Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"vibhu" has 4 results
vibhu: neuter nominative singular stem: vibhū
vibhu: neuter accusative singular stem: vibhū
vibhu: masculine vocative singular stem: vibhū
vibhu: neuter vocative singular stem: vibhū
Monier-Williams Search
23 results for vibhu
Devanagari
BrahmiEXPERIMENTAL
vibhumfn. or See vibhū- View this entry on the original dictionary page scan.
vibhugnamfn. (1. bhuj-) bent, bowed, crooked View this entry on the original dictionary page scan.
vibhujamfn. in mūla-v- (q.v) View this entry on the original dictionary page scan.
vibhukta(3. bhuj-), in bhukta-v- gaRa śāka-pārthivādi- ( on ) . View this entry on the original dictionary page scan.
vibhumatmfn. joined with the vibhu-s or ṛbhu-s View this entry on the original dictionary page scan.
vibhupramitan. the hall of brahmā- View this entry on the original dictionary page scan.
vibhutvan. being everywhere, omnipresence View this entry on the original dictionary page scan.
vibhutvan. omnipotence, sovereignty View this entry on the original dictionary page scan.
vibhuvarīf. (prob. f.of vi-bhvan-) far-reaching View this entry on the original dictionary page scan.
avibhujm. enjoying (id est devouring) sheep, a wolf. View this entry on the original dictionary page scan.
avibhujSee /avi-. View this entry on the original dictionary page scan.
bhuktavibhuktamfn. gaRa śāka-pārthivādi-. View this entry on the original dictionary page scan.
dvibhujamfn. "2-armed" View this entry on the original dictionary page scan.
dvibhujan. an angle View this entry on the original dictionary page scan.
dvibhujarāmadhyānan. Name of work View this entry on the original dictionary page scan.
mūlavibhujamfn. bending down roots vArttika View this entry on the original dictionary page scan.
mūlavibhujam. a chariot View this entry on the original dictionary page scan.
pravibhujP. -bhujati-, to bend back, View this entry on the original dictionary page scan.
samadvibhujamfn. having 2 equal sides View this entry on the original dictionary page scan.
samadvibhujam. n. a rhomboid having 2 sides equal View this entry on the original dictionary page scan.
samadvidvibhujamfn. having 2 x 2 equal sides
samadvidvibhujam. or n. (?) a rhomboid View this entry on the original dictionary page scan.
suvibhum. Name of a king (son of vibhu-) View this entry on the original dictionary page scan.
Apte Search
4 results
vibhu विभु a. (-भू, -भ्वी f.) Mighty, powerful. -2 Eminent, supreme. -3 Able to, capable of (with inf.); (धनुः) पूरयितुं भवन्ति विभवः शिखरमणिरुचः Ki. 5.43. -4 Self-subdued, firm, self-controlled; कमपरमवशं न विप्रकुर्यु- र्विभुमपि तं यदमी स्पृशन्ति भावाः Ku.6.95. -5 (In Nyāya phil.) Eternal, existing everywhere, all-pervading, pervading all material things; सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम् -6 Firm, hard. -भुः 1 Ether. -2 Space. -3 Time. -4 The soul. -5 A lord, ruler, master, sovereign, king. -6 The supreme ruler; नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः Bg.5.15;1.12; प्रकृतेर्विभुत्वयोगात् Sāṅkhya K.42. -7 A servant. -8 N. of Brahman. -9 Of Śiva; विभुमपि तं यदमी स्पृशन्ति भावाः Ku.6.95;7.31; Mu.1.1. -1 Of Viṣṇu.
vibhugna विभुग्न a. Bent, curved; शयिता चापविभुग्नगात्रयष्टिः Bu. Ch.5.52.
vibhu विभुता Power, supremacy, glory; विभुतानुषङ्गि भयमेति जनः Ki.6.35.
pravibhuj प्रविभुज् 6 P. To bend back.
Macdonell Search
1 result
vibhu a. (&usharp;, v-&isharp;) far-extending, per vading, omnipresent; abundant, lasting (V.); mighty, powerful; capable of, able to (inf.); m. lord, ruler, sovereign, chief, of (--°ree;); the Almighty=Brahman, Vishnu, or Siva; N. of the Ribhus (pl.): -tva, n. omnipresence; omnipotence, sovereign power; -mát, a. ex tending everywhere (RV.1); joined with the Vibhus (=Ribhus; V.).
Bloomfield Vedic
Concordance
1 result0 results44 results
ābhūr vibhūḥ prabhūḥ śaṃbhūr bhuvaḥ TB.3.10.1.3.
dhānyena vibhuḥ prabhuḥ AVP.8.11.4b.
eko vibhūr atithir janānām AVś.7.21.1b. See ya eka id bhūr.
mandrā vibhūtiḥ ketur yajñiyā vāg juṣāṇā somasya pibatu Mś.2.4.1.36. See prec.
pṛthivi vibhūvari etc. see pṛthivi bhūvari.
agniṃ vaiśvānaraṃ vibhum # AVś.4.23.4b; AVP.4.33.2b; TS.4.1.5.2d.
agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvān somas tam apanudantu # Kś.10.7.14. Cf. agner vanaspater etc.
agner vanaspater indrasya vasumato rudravato ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim # Kś.10.7.14. Cf. agnir vanaspatir etc.
anubandhyo 'smy ahaṃ vibhuḥ # TA.1.11.4c.
annam iva vibhu yajña iva prabhur bhūyāsam # ā.5.1.1.22.
aśyāma te deva gharma ṛbhūmato vibhūmato vājavato bṛhaspativato viśvadevyāvataḥ pitṛmato 'ṅgirasvataḥ # MS.4.9.9: 130.2. P: aśyāma te deva gharma Mś.4.3.35. See under prec. but one.
asad it te vibhu prabhu # RV.1.9.5c; AVś.20.71.11c.
idaṃ rādho vibhu prabhu # AVś.20.135.9c; GB.2.6.14c.
indram ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspatimantaṃ (Aś. -vantaṃ) viśvadevyāvantam āvaha # KB.12.7; Aś.5.3.10; śś.6.9.13.
indras taṃ kar vibhuṃ prabhum # RVKh.7.34.3a.
indrasya vajro vṛṣabho vibhūvasuḥ # RV.9.72.7c.
indrāya tvā vibhūvase juhomi # MS.1.3.36: 43.2.
ṛtaṃ satyaṃ vijigyānaṃ vivācanam anto vāco vibhuḥ sarvasmād uttaraṃ jyotir ūdhar aprativādaḥ pūrvaṃ sarvaṃ vāk parāg arvāk sapru salilaṃ dhenu pinvati # ā.5.3.2.1.
ṛtasya tvā vibhūmane # TS.3.3.5.1,4.
etā vāco vibhūtayaḥ # ā.5.3.2.2b.
evā hi te vibhūtayaḥ # RV.1.8.9a; AVś.20.60.5a; 71.5a.
khalo jyeṣṭho vibhuḥ prabhuḥ # AVP.8.18.9c.
cakṣuḥ śrotraṃ prāṇaḥ satyasaṃmitaṃ vākprabhūtaṃ manaso vibhūtaṃ hṛdayograṃ brāhmaṇabhartṛkam annaśubhe varṣapavitraṃ gobhagaṃ pṛthivyuparaṃ varuṇavāyvitamaṃ tapastanv indrajyeṣṭhaṃ sahasradhāram ayutākṣaram amṛtaṃ duhānam # ā.5.3.2.1.
tapaso jātaṃ tapaso vibhūtam (VārG. tapaso 'bhibhūtam !) # RV.10.183.1b; ApMB.1.11.1b; MG.1.14.16b; VārG.16.1b.
tasmai tvā prajāpataye vibhūdāvne jyotiṣmate jyotiṣmantaṃ juhomi # TS.3.5.9.2.
tāsv adhvaryav ādhāvendrāya somam ūrjasvantaṃ payasvantaṃ madhumantaṃ vṛṣṭivaniṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspatimate viśvadevyāvate # śś.6.7.10. See next.
tāsv adhvaryo indrāya somaṃ sotā madhumantaṃ vṛṣṭivaniṃ tīvrāntaṃ bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate # AB.2.20.14; Aś.5.1.15. See prec.
tṛtīyasya savanasya ṛbhumato vibhumato vājavato bṛhaspatimato (Mś. -vato) viśvadevyāvatas tīvrā3ṃ (Mś. tīvraṃ) āśīrvata indrāya somān prasthitān preṣya # Kś.10.5.9; Mś.2.5.1.32. See next.
tṛtīyasya savanasyarbhumato vibhumataḥ prabhumato vājavataḥ savitṛvato bṛhaspativato viśvadevyāvatas tīvrāṃ āśīrvata indrāya somān # Apś.13.12.2. See prec.
tvam indrāsi vibhūḥ prabhūḥ # AVś.13.4.47b.
dīkṣāyai varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya # PB.1.5.10. Fragments: dīkṣāyai ... tapaso ... manaso ... vācaḥ Lś.2.5.20.
dvimātā tūrṣu taraṇir vibhūṣati # RV.1.112.4b.
namo vāyave vibhumata āntarikṣāṇām adhipataye svāhā # HG.2.16.4.
na rājā varuṇo vibhuḥ # TA.1.5.1b.
parameṣṭhī tvā sādayatu divas (TSṃS. divaḥ) pṛṣṭhe vyacasvatīṃ prathasvatīm (TS. adds vibhūmatīṃ prabhūmatīṃ paribhūmatīm; MS. adds bhāsvatīṃ raśmīvatīm) # VS.15.64; TS.4.4.3.3; MS.2.8.14: 118.4; śB.8.7.3.14,18. Ps: parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe Apś.17.3.8; parameṣṭhī tvā sādayatu Mś.6.2.2.8; 6.2.3.13. See prec.
paśur na śiśvā vibhur dūrebhāḥ # RV.1.65.10b.
pitā devānāṃ janitā vibhūvasuḥ (Apśṃś. vibhāv-) # RV.9.86.10b; SV.2.381b; JB.3.135; Apś.20.13.4b; Mś.9.2.3.7b.
pitre mātre vibhukratum # RV.8.69.15d; AVś.20.92.12d.
pṛthivi bhūvari (so Apś. with haplography; KS. vibhūvari) sinīvāly urandhra (KS. uraṃdha) ācitte manas te bhuvo vivaste # KS.35.3; Apś.14.17.3.
mahānto mahnā vibhvo vibhūtayaḥ # RV.1.166.11a.
mahām anūnaṃ tavasaṃ vibhūtim # RV.6.17.4c.
ya eka id bhūr atithir janānām # SV.1.372b. See eko vibhūr.
yataḥ prajā akhidrā ajāyanta tasmai tvā prajāpataye vibhūdāvne jyotiṣmate jyotiṣmantaṃ juhomi (KS. vibhūdāvne juhomi svāhā) # TS.3.5.8.1; KS.29.5. See yena prajā.
yat sīm anu kratunā viśvathā vibhuḥ # RV.1.141.9c.
Vedabase Search
146 results
vibhu all-pervadingCC Adi 4.128
vibhu greatestCC Adi 5.15
vibhu opulent and powerfulCC Madhya 20.396
vibhu the avatāra VibhuCC Madhya 20.325
vibhu the greatestCC Adi 5.18
vibhu the supremeCC Madhya 24.318
vibhu transcendental abodeCC Madhya 21.78
vibhu-rūpe in His all-pervasive featureCC Madhya 24.22
vibhu-rūpe in His all-pervasive featureCC Madhya 24.22
vibhubhiḥ by expansionsSB 4.30.28
vibhugna-trikam the middle of the body bent in three placesCC Antya 1.166
vibhugna-trikam the middle of the body bent in three placesCC Antya 1.166
vibhu all-pervadingCC Adi 4.131
vibhu all-powerfulCC Madhya 8.206
SB 10.1.26
vibhu as great asSB 1.9.49
vibhu becoming very powerfulSB 6.7.40
vibhu being powerfulSB 6.5.1
vibhu DakṣaSB 4.1.48
vibhu fit to commandSB 10.68.34
vibhu is ableSB 5.18.23
vibhu Lord BrahmāSB 4.6.4
vibhu Lord Brahmā, the supreme within this material worldSB 8.5.19-20
vibhu Lord ŚivaSB 7.10.57
vibhu masterSB 3.5.23
vibhu most powerfulSB 8.13.29
SB 8.15.10-11
vibhu named VibhuSB 5.15.6
vibhu of the LordSB 2.4.23
vibhu powerfulSB 4.16.6
vibhu sufficientSB 1.4.30
vibhu the AbsoluteSB 1.2.30
vibhu the all-powerfulSB 12.6.44
vibhu the all-powerful KingSB 9.21.9
vibhu the all-powerful LordSB 10.57.27
vibhu the AlmightySB 1.11.22
SB 1.8.13
SB 10.79.31
SB 11.1.5
SB 11.7.47
vibhu the almightySB 12.11.10
SB 2.8.23
vibhu the AlmightySB 3.11.13
SB 3.2.27
SB 3.5.25
SB 3.9.16
vibhu the almighty LordSB 10.16.1
SB 10.28.3
SB 10.34.31
SB 10.38.16
SB 10.38.39
SB 10.58.12
vibhu the Almighty LordSB 11.31.5
vibhu the almighty LordSB 11.4.12
vibhu the almighty Lord, Śrī BalarāmaSB 10.57.26
vibhu the almighty oneSB 10.71.12
vibhu the almighty Supreme LordSB 10.32.11-12
SB 10.60.59
SB 10.66.38
SB 10.70.18
vibhu the controller of the rain, namely the King of heaven, IndraSB 9.22.11
vibhu the greatSB 1.3.16
SB 1.7.1
SB 2.4.7
SB 2.9.6
SB 3.10.1
SB 3.2.32
SB 6.4.49-50
SB 8.4.16
SB 9.1.11-12
vibhu the great IndraSB 8.10.44
SB 8.11.16
vibhu the great personSB 9.1.13
vibhu the great potentialSB 3.11.3
vibhu the great sageSB 6.14.27
vibhu the greatest of the greatSB 3.26.4
vibhu the individual soul, which is the lord of the body and sensesSB 7.2.46
vibhu the LordSB 12.6.48-49
SB 4.20.1
vibhu the masterSB 2.7.49
SB 4.24.2
vibhu the master of everythingSB 9.20.23
vibhu the most powerful ViśvarūpaSB 6.7.39
vibhu the omnipotentSB 10.54.36
SB 3.13.24
vibhu the powerfulSB 12.6.74
SB 4.18.29
vibhu the powerful (King Nagnajit)SB 10.58.50-51
vibhu the powerful demigodSB 10.66.29
vibhu the powerful KardamaSB 3.23.47
vibhu the powerful King of heavenSB 10.36.29
vibhu the powerful Lord IndraSB 6.12.32
vibhu the powerful VyāsadevaSB 12.6.51
vibhu the SupremeSB 1.12.11
SB 3.7.21
SB 6.6.38-39
SB 8.3.5
vibhu the Supreme BeingSB 6.4.8
vibhu the Supreme LordBG 5.15
CC Madhya 25.133
SB 10.8.43
SB 3.3.18
SB 7.2.53
vibhu the Supreme Personality of GodheadSB 1.15.25-26
SB 3.16.1
SB 3.19.5
SB 4.11.21
SB 4.21.35
SB 6.1.4-5
vibhu the supreme powerfulSB 10.8.52
vibhu the Supreme within this universeSB 7.4.3
vibhu the supremely powerful LordSB 8.13.23
vibhu the very powerful Svāyambhuva ManuSB 3.22.32
vibhu very great, powerfulSB 7.10.54-55
vibhu very powerfulSB 4.19.19
vibhu VibhuSB 4.1.7
SB 8.1.21
SB 8.5.3
vibhum all-pervadingSB 1.8.28
vibhum all-pervasiveSB 10.89.54-56
vibhum all-powerfulSB 4.12.11
vibhum before Lord BrahmāSB 9.3.29
vibhum for the Supreme Personality of GodheadSB 4.8.73
vibhum greatestBG 10.12-13
vibhum Lord ŚivaSB 4.5.5
vibhum that great personalitySB 8.11.40
vibhum the great AlmightySB 2.9.15
vibhum the LordSB 6.15.27
SB 8.16.39
vibhum the powerfulSB 10.34.2
vibhum the SupremeSB 1.15.2
vibhum the Supreme LordSB 10.70.19
SB 5.18.39
SB 7.8.34
SB 8.6.2
vibhum the supreme person within this universeSB 7.3.25
vibhum the very great personalitySB 8.8.27
vibhum to the almighty lordSB 12.11.49
vibhum unto King IndraSB 8.11.10
vibhum unto the LordSB 3.5.38
vibhum VibhuSB 6.18.2
vibhu opulencesCC Madhya 21.28
kratubhiḥ vibhum by performance of sacrifices to please the Supreme LordSB 2.6.30
manāk vibhu slightly, because of the long journeySB 1.10.34-35
manāk vibhu slightly, because of the long journeySB 1.10.34-35
kratubhiḥ vibhum by performance of sacrifices to please the Supreme LordSB 2.6.30
11 results
vibhu adjective bestowing richly (Monier-Williams, Sir M. (1988))
liberal (Monier-Williams, Sir M. (1988))
mighty
Frequency rank 767/72933
vibhu noun (masculine) Gebieter Herr name of a son of Satyaketu
Frequency rank 30227/72933
vibhuj verb (class 6 parasmaipada) to bend
Frequency rank 30232/72933
vibhuja adjective armlos (Monier-Williams, Sir M. (1988))

Frequency rank 39424/72933
vibhukti noun (feminine) img/alchemy.bmp
Frequency rank 39423/72933
vibhu noun (feminine)
Frequency rank 65906/72933
avibhuj noun (masculine) a wolf (Monier-Williams, Sir M. (1988))
enjoying sheep (Monier-Williams, Sir M. (1988))

Frequency rank 45416/72933
avibhutva noun (neuter)
Frequency rank 32711/72933
nirvibhuj verb (class 6 parasmaipada) to break to separate
Frequency rank 56329/72933
pravibhuj verb (class 6 parasmaipada) to bend back (Monier-Williams, Sir M. (1988))

Frequency rank 59407/72933
suvibhu noun (masculine) name of a king (son of Vibhu) (Monier-Williams, Sir M. (1988))

Frequency rank 41058/72933
Wordnet Search
"vibhu" has 5 results.

vibhu

viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ   

devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।

ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।

vibhu

dvibhuja, dvibāhu, dvibhu   

yasya dvau bhujau staḥ।

atra pañca phuṭaparimāṇaṃ yāvat dvibhujasya sūryasya mūrtiḥ asti।

vibhu

kṛṣṇaḥ, nārāyaṇaḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, acyutaḥ, govindaḥ, janārdanaḥ, giridharaḥ, daivakīnandanaḥ, mādhavaḥ, śauriḥ, ahijitaḥ, yogīśvaraḥ, vaṃśīdharaḥ, vāsudevaḥ, kaṃsārātiḥ, vanamālī, purāṇapuruṣaḥ, mukundaḥ, kaṃsāriḥ, vāsuḥ, muralīdharaḥ, jagadīśaḥ, gadādharaḥ, nandātmajaḥ, gopālaḥ, nandanandanaḥ, yādavaḥ, pūtanāriḥ, mathureśaḥ, dvārakeśaḥ, pāṇḍavāyanaḥ, devakīsūnuḥ, gopendraḥ, govardhanadharaḥ, yadunāthaḥ, cakrapāṇiḥ, caturbhujaḥ, trivikramaḥ, puṇḍarīkākṣaḥ, garuḍadhvajaḥ, pītāmbaraḥ, viśvambharaḥ, viśvarujaḥ, sanātanaḥ, vibhuḥ, kāntaḥ, puruṣaḥ, prabhuḥ, jitāmitraḥ, sahasravadanaḥ   

yaduvaṃśīya vasudevasya putraḥ yaḥ viṣṇoḥ avatāraḥ iti manyate।

sūradāsaḥ kṛṣṇasya paramo bhaktaḥ।

vibhu

samadvibhuja   

dvau bhujau samānau yasya saḥ।

samadvibhujām ākṛtiṃ nirmātu।

vibhu

vibhutvam, vyāptiḥ, sarvagatatvam, sarvasāmpratam, sarvatrasattvam   

vibhavasya guṇaḥ avasthā vā।

īśvarasya vibhutve mama sampūrṇaḥ viśvāsaḥ asti।

Parse Time: 1.581s Search Word: vibhu Input Encoding: IAST: vibhu