Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Amarakosha Search
1550 results
WordReferenceGenderNumberSynonymsDefinition
abhayā2.2.59FeminineSingularśivā, haimavatī, pūtanā, avyathā, śreyasī, harītakī, yasthā, cetakī, amṛtā, pathyā
abhihāraḥ3.3.176MasculineSingularnyāyyam, varam, balam, sthirāṃśaḥ
abhijanaḥ3.3.115MasculineSingulardhṛtiḥ, buddhiḥ, svabhāvaḥ, brahma, varṣma, yatnaḥ
abhijātaḥ3.3.88MasculineSingularsatyam, sādhuḥ, vidyamānaḥ, praśastaḥ, abhyarhitaḥ
abhiprāyaḥ2.4.20MasculineSingularāśayaḥ, chandaḥ
abhīpsitam3.1.53MasculineSingularpriyam, abhīṣṭam, hṛdyam, dayitam, vallabham
abhisaṅgaḥ3.3.29MasculineSingularprādhānyam, sānu
abhiṣavaḥ2.7.51MasculineSingularsutyā, savanam
abhīṣuḥ3.3.227MasculineSingularśāriphalakam, dyūtam, akṣam
abhrakam2.9.101NeuterSingularsauvīram, kāpotāñjanam, yāmunam
abhram1.3.6-7NeuterSingularmudiraḥ, ambubhṛt, jaladharaḥ, stanayitnuḥ, dhūmayoniḥ, jīmūtaḥ, vāridaḥ, dhārādharaḥ, vārivāhaḥ, jalamuk, ghanaḥ, taḍitvān, balāhakaḥ, meghaḥcloud
abhyamitryaḥ2.8.76MasculineSingularabhyamitrīyaḥ, abhyamitrīṇaḥ
abhyavaskandanam2.8.112NeuterSingularabhyāsādanam
adhikāraḥ2.8.31MasculineSingularprakriyā
adhīnaḥ3.1.14MasculineSingularnighnaḥ, āyattaḥ, asvacchandaḥ, gṛhyakaḥ
ādiḥ3.1.79MasculineSingularpūrvaḥ, paurastyaḥ, prathamaḥ, ādyaḥ
agniḥMasculineSingularjvalanaḥ, barhiḥ, śociṣkeśaḥ, bṛhadbhānuḥ, analaḥ, śikhāvān, hutabhuk, saptārciḥ, citrabhānuḥ, appittam, vaiśvānaraḥ, dhanañjayaḥ, jātavedāḥ, śuṣmā, uṣarbudhaḥ, kṛśānuḥ, rohitāśvaḥ, āśuśukṣaṇiḥ, dahanaḥ, damunāḥ, vibhāvasuḥ, vahniḥ, kṛpīṭayoniḥ, tanūnapāt, kṛṣṇavartmā, āśrayāśaḥ, pāvakaḥ, yusakhaḥ, hiraṇyaretāḥ, havyavāhanaḥ, śukraḥ, śuciḥ, vītihotraḥfire god
ahaṃkāravān3.1.48MasculineSingularahaṃyuḥ
āhvayaḥ1.6.8MasculineSingularnāma, ākhyā, āhvā, abhidhānam, nāmadheyamname
ajagaraḥMasculineSingularśayuḥ, vāhasaḥsort of snake
ajamodāMasculineSingularbrahmadarbhā, yavānikā, ugragandhā
ājiḥ3.3.38FeminineSingularcetanā, hastādyaiḥarthasūcanā
ajitaḥ3.3.68MasculineSingulardvāḥsthaḥ, kṣattriyāyāṃśūdrajaḥ, sārathiḥ
ajñaḥ3.1.47MasculineSingularbāliśaḥ, mūḍhaḥ, yathājātaḥ, mūrkhaḥ, vaidheyaḥ
ajñānamNeuterSingularavidyā, ahammatiḥignorance
ākrandaḥ3.3.97MasculineSingularvṛṣāṅgam, prādhānyam, rājaliṅgam
ākrīḍaḥMasculineSingularudyānam
akṣāntiḥFeminineSingularīrṣyādetraction
alagardaḥMasculineSingularjalavyālaḥa water snake
alaṅkāraḥ2..9.97MasculineSingularrajatam, rūpyam, kharjūram, śvetam
ālokaḥ3.3.3MasculineSingularmandāraḥ, sphaṭikaḥ, sūryaḥ
ālokanam2.4.31NeuterSingularnidhyānam, darśanam, īkṣaṇam, nirvarṇanam
amaraḥ1.1.7-9MasculineSingularnirjaraḥ, vibudhaḥ, sumanasaḥ, āditeyaḥ, aditinandanaḥ, asvapnaḥ, gīrvāṇaḥ, daivatam, devaḥ, suraḥ, tridiveśaḥ, diviṣad, ādityaḥ, amartyaḥ, dānavāriḥ, devatā, tridaśaḥ, suparvā, divaukāḥ, lekhaḥ, ṛbhuḥ, amṛtāndhāḥ, vṛndārakaḥimmortal
amāvāsyāFeminineSingularamāvasyāa year
āmayāvī2.6.58MasculineSingularāturaḥ, abhyamitaḥ, abhyāntaḥ, vikṛtaḥ, vyādhitaḥ, apaṭuḥ
āṅ3.3.247MasculineSingularāśīḥ, kṣema, puṇyam
anādaraḥ1.7.22NeuterSingularparibhāvaḥ, asūrkṣaṇam, tiraskriyā, rīḍhā, avamānanā, avajñā, paribhavaḥ, avahelanamdisrespect
anakṣaramMasculineSingularavācyamunfit to be uttered
anāmayam2.6.50NeuterSingularārogyam
ānartaḥ3.3.70MasculineSingularkāṭhinyam, yaḥ
andham3.3.110NeuterSingularsūryaḥ, vahniḥ
aṅgam2.6.71NeuterSingularapaghanaḥ, pratīkaḥ, avayavaḥ
animiṣaḥ3.3.227MasculineSingularsahāyaḥ
añjanam2.9.101NeuterSingularvi‍tunnakam, ‍mayūrakam, tutthāñjanam
aṅkyaḥ1.7.5MasculineSingularāliṅgyaḥ, ūrdhvakaḥdrum, a synonm of mridanga
antaḥ3.1.80MasculineSingularcaramam, antyam, pāścātyam, paścimam, jaghanyam
antardhā1.3.12FeminineSingularapidhānam, tirodhānam, pidhānam, vyavadhā, ācchādanam, antardhiḥ, apavāraṇamcovering or disappearing
antarīyam2.6.118NeuterSingularparidhānam, adhoṃśukam, upasaṃvyānam
antikā2.9.29FeminineSingularuddhānam, adhiśryaṇī, culliḥ, aśmantam
anubhāvaḥ3.3.217MasculineSingularātmīyaḥ, ghanaḥ
anucaraḥ2.8.73MasculineSingularabhisaraḥ, anuplavaḥ, ‍sahāyaḥ
anugrahaḥ3.4.13MasculineSingularabhyupapattiḥ
anujaḥ2.6.43MasculineSingularjaghanyajaḥ, kaniṣṭhaḥ, yavīyān, avarajaḥ
ānupūrvī2.7.38FeminineSingularāvṛt, paripāṭiḥ, anukramaḥ, paryāyaḥ
anuśayaḥ3.3.156MasculineSingularāpat, yuddhaḥ, āyatiḥ
anuttaraḥ3.3.198MasculineSingularanyaḥ, nīcaḥ
ānvīkṣikī1.6.5FeminineSingulartarkavidyālogic
āpaḥ1.10.3-4FemininePluralsalilam, payaḥ, jīvanam, kabandham, puṣkaram, arṇaḥ, nīram, śambaram, vāḥ, kamalam, kīlālam, bhuvanam, udakam, sarvatomukham, toyaḥ, kṣīram, meghapuṣpam, vāri, jalam, amṛtam, vanam, pāthaḥ, ambhaḥ, pānīyam, ambu, ghanarasaḥwater
apahāraḥ2.4.16MasculineSingularapacayaḥ
āpakvam2.9.47NeuterSingular‍pauliḥ, abhyūṣaḥ
apāmārgaḥMasculineSingularpratyakparṇī, kīśaparṇī, kiṇihī, śaikharikaḥ, kharamañjarī, dhāmārgavaḥ, mayūrakaḥ
āpaṇaḥFeminineSingularniṣadyā
apradhānam3.1.59NeuterSingularaprāgryam, upasarjanam
apratyakṣam3.1.78MasculineSingularatīndriyam
āptaḥ2.8.12MasculineSingularpratyayitaḥ
āpūpikaḥ2.9.29MasculineSingularkāndavikaḥ, bhakṣyakāraḥ
āpyamMasculineSingularammayamwatery
āragvadhaḥ2.4.23MasculineSingularsaṃpākaḥ, caturaṅgulaḥ, ārevataḥ, vyādhighātaḥ, kṛtamālaḥ, rājavṛkṣaḥ, suvarṇakaḥ
āranālaḥ2.9.38NeuterSingularabhiṣutam, avantisomam, dhānyāmlam, kuñjalam, sauvīram, kāñjikam, kulmāṣam
ārāt3.3.250MasculineSingularkhedaḥ, anukampā, santoṣaḥ, vismayaḥ, āmantraṇam
arghaḥ3.3.32MasculineSingularmāsam, amātyaḥ, atyupadhaḥ, medhyaḥ, sitaḥ, pāvakam
arhitaḥ3.1.102MasculineSingularnamasyitam, namasim, apacāyitam, arcitam, apacitam
ariṣṭaḥ2.2.62MasculineSingularmālakaḥ, picumardaḥ, nimbaḥ, sarvatobhadraḥ, hiṅguniryāsaḥ
ārohaḥ3.3.246MasculineSingularīṣat, abhivyāptiḥ, sīmā, dhātuyogajaḥ
arśasaḥ2.6.59MasculineSingulararśorogayutaḥ
artanam2.4.32NeuterSingularṛtīyā, hṛṇīyā, ghṛṇā
arthaḥ3.3.92MasculineSingularāsthānī, yatnaḥ
artiḥ3.3.74FeminineSingularyugaḥ, agnitrayaḥ
aryaḥ3.3.154MasculineSingularasākalyam, gajānāṃmadhyamaṃgatam
aryāṇī2.6.14FeminineSingulararyā
āryāvartaḥMasculineSingularpuṇyabhūmiḥ
aśaḥ2.9.90MasculineSingularriktham, rāḥ, draviṇam, dhanam, svāpateyam, arthaḥ, hiraṇyam, ṛktham, vittam, vibhavaḥ, dyumnam, va‍su
āsaṅgavacanam3.2.2NeuterSingularturāyaṇam
asraḥ3.3.172MasculineSingularyuḥ, karbukaḥ
asuraḥ1.1.12MasculineSingularditisutaḥ, indrāriḥ, daityaḥ, suradviṣ, śukraśiṣyaḥ, danujaḥ, pūrvadevaḥ, dānavaḥ, daiteyaḥgiant
aśvaḥ2.8.44MasculineSingular‍saptiḥ, gandharvaḥ, vājī, turagaḥ, saindhavaḥ, arvā, turaṅgam, ghoṭakaḥ, ghoड़ा, hayaḥ, vāhaḥ, turaṅgaḥ
aśvamedhīyaḥ2.8.45MasculineSingularyayuḥ
asvaraḥ3.1.36MasculineSingularasaumyasvaraḥ
āśvinaḥMasculineSingularāśvayujaḥ, iṣaḥaashvinah
ātaṃkaḥ3.3.10MasculineSingularyavānī
ātaraḥMasculineSingulartarapaṇyamfare or freight
aṭavīFeminineSingulargahanam, kānanam, vanam, araṇyam, vipinam
atikramaḥ2.4.33MasculineSingularparyayaḥ, atipātaḥ, upātyayaḥ
atiśayaḥ1.1.67MasculineSingularbhṛśam, gāḍham, tīvram, atimātram, ativelam, dṛḍham, nitāntam, nirbharam, atyartham, bharaḥ, bāḍham, ekāntam, udgāḍhammuch or excessive
ātmaguptāFeminineSingularṛṣyaproktā, śūkaśimbiḥ, ajaḍā, kapikacchuḥ, avyaṇḍā, markaṭī, kaṇḍūrā, prāvṛṣāyaṇī
ātmajaḥ2.6.27MasculineSingulartanayaḥ, ‍sunuḥ, ‍sutaḥ, putraḥ
atyāhitam3.3.84NeuterSingularrupyam
atyalpam3.1.62MasculineSingularaṇīyaḥ, alpiṣṭham, alpīyaḥ, kanīyaḥ
atyayaḥ3.3.158MasculineSingularviśrambhaḥ, yācñā, premā
aukṣakam2.9.60NeuterSingular‍gavyā
aurasaḥ2.6.28MasculineSingularurasyaḥ
avadātaḥ3.3.87MasculineSingularkhyātaḥ, hṛṣṭaḥ
āvāpakaḥ2.6.108MasculineSingularpārihāryaḥ, kaṭakaḥ, valayaḥ
avaśyāyaḥMasculineSingulartuṣāraḥ, tuhinam, himam, prāleyam, mahikā, nīhāraḥfrost
avyaktaḥ3.3.68MasculineSingularprakaraṇam, prakāraḥ, kārtsnyam, vārtā
āyāmaḥ2.6.115MasculineSingulardairghyam, ārohaḥ
ayanam2.1.15NeuterSingularpadavī, mārgaḥ, vartanī, saraṇiḥ, panthāḥ, vartma, padyā, sṛtiḥ, adhvā, ekapadī, paddhatiḥ
babhruḥ3.3.178MasculineSingulardevātvṛtam, śreṣṭhaḥ, yādaḥ, viṭaḥ, manākpriyam
baddhaḥ3.1.41MasculineSingularkīlitaḥ, saṃyataḥ
badhyaḥ3.1.44MasculineSingularśīrṣacchedyaḥ
bāhlīkam3.3.9NeuterSingularaśvasyakhuraḥ
bahulaḥ3.3.207MasculineSingularkṣārakaḥ, samūhaḥ, ānāyaḥ, gavākṣaḥ
bahupradaḥ3.1.4MasculineSingularvadānyaḥ, sthūlalakṣyaḥ, dānaśauṇḍaḥ
bahusūtiḥ2.9.71FeminineSingularvaṣkayiṇī
balāUbhaya-lingaSingularvāṭyālakaḥ
balabhadraḥ1.1.23-24MasculineSingularbaladevaḥ, balaḥ, saṅkarṣaṇaḥ, tālāṅkaḥ, halāyudhaḥ, revatīramaṇaḥ, pralambaghnaḥ, kālindībhedanaḥ, halī, rauhiṇeyaḥ, kāmapālaḥ, acyutāgrajaḥ, ānakadundubhiḥ, sīrapāṇiḥ, musalī, nīlāmbaraḥ, rāmaḥbalaram
bālamFeminineSingularbarhiṣṭham, udīcyam, keśāmbunāma, hrīberam
balam2.8.107NeuterSingularparākramaḥ, sthāma, taraḥ, śaktiḥ, śauryam, draviṇam, prāṇaḥ, śuṣmam, sahaḥ
bālapāśyā2.6.104FeminineSingularpāritathyā
baliḥ3.3.203MasculineSingularāyudham, ruk
baliśam1.10.16NeuterSingularmatsyavedhanamgoad
bāṇaḥ3.3.51MasculineSingularnirvyāpārasthitiḥ, kālaviśeṣaḥ, utsavaḥ
bāndhakineyaḥ2.6.26MasculineSingularbandhulaḥ, asatīsutaḥ, ‍kaulaṭeraḥ, ‍kaulaṭeyaḥ
barivāsitaḥ3.1.102MasculineSingularvarivasyitam, upāsitam, upacaritam
baṣkayaṇī2.9.72FeminineSingular‍sukhasaṃdohyā
bata3.3.252MasculineSingularārambhaḥ, praśnaḥ, kārtsnyam, maṅgalam, anantaram
bhagam2.6.77NeuterSingularyoniḥ
bhāgineyaḥ2.6.32MasculineSingularsvasrīya
bhāgyam3.3.163NeuterSingularniṣkṛtiḥ, karma, pūjanam, ārambhaḥ, cikitsā, upāyaḥ, śikṣā, ceṣṭā, saṃpradhāraṇam
bhairavam1.7.19MasculineSingularbhīṣaṇam, pratibhayam, bhīṣmam, ghoram, bhīmam, bhayānakam, dāruṇam, bhayaṅkaramhorrer
bhakṣitaḥMasculineSingularglastam, annam, khāditam, liptam, bhuktam, grastam, abhyavahṛtam, gilitam, carvitam, aśitam, jagdham, psātam, pratyasitam
bhāradvājaḥ2.5.17MasculineSingularvyāghrāṭaḥ
bhavaḥ3.3.214MasculineSingularātmā, janma, sattā, svabhāvaḥ, abhiprāyaḥ, ceṣṭā
bhāvaḥ3.3.215MasculineSingularjanmahetuḥ, ādyopalabdhisthānam
bheṣajam2.6.50NeuterSingularyuḥ, auṣadham, bhaiṣajyam, agadaḥ
bhinnārthakaḥ3.1.81MasculineSingularanyataraḥ, ekaḥ, tvaḥ, anyaḥ, itaraḥ
bhittiḥFeminineSingularkuḍyam
bhogaḥ3.3.28MasculineSingularkṛtādayaḥ, yugmam
bhoḥ2.4.7MasculineSingularhai, pāṭ, pyāṭ, aṅga, he
bhojanam2.9.56-57NeuterSingularjemanam, lehaḥ, āhāraḥ, nighāsaḥ, nyādaḥ, jagdhiḥ
bhrāntiḥ1.5.4FeminineSingularmithyāmatiḥ, bhramaḥmistake
bhrātarau2.6.36MasculineDualbhrā‍tṛbhaginyau
bhrātṛjaḥ2.6.36MasculineSingularbhrātrīyaḥ
bhṛtyaḥ2.10.17MasculineSingular‍paricārakaḥ, ‍‍kiṅkaraḥ, ‍gopyakaḥ, dāseyaḥ, bhujiṣyaḥ, niyojyaḥ, dāsaḥ, ‍‍praiṣyaḥ, ceṭakaḥ, dāseraḥ
bhrūṇaḥ3.3.51MasculineSingularmaurvī, dravyāśritaḥ, sattvādikaḥ, śuklādikaḥ, sandhyādikaḥ
bhūḥ2.1.2-3FeminineSingularkṣmā, mahī, dhātrī, kumbhinī, ratnagarbhā, bhūmiḥ, rasā, dharā, kṣoṇī, kṣitiḥ, vasudhā, gotrā, pṛthvī, medinī, gahvarī, ilā, bhūtadhātrī, sāgarāmbarā, anantā, sthirā, dharaṇī, kāśyapī, vasumatī, vasundharā, pṛthivī, avaniḥ, vipulā, gauḥ, kṣamā, jagatī, acalā, viśvambharā, dharitrī, jyā, sarvaṃsahā, urvī, kuḥ
bhūṣā2.6.102FeminineSingularalaṅkriyā
bhūtam3.3.84MasculineSingularrupyam, sitam, hema
bhūtikam3.3.8NeuterSingularmahendraḥ, guggulu, ulūkaḥ, vyālagrāhī
bilvaḥMasculineSingularśailūṣaḥ, mālūraḥ, śrīphalaḥ, śāṇḍilyaḥ
brahmā1.1.16-17MasculineSingularprajāpatiḥ, viścasṛṭ, aṇḍajaḥ, kamalodbhavaḥ, satyakaḥ, ātmabhūḥ, pitāmahaḥ, svayaṃbhūḥ, abjayoniḥ, kamalāsanaḥ, vedhāḥ, vidhiḥ, pūrvaḥ, sadānandaḥ, haṃsavāhanaḥ, surajyeṣṭhaḥ, hiraṇyagarbhaḥ, caturāsanaḥ, druhiṇaḥ, sraṣṭā, vidhātā, nābhijanmā, nidhanaḥ, rajomūrtiḥ, parameṣṭhī, lokeśaḥ, dhātā, virañciḥbramha
brahma3.3.121NeuterSingularprayojanam, niḥsaraṇam, vanabhedaḥ
brāhmaṇyam2.4.41NeuterSingularvāḍavyam
brahmatvam2.7.55NeuterSingularbrahmabhūyam, brahmasāyujyam
brahmavarcasam2.7.42NeuterSingularvṛttādhyayanardhiḥ
brāhmīFeminineSingularsomavallarī, matsyākṣī, vayasthā
bṛhaspatiḥ1.3.24MasculineSingularāṅgirasaḥ, surācāryaḥ, vācaspatiḥ, gīrpatiḥ, citraśikhaṇḍijaḥ, dhiṣaṇaḥ, guruḥ, jīvaḥthe janet
bṛhatī3.3.81FeminineSingularrupyam, hema
bubhukṣā2.9.55FeminineSingularaśanāyā, kṣut
bubhukṣitaḥ3.1.18MasculineSingularaśanāyitaḥ, kṣudhitaḥ, jighatsuḥ
ca3.3.258MasculineSingularsambhāvyam, krodhaḥ, upagamaḥ, kutsanam, prākāśyam
caityamNeuterSingularāyatanam
cāmpeyaḥ2.2.65MasculineSingularkesaraḥ, nāgakesaraḥ, kāñcanāhvayaḥ
caṇḍaḥ3.1.30MasculineSingularatyantakopanaḥ
candrikāFeminineSingularjyotsnā, kaumudīmoon-light
cāraḥ2.8.12MasculineSingularpraṇidhiḥ, apasarpaḥ, caraḥ, spaśaḥ, gūḍhapuruṣaḥ, yathārhavarṇaḥ
carcā2.6.123FeminineSingularcārcikyam, sthāsakaḥ
carcā1.5.2FeminineSingularsaṅkhyā, vicāraṇāreflection
caṣālaḥ2.7.20MasculineSingularyūpakaṭakaḥ
caturabdā2.9.69FeminineSingulartrihāyaṇī
caurakaḥ2.10.24MasculineSingularparāskandī, taskaraḥ, aikāgārikaḥ, ‍‌pratirodhī, dasyuḥ, malimlucaḥ, ‍‍‍pāṭaccaraḥ, moṣakaḥ, stenaḥ
caurikā2.10.25FeminineSingularstainyam, cauryam, steyam
cet2.4.12MasculineSingularyadi
chatrā2.9.38FeminineSingular‍vitunnakam, kustumburu, dhānyakam
chātraḥ2.7.13MasculineSingularantevāsī, śiṣyaḥ
chāyā3.3.165FeminineSingularsajjaḥ, nirāmayaḥ
chekaḥ2.2.45MasculineSingulargṛhyakaḥ
cikitsā2.6.50FeminineSingularrukpratikriyā
cintāFeminineSingularsmṛtiḥ, ādhyānamrecolection
ciram2.4.1MasculineSingularcirasya, ciram, cireṇa, cirāt, cirāya, cirarātrāya
citā2.8.119FeminineSingularcityā, ‍citiḥ
citrāFeminineSingularmūṣikaparṇī, pratyakśreṇī, dravantī, raṇḍā, vṛṣā, nyagrodhī, sutaśreṇī, śambarī, upacitrā
citram3.3.186NeuterSingularāyudham, loham
citraśikhaṇḍinaḥMasculinePluralsaptarṣayaḥursa major
cittamNeuterSingularmanaḥ, cetaḥ, hṛdayam, svāntam, hṛt, mānasammalice
cūrṇam1.2.135NeuterSingularvāsayogaḥ
daivajñaḥ2.8.13MasculineSingularmauhūrttaḥ, sāṃvatsaraḥ, ‍kārtāntikaḥ, jyautiṣikaḥ, daivajñaḥ, gaṇakaḥ, mauhūrttikaḥ
daivam1.4.28NeuterSingularniyatiḥ, vidhiḥ, diṣṭam, bhāgadheyam, bhāgyamdestiny or luck
dakṣaṇīyaḥ3.1.3MasculineSingulardakṣiṇyaḥ, dakṣiṇārhaḥ
dampatī2.6.38FeminineDual‍jampatī, ‍jāyāpatī, bhāryāpatī
daraḥ3.3.192MasculineSingularvinā, tādarthyam, paridhānam, avasaraḥ, ātmīyaḥ, bhedaḥ, avadhiḥ, antarātmā, bahiḥ, chidram, antardhiḥ, avakāśaḥ, madhyaḥ
daraḥMasculineSingularsādhvasam, bhayam, trāsaḥ, bhītiḥ, bhīḥfear or terror
darpaḥMasculineSingularavaṣṭambhaḥ, cittodrekaḥ, smayaḥ, madaḥ, avalepaḥarrogance
daśāḥ2.6.115FeminineSingularvastayaḥ
daśamīsthaḥ3.3.94MasculineSingularabhiprāyaḥ, vaśaḥ
deśaḥ2.1.8MasculineSingularviṣayaḥ, upavartanam
dhāma3.3.131NeuterSingularprabhāvaḥ, adhyāsanam, cakram, puram
dhanī3.1.8MasculineSingularibhyaḥ, āḍhyaḥ
dharmaḥ1.4.25MasculineSingularpuṇyam, śreyaḥ, sukṛtam, vṛṣaḥvirtue or moral merit
dharmarājaḥ1.1.61-62MasculineSingularantakaḥ, daṇḍadharaḥ, yamarāṭ, kṛtāntaḥ, pitṛpatiḥ, vaivasvataḥ, kālaḥ, śamanaḥ, paretarāṭ, śrāddhadevaḥ, yamaḥ, yamunābhrātā, samavartīyama
dhātrī3.3.184FeminineSingularyogyaḥ, bhājanaḥ
dhenukā3.3.15FeminineSingularmukhyaḥ, anyaḥ, kevalaḥ
dhṛṣṭaḥ3.1.24MasculineSingulardhṛṣṇak, vayātaḥ
dhruvaḥ3.3.219MasculineSingularkalahaḥ, yugmam
dhūḥ2.8.56FeminineSingularyānamukham
dhūrtaḥ2.10.44MasculineSingularakṣadhūrttaḥ, dyūtakṛt, akṣadevī, kitavaḥ
dināntaḥMasculineSingularyaḥevening
dīpakaḥ3.3.11MasculineSingularanvayaḥ, śīlaḥ
dīrghamāyatam3.1.68MasculineSingularāyatam
dīrghasūtraḥ3.1.15MasculineSingularcirakriyaḥ
diṣṭam3.3.41NeuterSingularsūkṣmailā, kālaḥ, alpaḥ, saṃśayaḥ
dṇḍāhatam2.9.54NeuterSingularariṣṭam, gorasaḥ, kālaśeyam
draviṇam3.3.58NeuterSingularsādhakatamam, kṣetram, gātram, indriyam
dṛk3.3.225FeminineSingularsuraḥ, matsyaḥ
dṛṣṭāntaḥ3.3.69MasculineSingularśleṣmādiḥ, aśmavikṛtiḥ, rasādiḥ, śabdayoniḥ, raktādiḥ, mahābhūtādiḥ, mahābhūtaguṇāḥ, indriyāṇi
drumotpalaḥ2.2.60MasculineSingularparivyādhaḥ, karṇikāraḥ
dugdham2.9.52NeuterSingularpayaḥ, kṣīram
duhitā2.6.27FeminineSingulartanayā, ‍sunū, ‍sutā, putrī, ātmajā
dūrvāFeminineSingularbhārgavī, ruhā, anantā, śataparvikā, sahasravīryā
dūṣyā2.8.42FeminineSingularkakṣyā, varatrā
dvaipaḥ2.8.54MasculineSingularvaiyāghraḥ
dvandvaḥ3.3.220NeuterSingularpuñjaḥ, meṣādyāḥ
dviguṇākṛtam2.9.9MasculineSingulardvitīyākṛtam, dvihalyam, dvisītyam, ‍śambākṛtam
dyauḥ1.2.1FeminineSingularvyoma, nabhaḥ, anntam, viyat, vihāyaḥ, dyuḥ, meghādhvā, dyauḥ, puṣkaram, antarīkṣam, suravartma, viṣṇupadam, vihāyasaḥ, tārāpathaḥ, mahābilam, abhram, ambaram, gaganam, kham, ākāśam, nākaḥ, antarikṣamsky
dyāvāpṛthivyauFeminineDualrodasī, divaspṛthivyau, rodasyau, dyāvābhūmī
ekāgraḥ3.3.198MasculineSingularsvāduḥ, priyaḥ
ekāgraḥ3.1.79MasculineSingularekatālaḥ, ananyavṛttiḥ, ekāyanaḥ, ekasargaḥ, ekāgryaḥ, ekāyanagataḥ
ekahāyanī2.9.69FeminineSingularcaturhāyaṇī
elābālukamNeuterSingularbālukam, aileyam, sugandhi, haribālukam
elāparṇīFeminineSingularyuktarasā, suvahā, rāsnā
evam3.3.258MasculineSingularbhūṣaṇam, paryāptiḥ, śaktiḥ, vāraṇam
gahvaram3.3.191NeuterSingularbhayaḥ, śvabhraḥ
gambhārī2.4.35FeminineSingularśrīparṇī, bhadraparṇī, kāśmaryaḥ, sarvatobhadrā, kāśmarī, madhuparṇikā
gaṃgā1.10.31FeminineSingularbhāgīrathī, tripathagā, trisrotā, viṣṇupadī, bhīṣmasūḥ, jahnutanayā, suranimnagāganges(river)
gaṇanīyam3.1.64MasculineSingulargaṇeyam
gandhasāraḥ1.2.132MasculineSingularcandanaḥ, malayajaḥ, bhadraśrīḥ
gandhiparṇamNeuterSingularśukam, barhipuṣpam, sthauṇeyam, kukkuram
gāṅgeyam3.3.163NeuterSingularpratibimbam, anātapaḥ, sūryapriyā, kāntiḥ
gaṇikā2.6.19FeminineSingularrūpājīvā, vārastrī, veśyā
gaṇitam3.1.64MasculineSingularsaṃkhyātam
gantrī2.8.53FeminineSingularkambalivāhyakam
garbhāgāramNeuterSingularvāsagṛham, pānīyaśālikā
garbhaḥ3.3.143MasculineSingularsaṃsad, sabhyaḥ
garbhāśayaḥ2.6.38MasculineSingular‍jarāyuḥ, ulbam
garutmānMasculineSingularnāgāntakaḥ, viṣṇurathaḥ, garuḍaḥ, suparṇaḥ, tārkṣyaḥ, pannagāśanaḥ, vainateyaḥ, khageśvaraḥa heavanly bird
gauḥ2.9.67-72FeminineSingularupasaryā, rohiṇī, bahusūtiḥ, kapilā, navasūtikā, ekahāyanī, droṇakṣīrā, bandhyā, saurabheyī, garbhopaghātinī, arjunī, acaṇḍī, dhavalā, vaṣkayiṇī, dvivarṣā, pīnoghnī, tryabdā, samāṃsamīnā, sandhinī, vaśā, praṣṭhauhī, naicikī, pareṣṭukā, pāṭalā, suvratā, caturabdā, droṇadugdhā, avatokā, usrā, kālyā, aghnyā, sukarā, kṛṣṇā, dhenuḥ, ekābdā, pīvarastanī, trihāyaṇī, māheyī, vehad, śṛṅgiṇī, bālagarbhiṇī, śavalī, cirasūtā, dvihāyanī, sukhasaṃdohyā, caturhāyaṇī, dhenuṣyā, sravadgarbhā, mātā(49)cow
gauraḥ3.3.197MasculineSingularvyāsaktaḥ, ākulaḥ
yatrī2.2.49FeminineSingularbālatanayaḥ, khadiraḥ, dantadhāvanaḥ
ghāsaḥMasculineSingularyuvasam
ghṛtamājyam2.9.53NeuterSingularājyam, haviḥ, sarpiḥ
ghūrṇitaḥ3.1.31MasculineSingularpracalāyitaḥ
godhikātmajaḥ2.2.7MasculineSingulargaudhāraḥ, gaudheraḥ, gaudheyaḥ
golomīFeminineSingulargaṇḍālī, śakulākṣakaḥ, śatavīryā
gopālaḥ2.9.58MasculineSingularābhīraḥ, ballavaḥ, ‍gopaḥ, ‍gosaṃkhyaḥ, ‍godhuk
gopīFeminineSingularśārivā, anantā, utpalaśārivā, śyāmā
goṣpadam3.3.101NeuterSingularpratyagraḥ, apratibhaḥ
goviṭ2.9.51FeminineSingulargomayam
grahaḥ3.3.244MasculineSingularstriyāḥśroṇiḥ
grāmāntamNeuterSingularupaśalyam
grāmatā2.4.42FeminineSingularpadyaḥ, yaśaḥ
grāvan3.3.113MasculineSingularsārathiḥ, hayārohaḥ
gṛham2.2.4-5NeuterSingularagāram, vastyam, sadma, geham, ālayaḥ, gṛhāḥ, bhavanam, niśāntam, veśma, nilayaḥ, mandiram, sadanam, niketanam, udavasitam, nikāyyaḥ
gucchaḥ3.3.35MasculineSingularjinaḥ, yamaḥ
gudam2.6.74NeuterSingularyuḥ, apānam
hallakam1.10.36NeuterSingularraktasandhyakamred lotus
hañjikāFeminineSingularvardhakaḥ, bhārgī, brāhmaṇayaṣṭikā, aṅgāravallī, bāleyaśākaḥ, brāhmaṇī, varvaraḥ, padmā
hanta3.3.252MasculineSingularanekaḥ, ubhayaḥ
haridrā2.9.41FeminineSingularpītā, vrarṇinī, niśākhyā, kāñcanī
hariṇī3.3.56MasculineSingularpratyak, surā
hasaḥ1.7.18MasculineSingularhāsaḥ, hāsyamlaughter
hastaḥ3.3.65MasculineSingularprāṇyantaraḥ, mṛtaḥ
havaḥ3.3.215MasculineSingularsatāṃmatiniścayaḥ, prabhāvaḥ
haviḥ2.7.28NeuterSingularsānnāyyam
hrādinī3.3.119FeminineSingularkṛtyaḥ, ketuḥ, upanimantraṇam
hṛdayāluḥ3.1.1MasculineSingularsuhṛdayaḥ
hṛṣīkamNeuterSingularviṣayi, indriyamorgan of sense
īlitaśaḥMasculineSingularvarṇitam, paṇitam, paṇāyim, īḍitam, gīrṇam, praṇum, śastam, abhiṣṭutam, panitam, panāyim, stutam
indraḥ1.1.45MasculineSingularmarutvān, pākaśāsanaḥ, puruhūtaḥ, lekharṣabhaḥ, divaspatiḥ, vajrī, vṛṣā, balārātiḥ, harihayaḥ, saṅkrandanaḥ, meghavāhanaḥ, ṛbhukṣāḥ, maghavā, vṛddhaśravāḥ, purandaraḥ, śakraḥ, sutrāmā, vāsavaḥ, vāstoṣpatiḥ, śacīpatiḥ, svārāṭ, duścyavanaḥ, ākhaṇḍalaḥ, viḍaujāḥ, sunāsīraḥ, jiṣṇuḥ, śatamanyuḥ, gotrabhid, vṛtrahā, surapatiḥ, jambhabhedī, namucisūdanaḥ, turāṣāṭ, sahasrākṣaḥindra, the king of the gods
irā3.3.184FeminineSingularalpaḥ, parimāṇaḥ, kārtsnyam, paricchadaḥ
jagatī3.3.78FeminineSingularyoniḥ, liṅgam
jaivātṛkaḥ3.1.4MasculineSingularāyuṣmān
jālmaḥ3.1.16MasculineSingularasamīkṣyakārī
jalpākaḥ3.1.33MasculineSingularvācālaḥ, vācāṭaḥ, bahugarhyavāk
jāmiḥ3.3.150FeminineSingularpucchaḥ, puṇḍraḥ, aśvabhūṣā, prādhānyam, ketuḥ
jananī2.6.29FeminineSingularjanayitrī, prasūḥ, mātā
janyam3.3.167MasculineSingularpraśastyaḥ, rūpam
jātiḥ1.4.31FeminineSingularjātam, sāmānyamkind
jayā2.2.66FeminineSingulartarkārī, kaṇikā, vaijayantikā, jayantī, jayaḥ, agnimanthaḥ, nādeyī, gaṇikārikā, śrīparṇam
jayaḥ3.4.12MasculineSingularjayanam
yakam2.6.126NeuterSingularkālīyakam, kālānusāryam
jhaṭiti2.4.2MasculineSingulardrāṅ, maṅkṣu, sapadi, srāk, añjasā, āhnāya
jihmaḥ3.3.149MasculineSingularyuktam, śaktam, hitam
jīmūtaḥ3.3.65MasculineSingularyānapātram, śiśuḥ
jīvantīFeminineSingularjīvanī, jīvā, jīvanīyā, madhuḥ, sravā
joṣam3.3.259MasculineSingularantikam, madhyaḥ
kācit3.1.89MasculineSingularśikyitam
kaidārakam2.9.12NeuterSingular‍kaidāryam, kṣaitram, kaidārikam
kaiśikam2.6.97NeuterSingularkaiśyam
kākaḥ2.5.22MasculineSingularcirañjīvī, parabhṛt, sakṛtprajaḥ, karaṭaḥ, maukuliḥ, yasaḥ, ātmaghoṣaḥ, balipuṣṭaḥ, ekadṛṣṭiḥ, balibhuk, dhvāṅkṣaḥ, ariṣṭaḥ
kākamācīFeminineSingularyasī
kākodumbarikā2.2.61FeminineSingularphalguḥ, malayūḥ, jaghanephalā
kaladhautam3.3.83NeuterSingularyuktam, kṣmādiḥ, ṛtam, prāṇī, atītaḥ
kālaḥ3.3.202MasculineSingularsāmarthyam, sainyam, kākaḥ, sīrī, sthaulyam
kālaḥ1.4.1MasculineSingularsamayaḥ, diṣṭaḥ, anehātime
kalaṅkaḥ3.3.4MasculineSingulartucchadhānyam, saṅkṣepaḥ, bhaktam, sikthakam
kālānusāryamFeminineSingularśaileyam, vṛddham, aśmapuṣpam, śītaśivam
kaliḥ3.3.202MasculineSingularvātyā, vātāsahaḥ
kālindīFeminineSingularśamanasvasā, sūryatanayā, yamunāyamuna(river)
kaliṅgaḥ2.5.18MasculineSingulardhūmyāṭaḥ, bhṛṅgaḥ
kaliṅgam2.2.67NeuterSingularindrayavam, bhadrayavam
kalyaḥ3.3.167MasculineSingularnyāyyam
kamalottram2.9.107NeuterSingularūrṇāyuḥ
kāmam2.9.58MasculineSingulariṣṭam, yathepsitam, prakāmam, ‍paryāptam, ‍nikāmam
kāmukaḥ3.1.23MasculineSingularkamanaḥ, kamitā, kāmanaḥ, anukaḥ, abhikaḥ, kamraḥ, kāmayitā, abhīkaḥ
kāmukī2.6.9FeminineSingularvṛṣasyantī
kañcukī2.8.8MasculineSingularsthāpatyaḥ, ‍sauvidaḥ, sauvidallaḥ
kāṇḍaḥ3.3.49MasculineSingularvinyastaḥ, saṃhataḥ
kaṇḍūḥ2.6.53FeminineSingularkharjūḥ, kaṇḍūyā
kaṅguḥ2.9.20FeminineSingularpriyaṅguḥ
kaṇiśam2.9.21NeuterSingularsasyamañjarī
kanīyān3.3.243MasculineSingularnirbandhaḥ, parāgaḥ, arkādayaḥ
kāntāram3.3.179MasculineSingularviṣṇuḥ, indraḥ, kapilaḥ, ahiḥ, aṃśuḥ, arkaḥ, anilaḥ, bhekaḥ, śukaḥ, siṃhaḥ, candraḥ, yamaḥ, kapiḥ, vājī
kapaṭaḥMasculineSingularkaitavam, kusṛtiḥ, vyājaḥ, nikṛtiḥ, dambhaḥ, śāṭhyam, upādhiḥ, chadmadeceit
kārāFeminineSingularbandhanālayam
karaḥ2.8.27MasculineSingularbhāgadheyaḥ, baliḥ
karaḥ3.3.172MasculineSingularparyaṅkaḥ, parivāraḥ
kāraṇāFeminineSingularyātanā, tīvravedanāagony
karaṭaḥ3.3.40MasculineSingularakāryam, matsaraḥ, tīkṣṇaḥ, rasaḥ
karcūrakaḥMasculineSingulardrāviḍakaḥ, kālpakaḥ, vedhamukhyakaḥ
kareṇuḥ3.3.58FeminineSingularpramātā, hetuḥ, maryādā, śāstreyattā
kārikā3.3.15FeminineSingularprabhorbhāladarśī, kāryākṣamaḥ
karipippalīFeminineSingularkapivallī, kolavallī, śreyasī, vaśiraḥ
karmakaraḥ3.1.17MasculineSingularbharaṇyabhuk
karmendriyamNeuterSingularpādaḥ, yuḥ, upasthaḥ, vāk, pāṇiḥorgan of action
karṇikā3.3.15FeminineSingularvalayaḥ, cakraḥ, bhūbhrūnnitambaḥ
karṇīrathaḥ2.8.52MasculineSingularḍayanam, pravahaṇam
karparī2.9.102FeminineSingularrasagarbham, tākṣryaśailam
kārtikeyaḥMasculineSingularmahāsenaḥ, kumāraḥ, śikhivāhanaḥ, bāhuleyaḥ, senānīḥ, ṣaḍānanaḥ, śaktidharaḥ, viśākhaḥ, guhaḥ, skandaḥ, śarajanmā, krauñcadāruṇaḥ, ṣāṇmāturaḥ, tārakajit, agnibhūḥ, pārvatīnandanaḥkaarttik
kāruṇyamNeuterSingularkṛpā, dayā, anukampā, anukrośaḥ, karuṇā, ghṛṇāpity
kaṣāyaḥ3.3.161MasculineSingularśapathaḥ, tathyaḥ
kaśyaḥ3.1.43MasculineSingularkaśyaḥ
kaṭakaḥ3.3.18MasculineSingularvyāghraḥ
kattṛṇamNeuterSingularpauram, saugandhikam, dhyāmam, devajagdhakam, rauhiṣam
kaṭu3.3.41MasculineSingularatyutkarṣaḥ, āśrayaḥ
kaṭuḥFeminineSingularcakrāṅgī, kaṭaṃvarā, śakulādanī, aśokarohiṇī, kaṭurohiṇī, matsyapittā, kṛṣṇabhedī
kaukkuṭikaḥ3.3.17MasculineSingularmadhyaratnam, netā
kaulaṭineyaḥ2.6.26MasculineSingular‍kaulaṭeyaḥ
kauśikaḥ3.3.10MasculineSingularvyāghraḥ
ketanam3.3.121NeuterSingularlokavādaḥ, paśvahipakṣiṇāṃyuddham
khadyotaḥ2.5.31MasculineSingularjyotiriṅgaṇaḥ
khagaḥ2.5.35-36MasculineSingularvihaṅgamaḥ, pakṣī, śakunaḥ, pattrī, pattrarathaḥ, vājī, viṣkiraḥ, garutmān, vihaṅgaḥ, vihāyāḥ, śakuniḥ, dvijaḥ, patagaḥ, aṇḍajaḥ, vikiraḥ, patatriḥ, pitsan, vihagaḥ, śakuntiḥ, śakuntaḥ, patatrī, patan, nagaukāḥ, viḥ, nīḍodbhavaḥ, nabhasaṅgamaḥ
khalinī2.4.42FeminineSingularkhalyā, svargaḥ, ākāśaḥ
khanati2.9.65MasculineSingulardhu‍rīṇaḥ, dhūrvahaḥ, dhuryyaḥ, dhaureyaḥ
kharāśvāFeminineSingularkāravī, dīpyaḥ, mayūraḥ, locamastakaḥ
kīkasam2.6.69NeuterSingularkulyam, asthi
kila3.3.262MasculineSingularantardhiḥ, tiryak
kilmiṣam3.3.231NeuterSingularkārtsnyam, nikṛṣṭaḥ
kiṃśāruḥ2.9.21MasculineSingularsasyaśūkam
kiraṇaḥ1.3.33MasculineSingulardhṛṣṇiḥ, aṃśuḥ, karaḥ, ghṛṇiḥ, mayūkhaḥ, dīdhitiḥ, bhānuḥ, gabhasti, usraḥ, marīciḥray
kirātatiktaḥMasculineSingularbhūnimbaḥ, anāryatiktaḥ
klīvaḥ2.6.39MasculineSingular‍ṣaṇḍaḥ, napuṃsakam, tṛtīyāprakṛtiḥ, śaṇḍhaḥ
kokilaḥ2.5.21MasculineSingularparabhṛtaḥ, pikaḥ, vanapriyaḥ
kovidāraḥ2.4.22MasculineSingularyugapatrakaḥ, camarikaḥ, kuddālaḥ
kramukaḥ2.2.41MasculineSingularpaṭṭikākhyaḥ, paṭṭī, lākṣāprasādanaḥ
krandanam2.8.109NeuterSingularyodhasaṃrāvaḥ
krayikaḥ2.9.80MasculineSingularvaṇijyā
kreyam2.9.82MasculineSingularpaṇitavyam, paṇyam
kṛkavākuḥ2.5.19MasculineSingularcaraṇāyudhaḥ, tāmracūḍaḥ, kukkuṭaḥ
kṛṣṇāFeminineSingularkolā, uṣaṇā, māgadhī, śauṇḍī, kaṇā, vaidehī, pippalī, capalā, upakulyā
kṛṣṇaḥMasculineSingularśyāmaḥ, kālaḥ, śyāmalaḥ, mecakaḥ, nīlaḥ, asitaḥblack or dark blue
kṛṣṭam2.9.8MasculineSingularsītyam, halyam
kṛtahastaḥ2.8.69MasculineSingular‍suprayogaviśikhaḥ, ‍kṛtapuṅkhaḥ
kṛtam3.3.83NeuterSingulargarhitaḥ, janyaḥ
kṛtasapatnikā2.6.7FeminineSingularadhyūḍhā, ‍adhivinnā
krūraḥ3.3.199MasculineSingularsaṃyatāḥkeśāḥ, cūḍā, kirīṭam
kṣamā3.3.150FeminineSingularadhyātmam
kṣatriyaḥ2.8.1MasculineSingularvirāṭ, mūrddhābhiṣiktaḥ, rājanyaḥ, bāhujaḥ
kṣattā3.3.69MasculineSingularasarvagocaraḥ, kakṣāntaraḥ, nṛpasya(śuddhāntaḥ)
kṣattriyā2.6.14FeminineSingularkṣatriyāṇī
kṣayaḥ03.04.2007FeminineSingularkṣiyā
kṣayaḥ2.6.51MasculineSingularśoṣaḥ, yakṣmā
kṣayaḥ3.3.153MasculineSingularpuṣyaḥ, kaliyugam
kṣetram3.3.188NeuterSingularvāsāḥ, vyoma
kuberaḥ1.1.68-69MasculineSingularekapiṅgaḥ, paulastyaḥ, dhanādhipaḥ, manuṣyadharmā, tryambakasakhaḥ, śrīdaḥ, yakṣaḥ, vaiśravaṇaḥ, rājarājaḥ, guhyakeśvaraḥ, aiḍaviḍaḥ, naravāhanaḥ, kinnareśaḥ, dhanadaḥ, yakṣarāṭ, puṇyajaneśvaraḥkuber
kuharam1.8.1NeuterSingularśvabhram, nirvyathanam, vivaram, śuṣiḥ, randhram, chidram, śuṣiram, vapā, rokam, bilamthe infernal region
kulasambhavaḥ2.7.2MasculineSingularbījyaḥ
kulmāṣaḥ2.9.19MasculineSingularyāvakaḥ
kumbhaḥ3.3.142MasculineSingularpraṇayaḥ
kuñjaraḥ3.1.58MasculineSingularṛṣabhaḥ, siṃhaḥ, śārdūlaḥ, nāgaḥ, vyāghraḥ, puṅgavaḥ
kusīdakaḥ2.9.6MasculineSingularvārdhuṣikaḥ, vṛddhyājīvaḥ, vādrdhuṣiḥ
kuṭannaṭamNeuterSingulargonardam, dāśapuram, kaivartīmustakam, vāneyam, paripelavam, plavam, gopuram
‍kuṭumbavyāpṛtaḥ3.1.11MasculineSingularabhyāgārikaḥ, upādhiḥ
lābhaḥ2.9.81MasculineSingular‍naimeyaḥ, ‍nimayaḥ, parīvarttaḥ
lākṣā2.6.126FeminineSingularrākṣā, jatu, yāvaḥ, alaktaḥ, drumāmayaḥ
lakṣmīḥ1.1.27FeminineSingularbhārgavī, , haripriyā, padmā, kṣīrasāgarakanyakā, ramā, lokamātā, śrīḥ, padmālayā, lokajananī, kṣīrodatanayā, indirā, kamalālaxmi, goddess of wealth
lakṣyam2.8.87NeuterSingularla‍kṣam, śaravyam
lālasam3.3.237FeminineSingulardṛṣṭiḥ, bham, dyotam
lāṅgalīFeminineSingularśāradī, toyapippalī, śakulādanī
lastakaḥ2.8.86MasculineSingulardhanurmadhyam
liṅgam3.3.30NeuterSingularvṛndaḥ, ambhasāṃrayaḥ
locanam2.6.94NeuterSingulardṛṣṭiḥ, netram, īkṣaṇam, cakṣuḥ, akṣiḥ, dṛk, nayanam
lohakāraḥ2.10.7MasculineSingularvyokāraḥ
lokaḥ3.3.2MasculineSingularudyotaḥ, darśanam
lūtā2.2.14FeminineSingularmarkaṭakaḥ, tantuvāyaḥ, ūrṇanābhaḥ
madaḥ3.3.98MasculineSingularsthānam, lakṣma, aṅghri, vastu, vyavasitiḥ, trāṇam
madanaḥ1.1.25-26MasculineSingularbrahmasūḥ, māraḥ, kandarpaḥ, kāmaḥ, sambarāriḥ, ananyajaḥ, makaradhvajaḥ, viśvaketuḥ, pradyumnaḥ, darpakaḥ, pañcaśaraḥ, manasijaḥ, puṣpadhanvā, ātmabhūḥ, manmathaḥ, mīnaketanaḥ, anaṅgaḥ, smaraḥ, kusumeṣuḥ, ratipatiḥkamadeva
madhu3.3.110NeuterSingularkhyātaḥ, bhūṣitaḥ
madhukamNeuterSingularklītakam, yaṣṭīmadhukam, madhuyaṣṭikā
madhyadeśaḥ2.1.7MasculineSingularmadhyamaḥ
madhyam3.3.169MasculineSingularyugam, saṃśayaḥ
madhyamam2.6.80NeuterSingularmadhyaḥ, avalagnam
māgadhīFeminineSingulargaṇikā, yūthikā, ambaṣṭhā
mahāraṇyamNeuterSingulararaṇyānī
mahat3.3.85MasculineSingularrāgi, nīlyādiḥ
mahecchaḥ3.1.1MasculineSingularmahāśayaḥ
mahīdhraḥ2.3.1MasculineSingulargiriḥ, parvataḥ, kṣmābhṛt, acalaḥ, gotraḥ, dharaḥ, śikharī, śiloccayaḥ, grāvā, adriḥ, ahāryaḥ, śailaḥ
mahotsāhaḥ3.1.1MasculineSingularmahodyamaḥ
makūlakaḥMasculineSingularnikumbhaḥ, dantikā, pratyakśreṇī, udumbaraparṇī
māṃsam2.6.63NeuterSingularpiśitam, tarasam, palalam, kravyam, āmiṣam
manaḥśilā2.9.109FeminineSingularyavāgrajaḥ, ‍pākyaḥ
mandaḥ3.3.102MasculineSingularparyāhāraḥ, mārgaḥ
mandaḥ2.10.18MasculineSingularalasaḥ, a‍nuṣṇaḥ, ‍tundaparimṛjaḥ, ālasyaḥ, śītakaḥ
mandākinīFeminineSingularviyadgaṅgā, svarṇadī, suradīrghikāthe river of heaven
maṇḍapaḥMasculineSingularjanāśrayaḥ
maṇḍūkaparṇaḥ2.2.56MasculineSingularkuṭannaṭaḥ, śukanāsaḥ, kaṭvaṅgaḥ, araluḥ, dīrghavṛntaḥ, syonākaḥ, naṭaḥ, śoṇakaḥ, ṛkṣaḥ, ṭuṇṭukaḥ, pattrīrṇaḥ
mañjiṣṭhāFeminineSingularbhaṇḍīrī, vikasā, bhaṇḍī, jiṅgī, yojanavallī, samaṅgā, kālameśikā, maṇḍūkaparṇī
manthanī2.9.75FeminineSingularkramelakaḥ, mayaḥ, mahāṅgaḥ
mantraḥ3.3.175MasculineSingularabhiyogaḥ, cauryam, saṃhananam
mantrī2.8.4MasculineSingulardhīsacivaḥ, amātyaḥ
manuṣyaḥ2.6.1MasculineSingularmānuṣaḥ, martyaḥ, manujaḥ, mānavaḥ, naraḥ
mārgaśīrṣaḥMasculineSingularsahāḥ, mārgaḥ, āgrahāyaṇikaḥagrahayana
māsavaḥ2.10.42MasculineSingularmaireyam, śīdhuḥ
masūraḥ2.9.17MasculineSingularmaṅgalyakaḥ
mātṛṣvasuḥ2.6.25MasculineSingularmātṛṣvasrīyaḥ
mauthunam2.7.61NeuterSingularnidhuvanam, ratam, vyavāyaḥ, grāmyadharmaḥ
meḍhraḥ2.9.77MasculineSingularkrayavikrayikaḥ, ‍naigamaḥ, vāṇijaḥ, vaṇik, ‍paṇyājīvaḥ, āpaṇikaḥ, ‍sārthavāhaḥ
meruḥ1.1.52MasculineSingularsumeruḥ, hemādriḥ, ratnasānuḥ, surālayaḥmountain
mithyābhiyogaḥMasculineSingularabhyākhyānama groundless demand
mṛduḥ3.3.101MasculineSingularyaḥ, unnatiḥ
mṛgaḥ3.3.24MasculineSingularsnānīyam, rajaḥ, kausumaḥreṇuḥ
mṛgaḥ2.2.9-11MasculineSingularhariṇaḥ, ajinayoniḥ, kuraṅgaḥ, vātāyuḥ
mṛgaśīrṣamNeuterSingularmṛgaśiraḥ, āgrahāyaṇīthe wing of pegasus
mṛgayā2.10.24NeuterSingularmṛgavyam, ākheṭaḥ, ācchodanam
mṛṣā2.4.15MasculineSingularmithyā
mṛtyuḥ2.8.118Ubhaya-lingaSingularantaḥ, ‍‍diṣṭāntaḥ, maraṇam, atyayaḥ, kāladharmaḥ, nāśaḥ, pralayaḥ, pañcatā, nidhanam
muhuḥ2.4.1MasculineSingularabhīkṣṇyam, asakṛt, punaḥpunaḥ, śaśvat
mūkaḥ3.3.22MasculineSingularindriyam
mukham2.6.90NeuterSingularvadanam, tuṇḍam, ānanam, lapanam, vaktram, āsyam
muktiḥ1.5.6FeminineSingularśreyaḥ, niḥśreyasam, amṛtam, mokṣaḥ, kaivalyam, apavargaḥ, nirvāṇambeatitude
mūlyam2.10.38-39NeuterSingularbharaṇam, bharma, vidhā, paṇaḥ, bharaṇyam, bhṛ‍tiḥ, karmaṇyā, nirveśaḥ, vetanam, bhṛtyā
mūrcchitaḥ3.3.89MasculineSingularāśrayaḥ, avātaḥ, śastrābhedyaṃvarma
musalaḥ2.9.26MasculineSingularayograḥ
nagaḥ3.3.24MasculineSingularsūryaḥ, pakṣī
nāgaḥ3.3.26MasculineSingularsukham, stryādibhṛtāvahaḥ, phaṇaḥ, yaḥ
nāgāḥMasculinePluralkādraveyāḥgreat darkness or dulusion of the mind
nāma3.3.259MasculineSingularniścayaḥ, niṣedhaḥ
nāpitaḥ2.10.10MasculineSingularkṣurī, muṇḍī, divākīrttiḥ, antāvasāyī
nārakaḥMasculineSingularnarakaḥ, nirayaḥ, durgatiḥhell
nasyotaḥ2.9.64MasculineSingularyugapārśvagaḥ
nayaḥ3.4.9MasculineSingularyaḥ
netram3.3.188NeuterSingularviṣayaḥ, yaḥ
nidigdhikāFeminineSingularrāṣṭrikā, kulī, bṛhatī, duḥsparśā, pracodanī, vyāghrī, kṣudrā, kaṇṭakārikā, spṛśī
nidrā1.7.36FeminineSingularśayanam, svāpaḥ, svapnaḥ, saṃveśaḥsleep
niḥ3.3.261MasculineSingularvārtā, sambhāvyam
nikṛṣṭaḥ3.1.53MasculineSingularrephaḥ, garhyaḥ, kutsitaḥ, avamaḥ, arvā, kheṭaḥ, kupūyaḥ, yāpyaḥ, pratikṛṣṭaḥ, aṇakaḥ, avadyaḥ, adhamaḥ
nīlakaṇṭhaḥ3.3.46MasculineSingularatiyuvā, alpaḥ
nimitam3.3.83NeuterSingularnistalam, padyam, caritram, atītam, dṛḍham
nīpaḥMasculineSingularpriyakaḥ, kadambaḥ, halipriyaḥ
nirākṛtiḥ2.7.58MasculineSingularasvādhyāyaḥ
nirhāraḥ2.4.17MasculineSingularabhyavakarṣaṇam
nirṇayaḥ1.5.3MasculineSingularniścayaḥdecision
nirṇiktam3.1.55-56MasculineSingularanavaskaram, śodhitam, mṛṣṭam, niḥśodhyam
nirvādaḥ3.3.97MasculineSingulargoṣṭhādhyakṣaḥ
nirveśaḥ3.3.223MasculineSingulartṛṣṇā, āyatā
niryātanam3.3.127NeuterSingularguhyam, akāryam
niṣkaḥ3.3.14MasculineSingularkṛtiḥ, yātanā
niṣṭhevanam2.4.38NeuterSingularniṣṭhyūtiḥ, niṣṭhīvanam, niṣṭhevaḥ
nīvākaḥ2.4.23MasculineSingularprayāmaḥ
nīvī3.3.220FeminineSingularvaiśyaḥ, manujaḥ
niyuddham2.8.108NeuterSingularbāhuyuddham
nṛgavādyā3.1.49MasculineSingularjarāyujaḥ
nūdaḥ2.2.41MasculineSingularbrahmadāru, tūlam, yūpaḥ, kramukaḥ, brahmaṇyaḥ
nūnam2.4.16MasculineSingularavaśyam
nyagrodhaḥ3.3.103MasculineSingularcetaḥpīḍā, adhiṣṭhānam, bandhakam, vyasanam
nyāyyam2.8.24MasculineSingularyuktam, aupayikam, labhyam, bhajamānam, abhinītam
oghaḥ3.3.32MasculineSingularviparyāsaḥ, vistaraḥ
ojaḥ3.3.241NeuterSingularvṛddhaḥ, praśasyaḥ
pādaḥMasculinePluralpratyantaparvataḥ
padam3.3.100NeuterSingularmūḍhaḥ, alpapaṭuḥ, nirbhāgyaḥ
padmam1.10.39-40MasculineSingularpaṅkeruham, kamalam, aravindam, rājīvam, sārasam, kuśeśayam, sahasrapattram, nalinam, ambhoruham, bisaprasūnam, tāmarasam, śatapattram, mahotpalam, puṣkaram, sarasīruhama lotus
paiṭharam2.9.45MasculineSingularukhyam
paitṛṣvaseyaḥ2.6.25MasculineSingularpaitṛṣvasrīya
pākaḥ3.3.19MasculineSingulardeśyaḥ, guruḥ
pakkaṇaḥ2.2.20MasculineSingularśavarālayaḥ
pakṣaḥ3.3.228MasculineSingularvārtā, karīṣāgniḥ, kulyā
pakṣāntauMasculineDualpañcadaśyaulast day of the half month
pakṣatiḥ3.3.79FeminineSingularyoṣit, janitātyarthānurāgāyoṣit
palam3.3.210NeuterSingularpuṇyam, śikṣitaḥ, paryāptiḥ, kṣema
pāliḥ3.3.204FeminineSingularvilāsaḥ, kriyā
pallavaḥMasculineSingularkisalayam
paṃktiḥ3.3.78FeminineSingularkaiśikyādyāḥ
pañcaśākhaḥ2.6.82MasculineSingularpāṇiḥ, śayaḥ
paṇḍitaḥ3.3.107MasculineSingularstrī, yā, snuṣā
parāgaḥ3.3.26MasculineSingularsaṃhananam, upāyaḥ, dhyānam, saṅgatiḥ, yuktiḥ
paramānnam2.7.26NeuterSingularyasam
pārāvatāṅghriḥFeminineSingularlatā, kaṭabhī, paṇyā, jyotiṣmatī
paridānam2.9.81NeuterSingularnyāsaḥ
parighaḥ3.3.32MasculineSingularmṛdbhedaḥ, dṛgruk, śikyam
parikaraḥ3.3.173MasculineSingularsūryaḥ
pariṇāmaḥ3.4.15MasculineSingularvikāraḥ, vikṝtiḥ, vikriyā
parisarpaḥ2.4.20MasculineSingularparikriyā
parīvāpaḥ3.3.136MasculineSingularśayyā, aṭṭaḥ, dārāḥ
parīvāraḥ3.3.177MasculineSingulardyūtakāraḥ, paṇaḥ, dyūtam
pariveṣaḥ1.3.32MasculineSingularparidhiḥ, upasūryakam, maṇḍalamhalo
parivyādhaḥ2.4.30MasculineSingularvidulaḥ, nādeyī, ambuvetasaḥ
paroṣṇī2.5.28FeminineSingulartailapāyikā
paryaṅkaḥ1.2.138MasculineSingularkhaṭvā, mañcaḥ, palyaṅkaḥ
paryaṭanam2.7.38NeuterSingularvrajyā, aṭāṭyā
paryāyaḥ3.3.155MasculineSingularvipat, vyasanam, aśubhaṃdaivam
paścād3.3.251MasculineSingularharṣaḥ, anukampā, vākyārambhaḥ, viṣādaḥ
patākā2.8.102FeminineSingular‍vaijayantī, ketanam, ‍‍dhvajam
patākī2.8.73MasculineSingular‍vaijayantikaḥ
pāṭhāFeminineSingularpāpacelī, śreyasī, ambaṣṭhā, vanatiktikā, ekāṣṭhīlā, sthāpanī, prācīnā, rasā, viddhakarṇī
pathikaḥ2.8.16MasculineSingularadhvanyaḥ, pānthaḥ, adhvanīnaḥ, adhvagaḥ
patiḥ2.6.25MasculineSingulardhavaḥ, priyaḥ, bhartā
patnī2.6.5FeminineSingularyā, ‍dārā, ‍pāṇigṛhītī, dvitīyā, sahadharmiṇī, bhāryā
patram3.3.187NeuterSingularmukhāgram(śūkarasya), kroḍam, halam
pattroṇam2.6.114NeuterSingulardhautakauśeyam
pātukaḥ3.1.26MasculineSingularpatayāluḥ
pauruṣam3.3.231NeuterSingularnṛtyam, īkṣaṇam
pauṣaḥMasculineSingularsahasyaḥ, taiṣaḥpausha
peśalaḥ3.3.213MasculineSingularmantrī, sahāyaḥ
phalamNeuterSingularsasyam
phālgunaḥMasculineSingulartapasyaḥ, phālgunikaḥphalguna
picchilā2.2.46FeminineSingularmocā, sthirāyuḥ, śālmaliḥ, pūraṇī
pīḍā1.9.3FeminineSingularamānasyam, prasūtijam, kaṣṭam, bādhā, kṛcchram, vyathā, ābhīlam, duḥkhammental halu
pīluḥ3.3.201MasculineSingularprāṇyaṅgajābaliḥ, karaḥ, upahāraḥ
pinākaḥ3.3.14MasculineSingularmukhyaḥ, rūpī
pīnasaḥ2.6.51MasculineSingularpratiśyāyaḥ
piṇḍītakaḥ2.2.52MasculineSingularmaruvakaḥ, śvasanaḥ, karahāṭakaḥ, śalyaḥ, madanaḥ
pipāsā2.9.56FeminineSingularudanyā, tṝṭ, tarṣaḥ
piśunaḥ3.3.134MasculineSingularparicchedaḥ, paryuptaḥ, salilasthitaḥ
pītadruḥMasculineSingularpacampacā, dāruharidrā, parjanī, kālakeyaḥ, haridraḥ, dārvī
pitarau2.6.37MasculineDualprasūjanayitārau, mātāpitarau, mātarapitarau
pītasālakaḥ2.2.43MasculineSingularbandhūkapuṣpaḥ, priyakaḥ, jīvakaḥ, sarjakaḥ, asanaḥ
prabhāFeminineSingularśociḥ, dyutiḥ, bhā, ruk, rociḥ, chaviḥ, tviṭ, dīptiḥ, bhāḥ, ruciḥlight
pracetāḥ1.1.63MasculineSingularpāśī, yādasāmpatiḥ, appatiḥ, varuṇaḥvaruna
pradhānam3.1.58NeuterSingularagryaḥ, agraḥ, pravarhaḥ, mukhyaḥ, pravekaḥ, agriyaḥ, prāgryaḥ, parārdhyaḥ, vareṇyaḥ, uttamaḥ, pramukhaḥ, agrīyaḥ, prāgraharaḥ, anavarārdhyaḥ, varyaḥ, anuttamaḥ
pradrāvaḥ2.8.116MasculineSingular‍vidravaḥ, dravaḥ, apakramaḥ, uddrāvaḥ, apayānam, saṃdrāvaḥ, saṃ‍dāvaḥ
pragāḍham3.3.50NeuterSingularatisūkṣmam, dhānyaṃśam
prāghāraḥ3.4.10MasculineSingularścyotaḥ
praiṣaḥ3.3.227MasculineSingularcakram, vyavahāraḥ, kaliḥ, indriyam, drumaḥ, dyūtāṅgam, karṣaḥ
prajāvatī2.6.30FeminineSingularbhrātṛjāyā
prakāśaḥ1.3.34MasculineSingulardyotaḥ, ātapaḥsun-shine
prakāśaḥ3.3.226MasculineSingularkākaḥ, matsyaḥ
prakramaḥ2.4.26MasculineSingularabhyādānam, udghātaḥ, ārambhaḥ, upakramaḥ
prakṛtiḥ3.3.79FeminineSingularkṣitivyudāsaḥ
pramilā3.3.184FeminineSingularālekhyam, āścaryam
praṇayaḥ2.4.25MasculineSingularpraśrayaḥ
prāṅgaḥ2.9.112NeuterSingular‍tryūṣaṇam, vyoṣam
prāṇīMasculineSingularjantuḥ, janyuḥ, śarīrī, cetanaḥ, janmīanimal
praṇidhiḥ3.3.107MasculineSingularramyaḥ
prapauṇḍarīkamNeuterSingularpauṇḍaryam
praphullaḥMasculineSingularvikacaḥ, sphuṭaḥ, phullaḥ, utphullaḥ, vikasitaḥ, saṃphullaḥ, vyākośaḥ
prāptarūpaḥ3.3.138MasculineSingularvalayaḥ, śaṅkhaḥ
prapunnāḍaḥMasculineSingulareḍagajaḥ, dadrughnaḥ, cakramardakaḥ, padmāṭaḥ, uraṇākhyaḥ
prāpyam3.1.92MasculineSingulargamyam, samāsādyam
prasādaḥ3.3.98MasculineSingularnāma, jñānam, saṃbhāṣā, kriyākāraḥ, ājiḥ
prasavaḥ3.3.216MasculineSingularśastraḥ, śūdrāyāṃvipratanayaḥ
prasavyaḥ3.1.83MasculineSingularapaṣṭhu, pratikūlam, apasavyam
praśnaḥMasculineSingularanuyogaḥ, pṛcchāa question
prasthaḥ3.3.94MasculineSingularaṅghriḥ, turyāṃśaḥ, raśmiḥ
prasūtā2.6.16FeminineSingularprasūtikā, jātāpatyā, prajātā
prasūtam3.1.62MasculineSingularbhūyaḥ, puru, bahulam, pracuram, sphiram, puruham, adabhram, bhūri, bhūyiṣṭham, bahu, prājyam
prathā3.4.9FeminineSingularkhyātiḥ
prathamaḥ3.3.152MasculineSingularnilayaḥ, apacayaḥ
pratigrahaḥ2.8.81MasculineSingularsainyapṛṣṭhaḥ
pratīhāraḥ3.3.178MasculineSingularanyaśubhadveṣaḥ, anyaśubhadveṣavat, kṛpaṇaḥ
pratihāsaḥMasculineSingularkaravīraḥ, śataprāsaḥ, caṇḍātaḥ, hayamārakaḥ
pratīkāraḥ2.8.112MasculineSingularvairaśuddhiḥ, vairaniryātanam
pratimā2.10.36MasculineSingularpratiyātanā, praticchāyā, pratikṛtiḥ, arcā, pratimānam, pratinidhiḥ, pratibimbam
pratītaḥ3.1.7MasculineSingularvijñātaḥ, viśrutaḥ, prathitaḥ, khyātaḥ, vittaḥ
pratyādiṣṭaḥ3.1.39MasculineSingularnirastaḥ, pratyākhyātaḥ, nirākṛtaḥ
pratyagraḥ3.1.77MasculineSingularnūtanaḥ, navaḥ, nūtnaḥ, abhinavaḥ, navyaḥ, navīnaḥ
pratyākhyānam2.4.32NeuterSingularnirākṛtiḥ, nirasanam, pratyādeśaḥ
pratyakṣam3.1.78MasculineSingularaindriyakam
pratyāsāraḥ2.8.80MasculineSingularvyūhaparṣṇiḥ
pratyūṣaḥMasculineSingularaharmukham, kalyam, uṣaḥ, pratyuṣaḥ, prabhātamdawn
pratyutkramaḥ2.4.26MasculineSingularprayogārthaḥ
pravaṇam3.3.62MasculineSingularpakṣī, tārkṣyaḥ
prāvāraḥ2.6.118MasculineSingularuttarāsaṅgaḥ, bṛhatikā, saṃvyānam, uttarīyam
pravāraṇam3.2.3NeuterSingularkāmyadānam
prāyaḥ3.3.161MasculineSingularbhavyam, guṇāśrayam
premāMasculineSingularprema, snehaḥ, priyatā, hārdamafllection or kindness
preritaḥ3.1.86MasculineSingularkṣiptaḥ, nuttaḥ, nunnaḥ, astaḥ, niṣṭhyūtaḥ, āviddhaḥ
pṛthukaḥ3.3.3MasculineSingularnāgaḥ, vardhakyaḥ
pṛthuromāMasculineSingularvisāraḥ, jhaṣaḥ, śakalī, matsyaḥ, mīnaḥ, vaisāriṇaḥ, aṇḍajaḥa fish
pūḥFeminineSingularnagarī, pattanam, puṭabhedanam, sthānīyam, nigamaḥ, purī
pūjā2.7.36FeminineSingularnamasyā, apacitiḥ, saparyā, arcā, arhaṇā
pūjyaḥ3.1.3MasculineSingularpratīkṣyaḥ
pūjyaḥ3.3.158MasculineSingularyasyayojñātastatraśabdādikam
puṇḍarīkaḥ3.3.11MasculineSingularapriyam, anṛtam
purā3.3.261MasculineSingularjijñāsā, anunayaḥ, niṣedhaḥ, vākyālaṅkāraḥ
puraḥ3.3.191MasculineSingularpradhānam, siddhāntaḥ, sūtravāyaḥ, paricchadaḥ
puram3.3.191NeuterSingularcāmaraḥdaṇḍaḥ, śayanam, āsanam
puraskṛtaḥ3.3.90MasculineSingularabhidheyaḥ, rāḥ, vastu, prayojanam, nivṝttiḥ
purastāt3.3.254MasculineSingularanunayaḥ, āmantraṇam, praśnaḥ, avadhāraṇam, anujñā
pūrvajaḥ2.6.43MasculineSingularagrajaḥ, agriyaḥ
puṣyaḥMasculineSingularsidhyaḥ, tiṣyaḥphysails feloxuosa
pūtaḥ2.7.49MasculineSingularpavitraḥ, prayataḥ
pūtam3.1.54MasculineSingularpavitram, medhyam
racanā1.2.138FeminineSingularparisyandaḥ
rāḥ3.3.173MasculineSingularvedabhedaḥ, guhyavādaḥ
rājabījī2.7.2MasculineSingularrājavaṃśyaḥ
rājādanaḥ2.2.45MasculineSingularphalādhyakṣaḥ, kṣīrikā
rājādanamMasculineSingularsannakadruḥ, dhanuṣpaṭaḥ, piyālaḥ
rajasvalā2.6.20FeminineSingularātreyī, malinī, puṣpavatī, ṛtumatī, strīdharmiṇī, udakyā, aviḥ
rajatam3.3.86MasculineSingularyuktaḥ, atisaṃskṛtaḥ, marṣī
rākṣasaḥMasculineSingularrakṣaḥ, puṇyajanaḥ, karvuraḥ, āśaraḥ, kravyāt, yātu, yātudhānaḥ, rātricaraḥ, asrapaḥ, kauṇapaḥ, nairṛtaḥ, nikaṣātmajaḥ, rātriñcaraḥ, kravyādaḥgiant
raṃhaḥ1.1.64NeuterSingulartaraḥ, rayaḥ, syadaḥ, javaḥspeed or velocity
rasāḥMasculinePluralkaruṇaḥ, adbhutaḥ, hāsyaḥ, bhayānakaḥ, śṛṅgāraḥ, vībhatsaḥ, vīraḥ, raudraḥone kind of acting,vigorous
rāśiḥ3.3.222MasculineSingularnimittam, padam, lakṣyam
raśmiḥ3.3.145MasculineSingularupāyapūrvaḥārambhaḥ, upadhā
rāṣṭaḥ3.3.192MasculineSingularpadmam, karihastāgram, tīrthaḥ, vādyabhāṇḍamukham, oṣadhiviśeṣaḥ, jalam, vyoma, khaḍgaphalam
rathaḥ2.8.51MasculineSingularśatāṅgaḥ, syandanaḥ
rathakuṭumbinaḥ2.8.61MasculineSingulardakṣiṇasthaḥ, yantā, sūtaḥ, kṣattā, sārathiḥ, niyantā, savyeṣṭhaḥ, prājitā
rathī2.8.61MasculineSingularsyandanārohaḥ
ratnam2.9.94NeuterSingularhiraṇyam, ‍tapanīyam, ‍bharma, jātarūpam, rukmam, a‍ṣṭāpadaḥ, suvarṇam, hema, śātakumbham, karburam, mahārajatam, kārtasvaram, kanakam, hāṭakam, gāṅgeyam, cāmīkaram, kāñcanam, jāmbūnadam
ratnam3.3.133NeuterSingularūnaḥ, garhyaḥ
rauhiṇeyaḥMasculineSingularbudhaḥ, saumyaḥmercury
revā1.10.32FeminineSingularnarmadā, somodbhavā, mekalakanyakānarmada(river)
rītiḥ2.9.98FeminineSingular‍śulbam, mlecchamukham, dvyaṣṭam, variṣṭham, udumbaram
ṛṇam2.9.3NeuterSingularparyudañcanam, uddhāraḥ
rodasī3.3.237FeminineSingularkhagaḥ, bālyādiḥ
rogaḥ2.6.51MasculineSingulargadaḥ, āmayaḥ, ruk, rujā, upatāpaḥ, vyādhiḥ
rogahārī2.6.57MasculineSingularagadaṅkāraḥ, bhiṣak, vaidyaḥ, cikitsakaḥ
ṛtvijaḥ2.7.19MasculineSingularāgnīdhraḥ, yājakaḥ
rūkṣaḥ3.3.233MasculineSingularrāgaḥ, dravaḥ, śṛṅgārādiḥ, viṣam, vīryam, guṇaḥ
sabhā3.3.145FeminineSingularśauryaḥ, parākramaḥ
sabhāsadaḥ2.7.18MasculineSingularsabhāstāraḥ, sabhyaḥ, sāmājikaḥ
sabhikā2.10.44MasculineSingulardyūtakārakaḥ
sādhāraṇam3.1.81MasculineSingularsāmānyam
sādhuḥ3.3.108MasculineSingularkṣaudram, madyam, puṣparasaḥ
sahaḥ3.3.240NeuterSingularnimnagārayaḥ, indriyam
sahodaraḥ2.6.34MasculineSingularsahajaḥ, sagarbhyaḥ, samānodaryaḥ, sodaryaḥ
saikatamNeuterSingularsikatāmayama sand bank
śailūṣaḥ2.10.12MasculineSingularśailālī, yājīvaḥ, ‍kṛśāśvī, bharataḥ, naṭaḥ
śaiśavam2.6.40NeuterSingular‍śiśutvam, bālyam
sajjanaḥ2.7.3MasculineSingularāryaḥ, sabhyaḥ, sādhuḥ, mahākulaḥ, kulīnaḥ
sākalyavacanam3.2.2NeuterSingularparāyaṇam
sakhī2.6.12FeminineSingularāliḥ, vayasyā
śaklaḥ3.1.33MasculineSingularpriyaṃvadaḥ
sakṛt3.3.250MasculineSingularpratyakṣam, tulyam
śākyamuniḥ1.1.14-15MasculineSingularsarvārthasiddhaḥ, śauddhodaniḥ, gautamaḥ, arkabandhuḥ, yādevīsutaḥ, śākyasiṃhaḥbuddha
sālaḥ2.2.44MasculineSingularsasyasaṃvaraḥ, sarjaḥ, kārṣyaḥ, aśvakarṇakaḥ
śāleyaḥMasculineSingularśītaśivaḥ, chatrā, madhurikā, misiḥ, miśreyaḥ
samāhāraḥ2.4.16MasculineSingularsamuccayaḥ
samastulyaḥ2.10.37NeuterSingularsamānaḥ, samaḥ, tulyaḥ, sadṛkṣaḥ, sadṛk, sādhāraṇaḥ
samayaḥ3.3.157MasculineSingularpaścādavasthāyibalam, samavāyaḥ
śāmbarī2.10.11FeminineSingularyā
śaṃbhuḥMasculineSingularkapardī, kapālabhṛt, virūpākṣaḥ, sarvajñaḥ, haraḥ, tryambakaḥ, andhakaripuḥ, vyomakeśaḥ, sthāṇuḥ, ahirbudhnyaḥ, paśupatiḥ, mahānaṭaḥ, maheśvaraḥ, īśānaḥ, bhūteśaḥ, giriśaḥ, kṛttivāsāḥ, ugraḥ, śitikaṇṭhaḥ, mahādevaḥ, kṛśānuretāḥ, nīlalohitaḥ, bhargaḥ, gaṅgādharaḥ, vṛṣadhvajaḥ, bhīmaḥ, umāpatiḥ, īśaḥ, gajāriḥ, śūlī, śarvaḥ, candraśekharaḥ, girīśaḥ, mṛtyuñjayaḥ, prathamādhipaḥ, śrīkaṇṭhaḥ, vāmadevaḥ, trilocanaḥ, dhūrjaṭiḥ, smaraharaḥ, tripurāntakaḥ, kratudhvaṃsī, bhavaḥ, rudraḥ, aṣṭamūrtiḥ, śivaḥ, īśvaraḥ, śaṅkaraḥ, khaṇḍaparaśuḥ, mṛḍaḥ, pinākī(51)shiva, god
saṃgaraḥ3.3.174MasculineSingulartūryam, ravaḥ, gajendrāṇāṃgarjitam
saṃgatamMasculineSingularhṛdayaṅgamamproper
sāmidhenī2.7.24FeminineSingulardhāyyā
saṃnaddhaḥ2.8.67MasculineSingularvarmitaḥ, sajjaḥ, daṃśitaḥ, vyūḍhakaṅkaṭaḥ
śampā1.3.9FeminineSingularcañcalā, taḍit, hrādinī, vidyut, kṣaṇaprabhā, śatahradā, capalā, saudāminī, airāvatīlighting
sampradāyaḥ03.04.2007MasculineSingularāmnāyaḥ
saṃsaktaḥ3.1.67MasculineSingularavyavahitam, apaṭāntaram
saṃsaraṇam3.3.61NeuterSingularśūnyam, ūṣaram
sāṃśayikaḥ3.1.3MasculineSingularsaṃśayāpannamānasaḥ
saṃskṛtam3.3.87MasculineSingularmūrkhaḥ, socchrayaḥ
saṃstaraḥ3.3.169MasculineSingulardhānyaśūkam
samucchrayaḥ3.3.160MasculineSingulardainyam, kratuḥ, krudh
samudraḥ1.10.1MasculineSingularsāgaraḥ, udadhiḥ, pārāvāraḥ, apāṃpatiḥ, ratnākaraḥ, sarasvān, udanvān, akūpāraḥ, yādaḥpatiḥ, arṇavaḥ, sindhuḥ, saritpatiḥ, abdhiḥ, jalanidhiḥthe sea or ocean
samūhaḥ2.5.41MasculineSingularvyūhaḥ, vrajaḥ, nikaraḥ, saṅghātaḥ, samudayaḥ, gaṇaḥ, nikurambam, sandohaḥ, stomaḥ, vrātaḥ, sañcayaḥ, samavāyaḥ, saṃhatiḥ, kadambakam, nivahaḥ, visaraḥ, oghaḥ, vāraḥ, samudāyaḥ, kṣayaḥ, vṛndam
samūhyaḥ2.7.22MasculineSingularparicāyyaḥ, upacāyyaḥ
samūrcchanam03.04.2006FeminineSingularabhivyāptiḥ
saṃvartaḥMasculineSingularpralayaḥ, kalpaḥ, kṣayaḥ, kalpāntaḥa year
saṃvatsaraḥMasculineSingularsamāḥ, vatsaraḥ, abdaḥ, yanaḥ, śarata year
saṃvīkṣaṇam2.4.30NeuterSingularmṛgaṇā, mṛgaḥ, vicayanam, mārgaṇam
saṃvit3.3.99FeminineSingularkṛtyam, pratiṣṭhā
saṃvit1.5.5FeminineSingularpratiśravaḥ, saṃśravaḥ, pratijñānam, abhyupagamaḥ, āśravaḥ, āgūḥ, samādhiḥ, aṅgīkāraḥ, niyamaḥagreement
śamyā2.9.14FeminineSingularyugakīlakaḥ
śaṅkhaḥ3.3.23MasculineSingularviśikhaḥ, yuḥ
sannayaḥ3.3.159MasculineSingularniryāsaḥ
santāpitaḥ3.1.103MasculineSingulardūnam, santaptaḥ, dhūpitam, dhūpāyitam
santatiḥ2.7.1FeminineSingularvaṃśaḥ, gotram, anvavāyaḥ, jananam, santānaḥ, kulam, abhijanaḥ, anvayaḥ
sapadi2.4.9MasculineSingularsadyaḥ
sapītiḥ2.9.56FeminineSingulartulyapānam
śāradaḥ3.3.102MasculineSingularparyāhāraḥ, mārgaḥ
śāraḥ3.3.174MasculineSingularguhyam
saraḥ3.3.235MasculineSingularprārthanā, autsukyam
śaraṇam3.3.59NeuterSingularasambādhaṃcamūgatiḥ, ghaṇṭāpathaḥ, prāṇyutpādaḥ
śarīram2.6.71NeuterSingulartanūḥ, dehaḥ, varṣma, gātram, tanuḥ, yaḥ, saṃhananam, kalevaram, mūrtiḥ, vigrahaḥ, vapuḥ
sarpaḥ1.8.6-8MasculineSingulardvirasanaḥ, kumbhīnasaḥ, bhogadharaḥ, bhujaṅgaḥ, āśīviṣaḥ, vyālaḥ, gūḍhapāt, phaṇī, dandaśūkaḥ, pannagaḥ, pavanāśanaḥ, gokarṇaḥ, phaṇadharaḥ, pṛdākuḥ, ahiḥ, viṣadharaḥ, sarīsṛpaḥ, cakṣuḥśravā, darvīkaraḥ, bileśayaḥ, bhogī, lelihānaḥ, kañcukī, hariḥ, bhujagaḥ, bhujaṅgamaḥ, cakrī, kuṇḍalī, kākodaraḥ, dīrghapṛṣṭhaḥ, uragaḥ, jihvagaḥa snake or serpent
sarvajñaḥ1.1.13MasculineSingularmārajit, tathāgataḥ, sugataḥ, śrīghanaḥ, advayavādī, jinaḥ, bhagavān, dharmarājaḥ, muniḥ, munīndraḥ, daśabalaḥ, lokajit, samantabhadraḥ, buddhaḥ, śāstā, vināyakaḥ, ṣaḍabhijñaḥa gina or buddha
śarvarīFeminineSingularrajanī, kṣapā, rātriḥ, tamī, tamasvinī, kṣaṇadā, niśīthinī, yāminī, vibhāvarī, triyāmā, niśāthe star spangled night
śaśādanaḥ2.5.16MasculineSingularpatrī, śyenaḥ
śastrājīvaḥ2.8.69MasculineSingular‍kāṇḍapṛṣṭhaḥ, āyudhīyaḥ, āyudhikaḥ
śastram2.8.84NeuterSingularastram, āyudham, praharaṇam
śastram3.3.187NeuterSingularācchādanam, yajñaḥ, sadādānam, vanam
śāśvataḥ3.1.71MasculineSingularsanātanaḥ, dhruvaḥ, nityaḥ, sadātanaḥ
śatamūlīFeminineSingularśatāvarī, ṛṣyaproktā, abhīruḥ, nārāyaṇī, varī, bahusutā, aheruḥ, abhīrupatrī, indīvarī
satatam1.1.66NeuterSingularanavaratam, aśrāntam, ajasram, santatam, aviratam, aniśam, nityam, anāratameternal or continually
sātiḥ3.3.74FeminineSingularudayaḥ, adhigamaḥ
satīnakaḥ2.9.16MasculineSingularkalāyaḥ, hareṇuḥ, khaṇḍikaḥ
śatruḥ2.8.10MasculineSingularārātiḥ, śātravaḥ, ahitaḥ, durhṛd, sapatnaḥ, paraḥ, dasyuḥ, vipakṣaḥ, dveṣaṇaḥ, vairī, pratyarthī, abhighātī, amitraḥ, dviṭ, dviṣan, ripuḥ
satyam1.2.23MasculineSingulartathyam, ṛtam, samyaktruth
satyāpanam2.9.83NeuterSingularvikrayaḥ
saumyam3.3.169MasculineSingularsādṛṣyam, bhedaḥ
śayyā1.2.138FeminineSingularśayanīyam, śayanam
senā2.8.79FeminineSingularsainyam, camūḥ, ‍vāhinī, anīkam, balam, anīkanī, dhvajinī, cakram, ‍varūthinī, pṛtanā
sevanam03.04.2005NeuterSingularsīvanam, syūtiḥ
śibikā2.8.53FeminineSingularyāpyayānam
siṃhaḥ2.5.1MasculineSingularmṛgadviṭ, puṇḍarīkaḥ, mṛgaripuḥ, kesarī, mṛgendraḥ, citrakāyaḥ, mṛgāśanaḥ, kaṇṭhīravaḥ, haryakṣaḥ, pañcanakhaḥ, mṛgadṛṣṭiḥ, hariḥ, pañcāsyaḥ
sindhuḥ3.3.108MasculineSingularmaryādā, pratijñā
sindūram2.9.106NeuterSingularvapram, ‍nāgam, yogeṣṭam
śīrṣakam2.8.65NeuterSingularśīrṣaṇyam, śirastram
śīrṣaṇyaḥ2.6.99MasculineSingularśirasyaḥ
śitiḥ3.3.89MasculineSingularvṛddhimān, prodyataḥ, utpannaḥ
śivā2.2.5FeminineSingularjambukaḥ, kroṣṭā, mṛgradhūrtakaḥ, pheravaḥ, vañcalaḥ, gomāyuḥ, pheruḥ, sṛgālaḥ, bhūrimāyaḥ
śobhā1.3.17FeminineSingularkāntiḥ, dyutiḥ, chaviḥbeauty of splendour
śoṇaḥMasculineSingularhiraṇyabāhuḥshona(river)
śophaḥ2.6.52MasculineSingularśvayathuḥ, śothaḥ
spaṣṭam3.1.80MasculineSingularpravyaktam, ulbaṇam, sphuṭam
srastam3.1.104MasculineSingularpannam, cyutam, galitam, dhvastam, bhraṣṭam, skannam
śrayaṇam3.4.12NeuterSingularśrāyaḥ
śreṣṭhaḥ3.1.58MasculineSingularpuṣkalaḥ, sattamaḥ, atiśobhanaḥ, śreyān
śrīparṇam3.3.59NeuterSingularvāntānnam, unnayaḥ
śrīparṇikā2.4.40FeminineSingularkumudikā, kumbhī, kaṭaryaḥ, kaṭphalaḥ
śṛṅgam3.3.31NeuterSingularmūlyam, pūjāvidhiḥ
sṛṇikā2.6.67FeminineSingularlālā, syandinī
srotaḥ3.3.241NeuterSingularyuvā, alpaḥ
śrutam3.3.83NeuterSingularrājyam
śrutiḥFeminineSingularvedaḥ, āmnāyaḥ, trayīveda
stanaṃdhayī2.6.41MasculineSingularuttānaśayā, ḍimbhā, stanapā
sthānam3.3.124NeuterSingulardānam, nyāsārpaṇam, vairaśuddhiḥ
sthāsnuḥ3.1.72MasculineSingularsthirataraḥ, stheyān
sthaviraḥ2.6.42MasculineSingularjīnaḥ, jīrṇaḥ, jaran, pravayāḥ, vṛddhaḥ
sthitiḥ2.8.26FeminineSingularsaṃsthā, maryādā, dhāraṇā
sthitiḥ2.4.21FeminineSingularāsanā, āsyā
sthūlam3.3.212MasculineSingularvanam, araṇyavahniḥ
strī2.6.2FeminineSingularsīmantinī, abalā, mahilā, pratīpadarśinī, nārī, yoṣit, vanitā, vadhūḥ, yoṣā, vāmā
śubhacchā2.9.77MasculineSingularuraṇaḥ, ūrṇāyuḥ, meṣaḥ, vṛṣṇiḥ, eḍakaḥ, uramraḥ
subhagāsutaḥ2.6.24MasculineSingular‍saubhāgineyaḥ
śuddhāntaḥ3.3.72MasculineSingularkṣayaḥ, arcā
sudhā3.3.109FeminineSingulargarvitaḥ, paṇḍitaṃmanyaḥ
śūdraḥ2.10.1MasculineSingularavaravarṇaḥ, vṛṣalaḥ, jaghanyajaḥ
śuklaḥ1.5.12MasculineSingulardhavalaḥ, sitaḥ, śyetaḥ, śuciḥ, valakṣaḥ, avadātaḥ, viśadaḥ, śubhraḥ, arjunaḥ, gauraḥ, pāṇḍaraḥ, śvetaḥwhite
śukraḥMasculineSingularbhārgavaḥ, kaviḥ, daityaguruḥ, kāvyaḥ, uśanāḥvenus
śukram2.6.62NeuterSingularbījam, vīryam, indriyam, tejaḥ, retaḥ
sukṛtī3.1.1MasculineSingularpuṇyavān, dhanyaḥ
śūlākṛtam2.9.45MasculineSingularbhaṭitram, śūlyam
śūlam3.3.204MasculineSingularkālaḥ, maryādā, abdhyambuvikṛtiḥ
sūnā3.3.120FeminineSingularjavanam, āpyāyanam, pratīvāpaḥ
śunakaḥ2.10.22MasculineSingularmṛgadaṃśakaḥ, bhaṣakaḥ, śvā, kauleyakaḥ, sārameyaḥ, kukkuraḥ
sundaram3.1.53MasculineSingularmañju, manoramam, sādhu, ruciram, manojñam, kāntam, suṣamam, mañjulam, rucyam, śobhanam, cāru
surā2.10.39FeminineSingularva‍ruṇātmajā, halipriyā, madyam, pari‍srutā, prasannā, para‍srut, kaśyam, ‍‍kādambarī, gandhokṣamā, hālā, madirā, irā
sūraḥ1.3.28-30MasculineSingularsahasrāṃśuḥ, raviḥ, chāyānāthaḥ, jagaccakṣuḥ, pradyotanaḥ, lokabāndhavaḥ, aryamā, dhāmanidhiḥ, divākaraḥ, braghnaḥ, bhāsvān, haridaśvaḥ, arkaḥ, aruṇaḥ, taraṇiḥ, virocanaḥ, tviṣāṃpatiḥ, haṃsaḥ, savitā, tejasāṃrāśiḥ, karmasākṣī, trayītanuḥ, khadyotaḥ, sūryaḥ, bhagaḥ, dvādaśātmā, abjinīpatiḥ, ahaskaraḥ, vibhākaraḥ, saptāśvaḥ, vikartanaḥ, mihiraḥ, dyumaṇiḥ, citrabhānuḥ, grahapatiḥ, bhānuḥ, tapanaḥ, padmākṣaḥ, tamisrahā, lokabandhuḥ, dinamaṇiḥ, inaḥ, ādityaḥ, aṃśumālī, bhāskaraḥ, prabhākaraḥ, vivasvān, uṣṇaraśmiḥ, mārtaṇḍaḥ, pūṣā, mitraḥ, vibhāvasuḥ, aharpatiḥ(53)the sun
sūrmī2.10.35NeuterSingularsthūṇā, ayaḥpratimā
sūryasūtaḥMasculineSingulararuṇaḥ, anūruḥ, kāśyapiḥ, garuḍāgrajaḥthe dawn
śuśrūṣā2.7.37FeminineSingularvarivasyā, paricaryā, upāsanā
sūtaḥ3.3.68MasculineSingularnīvṛdviśeṣaḥ, samaraḥ, nṛtyasthānam
svacchandaḥ3.3.200MasculineSingularcaturthaṃyugam
svāduḥ3.3.101MasculineSingularvyāmaḥ, vaṭaḥ
svādukaṇṭakaḥ2.4.37MasculineSingularsruvāvṛkṣaḥ, granthilaḥ, vyāghrapāt, vikaṅkataḥ
svaḥ1.1.6MasculineSingulardyauḥ, svarga:, dyauḥ, nākaḥ, triviṣṭapam, tridivaḥ, tridaśālayaḥ, suralokaḥheaven
svaḥ3.3.262MasculineSingularanyonyam, rahaḥ
svaḥ3.3.219MasculineSingulardravyam, asavaḥ, vyavasāyaḥ, jantuḥ
svāhā2.7.23FeminineSingularhutabhukpriyā, agnāyī
śvaḥśreyasamNeuterSingularśivam, kuśalam, bhāvukam, kalyāṇam, śastam, bhavyam, śubham, bhadram, kṣemam, bhavikam, maṅgalamhappy, well,or right
svāmī3.1.8MasculineSingularprabhuḥ, adhibhūḥ, īśvaraḥ, adhipaḥ, netā, īśitā, parivṛḍhaḥ, yakaḥ, patiḥ
svapnak3.1.31MasculineSingularśayāluḥ, nidrāluḥ
svarāḥ1.7.1MasculinePluralṣaḍjaḥ, madhyamaḥ, dhaivataḥ, niṣādaḥ, pañcamaḥ, ṛṣabhaḥ, gāndhāraḥa note of the musical scale or gamut
svaruḥ3.3.175MasculineSingularviṭapī, darbhamuṣṭiḥ, pīṭhādyamāsanam
svarvaidyauMasculineDualnāsatyau, aśvinau, dasrau, āśvineyau, aśvinīsutauashvin
śvasanaḥMasculineSingularyuḥ, pṛṣadaśvaḥ, anilaḥ, mārutaḥ, samīraṇaḥ, pavanaḥ, mātariśvā, gandhavahaḥ, āśugaḥ, marut, nabhasvān, pavamānaḥ, sparśanaḥ, sadāgatiḥ, gandhavāhaḥ, samīraḥ, jagatprāṇaḥ, vātaḥ, prabhañjanaḥair or wind
śvāvit2.2.8MasculineSingularśalyaḥ
svayambarā2.6.7FeminineSingularvaryā, ‍patiṃvarā
śyāmā2.2.55FeminineSingulargovandanī, priyakaḥ, viśvaksenā, priyaṅguḥ, latā, kārambhā, phalā, gundrā, mahilāhvayā, gandhaphalī, phalinī
śyāmā3.3.151NeuterSingularkutsitaḥ, nyūnaḥ
tālamālam2.9.104NeuterSingulargaireyam, arthyam, girijam, aśmajam
tālaparṇīFeminineSingulardaityā, gandhakuṭī, murā, gandhinī
talinam3.3.134MasculineSingularaparāddhaḥ, abhigrastaḥ, vyāpadgataḥ
tamaḥ3.3.239NeuterSingularsadma, āśrayaḥ
tamas1.3.26NeuterSingularsaiṃhikeyaḥ, vidhuntudaḥ, rāhuḥ, svarbhānuḥthe acending node
tamonud3.3.96MasculineSingularvyañjanam
tāmrakam2.9.98NeuterSingularaśmasāraḥ, śastrakam, tīkṣṇam, piṇḍam, kālāyasam, ayaḥ
tāṇḍavam1.7.9MasculineSingularnāṭyam, lāsyam, nṛtyam, nartanam, naṭanamdancing(particularly, the frantic or violent dance of shiva)
tandrī3.3.184FeminineSingularśroṇiḥ, bhāryā
tāraḥ3.3.174MasculineSingularmakheṣuyūpakhaṇḍaḥ
tārkṣyaḥ3.3.153MasculineSingularsvāmī, vaiśyaḥ
taruṇī2.6.8FeminineSingularyuvatiḥ
tāruṇyam2.6.40NeuterSingularyauvanam
tauryatrikam1.7.10NeuterSingularnāṭyamsymphony ( dancing, singing instrumental toghether)