 |
ā | vāyo bhūṣa śucipā upa naḥ RV.7.92.1a; VS.7.7a; TS.1.4.4.1a; 3.4.2.1a; MS.1.3.6a: 32.9; KS.4.2a; 13.11a,12; AB.5.16.11; KB.26.15; śB.4.1.3.18a; Aś.2.20.4; 3.8.1; 8.9.2. Ps: ā vāyo bhūṣa śucipāḥ Apś.12.1.2; 14.9; 15.18.7 (comm.); 19.17.8; ā vāyo bhūṣa śś.10.10.4; 11.5; Mś.2.3.5.4; ā vāyo MS.4.14.2: 217.4; TB.2.8.1.1; Kś.9.6.6. |
 |
agne | vāyo vidyuc candramaḥ salokatāṃ vo 'śīya śś.4.8.4. |
 |
agne | vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha JG.1.22. See agnivāyucandrasūryāḥ etc. |
 |
agniṃ | vayo antarikṣe patantaḥ RV.10.80.5c. |
 |
amṛtenendraṃ | vayodhasam VS.28.27d; TB.2.6.17.3d. |
 |
antarhitaṃ | vayo yat patatri AVP.13.1.9b. |
 |
apeto | vāyo (AVP. vāyuḥ) savitā ca duṣkṛtam AVś.4.25.4a; AVP.4.34.6a. |
 |
astaṃ | vayo na tugryam RV.8.3.23c. |
 |
ati | vāyo sasato yāhi śaśvataḥ RV.1.135.7a. |
 |
bhāvabhāvi | vayo gīś ca RVKh.9.113.2c. |
 |
bṛhad | vayo dadhire rukmavakṣasaḥ RV.5.55.1b. |
 |
bṛhad | vayo dadhiṣe haryataś cid ā RV.10.96.10d; AVś.20.31.5d. |
 |
bṛhad | vayo bṛhate tubhyam agne RV.5.43.15a. |
 |
bṛhad | vayo maghavadbhyo dadhāta RV.7.58.3a. |
 |
bṛhad | vayo hi bhānave RV.5.16.1a; SV.1.88a; KB.24.5. P: bṛhad vayaḥ Aś.4.13.7; śś.11.11.7. |
 |
citraṃ | vayo bṛhad asme dadhātu RV.7.45.4c. |
 |
devānāṃ | vāyoyāny asi TS.4.4.6.2. |
 |
enā | vayo vi tāry āyur jīvase RV.10.144.5c. |
 |
ghṛṇā | vayo 'ruṣāsaḥ pari gman RV.4.43.6b. |
 |
idaṃ | vāyo 'nu jānīhi AVP.5.11.2a. |
 |
indrasya | vāyor abhi vītim arṣa RV.9.97.25b. |
 |
indrasya | vāyoḥ sakhyāya kartave RV.9.86.20d. See prec. but one. |
 |
indrasyāśvo | vāyoḥ sakhā AVP.5.38.5a. See vātasyāśvo etc. |
 |
kratvā | vayo vi tāry āyuḥ sukrato RV.10.144.6c. |
 |
kṛtyādūṣiṃ | vayodhasam AVP.7.5.5d. |
 |
pakṣā | vayo na yantana RV.8.47.3b. |
 |
pakṣā | vayo yathopari RV.8.47.2c. |
 |
payasendraṃ | vayodhasam VS.28.39b. |
 |
prāṇāyāntarikṣāya | vayobhyo vāyave 'dhipataye svāhā AVś.6.10.2. |
 |
tvaṣṭur | vāyoḥ pary ātmā ta ābhṛtaḥ AVś.9.4.10b. |
 |
uta | vāyo ghṛtasnāḥ RV.8.46.28b. |
 |
yasya | vāyor iva dravat RV.6.45.32a. |
 |
yuvaṃ | vāyo (AVP. vāyuḥ) savitā ca bhuvanāni rakṣathaḥ AVś.4.25.3c; AVP.4.34.3c. |
 |
aktaṃ | rihāṇā viyantu (KS.GG. vyantu) vayaḥ # KS.31.11; TS.1.1.13.1; TB.3.3.9.3; GG.1.8.27; KhG.2.1.26. P: aktaṃ rihāṇāḥ Apś.3.6.1. See aptubhī, arthaṃ rihāṇā, and vyantu vayo. |
 |
agnim | ... (VSK. paṅktīḥ) ... puroḍāśaṃ (VSK. purolāśān) badhnann indrāya vayodhase chāgam # VS.28.46; VSK.30.4.46. |
 |
agnim | indraṃ vayodhasam # VS.28.24c; TB.2.6.17.1d. |
 |
agnir | amṛto abhavad vayobhiḥ (KS. sahobhiḥ) # RV.10.45.8c; VS.12.1c,25c; TS.1.3.14.5c; 4.1.10.4c; 2.2.4c; KS.16.8c,9c; śB.6.7.2.2; ApMB.2.11.31c. See agnir ajaro. |
 |
agnir | iva devayor dīdivāṃsā # RV.10.106.3c. |
 |
agnivāyucandrasūryāḥ | prāyaścittayo yūyaṃ devānāṃ prāyaścittayaḥ stha # SMB.1.4.5. See agne vāyo sūrya candra etc., and cf. GG.2.5.3. |
 |
agne | pṛthivyā adhipate vāyo 'ntarikṣasyādhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipata indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam # śś.4.10.1. P: agne pṛthivyā adhipate śś.4.18.3. Cf. prec., and agnir bhūtānām. |
 |
agne | bṛhad yajamāne vayo dhāḥ # RV.3.29.8d; VS.11.35d; TS.3.5.11.2d; 4.1.3.3d; MS.2.7.3d: 77.12; KS.16.3d; AB.1.28.31; śB.6.4.2.6. |
 |
agner | indrasya cāyuṣe 'vapat # AG.1.17.12b; ApMB.2.1.4b,6b; HG.2.6.10b; JG.1.11b; VārG.4.16b. See indrasya cāyuṣe, and vāyor indrasya cā-. |
 |
aty | anyad vayo akramīt # AVP.5.31.6b. |
 |
athā | te yajñas tanve vayo dhāt # RV.6.40.4d. Cf. atho tanūr. |
 |
athā | yajñāya gṛṇate vayo dhāḥ # RV.6.40.1d. |
 |
adhi | dvayor adadhā ukthyaṃ vacaḥ # RV.1.83.3a; AVś.20.25.3a; AB.1.19.8; 29.8; KB.8.4; 9.3; Aś.4.6.3; 9.4. P: adhi dvayoḥ śś.5.9.12; 13.6. |
 |
adhy | ū nv eṣu pavayo vavṛtyuḥ # RV.10.27.6d. |
 |
anaḍvān | gaur vayo dadhuḥ # VS.21.18d; MS.3.11.11d: 158.11; KS.38.10d; TB.2.6.18.3d. |
 |
anaḍvāhaṃ | gāṃ vayo dadhat # VS.28.30f; TB.2.6.17.5f. |
 |
anaśvāso | ye pavayo 'rathāḥ # RV.5.31.5c; TS.1.6.12.6c; MS.4.12.2c: 182.10; KS.8.16c. |
 |
anu | paścāt kavayo yanti rebhāḥ # RV.1.163.12d; VS.29.23d; TS.4.6.7.5d; KSA.6.3d. |
 |
anena | dattā sudughā vayodhāḥ # AVś.18.4.50b; AVP.11.5.4b. |
 |
antarikṣam | asy agnau śritaṃ, vāyoḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ # TB.3.11.1.8. |
 |
apidhānam | asy amṛtatvāyopadadhāmi # PrāṇāgU.2. See amṛtāpidhānam. |
 |
apsaṣā | iti tad dvayoḥ # TA.1.12.5d. |
 |
abhi | tripṛṣṭhaṃ vṛṣaṇaṃ vayodhām # RV.9.90.2a; SV.1.528a; 2.758a. P: abhi tripṛṣṭham Svidh.1.4.20; 5.16. |
 |
ayaṃ | grāvā pṛthubudhno vayodhāḥ # AVś.12.3.14a. P: ayaṃ grāvā Kauś.61.18. |
 |
ayam | agnir vīratamo vayodhāḥ # VS.15.52a; TS.4.7.13.4a; MS.2.12.4a: 147.13; KS.17.14a; śB.8.6.3.21. Ps: ayam agnir vīratamaḥ MS.4.12.4: 190.11; ayam agniḥ KS.39.14; Mś.5.2.2.25 (24). |
 |
avasāyāśvān | # N.1.17. Fragment of vimucyā vayo, q.v. |
 |
avitā | dvayor asi # RV.6.45.5b. |
 |
avipre | cid vayo dadhat # RV.6.45.2a. |
 |
aspandamāno | acarad vayodhāḥ # RV.4.3.10c. |
 |
asmin | goṣṭhe vayovṛdhaḥ # Apś.7.17.1d. See prec. |
 |
ahaṃ | pūṣṇa uta vāyor adikṣi # RV.5.43.9b. |
 |
ahorātre | stho 'rdhamāseṣu śrite, bhūtasya pratiṣṭhe bhavyasya prathiṣṭhe, yuvayor idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartryau viśvasya janayitryau # TB.3.11.1.18. |
 |
āta | ā tasthuḥ kavayo mahas pathaḥ # RV.2.24.7b. |
 |
ā | no agne vayovṛdham # RV.8.60.11a; SV.1.43a. |
 |
ā | no vayo-vayaḥśayam # SV.1.353a. Cf. under yā te agne 'yaḥśayā. |
 |
ā | no vāyo mahe tane # RV.8.46.25a; MS.4.14.2a: 216.13; AB.5.6.7; Aś.7.12.7. P: ā no vāyo śś.10.6.6; 14.57.5. Cf. BṛhD.6.80. |
 |
ān | no vāyo madhu piba # RV.8.26.20c; MS.4.14.2c: 216.10. |
 |
ā | yuvānaḥ kavayo yajñiyāsaḥ # RV.6.49.11a. |
 |
ā | ye vayo na varvṛtaty āmiṣi # RV.6.46.14c. |
 |
ā | vāṃ vayo 'śvāso vahiṣṭhāḥ # RV.6.63.7a. |
 |
ā | śrāvaya # VS.19.24; KS.31.13; TS.1.6.11.1,2 (bis),3,4; 3.3.7.2,3; Apś.3.16.17. Cf. āśrāvayo, oṃ śrāvaya, o śrāvaya, and śrāvaya. |
 |
āśrāvayo | śrāvaya śrāvayom āśrāvaya # Apś.2.15.3. Cf. under ā śrāvaya. |
 |
indo | sūktāya vacase vayo dhāḥ # RV.9.90.6c. |
 |
indraṃ | ni cikyuḥ kavayo manīṣā # RV.10.124.9d; ā.2.3.5.5. |
 |
ime | ye te su vāyo bāhvojasaḥ # RV.1.135.9a. |
 |
ukṣā | gaur na vayo dadhuḥ # VS.21.20d; MS.3.11.11d: 158.15; KS.38.10d; TB.2.6.18.4d. |
 |
ukṣāṇaṃ | gāṃ na vayo dadhat # VS.28.32f; TB.2.6.17.7f. |
 |
ugrā | diśām abhibhūtir vayodhāḥ # AVP.15.1.3a; TS.4.4.12.1a; MS.3.16.4a: 188.2; KS.22.14a; Aś.4.12.2a. |
 |
uta | na īṃ matayo 'śvayogāḥ # RV.1.186.7a. |
 |
uta | prajāyai gṛṇate vayo dhuḥ # RV.7.36.9c; Apś.13.18.1c; Mś.2.5.4.12c. |
 |
udapruto | na vayo rakṣamāṇāḥ # RV.10.68.1a; AVś.20.16.1a; TS.3.4.11.3a; MS.4.12.6a: 196.18; KS.23.12a; GB.2.4.16; Vait.25.8. P: udaprutaḥ Aś.6.1.2; śś.9.3.4; 12.12.9. |
 |
uṣṭārayoḥ | pīlvayoḥ (Apś. pilvayoḥ) # MS.2.7.12a: 92.15; Apś.16.18.6a; Mś.6.1.5.38. |
 |
ūrṇāsūtreṇa | kavayo vayanti # VS.19.80b; MS.3.11.9b: 153.1; KS.38.3b; TB.2.6.4.1b. |
 |
ṛtasya | padaṃ kavayo ni pānti # RV.10.5.2c. Cf. next but one. |
 |
ṛtasya | pade kavayo ni pānti # RV.10.177.2d; TA.3.11.4d,5d,11d; JUB.3.36.1d. Cf. prec. but one. |
 |
ṛtāvānaḥ | kavayo yajñadhīrāḥ # RV.7.87.3c. |
 |
ṛṣabho | gaur vayo dadhuḥ # VS.21.22d; MS.3.11.11d: 158.17; TB.2.6.18.4d. See vṛṣabho etc. |
 |
etaṃ | juṣadhvaṃ kavayo yuvānaḥ # RV.5.58.3d; MS.4.11.2d: 167.9; TB.2.5.5.3d. |
 |
ete | te vāyo (HG. vāyavaḥ) # MS.3.9.4: 120.8; HG.1.16.16. Cf. eṣa te vāyo, and etau te. |
 |
etau | te vāyū # HG.1.16.16. Cf. ete te vāyo, and eṣa te vāyo. |
 |
evā | hi vāyo # TA.1.20.1; 23.5. |
 |
eṣa | te vāyo # MS.3.9.4: 120.8; Mś.1.8.6.22; HG.1.16.16. Cf. ete te vāyo, and etau te vāyū. |
 |
kaṃ | rakṣanti kavayo apramādam # AVP.13.7.8b. |
 |
kadā | cana prajigato adevayoḥ # RV.1.150.2c. |
 |
kartem | u lokam uśate vayodhāḥ # RV.4.17.17d. |
 |
kaviṃ | śaśāsuḥ kavayo 'dabdhāḥ # RV.4.2.12a. |
 |
kaviṃ | kavayo 'paso manīṣiṇaḥ # RV.9.72.6b. |
 |
kas | te bhāgaḥ kiṃ vayo dudhra khidvaḥ # RV.6.22.4c; AVś.20.36.4c. |
 |
kulāyinī | vasumatī vayodhāḥ # TS.4.3.4.1a. See prec. |
 |
kṣatram | indraṃ vayodhasam # VS.28.34d; TB.2.6.17.7d. |
 |
kṣatram | indre vayo dadhat # VS.28.45e; TB.2.6.20.5e. |
 |
kṣatrāṇāṃ | kṣatrabhṛttamo vayodhāḥ # KS.40.9b; TB.2.7.6.3b; Apś.22.12.20b. |
 |
gayasphānaḥ | prataraṇaḥ suvīraḥ (AVP. -raṇo vayodhāḥ) # RV.1.91.19c; AVP.7.5.9c; VS.4.37c; TS.1.2.10.1c; MS.4.12.4c: 188.12; KS.11.13c; AB.1.13.23; śB.3.3.4.30c. |
 |
girāṃ | viśvāyur vṛṣabho vayodhāḥ # RV.3.31.18b. |
 |
gṛṇāna | indra stuvate vayo dhāḥ # RV.4.17.18b. |
 |
cakṣur | indre vayo dadhat # VS.28.35d. See teja indre. |
 |
caturhotṝṇām | ātmānaṃ kavayo nicikyuḥ # TA.3.11.3d (bis). |
 |
citrakṣatra | citratamaṃ vayodhām # RV.6.6.7b. |
 |
jagatyā | sāmāni kavayo vadanti # GB.1.5.25d. |
 |
javam | arvatāṃ kavayo ya invatha # AVś.4.27.3b; AVP.4.35.3b. |
 |
jyotiṣmān | pakṣī mahiṣo vayodhāḥ # AVś.13.2.33c. |
 |
tat-tad | agnir vayo dadhe # RV.8.39.4a. |
 |
tad | vāṃ vayo yamarājye samānam # AVś.12.3.1d. |
 |
tad | viyūyā kavayo anvavindan # ā.2.3.8.4c. |
 |
tapasā | karma kavayo 'nugatya # JB.2.74c. |
 |
tam | ā rohanti kavayo vipaścitaḥ # AVś.19.53.1c; AVP.11.8.1c. |
 |
taṃ | me vāyo samardhaya # ApMB.1.13.4d. |
 |
tava | vāyav (VSK. vāya) ṛtaspate # RV.8.26.21a; VS.27.34a; VSK.27.32a; Aś.3.8.1; śś.3.18.5. P: tava vāyo śś.11.8.3. |
 |
tava | vrate kavayo vidmanāpasaḥ # RV.1.31.1c; VS.34.12c. |
 |
tāṃ | rakṣanti kavayo 'pramādam # AVś.13.1.23d. Cf. ye tvā rakṣanti. |
 |
tāṃ | rājānaḥ kavayo hṛtsu ketaiḥ # AVP.1.92.2c. |
 |
tān | dadante kavayo vipaścitaḥ # KS.39.2c; Apś.16.29.1c. |
 |
tāṃ | dhīrāsaḥ kavayo 'nudiśyāyajanta # MS.1.1.10d: 6.10. See next, and tām u dhīrāso. |
 |
tāsāṃ | ni cikyuḥ kavayo nidānam # RV.10.114.2c. |
 |
turyavāḍ | gaur vayo dadhuḥ # VS.21.16d; MS.3.11.11d: 158.7; KS.38.10d; TB.2.6.18.2d. Cf. turyavāhaṃ. |
 |
turyavāhaṃ | gāṃ vayo dadhat # VS.28.28f; TB.2.6.17.4f. Cf. turyavāḍ gaur. |
 |
te | cid dhi pūrve kavayo gṛṇantaḥ # RV.7.53.1c. |
 |
teja | indre vayo dadhat # TB.2.6.20.1d. See cakṣur indre. |
 |
trayaḥ | pavayo madhuvāhane rathe # RV.1.34.2a. |
 |
tridhātubhir | aruṣībhir vayo dadhe # RV.9.111.2f; SV.2.942f. |
 |
tridhātuśṛṅgo | vṛṣabho vayodhāḥ # RV.5.43.13d. |
 |
trivatsaṃ | gāṃ vayo dadhat # VS.28.27f; TB.2.6.17.2f. Cf. trivatso gaur. |
 |
trivatso | gaur vayo dadhuḥ # VS.21.15d; MS.3.11.11d: 158.5; KS.38.10d; TB.2.6.18.2d. Cf. trivatsaṃ. |
 |
trīṇi | chandāṃsi kavayo vi yetire # AVś.18.1.17a. |
 |
tryaviṃ | gāṃ vayo dadhat # VS.28.24e; TB.2.6.17.1f. Cf. next. |
 |
tryavir | (KS. triya-) gaur vayo dadhuḥ # VS.21.12d; MS.3.11.11d: 157.16; KS.38.10d; TB.2.6.18.1d. Cf. prec. |
 |
tvaṃ | naḥ soma viśvato vayodhāḥ # RV.8.48.15a; Aś.3.7.7. |
 |
tviṣim | indre vayo dadhat # VS.28.40e; TB.2.6.20.3e. |
 |
dityavāḍ | gaur vayo dadhuḥ # VS.21.13d; MS.3.11.11b: 158.1; KS.38.10d; TB.2.6.18.1d. Cf. dityavāhaṃ. |
 |
dityavāhaṃ | gāṃ vayo dadhat # VS.28.25e; TB.2.6.17.2f. Cf. dityavāḍ gaur. |
 |
devam | indraṃ vayodhasam # VS.28.37b,38b,40b,42b--45b; TB.2.6.20.2,3b (bis),4b,5b (bis). |
 |
devaṃ | barhir indraṃ vayodhasam # TB.2.6.10.1a. See next but one. |
 |
devaṃ | barhir vayodhasam # VS.28.35a. See prec. but one. |
 |
devī | joṣṭrī devam indraṃ vayodhasam # TB.2.6.20.2a. Cf. next. |
 |
devī | devaṃ vayodhasam # TB.2.6.20.2a. |
 |
devīr | dvāro devam indraṃ vayodhasam # TB.2.6.20.1a. See devīr dvāro vayo-. |
 |
devīr | dvāro vayodhasam # VS.28.36a. See devīr dvāro devam. |
 |
devīs | tisras tisro devīr vayodhasam # VS.28.41a; TB.2.6.20.4a. |
 |
devo | devāya gṛṇate vayodhāḥ # AVś.5.11.11a; AVP.8.1.10c. |
 |
dhātū | rudrasya kiṃ vāyoḥ # AVP.13.7.2a. |
 |
dhīrāsaḥ | padaṃ kavayo nayanti # RV.1.146.4a. |
 |
dhīrāso | hi ṣṭhā kavayo vipaścitaḥ # RV.4.36.7c. |
 |
dhenuṃ | gāṃ na vayo dadhat # VS.28.31f; TB.2.6.17.6f. Cf. dhenur gaur. |
 |
dhenur | anaḍvān vayo-vaya āyad eva # AVś.12.3.49c. |
 |
dhenur | gaur na vayo dadhuḥ # VS.21.19d; MS.3.11.11d: 158.13; KS.38.10d; TB.2.6.18.4d. Cf. dhenuṃ gāṃ. |
 |
dhruvakṣitir | dhruvayoniḥ # ApMB.1.9.6a (ApG.2.6.12); HG.1.22.14a. |
 |
dhruvakṣitir | dhruvayonir dhruvāsi # VS.14.1a; TS.4.3.4.1a; MS.2.8.1a: 106.7; KS.17.1a; śB.8.2.1.4,14. Ps: dhruvakṣitir dhruvayoniḥ Mś.6.2.1.2; dhruvakṣitiḥ Kś.17.8.15; Apś.17.1.2. |
 |
na | jāmibhir vi cikite vayo naḥ # RV.1.71.7c. |
 |
namas | te vāyo # TA.7.1.1; 12.1; TU.1.1.1; 12.1. |
 |
na | sunvāna na devayo # RV.8.31.16b; TS.1.8.22.4b; MS.4.11.2b: 164.14; KS.11.12b. |
 |
niṣṭigryaḥ | putram ā cyāvayotaye # RV.10.101.12c; AVś.20.137.2c. |
 |
nū | cin nu vāyor amṛtaṃ vi dasyet # RV.6.37.3d; N.10.3d. |
 |
nyadhur | mātrāyāṃ (KS. mātrayā) kavayo vayodhasaḥ (KS. -sam) # MS.2.7.16a: 101.3; KS.39.3a. |
 |
pañcāviṃ | gāṃ vayo dadhat # VS.28.26f; TB.2.6.17.3f. |
 |
pañcāvir | gaur vayo dadhuḥ # VS.21.14d; MS.3.11.11d: 158.3; KS.38.10d; TB.2.6.18.2d. |
 |
patim | indraṃ vayodhasam # VS.28.31d; TB.2.6.17.6d. |
 |
pade | rebhanti kavayo na gṛdhrāḥ # RV.9.97.57b. |
 |
pari | ghraṃsam omanā vāṃ (TB. parighraṃsa vāṃ manā vāṃ) vayo gāt (TB. gām) # RV.7.69.4d; MS.4.14.10d: 230.6; TB.2.8.7.8d; N.6.4. |
 |
paṣṭhavāḍ | gaur vayo dadhuḥ # VS.21.17d; KS.38.10d; TB.2.6.18.3d. See pṛṣṭhavāḍ, and cf. next but one. |
 |
paṣṭhavāhaṃ | gāṃ vayo dadhat # VS.28.29f; TB.2.6.17.5f. Cf. prec. but one. |
 |
piteva | cāruḥ suhavo vayodhāḥ # RV.3.49.3d. |
 |
pibantaṃ | kad vayo dadhe # RV.8.33.7b; AVś.20.53.1b; 57.11b; SV.1.297b. |
 |
piśaṅgarūpaḥ | subharo vayodhāḥ # RV.2.3.9a; TS.3.1.11.2a; MS.4.14.8a: 227.1; Aś.3.8.1; śś.13.4.2; śG.5.8.2. P: piśaṅgarūpaḥ TB.2.8.7.4; śG.1.20.5. Cf. next. |
 |
piśaṅgarūpo | nabhaso vayodhāḥ # AVś.9.4.22a. Cf. prec. |
 |
puṣṭim | indraṃ vayodhasam # VS.28.32d; TB.2.6.17.6d. |
 |
pṛchāmi | vaḥ kavayo vidmane kam # RV.10.88.18d. |
 |
pṛṣṭhavāḍ | (Padap. paṣṭa-) gaur vayo dadhuḥ # MS.3.11.11d: 158.9. See paṣṭhavāḍ etc. |
 |
prathamabhājaṃ | yaśasaṃ vayodhām # RV.6.49.9a; Aś.3.8.1. P: prathamabhājam śś.9.27.7; 13.4.3. |
 |
pra | yad vayo na paptan vasmanas pari # RV.2.31.1c. |
 |
pra | yad vayo na svasarāṇy acha # RV.2.19.2c. |
 |
pra | vāṃ vayo vapuṣe nu paptan # RV.6.63.6c. |
 |
pra | śukrāso vayojuvaḥ # RV.9.65.26a. |
 |
prāṇam | indre vayo dadhat # VS.28.36d; TB.2.6.20.1d. |
 |
prāṇo | dātra edhi vayo (VSK.śś. mayo) mahyaṃ pratigrahītre (śś. -gṛhṇate) # VS.7.47; VSK.9.2.8; śB.4.3.4.29; śś.7.18.5. |
 |
pruṣāyante | vāṃ pavayo hiraṇyaye # RV.1.139.3f. |
 |
balam | indre vayo dadhat # VS.28.37e; TB.2.6.20.4d. See śūṣam indre. |
 |
bṛhad | ṛṣabhaṃ gāṃ vayo dadhat # VS.28.34f. See bṛhad vṛṣabhaṃ. |
 |
bṛhad | vṛṣabhaṃ gāṃ vayo dadhat # TB.2.6.17.7f. See bṛhad ṛṣabhaṃ. |
 |
bṛhaspatiḥ | savitā te vayo dadhau # AVś.9.4.10a. |
 |
bodhāt | stomair vayo dadhat # MS.4.12.5c: 194.4. See bodhā stotre. |
 |
bodhā | stotre vayo dadhat (Apś. vayovṛdhaḥ) # RV.10.156.5c; SV.2.881c; Apś.16.11.12c. See bodhāt stomair. |
 |
brahmāṇa | indraṃ vayodhasam # TB.2.6.17.4d. See brahmāṇam etc. |
 |
brahmāṇam | indraṃ vayodhasam # VS.28.28d. See brahmāṇa etc. |
 |
bhagam | indraṃ vayodhasam # VS.28.33e; TB.2.6.17.7d. |
 |
bhagam | indre vayo dadhat # VS.28.43e; TB.2.6.20.5e. |
 |
bhargo | devasya kavayo 'nnam āhuḥ # GB.1.1.32b. |
 |
bhargo | yaśaḥ saha ojo vayo balam # AVś.19.37.1b; AVP.1.54.2b. See mahi rādhaḥ, and yaśo bhargaḥ. |
 |
bhavā | vayaskṛd uta no vayodhāḥ # RV.10.7.7b; KS.2.15b. |
 |
mayo | mahyaṃ (TB. mahyam astu) pratigrahītre (śś. pratigṛhṇate) # VS.7.47; MS.1.9.4 (quinq.): 133.15,20; 134.4,10,15; śB.4.3.4.28; TB.2.2.5.4; śś.7.18.1. See vayo dātre, and hayo dātra. |
 |
mā | dvayor uta triṣu # RV.8.45.34b. |
 |
mā | vatsān klomaśvayo vidan naḥ # AVP.5.15.3b. |
 |
mā | heḍe bhūma varuṇasya vāyoḥ # RV.7.62.4c. |
 |
mitrāvaruṇayor | vo brahmaṇā (KS. devayor) devatābhir gṛhṇāmi # KS.39.1; Apś.16.33.1. |
 |
yajñaṃ | vimāya kavayo manīṣā # RV.10.114.6c. |
 |
yajñā-yajñā | vo agnaye (JB.2.137, 'gnaye) # RV.6.48.1a; SV.1.35a; 2.53a; VS.27.42a; MS.2.13.9a: 159.10; KS.39.12a; AB.3.35.6; JB.1.173; 2.137; PB.8.6.5; 11.5.2; 18.1.7; Aś.5.20.6; śś.7.25.10; 8.6.5; Apś.17.9.1a; Mś.6.2.3.1; Svidh.1.4.3. P: yajñā-yajñā Rvidh.2.22.2. Fragment: yajñā JB.1.169. Designated as yajñā-yajñīyam (sc. sūktam) śś.7.25.10. See yajñā vo, and vayo yajñā. |
 |
yat | tvā bhīte ahvayetāṃ vayodhai # RV.10.55.1b. |
 |
yathāpavathā | manave vayodhāḥ # RV.9.96.12a. |
 |
yathā | yuvayoḥ sarvāṇi # SMB.2.6.7b,8b. |
 |
yad | antaḥ samudre kavayo vadanti # MahānU.1.3c. See yam antaḥ. |
 |
yam | antaḥ samudre kavayo vayanti # TA.10.1.1c. See yad antaḥ. |
 |
yayor | vrataṃ na mame jātu devayoḥ # TB.2.8.9.1d. |
 |
yaśa | indre vayo dadhat # VS.28.44e; TB.2.6.20.5e. |
 |
yā | te agne 'yaḥśayā tanūr varṣiṣṭhā gahvareṣṭhā # VS.5.8; śB.3.4.4.23. P: yā te Kś.8.2.35. See next two, and cf. ā no vayo-vayaḥ-. |
 |
yām | āhur vācaṃ kavayo virājam # AVś.9.2.5b. |