vidya
mūrkha, mūḍha, ajña, yathājāta, vaidheya, bāliśa, mūḍhamati, alpamati, mandamati, manda, nirbuddha, jaḍa, alpabuddhi, acatura, alpadhī, mūḍhadhī, mūḍhātmā, matihīna, buddhihīna, abudha, avicakṣaṇa, avid, avidya , avidvas, avibudha
yaḥ muhyati yasya buddhiḥ alpā vā।
mūrkhaiḥ puruṣaiḥ saha na vivadet।/upadeśo hi mūrkhāṇāṃ janānāṃ prakopāya na śāntaye।
vidya
anupasthita, avidya māna, avartamāna, anupasthāyin
yaḥ upasthitaḥ nāsti।
adya śyāmaḥ kakṣāyām anupasthitaḥ asti।
vidya
upasthita, vidya māna, vartamāna, abhīmukha, pratyakṣa, pārimukhika, upasthāyin, sannihita, aparokṣa, sammukha, sammukhin, sannidhistha, abhimukhastha, antika
yaḥ samīpe tiṣṭhati vā sākṣāt vartamānaḥ।
adya kakṣāyāṃ daśachātrāḥ upasthitāḥ santi।
vidya
avidyā
vidyāyāḥ abhāvaḥ।
avidyā vidyayā eva dūrīkartuṃ śakyate।
vidya
āvāsin, antevāsin, chātrāvāsin, vidyārthinilayavāsin
yaḥ chātraḥ vidyām adhyetuṃ vidyālayasya saṅkule vasati।
pituḥ sthānāntaraṇāt anantaraṃ mohanaḥ āvāsī abhavat।
vidya
chātrā, vidyārthinī
yā paṭhati।
asya vidyālayasya chātrayā daśamakakṣāyāṃ rājye prathamakramāṅkaḥ arjitaḥ।
vidya
vidyālayaḥ, śālā, pāṭhaśālā, vidyālayam, vidyāveśma, vidyāgṛham, vidyābhyāsagṛham, vidyābhyāsaśālā, śikṣāgṛham, śikṣālayam, śikṣālayaḥ, adhyayanaśālā, adhyayanagṛham, maṭhaḥ, āśramaḥ, avasathaḥ, avasathyaḥ
vidyāyāḥ ālayaḥ।
asmākaṃ vidyālaye ekādaśa prakoṣṭhāḥ santi/prātaḥ sarve chātrāḥ vidyālayaṃ gacchanti।
vidya
chātraḥ, śiṣyaḥ, vidyārthī, antevāsī, pāṭalikaḥ, pāṭhakaḥ, pravālaḥ, mokam, vajram, vineyaḥ
yaḥ vidyābhyāsaṃ karoti।
asyāṃ kakṣāyāṃ pañcaviṃśati chātrāḥ santi।
vidya
paṇḍita, vidvas, jñānin, vidyāvat, vidyāviśiṣṭa, vidyāsampanna, kṛtavidya , vidyālaṅkṛta, abhijña, savidya , labdhavidya , jñānavat, prājña, prajña, prajñāvat, kṛtadhī, adhītin, bahuśruta, manīṣin, buddhīmat, dhīmat, budha, vettṛ
yena vidyā sampāditā।
adya sabhāyāṃ bahavaḥ paṇḍitāḥ janāḥ abhyabhāṣanta।
vidya
śikṣita, kṛtavidya , labdhavidya , gṛhītavidya , kṛtābhyāsa, kṛtabuddhi, kṛtadhī, anunīta, vinīta, śiṣṭa, saṃskṛta
yena śikṣā gṛhītā।
śikṣitāḥ janāḥ rāṣṭrasya netāraḥ।
vidya
gaṇitam, gaṇanavidyā, pāṭīgaṇitam, aṅkavidyā, paripāṭiḥ
gaṇanāvijñānam।
gaṇitamatha kalāṃ vaiśikīṃ hastiśikṣāṃ jñātvā।
vidya
ajñānam, avidyā, ahammatiḥ, tamaḥ, mohaḥ, mahāmohaḥ, tāmisram, andhatāmisram
sadasadbhyāmanirvacanīyaṃ triguṇātmakaṃ bhāvarūpaṃ jñānavirodhi yatkiñcit।
guruḥ ajñānaṃ harati jīvanaṃ vidyayā prakāśayati ca।/ ajñānāt vāruṇīṃ pītvā saṃskāreṇaiva śuddhati।
vidya
aśikṣita, akṛtavidya , alabdhavidya , agṛhītavidya , aśruta, anupadiṣṭa, apaṇḍita, nirvidya , vidyāhīna
yena vidyā na gṛhītā।
asmin grāme bahavaḥ aśikṣitāḥ janāḥ santi।
vidya
avidya mānatā
avidyamānasya avasthā bhāvo vā।
vijñānaṃ bhūtapretādīnāṃ avidyamānatāyāḥ pakṣe asti।
vidya
vidyā
śikṣādibhyaḥ prāptaṃ jñānam।
prācīnakāle vidyāyāḥ kendraṃ kāśī āsīt।
vidya
vidyā-upādhiḥ
śikṣākṣetreṣu prāptaḥ upādhiḥ।
saḥ ācārya iti vidyā-upādhinā sammānitaḥ।
vidya
astitvam, bhavaḥ, sattā, vidya mānatā, bhūtiḥ
vidyamānasya bhāvaḥ।
īśvarasya astitvam asti vā nāsti iti viṣaye mama manasi śaṅkā utpannā।
vidya
upasthitiḥ, vidya mānatā, abhimukhatā, abhyāgamaḥ
upasthitasya bhāvaḥ।
atra bhavatām upasthitiḥ prārthanīyā।
vidya
citrakriyā, citravidyā, citrakarma
citrasya ālekhanakriyā।
śyāmaḥ citrakriyāyāḥ pratiyogitāyāṃ prathamaṃ kramāṅkaṃ prāptavān।
vidya
durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā
sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate।
navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
vidya
dhanurvidyā
dhanuṣaḥ parivedhanasya kalā।
arjunaḥ dhanurvidyāyāṃ nipuṇaḥ āsīt।
vidya
bhūgolavidyā, bhūpṛṣṭhavidyā
tat śāstraṃ yasmin bhūpṛṣṭhasya svarūpasya tathā ca tasya prākṛtikavibhāgasya vivaraṇam asti।
tena bhūgolavidyāyāṃ samyak guṇāḥ prāptāḥ।
vidya
mahāvidyāḥ
hindūtantraśāstre proktāni śakteḥ kālī tārā tripurasundarī bhuvaneśvarī bhairavī chinnamastā dhūmāvatī bagalāmukhī mātaṅgī tathā ca kamalātmikā iti daśa dhunvat-rūpāṇi yāni parā vidyāyāḥ devīrūpāṇi iti manyate;
mahābhāgavatpurāṇe tathā ca bṛhaddharmapurāṇe mahāvidyāyāḥ nāmāni kālī tārā ṣoḍa़ṣī bhuvaneśvarī bhairavī chinnamastā dhūmāvatī bagalāmukhī mātaṅgī kamalātmikā ca iti proktāni
vidya
mohinīvidyā
ākarṣaṇaśaktiḥ, yasyāṃ prayojitāyāṃ janāḥ prayoktuḥ icchayā kāryaṃ karoti;
kaiścit munayaḥ mohinīvidyāyāḥ prabhāveṇa janān vaśīkaroti iti bahavaḥ janāḥ manyate
vidya
vaśīkaraṇavidyā, vaśīkaraṇam, vaśakriyā, saṃvadanam
vidyāviśeṣaḥ, maṇimantrauṣadhairāyattīkaraṇam yena janāḥ prayoktuḥ icchayā kāryaṃ karoti;
tāntrikeṇa vaśīkaraṇavidyāṃ prayujya mohanaṃ svasya vaśīkṛtaḥ
vidya
haṭhayogaḥ, haṭhavidyā
yogasya saḥ bhāgaḥ yasmin śarīrasya vaśīkaraṇārthe kaṭhināyāḥ mudrāyāḥ tathā ca āsanānāṃ vidhānam asti।
rāmaḥ haṭhayogaṃ paṭhati।
vidya
rasāyanavidyā, rasāyanam, rasavidyā
tat śāstraṃ yasmin padārthasya tatvaṃ tathā ca nānāvidhadaśāyāṃ tasmin ye vikārāḥ jāyante teṣāṃ vikārāṇāṃ vivecanam asti।
rasāyanavidyā abhiyāntrikīvibhāgasya śākhā asti।
vidya
śāstram, vijñānam, vidyā, kalindikā, kaḍandikā
jaḍapadārthānāṃ laukikaviṣayāṇāñca jñātatattvānāṃ vivecanasya ekā svatantrā vidyāśākhā।
rāmaḥ rājanīteḥ śāstram adhīte।
vidya
ādhividya
śikṣāsambandhī।
prārthanāpatreṇa saha ādhividyāyāḥ yogyatāyāḥ pramāṇapatram api āvaśyakam asti।
vidya
chātrāvāsam, vidyārthinilayaḥ
chātrāṇāṃ nivāsasthānam।
rāhulaḥ chātrāvāse nivāsaṃ kṛtvā adhyayanaṃ karoti।
vidya
nāṭyaśāstram, nāṭyavidyā
tat śāstraṃ yasmin nṛtyagītābhinayādīnāṃ vivecanam asti।
prācīne kāle nāṭyaśāstrasya racanā bharatamuninā kṛtā।
vidya
śilpavidyā
hastābhyāṃ vastunirmāṇasya kriyā।
takṣakakumbhakārādayaḥ śilpavidyāyāṃ nipuṇāḥ bhavanti।
vidya
vihāraḥ, vidyāvihāraḥ
sā saṃsthā yā kalāsāhityavijñānādīnāṃ vikāsāya prasārāya ca prayatate tadeva tasyāḥ uddiṣṭam asti।
hiṃdī-vihāraḥ hiṃdībhāṣāyāḥ vikāsasya ca pasārasya ca kṛte prayatate।
vidya
dhātuvidyā, dhātuparīkṣaṇavidyā, dhātuparīkṣaṇaśāstram
tat śāstraṃ yasmin ākarāṇāṃ śodhanaṃ tebhyaḥ vastūnāṃ niṣkāsanaṃ khanijānāṃ svarūpasya vivecanañca bhavati।
dhātuvidyā bhūgarbhaśāstrasya ekaḥ bhāgaḥ asti।
vidya
grāmīṇavidyālayaḥ
grāme vartamānaḥ vidyālayaḥ।
grāmīṇavidyālaye śikṣakāḥ nyūnāḥ santi।
vidya
prāṇividyā, jīvajantuvidyā, paśvādividyā, paśvādiśāstram
tat śāstraṃ yasmin jīvajantūnām utpattisvarūpādīnāṃ vivecanam asti।
suśāntāya prāṇividyā iti viṣayaḥ atīva rocate।
vidya
dhātuśāstram, dhātuvidyā, dhātukriyā, dhātuvādaḥ, lohakarmaśāstram
vijñānasya sā śākhā yasyām asaṃskṛtāt dhātoḥ pariṣkṛtasya dhātoḥ utpādanam, saṃśodhanam, miśradhātoḥ nirmāṇam, tathā ca teṣām abhiyāntrikopayogaviṣaye adhyayanaṃ kriyate।
dainandine jīvane dhātuśāstrasya mahattvapūrṇaṃ yogadānam asti।
vidya
mahāvidyālayaḥ
tad vidyālayasya bhavanaṃ yasmin chātrāḥ vidyālayīnasya kakṣāstarasya apekṣayā uccastarīyam adhyayanaṃ kurvanti।
nagarāt bahiḥ ekasya nūtanasya mahāvidyālayasya nirmāṇaṃ pracalati।
vidya
vidyāpīṭham, viśvavidyālayaḥ, vidyālayamaṇḍalam, vidyālayagaṇaḥ, śālāmaṇḍalam
tad pīṭhaṃ yatra nānāvidyāśākhānām uccastarīyam adhyāpanaṃ bhavati tathā ca yad tatsaṃlagnān vidyālayān samadhitiṣṭhati।
mānasī muṃbaī iti vidyāpīṭhe adhyayanaṃ karoti।
vidya
jyotiṣaśāstram, nakṣatravidyā, khagolaśāstram
tad śāstraṃ yasmin grahanakṣatrādīnāṃ gatyādīnāṃ viṣaye jñāyate।
jyotiṣaśāstrasya dvau prakārau staḥ - gaṇitaṃ phalijyotiṣaṃ ca।
vidya
ajñānam, avidyā
vedānte avyakta-mahad-ahaṅkāra-pañca-tanmātreṣu anātma-svātmabuddhiḥ।
ajñānāt jīva eva brahmaḥ iti jñātuṃ na śakyate।
vidya
bhūtavidyā
āyurvedasya saḥ vibhāgaḥ yasmin mānasikānāṃ vyādhīnāṃ viśleṣaṇam asti।
ramolā bhūtavidyāṃ paṭhituṃ na icchati।
vidya
vidyālayam, pāṭhaśālā
tat sthānaṃ yatra prāthamika-mādhyamika-uccamādhyamikastarasya aupacārikī śikṣā pradīyate।
asmin vidyālaye pañcamīṃ kakṣāṃ yāvat śikṣaṇaṃ śakyam।
vidya
pāṭhaśālīya, vidyālayīna
pāṭhaśālāyāḥ pāṭhaśālāsambandhī vā।
pāṭhaśālīyaṃ vyavahāraṃ gurukulavyavahārasadṛśaṃ kartuṃ prayatitavyam।/pāṭhaśālīyaḥ pāṭhyakramaḥ parivartitaḥ।
vidya
vidyā
mokṣaprāptyarthe paramapuruṣārthasya siddhyarthe vā sādhanarūpaṃ jñānam।
vidyāyāḥ abhāvāt jīvaḥ jarāmaraṇayoḥ cakre badhyate।
vidya
padārthavijñānam, siddhapadārthavijñānam, sākārapadārthavijñānam, sthūlapadārthavijñānam, sākārapadārthavidyā, sākārapadārthaśāstram
tat śāstraṃ yasmin pṛthvī-jala-vāyu-prakāśādi tattvānāṃ vivecanaṃ kurvanti।
mātṛṣvasṛpatiḥ mahāvidyālaye padārthavijñānam adhyāpayati।
vidya
udbhidvidyā, oṣadhividyā, vṛkṣalatātṛṇādividyā, vṛkṣāyurvedaḥ
tat śāstraṃ yasmin vṛkṣakṣupādīnām adhyayanaṃ kurvanti।
saṃyogitā udbhidvidyāyāḥ prādhyāpikā asti।
vidya
mahāvidyālayīya
mahāvidyālayena sambaddhaḥ।
rājanītyā mahāvidyālayīyaṃ vātāvaraṇaṃ bādhate।
vidya
vidyādharaḥ, khacaraḥ
devayoniviśeṣaḥ।
vidyādharāḥ yakṣādayaḥ devatā santi।
vidya
lekhāvidhiḥ, citravidyā, varṇanā, varṇanam, ālimpanam
citrāṅkanasya kāryam।
naikebhyaḥ anvayebhyaḥ te lekhāvidhiṃ kurvanti।
vidya
brahmavidyā-upaniṣad, brahmavidyā
ekā upaniṣad।
brahmavidyā-upaniṣad yajurvedena sambandhitā।
vidya
raṅgavidyādharaḥ, mahānṛtyaḥ
yaḥ nṛtye nipuṇaḥ।
raṅgavidyādharaḥ bhāratabhūṣaṇena sammānitaḥ।
vidya
kṣetravidyājñaḥ
yaḥ kṣaitrikīṃ jānāti।
kṣetravidyājñaḥ kṛṣīvalebhyaḥ kṣetraviṣaye mahatvapūrṇāṃ sūcanāṃ vedayati।
vidya
gaṇitaśāstrajñaḥ, gaṇitavidyājñaḥ, gaṇitaśāstravid, gaṇitajñaḥ
yaḥ gaṇitaśāstraṃ jānāti।
rāmānujamamahodayaḥ prasiddhaḥ gaṇitaśāstrajñaḥ āsīt।
vidya
sarvajñatā, sarvajñatvam, sarvajñātṛtvam, sarvavijñāninitā, sarvavittvam, sārvajñyam, sārvavidya m
sarvajñasya avasthā bhāvo vā।
īśvarasya sarvajñatāṃ na kaścit sandihyāt।
vidya
yaṃtragatiśāstram, yaṃtravidyā, yaṃtraśāstram, śilpaśāstram, śilpavidyā
yantrādīnāṃ cālanasya nirmāṇasya śodhanasya vā vidyā।
ete adhyāpakamahābhāgāḥ asmān yaṃtragatiśāstraṃ pāṭhayanti।
vidya
"sthapatiḥ, śilpī, vāstuvit, vāstuvid, gṛhanirmāṇādhyakṣaḥ, metā, gṛhādinirmāṇavidyājñaḥ
bhavanādeḥ śilpakāraḥ।
tejomahālayasya anekeṣāṃ sthapatīnāṃ hastāḥ cheditāḥ iti kathyate।
vidya
vāyuvidyā, antarīkṣavidyā
vidyāviśeṣaḥ- vāyaguṇādīnām abhyāsāt vātāvaraṇasya avasthāyāḥ nirdhāraṇaviṣayiṇī vidyā।
saḥ vāyuvidyām adhyetum icchati।
vidya
purātattvavidyā, purāvaśeṣavidyā
vidyāviśeṣaḥ- purātanānāṃ vastūnāṃ vāstūnāṃ ca abhyāsena prācīnasaṃskṛteḥ itihāsasya adhyayanaviṣayiṇī vidyāśākhā।
purātattvavidyāyāḥ adhyetāraḥ nānāvidhasthalānām anvīkṣaṇaṃ kurvanti।
vidya
viśvavidyālayīya, viśvavidyālayīna
viśvavidyālayasya athavā viśvavidyālayena sambaddhaḥ।
kecit viśvavidyālayīyāḥ chātrāḥ kulapateḥ āvāsaṃ purataḥ karmanyāsaṃ kurvanti।
vidya
vidyālayaḥ
kasyāpi śikṣāsthānasya pāṭhakānāṃ samaṣṭiḥ।
svatantratādine samagraḥ vidyālayaḥ naikavidhāni kriḍāguṇāni prādarśayat।
vidya
vidyālayaḥ
vidyāyāḥ ālayaḥ;
vidyārthī vidyālaye gacchati
vidya
vidyālayaḥ, pāṭhaśālā
yasyāṃ saṃsthāyāṃ śikṣā prāpyate।
caturbhyaḥ varṣebhyaḥ pūrvam asya vidyālayasya sthāpanaṃ jātam।
vidya
mahāvidyālayaḥ
vidyālayaviśeṣaḥ yasmin vidyālayāt uccastarīyāṇāṃ kakṣāṇāṃ kṛte adhyāpanaṃ kriyate।
asya mahāvidyālayasya prācāryaḥ mama pitṛvyaḥ asti।
vidya
granthālayaḥ, pustakālayaḥ, pustakāgāraḥ, vidyākośagṛhaḥ
vividhaprakārakāṇāṃ pustakānāṃ saṅgrahasthānaṃ yatra pustakāni paṭhituṃ sthāpyante।
sandarbhaṃ draṣṭuṃ saḥ granthālayāt purātanaṃ pustakam ānayat।
vidya
śilpaśāstram, sthāpatyaśāstram, vāstuvidyā
tad śāstraṃ yasmin śilpena sambaddhaṃ jñānaṃ bhavati।
asya rājaprāsādasya nirmāṇaṃ purātanīyaṃ śilpaśāstram anusṛtya kṛtam asti।
vidya
yantranirmāṇavidyā
jñānaśākhāviśeṣaḥ- yasmin yantrakārakarma śikṣyate tathā ca yasya adhyayanena nava-navīna-yantra-śilpādīnāṃ nirmāṇaviṣayakaṃ jñānaṃ prāpyate।
asmākaṃ prabhāge api yantranirmāṇavidyāyāḥ vidyālayaṃ prārabdham।
vidya
idānīntana, sāmaprata, upasthita, vidya māna, āsthita, vārtamānika, saṃstha, saṃsthānavat, āvitta, āvinna, etatkālīna
yad idānīm asti।
yāvat idānīntanīyāḥ samasyāḥ na dūrīkriyante tāvat na kiñcid api bhavituṃ śaknoti ।
vidya
vidyādhārī
varṇavṛttaviśeṣaḥ।
vidyādhāriṇaḥ pratyekasmin caraṇe catvāraḥ magaṇāḥ bhavanti।
vidya
avidya māna, asat
yasya sattā na vidyate।
sūryaḥ astaṃ gacchati param avidyamānaḥ na bhavati।
vidya
astravedaḥ, astravidyā
śastrāṇām astrāṇāṃ ca praharaṇasya niyamāḥ yatra vidhīyante tat śāstram।
karṇaṃ paraśurāmaḥ astravidyām aśikṣayat।
vidya
ārogyaśāstram, ārogyavidyā, ārogyavijñānam
tad śāstram yasmin rugviniścayasambandhi tathā ca anāmayajīvanasambandhi vivecanaṃ kriyate।
mitālī ārogyaśāstram adhyāpayati।
vidya
vedavidyā, āgamavidyā
vedānāṃ vidyā।
viṣayasya gūḍhatvāt adhunāpi vedavidyā gurumukhāt eva prāpsyate।
vidya
vimānaśāstram, vimānavidyā
yasmin śāstre vāyuyānasya nirmāṇasya uḍḍayanasya ca vaijñānikam adhyayanaṃ kriyate।
dīpakaḥ vimānaśāstrasya chātraḥ asti।
vidya
ऑksapharḍaviśvavidyālayaḥ, ऑksaphorḍa viśvavidyālayaḥ
iṅglaṇḍadeśasya āksapharḍanagare sthitaḥ ekaḥ viśvavidyālayaḥ।
atryatyāḥ kecana prādhyāpakāḥ ऑksapharḍaviśvavidyālaye paṭhitavantaḥ।
vidya
hāravarḍaviśvavidyālayaḥ, haॉravarḍaviśvavidyālayaḥ
amerikādeśasya maisacūsiṭarājye vartamānaḥ ekaḥ viśvavidyālayaḥ।
saḥ hāravarḍaviśvavidyālayāt snātakaḥ jātaḥ।
vidya
pensilaveniyāviśvavidyālayaḥ
pensilaveniyārājye sthitaḥ ekaḥ khyātaḥ viśvavidyālayaḥ।
śīlā pensilaveniyāviśvavidyālaye paṭhati।
vidya
miśiganaviśvavidyālayaḥ
amerikādeśasya ekaḥ pramukhaḥ viśvavidyālayaḥ।
maheśaḥ miśiganaviśvavidyālaye paṭhati।
vidya
vidyāvācaspatiḥ
ekaḥ upādhiḥ yaḥ kasyāpi viśeṣasya saṃśodhanasya anantaraṃ viśvavidyālayādibhyaḥ prāpyate।
rameśaḥ muṃbaī-viśvavidyālaye vidyāvācaspateḥ kṛte paṭhati।
vidya
dhanurvidyā, dhanuṣkrīḍā
krīḍāprakāraḥ yasmin dhanuṣā bāṇaḥ prakṣipya lakṣyaṃ vidhyati।
dhanurvidyāyāṃ tena prathamaḥ kramāṅkaḥ prāptaḥ।
vidya
vidyāpatiḥ
kasyāḥ api rājasabhāyāḥ mahān vidvān।
vidyāpateḥ parāmarśena vinā rājā kamapi viṣayaṃ na nirṇayati।
vidya
vidyāpatiḥ
mithilāyāḥ ekaḥ prasiddhaḥ kaviḥ।
vidyāpatiḥ bhaktiparamparāyāḥ pramukheṣu kaviṣu ekaḥ।
vidya
uccamādhyamikavidyālayaḥ
yasmin vidyālaye navamīkakṣātaḥ dvādaśyāṃ kakṣāṃ yāvat śikṣā pradīyate।
bālakāḥ samīpastham uccamādhyamikavidyālayaṃ paṭhanārthaṃ gacchanti।
vidya
vidyācakravartī
lekhakaviśeṣaḥ ।
vivaraṇapustikāyāṃ vidyācakravartinaḥ varṇanaṃ prāpyate
vidya
vidyādhāmamuniśiṣyaḥ
lekhakaviśeṣaḥ ।
vivaraṇapustikāyāṃ vidyādhāmamuniśiṣyasya varṇanaṃ prāpyate
vidya
vidyābhaṭṭaḥ
lekhakaviśeṣaḥ ।
vivaraṇapustikāyāṃ vidyābhaṭṭasya ullekhaḥ prāpyate
vidya
vidyābharaṇaḥ
lekhakaviśeṣaḥ ।
vivaraṇapustikāyāṃ vidyābharaṇasya ullekhaḥ prāpyate
vidya
vidyābhūṣaṇaḥ
lekhakaviśeṣaḥ ।
vivaraṇapustikāyāṃ vidyābhūṣaṇasya ullekhaḥ prāpyate
vidya
vidyārāmaḥ
lekhakaviśeṣaḥ ।
vivaraṇapustikāyāṃ vidyārāmasya ullekhaḥ prāpyate
vidya
vidyālayaḥ
sthānaviśeṣaḥ ।
vivaraṇapustikāyāṃ vidyālayasya varṇanaṃ prāpyate
vidya
vidyāvāgīśaḥ
ekaḥ vidvān ।
vidyāvāgīśasya varṇanaṃ vivaraṇapustikāyām asti
vidya
vidyāvāgīśabhaṭṭācāryaḥ
ekaḥ vidvān ।
vivaraṇapustikāyāṃ vidyāvāgīśabhaṭṭācāryasya varṇanaṃ prāpyate
vidya
vidyāviśāradaḥ
ekaḥvidvān ।
vidyāviśāradasya varṇanaṃ vivaraṇapustikāyām asti
vidya
vidyākaraḥ
ekaḥ śikṣakaḥ ।
vidyākarasya ullekhaḥ vivaraṇapustikāyām asti
vidya
vidyākaramiśramaithilaḥ
ekaḥ lekhakaḥ ।
vidyākaramiśramaithilasya varṇanaṃ kośe asti
vidya
viśrāntavidyādharaḥ
ekam vyākaraṇam ।
viśrāntavidyādharasya ullekhaḥ kośe asti
vidya
śrīkṛṣṇavidyāvāgīśaḥ
ekaḥ puruṣaḥ ।
śrīkṛṣṇavidyāvāgīśasya ullekhaḥ koṣe asti
vidya
brahmavidyātīrthaḥ
ekaḥ lekhakaḥ ।
brahmavidyātīrthaḥ saṃskṛtavāṅmayasya itihāse suvikhyātaḥ lekhakaḥ
vidya
sarvavidyālaṅkāraḥ
ekaḥ lekhakaḥ ।
sarvavidyālaṅkārasya ullekhaḥ koṣe asti
vidya
sarvavidyāvinodaḥ
ekaḥ lekhakaḥ ।
sarvavidyāvinodasya ullekhaḥ koṣe asti
vidya
sarvavidyāvinodabhaṭṭācāryaḥ
ekaḥ lekhakaḥ ।
sarvavidyāvinodabhaṭṭācāryasya ullekhaḥ koṣe asti
vidya
vidyāviśāradaḥ
ekaḥ mantri ।
vidyāviśāradaḥ ullekhaḥ vīracarite asti
vidya
gardabhīvidyā
ekā abhicāravidyā ।
gardabhīvidyāyāḥ varṇanaṃ kālakācārya-kathānake vartate
vidya
guhyapatividyā
ekā prārthanā ।
guhyapatividyāyāḥ ullekhaḥ kośe vartate
vidya
dhūmravidyā
indrajālasya ekaḥ prakāraḥ ।
dhūmravidyāyāḥ ullekhaḥ koṣe asti