Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Grammar Search "vipinam" has 2 results.
     
vipinam: neuter nominative singular stem: vipina
vipinam: neuter accusative singular stem: vipina
     Amarakosha Search  
1 result
     
WordReferenceGenderNumberSynonymsDefinition
aṭavīFeminineSingulargahanam, kānanam, vanam, araṇyam, vipinam
       Bloomfield Vedic
         Concordance  
1 result
     
marmṛjyante dvīpinam apsv antaḥ # AVś.4.8.7d; AVP.4.2.4d; MS.2.1.9d: 11.11; KS.37.9d; TB.2.7.16.4d; Apś.18.15.3d.
     Vedabase Search  
4 results
     
vipinam a forestSB 10.58.13-14
vipinam deep forestsSB 1.6.13
vṛndā-vipinam the forest of VṛndāvanaCC Antya 1.158
vṛndā-vipinam the forest of VṛndāvanaCC Antya 1.158
     Wordnet Search "vipinam" has 2 results.
     

vipinam

araṇyam, araṇyī, araṇyānī, vanam, vanī, aṭaviḥ, aṭavī, gahanam, gahaḥ, kānanam, vipinam, jaṅgalam, jaṅgalaḥ, dāvaḥ, kāntāraḥ, kāntāram, kutram, riktam, talkam   

bahu-vṛkṣa-yuktaṃ sthānaṃ yad mṛgaiḥ aryate।

asmin araṇye ahi-varāha-ibhānāṃ yūthāḥ tathā ca bhilla-bhalla-davā-ādayaḥ janāḥ dṛśyante।

vipinam

vanam, araṇyam, kānanam, vipinam, aṭavī, dāvaḥ, kubram   

bṛhad bhūbhāgam abhivyāpya sthitāḥ naikāḥ vṛkṣāḥ।

nisargasya cintām akṛtvā manuṣyaḥ vanāni eva chedayati।

Parse Time: 3.625s Search Word: vipinam Input Encoding: IAST: vipinam