 |
candramā | yutām agatasya panthām AVś.11.10.16f. |
 |
agniṃ | sadhasthe sadaneṣv acyutam # MS.2.7.16b: 101.3; KS.39.3b. |
 |
acittamanā | upavaktā # MS.1.9.1: 131.11; KS.9.8; śś.10.18.4. See acyutamanā. |
 |
acyutā | dyaur acyutam antarikṣam # Kauś.98.2a. P: acyutā Kauś.35.12. |
 |
anyatrāsmad | vidyutaṃ pātayaitām # AVś.11.2.26c. |
 |
ayutaṃ | ca niyutaṃ (MS.KS. prayutaṃ) ca # VS.17.2; MS.2.8.14: 118.15; KS.17.10. |
 |
ayutaṃ | prayutaṃ bhava # AVP.14.6.1c. |
 |
ayuto | 'ham ayuto ma ātmāyutaṃ me cakṣur ayutaṃ me śrotram ayuto me prāṇo 'yuto me 'pāno 'yuto me vyāno 'yuto 'haṃ sarvaḥ # AVś.19.51.1. P: ayuto 'ham Kauś.91.3. |
 |
asya | pratnām anu dyutam # RV.9.54.1a; SV.2.105a; VS.3.16a; TS.1.5.5.1a; 7.1; MS.1.5.1a: 66.2; 1.5.5: 73.18; 1.5.6: 74.6; KS.6.9a; 7.4,5; JB.1.93,119; śB.2.3.4.15a; JG.2.9. P: asya pratnām śś.2.11.2; Kś.4.12.3. |
 |
ahiṃ | cid ugra prayutaṃ śayānam # RV.5.32.2c. |
 |
ā | no rayiṃ madacyutam # RV.8.7.13a. |
 |
ichantīḥ | prayutaṃ bahu # AVP.7.13.14b; 15.19.12b. |
 |
idam | adadād rabhasam ṛṇacyutam # MS.4.14.7a: 226.4. See iyam etc. |
 |
indraṃ | dakṣāsa ṛbhavo madacyutam # RV.1.51.2c. |
 |
iyam | adadād rabhasam ṛṇacyutam # RV.6.61.1a; KS.4.16a; AB.5.12.5; Aś.8.1.12. Ps: iyam adadāt śś.10.5.4; 6.6; 8.3; iyam Rvidh.2.23.3; BṛhD.5.119. See idam etc. |
 |
udyatām | (VārG. udyatānām) iva sūryaḥ # PG.1.3.8b; MG.1.9.8b; VārG.11.7b. See vidyutām etc. |
 |
uru | paprathe saha ojo acyutam # RV.10.170.3d; SV.2.805d. |
 |
etat | te agne rādha aiti (MS.KS. eti) somacyutam # TS.1.4.43.2; 6.6.1.2; MS.1.3.37: 43.13; 4.8.2: 108.13; KS.4.9. P: etat te agne rādhaḥ KS.28.4; Apś.13.6.9; Mś.2.4.5.11. |
 |
etam | u tyaṃ madacyutam # RV.9.108.11a; SV.1.581a. |
 |
etam | u tyaṃ madhunā saṃyutaṃ yavam # KS.13.16a; TB.2.4.8.7a; Apś.6.30.20a; Mś.1.6.4.24a; SMB.2.1.16a; GG.3.8.24; PG.3.1.6a; JG.1.24a. P: etam u tyam KhG.3.3.14. See under devā imaṃ madhunā. |
 |
ete | marudyutaṃ tvā # AVP.1.85.3c. |
 |
kṛtyākṛte | duṣkṛte vidyutaṃ devahetim # AVś.10.1.23b. |
 |
jihmānām | ūrdhvo vidyutaṃ vasānaḥ # RV.2.35.9b; TS.2.5.12.1b; MS.4.12.4b: 188.3. |
 |
jyok | cid atti garbho yad acyutam # RV.6.15.1d. |
 |
taṃ | hinvanti madacyutam # RV.9.53.4a; SV.2.1067a. |
 |
takṣad | vajraṃ niyutaṃ tastambhad dyām # RV.1.121.3c. |
 |
tata | (!) śastrāṇām ayutaṃ caikam asya # GB.1.5.23b. |
 |
tasmād | rāṣṭram anapacyutam # AVP.1.79.2d. |
 |
tena | śataṃ sahasram ayutaṃ nyarbudam # AVś.8.8.7c. Cf. śataṃ sahasram. |
 |
devā | imaṃ madhunā saṃyutaṃ yavam # AVś.6.30.1a; Kauś.66.15. See etam u tyaṃ madhunā, and devā etaṃ madhunā. |
 |
devā | etaṃ madhunā saṃyutaṃ yavam # AVP.9.8.2a. See under devā imaṃ madhunā. |
 |
dhenuṃ | carantīṃ prayutām agopām # RV.3.57.1b. |
 |
narā | gaureva vidyutaṃ tṛṣāṇā # RV.7.69.6a. |
 |
nidhedhāsi | (KS. nidheyāsi) pracyutīnām apracyutaṃ nikāmadharaṇaṃ puruṣaspārhaṃ (KS. puruspārhaṃ) yaśasvat # MS.4.13.8: 211.1; KS.19.13; TB.3.6.13.1. |
 |
niyutaṃ | ca prayutaṃ (KS. cārbudaṃ) ca # VS.17.2; TS.4.4.11.3; KS.17.10. Cf. prayutaṃ cā-. |
 |
nutthā | acyutaṃ sadasas pari svāt # RV.6.17.5d. |
 |
purovātaṃ | ca vidyutaṃ ca manasā dhyāya # śB.1.5.2.19; Kś.4.5.18. |
 |
prayutaṃ | cāyutaṃ (KS. ca niyutaṃ) ca # MS.2.8.14: 118.15; KS.17.10. Cf. niyutaṃ ca. |
 |
prayutaṃ | dveṣaḥ # VS.6.18. P: prayutam Kś.6.8.12. See next. |
 |
prācājihvaṃ | dhvasayantaṃ tṛṣucyutam # RV.1.140.3c. |
 |
bahiḥ | (text vahiḥ) prayutam ichati # AVP.6.14.6c. |
 |
bṛhat | suvīram anapacyutaṃ sahaḥ # RV.5.44.6d. |
 |
bhūmidṛṃham | acyutaṃ pārayiṣṇu # AVś.5.28.14b. Cf. next, and dhanaṃjayaṃ dha-. |
 |
yadi | te mana udyutam # AVś.6.111.2b. Cf. yat ta etan mana. |
 |
yas | tvā dhruvam acyutaṃ saputraṃ sapautraṃ brahma veda dhruvā asmin putrāḥ pautrā bhavanti # HG.1.22.14. |
 |
yāṃ | pracyutām anu yajñāḥ pracyavante # AVś.8.9.8a. |