 |
yad | ādityair hūyamānā AVś.10.10.9a. |
 |
yad | īm āśur vahati deva etaśaḥ RV.7.66.14c. |
 |
yad | ādīdhye na daviṣāṇy ebhiḥ RV.10.34.5a. |
 |
yad | īm indraṃ śamy ṛkvāṇa āśata RV.1.87.5c. |
 |
yad | īm indra śravāyyam RV.5.38.2a. |
 |
yad | ādyaṃ yad anādyam AVś.8.2.19c. |
 |
yad | īm upa hvarate sādhate matiḥ RV.1.141.1c. |
 |
yad | īm uśantam uśatām anu kratum RV.10.11.3c; AVś.18.1.20c. |
 |
yad | īm uśann uśatīr ety acha RV.10.30.6b; KS.13.16b. |
 |
yad | akarma yan nākarma Apś.3.12.1a. |
 |
yad | āntraṃ yāś ca te gudāḥ AVś.10.9.16b. |
 |
yad | īm uśmasi kartave karat tat RV.10.74.6d; AB.3.22.4d. |
 |
yad | akrandaḥ prathamaṃ jāyamānaḥ RV.1.163.1a; VS.29.12a; TS.4.2.8.1a; 6.7.1a; MS.1.6.2a: 86.15; KS.39.1a; GB.1.2.18,21; śB.13.5.1.17; TB.3.8.18.6; Vait.6.1a; Apś.20.12.10; 21.11. P: yad akrandaḥ KS.40.6; KSA.6.3; KA.3.236; Aś.10.8.5; śś.16.3.20; Vait.6.7; Apś.5.14.15; 6.19.9 (comm.); 16.22.1; Mś.1.5.4.2. |
 |
yad | āntreṣu gavīnyoḥ AVś.1.3.6a; AVP.1.4.3a. |
 |
yad | akrandaḥ salile jāto arvan Vait.6.1a. |
 |
yad | ā paśuṃ na gopāḥ karāmahe RV.10.23.6d. |
 |
yad | īm ṛṇvanti vedhasaḥ RV.9.7.5c; SV.2.482c. |
 |
yad | akṣaraṃ pañcavidhaṃ sameti ā.2.3.8.2a. |
 |
yad | āpipeṣa mātaram (TB. mātaraṃ pitaram) VS.19.11a; śB.12.7.3.21a; TB.3.7.12.4a. P: yad āpipeṣa TA.2.3.1; Kś.19.2.28. |
 |
yad | īm ṛtasya payasā piyānaḥ RV.1.79.3a. |
 |
yad | akṣaraṃ bhūtakṛtam TA.1.9.6a. |
 |
yad | āpītāso aṃśavaḥ RV.8.9.19a; AVś.20.142.4a. |
 |
yad | īm ṛtāya bharatho yad arvate RV.1.151.3c. |
 |
yad | akṣarād akṣaram eti yuktam ā.2.3.8.3a. |
 |
yad | akṣavṛttam anu dattaṃ na etat (MSṭA. dattam etat) AVś.6.118.2b; MS.4.14.17b: 245.13; TA.2.4.1b. |
 |
yad | īm enāṃ uśato abhy avarṣīt RV.7.103.3a. |
 |
yad | akṣār ati devayuḥ RV.9.43.5c. |
 |
yad | āpo aghnyā (TSṭB. aghniyā) iti (TSṃS.KSṭBḷś. omit iti) AVś.7.83.2c; 19.44.9a; AVP.15.3.9a; VS.20.18a; TS.1.3.11.1c; MS.1.2.18c: 28.5; KS.3.8c; 38.5a; śB.12.9.2.4a; TB.2.6.6.2a; Aś.3.6.24c; śś.8.12.11c; Lś.5.4.6c. Cf. yad āhur. |
 |
yad | īṃ brahmabhya id dadaḥ RV.8.45.39c. |
 |
yad | akṣeṣu dudrohitha AVP.2.26.2a. |
 |
yad | āpo naktaṃ duritaṃ carāma TB.3.7.12.6a. P: yad āpaḥ TA.2.3.1. |
 |
yad | īṃ mṛgāya hantave mahāvadhaḥ RV.5.34.2c. |
 |
yad | akṣeṣu vadā yat samityām AVś.12.3.52a. P: yad akṣeṣu Kauś.63.1. |
 |
yad | āpo naktaṃ mithunaṃ cacāra AVP.1.33.5a. |
 |
yad | yaśo 'psarasām indraḥ PG.2.6.24a. |
 |
yad | akṣeṣu hiraṇye AVP.9.23.5a. |
 |
yad | agna eṣā samitir bhavāti RV.10.11.8a; AVś.18.1.26a; MS.4.14.15a: 241.10; ā.5.1.1.24. Cf. ā.5.1.1.25, where variants of this stanza are said to occur in another Vedic school (śākhāntare): see atra vibhajātha. |
 |
yad | ābadhnanti vedhasaḥ AVP.3.7.4b. See tad etc. |
 |
yad | agnir āpo adahat praviśya AVś.1.25.1a; AVP.1.32.1a. P: yad agniḥ Kauś.26.25. |
 |
yad | ābadhnan dākṣāyaṇā hiraṇyam RVKh.10.128.9a; AVś.1.35.1a; AVP.1.83.1a; VS.34.52a. P: yad ābadhnan Kauś.11.19; 52.20. |
 |
yad | agne adya mithunā śapātaḥ RV.10.87.13a; AVś.8.3.12a; 10.5.48a. |
 |
yad | agne kavyavāhana TS.2.6.12.4a; TB.2.6.16.2; Apś.19.3.11. See yo agniḥ kravya-. |
 |
yad | agne kāni-kāni cit (KS. ca) RV.8.102.20a; VS.11.73a; KS.16.7a; 19.10; śB.6.6.3.5a. P: yad agne Kś.16.4.38. See yad agne yāni. |
 |
yad | ābhyām indro adadhād bhāgadheyam TB.3.7.5.12d; Apś.2.20.6d. |
 |
yad | agne candraṃ yat pūtam AVP.15.2.7a. See under agne yañ śukraṃ. |
 |
yad | ābhyo arado gātum indra RV.6.30.3b. |
 |
yad | agne tapasā tapaḥ AVś.7.61.1a; Kauś.57.23; MG.1.1.18a; VārG.5.34a. P: yad agne tapasā Kauś.10.22. |
 |
yad | āmayati niṣ kṛtha (AVP. kṛtaḥ; TSṃS.KS. kṛta) RV.10.97.9d; AVP.11.6.5d; VS.12.83d; TS.4.2.6.3d; MS.2.7.13d: 93.14; KS.16.13d. |
 |
yad | agne divijā asi RV.8.43.28a; Aś.3.13.12. |
 |
yad | īśāno brahmaṇā veṣi me havam RV.2.24.15d; MS.4.12.1d: 178.10; TB.2.8.5.3d. |
 |
yad | agne pūrvaṃ prabhṛtaṃ (Aś. prahitaṃ; Mś. nihitaṃ) padaṃ hi te TB.1.4.4.10a; Aś.3.10.16a; Apś.9.10.17a; Mś.3.4.10a. |
 |
yad | īśīyāmṛtānām RV.10.33.8a. |
 |
yad | agne martyas tvam RV.8.19.25a. |
 |
yad | agne yāni kāni cit (TSṃSṃś.Apś. ca) AVś.19.64.3a; TS.4.1.10.1a; 5.1.10.1; MS.2.7.7a: 83.7; 3.1.9: 12.11; Vait.28.14; Apś.6.2.3; 16.10.1; Mś.6.1.3.28 (33). See yad agne kāni-kāni. |
 |
yad | yācamānasya carato janāṃ anu AVś.7.57.1b. |
 |
yad | agne yāsi dūtyam RV.1.12.4b; 74.7c. |
 |
yad | yāmaṃ yānti vāyubhiḥ RV.8.7.4c. |
 |
yad | agne syām ahaṃ tvam RV.8.44.23a. |
 |
yad | ugram in maghavā viśvahāvet RV.6.47.15b. |
 |
yad | yāmaṃ (read yady āmaṃ) cakrur nikhananto agre AVś.6.116.1a. P: yad yāmaṃ cakrur nikhanantaḥ Kauś.132.1. Cf. āme māṃse. |
 |
yad | agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānūkāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiś ca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāhā AG.3.9.1. See yad brāhmaṇānāṃ. |
 |
yad | ugro dhā bādhito martyeṣu RV.3.30.3c. |
 |
yad | yukto devagandharvaḥ HG.1.24.6c. |
 |
yad | agnau yac ca sūrye AVP.2.34.3b. |
 |
yad | ucchiṣṭam abhojyam TA.10.23.1a; MahānU.14.2a; PrāṇāgU.1a; BDh.2.5.8.10a. |
 |
yad | yuñjate maruto rukmavakṣasaḥ RV.2.34.8a. |
 |
yad | agnau sūrye viṣam AVś.10.4.22a. |
 |
yad | uttataṃ ni tat tanu AVś.7.90.3f. |
 |
yad | yuñjāthe vṛṣaṇam aśvinā ratham RV.1.157.2a; SV.2.1109a. |
 |
yad | aghriyata (KS. -yathās) tad ghṛtam (KS. adds abhavaḥ) MS.2.3.4c: 31.2; 2.3.5c: 32.20; KS.11.7c. See yad adhriyata. |
 |
yad | āruṇīṣu taviṣīr ayugdhvam RV.1.64.7d. |
 |
yad | uttame maruto madhyame vā RV.5.60.6a; TB.2.7.12.4a. Cf. BṛhD.5.48 (B). |
 |
yad | aṅga taviṣīyavaḥ RV.8.7.2a. |
 |
yad | uttaradrāv uparaś ca khādataḥ AVś.6.49.2b. See apsaradrūr. |
 |
yad | yuyujre kilāsyaḥ RV.5.53.1c. |
 |
yad | aṅga taviṣīyase RV.8.6.26a. |
 |
yad | utpatan vadasi karkarir yathā RV.2.43.3c; Kauś.46.54c. |
 |
yad | yūyaṃ pṛśnimātaraḥ RV.1.38.4a. |
 |
yad | aṅga tvā bharatāḥ saṃtareyuḥ RV.3.33.11a. |
 |
yad | udañco vṛṣākape RV.10.86.22a; AVś.20.126.22a; N.13.3a. |
 |
yad | aṅga dāśuṣe tvam RV.1.1.6a. |
 |
yad | udaraṃ varuṇasya AVś.10.10.22a. |
 |
yad | aṅga sa tam utkhidet AVś.11.4.21c. |
 |
yad | udīrata ājayaḥ RV.1.81.3a; AVś.20.56.3a; SV.1.414a; 2.354a. P: yad udīrate Svidh.3.1.2. |
 |
yad | aṅgirasām abhavaḥ sacābhūḥ RV.10.70.9b. |
 |
yad | ud udvata un nivataḥ śakeyam Kauś.3.8; 137.40. Cf. un nivata. |
 |
yad | aṅgirobhyo 'vṛṇor apa vrajam RV.1.132.4b. |
 |
yad | udeti vi bhāsati AVś.13.4.7b. |
 |
yad | aṅgair apasismiṣe AVP.8.8.4a. |
 |
yad | u devī sarasvatī RVKh.10.128.7b. See yad vā devī. |
 |
yad | yogyā aśnavaithe ṛṣīṇām RV.7.70.4b. |
 |
yad | acaras tanvā vāvṛdhānaḥ RV.10.54.2a. |
 |
yad | udghnanto jihiṃsima Apś.4.5.5a. |
 |
yad | yodhayā mahato manyamānān RV.7.98.4a; AVś.20.87.4a. |
 |
yad | ajaḥ prathamaṃ saṃbabhūva AVś.10.7.31c. |
 |
yad | āvir yad apīcyam RV.8.47.13a. |
 |
yad | udghnanto jihiṃsima krūram asyāḥ Apś.4.5.5a. |
 |
yad | yoṣit pativratā TA.1.27.4b. |
 |
yad | ajireṇa haviṣā AVP.3.1.8a. |
 |
yad | udyate vasavo yac ca śasyate RV.5.55.8b. |
 |
yad | rājānam akurvata AVś.6.128.1b. |
 |
yad | ajñātam anāmnātam Kauś.119.2a. See under ajñātaṃ yad. |
 |
yad | udrudhyati puruṣaḥ JB.2.383b. |
 |
yad | rājāno vibhajante AVś.3.29.1a. P: yad rājānaḥ Kauś.64.2. |
 |
yad | ajñāteṣu vṛjaneṣv āsam RV.10.27.4a. |
 |
yad | udvato nivato yāsi bapsat RV.10.142.4a. |
 |
yad | rātriyāt kurute pāpam Tā.10.34c. Cf. next. |
 |
yad | atiṣṭha ṛtāvari AVś.10.10.16b. |
 |
yad | upāvati ciccikaḥ RV.10.146.2b; TB.2.5.5.6b. |
 |
yad | rātriyā (MahānUṭA. var. lect. -tryā) pāpam akārṣam (TA. var. lect. akāriṣam) TA.10.25.1a; MahānU.14.4a. Cf. prec. |
 |
yad | atiṣṭho divas pṛṣṭhe Kauś.68.26a. P: yad atiṣṭhaḥ Kauś.68.25. See yatas tiṣṭho etc. |
 |
yad | āśavaḥ padyābhis titrato rajaḥ RV.2.31.2c. |
 |
yad | ulūko vadati mogham etat RV.10.165.4a; AVś.6.29.1b; MG.2.17.1a. |
 |
yad | ripraṃ śamalam AVś.12.2.40a. P: yad ripram Kauś.71.16; 86.19. |
 |
yad | atti tasmai svāhā VS.22.8; TS.7.1.19.3; MS.3.12.3: 161.6; KSA.1.10. |
 |
yad | āśasā niśasā yat parāśasā TB.3.7.12.4a. P: yad āśasā TA.2.3.1. See next, and avaśasā. |
 |
yad | uvakthānṛtam AVś.1.10.3a; AVP.1.9.3a. |
 |
yad | rudreṇāpibat saha RV.10.136.7d; AVP.5.38.7d. |
 |
yad | atty upajihvikā RV.8.102.21a; VS.11.74a; TS.4.1.10.1a; MS.2.7.7a: 83.9; KS.16.7a; śB.6.6.3.6; Mś.6.1.3.28 (33); N.3.20. P: yad atti Kś.16.4.39. |
 |
yad | āśasā niḥśasābhiśasā RV.10.164.3a. See prec., and avaśasā. |
 |
yad | u vittaṃ na tad ghasaḥ AVP.10.1.1d. |
 |
yad | retasā mithunenāpy ātmanā TB.3.7.14.1c; Apś.13.21.3c. |
 |
yad | atyareci yan nātyareci Apś.3.12.1b. |
 |
yad | āśasā vadato me vicukṣubhe AVś.7.57.1a. P: yad āśasā Kauś.46.6. |
 |
yad | uṣa auchaḥ prathamā vibhānām RV.10.55.4a. |
 |
yad | rodasī pradivo asti bhūma RV.6.62.8a. |
 |
yad | atra riptaṃ rasinaḥ sutasya VS.19.35a; KS.38.2a; śB.12.8.1.5; TB.2.6.3.2a; Aś.3.9.5a. Ps: yad atra riptam Apś.19.8.11; yad atra Kś.19.3.14. See next. |
 |
yad | āśīrdā daṃpatī vāmam aśnutaḥ VS.8.5b. See yam āśirā. |
 |
yad | uṣo yāsi bhānunā RV.8.9.18a; AVś.20.142.3a. |
 |
yad | rodasī rejamāne AVś.1.32.3a; AVP.1.23.3a. |
 |
yad | atra śiṣṭaṃ rasinaḥ sutasya MS.2.3.8a: 36.9; 3.11.7a: 151.4; KS.17.19a; AB.7.33.3a; 8.20.4a; TB.1.4.2.3a; Apś.19.3.4a. P: yad atra śiṣṭam Mś.5.2.4.29. See prec. |
 |
yad | āśubhiḥ patasi yojanā puru RV.2.16.3d. |
 |
yad | rohitam ajanayanta devāḥ AVś.13.3.12c,23d. |
 |
yad | atrāpi madhor aham GB.1.2.7a (bis); Vait.12.8a. |
 |
yad | usriyāṇām apa vār iva vran RV.4.5.8c. |
 |
yad | va āgaḥ puruṣatā karāma RV.7.57.4b; 10.15.6d; AVś.18.1.52d; VS.19.62d. |
 |
yad | atrāpi rasasya me GB.1.2.7a (bis); Vait.12.9a; Apś.10.13.11a. |
 |
yad | usriyā sacata pūrvyaṃ gauḥ RV.4.5.9b. |
 |
yad | va eṣa karoti tad vaḥ kṛtam asat Apś.20.3.1. |
 |
yad | atraino ava tat suvāmi TA.2.6.1d. See yat tatraino. |
 |
yad | āsandyām upadhāne AVś.14.2.65a. P: yad āsandyām Kauś.75.26. |
 |
yad | usriyāsv āhutaṃ ghṛtaṃ payaḥ AVś.7.73.4a; AB.1.22.5; Aś.4.7.4a; śś.5.10.21a. |
 |
yad | vaḥ kravyād aṅgam adahat HG.2.11.1a. P: yad vaḥ kravyāt ViDh.73.15. |
 |
yad | adaḥ (RV. texts in saṃhitā, ado !) pito ajagan RV.1.187.7a; AVP.6.16.7a; KS.40.8a. |
 |
yad | ūdho ye ca te stanāḥ AVś.10.9.22b. |
 |
yad | vaḥ krūraṃ manaso yac ca vācaḥ AVP.10.4.5a. |
 |
yad | adaś candramasi kṛṣṇaṃ tad ihāstu Apś.5.9.7; 16.14.2; 19.11.8. See next. |
 |
yad | ūnaṃ yad vātrātiriktam KS.40.5b; Apś.16.34.4b. See under agne yad ūnaṃ yad. |
 |
yad | vadāmi madhumat tad vadāmi AVś.12.1.58a. P: yad vadāmi Kauś.24.14; 38.29. |
 |
yad | adaś candramasi kṛṣṇam SMB.1.5.13a. Ps: yad adaś candramasi GG.2.8.7; yad adaḥ KhG.2.3.4. See prec. |
 |
yad | ūrdhvas tiṣṭhā (KS. -ṣṭhād) draviṇeha dhattāt RV.3.8.1c; MS.4.13.1c: 199.3; KS.15.12c; AB.2.2.5; TB.3.6.1.1c; N.8.18c. P: yad ūrdhvaḥ Mś.5.2.8.9. |
 |
yad | vamro atisarpati RV.8.102.21b; VS.11.74b; TS.4.1.10.1b; MS.2.7.7b: 83.9; KS.16.7b; śB.6.6.3.6; N.3.20. |
 |
yad | adaḥ saṃprayatīḥ AVś.3.13.1a; AVP.3.4.1a; TS.5.6.1.2a; MS.2.13.1a: 152.7; KS.39.2a; Kauś.40.1. P: yad adaḥ Kauś.41.14. |
 |
yad | āsām agraṃ pravatām inakṣasi RV.10.75.4d. |
 |
yad | ūvadhyam udarasyāpavāti RV.1.162.10a; VS.25.33a; TS.4.6.8.4a; MS.3.16.1a: 182.12; KSA.6.4a. |
 |
yad | varco gavi kalyāṇe AVP.4.10.8a. |
 |
yad | adīvyann ṛṇam ahaṃ babhūva (AVś. kṛṇomi) AVś.6.119.1a; TA.2.4.1a; 7.1; BDh.3.7.10,16. See under adīvyann. |
 |
yad | āsiñcā oṣadhībhiḥ punītāt RV.10.30.5d. |
 |
yad | ūṣā tamasā yuktā Apś.21.12.3a. |
 |
yad | varco hiraṇyasya ArS.4.10a. P: yad varcaḥ Svidh.3.7.7. |
 |
yad | ado-ado abhyagachaṃ yad doṣā yat pūrvāṃ rātrim AVś.16.7.9. |
 |
yad | āsuteḥ kriyamāṇāyāḥ AVś.3.7.6a; AVP.3.2.5a. |
 |
yad | ṛcā sāmnā yajuṣā TB.3.7.14.1a; Apś.13.21.3a. |
 |
yad | vardhayantaṃ prathayantam ānuṣak RV.10.49.6c. |
 |
yad | ado divo arṇave RV.8.26.17a. |
 |
yad | āsu marto amṛtāsu nispṛk RV.10.95.9a. |
 |
yad | ṛchajo vanaspate Kauś.135.9b. |
 |
yad | varmī yāti samadām upasthe RV.6.75.1b; AVP.15.10.1b; VS.29.38b; TS.4.6.6.1b; MS.3.16.3b: 185.10; KSA.6.1b. |
 |
yad | ado divo yad idaṃ pṛthivyāḥ Mś.1.5.2.13a. See yad idaṃ divo, and yadīdaṃ divo. |
 |
yad | ṛte cid abhiśriṣaḥ TA.4.20.1a; Apś.15.17.8; ApMB.1.7.1a (ApG.2.6.4). See under jari cetīd. |
 |
yad | vaśā māyum akrata Kauś.44.17a. See yat paśur. |
 |
yad | ado devā asurān AVś.4.19.4a; AVP.5.25.4a. |
 |
yad | eka ekam akṛṇor ayajñam RV.10.138.6b. |
 |
yad | vaśāṃ brāhmaṇā abhi AVś.12.4.15b. |
 |
yad | ado (so the saṃhitā texts) pito ajagan RV.1.187.7a. See yad adaḥ etc. |
 |
yad | āsthānāt pracyuto venasi tmanā TB.3.7.13.1b. |
 |
yad | ekaṃ jyotir bahudhā vi bhāti AVś.13.3.17c. |
 |
yad | vaś citraṃ yuge-yuge RV.1.139.8d; AVś.20.67.2d. |
 |
yad | ado vāta te gṛhe RV.10.186.3a; SV.2.1192a; JB.3.266a; TB.2.4.1.8a; TA.4.42.2a; KA.1.218ā; Kauś.117.4a. |
 |
yad | ekam avyaktam anantarūpam TA.10.1.1c; MahānU.1.5c. |
 |
yad | vaḥ śrāntāya sunvate RV.8.67.6a. |
 |
yad | adbhiḥ pariṣicyase RV.9.65.6a; SV.2.135a. |
 |
yad | ekasyādhi (KS. -syāpi) dharmaṇi VS.20.17e; TS.1.8.3.1e; KS.9.4e; 38.5e; śB.12.9.2.3; TB.2.6.6.2e. See tad etc. |
 |
yad | vastāv adhi saṃśrutam (read saṃsrutam ?) AVś.1.3.6b; AVP.1.4.3b. |
 |
yad | adya kac ca vṛtrahan RV.8.93.4a; AVś.20.112.1a; SV.1.126a; VS.33.35a; JB.2.112; Aś.9.11.15; śś.15.8.9; 18.7.13; Vait.40.3; Svidh.2.4.8. P: yad adya kac ca Rvidh.2.35.1. |
 |
yad | ekena kratunā vindase vasu RV.2.13.11b. |
 |
yad | v asyāparaṃ tad v asya pūrvam AB.3.43.5b; JB.1.258b. |
 |
yad | adya karhi karhi cit RV.8.73.5a. |
 |
yad | āhur aghnyā iti VS.6.22c; śB.3.8.5.10c. Cf. yad āpo aghnyā. |
 |
yad | eko viśvaṃ pari bhūma jāyase AVś.13.2.3d. |
 |
yad | vaḥ sahaḥ sahamānāḥ AVś.8.7.5a. |
 |
yad | adya te ghora āsan juhomi MS.2.2.1a: 15.14. Ps: yad adya te ghora āsan Mś.5.1.8.13; yad adya te MS.2.7.12: 91.1. See yat te asmin, yasyās ta āsani, yasyās te asyāḥ, and yasyās te ghora. |
 |
yad | āhuś cakṣur aditāv (AVP. aditer) anantam AVP.2.81.3c; JB.1.168c; PB.1.5.19c. See dīrghaṃ yac cakṣur. |
 |
yad | ejati jagati yac ca ceṣṭati nāmno (MahānU. nānyo) bhāgo yan nāmne (MahānU. yatnān me) svāhā Tā.10.67.2; MahānU.19.2. |
 |
yad | vā u viśpatiḥ śitaḥ RV.8.23.13a; SV.1.114a; JG.2.7. P: yad vā u viśpatiḥ Lś.2.12.8; Svidh.1.4.20; 2.2.2. |
 |
yad | adyate lupyate yat paropyate TB.2.8.8.2c. |
 |
yad | ejati patati yac ca tiṣṭhati AVś.10.8.11a. |
 |
yad | vāṃ ratho vibhiṣ patāt RV.1.46.3c; 8.5.22c; SV.2.1080c. |
 |
yad | adya tvā puruṣṭuta RV.6.56.4a. |
 |
yad | ejati patati yat patatriṣu AVP.1.91.3b; Kauś.115.2b. |
 |
yad | vāṃ vṛṣaṇvasū huve RV.8.5.24c. |
 |
yad | adya tvā prayati yajñe asmin RV.3.29.16a; AVś.7.97.1a; TS.1.4.44.2a; MS.1.3.38a: 44.14; KS.4.12a. P: yad adya tvā prayati Kauś.6.3. See vayaṃ hi tvā etc. |
 |
yad | ejati prajāpatiḥ AVP.4.22.2c. Cf. ud ejatu pra-. |
 |
yad | vāṃ havanta ubhaye adha spṛdhi RV.7.82.9c. |
 |
yad | adya tvā sūryopabravāmahai RV.10.37.5c. |
 |
yad | ejatha svabhānavaḥ RV.8.20.4d. |
 |
yad | vā kapotaḥ padam agnau kṛṇoti AVś.6.29.1c. See yat kapotaḥ. |
 |
yad | adya dugdhaṃ pṛthivīm asṛpta (TB.Apś. asakta; Mś. abhakta) AB.5.27.8a; 7.3.4a; TB.1.4.3.3a; Aś.3.11.7a; Apś.9.5.6a; Mś.3.2.2a. Cf. yan me 'dya retaḥ. |
 |
yad | ejathā maruto rukmavakṣasaḥ AVś.6.22.2b. |
 |
yad | vā kṛṇoṣy oṣadhīḥ AVś.13.4.43a. |
 |
yad | adya devaḥ savitā suvāti RV.7.40.1c. |
 |
yad | etat sāraghaṃ madhu KA.1.220Mc; 3.220M. |
 |
yad | vā keśeṣu praticakṣaṇe vā AVś.1.18.3b. |
 |
yad | adya bhāgaṃ vibhajāsi nṛbhyaḥ RV.1.123.3a. |
 |
yad | etad dhṛdayaṃ tava SMB.1.3.9a. |
 |
yad | vā kṣayo mātur asyā upasthe RV.3.8.1d; MS.4.13.1d: 199.3; KS.15.12d; AB.2.2.5; TB.3.6.1.1d; N.8.18d. |
 |
yad | adya rātri subhage see yad adyā etc. |
 |
yad | etad bhāti maṅgalam SMB.2.4.13b. |
 |
yad | vā kṣuraḥ parivavarja vapaṃs te TB.2.7.17.3b. |
 |
yad | adya vāṃ nāsatyā RV.8.9.9a; AVś.20.140.4a. |
 |
yad | etad bhūtāny anvāviśya TA.4.34.1a; HG.1.16.19a. |
 |
yad | vā gṛhān ghoram utā jagāma Kauś.129.2b; 135.9b. |
 |
yad | adya sūra udite RV.7.66.4a; 8.27.21a; SV.2.701a; VS.33.20a; JB.3.208a; PB.15.8.3; śś.11.9.3; 12.1.3. Cf. BṛhD.6.6 (B),8 (B). |
 |
yad | etad vṛkaso bhūtvā TA.4.30.1a. |
 |
yad | vā gṛheṣu niṣṭhitam AVś.14.2.62b. |
 |
yad | adya sūrya udyati RV.8.27.19a. |
 |
yad | etaśebhiḥ patarai ratharyasi RV.10.37.3b. |
 |
yad | vāg vadanty avicetanāni RV.8.100.10a; TB.2.4.6.11a; Aś.3.8.1; N.11.28a. Ps: yad vāg vadantī TB.2.8.8.4; śś.9.28.6 (comm.); yad vāk Rvidh.2.35.2. Cf. BṛhD.6.121. |
 |
yad | adya sūrya bravo 'nāgāḥ RV.7.60.1a; MS.4.12.4a: 187.13. P: yad adya sūrya Mś.5.2.1.28. Cf. BṛhD.6.4,5. |
 |
yad | etaśebhir īyase TS.1.2.4.1c; MS.1.2.5c: 13.13; KS.2.6c. See yatraitaśebhir. |
 |
yad | vā gha trita āptye RV.8.12.16b; AVś.20.111.1b; SV.1.384b. |
 |
yad | adya sthaḥ parāvati RV.5.73.1a; śś.6.6.4. |
 |
yad | ichāmi manasā sakāmaḥ TB.2.5.3.2c. |
 |
yad | etaśo vahati dhūrṣu yuktaḥ RV.7.63.2d. |
 |
yad | vā ghā satyam uta yan na vidma RV.5.85.8b; 10.139.5c; TS.3.4.11.6b; MS.4.14.3b: 218.14; KS.23.12b. See yad vādya. |
 |
yad | adya hotṛvarye (śś. -vūrye) śB.1.5.1.20a; śś.1.6.2a; Apś.24.12.6a. |
 |
yad | vā ghāsya prabhṛtam āsye tṛṇam RV.1.162.8c; VS.25.31c; TS.4.6.8.3c; MS.3.16.1c: 182.11; KSA.6.4c. |
 |
yad | adyā cit kṛṇavaḥ kas tvā pari RV.1.54.5d. |
 |
yad | itas tanvo mama Svidh.1.7.11. |
 |
yad | vāṃ kakṣīvāṃ uta yad vyaśvaḥ RV.8.9.10a; AVś.20.140.5a. |
 |
yad | adyā (AVP. adya) rātri subhage AVś.19.50.6a; AVP.14.9.6a. |
 |
yad | iti mām atimanyadhvam HG.1.14.4a. See yadi māṃ. |
 |
yad | vāca om iti yac ca neti ā.2.3.8.4a. |
 |
yad | adyāśvināv apāk RV.8.10.5a. |
 |
yad | vā cakāra niṣṭiyaḥ AVP.2.24.4b. |
 |
yad | adyāśvināv aham RV.8.9.13a; AVś.20.141.3a. |
 |
yad | ittham ekam-ekam it RV.8.70.14c. |
 |
yad | vācas tṛṣṭaṃ janayanta rebhāḥ RV.10.87.13b; AVś.8.3.12b; 10.5.48b. |
 |
yad | adrayaḥ parvatāḥ sākam āśavaḥ RV.10.94.1c; N.9.9c. |
 |
yad | enaṃ dyaur janayat (VSṭSṃS.KS.śB.ApMB. ajan-) suretāḥ RV.10.45.8d; VS.12.1d,25d; TS.1.3.14.6d; 4.1.10.4d; 2.2.4d; MS.2.7.8d: 84.11; KS.16.8d,9d; śB.6.7.2.2; ApMB.2.11.31d. |
 |
yad | vācānṛtam odima (TBṭA. ūd-) MS.4.14.17b (bis): 244.4,6; TB.3.7.12.1b; TA.2.3.1b. |
 |
yad | adhyatiṣṭhad bhuvanāni dhārayan RV.10.81.4d; VS.17.20d; TS.4.6.2.5d; MS.2.10.2d: 133.5; KS.18.2d; TB.2.8.9.6d. |
 |
yad | enam ete devāḥ prāpadyanta śB.7.5.1.21c. |
 |
yad | vācā yan manasā TB.3.7.12.2a; TA.2.3.1a. Cf. BDh.2.4.7.18; 4.1.3. |
 |
yad | adhrigāvo adhrigū RV.8.22.11a. |
 |
yad | idaṃ hṛdayaṃ mama SMB.1.3.9c. |
 |
yad | enaś cakṛmā nūtanaṃ yat purāṇam TB.3.7.12.5b. |
 |
yad | vā cerima pāpayā AVś.7.65.2b. |
 |
yad | adhriyata tad ghṛtam abhavat TS.2.3.10.1c. See yad aghriyata. |
 |
yad | enaś cakṛmā vayam AVś.10.3.8c; AVP.9.22.5b; VS.3.45c; 20.17d; MS.1.10.2c: 142.1; KS.9.4c; śB.2.5.2.25; 12.9.2.3; Lś.2.12.12a. See under enaś cakṛmā. |
 |
yad | vāco madhumat tasmai svāhā MS.1.3.1: 30.3. See devi vāg. |
 |
yad | anūcīndram aiḥ AVś.10.10.10a. |
 |
yad | idaṃ divo yad adaḥ pṛthivyāḥ TB.1.2.1.2a,23a; Apś.5.1.7a; 15.5a. See under yad ado divo. |
 |
yad | enaś cakṛvān baddha eṣaḥ AVś.2.35.3c; AVP.1.88.1c. See under enaś cakṛvān. |
 |
yad | vāco yac ca me hṛdaḥ KS.34.19b; Apś.14.16.1b. |
 |
yad | anena yajñena jeṣyāmo 'nena sattreṇa (Kś. paśubandhena) tan naḥ saha śB.4.6.8.15; Kś.12.2.8. |
 |
yad | idam abhidāsati KS.22.15a. Cf. yad idaṃ mābhiśocati. |
 |
yad | enaso mātṛkṛtāt AVś.5.30.4a; AVP.9.13.4a. |
 |
yad | vā jagaj jagaty āhitaṃ padam RV.1.164.23c; AVś.9.10.1c; AB.3.12.6c; KB.14.3c. |
 |
yad | anena haviṣāśāste tad aśyāt (Aś. asyām !) MS.4.13.9: 212.10; śB.1.9.1.16; TB.3.5.10.5; Aś.1.9.5; śś.1.14.18. |
 |
yad | idam iti haitiham śś.17.12.4a. |
 |
yad | emi prasphurann iva RV.7.89.2a. |
 |
yad | vā janyam avīvṛdhaḥ AVś.13.4.43c. |
 |
yad | antaraṃ tad bāhyam AVś.2.30.4a; AVP.2.17.4a. |
 |
yad | idaṃ paśyāmi cakṣuṣā SMB.2.5.12a. |
 |
yad | eyatha pareyatha AVP.1.50.1a. |
 |
yad | vā jāmiṃ jihiṃsima AVP.9.22.6b. |
 |
yad | antarā dyāvāpṛthivī AVś.10.8.39a. |
 |
yad | idaṃ mābhiśocati TS.4.7.15.5a; MS.3.16.5a: 191.16. Cf. yad idam abhidāsati. |
 |
yad | eva kiṃ ca pratijagrahāham (TA. erroneously, -jagrāham) AVś.6.71.1c; TA.2.6.2d (bis). |
 |
yad | vājāyate punaḥ Aś.2.16.19c; Vait.8.16c; Lś.4.12.16c. See yan ma ājāyate etc. |
 |
yad | antarā parāvatam RV.3.40.9a; AVś.20.6.9a; MS.4.12.3a: 184.11. |
 |
yad | eṣāṃ vṛṣṭir asarji RV.1.38.8c; TS.3.1.11.5c; MS.4.12.5c: 193.12; KS.11.13c. |
 |
yad | vājino dāma saṃdānam arvataḥ RV.1.162.8a; VS.25.31a; TS.4.6.8.3a; MS.3.16.1a: 182.10; KSA.6.4a. |
 |
yad | antarā pitaraṃ mātaraṃ ca RV.10.88.15d; VS.19.47d; MS.2.3.8d: 36.15; KS.17.19d; 38.2d; śB.12.8.1.21; 14.9.1.4d; TB.2.6.3.5d; BṛhU.6.1.4d. |
 |
yad | eṣāṃ śreṣṭhaṃ yad aripram āsīt RV.10.71.1c; ā.1.3.3.6. |
 |
yad | vājino devajātasya sapteḥ RV.1.162.1c; VS.25.24c; TS.4.6.8.1c; MS.3.16.1c: 181.8; KSA.6.4c; N.9.3c. |
 |
yad | antarā rodasī yat parastāt AVś.4.16.5b; AVP.5.32.5b. |
 |
yad | eṣām agraṃ jagatām irajyasi RV.10.75.2d. |
 |
yad | vā jyāyastareṣu ca AVP.2.26.3b. |
 |
yad | antarikṣa ā gatam RV.5.73.1d. |
 |
yad | eṣām anyo anyasya vācam RV.7.103.5a. |
 |
yad | vātajūto vanā vy asthāt RV.1.65.8a. |
 |
yad | antarikṣa ā gahi RV.8.97.5d. |
 |
yad | eṣāṃ pṛṣatī rathe RV.8.7.28a. See yaṃ tvā pṛṣatī. |
 |
yad | vā talpam upadhānena naḥ saha AVP.5.28.8b. |
 |
yad | antarikṣaṃ rajaso vimānam AVś.9.3.15c. Cf. yo antarikṣe. |
 |
yad | id dyāvāpṛthivī aprathetām KS.18.2c. See ād id etc. |
 |
yad | eṣi yan niṣīdasi AVP.1.100.3c. |
 |
yad | vā tṛkṣau maghavan druhyāv ā jane RV.6.46.8a. |
 |
yad | antarikṣaṃ tad u me (MS. naḥ) pitābhūt (VSK. pitāsa) VS.8.9b; VSK.8.6.2b; TS.3.5.5.1c; MS.1.3.26d: 39.10; śB.4.4.2.14b. |
 |
yad | id bhūmiṃ janayan viśvakarmā KS.18.2c. See under yato bhūmiṃ. |
 |
yad | vāto apo (MSṃś. 'po) aganīgan (TS.KS.Apś. agamat) VS.23.7a; TS.7.4.20.1a; MS.3.12.18a: 165.11; KSA.4.9a; Apś.20.16.16; Mś.9.2.3.22. P: yad vātaḥ Kś.20.5.14. |
 |
yad | antarikṣaṃ pṛthivīm uta dyām AVś.6.120.1a; TS.1.8.5.3a; MS.1.10.3a: 143.1; 4.14.17a: 245.1; KS.9.6a; TB.3.7.12.4a; TA.2.6.2a; Aś.2.7.11a. P: yad antarikṣam TA.2.3.2; Apś.1.10.9; 8.16.14; Mś.1.7.6.49. See ye 'ntarikṣaṃ etc. |
 |
yad | vā tokeṣu tanuṣu prajāsu KS.35.12c. |
 |
yad | antarikṣasya Apś.5.9.9; Mś.1.5.3.10. ūha of yat pṛthivyā anāmṛtam. Cf. next. |
 |
yad | ait kṛṇvāno mahimānam indriyam RV.10.113.1c; AB.5.18.16; KB.26.12. |
 |
yad | vā dakṣasya bibhyuṣo abibhyat RV.6.23.2c. |
 |
yad | antarikṣasya yad divaḥ KS.7.12a. Cf. prec. |
 |
yad | aiṣi manasā dūram PG.1.4.15a. See ya eti pradiśas. |
 |
yad | vādāsyan saṃjagārā janebhyaḥ TB.3.7.12.3b. See under adāsyann. |
 |
yad | antarikṣe patathaḥ purubhujā RV.8.10.6a. |
 |
yad | vā dāsy ārdrahastā samaṅte AVś.12.3.13c. |
 |
yad | antarikṣe patayanti parṇinaḥ RV.6.46.11c. |
 |
yad | indra citra mehanā (SV.JB.PB. ma iha na) RV.5.39.1a; SV.1.345a; 2.522a; JB.3.203a; PB.14.6.4a; Aś.7.8.3; śś.11.11.15; 18.18.8; N.4.4a. P: yad indra citra śś.12.26.20. Cf. BṛhD.1.49. |
 |
yad | vā divā nūtanaṃ yat purāṇam TB.3.7.12.6b. |
 |
yad | antarikṣe yad divi RV.8.9.2a; AVś.20.139.2a. |
 |
yad | indra te catasraḥ RV.5.35.2a; śś.16.26.20. |
 |
yad | oṣadhayaḥ saṃgachante (AVP.KS. samagmata) AVP.11.6.9a; TS.4.2.6.2a; MS.2.7.13a: 93.11; 4.14.6: 224.5; KS.16.13a. See yatrauṣadhīḥ. |
 |
yad | vā divi pārye suṣvim indra RV.6.23.2a. |
 |
yad | antaḥ samudre kavayo vadanti MahānU.1.3c. See yam antaḥ. |
 |
yad | indra divi pārye yad ṛdhak RV.6.40.5a. |
 |
yad | oṣadhībhiḥ puruṣān paśūṃś ca TA.10.1.1c. See yata etc. |
 |
yad | vā dudroha duritaṃ purāṇam AVP.1.33.5b. |
 |
yad | anti yac ca dūrake RV.9.67.21a; ā.3.2.4.8; ApDh.1.1.2.2. |
 |
yad | indra nāhuṣīṣv ā RV.6.46.7a; 8.6.24b; SV.1.262a; KB.23.2; TB.2.7.13.2b; śś.10.6.15. |
 |
yad | oṣadhībhyaḥ pari jāyate viṣam RV.7.50.3b. |
 |
yad | vā duścaritaṃ mama TA.10.23.1b; BDh.2.5.8.10b; MahānU.14.2b; PrāṇāgU.1b. |
 |
yad | andhiyaṃ yad algaṇam AVP.2.81.2a. |
 |
yad | indra pūrvo aparāya śikṣan RV.7.20.7a. |
 |
yad | oṣadhībhyaḥ saṃbharanti AVP.15.17.5a. |
 |
yad | vā deva bhiṣajyathaḥ RV.8.9.6b; AVś.20.140.1b. |
 |
yad | annam agnir bahudhā virāddham (var. lects. virājam, viruddham) PrāṇāgU.1a. Cf. next. |
 |
yad | indra pṛtanājye RV.8.12.25a; AB.4.3.2; Aś.6.2.5. |
 |
yad | oṣadhīr atyasṛpad (śBṭBṭA.Apś.BṛhU. apyasarad) yad āpaḥ AB.5.27.8b; 7.3.4b; śB.14.9.4.5b; TB.1.4.3.3b; TA.1.30.1b; BṛhU.6.4.5b; Aś.3.11.7b; Apś.9.5.6b; Mś.3.2.2b. |
 |
yad | vā devī sarasvatī AVś.5.25.6b. See yad u devī. |
 |
yad | annam admi bahudhā virūpam AVś.6.71.1a; AVP.2.28.2a; TA.2.6.2a. P: yad annam Vait.4.16; Kauś.45.17; 57.29. Cf. prec. |
 |
yad | indra prāg apāg udak RV.8.4.1a; 65.1a; AVś.20.120.1a; SV.1.279a; 2.581a; JB.3.219; ā.5.2.4.2; Aś.7.4.4; śś.12.4.7; 16.21.30; 18.8.12; Vait.42.3,5. |
 |
yad | oṣadhīr abhisṛṣṭo vanāni ca RV.10.91.5c; SV.2.332c. |
 |
yad | vādo rocane divaḥ RV.8.10.1b. Cf. yad vāsi rocane. |
 |
yad | annam admy anṛtena devāḥ AVś.6.71.3a; AVP.2.28.3a; TA.2.6.2a. |
 |
yad | indra brahmaṇas pate RV.10.164.4a; AVś.6.45.3a. |
 |
yad | oṣadhīṣu purudaṃsasā kṛtam RV.8.9.5b; AVś.20.139.5b. |
 |
yad | vādya satyam uta yan na vidma TA.4.11.7c. See yad vā ghā satyam. |
 |
yad | annam adyate naktam (HG. sāyam) Apś.10.13.11a; HG.1.17.4a. See yat svapne. |
 |
yad | indram ajahātana RV.8.7.31b. |
 |
yad | oṣadhīṣv apsv ā (TS. apsu vā) yajatra RV.3.22.2b; VS.12.48b; TS.4.2.4.2b,3b; śB.7.1.1.23. |
 |
yad | vā dhanaṃ vahator ājagāma AVP.5.28.5c. |
 |
yad | annam āśimā vayam AVP.9.24.1a. |
 |
yad | indra manmaśas tvā RV.8.15.12a. |
 |
yad | ohate varuṇo mitro aryamā RV.7.66.12c. |
 |
yad | vā dhanaṃ dhanakāmo niremiṣe AVP.5.36.7c. |
 |
yad | annenātirohati RV.10.90.2d; ArS.4.6d; VS.31.2d; TA.3.12.1d. See next, and yad anyenābhavat. |
 |
yad | indra mṛḍayāsi naḥ RV.8.6.25c; 45.33c; 93.28c--30c; SV.1.173c. |
 |
yad | gavyantā dvā janā RV.1.131.3d; AVś.20.72.2d; 75.1d. |
 |
yad | vā nide navamānasya rudriyāḥ RV.2.34.10c. |
 |
yad | annenābhavat saha AVP.9.5.4d. See under prec. |
 |
yad | indra yāvatas tvam RV.7.32.18a; AVś.20.82.1a; SV.1.310a; 2.1146a; AB.5.1.18; KB.22.4; Aś.7.10.8; Vait.27.22; 33.9. P: yad indra yāvataḥ śś.10.4.9. |
 |
yad | gāyatrīṃ bṛhatīm arkam asmai AVś.3.3.2c; AVP.2.74.2c. |
 |
yad | vā nṛbhir vṛta indrābhiyudhyāḥ RV.7.98.4c; AVś.20.87.4c. |
 |
yad | anyakṛtam ārima TB.3.7.12.2d; TA.2.3.1d. |
 |
yad | indra rādho asti te RV.8.54 (Vāl.6).5a. |
 |
yad | gāyatre adhi gāyatram āhitam RV.1.164.23a; AVś.9.10.1a; AB.3.12.6a; KB.14.3a; GB.2.3.10. |
 |
yad | vāṃ tad aśvinā yaśaḥ śś.8.11.13e; SMB.1.7.5e; PG.2.6.12d. |
 |
yad | anyayā sphigyā kṣām avasthāḥ RV.3.32.11d; śB.4.5.3.3. |
 |
yad | indra vajrinn ojasā RV.1.80.11c. |
 |
yad | girāmi saṃ girāmi AVś.6.135.3a; AVP.5.33.9a. |
 |
yad | vāṃ tamo yad ripiśam AVP.2.81.1c. |
 |
yad | anyarūpaḥ samithe babhūtha RV.7.100.6d; SV.2.975d; TS.2.2.12.5d; MS.4.10.1d: 144.5; N.5.8d. |
 |
yad | indra śāso avratam SV.1.298a. |
 |
yad | giriṣu parvateṣu AVś.9.1.18a; AVP.2.35.2a; 4.10.7a. P: yad giriṣu Vait.30.13. |
 |
yad | vāntarikṣāt tad u vāyur eva HG.1.16.7b. See under phalam abhyapaptat. |
 |
yad | anyāsu vṛṣabho roravīti RV.3.55.17a. |
 |
yad | indra sarge arvataḥ RV.6.46.13a. |
 |
yad | guggulu saindhavam AVś.19.38.2c. |
 |
yad | vāntarikṣe pathibhiḥ patantam RV.10.87.6c. See utāntarikṣe patantaṃ. |
 |
yad | anyenābhavat saha AVś.19.6.4d. See under yad annenātirohati. |
 |
yad | indra hantave mṛdhaḥ RV.1.131.6d; AVś.20.72.3d. |
 |
yad | gṛhītam avijñātam N.1.18a. Cf. SaṃhitopaniṣadB.3 (comm.). |
 |
yad | vāṃ daṃsobhir aśvinā RV.5.73.7c. |
 |
yad | anye śataṃ yāceyuḥ AVś.12.4.22a. |
 |
yad | indra havyo bhuvaḥ RV.8.1.28d. |
 |
yad | gojid dhanajid aśvajid yat TB.3.7.14.5b; Apś.21.4.2b; HG.1.28.1b. |
 |
yad | vānyakṛtam ārima Lś.2.12.12b. |
 |
yad | apāṃ krūraṃ yad amedhyaṃ yad aśāntaṃ tad apagachatāt TA.10.1.13; MahānU.5.1; BDh.2.5.8.6. See next. |
 |
yad | indrāgnī avamasyāṃ pṛthivyām RV.1.108.9a. |
 |
yad | gopāvad aditiḥ śarma bhadram RV.7.60.8a. |
 |
yad | vā nyūnam ihākaram śB.14.9.4.24b; BṛhU.6.4.24b; Apś.3.12.1b; AG.1.10.23b; ApG.1.2.7b; HG.1.3.7b. |
 |
yad | apāṃ ghoraṃ yad apāṃ krūraṃ yad apām aśāntam ati tat sṛjāmi SMB.1.7.2. Ps: yad apāṃ ghoraṃ yad apāṃ krūraṃ yad apām aśāntam GG.3.4.15; yad apām KhG.3.1.14. See prec. |
 |
yad | indrāgnī uditā sūryasya RV.1.108.12a. |
 |
yad | gobhir indo camvoḥ samajyase RV.9.86.47c. |
 |
yad | vā pañca kṣitīnāṃ dyumnam ā bhara RV.6.46.7c; SV.1.262c. |
 |
yad | apām apajahrima AVP.9.22.10a. |
 |
yad | indrāgnī janā ime RV.8.40.7a. |
 |
yad | gobhir vāsayiṣyase RV.9.2.4c; 66.13c; SV.2.390c; JB.3.137c. |
 |
yad | vā pañca kṣitīnām RV.5.35.2c; KB.23.2. |
 |
yad | apāmṛkṣac chakuniḥ Apś.9.17.4a. See yad avāmṛkṣac chakuniḥ. |
 |
yad | indrāgnī divi ṣṭho yat pṛthivyām RV.1.108.11a. |
 |
yad | gomāyū vadato jātavedaḥ Kauś.96.3a. |
 |
yad | vā pitāparāddho jihīḍe AVś.6.116.2d. |
 |
yad | apām oṣadhīnām RV.1.187.8a; AVP.6.16.9a; KS.40.8a. |
 |
yad | indrāgnī paramasyāṃ pṛthivyām RV.1.108.10a; N.12.31a. |
 |
yad | goṣu yac ca no gṛhe AVś.19.45.2b; 57.5b; AVP.3.30.6b; 15.4.2b. |
 |
yad | vā purū purubhujā RV.5.73.1c. |
 |
yad | apūrvaṃ yakṣam antaḥ prajānām VS.34.2c. |
 |
yad | indrāgnī madathaḥ sve duroṇe RV.1.108.7a. |
 |
yad | goṣṭhe yac ca śevadhau AVP.6.15.4b. |
 |
yad | vā pūrtaṃ pariviṣṭaṃ yad agnau TA.2.6.2c. See yad vāṃ pakvaṃ. |
 |
yad | apravītā dadhate ha garbham RV.4.7.9c. |
 |
yad | indrāgnī yaduṣu turvaśeṣu RV.1.108.8a. |
 |
yad | goṣv aśvinā varcaḥ AVś.14.1.35c. Cf. evā me aśvinā. |
 |
yad | vā pṛthivyāṃ divi RV.8.50 (Vāl.2).7b. Cf. next. |
 |
yad | apsaradrūr uparasya (Apś. apsararūparasya) khādati KS.35.14b; Apś.14.29.3b. See yad uttaradrāv. |
 |
yad | indrādo dāśarājñe AVś.20.128.12a; GB.2.6.12; śś.12.15.1.5a. Designated as indragāthāḥ AB.6.32.25 ff.; KB.30.5. |
 |
yad | goṣv oṣadhīṣv apsu KS.35.12d. |
 |
yad | vā pṛthivyām adhi RV.8.49 (Vāl.1).7b. Cf. prec. |
 |
yad | apsaś cakṛmā vayam MS.1.10.2d: 142.1; KS.9.4d. |
 |
yad | indrāhaṃ yathā tvam RV.8.14.1a; AVś.20.27.1a; SV.1.122a; 2.1184a; ā.5.2.5.2; śś.18.13.5; Vait.31.22; 32.4; Svidh.1.3.6. P: yad indrāham Aś.6.4.10. Cf. BṛhD.1.55. Designated as gosūktam VāDh.28.14; ViDh.56.18; LAtDh.3.14; VAtDh.3.14. |
 |
yad | grāme yad araṇye VS.3.45a; 20.17a; TS.1.8.3.1a; MS.1.10.2a: 141.14; KS.9.4a; 38.5a; śB.2.5.2.25; 12.9.2.3; TB.1.6.5.3; 2.6.6.2a; Mś.1.7.4.15; 5.2.11.36. P: yad grāme MS.3.11.10: 157.7; Kś.5.5.11; Apś.8.6.24. |
 |
yad | vāpy asi samudriyam AVś.19.38.2d. |
 |
yad | apsu te sarasvati TB.2.5.8.6a; Apś.4.14.4a; Mś.1.4.3.10a; JG.1.4,4a. |
 |
yad | indrāhan prathamajām ahīnām RV.1.32.4a; AVP.12.12.4a; TB.2.5.4.3a. |
 |
yad | gharmaḥ paryavartayat (Mś. paryā-) TB.1.5.5.2a; Apś.8.8.21a; Mś.1.7.4.51a. |
 |
yad | vā pravṛddha satpate RV.8.93.5a; AVś.20.112.2a. |
 |
yad | apsu yad vanaspatau RV.8.9.5a; AVś.20.139.5a; AVP.2.34.3a. |
 |
yad | indreṇa sarathaṃ yātho aśvinā RV.8.9.12a; AVś.20.141.2a. |
 |
yad | gharme Mś.1.3.5.23. ūha of yāni gharme kapālāni. |
 |
yad | vā prasravaṇe divaḥ RV.8.65.2a. |
 |
yad | abravaṃ prathamaṃ vāṃ vṛṇānaḥ RV.1.108.6a. |
 |
yad | indro anayad ritaḥ RV.6.57.4a; SV.1.148a; KS.23.11a. P: yad indro anayat Svidh.2.6.1. |
 |
yad | daṇḍena yad iṣvā AVś.5.5.4a; AVP.6.4.3a. |
 |
yad | vā prāṇaiś cakṣuṣā yac ca śrotreṇa TB.3.7.14.1b; Apś.13.21.3b. |
 |
yad | abhriyāṃ vācam udīrayanti RV.1.168.8b. |
 |
yad | indro apibac chacībhiḥ VS.19.35b; KS.38.2b; AB.7.33.3b; 8.20.4b; śB.12.8.1.5; TB.1.4.2.3b; 2.6.3.2b; Aś.3.9.5b; Apś.19.3.4b. See yam asyendro. |
 |
yad | dattaṃ yat parādānam VS.18.64a; śB.9.5.1.49a. See yad iṣṭaṃ. |
 |
yad | vābhidudrohānṛtam Apś.7.21.6c. See under yac cābhi-. |
 |
yad | amīṣām ado manaḥ (TA. adaḥ priyam) AVś.19.52.4c; AVP.1.30.4c; TA.3.15.2c. |
 |
yad | indro vṛtrahā veda AVś.5.25.6c. See indro yad vṛtra-. |
 |
yad | dattaṃ yā ca dakṣiṇā TS.5.7.7.2b. See yat pūrtaṃ. |
 |
yad | vābhipitve asurā ṛtaṃ yate RV.8.27.20a. |
 |
yad | amuṣṇītam avasaṃ paṇiṃ gāḥ (TB. goḥ) RV.1.93.4b; TB.2.8.7.10b. |
 |
yad | in nv indraṃ vṛṣaṇaṃ sacā sute RV.8.61.11c. |
 |
yad | dadāti tad evāsya JB.1.234b. |
 |
yad | vā madhyaṃdine divaḥ RV.8.27.19d. |
 |
yad | amuṣyā vaco mama AVP.5.26.2b. |
 |
yad | in nv indra pṛthivī daśabhujiḥ RV.1.52.11a. |
 |
yad | dadhiṣe pradivi cārv annam RV.7.98.2a; AVś.20.87.2a. |
 |
yad | vām abhibhā atrocuḥ AVś.18.4.49b. |
 |
yad | ayātaṃ vahatuṃ sūryāyāḥ TS.4.7.15.4a; MS.3.16.5a: 191.8; KS.22.15a. |
 |
yad | dadhiṣe manasyasi RV.8.45.31a. |
 |
yad | vā marutvaḥ parame sadhasthe RV.1.101.8a. |
 |
yad | ayātaṃ śubhas patī RV.10.85.15a; AVś.14.1.15a. |
 |
yad | daṃpatī samanasā (VārG. sumanasā) kṛṇoṣi RV.5.3.2d; ApMB.1.5.12d; VārG.16.7d. |
 |
yad | vā marutsu mandase sam indubhiḥ RV.8.12.16c; AVś.20.111.1c; SV.1.384c. Fragment: sam indubhiḥ JB.1.184. |
 |
yad | ayātaṃ divodāsāya vartiḥ RV.1.116.18a. |
 |
yad | dāruṇi badhyase yac ca rajjvām AVś.6.121.2a. |
 |
yad | vām aśvāvad īmahe RV.7.94.9b; KS.4.15b; Kauś.5.2b. |
 |
yad | ayāt sūryā gṛham RV.10.85.10d. See next. |
 |
yad | dāśuṣe daśasyasi RV.8.88.6b. |
 |
yad | vā mitrebhyas tvam AVP.2.26.2b. |
 |
yad | ayāt sūryā patim RV.10.85.7d; AVś.14.1.6d,10d. See prec. |
 |
yad | digdhaṃ yac ca dehyam AVP.2.2.5b. |
 |
yad | vā me apa gachati see yad vā me api. |
 |
yad | ayukthā aruṣā rohitā rathe RV.1.94.10a; AVP.13.5.10a. |
 |
yad | ditsasi stuto magham RV.4.32.8b; 8.14.4c; AVś.20.27.4c. |
 |
yad | vā me aparāgatam TS.6.6.7.2b; MS.4.7.1b: 95.7; KS.29.2b; PB.1.5.17b; JB.1.167b; Aś.5.19.5b. |
 |
yad | araṇyāni prajāpatiḥ Apś.21.12.3a. |
 |
yad | imā vājayann aham RV.10.97.11a; VS.12.85a; MS.2.7.13a: 93.17. See yad ahaṃ vā-. |
 |
yad | ditsasi stuvate māvate vasu RV.8.88.3c. See yac chikṣasi. |
 |
yad | vā me api (Lś. 'pi; Vait. apa) gachati Aś.2.16.19b; Vait.8.16b; Lś.4.12.16b. |
 |
yad | arāyāsūyam AVP.2.67.5a. |
 |
yad | didīkṣe manasā yac ca vācā TB.3.7.14.1a; Apś.13.21.3a. |
 |
yad | vāṃ pakvaṃ pariviṣṭam agnau AVś.6.122.3c; 12.3.7c. See yad vā pūrtaṃ. |
 |
yad | arāyemām upāyasi AVP.2.67.3a. |
 |
yad | didyavaḥ pṛtanāsu prakrīḍān RV.4.41.11c. |
 |
yad | vāṃ pajrāso aśvinā havante RV.1.117.10c. |
 |
yad | arāyehāyasi AVP.2.67.4a. |
 |
yad | didhṛkṣema vajrahasta rodasī ArS.1.7c. See yeneme citra. |
 |
yad | vāṃ mānāsa ucatham avocan RV.1.182.8b. |
 |
yad | arur harasā kṛtam AVP.6.4.3b. See yad vārur. |
 |
yad | divaḥ Apś.5.9.9; Mś.1.5.3.10. ūha of yat pṛthivyā anāmṛtam etc. |
 |
yad | vā yajñaṃ no 'dbhutam ā jagāma Kauś.135.9b. |
 |
yad | arjuna sārameya RV.7.55.2a. Cf. BṛhD.6.13 (B). |
 |
yad | iyaṃ kumāry abhijātā AG.1.5.4c. |
 |
yad | divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi (TāṃahānU.BDh. add svāhā) PB.1.6.10; Tā.10.59; MahānU.18.1; BDh.4.3.6. |
 |
yad | vā yajñaṃ manave saṃmimikṣathuḥ RV.8.10.2a. |
 |
yad | aryaman bhaya ā cin mayobhu RV.2.27.5b. |
 |
yad | divi cakrathuḥ payaḥ RV.4.57.5b; AVś.3.17.7b; TA.6.6.2b; N.9.41b. |
 |
yad | vā yuktābhyāṃ maghavan haribhyām RV.6.23.1c. |
 |
yad | arvācīnaṃ traihāyaṇāt (AVP. -nam ekahāyanāt) AVś.10.5.22a; AVP.9.22.4a. P: yad arvācīnam Kauś.46.50. |
 |
yad | dīdayac (MS. -yañ) chavasa (TS. chavasā; MS. śavasa) ṛtaprajāta (KS. chavasarta-) RV.2.23.15c; VS.26.3c; TS.1.8.22.2c; MS.4.14.4c: 220.4; KS.4.16c; 40.11c; AB.4.11.8. |
 |
yad | vā rume ruśame śyāvake kṛpe RV.8.4.2a; AVś.20.120.2a; SV.2.582a. |
 |
yad | arvāvati vṛtrahan RV.8.13.15b; 97.4b; SV.1.264b. |
 |
yad | dudrohitha śepiṣe AVś.5.30.3a; AVP.9.13.3a. |
 |
yad | vārur harasā kṛtam AVś.5.5.4b. See yad arur. |
 |
yad | arvāvaty aśvinā RV.5.73.1b. |
 |
yad | durbhagāṃ prasnapitām AVś.10.1.10a. |
 |
yad | vā vadā anṛtaṃ vittakāmyā AVś.12.3.52b. |
 |
yad | alpikā svalpikā AVś.20.136.3a. |
 |
yad | duṣkṛtaṃ yac chamalam AVś.7.65.2a; 14.2.66a; AVP.9.22.5a. P: yad duṣkṛtam Kauś.76.1. |
 |
yad | vāvantha puruṣṭuta RV.8.66.5a. |
 |
yad | avadānāni te 'vadyan TB.3.7.5.5a; Apś.2.19.6a; Mś.1.3.2.13a. |
 |
yad | dūre sann ihābhavaḥ (SV. -bhuvaḥ) RV.3.9.2d; SV.1.53d; N.4.14d; Mś.3.8.1d. |
 |
yad | vāvame vṛjane mādayāse RV.1.101.8b. |
 |
yad | avāmṛkṣac chakuniḥ KS.35.4a; Mś.3.5.15a. See yad apāmṛkṣac. |
 |
yad | vāvame subhagāso divi ṣṭha RV.5.60.6b; TB.2.7.12.4b. |
 |
yad | avāmṛkṣac (Apś. avālikṣac) chvapāt KS.35.4a; Apś.9.17.5a. |
 |
yad | devatrā haviḥ syāt AVś.12.4.40d. |
 |
yad | vā varco gavām uta ArS.4.10b. |
 |
yad | avidvān yac ca vidvāṃś cakāra Aś.2.2.3b; śś.2.6.6b; Apś.6.1.7b; Mś.1.6.1.3b; ApMB.2.15.12b. |
 |
yad | devayantam avathaḥ śacībhiḥ RV.7.69.4c; MS.4.14.10c: 230.6; TB.2.8.7.8c. |
 |
yad | vā varṣaṃ ghoram aniṣṭam anyat Kauś.94.14b. |
 |
yad | avya eṣi sānavi RV.9.50.2c; SV.2.556c. |
 |
yad | devayanto dadhati prayāṃsi te RV.10.91.9c. |
 |
yad | vā varṣasi bhadrayā AVś.13.4.43b. |
 |
yad | aśīrṣṇī tad lapsyasi MG.2.11.11d. |
 |
yad | (read tad ?) devasthānam asṛjanta sāma JB.3.255c. See devasthānam asṛjanta sāma. |
 |
yad | vā vāṇībhir aśvinā RV.8.9.9c; AVś.20.140.4c. |
 |
yad | aśuddhaḥ parājaghāna tad va etena śundhantām KS.1.5. See under yad vo 'śuddha. |
 |
yad | devasya śavasā prāriṇāḥ RV.2.22.4d. See yo devasya etc. |
 |
yad | vā vāṇīr anūṣata RV.8.9.19c; AVś.20.142.4c. |
 |
yad | aśnāmi balaṃ kurve AVś.6.135.1a; AVP.5.33.7a. P: yad aśnāmi Kauś.47.20. |
 |
yad | devasya savituḥ pavitram AVP.9.24.3a. See yad vai devasya etc. |
 |
yad | vāvāna purutamaṃ purāṣāṭ RV.10.74.6a; AB.3.22.2a,6; 4.29.14. P: yad vāvāna AB.4.31.12; 5.1.19; 4.20; 7.6; 12.15; 16.26; 18.22; 20.21; 8.2.4; ā.5.2.2.20; Aś.5.15.21; śś.7.20.5. |
 |
yad | aśnāsi yat pibasi AVś.8.2.19a. |
 |
yad | devā adaḥ salile RV.10.72.6a. |
 |
yad | vā vāyunā bhavathaḥ samokasā RV.8.9.12b; AVś.20.141.2b. |
 |
yad | aśvasya kraviṣo makṣikāśa RV.1.162.9a; VS.25.32a; TS.4.6.8.3a; MS.3.16.1a: 182.14; KSA.6.4a. |
 |
yad | devā devam ayajanta viśve RV.10.130.3d. Cf. next but one. |
 |
yad | vāviyūthaṃ saha vṛṣṇyā naḥ AVP.5.28.8c. |
 |
yad | aśvān dhūrṣu pṛṣatīr ayugdhvam RV.5.55.6a. |
 |
yad | devā devaheḍanam (VSKṭA.2.3.1a, -lanam) AVś.6.114.1a; VS.20.14a; VSK.22.1a; MS.3.11.10a: 157.1; 4.14.17a: 244.4; KS.38.5a; śB.12.9.2.2; TB.2.4.4.8a; 6.6.1a; 3.7.12.1a; TA.2.3.1a; 7.1; Vait.22.15; Apś.10.7.14; 14.30.1; 19.10.4; Mś.5.2.11.35; Kauś.67.19; BDh.3.7.10,16; GDh.27.6. P: yad devāḥ śB.10.5.4.17; Vait.30.22; Kś.19.5.13. Designated as kuṣmāṇḍāḥ or kūṣmāṇḍāḥ, q.v.; as devaheḍanam (sc. sūktam) Vait.23.12; Kauś.46.30; 60.7. |
 |
yad | vā viṣṇor vikramaṇeṣu tiṣṭhathaḥ RV.8.9.12d; AVś.20.141.2d. |
 |
yad | aśvāya vāsa upastṛṇanti RV.1.162.16a; VS.25.39a; TS.4.6.9.2a; MS.3.16.1a: 183.6; KSA.6.5a. P: yad aśvāya vāsaḥ śś.16.3.26. |
 |
yad | devā devān haviṣāyajanta AVś.7.5.3a. Cf. prec. but one. |
 |
yad | vā śakra parāvati RV.8.12.17a; AVś.20.111.2a. |
 |
yad | aśvinā ūhathur bhujyum astam RV.1.116.5c. |
 |
yad | devānāṃ cakṣuṣa āgasīnam AVP.1.81.3c. Cf. next. |
 |
yad | vā śepa utānṛtam (Apś. śepe abhīruṇam) RV.1.23.22d; 10.9.8d; VSK.6.5.5d; Apś.7.21.6d; Mś.1.8.4.40d. See yac ca śepe. |
 |
yad | aśvinā oṣadhīṣu AVP.8.10.1a. |
 |
yad | devānāṃ cakṣuṣy āgo asti TA.2.6.2c (bis). Cf. prec. |
 |
yad | vā śepiṣe 'nṛtam AVP.2.26.1b. |
 |
yad | aśvinākṣa madhu AVP.8.10.4a. |
 |
yad | devānāṃ (VS. deveṣu) tryāyuṣam (JG. triyā-, one ms. tryā-) VS.3.62c; VSK.3.9.4c; śG.1.28.9d; SMB.1.6.8d; ApMB.2.7.2c; HG.1.9.6c; MG.1.1.24d; JG.1.11c; VārG.4.20d. |
 |
yad | vā samudre adhy ākṛte gṛhe RV.8.10.1c. |
 |
yad | aśvinā gulgunyā AVP.8.10.3a. |
 |
yad | devānāṃ mitramahaḥ purohitaḥ RV.1.44.12a. |
 |
yad | vā samudre andhasaḥ RV.8.65.2c. |
 |
yad | aśvinā govarcasam AVP.8.10.5a. |
 |
yad | devān nāthito huve AVP.4.9.6a. See devān yan nā-. |
 |
yad | vā samudre andhaso 'vited asi RV.8.13.15c. |
 |
yad | aśvinā puṣpād adhi AVP.8.10.2a. |
 |
yad | devān prāṇayo nava TA.3.14.4d. |
 |
yad | vā siktaṃ pra jāyate śś.3.8.27b. |
 |
yad | aśvinā pṛchamānāv ayātam RV.10.85.14a; AVś.14.1.14a. Cf. BṛhD.7.124. |
 |
yad | devāpiḥ śaṃtanave purohitaḥ RV.10.98.7a; N.2.12a. |
 |
yad | vāsi rocane divaḥ RV.8.97.5a. Cf. yad vādo. |
 |
yad | aśvinā vahathaḥ sūrim ā varam RV.1.119.3d. |
 |
yad | devā yatayo yathā RV.10.72.7a. |
 |
yad | vāsi sunvato vṛdhaḥ RV.8.12.18a; AVś.20.111.3a. |
 |
yad | asarpat (KS. -pas) tat sarpir abhavat (KS. -vaḥ; MS. omits abhavat) TS.2.3.10.1b; MS.2.3.4b: 31.1; 2.3.5b: 32.19; KS.11.7b. P: yad asarpaḥ KS.11.8. |
 |
yad | devāḥ śarma śaraṇam RV.8.47.10a. |
 |
yad | vā sumnebhir ukthyā RV.8.9.21c; AVś.20.142.6c. |
 |
yad | asāv amuto devāḥ AVś.5.8.3a; AVP.7.18.3a. |
 |
yad | devāso avikṣata (AVP. ayukṣata) RV.10.136.2d; AVP.5.38.2d. |
 |
yad | vā sūyavase tṛṇe AVP.4.10.8b. |
 |
yad | asurasya jaṭharād ajāyata RV.3.29.14d. |
 |
yad | devāso lalāmagum AVś.20.136.4a; VS.23.29a; śB.13.5.2.7; śś.12.24.2.1a; 16.4.6. See yaṃ devāso etc. |
 |
yad | vāskandad dhaviṣo yatra-yatra Kauś.6.1b. See next. |
 |
yad | asurāṇām ahani AVP.7.3.9a. |
 |
yad | deveṣu tryāyuṣam see yad devānāṃ etc. |
 |
yad | vā skandād ājyasyota viṣṇo TS.1.6.2.2b; KS.31.14b. See prec. |
 |
yad | asmabhyam iti dravat śś.17.12.4d. |
 |
yad | deveṣu dhārayathā asuryam RV.6.36.1d. |
 |
yad | vā sthānāt (AVP. vāsthānāt) pracyuto yadi vāsuto (AVP. vā suto) 'si AVP.2.39.3b; Vait.24.1b. |
 |
yad | asmāsu duṣvapnyam (AVP.3.30.6a, duḥṣva-) AVś.19.45.2a; 57.5a; AVP.3.30.6a; 15.4.2a. |
 |
yad | deveṣu pitṛṣu manuṣyeṣv enaś cakārāyam AVP.2.49.1--5. |
 |
yad | vā stho adhi turvaśe RV.1.47.7b. Cf. next. |
 |
yad | asmin madhughe madhu AVP.8.10.3c. |
 |
yad | devair brahmaṇā kṛtam VS.19.31b. |
 |
yad | vā stho adhy ambare RV.8.8.14b. Cf. prec. |
 |
yad | asmin yajñe 'ntaragāma Apś.3.11.2a. |
 |
yad | devair viditaṃ purā AVś.6.12.2b. |
 |
yad | vā svadhābhir adhitiṣṭhato ratham RV.8.10.6c. |
 |
yad | asmṛti cakṛma kiṃ cid agne AVś.7.106.1a. P: yad asmṛti Vait.12.5; 16.8; Kauś.6.2; 46.24. |
 |
yad | iṣṭaṃ yat parādānam TS.5.7.7.2a. See yad dattaṃ yat. |
 |
yad | daivyam ṛṇam ahaṃ babhūva MS.4.14.17a: 245.7. See under adīvyann. |
 |
yad | vā svarau svadhitau riptam (MS. ripram) asti RV.1.162.9b; VS.25.32b; TS.4.6.8.4b; MS.3.16.1b: 182.14; KSA.6.4b. |
 |
yad | asya karmaṇo 'tyarīricam Apś.3.12.1a; AG.1.10.23a; ApG.1.2.7a; HG.1.3.7a; 8.16; 9.7; 17.6; 18.6; 26.14; 27.1; 28.1; 2.1.3; 2.2; 4.10; 5.2; 6.2. See yat karmaṇāty. |
 |
yad | dyāva indra te śatam RV.8.70.5a; AVś.20.81.1a; 92.20a; SV.1.278a; 2.212a; TS.2.4.14.3a; KS.12.15a; AB.5.1.18; JB.3.48a; KB.22.4; 25.6; PB.12.4.1; TA.1.7.5a; Aś.7.10.8; Vait.27.22; 33.9; 42.9; JUB.1.32.1a,2; N.13.2a. Ps: yad dyāva indra śś.10.4.9; yad dyāvaḥ śś.11.13.22; Rvidh.2.34.2. |
 |
yad | vā sve sadane yatra vāsi RV.6.40.5b. |
 |
yad | asya guṣpitaṃ (AVś. kṣetriyaṃ; Apś. gulphitaṃ) hṛdi AVś.3.7.2d; MS.1.2.2d: 11.8; Apś.10.10.3b; 13.7.16d. See yat kiṃ ca kṣetriyaṃ. |
 |
yad | druhyavy anavi turvaśe yadau RV.8.10.5c. |
 |
yad | vāham abhidudroha RV.1.23.22c; 10.9.8c; VSK.6.5.5c; Mś.1.8.4.40c. See under yac cābhi-. |
 |
yad | asya dhāmani priye RV.8.12.32a. |
 |
yad | druhyuṣv anuṣu pūruṣu sthaḥ RV.1.108.8b. |
 |
yad | vā hara upanāhena devāḥ AVP.5.28.9c. |
 |
yad | asya nāma guhyaṃ samīke AVP.3.36.4b. |
 |
yad | dvipāc ca catuṣpāc ca AVś.19.31.4a; AVP.10.5.4a. |
 |
yad | vāhiṣṭhaṃ tad agnaye RV.5.25.7a; SV.1.86a; VS.26.12a; TS.1.1.14.4a; KS.39.14a; JB.3.269a; KB.7.9; 24.1; Aś.10.6.7. P: yad vāhiṣṭham śś.3.15.10; 5.5.6; 11.10.2; 14.3.3. |
 |
yad | asya pāre rajasaḥ (AVP. tamasaḥ; MS. rajaso mahaḥ) AVP.5.27.8a; TS.4.2.5.2a; MS.2.7.12a: 91.4; 3.2.4a: 20.7; KS.16.12a; 20.2; TB.3.7.8.1a; Apś.9.17.6; 16.15.7; 16.1; Mś.6.1.5.14,20; BDh.2.10.17.33. |
 |
yad | vāhyaṃ etc. see yad bāhyaṃ etc. |
 |
yad | asya pūrvam aparaṃ tad asya AB.3.43.5a; JB.1.258a. |
 |
yad | dhaṃsi vṛtram ojasā śacīpate RV.8.62.8c; SV.1.391c. |
 |
yad | vijāman paruṣi vandanaṃ bhuvat RV.7.50.2a. |
 |
yad | asya bharatho madhu AVP.9.8.8a. |
 |
yad | dha krāṇā iradhyai RV.1.134.2d. |
 |
yad | vidac charyaṇāvati AVś.20.41.2c. Error for tad vidac etc., q.v. |
 |
yad | asya manyur adhinīyamānaḥ RV.10.89.6c. |
 |
yad | dha krāṇā vivasvati (SV. -te) RV.1.139.1d; SV.1.461d. |
 |
yad | vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asi (TāṃahānU.BDh. add svāhā) PB.1.6.10; Tā.10.59; MahānU.18.1; BDh.4.3.6. |
 |
yad | asya manyur adhvanīt RV.8.6.13a. |
 |
yad | dha kṣaye maghonām RV.5.64.4c. |
 |
yad | vidvāṃsā nidhim ivāpagūḍham RV.1.116.11c. |
 |
yad | asya vāto anuvāti śociḥ RV.4.7.10b. Cf. yadā te vāto. |
 |
yad | dha kṣumantaḥ śavasā samāyan RV.10.31.5b. |
 |
yad | vidvāṃso yad avidvāṃsaḥ AVś.6.115.1a; AVP.9.24.2a; Apś.3.12.1a; Kauś.67.19. P: yad vidvāṃsaḥ Vait.8.7. |
 |
yad | asya hṛtaṃ vihṛtaṃ yat parābhṛtam AVś.5.29.5a; AVP.12.18.6a. |
 |
yad | dha te viśvā girayaś cid abhvāḥ RV.1.63.1c. |
 |
yad | vinaśo na saṃ naśaḥ AVP.2.8.4b. Cf. vi yamo yan. |
 |
yad | asyā aṃhubhedyāḥ (Lś. aṇuhodbhyāḥ) AVś.20.136.1a; VS.23.28a; GB.2.6.15; śB.13.5.2.7; Aś.8.3.28; śś.12.24.2.2a; 16.4.3; Vait.32.31; Lś.9.10.5a. Designated as āhanasyāḥ AB.6.36.4; KB.30.5; Aś.8.3.28; śś.12.24.1; Rvidh.3.24.4. |
 |
yad | dha tyad vāṃ purumīḍhasya sominaḥ RV.1.151.2a. |
 |
yad | virūpācaraṃ martyeṣu RV.10.95.16a; śB.11.5.1.10a. |
 |
yad | asyāḥ kasmai cid bhogāya AVś.12.4.7a. |
 |
yad | dha tyan mitrāvaruṇāv ṛtād adhi RV.1.139.2a. |
 |
yad | viśvasṛja āsata TB.3.12.9.3d--5d. |
 |
yad | asyāḥ palpūlanam AVś.12.4.9a. |
 |
yad | dha tyaṃ māyinaṃ mṛgam RV.1.80.7c; SV.1.412c. |
 |
yad | viṣṇor ekam uttamam TA.1.8.3d. |
 |
yad | asyā gopatau satyāḥ AVś.12.4.8a. |
 |
yad | dha tyām aṅgirobhyaḥ RV.1.139.7d. |
 |
yad | vihavyenejire AVś.7.5.4d. |
 |
yad | asyāgre brahmaṇā śuṣmam airayaḥ RV.2.17.3b. |
 |
yad | dha devā bhavatha viśva indre RV.3.54.17b. |
 |
yad | vīḍayāsi vīḍu tat RV.8.45.6c. |
 |
yad | asyāṃ jāyate punaḥ AB.7.13.10b; śś.15.17b. |
 |
yad | iha ghoraṃ yad iha krūraṃ yad iha pāpaṃ tac chāntaṃ tac chivaṃ sarvam eva śam astu naḥ AVś.19.9.14. |
 |
yad | dha dyāvāpṛthivī āviveśīḥ RV.3.32.10c. |
 |
yad | vīḍāv (AVś.JB. vīlāv) indra yat sthire RV.8.45.41a; AVś.20.43.2a; SV.1.207a; 2.422a; JB.3.141a; Svidh.3.1.8. Cf. Svidh.3.5.2. |
 |
yad | asyāṃ nṛmṇaṃ mahimā babhūva AVP.6.10.8b. |
 |
yad | dhanaṃ kāmayāmahe AVś.12.1.40b. |
 |
yad | vṛkaṃ madhupāvānam AVP.9.8.6a. |
 |
yad | asyāṃ mahi divi jātaṃ praśastam PG.1.5.11c. |
 |
yad | dha nūnaṃ yad vā yajñe RV.8.49 (Vāl.1).7a. |
 |
yad | vṛkṣo vṛkṇo rohati śB.14.6.9.33a; BṛhU.3.9.33a. |
 |
yad | asyārdhaṃ katamaḥ sa ketuḥ AVś.10.8.13d; 11.4.22d. |
 |
yad | ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apy etu AB.5.24.13; Aś.8.13.26; Vait.34.2. Quasi metrical. |
 |
yad | dha nūnaṃ parāvati RV.8.50 (Vāl.2).7a. |
 |
yad | vṛtraṃ tava cāśanim RV.1.80.13a. |
 |
yad | asyārdhaṃ kva tad babhūva AVś.10.8.7d. |
 |
yad | īṃ vajrasya prabhṛtau dadābha RV.5.32.7c. |
 |
yad | dha prabhāsi kṛtvyāṃ anu dyūn RV.1.121.7c. |
 |
yad | veda rājā varuṇaḥ RVKh.10.128.7a; AVś.5.25.6a; 19.26.4a; AVP.1.82.4a; 12.4.6a. |
 |
yad | asyorviyā dīrghayāthe RV.5.45.9b. |
 |
yad | īṃ śṛṇoty alakaṃ śṛṇoti RV.10.71.6c; ā.3.2.4.3c; TA.1.3.1c; 2.15.1c. |
 |
yad | dha prasarge trikakuṃ nivartat RV.1.121.4c. |
 |
yad | veme rodasī anu RV.8.10.6b. |
 |
yad | asravan (read aśravan) paśava udyamānam AVś.7.66.1c. |
 |
yad | īṃ sabādhaḥ pitaraṃ na putrāḥ RV.7.26.2c; TS.1.4.46.2c; ApMB.2.11.8c. |
 |
yad | dha prācīr ajaganta RV.10.155.4a; AVś.20.137.1a; KB.30.7. P: yad dha prācīḥ śś.12.24.2. Cf. BṛhD.8.61. |
 |
yad | vai devasya savituḥ pavitram TA.6.3.2a; 4.2; 9.2. See yad devasya etc. |
 |
yad | ahaṃ vājayann imā (AVP. imāḥ) AVP.11.6.7a; TS.4.2.6.2a; KS.16.13a. See yad imā vā-. |
 |
yad | īṃ sukṣatra prabhṛtā madasya RV.5.32.5c. |
 |
yad | dha yānti marutaḥ RV.1.37.13a. |
 |
yad | vairahatyam uta bhīmam āsīt AVP.3.23.2c. |
 |
yad | ahaṃ veda tad ahaṃ dhārayāṇi TA.4.42.5d. |
 |
yad | īṃ sujātaṃ vṛṣaṇo vo asti RV.7.56.21d. |
 |
yad | dhariṇo (TS.KSAṭB. -ṇī) yavam atti VS.23.30a,31a; TS.7.4.19.2a; MS.3.13.1a: 168.7; KSA.4.8a; śB.13.2.9.8; 5.2.8a (bis); TB.3.9.7.2; śś.16.4.4a,6. |
 |
yad | vairūpa upahate vyadhve (JB.3.255a erroneously vyaddhve) JB.2.398a; 3.255a. |
 |
yad | ahaṃ gopatiḥ syām RV.8.14.2c; AVś.20.27.2c; SV.2.1185c. |
 |
yad | īṃ sutā amandiṣuḥ RV.8.50 (Vāl.2).2d; AVś.20.51.4d. |
 |
yad | dhaviṣyam ṛtuśo devayānam RV.1.162.4a; VS.25.27a; TS.4.6.8.2a; MS.3.16.1a: 182.2; KSA.6.4a. |
 |
yad | vo agnir ajahād ekam aṅgam AVś.18.4.64a. P: yad vo agniḥ Kauś.88.5. |
 |
yad | ahaṃ devayajanaṃ veda tasmiṃs tvā devayajana ā kṣiṇomi (ṣB. tasmiṃs tvā vṛścāni) ṣB.2.10; Apś.10.2.10. |
 |
yad | īṃ sutāsa indavaḥ RV.8.50 (Vāl.2).3a. |
 |
yad | dha śuṣṇasya dambhayaḥ RV.10.22.11c. |
 |
yad | vo devā atipādayāni (Aś. -pātayāni) TB.3.7.11.2a; Aś.3.13.18a; Apś.3.11.2a; 9.12.1; 15.23. |
 |
yad | ahaṃ dhanena prapaṇaṃś carāmi ApMB.2.22.4a (ApG.8.23.5). See yad vo devāḥ, and yena dhanena. |
 |
yad | īṃ sumitrā viśo agra indhate RV.10.69.1c. |
 |
yad | dha śūra vṛṣamaṇaḥ parācaiḥ RV.1.63.4c. |
 |
yad | vo devā īmahe tad dadātana RV.10.36.10b. |
 |
yad | ahaṃ bravīmi tat satyam adharo mat padyasva PG.3.13.6. |
 |
yad | īṃ suvāte uṣasā virūpe RV.5.1.4c. |
 |
yad | dha sā te panīyasī AVś.18.4.88c. See yad dha syā etc. |
 |
yad | vo devā upajīkāḥ AVś.6.100.2a; AVP.9.10.7a. |
 |
yad | ahar-ahar abhigachāmi tasmād enam ava daye AVś.16.7.11. |
 |
yad | īṃ sūryaṃ na harito vahanti RV.10.31.8d. |
 |
yad | dha sūnuḥ śravase nāma dadhe RV.1.103.4d. |
 |
yad | vo devā upocire AVP.8.18.1b,7a. |
 |
yad | ahā naktam ātiraḥ RV.4.30.3c. |
 |
yad | īṃ somaḥ pṛṇati dugdho aṃśuḥ RV.3.36.6d; TB.2.4.3.11d. |
 |
yad | dhastayoḥ śamitur yan nakheṣu RV.1.162.9c; VS.25.32c; TS.4.6.8.4c; MS.3.16.1c: 182.15; KSA.6.4c. |
 |
yad | vo devāḥ prapaṇaṃ carāma HG.1.15.1a. See under yad ahaṃ dhanena. |
 |
yad | ahnāt kurute pāpam Tā.10.34a. Cf. next. |
 |
yad | īṃ somā babhrudhūtā amandan RV.5.30.11a. |
 |
yad | dhastābhyāṃ cakṛma (MSṭBṭA. cakara) kilbiṣāṇi (TA. kilviṣāṇi) AVś.6.118.1a; MS.4.14.17a: 245.11; TB.3.7.12.3a; TA.2.4.1a. |
 |
yad | vo devāś cakṛma jihvayā guru RV.10.37.12a; Tā.10.60a; Aś.6.12.3; Vait.23.12a; Mś.2.5.4.9a. |
 |
yad | ahnā pāpam akārṣam TA.10.24.1a; MahānU.14.3a. Cf. prec. |
 |
yad | īṃ somāsaḥ suṣutā amandan RV.5.30.10d. |
 |
yad | dha sya mānuṣo janaḥ RV.6.2.3c. |
 |
yad | vo devāsa āgure (MS. -ri) TS.1.2.1.2c; MS.1.2.2c: 11.12. See ā vo devāsa āśiṣaḥ. |
 |
yad | īṃ hanat kathaṃ hanat Aś.8.3.17a. See under yadi hanat. |
 |
yad | dha syā ta indra śruṣṭir asti RV.1.178.1a. |
 |
yad | vo devīr upabruve AVP.11.6.4b. See tad vo etc. |
 |
yad | īkṣe tad vananti mā AVś.12.1.58b. |
 |
yad | dha syā te panīyasī RV.5.6.4c; SV.1.419c; 2.372c; TS.4.4.4.6c; KS.9.6c; MS.2.13.7c: 156.15. See yad dha sā etc. |
 |
yad | vopavāsane kṛtam AVś.14.2.65b. |
 |
yad | dhāvanti punate tad āpaḥ AVP.6.3.10a. |
 |
yad | vo manaḥ parāgatam AVś.7.12.4a. See yat te manaḥ. |
 |
yad | ākūtam MG.1.10.9; 2.2.15. |
 |
yad | dhāvasi triyojanam AVś.6.131.3a. |
 |
yad | vo mudraṃ pitaraḥ somyaṃ ca AVś.18.3.19a. |
 |
yad | ākūtāt samasusrod dhṛdo vā VS.18.58a; TS.5.7.7.1a; KS.40.13a; śB.9.5.1.45. P: yad ākūtāt Apś.13.24.17; 17.23.11; Kś.18.6.22. |
 |
yad | dhitaṃ māva pādi tat AVś.8.6.20b. |
 |
yad | vo revatī revatyaṃ yad vo haviṣyā haviṣyaṃ yad vo jagatīr jagatyaṃ tenāsmai yajñapataya āśāsānā madhunā madhumatīs saṃpṛcyadhvam (Mś. haviṣyaṃ yad va ojo yac ca nṛmṇaṃ taṃ va ūrmiṃ madhumantaṃ devayajyāyai juṣṭaṃ gṛhṇāmi) KS.1.8; Mś.1.2.1.11. P: yad vo revatī revatyaṃ yad vo haviṣyā haviṣyaṃ yad vo jagatīr jagatyam KS.31.7. |
 |
yad | īṃ gachanty uśatīr apiṣṭhitam RV.1.145.4d. |
 |
yad | dhiraṇyaṃ sūryeṇa suvarṇam AVś.19.26.2a; AVP.1.82.2a. |
 |
yad | vo vayaṃ cakṛmā kac cid āgaḥ RV.2.27.14b. Cf. devān vā yac, and under acittibhiś. |
 |
yad | īṃ gaṇaṃ bhajate suprayāvabhiḥ RV.5.44.12d. |
 |
yad | dhṛtaṃ yat parābhṛtam AVś.5.29.12b. See yaj jagdhaṃ. |
 |
yad | vo vayaṃ pramināma vratāni RV.10.2.4a; AVś.19.59.2a; TS.1.1.14.4a; MS.4.10.2a: 147.6; KS.35.9a; AB.7.8.2; Aś.3.13.12. Ps: yad vo vayaṃ pramināma Apś.14.28.4; 24.13.3; yad vo vayam MS.4.11.4: 171.14; KS.6.10; śś.2.4.8. |
 |
yad | ākṣiṣur divyam ajmam aśvāḥ RV.1.163.10d; VS.29.21d; TS.4.6.7.4d; KSA.6.3d; N.4.13d. |
 |
yad | īṃ gaṇasya raśanām ajīgaḥ RV.5.1.3a; SV.2.1098a. |
 |
yad | baṃhiṣṭhaṃ nātividhe (TB. -de) sudānū RV.5.62.9a; MS.4.14.10a: 231.14; KB.18.13; TB.2.8.6.7a; Aś.2.14.11; 3.8.1. P: yad baṃhiṣṭham śś.8.12.8. |
 |
yad | vo 'śuddha ālebhe tañ śundhadhvam MS.1.1.6: 3.10; 4.1.6: 7.18. P: yad vo 'śuddhaḥ Mś.1.2.2.4. See next, and yad aśuddhaḥ. |
 |
yad | āgachāt pathibhir devayānaiḥ VS.18.60c; TS.5.7.7.1c; KS.40.13c; śB.9.5.1.47c; TB.3.7.13.4c. See ya āgachāt. |
 |
yad | īṃ gṛbhītatātaye RV.5.74.4c. |
 |
yad | baddham iha veha vā AVś.7.12.4b; AVP.6.6.9b. |
 |
yad | vo 'śuddhāḥ (VSK. -aḥ) parā jaghnur (VSK. jaghānaitad) idaṃ vas tac chundhāmi VS.1.13; VSK.1.4.4; śB.1.1.3.12. See under prec. |
 |
yad | babhūva galantyaśaḥ AVP.1.59.1b. |
 |
yad | vratam atipede Kauś.42.17a. |
 |
yad | bāhyaṃ tad antaram AVś.2.30.4b; AVP.2.17.4b. |
 |
yad | vrateṣu duritaṃ nijagmima Kauś.42.17c. |
 |
yad | brahmacarye yat snātacarye AVP.9.23.2a. |
 |
yad | brahmaṇaś śṛṇavo bhūḥ KA.3.167. |
 |
yad | ājiṃ yāty ājikṛt RV.8.45.7a. |
 |
yad | brahmaṇi rājani vā yajatrā RV.1.108.7b. |
 |
yad | ājyaṃ pratijagrabha yāṃś ca vrīhīn AVP.5.28.6a. |
 |
yad | brahmabhir yad ṛṣibhiḥ AVś.6.12.2a. |
 |
yad | āñjanaṃ traikakudam AVś.4.9.9a; AVP.8.3.1a; TA.6.10.2a; ApMB.2.8.11a (ApG.5.12.11); HG.1.11.5a. |
 |
yad | brahmabhyaḥ pradīyate AVś.12.4.33d,40b. |
 |
yad | ātatam ava tat tanu AVś.7.90.3e. |
 |
yad | brahmāvādiṣma tan mā mā hiṃsīt KA.1.219L. |
 |
yad | brāhmaṇānāṃ brahmaṇi vrataṃ yad agnes sendrasya saprajāpatikasya sadevasya sadevarājasya samanuṣyasya samanuṣyarājasya sapitṛkasya sapitṛrājasya sagandharvāpsaraskasya yan ma ātmana ātmani vrataṃ tenāhaṃ sarvavrato bhūyāsam ApMB.2.5.10 (ApG.4.11.18). See yad agneḥ sendrasya. |
 |
yad | brāhmaṇāḥ saṃyajante sakhāyaḥ RV.10.71.8b; N.13.13b. |
 |
yad | brāhmaṇāḥ saṃbharanti AVP.15.17.6a. |
 |
yad | bhadraṃ yad anāturam RV.8.47.10b. |
 |
yad | bhadraṃ tan na (TBṭA.Apś. ma) ā suva RV.5.82.5c; VS.30.3c; TB.2.4.6.3c; TA.10.10.2c; 49.1c; Apś.6.23.1c; 21.12.3d; Kauś.58.1d; MahānU.9.7c; 17.7c. |
 |
yad | ātmakṛtam āritha AVP.2.24.3b; 5.18.6d. |
 |
yad | bhadrasya puruṣasya AVś.20.128.3a; śś.12.20.2.2a. |
 |
yad | ātmani tanvo me viriṣṭam AVś.7.57.1c. |
 |
yad | bhūtaṃ yac ca bhavyam (AVś.AVP.ArS.VS. bhāv-) RV.10.90.2b; AVś.19.6.4b; AVP.8.6.4d; 9.5.4b; 9.26.12b; ArS.4.5b; VS.31.2b; TA.3.12.1b. Cf. next. |
 |
yad | bhūtaṃ yad vā bhāvyam AVś.13.1.54d. Cf. prec. |
 |
yad | īm anu pradivo madhva ādhave RV.1.141.3c. |
 |
yad | bhūtaṃ bhaviṣyac cāpi sarvam AB.5.30.3b. |
 |
yad | bhūtaṃ bhavyam āsanvat AVś.6.12.2c. |
 |
yad | īm arbhe mahati vā hitāsaḥ RV.6.50.4c. |
 |
yad | bhūmiṃ vy avartayat RV.8.14.5b; AVś.20.27.5b; SV.1.121b; 2.989b. |
 |
yad | ādarśi gātuvittamaḥ JB.2.148 (so the edition). Perhaps the word yad is not part of the mantra, and three mss. readings point to adarśi. See adarśi gātuvittamaḥ. |
 |
yad | bhūmeḥ krūraṃ tad ito harāmi ApMB.2.15.1a (ApG.7.17.1). |
 |
yad | īm aha trito divi RV.5.9.5c. |
 |
yad | bhūmer hṛdayaṃ divi candramasi śritam ApMB.2.13.3ab (ApG.6.15.5). See veda te bhūmi. |
 |
yad | ādāv udeti TB.3.10.3.1b. |
 |
yad | īmahe ati dviṣaḥ RV.10.126.7d. See ādityāso yad īmahe. |
 |
yad | bhūmyāṃ badhyase yac ca vācā AVś.6.121.2b. |
 |
yad | ādityam abhisaṃviśanti AVP.9.12.1c. |
 |
yad | bheṣajaṃ kṛṇumahe tanūṣu KS.35.12b. |
 |
yad | ādityebhir ṛbhubhiḥ sajoṣasā RV.8.9.12c; AVś.20.141.2c. |
 |
yad-yad | ejati prāvṛṣi AVś.12.1.46d. |
 |
yad-yad | aichat prajāpatau AVś.11.5.15c. |
 |
yad-yad | dyuttaṃ likhitam arpaṇena AVś.12.3.22c. |
 |
yad-yad | yāmi tad ā bhara RV.8.61.6d; AVś.20.118.2d; SV.2.930d. |
 |
yad-yad | reto adhi vāṃ saṃbabhūva AVś.12.3.3d. |
 |
yad-yaj | jāyā pacati tvat paraḥ-paraḥ AVś.12.3.39a. P: yad-yaj jāyā Kauś.62.11. |
 |
yad-yat | kṛṣṇaḥ śakuna eha gatvā AVś.12.3.13a. P: yad-yat kṛṣṇaḥ Kauś.8.14. |
 |
yad-yat | kravyād gṛhyed yadi Kauś.82.21a. |
 |
yad-yat | tvam atra manasānu vettha Lś.9.10.9b. See yadi tvam atra. |
 |
yadā | dugdhaṃ varuṇo vaṣṭy ād it RV.5.85.4b. |
 |
yadā | naḥ sūnṛtāvataḥ RV.1.82.1c. See kadā etc. |
 |
yadā | pīlav āṅgirasa AVP.7.19.6a. |
 |
yadā | paidvo aśvamātā AVP.13.4.4a. |
 |
yadā | prāṇo abhyavarṣīt AVś.11.4.5a,17a. See yadā tvam abhi-. |
 |
yadā | bhaṅgyaśvinau vadataḥ Apś.21.20.3a. |
 |
yadā | bhāraṃ tandrayate sa bhartum TA.3.14.1c,4c. |
 |
yadā | mahaḥ saṃvaraṇād (KS. -ṇe) vy asthāt RV.7.3.2b; SV.2.570b; VS.15.62b; TS.4.4.3.3b; MS.2.8.14b: 118.9; KS.17.10b; KB.26.11; JB.3.207; śB.8.7.3.12b. |
 |
yadā | mahyaṃ dīdharo bhāgam indra RV.8.100.1c. |
 |
yadā | māgan prathamajā ṛtasya RV.1.164.37c; AVś.9.10.15c. |
 |
yadā | mūrdhānam agninā AVP.8.16.8b. |
 |
yadā | yamasya sādane ApDh.2.6.13.6c. |
 |
yadā | yamo bhavati harmye hitaḥ RV.10.114.10d. |
 |
yadā | vaḥ pṛśnimātaraḥ AVś.8.7.21c. |
 |
yadā | vajraṃ hiraṇyam id athā ratham RV.10.23.3a; AVś.20.73.4a. |
 |
yadā | valasya pīyato jasuṃ bhet RV.10.68.6a; AVś.20.16.6a. |
 |
yadā | vājam asanad viśvarūpam RV.10.67.10a; AVś.20.91.10a; MS.4.12.1a: 178.1. |
 |
yadā | vājasya gomataḥ SV.2.179c. See yadī etc. |
 |
yadā | vīrasya revato duroṇe RV.7.42.4a. |
 |
yadā | vṛtraṃ nadīvṛtam RV.8.12.26a. |
 |
yadā | vṛtram atarañ śūrā (TB. atarac chūra) indraḥ MS.4.14.13c (bis): 236.7,11; TB.2.8.3.7c,8c. |
 |
yadā | vṛtrāṇi jaṅghanat RV.4.24.10c. |
 |
yadā | śṛtaṃ kṛṇavo (TA. karavo) jātavedaḥ RV.10.16.1c; AVś.18.2.5a; TA.6.1.4c. |
 |
yadā | satyaṃ kṛṇute manyum indraḥ RV.4.17.10c; MS.4.14.12c: 235.6; TB.2.8.3.3c. |
 |
yadā | samaryaṃ vy aced ṛghāvā RV.4.24.8a. |
 |
yadā | sarve pramucyante śB.14.7.2.9a; BṛhU.4.4.9a; KU.6.14a. |
 |
yadā | sahasram abhi ṣīm ayodhīt RV.4.38.8c. |
 |
yadā | sūryam amuṃ divi RV.8.12.30a. |
 |
yadā | stotṛbhyo mahi gotrā rujāsi TB.3.7.11.5c; TA.4.5.6c; 42.5c; Apś.3.12.1c. |
 |
yadā | sthāma jighāṃsati AVś.12.4.29d,30b. |
 |
yadā | sthūlena pasasā AVś.20.136.2a; śś.12.24.2.3a. |
 |
yadā | kadā ca mīḍhuṣe SV.1.288a. |
 |
yadā | kadā ca sunavāma somam RV.3.53.4c. |
 |
yadā | karas tad uśmasi RV.8.80.9b. |
 |
yadā | kṛṇoṣi nadanuṃ sam ūhasi RV.8.21.14c; AVś.20.114.2c; SV.2.740c. |
 |
yadā | keśān asthi snāva AVś.11.8.11a. |
 |
yadā | gachāty asunītim etām RV.10.16.2c; TA.6.1.4c. See yado gachāty. |
 |
yadā | gārhapatyam asaparyait AVś.14.2.20a. |
 |
yadā | ghorāso amṛtatvam āśata RV.10.92.3c. |
 |
yadā | cariṣṇū mithunāv (MS. -nā) abhūtām RV.10.88.11c; MS.4.14.14c: 239.18; N.7.29c. |
 |
yadā | te marto anu bhogam ānaṭ (VSK. ānal) RV.1.163.7c; 10.7.2c; VS.29.18c; VSK.31.30c; KSA.6.3c; TS.4.6.7.3c; N.6.8. |
 |
yadā | te mārutīr viśaḥ RV.8.12.29a. |
 |
yadā | te vāto anuvāti śociḥ RV.10.142.4c. Cf. yad asya vāto. |
 |
yadā | te viṣṇur ojasā RV.8.12.27a. |
 |
yadā | te haryatā harī RV.8.12.28a. |
 |
yadā | tvam abhivarṣasi PraśU.2.10a. See yadā prāṇo. |
 |
yadā | tvaṃ prāṇa jinvasi AVś.11.4.14c,16d. |
 |
yadā | tvaṣṭā vyatṛṇat AVś.11.8.18a. |
 |
yadā | dadāti pradadāti yadā AVP.1.46.6a. |
 |
yadā | dātā pramīyeta Mś.11.1.5a. |
 |
yadaita | tvaramāṇāḥ AVP.6.3.1c. |
 |
yadaitam | anupaśyati śB.14.7.2.18a; BṛhU.4.14.18a. |
 |
yadānunmadito | 'sati AVś.6.111.1d,3d. Cf. anunmadito. |
 |
yadārāghaṭī | varadaḥ (Mś. yadā rāghārādyaṃ [?] vadataḥ; Apś. yadā rākhāṭyau vadataḥ) Mś.7.2.7.10a; Vait.34.9a; Apś.21.20.3a. |
 |
yadāram | akrann ṛbhavaḥ pitṛbhyām RV.4.33.2a. |
 |
yadāsyāḥ | srakve dahet AVP.8.16.8a. |
 |
yadāvadhīr | vi puraḥ śambarasya RV.1.103.8b. |
 |
yadāvākhyac | camasāñ caturaḥ kṛtān RV.1.161.4c; KB.25.9. |
 |
yadāvākhyat | samaraṇam ṛghāvat RV.10.27.3c. |
 |
yadāvasaṃ | na vindati JB.3.166c. |
 |
yadāyukta | tmanā svād adhi ṣṇubhiḥ RV.5.87.4c. |
 |
yaddevatyaḥ | somas taddevatyāḥ paśavaḥ KS.34.16. |
 |
yaded | adevīr asahiṣṭa māyāḥ RV.7.98.5c; AVś.20.87.5c; GB.2.3.23. |
 |
yaded | antā adadṛhanta (TS. adadṛṃh-) pūrve RV.10.82.1c; VS.17.25c; TS.4.6.2.4c; MS.2.10.3c: 134.2. See ād id antā. |
 |
yaded | ayukta haritaḥ sadhasthāt RV.1.115.4c; AVś.20.123.1c; VS.33.37c; MS.4.10.2c: 147.2; TB.2.8.7.2c; N.4.11c. |
 |
yaded | astambhīt prathayann amūṃ divam RV.8.51 (Vāl.3).8c. |
 |
yaded | enam adadhur yajñiyāsaḥ RV.10.88.11a; MS.4.14.14a: 239.17; N.7.29a. P: yaded enam MG.1.19.3. |
 |
yadī | mṛjanti sugabhastayo naraḥ RV.9.72.2c. |
 |
yadī | vardhanti prasvo ghṛtena RV.3.5.8b. |
 |
yadī | vahanty āśavaḥ SV.1.356a. See ya īṃ vahanta. |
 |
yadī | vājasya gomataḥ RV.1.11.3c. See yadā etc. |
 |
yadī | vājāya sudhyo vahanti RV.4.21.8d. |
 |
yadī | vivasvato dhiyaḥ RV.9.99.2c; SV.2.981c. |
 |
yadī | viśo mānuṣīr devayantīḥ RV.3.6.3c. |
 |
yadī | viśo vṛṇate dasmam āryāḥ RV.10.11.4c; AVś.18.1.21c. |
 |
yadī | vedhasaḥ samithe havante RV.6.25.6b. |
 |
yadī | sakhāyā sakhyāya somaiḥ RV.4.41.3c. |
 |
yadī | sutebhir indubhiḥ RV.6.42.3a; SV.2.792a. |
 |
yadi | kartaṃ patitvā saṃśaśre AVś.4.12.7a. |
 |
yadi | karmasu kāmyeṣu ChU.5.2.9a. |
 |
yadi | kāḥ kālikād bhayam RVKh.7.55.5b. |
 |
yadi | kāmād apakāmāt AVś.9.8.8a. |
 |
yadi | kālikadūtasya RVKh.7.55.5a. |
 |
yadi | klośam anu ṣvaṇi RV.6.46.14b. |
 |
yadi | kṣitāyur yadi vā paretaḥ RV.10.161.2a; AVś.3.11.2a; 20.96.7a; AVP.1.62.2a. |
 |
yadi | gāṃ yadi pūruṣam AVP.1.10.4b. See yady aśvaṃ etc. |
 |
yadi | gādhānāṃ yadi nāvyānām AVP.2.19.1a. |
 |
yadi | ghnanty apsarasaḥ AVP.7.11.3a. |
 |
yadi | caturvṛṣo 'si sṛjāraso 'si AVś.5.16.4. See yaś caturvṛṣo 'si. |
 |
yadi | cin nu tvā dhanā jayantam AVś.5.2.4a. P: yadi cin nu tvā Kauś.15.6. See iti cid dhi. |
 |
yadi | jāgrad yadi svapan (VS.KS.śBṭB. svapne) AVś.6.115.2a; VS.20.16a; KS.38.5a; śB.12.9.2.2; TB.2.6.6.1a. See yadi svapan. |
 |
yadi | te mana udyutam AVś.6.111.2b. Cf. yat ta etan mana. |
 |
yadi | trivṛṣo 'si sṛjāraso 'si AVś.5.16.3. See yas trivṛṣo 'si. |
 |
yadi | tvam atra (Vait. tvaṃ tatra) manasā jagantha VS.23.49b; Aś.10.9.2b; śś.16.6.1b; Vait.37.1b. See yad-yat tvam. |
 |
yadi | dakṣiṇato vadāt TA.4.32.1c. |
 |
yadi | daśavṛṣo 'si sṛjāraso 'si AVś.5.16.10. See yo daśavṛṣo 'si. |
 |
yadi | divaṃ devatā vā jagantha AVP.6.22.12b. |
 |
yadi | divā yadi naktam VS.20.15a; MS.3.11.10a: 157.5; KS.38.5a; śB.12.9.2.2; TB.2.4.4.9a; 6.6.1a. |
 |
yadi | devapariṣṭhitā AVP.11.1.1c. |
 |
yadi | devā daivyenedṛg āra AVś.4.27.6b; AVP.4.35.6b. |
 |
yadi | dvivṛṣo 'si sṛjāraso 'si AVś.5.16.2. See yo dvivṛṣo 'si. |
 |
yadi | dhanvani nṛpatiḥ sakhā naḥ AVP.2.19.2b. |
 |
yadi | navavṛṣo 'si sṛjāraso 'si AVś.5.16.9. See yadi navavṛṣo 'si. |
 |
yadi | no gāṃ haṃsi AVś.1.16.4a. Cf. yadi haṃsy. |
 |
yadi | pañcavṛṣo 'si sṛjāraso 'si AVś.5.16.5. See yaḥ pañcavṛṣo 'si. |
 |
yadi | pavitre adhi mṛjyate hariḥ see yadī etc. |
 |
yadi | pṛthivīṃ yady antarikṣam AVP.6.22.12a. |
 |
yadi | pravṛddha satpate RV.8.12.8a. |
 |
yadi | preyur devapurāḥ AVś.5.8.6a; 11.10.17a; AVP.7.18.8a. |
 |
yadi | mām atimanyādhvai ApMB.2.22.10a (ApG.8.23.7). See yad iti. |
 |
yadi | mṛtyor antikaṃ nīta eva RV.10.161.2b; AVś.3.11.2b; 20.96.7b; AVP.1.62.2b. |
 |
yadi | me rāraṇaḥ sute RV.8.32.6a. |
 |
yadi | me śṛṇavad dhavam RV.8.61.10b. |
 |
yadi | me sakhyam āvaraḥ RV.8.13.21a. |
 |
yadi | yajño yajñapateḥ svargaḥ AVP.2.57.1c. |
 |
yadi | yatsu yadi dhṛtyām AVP.2.19.3a. |
 |
yadi | yāmunam ucyase AVś.4.9.10b; AVP.8.3.10b. |
 |
yadi | yuddhaṃ yady ṛtitaṃ vo asti AVP.10.4.4a. |
 |
yadi | vajro visṛṣṭas tvāra kāṭāt AVP.4.15.6a. |
 |
yadi | varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmi Kauś.33.7. See yadi vāruṇy, and yady asi vāruṇī. |
 |
yadi | vā idam ājahruḥ AVP.2.64.5a. |
 |
yadi | vā gha kṣetriyāt AVP.2.4.2a. See yadi stha kṣetriyāṇām. |
 |
yadi | vā dadhe yadi vā na RV.10.129.7b; MS.4.12.1b: 179.1; TB.2.8.9.6b. |
 |
yadi | vā nadyas tiraḥ AVś.7.38.5b; AVP.2.79.5b; 3.29.6b. |
 |
yadi | vā puruṣeṣitāḥ (AVP.9.3.8a, -tāt) AVś.2.14.5b; AVP.2.4.2b; 9.3.8a. |
 |
yadi | vā puruṣaiḥ kṛtā AVś.5.14.7b. Cf. yā vā manuṣyajā. |
 |
yadi | vāyus tatapa pūruṣasya RV.7.104.15b; AVś.8.4.15b. |
 |
yadi | vā rājño varuṇasyāsi putraḥ AVś.1.25.3b. Cf. rudrasya prāṇo yadi. |
 |
yadi | vāruṇy asi varuṇāt tvā niṣkrīṇāmi ApG.3.9.5. See next, and under yadi varuṇasyāsi. |
 |
yadi | vāruṇy asi varuṇāya tvā parikrīṇāmy ahaṃ tataḥ, vasubhyo 'thavā rudrebhya ādityebhyo 'thavā punaḥ Rvidh.4.11.4. Metrical. See under prec. |
 |
yadi | vāśmā prahṛto jaghāna AVś.4.12.7b. |
 |
yadi | vāsi tirojanam (AVP.2.79.5a, tiro janam) AVś.7.38.5a; AVP.2.79.5a; 3.29.6a. |
 |
yadi | vāsi traikakudam AVś.4.9.10a; AVP.8.3.10a. |
 |
yadi | vāsi devakṛtā AVś.5.14.7a. Cf. yā kṛtye devakṛtā. |
 |
yadi | vāsi nyarbudam AVś.13.4.45b. |
 |
yadi | vāsi rataḥ puruṣantikāme AVP.4.14.2b. |
 |
yadi | vāsi saktaḥ puruṣasya māṃse AVP.4.14.6b. |
 |
yadi | vāham anṛtadeva āsa (AVś. -devo asmi) RV.7.104.14a; AVś.8.4.14a. Cf. BṛhD.6.30. |
 |
yadi | vīro anu ṣyāt SV.1.82a. |
 |
yadi | vṛkṣād abhyapaptat (HG. vṛkṣāgrād abhyapatat) phalam (AVś. phalaṃ tat) AVś.6.124.2a; HG.1.16.7c. See next. |
 |
yadi | vṛkṣād yady antarikṣāt ApMB.2.22.11a (ApG.8.23.8). See prec. |
 |
yadi | vṛkṣeṣu yadi volapeṣu AVś.7.66.1b. |
 |
yadi | vetthāsato gṛhān TA.1.8.5d. |
 |
yadi | śīrṇaṃ yadi dyuttam AVP.4.15.5a. See yat te riṣṭaṃ. |
 |
yadi | śoko yadi vābhiśokaḥ (AVP. yady abhīśokaḥ) AVś.1.25.3a; AVP.1.32.2a. |
 |
yadi | śrāto (AVś. śrātaṃ) juhotana RV.10.179.1c; AVś.7.72.1c; Apś.13.3.4; Mś.4.5.4. |
 |
yadi | ṣaḍvṛṣo 'si sṛjāraso 'si AVś.5.16.6. See yaḥ ṣaḍvṛṣo 'si. |
 |
yadi | saptavṛṣo 'si sṛjāraso 'si AVś.5.16.7. See yaḥ saptavṛṣo 'si. |
 |
yadi | samityāṃ nṛpatiḥ sakhā naḥ AVP.2.19.3b. |
 |
yadi | sūrya udite yadi vā manuṣyavat AVP.2.23.2c. |
 |
yadi | somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi Kauś.33.7. See next, and yady asi saumī. |
 |
yadi | saumy asi somāt tvā niṣkrīṇāmi (Rvidh. somāya tvā parikrīṇāmy oṣadhim) ApG.3.9.5; Rvidh.4.11.4. See under prec. |
 |
yadi | stutaṃ yadi vādya suṣṭutam Lś.2.1.6a. |
 |
yadi | stutasya maruto adhītha RV.7.56.15a. |
 |
yadi | stotāraḥ śataṃ yat sahasram RV.6.34.3c. |
 |
yadi | stotur maghavā śṛṇavad dhavam RV.8.33.9c; AVś.20.53.3c; 57.13c; SV.2.1048c. |
 |
yadi | stomaṃ mama śravat RV.8.1.15a. |
 |
yadi | strī yadi vā pumān AVś.5.14.6a; AVP.7.1.12a. |
 |
yadi | stha kṣetriyāṇām AVś.2.14.5a. See yadi vā gha kṣetriyāt. |
 |
yadi | stha tamasāvṛtāḥ AVś.10.1.30a. |
 |
yadi | stha dasyubhyo jātāḥ AVś.2.14.5c; AVP.2.4.2c. |
 |
yadi | svapan yadi jāgrat MS.3.11.10a: 157.3. See yadi jāgrad. |
 |
yadi | haṃsy aśvam AVP.1.10.4a. Cf. yadi no gāṃ. |
 |
yadi | hanat kathaṃ hanat AVś.20.132.10. See yad īṃ hanat, and leliṃ. |
 |
yadi | hutāṃ yady ahutām AVś.12.4.53a. |
 |
yadī | gobhir vasāyate RV.9.14.3c. |
 |
yadī | ghṛtaṃ marutaḥ pruṣṇuvanti RV.1.168.8d. |
 |
yadī | ghṛtebhir āhutaḥ RV.8.19.23a; Aś.7.8.1; śś.12.11.19. |
 |
yadī | tuñjanti bhūrṇayaḥ RV.9.15.3c; SV.2.619c. |
 |
yadī | devasya śravasā sado viduḥ RV.9.70.2d; SV.2.774d. |
 |
yadī | (JB. yadi) pavitre adhi mṛjyate hariḥ RV.9.86.6c; SV.2.237c; JB.3.58c. |
 |
yadī | bhūmiṃ janayan viśvakarmā TS.4.6.2.4c. See under yato bhūmiṃ. |
 |
yadī | bhṛgubhyaḥ pari mātariśvā RV.3.5.10c. |
 |
yadī | manthanti bāhubhir vi rocate RV.3.29.6a. |
 |
yadī | marmṛjyate dhiyaḥ RV.9.47.4c. |
 |
yadī | mātaro janayanta vahnim RV.3.31.2c; N.3.6c. Fragment: janayanta vahnim AB.6.18.5. |
 |
yadī | mātur upa svasā RV.2.5.6a. |
 |
yadīd | agne prati tvaṃ deva haryāḥ RV.5.2.11c; TB.2.4.7.4c. |
 |
yadīd | ahaṃ yudhaye saṃnayāni RV.10.27.2a. |
 |
yadīd | idaṃ maruto mārutena AVś.4.27.6a; AVP.4.35.6a. |
 |
yadīdaṃ | strī pumān akaḥ AVP.4.4.8c. See ya idaṃ strī etc. |
 |
yadīdaṃ | divo yadi vā pṛthivyāḥ KS.7.12a. See under yad ado divo. |
 |
yadīdaṃ | devo diva ājagāma AVP.2.57.1a. |
 |
yadīdam | ṛtukāmya GB.1.2.7,7a. |
 |
yadīdaṃ | bhaktaṃ yadi vā vibhaktam AVP.2.23.2a. |
 |
yadīdaṃ | mātur yadi vā pitur naḥ AVś.6.116.3a. |
 |
yadīme | keśino janāḥ AVś.14.2.59a. P: yadīme keśinaḥ Kauś.79.30. |
 |
yadīnṛṇaṃ | (!) saṃgaro devatāsu TA.2.6.1b. See yady ṛṇaṃ. |
 |
yadīṣito | yadi vā svakāmī TA.4.31.1a; HG.1.17.1a. |
 |
yadīto | yānti saṃprati TA.1.8.1d. |
 |
yadīyaṃ | duhitā tava AVś.14.2.60a. |
 |
yado | gachāty asunītim etām AVś.18.2.5c. See yadā gachāty. |
 |
yadottamat | tantubaddhāya nāvadvāsaḥ pūrvayāvat pururūpapeśaḥ AVP.15.6.6ab. |
 |
yadus | turvaś ca māmahe RV.10.62.10c. |
 |
yady | antarikṣāt sa u vāyur eva AVś.6.124.2b. See under phalam abhyapaptat. |
 |
yady | antarikṣād yadi pārthivo yaḥ AVP.2.57.1b. |
 |
yady | antarikṣe yadi vāta āsa AVś.7.66.1a. P: yady antarikṣe Kauś.9.2. |
 |
yady | anyadhīyate pūrvadhīyate taṃ pratigrāmanty ahāni pañcaviṃśatir yair vai saṃvatsaro mitaḥ Aś.8.13.31 (corrupt). |
 |
yady | arcir yadi vāsi śociḥ (AVP. dhūmaḥ) AVś.1.25.2a; AVP.1.32.3a. |
 |
yady | avāre yadi vā gha pāre AVP.2.19.2a. |
 |
yady | aśrāto (AVś. -taṃ) mamattana RV.10.179.1d; AVś.7.72.1d; Apś.13.3.4; Mś.4.5.4. |
 |
yady | aśvaṃ yadi pūruṣam AVś.1.16.4b. See yadi gāṃ etc. |
 |
yady | aṣṭavṛṣo 'si sṛjāraso 'si AVś.5.16.8. See yo 'ṣṭavṛṣo 'si. |
 |
yady | asi marudbhyo marudbhyas tvā parikrīṇāmi GG.2.6.7. |
 |
yady | asi rudrebhyo rudrebhyas tvā parikrīṇāmi GG.2.6.7. |
 |
yady | asi vasubhyo vasubhyas tvā parikrīṇāmi GG.2.6.7. |
 |
yady | asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi GG.2.6.7. See under yadi varuṇasyāsi. |
 |
yady | asi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi GG.2.6.7. |
 |
yady | asi saumī somāya tvā rājñe parikrīṇāmi GG.2.6.7. See under yadi somasyāsi. |
 |
yady | asyāḥ prajā varuṇena guṣpitāḥ AVP.5.37.2a. |
 |
yady | asy ādityebhya ādityebhyas tvā parikrīṇāmi GG.2.6.7. |
 |
yady | unmṛṣṭaṃ yadi vābhimṛṣṭam Kauś.124.4a. |
 |
yady | ṛṇaṃ saṃgaro devatāsu AVś.6.119.2b. See yadīnṛṇaṃ. |
 |
yady | ekavṛṣo 'si sṛjāraso 'si AVś.5.16.1. Designated as vṛṣaliṅgāḥ (sc. ṛcaḥ) Kauś.29.15. See ya ekavṛṣo 'si. |
 |
yady | ekādaśo 'si so 'podako 'si AVś.5.16.11. See yo 'podako 'si. |
 |
yady | eko 'pi gayāṃ vrajet ViDh.85.67b. |
 |
yady | eyatha dvipadī catuṣpadī AVś.10.1.24a. |
 |
yady | agniḥ kravyād yadi vā vyāghryaḥ AVś.12.2.4a. P: yady agniḥ Kauś.71.6. |
 |
akṛtvānyad | upayojanāya # AB.5.30.6b. |
 |
akhyad | devo rocamānā mahobhiḥ # RV.4.14.1b. |
 |
acetayad | acito devo aryaḥ # RV.7.86.7c. |
 |
acetayad | dhiyā imā jaritre # RV.3.34.5c; AVś.20.11.5c. |
 |
atipraśardhayad | giraḥ # RV.8.13.6b. |
 |
adhārayad | ararindāni sukratuḥ # RV.1.139.10f. |
 |
adhārayad | avasā rejamāne # AVP.4.1.5b. Cf. next but one, and abhy aikṣetāṃ. |
 |
adhārayad | dharitor bhūri bhojanam # RV.3.44.3c. |
 |
adhārayad | rodasī rejamāne # MS.2.13.23b: 168.16; KS.40.1b. Cf. under prec. but one. |
 |
adhārayad | rodasī sudaṃsāḥ # RV.1.62.7d. |
 |
adhvānayad | duritā dambhayac ca # RV.6.18.10d. |
 |
anenājayad | dyāvāpṛthivī ubhe ime # AVś.8.5.3c. |
 |
anyad | adya karvaram anyad u śvaḥ # RV.6.24.5a. |
 |
anyad-anyad | asuryaṃ vasānāḥ # RV.3.38.7c. |
 |
anyad-anyad | bhavati rūpam asya # Mś.2.5.4.24b. See anyo 'nyo. |
 |
anyad | ā dhatsva pari dhatsva vāsaḥ # AVP.15.6.8a. |
 |
anyad | āhur (īśāU. evāhur) avidyāyāḥ (VSK.īśāU. avidyayā) # VS.40.13b; VSK.40.10b; īśāU.10b. |
 |
anyad | āhur asaṃbhavāt # VS.40.10b; īśāU.13b. |
 |
anyad | evāhur vidyāyāḥ (VSK.īśāU. vidyayā) # VS.40.13a; VSK.40.10a; īśāU.10a. |
 |
anyad | evāhuḥ saṃbhavāt # VS.40.10a; īśāU.13a. |
 |
anyad | yuṣmākam antaraṃ babhūva (TS. bhavāti) # RV.10.82.7b; VS.17.31b; TS.4.6.2.2b; MS.2.10.3: 135.1; KS.18.1b; N.14.10b. |
 |
anyad | varpaḥ pitroḥ kṛṇvate sacā # RV.1.140.7d. |
 |
apānyad | ety abhy anyad eti # RV.1.123.7a. |
 |
apīpayad | gayo divyāni janma # RV.10.64.16d. |
 |
abibhyad | ugro 'rciṣā # AVś.19.65.1d. |
 |
abhibhūḥsauryadivyānāṃ | sarpāṇām adhipataye svāhā (also adhipate 'vanenikṣva, adhipata eṣa te baliḥ, and adhipate pralikhasva) # PG.2.14.9,12,14,16. |
 |
amādyad | indraḥ somena # śB.13.5.4.18c; śś.16.9.10c. |
 |
ayad | adhvaryur haviṣāva sindhum # RV.5.37.2d. |
 |
arandhayad | bṛhaspatiḥ # AVP.9.29.4b. |
 |
avāsayad | rujad adriṃ gṛṇānaḥ # RV.6.32.2b. |
 |
asaṃyad | etan manaso hṛdo me # AVś.18.1.14c. Cf. RV.10.10.12. |
 |
asiṣyadanta | gāva ā na dhenavaḥ # RV.9.68.1b; SV.1.563b. |
 |
astobhayad | vṛthāsām # RV.1.88.6c. |
 |
asvāpayad | dabhītaye # RV.4.30.21a. |
 |
āgneyadigadhipataye | 'gnaye namaḥ # Mś.11.7.1.7. |
 |
ādityadevato | 'śvatthaḥ # GG.4.7.24a. |
 |
āyad-āyat | prati gṛhṇāmy annam # AVP.2.28.1b. |
 |
ārdayad | vṛtram akṛṇod u lokam # RV.10.104.10c. |
 |
iyad | asi # VS.10.25; TS.1.8.15.2; MS.2.6.12: 71.3; 4.4.6: 56.3; KS.15.8; śB.5.4.3.25; TB.1.7.9.5; Kś.15.6.32; Apś.18.17.12; Mś.9.1.4.1. |
 |
iyadbhyas | tvā # KS.21.9. |
 |
iṣeṣayadhvam | # KB.28.5; Aś.5.7.3; śś.7.6.3. |
 |
īrmānyad | vapuṣe vapuḥ # RV.5.73.3a. |
 |
īrmānyad | vām iṣaṇyati # RV.8.22.4b. |
 |
upakalpayadhvam | # Kauś.94.5. |
 |
uruṣyad | agniḥ pitror upasthe # RV.3.5.8d. |
 |
ūrjorjayadhvam | # KB.28.5; Aś.5.7.3; śś.7.6.3. |
 |
ṛjyad | bhūtaṃ (var. lect. ṛgyṛgbhūtaṃ) yad asṛjyatedam # GB.1.1.9c. |
 |
kiyad | āsu svapatiś chandayāte # RV.10.27.8d; Vait.38.5d. |
 |
kiyad | bhaviṣyad anvāśaye 'sya # AVś.10.7.9b. |
 |
kiyad | yūyam aśvamedhasya vittha # Apś.20.5.15. |
 |
kutsāyānyad | varivo yātave 'kaḥ # RV.5.29.10b. |
 |
kulāyayad | viśvayan mā na ā gan # RV.7.50.1b. |
 |
kṛtavyadhani | vidhya tam # AVś.5.14.9a; AVP.2.71.1a. P: kṛtavyadhani Kauś.39.11. |
 |
kṣayadvīraṃ | vardhaya sūnṛtābhiḥ # RV.1.125.3d. |
 |
kṣayadvīraṃ | pūṣaṇaṃ sumnair īmahe # RV.1.106.4b; AVP.4.28.4b. |
 |
kṣayadvīra | (TS. -vīrāya) sumnam asme te astu # RV.1.114.10b; TS.4.5.10.3b. |
 |
kṣayadvīrasya | tava rudra mīḍhvaḥ # RV.1.114.3b; KS.40.11b; Apś.17.22.1b. |
 |
kṣayadvīraḥ | sa sādhate # RV.8.19.10b. |
 |
kṣayadvīrāya | namasā didiṣṭana # RV.10.92.9b. |
 |
kṣayadvīrāya | namasā vidhema te # RV.1.114.2b; TS.4.5.10.2b; KS.40.11b. |
 |
kṣayadvīrāya | pra bharāmahe matīḥ (AVPṭS. matim) # RV.1.114.1b; AVP.15.20.4c; VS.16.48b; TS.4.5.10.1b; MS.2.9.9b: 127.9; KS.17.16b. |
 |
kṣayadvīrāya | sumnam etc. # see kṣayadvīra etc. |
 |
gāyad | gāthaṃ sutasomo duvasyan # RV.1.167.6d. |
 |
janayad | bahuputrāṇi # RVKh.10.85.2a. |
 |
tamasāvidhyad | āsuraḥ # RV.5.40.5b,9b; KB.24.4b. |
 |
tilvilāyadhvam | uṣaso vibhātīḥ # RV.7.78.5c. |
 |
trāyadhvaṃ | no aghaviṣābhyo vadhāt # AVś.6.93.3a. |
 |
trāyadhvaṃ | no durevāyā abhihrutaḥ # RV.10.63.11b. |
 |
tvāyadbhyo | maghavañ charma yacha naḥ # RV.1.102.3d. |
 |
dīdayad | it tubhyaṃ somebhiḥ sunvan # RV.6.20.13c. |
 |
duhīyad | indra dakṣiṇā maghonī # RV.2.11.21b; N.1.7b. |
 |
nāśayad | abhibhā itaḥ # AVś.19.44.7d; AVP.15.3.7d. |
 |
nāśayadhvaṃ | yavā mama # ViDh.48.19d. |
 |
nīlatoyadamadhyasthā | # TA.10.11.2a; MahānU.11.12a. |
 |
nairṛtyadigadhipataye | nirṛtaye namaḥ # Mś.11.7.1.7. |
 |
nyadhur | mātrāyāṃ (KS. mātrayā) kavayo vayodhasaḥ (KS. -sam) # MS.2.7.16a: 101.3; KS.39.3a. |
 |
patayadbhyas | svāhā # KS.15.3. |
 |
parāyadbhyo | 'va hīye sakhibhyaḥ # RV.10.34.5b. |
 |
paśyad | akṣaṇvān na vi cetad andhaḥ # RV.1.164.16b; AVś.9.9.15b; TA.1.11.4b; N.5.1; 14.20b. |
 |
prācyāvayad | acyutā brahmaṇas patiḥ # RV.2.24.2c. |
 |
prāpaśyad | vīro abhi pauṃsyaṃ raṇam # RV.10.113.4b. |
 |
priyadhāmā | svastaye # AVś.17.1.10e. |
 |
prairayad | ahihāchā samudram # RV.2.19.3b. |
 |
bṛhaspatinākṛpayad | valo gāḥ # RV.10.68.10b; AVś.20.16.10b. |
 |
bhaviṣyad | asi # śś.8.21.3. See bhavad asi. |
 |
mādayadhvaṃ | maruto madhvo andhasaḥ # RV.1.85.6d; AVś.20.13.2d. |
 |
muṣāyad | viṣṇuḥ pacataṃ sahīyān # RV.1.61.7c; AVś.20.35.7c. |
 |
yāvayaddveṣasaṃ | tvā # RV.4.52.4a. |
 |
yāvayaddveṣā | ṛtapā ṛtejāḥ # RV.1.113.12a. |