visargaḥ | prasthānam, prayāṇam, gamanam, apagamaḥ, vyapagamaḥ, vigamaḥ, apāyaḥ, apayānam, samprasthānam, apāsaraṇam, apasaraṇam, apakramaḥ, apakramaṇam, utkramaṇam, atyayaḥ, nirgamaḥ, visargaḥ, viyogaḥ  ekasmāt sthānāt anyasthāne yānasya kriyā। rāmasya vanāya prasthānam duḥkhakārakam।
|
visargaḥ | ākṣepaṇam, ākṣepaḥ, apakṣepaṇam, vikṣepaṇam, prakṣepaṇam, kṣepaṇam, visarjanam, saṃkṣepaṇam, kṣiptiḥ, muktiḥ, saṃkṣiptiḥ, prakṣepaḥ, āvāpaḥ, visargaḥ, saṃrodhaḥ, saṃkṣepaḥ, vinikṣepaḥ, vikṣepaḥ, prāsaḥ, samīraṇam, prathanam, prapātanam, praharaṇam, asra, kirat, kṣipa, nivāpin, tas, kīrṇiḥ, kṣipā, ṭepanam, āvapanam, ākṣepaṇam, asanam, udīraṇam, prāsanam, ḍaṅgaraḥ, kṣepaḥ  keṣāñcana vastūnāṃ kṣepaṇakriyā। amīṣāṃ vastūnām ākṣepaṇam āvaśyakam।
|