|
|||||||
vibhu | mfn. or See vibhū- | ||||||
vibhugna | mfn. ( | ||||||
vibhuja | mfn. in mūla-v- (q.v) | ||||||
vibhukta | ( | ||||||
vibhumat | mfn. joined with the vibhu-s or ṛbhu-s | ||||||
vibhupramita | n. the hall of brahmā- | ||||||
vibhutva | n. being everywhere, omnipresence | ||||||
vibhutva | n. omnipotence, sovereignty | ||||||
vibhuvarī | f. (prob. f.of vi-bhvan-) far-reaching | ||||||
avibhuj | m. enjoying (id est devouring) sheep, a wolf. | ||||||
avibhuj | See /avi-. | ||||||
bhuktavibhukta | mfn. gaRa śāka-pārthivā | ||||||
dvibhuja | mfn. "2-armed" | ||||||
dvibhuja | n. an angle | ||||||
dvibhujarāmadhyāna | n. Name of work | ||||||
mūlavibhuja | mfn. bending down roots vArttika | ||||||
mūlavibhuja | m. a chariot | ||||||
pravibhuj | P. -bhujati-, to bend back, | ||||||
samadvibhuja | mfn. having 2 equal sides | ||||||
samadvibhuja | m. n. a rhomboid having 2 sides equal | ||||||
samadvidvibhuja | mfn. having 2 x 2 equal sides | ||||||
samadvidvibhuja | m. or n. (?) a rhomboid | ||||||
suvibhu | m. Name of a king (son of vibhu-) |
vibhu | विभु a. (-भू, -भ्वी f.) Mighty, powerful. -2 Eminent, supreme. -3 Able to, capable of (with inf.); (धनुः) पूरयितुं भवन्ति विभवः शिखरमणिरुचः Ki. 5.43. -4 Self-subdued, firm, self-controlled; कमपरमवशं न विप्रकुर्यु- र्विभुमपि तं यदमी स्पृशन्ति भावाः Ku.6.95. -5 (In Nyāya phil.) Eternal, existing everywhere, all-pervading, pervading all material things; सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम् -6 Firm, hard. -भुः 1 Ether. -2 Space. -3 Time. -4 The soul. -5 A lord, ruler, master, sovereign, king. -6 The supreme ruler; नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः Bg.5.15;1.12; प्रकृतेर्विभुत्वयोगात् Sāṅkhya K.42. -7 A servant. -8 N. of Brahman. -9 Of Śiva; विभुमपि तं यदमी स्पृशन्ति भावाः Ku.6.95;7.31; Mu.1.1. -1 Of Viṣṇu. |
vibhugna | विभुग्न a. Bent, curved; शयिता चापविभुग्नगात्रयष्टिः Bu. Ch.5.52. |
vibhutā | विभुता Power, supremacy, glory; विभुतानुषङ्गि भयमेति जनः Ki.6.35. |
pravibhuj | प्रविभुज् 6 P. To bend back. |
vibhu | a. (&usharp;, v-&isharp;) far-extending, per vading, omnipresent; abundant, lasting (V.); mighty, powerful; capable of, able to (inf.); m. lord, ruler, sovereign, chief, of (--°ree;); the Almighty=Brahman, Vishnu, or Siva; N. of the Ribhus (pl.): -tva, n. omnipresence; omnipotence, sovereign power; -mát, a. ex tending everywhere (RV.1); joined with the Vibhus (=Ribhus; V.). |
ābhūr | vibhūḥ prabhūḥ śaṃbhūr bhuvaḥ TB.3.10.1.3. |
dhānyena | vibhuḥ prabhuḥ AVP.8.11.4b. |
eko | vibhūr atithir janānām AVś.7.21.1b. See ya eka id bhūr. |
mandrā | vibhūtiḥ ketur yajñiyā vāg juṣāṇā somasya pibatu Mś.2.4.1.36. See prec. |
pṛthivi | vibhūvari etc. see pṛthivi bhūvari. |
agniṃ | vaiśvānaraṃ vibhum # AVś.4.23.4b; AVP.4.33.2b; TS.4.1.5.2d. |
agnir | vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvān somas tam apanudantu # Kś.10.7.14. Cf. agner vanaspater etc. |
agner | vanaspater indrasya vasumato rudravato ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim # Kś.10.7.14. Cf. agnir vanaspatir etc. |
anubandhyo | 'smy ahaṃ vibhuḥ # TA.1.11.4c. |
annam | iva vibhu yajña iva prabhur bhūyāsam # ā.5.1.1.22. |
aśyāma | te deva gharma ṛbhūmato vibhūmato vājavato bṛhaspativato viśvadevyāvataḥ pitṛmato 'ṅgirasvataḥ # MS.4.9.9: 130.2. P: aśyāma te deva gharma Mś.4.3.35. See under prec. but one. |
asad | it te vibhu prabhu # RV.1.9.5c; AVś.20.71.11c. |
idaṃ | rādho vibhu prabhu # AVś.20.135.9c; GB.2.6.14c. |
indram | ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspatimantaṃ (Aś. -vantaṃ) viśvadevyāvantam āvaha # KB.12.7; Aś.5.3.10; śś.6.9.13. |
indras | taṃ kar vibhuṃ prabhum # RVKh.7.34.3a. |
indrasya | vajro vṛṣabho vibhūvasuḥ # RV.9.72.7c. |
indrāya | tvā vibhūvase juhomi # MS.1.3.36: 43.2. |
ṛtaṃ | satyaṃ vijigyānaṃ vivācanam anto vāco vibhuḥ sarvasmād uttaraṃ jyotir ūdhar aprativādaḥ pūrvaṃ sarvaṃ vāk parāg arvāk sapru salilaṃ dhenu pinvati # ā.5.3.2.1. |
ṛtasya | tvā vibhūmane # TS.3.3.5.1,4. |
etā | vāco vibhūtayaḥ # ā.5.3.2.2b. |
evā | hi te vibhūtayaḥ # RV.1.8.9a; AVś.20.60.5a; 71.5a. |
khalo | jyeṣṭho vibhuḥ prabhuḥ # AVP.8.18.9c. |
cakṣuḥ | śrotraṃ prāṇaḥ satyasaṃmitaṃ vākprabhūtaṃ manaso vibhūtaṃ hṛdayograṃ brāhmaṇabhartṛkam annaśubhe varṣapavitraṃ gobhagaṃ pṛthivyuparaṃ varuṇavāyvitamaṃ tapastanv indrajyeṣṭhaṃ sahasradhāram ayutākṣaram amṛtaṃ duhānam # ā.5.3.2.1. |
tapaso | jātaṃ tapaso vibhūtam (VārG. tapaso 'bhibhūtam !) # RV.10.183.1b; ApMB.1.11.1b; MG.1.14.16b; VārG.16.1b. |
tasmai | tvā prajāpataye vibhūdāvne jyotiṣmate jyotiṣmantaṃ juhomi # TS.3.5.9.2. |
tāsv | adhvaryav ādhāvendrāya somam ūrjasvantaṃ payasvantaṃ madhumantaṃ vṛṣṭivaniṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspatimate viśvadevyāvate # śś.6.7.10. See next. |
tāsv | adhvaryo indrāya somaṃ sotā madhumantaṃ vṛṣṭivaniṃ tīvrāntaṃ bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate # AB.2.20.14; Aś.5.1.15. See prec. |
tṛtīyasya | savanasya ṛbhumato vibhumato vājavato bṛhaspatimato (Mś. -vato) viśvadevyāvatas tīvrā3ṃ (Mś. tīvraṃ) āśīrvata indrāya somān prasthitān preṣya # Kś.10.5.9; Mś.2.5.1.32. See next. |
tṛtīyasya | savanasyarbhumato vibhumataḥ prabhumato vājavataḥ savitṛvato bṛhaspativato viśvadevyāvatas tīvrāṃ āśīrvata indrāya somān # Apś.13.12.2. See prec. |
tvam | indrāsi vibhūḥ prabhūḥ # AVś.13.4.47b. |
dīkṣāyai | varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya # PB.1.5.10. Fragments: dīkṣāyai ... tapaso ... manaso ... vācaḥ Lś.2.5.20. |
dvimātā | tūrṣu taraṇir vibhūṣati # RV.1.112.4b. |
namo | vāyave vibhumata āntarikṣāṇām adhipataye svāhā # HG.2.16.4. |
na | rājā varuṇo vibhuḥ # TA.1.5.1b. |
parameṣṭhī | tvā sādayatu divas (TSṃS. divaḥ) pṛṣṭhe vyacasvatīṃ prathasvatīm (TS. adds vibhūmatīṃ prabhūmatīṃ paribhūmatīm; MS. adds bhāsvatīṃ raśmīvatīm) # VS.15.64; TS.4.4.3.3; MS.2.8.14: 118.4; śB.8.7.3.14,18. Ps: parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe Apś.17.3.8; parameṣṭhī tvā sādayatu Mś.6.2.2.8; 6.2.3.13. See prec. |
paśur | na śiśvā vibhur dūrebhāḥ # RV.1.65.10b. |
pitā | devānāṃ janitā vibhūvasuḥ (Apśṃś. vibhāv-) # RV.9.86.10b; SV.2.381b; JB.3.135; Apś.20.13.4b; Mś.9.2.3.7b. |
pitre | mātre vibhukratum # RV.8.69.15d; AVś.20.92.12d. |
pṛthivi | bhūvari (so Apś. with haplography; KS. vibhūvari) sinīvāly urandhra (KS. uraṃdha) ācitte manas te bhuvo vivaste # KS.35.3; Apś.14.17.3. |
mahānto | mahnā vibhvo vibhūtayaḥ # RV.1.166.11a. |
mahām | anūnaṃ tavasaṃ vibhūtim # RV.6.17.4c. |
ya | eka id bhūr atithir janānām # SV.1.372b. See eko vibhūr. |
yataḥ | prajā akhidrā ajāyanta tasmai tvā prajāpataye vibhūdāvne jyotiṣmate jyotiṣmantaṃ juhomi (KS. vibhūdāvne juhomi svāhā) # TS.3.5.8.1; KS.29.5. See yena prajā. |
yat | sīm anu kratunā viśvathā vibhuḥ # RV.1.141.9c. |
vibhu | adjective bestowing richly (Monier-Williams, Sir M. (1988)) liberal (Monier-Williams, Sir M. (1988)) mighty Frequency rank 767/72933 | |
vibhu | noun (masculine) Gebieter
Herr
name of a son of Satyaketu Frequency rank 30227/72933 | |
vibhuj | verb (class 6 parasmaipada) to bend Frequency rank 30232/72933 | |
vibhuja | adjective armlos (Monier-Williams, Sir M. (1988)) Frequency rank 39424/72933 | |
vibhukti | noun (feminine) img/alchemy.bmp Frequency rank 39423/72933 | |
vibhutā | noun (feminine) Frequency rank 65906/72933 | |
avibhuj | noun (masculine) a wolf (Monier-Williams, Sir M. (1988)) enjoying sheep (Monier-Williams, Sir M. (1988)) Frequency rank 45416/72933 | |
avibhutva | noun (neuter) Frequency rank 32711/72933 | |
nirvibhuj | verb (class 6 parasmaipada) to break
to separate Frequency rank 56329/72933 | |
pravibhuj | verb (class 6 parasmaipada) to bend back (Monier-Williams, Sir M. (1988)) Frequency rank 59407/72933 | |
suvibhu | noun (masculine) name of a king (son of Vibhu) (Monier-Williams, Sir M. (1988)) Frequency rank 41058/72933 |
|