 |
gotamā | vīrudhaṃ viduḥ AVP.11.2.6b. |
 |
indrādhivaktrāṃ | vīrudham AVP.4.22.1c. |
 |
oṣadhayo | vīrudhas tṛṇā AVś.11.7.21b. |
 |
oṣadhayo | vīrudhaḥ saha yena pūtāḥ AVP.9.26.4b. |
 |
payasvad | vīrudhāṃ payaḥ TS.1.5.10.3b; TB.3.7.4.7b; Mś.1.4.1.5b. |
 |
ṛṣabho | vīrudhāṃ patiḥ AVP.1.79.4b. |
 |
tān | vīrudho vi sravo balena AVP.5.10.8a. |
 |
tvaṃ | vīrudhāṃ śreṣṭhatamā AVś.6.138.1a; AVP.1.68.2a. P: tvaṃ vīrudhām Kauś.48.32. |
 |
yāvatīr | vīrudhaḥ sarvāḥ TB.3.12.6.3a. |
 |
agne | pṛthivīpate soma vīrudhāṃ pate tvaṣṭaḥ samidhāṃ pate viṣṇav āśānāṃ pate mitra satyānāṃ pate varuṇa dharmaṇāṃ pate maruto gaṇānāṃ patayo rudra paśūnāṃ pata indraujasāṃ pate bṛhaspate brahmaṇas pata ārucā roce 'haṃ rucā ruruce rocamānaḥ # TB.3.11.4.1. Cf. next, and agnir bhūtānām. |
 |
atho | yāḥ kāś ca vīrudhaḥ # AVś.11.4.17d. |
 |
atho | sarvāsāṃ vīrudhām # AVP.3.28.6e. |
 |
apām | agnir vīrudhāṃ rājasūyam # AVś.19.33.1b; AVP.11.13.1b. |
 |
abhi | ṣiñcāmi vīrudhā # AVś.6.136.3d; AVP.1.67.3d. |
 |
amanyutā | no vīrudho bhavantu # AVś.12.3.31d. |
 |
aśvattho | darbho vīrudhām # AVś.8.7.20a. |
 |
ā | pṛkṣudho vīrudho daṃsu rohati # RV.1.141.4b. |
 |
indras | te vīrudhāṃ pate # AVś.4.19.8c; AVP.5.25.8c. |
 |
indreṇa | devīr (Mś. mss. devair) vīrudhaḥ saṃvidānāḥ # TS.3.1.8.2c; Mś.2.3.3.7c. See indreṇa devair. |
 |
indreṇa | devair vīrudhaḥ saṃvyayantām # VārG.16.1c. See indreṇa devīr. |
 |
udarād | adhi vīrudhaḥ # AVś.10.10.21d. |
 |
ogha | ivābhy emi vīrudhā # AVP.9.3.7d. |
 |
oṣadhayaś | ca me vīrudhaś ca me # MS.2.11.5: 142.7. See vīrudhaś. |
 |
oṣadhīr | uta vīrudhaḥ # AVś.8.8.14b; 11.6.1b; 9.24b; AVP.15.13.1b. |
 |
kumāro | na vīrudhaḥ sarpad urvīḥ # RV.10.79.3b. |
 |
kṣāmā | rerihad vīrudhaḥ (ApMB. vīrudhas) samañjan # RV.10.45.4b; VS.12.6b,21b,33b; TS.1.3.14.2b; 4.2.1.2b; 2.2b; MS.2.7.8b: 85.8; KS.16.8b,9b,10b; śB.6.7.3.2; ApMB.2.11.24b. |
 |
tam | it samānaṃ vaninaś ca vīrudhaḥ # RV.10.91.6c; SV.2.1174c. |
 |
tvaṃ | garbho vīrudhāṃ jajñiṣe śuciḥ # RV.2.1.14d. |
 |
dhruvā | dig viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ # AVś.3.27.5; AVP.3.24.5. Cf. dhruvāyai. |
 |
pañca | rājyāni vīrudhām # AVś.11.6.15a; AVP.15.13.8a. |
 |
payo | me vīrudho dadhan # AVP.2.76.1b. |
 |
pṛthag | jāyantāṃ vīrudho (AVP.AVś.4.15.2d, -tām oṣadhayo) viśvarūpāḥ # AVś.4.15.2d,3d; AVP.5.7.2d. |
 |
pra | jāyante vīrudhaś ca prajābhiḥ # RV.2.35.8d. |
 |
pra | tvā dhakṣyāmi vīrudhā # AVP.9.3.6d. |
 |
bahiṣ | ṭvā paśyāṃ vīrudhāṃ balena # AVP.4.14.7b. |
 |
brahmāṇa | uta vīrudhaḥ # AVś.2.9.4b; AVP.2.10.3b. |
 |
madhuman | madhyaṃ vīrudhāṃ babhūva # AVś.8.7.12b. |
 |
muñcantu | tvā vīrudho vīryeṇa # AVś.10.1.12c. |
 |
ya | oṣadhīr vīrudha āviveśa # AVś.7.87.1b; śirasU.6b. |
 |
yataḥ | prāṇanti vīrudhaḥ # AVP.1.23.1d. See yena prāṇanti etc. |
 |
yāś | cāhaṃ veda vīrudhaḥ # AVś.8.7.18a. |