 |
akarmā | dasyur abhi no amantuḥ # RV.10.22.8a. |
 |
agnaye | tvā mahyaṃ varuṇo dadātu (MS. dadāti), so 'mṛtatvam aśīya (VSK. aśyāt), āyur (MS. mayo) dātra edhi (MS. bhūyāt) mayo mahyaṃ pratigrahītre (śś. pratigṛhṇate) # VS.7.47; VSK.9.2.7,8; MS.1.9.4: 134.3; śB.4.3.4.28; śś.7.18.1. P: agnaye tvā Kś.10.2.28; Mś.5.2.14.9; --11.1.4. See rājā tvā varuṇo, and varuṇas tvā nayatu. |
 |
agnināgne | brahmaṇā, ānaśe vyānaśe sarvam āyur vyānaśe # TB.1.1.7.2; 2.1.24. P: agnināgne brahmaṇā Apś.5.12.1. Probably metrical: see the separate pādas. |
 |
agniṃ | bharantam (MS.KS. bharantā) asmayum # VS.11.13c; TS.4.1.2.1c; MS.2.7.2c: 75.4 (mss. asmayuḥ; Padap. asmayur); KS.16.1c; śB.6.3.2.3. |
 |
agnir | āyuṣmān sa vanaspatibhir āyuṣmān tena tvāyuṣāyuṣmantaṃ karomi (AVP. -patibhir āyuṣmān sa māyuṣmān āyuṣmantaṃ kṛṇotu; KS. -patibhir āyuṣmāṃs tasyāyam āyuṣāyuṣmān astv asau) # AVP.7.14.1; TS.2.3.10.3; KS.11.7; PG.1.16.6; ApMB.2.14.5 (ApG.6.15.12). P: agnir āyuṣmān TS.2.3.11.5; Apś.19.24.11; HG.1.5.14; 2.4.18. Cf. next, and agner āyur asi. |
 |
agnir | iti bhasma vāyur iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma # śirasU.5. P: agnir iti bhasma KālāgU.1 (stated in full by the comm., with variant vyometi). Cf. agner bhasmāsi. |
 |
agnir | upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhu asmā astu vitatha eṣa enasaḥ # ApDh.2.3.6.2. Cf. under tasya me 'gnir. |
 |
agnir | vāyur ādityaḥ # Apś.7.7.2a. |
 |
agner | anuvratā bhūtvā # TS.1.1.10.1c; KS.1.10c; TB.3.3.3.2; Mś.1.2.5.12c; ApMB.1.2.7c (ApG.2.4.8). See patyur anu-. |
 |
agner | āyur asi (KS. asi tasya te manuṣyā āyuṣkṛtas) tenāsmā amuṣmā āyur dehi # MS.2.3.4: 30.18; 2.3.5: 32.12; KS.11.7. P: agner āyur asi KS.11.8; Mś.5.2.2.4; MG.1.5.4; 17.3. Cf. agnir āyuṣmān, and agnir āyus. |
 |
agneś | ca dīrgham āyur astu devāḥ # RV.10.51.8d; N.8.22d. |
 |
athāsmabhyaṃ | varuṇo vāyur agniḥ # AVś.3.8.1c. See tad asmabhyaṃ etc. |
 |
atho | tvaṃ dīrghāyur bhūtvā # VS.12.100c. |
 |
adayo | vīraḥ (AVś. adaya ugraḥ) śatamanyur indraḥ # RV.10.103.7b; AVś.19.13.7b; SV.2.1205b; VS.17.39b; KS.18.5b. See adāya, adāyo, and ādāyo. |
 |
adāya | ugraḥ śatamanyur indraḥ # AVP.7.4.7b. See under adayo. |
 |
adāyo | vīraḥ śatamanyur indraḥ # TS.4.6.4.2b. See under adayo. |
 |
adhvaryo | tvaṃ me 'dhvaryur asi # Mś.2.1.1.4. |
 |
anādhṛṣṭā | (MS. anādhṛṣṭāsi; TA.Apś. anādhṛṣyā) purastād agner ādhipatya (MS. ādhipatyā) āyur me dāḥ # VS.37.12; MS.4.9.3: 124.1; śB.14.1.3.19; TA.4.5.3; KA.2.80--81. P: anādhṛṣyā purastāt Apś.15.7.6; anādhṛṣṭā Kś.26.3.5; Mś.4.2.20. Cf. anādhṛṣṭāsi. |
 |
anāmayāḥ | sarvam āyur gamema # Kauś.70.1d. |
 |
anujyeṣṭhaṃ | varca āyur vikalpya # AVP.2.23.1b. |
 |
anenāśvena | medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stu # TB.3.8.5.2; Apś.20.4.2; ... rājā vṛtraṃ vadhyāt TB.3.8.5.1; Apś.20.4.1; ... rājā sarvam āyur etu TB.3.8.5.4; Apś.20.4.4; ... rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstu TB.3.8.5.2; Apś.20.4.3. See prec. |
 |
antako | 'si mṛtyur asi # AVś.6.46.2; 16.5.1--6. |
 |
antarikṣaṃ | vaśā dhātā garbho rudro jarāyu vāyur vatso gharmaḥ pīyūṣaḥ # KS.39.8; Apś.16.32.4. See next, and antarikṣam asi janmanā vaśā. |
 |
antarikṣaṃ | samaṃ tasya vāyur upadraṣṭā dattasyāpramādāya # HG.2.11.4. See antarikṣasamantasya. |
 |
antarikṣaṃ | darvir akṣitāparimitānupadastā sā yathāntarikṣaṃ darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā # Kauś.88.9. P: antarikṣaṃ darvir akṣitā ViDh.73.18. Cf. yathā vāyur akṣito. |
 |
antarikṣaṃ | dīkṣā tayā vāyur dīkṣayā dīkṣitaḥ # TB.3.7.7.5; Apś.10.11.1. |
 |
antarikṣaṃ | dhenus tasyā vāyur vatsaḥ # AVś.4.39.4. |
 |
antarikṣam | adhi dyaur brahmaṇāviṣṭaṃ rudrā rakṣitāro vāyur adhi viyatto asyām # KS.40.3. |
 |
antarikṣasamantasya | te vāyur upaśrotā # BDh.2.8.14.12. See antarikṣaṃ samaṃ. |
 |
apāṃ | napād avatu vāyur iṣṭaye # RV.10.92.13b. |
 |
apijo | 'si duvasvān # śś.6.12.6. Cf. avasyur. |
 |
apaitu | mṛtyur amṛtaṃ na āgan (PG. āgāt) # TB.3.7.14.4a; Tā.10.45a; Apś.21.3.12a; PG.1.5.11c; HG.1.28.1a. See paraitu mṛtyur. |
 |
abhūr | v aukṣīr vy u āyur ānaṭ # RV.10.27.7a. Cf. BṛhD.7.24. |
 |
abhy | aṣṭhāḥ śatror mūrdhānam # AVP.4.10.5c. Cf. mūrdhānaṃ patyur. |
 |
amuṣyāmuṣyāyaṇasyāmuṣyāḥ | putrasya varcas teja indriyaṃ prāṇam āyur ni veṣṭayāmi (10.10.5, āyur ni yachet; 10.10.6, āyur ādāya) # AVP.10.10.4--6. Cf. idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya varcas, and tasyedaṃ varcas. |
 |
amṛḍayo | dūrehetir mṛtyur gandharvaḥ # MS.2.12.2: 145.9. P: amṛḍayo dūrehetiḥ Mś.6.2.5.32. See dūrehetir amṛḍayo. |
 |
ayaṃ | vāyur upaśrotā # AB.7.24.3. See vāyur upaśrotā. |
 |
ayaṃ | kumāro jarāṃ dhayatu sarvam āyur etu # HG.2.4.3ab; ApMB.2.13.2ab (ApG.6.15.5). |
 |
ayad | adhvaryur haviṣāva sindhum # RV.5.37.2d. |
 |
ayuñjata | harī ayur devāṃ upa # śś.8.20.1. |
 |
alarti | dakṣa uta manyur indo # RV.8.48.8c. |
 |
ava | manyur avāyata # AVś.6.65.1a. P: ava manyuḥ Kauś.14.7. |
 |
avasyur | (VS.śB. avasyūr) asi duvasvān # VS.5.32; 18.45; TS.1.3.3.1; 4.7.12.3; MS.1.2.12: 21.12; 2.12.3: 145.14; KS.2.13; 18.14; PB.1.4.7; śB.9.4.2.7; śś.6.12.19. P: avasyuḥ Lś.2.2.18. Cf. apijo 'si duvasvān. |
 |
avasyūr | asi # see avasyur etc. |
 |
aśiśrayū | rathayur devatātā # RV.7.2.5b. |
 |
aśmavarma | me 'si yo mā prācyā diśo (2, mā dakṣiṇāyā diśo; 3, mā pratīcyā diśo; 4, modīcyā diśo; 5, mā dhruvāyā diśo; 6, mordhvāyā diśo; 7, mā diśām antardeśebhyo) 'ghāyur abhidāsāt # AVś.5.10.1--7. P: aśmavarma me Vait.29.11; Kauś.51.14. See prec. and yo 'smān prācyā (dakṣiṇāyā, pratīcyā, udīcyā, dhruvāyā, ūrdhvāyā: AVP.6.12.8--10 and 6.13.1--3), and cf. idam ahaṃ yo mā prācyā (dakṣiṇāyā etc.) diśo etc. (Kauś.49.7--9), and AVś.4.40. |
 |
aśvayur | gavyū rathayur vasūyuḥ # RV.1.51.14c; N.6.31. |
 |
aśvibhyāṃ | mayūrān # VS.24.23; MS.3.14.4: 173.5. |
 |
asuṃ | ya īyur avṛkā ṛtajñāḥ # RV.10.15.1c; AVś.18.1.44c; VS.19.49c; TS.2.6.12.3c; MS.4.10.6c: 157.5; N.11.18c. |
 |
astā | rudraḥ śrathatv āyur asya # AVP.12.20.5c. |
 |
asmākam | āyur vardhayan # RV.3.62.15a. |
 |
asmin | ma antarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.6. Cf. ye 'ntarikṣāj juhvati, and vāyur māntari-. |
 |
asme | āyur ni didīhi prajāvat # RV.1.113.17d. |
 |
asrāmo | dīrghāyur ayam astu vīraḥ # AVP.2.52.3d. See āyuṣmān dīrghāyur. |
 |
āgachatv | āyur yaśaś ca svāhā # MG.2.13.6. |
 |
ācāryo | mṛtyur varuṇaḥ # AVś.11.5.14a. |
 |
ājiṃ | na girvavāho jigyur aśvāḥ # SV.1.68d. See ājiṃ na jagmur girvāho. |
 |
ād | asyāyur grabhaṇavat # RV.1.127.5d. |
 |
ādāyo | vīraḥ śatamanyur indraḥ # MS.2.10.4b: 135.17. See under adayo. |
 |
ādityaḥ | sarvāgniḥ pṛthivyāṃ vāyur antarikṣe sūryo divi candramā dikṣu nakṣatrāṇi svaloke # TA.1.20.1. |
 |
ā | devayur inadhate duroṇe # RV.4.2.7c. |
 |
āpo | vāyur āpo vāyuḥ # JB.1.333. |
 |
āyuḥ | kīrtir varco yaśo balam # HG.2.4.3d. See āyur varco, and cf. prec. but one. |
 |
āyuḥ | pāhi # MS.4.6.3: 81.8. Cf. āyur me pāhi, and āyuṣpā āyur. |
 |
āyuḥ | prāṇaṃ me dhukṣva # ā.5.3.2.5. See āyur me dhukṣva. |
 |
āyur | dadhad yajñapatāv (MS.KS. -patā) avihrutam # RV.10.170.1b; SV.2.803b; ArS.5.2b; VS.33.30b; MS.1.2.8b: 18.10; KS.2.9b; Lś.2.9.1b,3b; Apś.7.4.5b. Cf. āyur yajñapatāv. |
 |
āyurdā | agniḥ # AVP.2.44.1. See under āyurdā agne 'si. |
 |
āyurdā | agne jarasaṃ vṛṇānaḥ (AVP. pṛṇānaḥ) # AVś.2.13.1a; AVP.15.5.1a. P: āyurdāḥ Kauś.53.1,13. See āyurdā agne haviṣo, āyurdā deva, and āyuṣmān agne. |
 |
āyurdā | agne 'si # VS.3.17; TS.1.5.5.3; 7.4; śB.2.3.4.19; śś.2.11.3; PG.2.4.8. See āyurdā agniḥ, āyurdā asi, āyurdhā agne 'si, and āyurdhā asi. |
 |
āyurdā | agne haviṣo juṣāṇaḥ (śG. haviṣā vṛdhānaḥ) # TS.1.3.14.4a; 3.3.8.1a (bis); TB.1.2.1.11a; TA.2.5.1a; Aś.2.10.4a; Apś.13.19.10; śG.1.25.7a. P: āyurdā agne TS.2.5.12.1; Apś.5.6.3; 6.16.10; 14.17.1; HG.1.3.5; 6.2. See under āyurdā agne jarasaṃ. |
 |
āyurdā | asi # śś.4.12.10. See under āyurdā agne 'si. |
 |
āyurdā | āyur me dehy (āyuṣe naḥ punar dehi) # KA.1.199A; 3.199A. |
 |
āyurdā | deva jarasaṃ vṛṇānaḥ (ApMB.ApGḥG. gṛṇā-) # MS.4.12.4a: 188.8; KS.11.13a; Mś.2.5.4.20; ApMB.2.2.1a; ApG.4.10.9; HG.1.3.5a. Ps: āyurdā deva VārG.3.12; 4.5; āyurdā Mś.5.2.2.14; 11.9.2.3. See under āyurdā agne jarasaṃ. |
 |
āyur | dehi # KS.1.7; 31.6. See under āyur dhehi. |
 |
āyurdhā | agne 'si # MS.1.5.2: 67.16; 1.5.9: 77.1; KS.6.9; 7.6; VārG.5.36. See under āyurdā etc. |
 |
āyurdhā | asi # TS.1.6.6.1; 7.1; JB.1.78 (bis); Mś.3.6.20. See under āyurdā agne 'si. |
 |
āyur | dhehi # TA.4.2.5; Apś.15.2.2; Mś.4.1.14. See āyur dehi, āyur mayi dhehi, āyur me dāḥ, āyur me dhattam, āyur me dehi, āyur me dhehi, āyur me yacha, and āvir āyur mayi dhehi. |
 |
āyur | mayi dhehi # AVP.2.45.1 (with svāhā); VS.10.25; TS.7.5.19.2; śB.5.4.3.25; KA.3.152. See under āyur dhehi. |
 |
āyur | mayi dhehy āyur yajamāne (Mś. yajamānāya) # Apś.5.1.14; Mś.1.5.1.10. |
 |
āyur | me dāḥ (AVP. dāt) # AVś.2.17.4 (with svāhā); AVP.2.44.1 (with svāhā); VS.37.12; MS.4.2.7: 28.14; 4.9.3: 124.1; śB.14.1.3.19; TA.4.5.3; 10.4,5; 5.8.10 (bis); KA.2.81; Apś.15.12.7; Mś.9.5.5.22. See under āyur dhehi. |
 |
āyur | me dehi # VS.3.17; TS.1.5.5.3; 7.4; śB.2.3.4.19; śś.2.11.3; 4.12.10; PG.2.4.8. See under āyur dhehi. |
 |
āyur | me dhattam # TB.1.1.1.3; Apś.12.22.9. See under āyur dhehi. |
 |
āyur | me dhehi # VSK.11.7.5; TS.1.6.6.1; 7.1; 8.15.2; KS.6.9; 7.6; 15.8; 35.7; KSA.5.15; MS.1.5.2: 67.16; 1.5.9: 77.1; 2.6.12: 71.3; 4.4.6: 56.3; 4.6.6 (bis): 88.6,18; JB.1.78 (bis); TB.1.7.9.5; Apś.14.27.6. See under āyur dhehi. |
 |
āyur | me pāhi # VS.14.17; 22.1; TS.1.1.13.2; 4.3.6.2; 4.7.2; MS.2.8.3: 108.9; KS.17.3; 20.11; śB.8.3.2.14; 13.4.1.7; TB.3.3.9.5; Apś.3.7.6; 17.2.3; Mś.6.2.1.19. P: āyur me Kś.17.9.8. Cf. under āyuḥ pāhi. |
 |
āyur | me prāṇe manasi me prāṇa āyupatnyām ṛci # PB.1.5.17. P: āyur me prāṇe Lś.2.10.6. |
 |
āyur | me yacha (Apś.6.21.1, yachata) # MS.1.8.4: 120.10; KS.6.5; Apś.6.8.11; 21.1; Mś.1.6.1.33. See under āyur dhehi. |
 |
āyur | yajñapatāv adhāt # AB.5.27.4b; 7.3.2b; JB.1.58b; śB.12.4.1.9; TB.1.4.3.1b,2; Aś.3.11.2b; śś.3.20.2b; Kś.25.1.14b; Apś.9.5.2b; Mś.3.2.1b. Cf. āyur dadhad. |
 |
āyur | viśvāyuḥ pari pāsati (AVś. pātu) tvā # RV.10.17.4a; AVś.18.2.55a; TA.6.1.2a. P: āyur viśvāyuḥ ṣB.5.1; AdB.1. |
 |
āyur | viśvāyur viśvaṃ viśvam āyur aśīmahi # JB.3.258. Cf. next. |
 |
āyur | viśvāyur viśvam āyur vyaśnavai # KA.1.73c; 2.73. Cf. prec. |
 |
āyuṣ | ṭe viśvato dadhat # TS.1.3.14.4a; TA.2.5.1a; 7.1; Apś.19.24.9; Aś.2.10.4a; HG.1.5.15; 2.4.19; BDh.3.7.10,16. P: āyuṣ ṭe TS.2.5.12.1. See āyur no viśvato, and āyuṣ ṭe adya. |
 |
āyuṣ | ṭe śaradaḥ śatam # AVś.2.13.4d; MG.1.22.12d; VārG.14.15d. Cf. āyur vāṃ śa-. |
 |
āyuṣpā | āyur me pāhi # śB.13.4.1.7. See āyur me pāhi, and cf. āyuḥ pāhi. |
 |
āyuṣmad | gāyatraṃ viśvāyū rathaṃtaraṃ sarvāyur bṛhatsāmāyur vāmadevyam atyāyur yajñāyajñīyaṃ teṣām aham āyuṣāyuṣmān bhūyāsam # śś.17.12.1. |
 |
āyuṣmantaṃ | karota mā (RVKh. karotu mām; KS. kṛṇota mā) # RVKh.5.87.17d; AVP.6.19.1e--9e; KS.35.3e; TA.2.18.1e; BDh.2.1.1.35e; 4.2.11e. See dīrgham āyuḥ kṛṇotu me, and sarvam āyur dadhātu me. |
 |
āyuṣmān | agne haviṣā vṛdhānaḥ # VS.35.17a; śB.13.8.4.9a. P: āyuṣmān agne Kś.21.4.26. See under āyurdā agne jarasaṃ. |
 |
āyuṣmān | astu me patiḥ # PG.1.6.2c. See dīrghāyur astu me, ciraṃ jīvātu, and śataṃ varṣāṇi. |
 |
āyuṣmān | dīrghāyur ayam astu vīro 'sau # śG.1.28.15f. See under prec., and aśrāmo dīrghāyur. |
 |
ā | rohatāyur jarasaṃ vṛṇānāḥ (TA. gṛṇānāḥ) # RV.10.18.6a; AVś.12.2.24a; TA.6.10.1a; AG.4.6.8. Ps: ā rohatāyuḥ Kauś.72.9; ā rohata śG.3.1.10; Kauś.72.13. |
 |
ā | vāṃ dhiyo vavṛtyur adhvarāṃ upa # RV.1.135.5a. P: ā vāṃ dhiyaḥ śś.10.7.3. |
 |
āvir | āyur mayi dhehi # MG.1.4.4,8; VārG.8.4,7. See under āyur dhehi. |
 |
ā | sīdāti kalaśaṃ devayur naḥ # RV.9.97.4d. See ā sīdatu kalaśaṃ. |
 |
idam | ahaṃ yo mā prācyā (also dakṣiṇāyā, pratīcyā, etc.) diśo 'ghāyur abhidāsād apavādīd iṣūguhaḥ tasyemau prāṇāpānāv apakrāmāmi brahmaṇā # Kauś.49.7--8. Cf. AVś.4.40; 5.10. |
 |
idam | aham āmuṣyāyaṇasyāmuṣyāḥ putrasya varcas tejaḥ prāṇam āyur ni veṣṭayāmi # AVś.10.5.36. Cf. under amuṣyāmuṣyāyaṇasyāmuṣyāḥ. |
 |
indra | āyur janānām # RV.8.54 (Vāl.6).7b. |
 |
indraṃ | saniṣyur ūtaye # RV.8.6.44c. |
 |
indrasya | syūr asi # VS.5.30; TS.1.3.1.2; 6.2.10.7; MS.1.2.11: 21.6; KS.2.12; 25.10; śB.3.6.1.25; Apś.11.10.15; Mś.2.2.3.28. |
 |
indraḥ | svaśvayur upa # RV.8.45.7b. |
 |
indro | vāyur bṛhaspatiḥ # AVP.1.71.1b; 5.26.7b. |
 |
indro | viśvāyur avitā vṛdhaś ca # RV.6.34.5d. |
 |
imāḥ | paścā mayūryaḥ # AVP.4.17.6a. |
 |
imāṃ | śālāṃ savitā vāyur indraḥ (AVP. vāyur agniḥ) # AVś.3.12.4a; AVP.3.20.4a; 7.6.6a. |
 |
iyam | ājñedam annam idam āyur idam amṛtam # SMB.1.5.8. P: iyam ājñā GG.2.7.19; KhG.2.2.33. |
 |
iryo | gopā rakṣatu vāyur enāḥ # AVP.5.16.5d. |
 |
iha | tvā dheyur harayaḥ suśipra # RV.3.50.2c. |
 |
īśāno | me manyau śritaḥ, manyur hṛdaye, hṛdayaṃ mayi, aham amṛte, amṛtaṃ brahmaṇi # TB.3.10.8.9. |
 |
īśe | viśvāyur uṣaso vyuṣṭau # RV.10.6.3b. |
 |
uta | tvam asmayur vaso # RV.3.41.7c; AVś.20.23.7c. |
 |
uta | vā śakro ratnaṃ dadhāti # AVś.5.1.7c. Cf. utāyur jyeṣṭho. |
 |
uttānahasto | yuvayur vavanda # RV.6.63.3c. |
 |
ud | ahvam āyur āyuṣe # AVś.18.2.23a. |
 |
ud | āyur ut kṛtam ud balam un manīṣor indriyam # AVP.6.11.10. See next. |
 |
ud | āyur ud balam ut kṛtam ut kṛtyām un manīṣām ud indriyam # AVś.5.9.8. See prec., and cf. ud vācam un. |
 |
ud | eta prajām uta (KS.Apś. āyur) varco dadhānāḥ # MS.1.3.39c: 46.8; KS.4.13a; 29.3; Apś.13.22.1a. |
 |
ud | vācam un manīṣām ud indriyam ut prajām ut paśūn etaṃ sa ṛchatu yo maitasyā diśo 'bhidāsati # KS.37.15. P: ud vācam un manīṣām KS.37.16. Cf. ud āyur. |
 |
upa | vo viśvavedaso namasyur ā # RV.8.27.11c. |
 |
upastute | vasūyur vāṃ maho dadhe # RV.2.32.1d. |
 |
upahūtau | vāyur indravāyū saha prāṇena saha varcasā tayor aham upahūtaḥ saha prāṇena saha varcasā # śś.7.5.1. |
 |
upem | asṛkṣi vājayur vacasyām # RV.2.35.1a; MS.4.12.4a: 187.17; KS.12.15a; Apś.16.7.4a. P: upem asṛkṣi Mś.5.2.1.29; 6.1.3.3 (7). Cf. BṛhD.4.90. |
 |
uruṣyā | pāyur abhavat sakhibhyaḥ # RV.6.44.7d. |
 |
uṣṇena | vāya udakenehi (SMB.GG. udakenaidhi; VārG. udakenedhi; ApMB. vāyav udakenehi; MG. vāyur udakenet) # AVś.6.68.1b; AG.1.17.6; SMB.1.6.2; GG.2.9.11; PG.2.1.6; ApMB.2.1.1a (ApG.4.10.5); MG.1.21.2a; JG.1.11,11a; VārG.4.8. Ps: uṣṇena vāyav udakena ApMB.2.7.4 (ApG.5.12.3); 2.14.15 (ApG.6.16.8); uṣṇena KhG.2.3.21. See śītena vāya. |
 |
ūrdhvo | adhvaryur jujuṣāṇo asthāt # RV.4.6.4b. |
 |
ṛṇo | na tāyur ati dhanvā rāṭ # RV.6.12.5d. |
 |
ṛśyo | mayūraḥ suparṇas (TS.KSA. śyenas) te gandharvāṇām # VS.24.37; TS.5.5.16.1; MS.3.14.18: 176.6; KSA.7.6. |
 |
ṛṣabho | 'si śākvaraḥ (TB.Apś. śākvaro ghṛtācīnāṃ sūnuḥ; KS. śākvaro vāyur janmanā) # MS.1.1.12: 8.2; KS.1.11; TB.3.7.6.10; Apś.2.10.3; Mś.1.2.6.27. |
 |
enā | vayo vi tāry āyur jīvase # RV.10.144.5c. |
 |
eṣa | gavyur acikradat # RV.9.27.4a; SV.2.639a. |
 |
eṣā | syā navyam āyur dadhānā # RV.7.80.2a. |
 |
ehi | manur devayur yajñakāmaḥ # RV.10.51.5a. |
 |
ailabṛdā | (MS. ailamṛḍā) āyuryudhaḥ (TS. yavyudhaḥ; MS. vo yudhaḥ) # VS.16.60b; TS.4.5.11.1b; MS.2.9.9b: 129.1. See aiḍamṛdā. |
 |
o3rvāṇo | (read om ā3tharvāṇo ?) aśiśrā de3yurva(ṃ) devāya dā # JB.1.317. Variation of RV.9.11.2bc. |
 |
ka | idam adhvaryur bhaviṣyati sa idam adhvaryur bhaviṣyati # Apś.2.15.1. |
 |
kavir | agnir indraḥ somaḥ sūryo vāyur astu me # MG.2.8.6a. |
 |
kāmo | gavyur hiraṇyayuḥ # RV.8.78.9b. |
 |
kurmas | ta (MS. tā) āyur ajaraṃ yad agne # RV.10.51.7a; MS.4.14.15a: 242.4. |
 |
ko | asyāyur akalpayat # AVś.10.2.15b. |
 |
krandann | ety abhi sakhyur na jāmim # RV.9.96.22d. |
 |
kṣurapavir | mṛtyur bhūtvā vi dhāva tvam # AVś.12.5.55. |
 |
gavām | aha na māyur vatsinīnām # RV.7.103.2c. |
 |
gavyur | aśvayur īyate # RV.4.31.4c. |
 |
girāṃ | viśvāyur vṛṣabho vayodhāḥ # RV.3.31.18b. |
 |
gomāyur | adād ajamāyur adāt # RV.7.103.10a. |
 |
gomāyur | eko ajamāyur ekaḥ # RV.7.103.6a. |
 |
cakṣur | asi śrotraṃ nāma dhātur ādhipatya āyur me dāḥ # TS.3.3.5.1. P: cakṣur asi śrotraṃ nāma TS.3.3.5.3. See āyur asi cakṣur. |
 |
caturjālaṃ | brahmakośaṃ yaṃ mṛtyur nāvapaśyati taṃ prapadye # TA.2.19.1. |
 |
candramā | vā asvapno vāyur anavadrāṇas tau pra padye tābhyāṃ namo 'stu tau mottarato gopāyetām # PG.3.4.17. |
 |
capyaṃ | na pāyur bhiṣag asya vālaḥ (KS. vāraḥ; TB. bālaḥ) # VS.19.88c; MS.3.11.9c: 154.3; KS.38.3c; TB.2.6.4.4c. |
 |
jarāmṛtyur | jarāyur jarācakṣur jarāsvaḥ # AVP.1.80.4. |
 |
jīvebhyas | tvā samude (read saṃmude) vāyur indraḥ # AVś.8.1.15a. |
 |
jyog | jīvati sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda # AVP.9.21.2,7. |
 |
jyotir | yajñasya pavate madhu priyam # RV.9.86.10a; SV.2.381a; JB.3.135; PB.13.7.1; Mś.9.2.3.7a. See āyur yajñasya. |
 |
ta | id vājebhir jigyur mahad dhanam # RV.8.19.18c. |
 |
taṃ | vaḥ śardhaṃ mārutaṃ sumnayur girā # RV.2.30.11a. Cf. BṛhD.4.85. |
 |
takṣaṇena | tekṣaṇīyasāyur asya prāṇān vṛṅkṣva # JB.1.129. |
 |
tatheti | vāyur āha tat # TB.2.4.6.7b. See vāyur āha. |
 |
tad | asmabhyaṃ varuṇo vāyur agniḥ # AVP.1.18.1c. See athāsmabhyaṃ etc. |
 |
tan | mṛtyur nirṛtyā saṃvidānaḥ # TB.2.4.2.2c. See prec. |
 |
tayā | pāhi pra te adhvaryur asthāt # RV.6.41.2c; TB.2.4.3.13c. |
 |
taveva | me manyur bhūyāt # TS.1.8.15.1; TB.1.9.7.4; Mś.9.1.4.7. |
 |
tasmād | vāyur ajāyata # AVś.13.4.32b. |
 |
tasyedaṃ | varcas tejaḥ prāṇam āyur ni veṣṭayāmi # AVś.16.8.1--27. Cf. under amuṣyāmuṣyāyaṇasyāmuṣyāḥ. |
 |
tāṃ | vyūrṇuvantu sūtave # AVś.1.11.2d. See te vy etc. |
 |
tāsām | adhvaryur āgatau # RV.2.5.6c. |
 |
tās | te vajrin dhenavo jījayur naḥ # TB.2.7.13.4a. |
 |
tiro | mā santam āyur mā pra hāsīt (Aś. santaṃ mā pra hāsīḥ) # TB.1.2.1.27c; 2.5.8.7c; Aś.2.5.7c; Apś.6.25.2c. See tiro me yajña. |
 |
tiro | me yajña āyur mā prahāsīḥ (one ms. -sīt) # Mś.1.6.3.18c. See tiro mā. |
 |
te | kṛṇuta jarasam āyur asmai # AVś.1.30.3c; AVP.1.14.3c. |
 |
te | te kṣatraṃ dadhatv āyur ojaḥ # AVP.14.2.9d. |
 |
tenāsmā | amuṣmā āyur dehi # MS.2.3.4: 30.18; 2.3.5: 32.13. |
 |
te | nicikyur brahma purāṇam agryam # śB.14.7.2.21d; BṛhU.4.4.21d. |
 |
triḥ | sapta mayūryaḥ # RV.1.191.14a. |
 |
tvaṃ | hiraṇyayur vaso # RV.7.31.3c; SV.2.68c. |
 |
tvam | agne yajyave pāyur antaraḥ # RV.1.31.13a. |
 |
tvam | adhvaryur uta hotāsi pūrvyaḥ # RV.1.94.6a; AVP.13.5.5a. |
 |
tvaṃ | pāyur dame yas te 'vidhat # RV.2.1.7d. |
 |
tvām | avasyur ā cake # RV.1.25.19c; SV.2.935c; VS.21.1c; TS.2.1.11.6c; MS.4.10.2c: 146.9; 4.14.7c: 246.2; KS.4.16c; ApMB.1.4.12c. |
 |
tvām | aśvayur eṣate # RV.8.78.9c. |
 |
tvām | id yavayur mama # RV.8.78.9a. |
 |
tvāṃ | mṛtyur dayatāṃ mā pra meṣṭhāḥ # AVś.8.1.5d. |
 |
dakṣo | viśvāyur vedhase # RV.10.144.1c. |
 |
divas | pāyur duroṇayuḥ # RV.8.60.19d; SV.1.39d. |
 |
divo | na vāraṃ savitā vyūrṇute # SV.2.845c. See vāraṃ na devaḥ. |
 |
dīrghaṃ | ta āyur astu # śB.10.2.6.6. |
 |
dīrgham | āyuḥ karati (TA. karatu) jīvase vaḥ # RV.10.18.6d; TA.6.10.1d. See sarvam āyur nayatu. |
 |
dīrgham | āyur yajamānāya kṛṇvan (Mś. vinda) # TB.2.5.8.12c; Apś.7.6.7c; Mś.1.7.3.42c. |
 |
dīrgham | āyur vyaśnavai # PG.3.2.2d; 3.6e. See viśvam āyur etc., and sarvam āyur etc. |
 |
dīrghām | anu prasitiṃ dīdhiyur naraḥ # RV.10.40.10b; AVś.14.1.46b; ApMB.1.1.6b. |
 |
dīrghāyutvam | āśāste # śB.1.9.1.13. See āyur āśāste. |
 |
dūrehetir | amṛḍayo mṛtyur gandharvaḥ # TS.3.4.7.2. See amṛḍayo. |
 |
dṛḍhā | vadann anamasyur namasvinaḥ # RV.10.48.6d. |
 |
devaṃ | rathaṃ rathayur dhārayadhvam # RV.10.70.5d. |
 |
devaśrud | imān pravape # MS.1.2.1: 9.11; 3.6.2: 61.5; Mś.2.1.1.24. See next, and devāyur. |
 |
devaḥ | savitota vāyur agniḥ # AVP.2.73.2c. |
 |
devānāṃ | janma vasūyur vavanda # RV.6.51.12d. |
 |
devo | vaḥ savitā vivinaktu # MS.4.1.7: 9.1. See vāyur va, and vāyur vo. |
 |
dyauṣ | ṭa āyur gopāyat # AVP.9.11.3a. |
 |
dyaus | te pṛṣṭhaṃ rakṣatu vāyur ūrū # SMB.1.1.12a; HG.1.19.7a; ApMB.1.4.10a (ApG.2.5.2); JG.1.20a. |
 |
drāghīya | āyuḥ prataraṃ (TA. -rāṃ; MG. -tiraṃ) dadhānāḥ (AVś.8.2.2d, prataraṃ te dadhāmi) # RV.1.53.11d; 10.18.2b,3d; 115.8d; AVś.8.2.2d; 12.2.30b; 20.21.11d; AVP.2.38.1c; TA.6.10.2b,2d; AG.2.9.2b; MG.2.1.13b. Cf. dīrgham āyuḥ, and āyur dadhānāḥ. |
 |
drāghīya | āyur jīvase # RV.8.18.18b; SV.1.395b. |
 |
dvitā | vyūrṇvann amṛtasya dhāma # RV.9.94.2a. |
 |
dhātā | dhātuḥ pituḥ pitābhinno gharmo viśvāyur yato jātaṃ tad apyagāt svāhā # Mś.3.1.24. Cf. prec. and abhinno gharmo. |
 |
dhāsyur | (AVP. dhāsyur nv) eṣa nanv eṣo agniḥ # AVś.2.1.4d; AVP.2.6.4d. |
 |
na | cāmṛtyur aghāharat # TA.1.13.1d (bis),2d. |
 |
na | tareyur arātayaḥ # AVś.19.50.3d; AVP.14.9.3d. |
 |
na | mṛtyur āsīd amṛtaṃ na tarhi (TB. omitting āsīd, and, dividing wrongly, na mṛtyur amṛtaṃ tarhi na) # RV.10.129.2a; TB.2.8.9.4a; N.7.3. Cf. BṛhD.1.58. |
 |
naṣṭo | vo manyur jīrṇerṣyā # AVP.9.4.3c. |
 |
nābhi | prāpnoti (Mś. -pnuyur) nirṛtiṃ parācaiḥ (Aśṃś. parastāt, but Mś. mss. purastāt) # TB.3.7.3.6d; Aś.3.10.31d; Apś.9.4.1d; Mś.3.5.14d. Cf. na tat prāpnoti. |
 |
ni | māyāvān abrahmā dasyur arta # RV.4.16.9d. |
 |
ni | mitrayur aratīn atārīt # MS.2.6.12b: 71.8; KS.15.8b. See vi mitra. |
 |
ni | vo nu manyur viśatām arātiḥ # RV.10.34.14c. |
 |
ni | savyataḥ sādi dasyur indra # RV.2.11.18d. |
 |
nīcāyac | chaśayur mṛgaḥ # AVś.4.3.6d. |
 |
ny | anyaṃ cikyur na ni cikyur anyam # RV.1.164.38d; AVś.9.10.16d; ā.2.1.8.13; N.14.23d. |
 |
patyau | (ApMB. patyur) me śloka uttamaḥ # RV.10.159.3d; ApMB.1.16.3d. See patyāṃ etc. |
 |
padaṃ | na tāyur guhā dadhānaḥ # RV.5.15.5c. |
 |
parameṣṭhy | adhipatir mṛtyur gandharvaḥ # TS.3.4.7.2. |
 |
paraitu | mṛtyur amṛtaṃ na aitu (śśṣMB. amṛtaṃ ma ā gāt) # AVś.18.3.62b; śś.4.16.5a; SMB.1.1.15a. See apaitu mṛtyur. |
 |
paśur | naiti svayur agopāḥ # RV.2.4.7b. |
 |
paśūnāṃ | manyur asi # TS.1.8.15.1; TB.1.7.9.4; Apś.18.17.12; Mś.9.1.4.7. |
 |
pitaro | 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvarāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi # BDh.2.5.9.2. |
 |
punar | āyur dhehi no jātavedaḥ # AVP.5.22.9b. |
 |
punar | āyur na āgamat # AVP.3.17.3b. |
 |
punar | jarāyur (JB. -yu) gaur iva # JB.2.223; TA.6.10.1d. See svaṃ jarāyu. |
 |
punar | ma ātmā punar āyur āgāt (MG. aitu) # TB.3.10.8.9a; HG.1.17.4a; MG.1.3.2a. See punar manaḥ. |
 |
punar | manaḥ punar āyur (SMB. ātmā) ma (MS. nā; Apś. omits the word) āgāt (VS.śB. āgan; but VSK. āgāt) # VS.4.15a; VSK.4.5.7a; MS.1.2.3a: 12.5; śB.3.2.2.23; TA.2.5.3a; Apś.10.18.3a; 17.23.11a; SMB.1.6.34a. P: punar manaḥ Kś.7.4.40; Mś.2.1.3.11. See punar ma ātmā. |
 |
pūṣā | viṣṇur mahimā vāyur aśvinā # RV.10.66.5b. |
 |
pṛthivyaptejo | vāyur ākāśā (Tā. pṛthivy āpas tejo vāyur ākāśā; MahānU. pṛthivyaptejovāyvākāśā) me śudhyantām # TA.10.56.1; Tā.10.66; MahānU.20.20. P: pṛthivīBDh.3.8.12. |
 |
pṛthujrayā | aminād āyur dasyoḥ # RV.3.49.2d; N.5.9. |
 |
prajām | asmabhyaṃ janayan (HG. dadato) rayiṃ ca # KS.7.12d; HG.2.10.5c. See āyur asmabhyaṃ. |
 |
prajāṃ | mā me rīriṣa āyur ugra # TA.3.15.1c; Tā.10.51c. |
 |
pra | (KS. prā) ṇa āyur jīvase soma tārīḥ # RV.8.48.4d; KS.17.19d; AB.7.33.5; GB.2.3.6d; Vait.19.18d; Mś.2.4.1.45d. |
 |
pra | ṇa āyur vaso tira # RV.8.44.30c. |
 |
pra | ṇo divaḥ padavīr gavyur arcan # RV.3.31.8c. |
 |
pra | pūrvābhis tirate devayur janaḥ # RV.5.48.2d. |
 |
pra | bharāmahe vājayur na ratham # RV.2.20.1b. |
 |
pra | mandayur manāṃ gūrta hotā # RV.1.173.2c. |
 |
pra | ye yayur avṛkāso rathā iva # RV.7.74.6a. |
 |
pra | sū na āyur jīvase tiretana # RV.8.18.22c. |
 |
praskaṇvasya | pratirann āyur jīvase # RV.1.44.6c. |
 |
prākrāmac | chundhyūr ajahād uṣā anaḥ # RV.10.138.5d. |
 |
prā | ṇa āyur etc. # see pra ṇa āyur etc. |
 |
prāṇād | vāyur ajāyata # RV.10.90.13d; AVś.19.6.7d; TA.3.12.6d. Cf. śrotrād. |
 |
prāṇo | adhvaryur abhavat # TB.3.12.9.3a. |
 |
prātirataṃ | jahitasyāyur dasrā # RV.1.116.10c. |
 |
phalam | abhyapaptat tad u vāyur eva # ApMB.2.22.11b. See yady antarikṣāt, and yad vāntarikṣāt. |
 |
bṛhaspatir | maruto vāyur aśvinā # RV.9.81.4c. |
 |
bharasva | sumnayur giraḥ # RV.1.79.10c. |
 |
bhavā | pāyur viśo asyā adabdhaḥ # RV.4.4.3b; VS.13.11b; TS.1.2.14.1b; MS.2.7.15b: 97.11; KS.16.15b. |
 |
bhavā | viśvāyur dharuṇo rayīṇām # RV.1.73.4d. |
 |
bhuvas | tasya svatavāṃḥ pāyur agne # RV.4.2.6c. |
 |
bhūyasy | āyur asi # MS.4.2.5: 26.15. |
 |
bhojā | jigyur antaḥpeyaṃ surāyāḥ # RV.10.107.9c. |
 |
bhojā | jigyur ye ahūtāḥ prayanti # RV.10.107.9d. |
 |
bhojā | jigyur vadhvaṃ yā suvāsāḥ # RV.10.107.9b. |
 |
mana | ivāpūrvaṃ vāyur iva ślokabhūr bhūyāsam # ā.5.1.1.18. |
 |
manyuṃ | viśa īḍate mānuṣīr yāḥ (TB. īḍate devayantīḥ) # RV.10.83.2c; MS.4.12.3c: 186.7; TB.2.4.1.11c. See manyur viśa. |
 |
manyunā | kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. Cf. manyur akārṣīn manyuḥ. |
 |
manyur | akārṣīn manyuḥ karoti nāhaṃ karomi manyuḥ kartā nāhaṃ kartā manyuḥ kārayitā nāhaṃ kārayitā # Tā.10.62. P: manyur akārṣīt ApDh.1.9.26.13. See prec., and cf. manyunā kṛtaṃ. |
 |
manyur | indro (TB. bhago) manyur evāsa devaḥ # RV.10.83.2a; AVś.4.32.2a; AVP.4.32.2a; MS.4.12.3a: 186.6; TB.2.4.1.11a. |
 |
mayi | prajāṃ mayy āyur (KS. mayi puṣṭiṃ; TS. mayi varco) dadhāmi # AVś.7.82.2c; TS.5.7.9.1c; KS.7.12c. |
 |
mayo | dātre bhūyāt # MS.1.9.4 (quinq.): 133.15,19; 134.4,10,15. See āyur dātra. |
 |
mahādeva | uta mṛtyur indraḥ # AVś.5.21.11d. |
 |
mahyam | āyur ghṛtaṃ payaḥ # AVś.20.48.3c. |
 |
mā | te agne cayena māticayenāyur āvṛkṣi # TB.3.10.3.1. |
 |
mā | no madhyā rīriṣatāyur gantoḥ # RV.1.89.9d; VS.25.22d; MS.4.14.2d: 217.14; KS.35.1d; GB.1.4.17d; śB.2.3.3.6d; Apś.14.16.1d; ApMB.2.4.3d; HG.1.4.13d. |
 |
māndā | vāśāḥ (Mś. vaśāḥ) śundhyūr (KS. śundhyuvo) ajirāḥ (MS. vāśā jyotiṣmatīr amasvarīḥ) # TS.2.4.7.2a; MS.2.4.7a: 44.6; 2.4.8: 45.11; KS.11.9a. P: māndā vāśāḥ (Mś. vaśāḥ) TS.2.4.9.3; KS.11.10; 35.3; Apś.14.18.1; 19.26.1; Mś.5.2.6.5. |
 |
mām | anuvratā bhava # HG.1.24.5a; JG.1.21. Cf. patyur anuvratā. |
 |
mā | vo devā aviśasā mā viśasāyur ā vṛkṣi # śś.8.21.1. |
 |
mā | sakhyur dakṣaṃ ripor bhujema # RV.4.3.13d. |
 |
māsām | amitrayur janaḥ # AVś.20.127.13c; śś.12.15.1.4c. |
 |
mitro | adhvaryur iṣiro damūnāḥ # RV.3.5.4c. |
 |
mitro | vāyur bṛhaspatiḥ # KS.40.9c. |
 |
mūrdhānaṃ | patyur ā roha # ApMB.1.6.5c. Cf. abhy aṣṭhāḥ śatror. |
 |
mṛtyoḥ | (VSK. mṛtyoṣ) pāhi # VS.10.15; 20.2; VSK.21.93; MS.2.6.10: 70.6; 4.4.4: 54.1; KS.15.7; śB.5.4.1.12; 12.8.3.11; Mś.9.1.3.19. P: mṛtyoḥ Kś.15.5.26; 19.4.10. Cf. under mṛtyur me. |
 |
mṛtyor | mā pāhi # TS.1.8.14.1; MS.1.5.2: 67.16; 1.5.8: 76.15; KS.6.9; TB.1.7.8.1; Aś.3.6.27; Apś.6.16.12. Cf. under mṛtyur me. |
 |
yajñasyāyur | anu saṃ caranti (Aś. tarantu) # TS.1.5.10.4d; Aś.3.14.10d. Cf. yajñāyur. |
 |
yajñāyur | anusaṃcarān # TB.3.7.4.9b; Apś.1.6.1b. Cf. yajñasyāyur anu-. |
 |
yajño | ma āyur dadhātu # KS.5.3; 32.3. |
 |
yata | u āyan tad ud īyur āviśam # RV.2.24.6d. |
 |
yat | kiṃ cāhaṃ tvāyur idaṃ vadāmi # RV.6.47.10c. |
 |
yat | prāṇad vāyur akṣitam # KS.40.11d; TA.6.5.2d; Apś.17.21.8d. |
 |
yatra | mṛtyur bhavaty annam asya # JB.2.73d. |
 |
yathāntarikṣe | vāyave samanamann evā mahyaṃ saṃnamaḥ saṃ namantu # AVś.4.39.3. See yathā vāyave, and yathā vāyur antarikṣeṇa. |
 |
yathāyaṃ | vāyur ejati # VS.8.28c; śB.4.5.2.5. See yathā vāto yathā vanam, and yathaiva somaḥ. |
 |
yathā | vāto yathā vanam # RV.5.78.8a; N.3.15a. See under yathāyaṃ vāyur. |
 |
yathā | vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadasta (HG. -taḥ) svadhā bhava (HG. bhavatām) # ApMB.2.19.15; HG.2.13.1. Cf. antarikṣaṃ darvir. |
 |
yathā | vāyur antarikṣeṇa samanamad evaṃ mahyaṃ bhadrā saṃnatayaḥ saṃ namantu # TS.7.5.23.1; KSA.5.20. See under yathāntarikṣe. |
 |
yathaiva | somaḥ (HG. vāyuḥ) pavate # ApMB.2.11.16a (ApG.6.14.14); HG.2.3.1a. See under yathāyaṃ vāyur. |
 |
yad | asya manyur adhinīyamānaḥ # RV.10.89.6c. |
 |
yad | asya manyur adhvanīt # RV.8.6.13a. |
 |
yadi | kṣitāyur yadi vā paretaḥ # RV.10.161.2a; AVś.3.11.2a; 20.96.7a; AVP.1.62.2a. |
 |
yadi | preyur devapurāḥ # AVś.5.8.6a; 11.10.17a; AVP.7.18.8a. |
 |
yady | antarikṣāt sa u vāyur eva # AVś.6.124.2b. See under phalam abhyapaptat. |
 |
yad | vāntarikṣāt tad u vāyur eva # HG.1.16.7b. See under phalam abhyapaptat. |
 |
yan | manyur jāyām āvahat # AVś.11.8.1a; SaṃnyāsaU.3; KaṇṭhaśrutiU.5. |
 |
yamo | mṛtyur aghamāro nirṛthaḥ # AVś.6.93.1a. P: yamo mṛtyuḥ Kauś.8.23; 9.2; 50.13. |
 |
yayā | dīkṣayā vāyur dīkṣitas tayā dīkṣayā dīkṣe # JB.2.53. See yayā vāyur dīkṣayā, and vāyur dīkṣito. |
 |
yayā | vāyur dīkṣayā dīkṣitas tayā tvā dīkṣayā dīkṣayāmi # TB.3.7.7.5; Apś.10.11.1. See under yayā dīkṣayā vāyur dīkṣitas. |
 |
yaśo | yaśasvān āyur amṛtaḥ # TB.3.10.1.3. |
 |
yaś | ca vācākūtyā cittyā brahmaṇāghāyur abhidāsāt # AVP.6.11.9. See yo vācā brahmaṇāghāyur, and AVś.5.6.10ab. |
 |
yas | te stanaḥ śaśayo (AVś. -yur) yo mayobhūḥ # RV.1.164.49a; AVś.7.10.1a; VS.38.5a; MS.4.9.7a: 127.7; 4.14.3a: 219.8; AB.1.22.2; śB.14.2.1.15; 9.4.28a; TA.4.8.2a; KA.2.118a; BṛhU.6.4.28a; Aś.3.7.6; 4.7.4. Ps: yas te stanaḥ śaśayaḥ TA.5.7.3; Apś.15.9.6; yas te stanaḥ TB.2.8.2.8; śś.5.10.5; Kś.26.5.7; Mś.4.3.3; Kauś.32.1; PG.1.16.21. |
 |
yas | tvā mṛtyur abhyadhatta # AVś.3.11.8c; AVP.1.61.1a. |
 |
yasmin | vāyur adhi śritaḥ # AVP.9.25.2b. |
 |
yasmai | dhāyur adadhā martyāya # RV.3.30.7a. |
 |
yāṃ | svastim agnir vāyus sūryaś (HG. vāyur ādityaś) candramā āpo 'nu saṃcaranti tāṃ svastim anu saṃcarāsau # ApMB.2.3.31; HG.1.6.3. |
 |
yā | ta āyur upāharāt (PrāṇāgU. upa-) # AVP.11.7.7c; PrāṇāgU.1c. |
 |
yā | devy asīṣṭaka āyurdā upaśīvarī sā mām upaśeṣva jāyeva patim it sadā # KS.39.9; Apś.17.5.16. Quasi-metrical. See next. |
 |
yā | devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim # MS.2.13.16: 164.10. P: yā devy asīṣṭaka āyurdāḥ Mś.6.2.3.4. Fragment: upaśīvarī Mś.6.2.3.4. See prec. |
 |
yā | pūrubhyas trasadasyur nitośe # RV.4.38.1b. |
 |
yāmi | mayūraromabhiḥ # TA.1.12.2b. |
 |
yāsāṃ | prajāpatir udājatāyur nāma rūpaṃ paśūnām aparāhṇaṃ dhāma paśyamānas tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ svāhā # MS.4.2.11: 34.12. |
 |
yāhi | mayūraromabhiḥ # RV.3.45.1b; AVś.7.117.1b; SV.1.246b; 2.1068b; VS.20.53b; TA.1.12.2b. |
 |
yāhi | vāyur na niyuto no acha # RV.3.35.1b; 7.23.4c; AVś.20.12.4c; VS.33.18c; TB.2.7.13.1b. |