|
yuti | prakāśaḥ, dyutiḥ, dīptiḥ, tejaḥ, pradīpaḥ, jyotiḥ, jyotiḥ, prabhā, ābhā, chaviḥ, ālokaḥ, ruciḥ, ruc, kāntiḥ, chaṭā, nibhā, bhā, bhāḥ, chāyā, tviṣā, tviṣ, śociḥ, śobhā, varcaḥ, mahaḥ, dyotaḥ, dūśānam, marīciḥ, jhallikā  sā śaktiḥ tattvaṃ vā yayā anyāni vastūni dṛggocarāṇi bhavanti। sūryasya āgamanena diśaḥ prakāśeṇa kāsyanti।
|
yuti | candraḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ, hariḥ  khagolīyapiṇḍaḥ yaḥ pṛthvīṃ paribhramati। adhunā mānavaḥ candrasya pṛṣṭhabhāgaṃ gatvā saṃśodhanaṃ karoti।
|
yuti | dyutiḥ, ābhā, dīptiḥ, ratnadyutiḥ, ratnadīptiḥ, ratnaprabhā, ratnakiraṇaḥ, prakāśaḥ  ratnasya śobhā prakāśaḥ ca। saḥ cauraḥ tasya suvarṇakārasya āpaṇād prāptānām ratnānāṃ dyutiṃ dṛṣṭvā harṣabharitaḥ abhavat।
|
yuti | dyumat, dyutikar, dyutimat, dyotana, dyoti, dyotamāna, ujvala, kāntimat, kiraṇamaya, utprabha, ullasa, ullasita, prakāśavat, prakāśaka, prakāśamāna, prakāśat, prakāśin, citra, tejasvat, tejasvin, tejomaya, taijasa, añjimat, atiśukra, abhirucira, abhivirājita, abhiśobhita, abhīṣumat, amanda, avabhāsita, avabhāsin, ābhāsvara, ārocana, ābhāsura, iddha, utprabha, udīrṇadīdhiti, uddyota, uddyotita, kanakatālābha, kanakaprabha, kanala, kāśī, kāśīṣṇu, ketu, taijasa, dīdi, dīdivi, dīpta, dīptimat, dyotamāna, dhauta, punāna, prakhya, prabhāvat, bṛhajjyotis, bhāskara, bhāsura, bhāsvara, bhāsvat, bhāsayat, rukmābha, rucita, rucira, rucya, ruśat, roca, rocana, rocamāna, rociṣṇu, varcasvin, vidyotamāna, virukmat, vicakṣaṇa, virājamāna, śuklabhāsvara, śundhyu, śubhāna, śubhra, śubhri, śumbhamāna, śobha, śobhamāna, sutāra, suteja, sudīpta, sudyotman, supraketa, suprabha, suruk, suvibhāta, sphurat, hiraṇyanirṇij, hiraṇyanirṇig  yasmin dīptiḥ asti athavā yasya varṇaḥ ābhāyuktaḥ asti। prācyadeśāt āgatena tena dūtena tat dyumat ratnaṃ rājasabhāyāṃ rājñe samarpitam।
|
yuti | ātapaḥ, gharmaḥ, iddhaḥ, ghṛṇaḥ, ghraṃsaḥ, jhallikā, dyota, tapanadyutiḥ, paṭoṭajam, sūryakāntiḥ, sūryatejaḥ, sūryālokaḥ  sūryasya kiraṇānāṃ vistāraḥ yena janāḥ auṣmyaṃ tathā ca prakāśam anubhavanti। śātartau ātapaṃ sukhakārakaṃ bhavati।
|
yuti | grahayogaḥ, grahayutiḥ  phalitajyotiṣ-śāstrānusāreṇa grahāṇāṃ sā avasthā yasyāṃ ekasyāṃ rāśyāṃ ekasmin eva aṃśe ekāt adhikāḥ grahāḥ saṃyuñjanti। brāhmaṇaḥ janmapatrikāṃ dṛṣṭvā avadat yat asmin samaye bhavataḥ janmapatrikāyāṃ grahayogasya kālaḥ asti।
|
yuti | pṛśniparṇikā, pṛśniparṇī, pṛthakparṇī, citraparṇī, aṅghrivallikā, kroṣṭuvinnā, siṃhapucchī, kalaśiḥ, dhāvaniḥ, guhā, pṛṣṇiparṇī, lāṅgalī, kroṣṭupucchikā, pūrṇaparṇī, kalaśī, kroṣṭukamekhalā, dīrghā, śṛgālavṛntā, triparṇī, siṃhapucchikā, siṃhapuṣpī, dīrghapatrā, atiguhā, ghṛṣṭhilā, citraparṇikā, mahāguhā, śṛgālavinnā, dhamanī, dhāmanī, mekhalā, lāṅgūlikā, lāṅgūlī, lāṅgūlikī, pṛṣṭiparṇī, pṛṣṭaparṇī, dīrghaparṇī, aṅghriparṇī, dhāvanī, kharagandhā, kharagandhanibhā, gorakṣataṇḍulā, catuṣphalā, jhaṣā, dhāvanī, nāgabalā, mahāgandhā, mahāpattrā, mahāśākhā, mahodayā, viśvadevā, viśvedevā, hrasvagavedhukā, ghaṇṭā, ghoṇṭāphala, gorakṣataṇḍula, gāṅgerukī, golomikā, dyutilā, brahmaparṇī, rasālihā, śīrṇanālā, sumūlā, khagaśatruḥ, śvapuccham  auṣadhopayogī latāviśeṣaḥ। pṛśniparṇikāyāḥ śvetavarṇayuktaṃ vartulākārarūpaṃ puṣpaṃ bhavati।
|
yuti | dhārakā, apaskaraḥ, ulbaḥ, cyuti  yoneḥ taṭīyaḥ bhāgaḥ। balātkāriṇaḥ duṣkarmāt mahilāyāḥ dhārakā bhagnā।
|
yuti | apakarṣaḥ, padacyutiḥ, avamānanā  adhaḥ karṣaṇasya adhopātanasya vā kriyā। kecana janāḥ anyānām apakarṣaṇena eva sukham anubhavanti।
|
yuti | somaḥ, candraḥ, śaśāṅkaḥ, induḥ, mayaṅkaḥ, kalānidhiḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, somaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ  devatāviśeṣaḥ; patitaṃ somamālokya brahmā lokapitāmahaḥ[śa.ka]
|
yuti | dyutimān  paurāṇika-vyakti-nāma-viśeṣaḥ- dyutimān svayambhoḥ manoḥ bahuṣu putreṣu ekaḥ putraḥ āsīt। dyutimān svāyambhavaḥ āsīt।
|
yuti | dyutimān  nṛpanāmaviśeṣaḥ- dyutimān śālvadeśīyaḥ rājā tathā ca ṛcīkasya pitā āsīt। ṛcīkaḥ avadat- munivara, vande'haṃ śālvasya dyutimantaḥ putraḥ।
|
yuti | dyutimān  paurāṇika-vyakti-nāma-viśeṣaḥ- dyutimān krauñca-dvīpa-nareśasya putraḥ āsīt। krauñca-dvīpa-nareśasya priyavratasya putraḥ dyutimān iti nāmnā prasiddhaḥ।
|
yuti | dyutidhara  yaḥ prakāśaṃ dhārayati। dyutidharāṇāṃ saṃnyāsināṃ darśanaṃ toṣāya bhavati।
|
yuti | dyutimat  madradeśasya rājā। dyutimataḥ kanyāyāḥ vivāhaḥ sahadevena abhavat।
|
yuti | dyutidharaḥ  ekaḥ kaviḥ । dyutidharasya ullekhaḥ kośe vartate
|
yuti | dyutimatī  ekā strī । dyutimatyaḥ ullekhaḥ kośe vartate
|
yuti | dhyānadyutiḥ  ekaḥ puruṣaḥ । dhyānadyuteḥ ullekhaḥ bauddhasāhitye asti
|
yuti | dyutidharaḥ  ekaḥ kaviḥ । dyutidharasya ullekhaḥ vivaraṇapustikāyām asti
|
yuti | dyutimatī  ekā strī । dyutimatyāḥ ullekhaḥ vivaraṇapustikāyām asti
|