 |
ā | vedhasaṃ nīlapṛṣṭhaṃ bṛhantam RV.5.43.12a; MS.4.14.4a: 219.11; TB.2.5.5.4a. P: ā vedhasam TB.2.8.2.7; śś.6.10.5. |
 |
agne | vedhastama priyam RV.1.75.2b. |
 |
agnir | vedhastama ṛṣiḥ RV.6.14.2b. |
 |
gandharvāso | vedhaso mahyam ūcuḥ AVP.2.23.4b. |
 |
kavir | vedhasyā pary eṣi māhinam RV.9.82.2a; SV.2.668a; JB.3.259a. |
 |
pra | vedhasaś cit tirasi manīṣām RV.4.6.1d. |
 |
pra | vedhase kavaye vedyāya (TB.Apśṃś. medhyāya) RV.5.15.1a; KS.7.12a; TB.1.2.1.9a; Apś.5.5.8a; Mś.1.5.1.16a. P: pra vedhase kavaye Aś.4.13.7. See śrutkarṇāya, and cf. avocāma kavaye. |
 |
puṣṭikāmāya | vedhasā AVś.19.31.1b; AVP.10.5.1b. |
 |
upacinvanti | vedhasaḥ TS.1.1.7.2b; 5.10.3b; MS.1.1.8b: 4.14; 4.1.8b: 10.13; KS.1.7b; 31.6; Kś.2.8.16b. |
 |
yadī | vedhasaḥ samithe havante RV.6.25.6b. |
 |
agniṃ | manthanti vedhasaḥ # RV.6.15.17b. |
 |
apām | ekaṃ vedhasāṃ (AVP. vedhaso) reta āhuḥ # AVś.5.28.6d; AVP.2.59.4d. |
 |
arca | gāya ca vedhase # RV.6.16.22c; KS.7.16c. |
 |
avocāma | kavaye medhyāya # RV.5.1.12a; VS.15.25a; TS.4.4.4.2a; MS.2.13.7a: 155.16. Cf. under pra vedhase. |
 |
aṣāḍhāya | sahamānāya vedhase (TB. mīḍhuṣe) # RV.2.21.2b; 7.46.1c; TB.2.8.6.8c; 3.1.2.2b; N.10.6c. |
 |
asarji | vāṃ sthavirā vedhasā gīḥ # RV.1.181.7a. |
 |
ā | me asya vedhaso navīyasaḥ # RV.1.131.6f; AVś.20.72.3f. |
 |
ā | vivāsanti vedhasaḥ # RV.8.60.5d; SV.1.42d. |
 |
imāṃ | vācaṃ na vedhasām # RV.1.129.1g. |
 |
ime | viprasya vedhasaḥ # RV.8.43.1a. P: ime viprasya Aś.4.13.7; śś.6.4.1; VHDh.6.17. Cf. BṛhD.6.79. |
 |
karma | kṛṇvanti vedhasaḥ # TS.1.1.9.3; TB.3.2.9.8. |
 |
kavayaḥ | santi vedhasaḥ # RV.5.52.13b. |
 |
kīlālape | somapṛṣṭhāya vedhase # RV.10.91.14c; VS.20.78c; MS.3.11.4c: 146.14; KS.38.9c; TB.1.4.2.2c; Apś.19.3.2c. |
 |
kratuṃ | sacanta mārutasya vedhasaḥ # RV.1.156.4b; AB.1.30.18b. |
 |
gṛṇanto | agne vidatheṣu vedhasaḥ # RV.10.122.8b. |
 |
jāyemahi | prathamā vedhaso nṝn # RV.4.2.15b. |
 |
tat | saṃpibanto na minanti vedhasaḥ # TB.2.8.8.2c. |
 |
tathā | tad vedhaso viduḥ # AVś.5.18.14d. |
 |
tad | ā badhnanti vedhasaḥ # AVś.3.9.3b. See yad etc. |
 |
taṃ | tvā hinvanti vedhasaḥ # RV.9.26.6a. |
 |
tā | te gṛṇanti vedhasaḥ # RV.4.32.11a. |
 |
tvayā | bhūṣanti vedhasaḥ # SV.2.164b. See tve ā. |
 |
tve | ā bhūṣanti vedhasaḥ # RV.8.99.2b. See tvayā bhūṣanti. |
 |
dakṣo | viśvāyur vedhase # RV.10.144.1c. |
 |
dasrā | madanti kāravaḥ (AVś. vedhasaḥ; MS. śobhase) # AVś.7.73.2d; MS.4.14.14d: 238.6; Aś.4.7.4d; śś.5.10.8d. See vṛṣṇā madanti. |
 |
divo | vaśanty asurasya vedhasaḥ # RV.8.20.17b. |
 |
dhārā | sutasya vedhasaḥ # RV.9.2.3b; 16.7b; SV.2.389b. |
 |
ni | kāvyā vedhasaḥ śaśvatas kaḥ # RV.1.72.1a; TS.2.2.12.1a. P: ni kāvyā TS.2.3.14.1. |
 |
pariṣ | kṛṇvanti vedhasaḥ # RV.9.64.23b. |
 |
pra | punānāya vedhase # RV.9.103.1a; SV.1.573a. |
 |
marīcīnāṃ | padam ichanti vedhasaḥ # RV.10.177.1d; TA.3.11.11d; 13.2d; JUB.3.35.1d. |
 |
moṣathā | vṛkṣaṃ kapaneva vedhasaḥ # RV.5.54.6b; N.6.4. |
 |
yaḥ | pūrvyāya vedhase navīyase # RV.1.156.2a; TB.2.4.3.9a. P: yaḥ pūrvyāya śś.5.11.7. |
 |
yad | ābadhnanti vedhasaḥ # AVP.3.7.4b. See tad etc. |
 |
yad | īm ṛṇvanti vedhasaḥ # RV.9.7.5c; SV.2.482c. |
 |
yāni | bruvanti vedhasaḥ suteṣu # RV.7.26.3b. |