abhijitaḥ अभिजितः
Definition:
अभिजितः
Name of
an asterism or the Muhūrta indicated by it; मुहूर्ते$भिजिते प्राप्ते सार्धरात्रे विभूषिते । देवक्यजनयद्विष्णु यशोदा तां तु कन्यकाम् ॥ V. P.
Home
>
Search
>
abhijitaḥ
Dictionary:
Apte
Literary Sources:
Synonyms:
Wikipedia: