| Full Root | Marker | Sense | Class | Sutra |
√vaṭa | vaṭa | granthe | 10 | 247 | |
√vaṭa | vaṭa | vibhājane | 10 | 305 | |
√vaṭa | vaṭa | veṣṭane | 10 | 247 | |
√vāta | vāta | gatisukhasevaneṣu | 10 | 269 | |
√vāta | vāta | sukhasevanayoḥ | 10 | 269 |
|
|||||||
![]() | |||||||
vata | See 1. bata-. ![]() | ||||||
![]() | |||||||
vata | mfn. uttered, sounded, spoken ![]() ![]() | ||||||
![]() | |||||||
vata | mfn. asked, begged ![]() ![]() | ||||||
![]() | |||||||
vata | mfn. killed, hurt ![]() ![]() | ||||||
![]() | |||||||
vata | (ind.) See bata-. ![]() | ||||||
![]() | |||||||
vataṃsa | m. (in fine compositi or 'at the end of a compound' f(ā-).) equals ava-taṃsa-, a garland, ring-shaped ornament, crest (also saka-) ![]() ![]() ![]() | ||||||
![]() | |||||||
vataṃsita | mfn. equals ava-taṃsita- ![]() ![]() | ||||||
![]() | |||||||
vataṇḍa | m. Name of a man gaRa lohitā![]() ![]() | ||||||
![]() | |||||||
vataṇḍa | m. plural his descendants ![]() | ||||||
![]() | |||||||
vataṇḍī | f. a female descendant of vataṇḍa- ![]() ![]() | ||||||
![]() | |||||||
vataraṇī | wrong reading for vaitaraṇī- ![]() | ||||||
![]() | |||||||
abdaivata | mfn. having the waters as divinities, praising the waters (said of certain hymnsSee abliṅga-below) ![]() ![]() | ||||||
![]() | |||||||
abhyavatan | -tanoti-, to send out or spread (as rays instrumental case) towards (accusative) ![]() ![]() ![]() | ||||||
![]() | |||||||
ādhidaivata | mfn. idem or 'mf(ā-)n. proceeding from the influence of the atmosphere or planets, proceeding from divine or supernatural agencies.' ![]() ![]() | ||||||
![]() | |||||||
adhidaivata | n. a presiding or tutelary deity, the supreme deity, the divine agent operating in material objects ![]() | ||||||
![]() | |||||||
adhidaivatam | ind. on the subject of the deity or the divine agent. ![]() | ||||||
![]() | |||||||
adhidevatam | ([ ![]() ![]() | ||||||
![]() | |||||||
ādiparvata | m. a principal mountain ![]() ![]() | ||||||
![]() | |||||||
ādityadevata | (ādity/a--) mfn. one whose (special) deity is the sun ![]() ![]() | ||||||
![]() | |||||||
agnidaivata | n. equals -nakṣatr/a- q.v ![]() ![]() | ||||||
![]() | |||||||
agnidevata | (agn/i--) mfn. having agni- for deity ![]() ![]() | ||||||
![]() | |||||||
agniparvata | m. "fire-mountain", a volcano ![]() ![]() | ||||||
![]() | |||||||
ahidaivata | n. "having serpents as deities", Name of the nakṣatra- aśleṣā- ![]() ![]() | ||||||
![]() | |||||||
aibhāvata | m. a descendant of ibhāvat-, Name of pratīdarśa- ![]() ![]() | ||||||
![]() | |||||||
airāvata | m. (fr. irā-vat-), a descendant of irā-vat- ![]() | ||||||
![]() | |||||||
airāvata | m. Name of a nāga- or mythical serpent ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
airāvata | m. "produced from the ocean", Name of indra-'s elephant (considered as the prototype of the elephant race and the supporter of the east quarter; see nāga-,which means also elephant and serpent) ![]() ![]() ![]() | ||||||
![]() | |||||||
airāvata | m. a species of elephant ![]() ![]() | ||||||
![]() | |||||||
airāvata | m. the tree Artocarpus Lacucha ![]() | ||||||
![]() | |||||||
airāvata | m. the orange tree ![]() ![]() | ||||||
![]() | |||||||
airāvata | m. Name of a particular portion of the moon's path ![]() | ||||||
![]() | |||||||
airāvata | m. of a form of the sun ![]() ![]() ![]() | ||||||
![]() | |||||||
airāvata | mn. a kind of rainbow ![]() ![]() ![]() | ||||||
![]() | |||||||
airāvata | mn. Name of a river ![]() ![]() | ||||||
![]() | |||||||
airāvata | mn. lightning ![]() ![]() | ||||||
![]() | |||||||
airāvata | mn. a species of fern ![]() ![]() | ||||||
![]() | |||||||
airāvata | f(ī-, ā-). a particular portion of the moon's path (including the lunar mansions punarvasu-, puṣya-, and āśleṣa-) ![]() ![]() | ||||||
![]() | |||||||
airāvata | n. the fruit of Artocarpus Lacucha ![]() ![]() | ||||||
![]() | |||||||
airāvata | n. Name of a varṣa- ![]() ![]() | ||||||
![]() | |||||||
airāvataka | m. Name of a mountain ![]() | ||||||
![]() | |||||||
airāvataka | n. the fruit of Artocarpus Lacucha ![]() ![]() | ||||||
![]() | |||||||
ākrīḍaparvata | m. idem or 'm. a pleasure-hill ![]() ![]() ![]() | ||||||
![]() | |||||||
amaraparvata | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
aṃśāvataraṇa | n. descent of part of a deity ![]() | ||||||
![]() | |||||||
aṃśāvataraṇa | n. partial incarnation ![]() | ||||||
![]() | |||||||
aṃśāvataraṇa | n. title of sections 64-67 of the first book of the MBh. ![]() | ||||||
![]() | |||||||
anavatapta | m. Name of a serpent king ![]() ![]() | ||||||
![]() | |||||||
anavatapta | m. of a lake (= rāvaṇa-hrada-) ![]() ![]() | ||||||
![]() | |||||||
ānīkavata | mfn. (fr. anīkavat-[= agni-]) , relating to agni- commentator or commentary on ![]() ![]() | ||||||
![]() | |||||||
anuparvata | m. a promontory, headland, ![]() ![]() | ||||||
![]() | |||||||
anyadaivata | mfn. having another divinity id est addressed to another divinity. ![]() | ||||||
![]() | |||||||
anyadevata | mfn. having another divinity id est addressed to another divinity. ![]() | ||||||
![]() | |||||||
aparvata | mfn. without hills, level, ![]() ![]() | ||||||
![]() | |||||||
āpodevata | mfn. having the water as deity ![]() ![]() | ||||||
![]() | |||||||
āpodevata | āpo-maya-, etc. See . ![]() | ||||||
![]() | |||||||
aprattadaivata | mfn. not yet offered to a deity, ![]() ![]() | ||||||
![]() | |||||||
aprattadevata | mfn. not yet offered to a deity, ![]() ![]() | ||||||
![]() | |||||||
arbudaparvata | m. the mountain arbuda-. ![]() | ||||||
![]() | |||||||
ārcīkaparvata | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
ardhapārāvata | m. a kind of pigeon ![]() ![]() | ||||||
![]() | |||||||
ardhapārāvata | m. partridge ![]() ![]() | ||||||
![]() | |||||||
aryamadaivata | n. "having aryaman- for its deity", Name of the mansion uttaraphalgunī- ![]() ![]() | ||||||
![]() | |||||||
aśāśvata | mf(ī-)n. not permanent or eternal, transient ![]() ![]() ![]() | ||||||
![]() | |||||||
āśīviṣaparvata | m. one of the 7 mythical mountains, ibidem or 'in the same place or book or text' as the preceding ![]() | ||||||
![]() | |||||||
aṣṭanavata | mfn. the ninety-eighth. ![]() | ||||||
![]() | |||||||
aṣṭanavata | q.v = ![]() | ||||||
![]() | |||||||
asvatantra | mf(ā-)n. not self-willed, dependant, subject ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
asvatantratā | f. the not being master of one's feelings or passions ![]() ![]() | ||||||
![]() | |||||||
aśvatara | See below sub voce, i.e. the word in the Sanskrit order ![]() | ||||||
![]() | |||||||
aśvatara | m. (![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
aśvatara | m. (Comparative degree of aśva-) a better horse ![]() ![]() | ||||||
![]() | |||||||
aśvatara | m. a male calf. ![]() ![]() | ||||||
![]() | |||||||
aśvatara | m. one of the chiefs of the nāga-s ![]() ![]() ![]() | ||||||
![]() | |||||||
aśvatara | m. Name of a gandharva- ![]() ![]() | ||||||
![]() | |||||||
aśvatarā | f. a better mare ![]() ![]() | ||||||
![]() | |||||||
āśvatara | m. (fr. aśva-tara-), Name of buḍila- or bulila- ![]() ![]() | ||||||
![]() | |||||||
aśvatarāśva | m. Name of a man commentator or commentary on ![]() ![]() | ||||||
![]() | |||||||
āśvatarāsvi | m. idem or 'm. (fr. aśva-tara-), Name of buḍila- or bulila- ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
aśvatarī | f. a she-mule ![]() ![]() ![]() | ||||||
![]() | |||||||
aśvatarīratha | m. a car drawn by a she-mule ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
audanvata | mfn. (fr. udanvat-), relating to the sea, marine ![]() ![]() | ||||||
![]() | |||||||
audanvata | m. a descendant of udanvat- ![]() ![]() ![]() | ||||||
![]() | |||||||
avata | m. a well, cistern ![]() ![]() | ||||||
![]() | |||||||
avata | See above sub voce, i.e. the word in the Sanskrit order avaṭ/a-. ![]() | ||||||
![]() | |||||||
avataḍ | Caus. -tāḍayati-, to strike downwards ![]() ![]() | ||||||
![]() | |||||||
avatakṣaṇa | n. (![]() ![]() | ||||||
![]() | |||||||
avatamasa | n. (![]() ![]() ![]() | ||||||
![]() | |||||||
avataṃsa | mn. (in fine compositi or 'at the end of a compound' f(ā-).), (![]() ![]() | ||||||
![]() | |||||||
avataṃsaka | mn. f(ā-). idem or 'to employ as a garland ![]() ![]() ![]() | ||||||
![]() | |||||||
avataṃsaka | mn.Name of a Buddhist text. ![]() | ||||||
![]() | |||||||
avataṃsana | n. a garland ![]() ![]() | ||||||
![]() | |||||||
avataṃsana | n. pushing on a carriage ![]() ![]() | ||||||
![]() | |||||||
avataṃsīkṛ | to employ as a garland ![]() ![]() | ||||||
![]() | |||||||
avataṃsita | mfn. having a garland ![]() ![]() | ||||||
![]() | |||||||
avatan | -tanoti- (ind.p. -tatya-) to stretch or extend downwards ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
avatap | tapati-, to radiate heat (or light) downwards ![]() ![]() ![]() | ||||||
![]() | |||||||
avatapta | mfn. heated ![]() ![]() | ||||||
![]() | |||||||
avataptenakulasthita | n. an ichneumon's standing on hot ground (metaphorically said of a person's inconstancy) ![]() ![]() | ||||||
![]() | |||||||
avatara | m. descent, entrance ![]() ![]() | ||||||
![]() | |||||||
avatara | m. opportunity ![]() ![]() | ||||||
![]() | |||||||
avataram | ind. (Comparative degree) farther away ![]() ![]() | ||||||
![]() | |||||||
avataram | See 2. /ava-. ![]() | ||||||
![]() | |||||||
avataraṇa | n. descending, alighting ![]() ![]() ![]() | ||||||
![]() | |||||||
avataraṇa | n. "rushing away, sudden disappearance", or for ava-tāraṇa- See bhārā![]() | ||||||
![]() | |||||||
avataraṇa | n. translating ![]() ![]() | ||||||
![]() | |||||||
avataraṇamaṅgala | n. "auspicious act performed at the appearance (of a guest)", solemn reception. ![]() | ||||||
![]() | |||||||
avataraṇikā | f. the introductory words of a work (exempli gratia, 'for example' gaṇeśāya namaḥ-) ![]() ![]() | ||||||
![]() | |||||||
avatarda | m. splitting, perforation ![]() ![]() | ||||||
![]() | |||||||
avataritavya | n. impersonal or used impersonally to be alighted ![]() ![]() | ||||||
![]() | |||||||
avatarpaṇa | n. (![]() ![]() | ||||||
![]() | |||||||
avatarpaṇa | n. a soothing remedy, palliative, ![]() ![]() | ||||||
![]() | |||||||
avatata | mfn. extended downwards ![]() ![]() ![]() | ||||||
![]() | |||||||
avatata | mfn. overspread, canopied, covered ![]() ![]() | ||||||
![]() | |||||||
avatatadhanvan | (/avatata-) mfn. whose bow is unbent ![]() ![]() | ||||||
![]() | |||||||
avatati | f. stretching, extending ![]() ![]() | ||||||
![]() | |||||||
ayathādevatam | (/a-yathā-) ind. not consonant or suitable to a deity ![]() ![]() | ||||||
![]() | |||||||
bahudaivata | mfn. relating to many deities ![]() ![]() | ||||||
![]() | |||||||
bahudevata | mfn. (a hymn) addressed to many deities ( bahudevatatva -tva- n.) ![]() ![]() ![]() | ||||||
![]() | |||||||
bahudevatatva | n. bahudevata | ||||||
![]() | |||||||
bārhaddaivata | n. Name of work (equals bṛhad-devatā-and ascribed to śaunaka-) ![]() ![]() | ||||||
![]() | |||||||
bārhavata | mf(ī-)n. containing the word barha-vat- gaRa vimuktā![]() | ||||||
![]() | |||||||
baṭukabhairavatantra | n. Name of work ![]() | ||||||
![]() | |||||||
bhagadaivata | mfn. equals prec. mfn. (with nakṣatra-) ![]() ![]() | ||||||
![]() | |||||||
bhagadaivata | mfn. conferring conjugal felicity ![]() ![]() | ||||||
![]() | |||||||
bhagadaivata | n. the nakṣatra- uttara- phalgunī- ![]() ![]() | ||||||
![]() | |||||||
bhagadaivatamāsa | m. the month phālguna- ![]() ![]() | ||||||
![]() | |||||||
bhagadevata | mf(ā-)n. having bhaga- for a deity ![]() ![]() | ||||||
![]() | |||||||
bhāgavata | See sub voce, i.e. the word in the Sanskrit order ![]() | ||||||
![]() | |||||||
bhāgavata | mf(ī-)n. (fr. bhaga-vat-) relating to or coming from bhagavat- id est viṣṇu- or kṛṣṇa-, holy, sacred, divine ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
bhāgavata | m. a follower or worshipper of Bhagavati or viṣṇu- ![]() ![]() ![]() | ||||||
![]() | |||||||
bhāgavata | m. Name of a king ![]() ![]() | ||||||
![]() | |||||||
bhāgavata | n. Name of a purāṇa- (see bhāgavata-p-). ![]() | ||||||
![]() | |||||||
bhāgavatacampū | f. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatacandracandrikā | f. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatacūrṇikā | f. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatakathāsaṃgraha | m. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatakaumudī | f. an explanation of some difficult passages in the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatakramasaṃdarbha | m. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatamāhātmya | n. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatamuktāphala | n. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatanibandhayojanā | f. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatapadyatrayīvyākhyāna | n. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇa | n. Name of the most celebrated and popular of the 18 purāṇa-s (especially dedicated to the glorification of viṣṇu-kṛṣṇa-, whose history is in the 10th book;and narrated by śuka-, son of vyāsa-, to king parī-kṣit-, grandson of arjuna-) ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇabandhana | n. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇabhāvārthadīpikāprakaranakramasaṃgraha | m. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇabhāvārthadīpikāsaṃgraha | m. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇabhūṣaṇa | n. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇabṛhatsaṃgraha | m. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇādyaślokatrayīṭīkā | f. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇakroḍapattra | n. plural Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇamahāvivaraṇa | n. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇamañjarī | f. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇaprakāśa | m. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇaprāmāṇya | n. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇaprasaṅgadṛṣṭāntāvalī | f. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇaprathamaślokatrayīṭīkā | f. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇārkaprabhā | f. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇasārārthadarśinī | f. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇasūcikā | f. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇasvarūpaviṣayakaśaṅkānirāsa | m. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatapurāṇatattvasaṃgraha | m. Name of work connected with the ![]() ![]() | ||||||
![]() | |||||||
bhāgavatarahasya | n. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatasaṃdarbha | m. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatasaṃgraha | m. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatasaṃkṣepavyākhyā | f. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatasamuccayesahasranāmastotra | n. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatasaptāhānukramaṇikā | f. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatasāra | m. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatasārasaṃgraha | m. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatasārasamuccaya | m. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatasiddhāntasaṃgraha | m. Name of work ![]() | ||||||
![]() | |||||||
bhāgavataśrutigītā | f. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatastotra | n. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatatātparya | n. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatatātparyanirṇaya | m. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatatattvabhāskara | m. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatatattvadīpa | m. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatatattvadipaprakāśāvaraṇabhaṅga | m. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatatattvasāra | m. Name of work ![]() | ||||||
![]() | |||||||
bhāgavatavāditoṣinī | f. Name of work ![]() | ||||||
![]() | |||||||
bhagavatībhāgavatapurāṇa | n. Name of work ![]() | ||||||
![]() | |||||||
bhagavatsvatantratā | f. Name of work ![]() | ||||||
![]() | |||||||
bhairavatantra | n. Name of a tantra-. ![]() | ||||||
![]() | |||||||
bhairavatarjaka | m. "threatening terrible things", Name of viṣṇu- (properly of śiva-) ![]() ![]() | ||||||
![]() | |||||||
bhārāvataraṇa | (![]() ![]() | ||||||
![]() | |||||||
bhartṛsārasvata | m. Name of a poet ![]() ![]() | ||||||
![]() | |||||||
bhāvata | mfn. (fr. bhavat-) ![]() ![]() | ||||||
![]() | |||||||
bhāvataraṃgiṇī | f. Name of work ![]() | ||||||
![]() | |||||||
bhāvatas | ind. (in fine compositi or 'at the end of a compound') in consequence of being anything ![]() ![]() | ||||||
![]() | |||||||
bhṛgudevata | mfn. worshipping the bhṛgu-s ![]() ![]() | ||||||
![]() | |||||||
bhūtabhairavatantra | n. Name of a tantra-. ![]() | ||||||
![]() | |||||||
bījārṇavatantra | n. Name of a tantra- work ![]() | ||||||
![]() | |||||||
brahmaparvata | m. " brahmā-'s mountain", Name of a place ![]() ![]() | ||||||
![]() | |||||||
bṛhatpārevata | m. a kind of fruit tree (= mahā-p-) ![]() ![]() | ||||||
![]() | |||||||
buddhāvataṃsaka | m. or n. (?) Name of work ![]() | ||||||
![]() | |||||||
candraparvata | m. "moon-mountain", Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
candrāvataṃsaka | m. Name of a man ![]() ![]() | ||||||
![]() | |||||||
caturṇavata | mfn. (equals nav-) the 94th ![]() ![]() | ||||||
![]() | |||||||
caturṇavata | mfn. (with śata-,100) + 94 ![]() ![]() | ||||||
![]() | |||||||
caturnavata | mfn. (equals -ṇav-) the 94th (a chapter of ![]() ![]() | ||||||
![]() | |||||||
daivata | mf(ī-)n. (fr. devatā-) relating to the gods or to a particular deity, divine ![]() ![]() ![]() | ||||||
![]() | |||||||
daivata | m. Name of a prince ![]() ![]() | ||||||
![]() | |||||||
daivata | n. (m. gaRa ardharcā![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
daivata | n. image of a god, idol ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
daivata | mf(ā-)n. in fine compositi or 'at the end of a compound' having as one's deity, worshipping (see ab--[add.], tad--, bhartṛ--). ![]() | ||||||
![]() | |||||||
daivatakāṇḍa | n. Name of ![]() ![]() | ||||||
![]() | |||||||
daivatantra | mfn. subject to fate ![]() ![]() | ||||||
![]() | |||||||
daivatapara | mfn. worshipper of the gods ![]() ![]() | ||||||
![]() | |||||||
daivatapati | m. "lord of gods", Name of indra- ![]() ![]() | ||||||
![]() | |||||||
daivatapratimā | f. the image of a deity ![]() ![]() | ||||||
![]() | |||||||
daivatarasa | m. patronymic fr. deva-taras- ![]() ![]() | ||||||
![]() | |||||||
daivatareya | m. patronymic fr. deva-tara- gaRa śubhrā![]() | ||||||
![]() | |||||||
daivatas | ind. by fate or chance ![]() ![]() ![]() | ||||||
![]() | |||||||
daivatasarit | f. "divine stream", the Ganges ![]() ![]() | ||||||
![]() | |||||||
ḍāmarabhairavatantra | n. Name of a tantra-. ![]() | ||||||
![]() | |||||||
dānabhāgavata | n. Name of work ![]() | ||||||
![]() | |||||||
dārṣadvata | n. (fr. dṛṣadvatī-) Name of a sattra-, ![]() ![]() | ||||||
![]() | |||||||
dāruparvata | m. Name of a palace ![]() ![]() | ||||||
![]() | |||||||
devatalpa | m. couch of the gods ![]() ![]() | ||||||
![]() | |||||||
devatama | m. deva | ||||||
![]() | |||||||
devatara | m. (with cyāvasāyana- kāśyapa-) Name (also title or epithet) of a teacher, ![]() ![]() | ||||||
![]() | |||||||
devatara | m. Name of a man (gaRa śubhrā![]() | ||||||
![]() | |||||||
devataras | m. Name of teachers ![]() ![]() | ||||||
![]() | |||||||
devataratha | m. Name of teachers ![]() ![]() | ||||||
![]() | |||||||
devatarpaṇa | n. "refreshing of the gods", offerings of water, part of the sandhyā- ceremony ![]() ![]() | ||||||
![]() | |||||||
devataru | m. divine tree, the old or sacred tree of a village (see caitya-and dyu-t-) ![]() ![]() | ||||||
![]() | |||||||
devataru | m. Name of the 5 trees of svarga- (mandāra-, pārijātaka-, saṃtāna-, kalpa-vṛkṣa-, hari-candana-). ![]() | ||||||
![]() | |||||||
devavataraṇa | n. "descent of the gods", Name of a poem. ![]() | ||||||
![]() | |||||||
devībhāgavatapurāṇa | n. Name of work ![]() | ||||||
![]() | |||||||
devībhāgavatasthiti | f. Name of work ![]() | ||||||
![]() | |||||||
dhaivata | n. the sixth note of the gamut ![]() ![]() | ||||||
![]() | |||||||
dhanvataru | m. "desert tree", a kind of soma- plant ![]() | ||||||
![]() | |||||||
dhānyaparvatadānavidhi | m. Name of chapter of ![]() ![]() | ||||||
![]() | |||||||
dharmatattvatas | ind. dharmatattva | ||||||
![]() | |||||||
dhvastarajaḥsattvatamomala | mfn. freed from the impurity of passion, goodness and darkness ![]() ![]() | ||||||
![]() | |||||||
digdaivata | n. equals -devatā- ![]() ![]() | ||||||
![]() | |||||||
dolaparvata | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
dṛtivātavata | n. (only vator ayana- n.), Name of a sattra- ![]() ![]() | ||||||
![]() | |||||||
dūredevata | mfn. having far distant divinities, ![]() ![]() | ||||||
![]() | |||||||
durgotsavatattva | n. Name of a treatise. ![]() | ||||||
![]() | |||||||
dvānavata | mf(ī-)n. the 92nd ![]() ![]() | ||||||
![]() | |||||||
dvidevata | mfn. relating or belonging to 2 deities, ![]() ![]() | ||||||
![]() | |||||||
dvidevata | n. the constellation viśākhā- (presided over by agni- and indra-; see -daivatyā-) ![]() ![]() | ||||||
![]() | |||||||
dvinavata | mf(ī-)n. the 92nd ![]() ![]() | ||||||
![]() | |||||||
ekadevata | mfn. devoted or offered to one deity, directed to one deity, ![]() ![]() ![]() | ||||||
![]() | |||||||
ekanavata | mfn. the ninety-first. ![]() | ||||||
![]() | |||||||
ekaparvataka | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
gaṇaparvata | m. "the mountain frequented by troops of demi-gods", Name of the kailāsa- (this mountain being the residence of śiva-'s attendants as well as of the kiṃnara-s and yakṣa-s, attendants of kubera-) ![]() ![]() | ||||||
![]() | |||||||
gandharvataila | n. castor-oil ![]() ![]() | ||||||
![]() | |||||||
gaṅgāvataraṇa | n. (gā![]() ![]() | ||||||
![]() | |||||||
gaṅgāvataraṇacampūprabandha | m. Name of a poem by śaṃkara-dīkṣita-. ![]() | ||||||
![]() | |||||||
garbhāvataraṇa | n. idem or 'f. "descent of the foetus into a womb", conception ![]() ![]() ![]() | ||||||
![]() | |||||||
gayāśīrṣaparvata | m. idem or 'n. idem or 'n. idem or 'n. the mountain gaya- (gayā-śiras-) near gayā- ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
gehapārāvata | m. a domestic pigeon, ![]() ![]() | ||||||
![]() | |||||||
goparvata | n. Name of a tīrtha-. ![]() | ||||||
![]() | |||||||
gurudaivata | n. equals gur/u-devata- ![]() ![]() | ||||||
![]() | |||||||
gurudevata | n. "having bṛhaspati- for its deity", the 8th lunar mansion puṣya- ![]() ![]() | ||||||
![]() | |||||||
haimavata | mf(/ī-)n. (fr. hima-vat-) belonging to or situated or growing on or bred in or coming or flowing from the himā![]() ![]() | ||||||
![]() | |||||||
haimavata | mf(/ī-)n. snowy, covered with snow ![]() ![]() | ||||||
![]() | |||||||
haimavata | m. a kind of vegetable poison ![]() ![]() | ||||||
![]() | |||||||
haimavata | m. a kind of demon ![]() ![]() | ||||||
![]() | |||||||
haimavata | m. plural the inhabitants of the himā![]() ![]() ![]() | ||||||
![]() | |||||||
haimavata | m. Name of a school ![]() ![]() | ||||||
![]() | |||||||
haimavata | n. a pearl ![]() ![]() | ||||||
![]() | |||||||
haimavata | n. Name of a varṣa- ![]() ![]() ![]() | ||||||
![]() | |||||||
hariparvata | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
haryatvata | m. Name of a son of kṛta- (varia lectio haryaśvata-) ![]() ![]() | ||||||
![]() | |||||||
hemaparvata | m. an (artificial) mountain made of golden (as a gift; see mahādāna-) ![]() ![]() | ||||||
![]() | |||||||
hemaparvata | m. Name of mount meru- ![]() ![]() | ||||||
![]() | |||||||
himavata | (m.), (in fine compositi or 'at the end of a compound') equals -vat- gaRa śarat-prabhṛti-. ![]() | ||||||
![]() | |||||||
hiraṇyaparvata | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
hrasvataṇḍula | m. a kind of rice ![]() ![]() | ||||||
![]() | |||||||
indrāgnidaivata | n. the nakṣatra- viśākhā- ![]() ![]() | ||||||
![]() | |||||||
indraparvata | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
indrāparvata | m. dual number indra- and parvata- ![]() ![]() | ||||||
![]() | |||||||
indukalāvataṃsa | m. Name (also title or epithet) of śiva-, ![]() ![]() | ||||||
![]() | |||||||
jaiminibhāgavata | n. Name of a modern revision of ![]() ![]() | ||||||
![]() | |||||||
jalādhidaivata | n. equals la-deva- ![]() ![]() | ||||||
![]() | |||||||
jalādhidaivata | n. "water-deity", varuṇa- ![]() ![]() | ||||||
![]() | |||||||
jalapārāvata | m. equals -kapota- ![]() ![]() | ||||||
![]() | |||||||
jāmbavata | m. patronymic fr. -vat- gaRa arīhaṇā![]() | ||||||
![]() | |||||||
jāmbavata | f. equals bavī- ![]() ![]() | ||||||
![]() | |||||||
jāmbavataka | equals jāmbavatā nirvṛtta- gaRa arīhṇā![]() | ||||||
![]() | |||||||
jāmbūnadaparvata | m. Name of a mountain, ![]() ![]() | ||||||
![]() | |||||||
jambuparvata | m. equals dvīpa- ![]() | ||||||
![]() | |||||||
jīvataṇḍula | mfn. (v/a--) germinant rice ![]() ![]() ![]() | ||||||
![]() | |||||||
jīvataṇḍula | mn. scilicet odana-, food made of that rice ![]() ![]() | ||||||
![]() | |||||||
kailāvata | m. plural Name of a people ![]() ![]() | ||||||
![]() | |||||||
kākesaparvata | m. the mountain Caucasus, ![]() ![]() | ||||||
![]() | |||||||
kākṣīvata | mf(ī-)n. composed by or relating to kakṣīvat- (scilicet sūkta-) ![]() ![]() | ||||||
![]() | |||||||
kākṣīvata | mf(ī-)n. ākhyāna-, ![]() ![]() | ||||||
![]() | |||||||
kākṣīvata | m. (patronymic fr. kakṣīvat-), Name of nodhas- ![]() ![]() | ||||||
![]() | |||||||
kākṣīvata | m. of kauravya- ![]() | ||||||
![]() | |||||||
kākṣīvata | m. of śabara- ![]() | ||||||
![]() | |||||||
kākṣīvata | n. Name of different kinds of sāman- ![]() ![]() | ||||||
![]() | |||||||
kālaparvata | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
kanakaparvata | m. the mountain meru- ![]() ![]() | ||||||
![]() | |||||||
kaṅkālabhairavatantra | n. idem or 'n. Name of work ' ![]() | ||||||
![]() | |||||||
kaṇvatama | m. the very kaṇva-, a real kaṇva- ![]() ![]() | ||||||
![]() | |||||||
karṇāvataṃsa | m. n. (?) idem or 'f. idem or 'm. idem or 'n. an ornament for the ear.' ' ' ![]() ![]() ![]() | ||||||
![]() | |||||||
karṇāvataṃsīkṛ | to make (anything) an ornament for the ear ![]() ![]() | ||||||
![]() | |||||||
kathāprastāvatas | ind. in the course of conversation, ![]() ![]() | ||||||
![]() | |||||||
kaumāraparvata | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
kaurvata | mfn. fr. kurvat- ![]() ![]() ![]() | ||||||
![]() | |||||||
keliraivataka | n. Name of a treatise ![]() ![]() | ||||||
![]() | |||||||
kiṃdevata | (k/iṃ--) mfn. having what deity? ![]() ![]() | ||||||
![]() | |||||||
krīḍāparvata | m. a play-hill or pleasure-hill, pleasure-mound or hillock in a garden ![]() ![]() | ||||||
![]() | |||||||
krīḍāparvataka | m. idem or 'm. a play-hill or pleasure-hill, pleasure-mound or hillock in a garden ![]() ![]() ![]() | ||||||
![]() | |||||||
kṛmiparvata | m. an ant-hill ![]() ![]() | ||||||
![]() | |||||||
kuladaivata | n. the family deity ![]() ![]() | ||||||
![]() | |||||||
kulaparvata | m. equals -giri- q.v ![]() | ||||||
![]() | |||||||
kulārṇavatantra | n. idem or 'm. Name of a tantra- work' ![]() | ||||||
![]() | |||||||
kusumāvataṃsaka | n. a chaplet, crown of flowers. ![]() | ||||||
![]() | |||||||
laghubhāgavata | n. Name of work ![]() | ||||||
![]() | |||||||
lavaṇaparvata | m. a mountain symbolically represented with salt ![]() ![]() | ||||||
![]() | |||||||
līlāparvata | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
madhvatantracapeṭāpradīpa | m. Name of work ![]() | ||||||
![]() | |||||||
madhvatantradūṣaṇa | n. Name of work ![]() | ||||||
![]() | |||||||
māghavata | mf(ī-)n. (fr. magha-vat-) relating or belonging to indra- ![]() ![]() | ||||||
![]() | |||||||
māghavatacāpa | m. " indra-'s bow", the rainbow ![]() ![]() | ||||||
![]() | |||||||
mahābhāgavata | m. a great worshipper of bhagavat- (viṣṇu-) ![]() ![]() | ||||||
![]() | |||||||
mahābhāgavata | n. (with or scilicet purāṇa-) the great bhāgavata- purāṇa- ![]() ![]() | ||||||
![]() | |||||||
mahābhairavatantra | n. Name of a tantra- ![]() ![]() | ||||||
![]() | |||||||
mahādevatantra | n. the mahā-deva- tantra- ![]() ![]() | ||||||
![]() | |||||||
mahākālabhairavatantreśarabhakavaca | n. Name of work ![]() | ||||||
![]() | |||||||
mahākīṭaparvata | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
mahāmucilindaparvata | m. idem or 'm. Name of a mythical mountain ![]() ![]() ![]() | ||||||
![]() | |||||||
mahāpārevata | n. a species of fruit tree ![]() ![]() | ||||||
![]() | |||||||
mahāparvata | m. a high mountain ![]() ![]() | ||||||
![]() | |||||||
mahāśaivatantra | n. Name of work ![]() | ||||||
![]() | |||||||
mālāvata | n. the dwelling of the mālāvat-s ![]() ![]() | ||||||
![]() | |||||||
malayaparvata | m. the Malaya mountain ![]() ![]() | ||||||
![]() | |||||||
maṇiparvata | m. "jewel-mountain", Name of a mythical mountain ![]() ![]() | ||||||
![]() | |||||||
mañjuśrīparvata | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
manthaparvata | m. equals -giri- ![]() ![]() | ||||||
![]() | |||||||
mantrabhāgavata | n. Name of work | ||||||
![]() | |||||||
mārttikāvata | m. (prob.) (fr. mṛttikā-vatī-) Name of a country ![]() ![]() | ||||||
![]() | |||||||
mārttikāvata | m. a prince of mārttikāvata- ![]() ![]() | ||||||
![]() | |||||||
mārttikāvata | m. plural Name of a people ![]() ![]() ![]() | ||||||
![]() | |||||||
mārttikāvata | m. of a princely race ![]() ![]() ![]() | ||||||
![]() | |||||||
mārttikāvata | n. (prob.) Name of a town ![]() ![]() | ||||||
![]() | |||||||
mārttikāvataka | mfn. relating to the country mārttikāvata- ![]() ![]() | ||||||
![]() | |||||||
maryādāparvata | m. equals -giri- ![]() ![]() | ||||||
![]() | |||||||
maryādāparvatavat | mfn. having a range of mountains for a frontier ![]() ![]() | ||||||
![]() | |||||||
maujavata | mfn. coming from or produced on the mountain mūja-vat- ![]() ![]() ![]() | ||||||
![]() | |||||||
maujavata | m. (said to be) a patronymic of akṣa- (author of ![]() ![]() | ||||||
![]() | |||||||
mauñjavata | mf(ī-)n. coming from the mountain muñja-vat- ![]() ![]() ![]() | ||||||
![]() | |||||||
māyibhairavatantra | n. Name of a tantra- (see māyika-bhairava-). ![]() | ||||||
![]() | |||||||
mayūraparvata | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
meghaparvata | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
meghāvatata | mfn. overspread with cloud, overcast ![]() ![]() | ||||||
![]() | |||||||
meruparvata | m. the mountain meru- ![]() ![]() | ||||||
![]() | |||||||
mṛttikāvata | n. (![]() ![]() | ||||||
![]() | |||||||
nagaradaivata | n. presiding deity of a town ![]() | ||||||
![]() | |||||||
nagaradaivatavat | ind. ![]() ![]() | ||||||
![]() | |||||||
nairvāṇikamārgāvataraṇa | n. entering the path of nirvāṇa- (one of the 4 vaiśāradyani-or subjects of confidence of a buddha-) ![]() ![]() | ||||||
![]() | |||||||
naivaśāśvatonāśāśvataśca | (sc. loka-), not eternal and not transitory ![]() ![]() | ||||||
![]() | |||||||
nakṣatradevata | mfn. having the nakṣatra-s as deities ![]() ![]() | ||||||
![]() | |||||||
nānādevata | (![]() ![]() | ||||||
![]() | |||||||
nandaparvata | m. king nanda- compared with a mountain ![]() ![]() | ||||||
![]() | |||||||
navata | mf(ī-)n. the 90th ![]() ![]() | ||||||
![]() | |||||||
navata | m. an elephant's painted or variegated housings ![]() | ||||||
![]() | |||||||
navata | m. woollen cloth ![]() | ||||||
![]() | |||||||
navata | m. a cover, blanket, wrapper ![]() ![]() | ||||||
![]() | |||||||
navatantu | m. Name of a son of viśvā-mitra- ![]() ![]() | ||||||
![]() | |||||||
navatara | (n/ava--) mfn. (Comparative degree) newer, younger, fresher ![]() ![]() | ||||||
![]() | |||||||
navatardma | mfn. having 9 holes ![]() ![]() | ||||||
![]() | |||||||
navatattva | n. Name of work ![]() | ||||||
![]() | |||||||
navatattvabālabodha | m. Name of work ![]() | ||||||
![]() | |||||||
navatattvabālāvabodha | m. Name of work ![]() | ||||||
![]() | |||||||
navatattvabodha | m. Name of work ![]() | ||||||
![]() | |||||||
navatattvaprakaraṇa | n. Name of work ![]() | ||||||
![]() | |||||||
navatattvasūtra | n. Name of work ![]() | ||||||
![]() | |||||||
padmāvata | m. Name of a kingdom founded by padma-varṇa- ![]() ![]() | ||||||
![]() | |||||||
pālīvata | m. a species of tree ![]() ![]() | ||||||
![]() | |||||||
pañcadaivata | mfn. having 5 deities (organs of sense) ![]() ![]() | ||||||
![]() | |||||||
pañcanavata | mf(ī-)n. the 95th (chapter of ![]() ![]() ![]() | ||||||
![]() | |||||||
pañcanavata | mf(ī-)n. + 95 (te dinaśate-,on the 195th day) ![]() ![]() | ||||||
![]() | |||||||
pañcaparvata | n. "the 5 peaks"(of the himā![]() ![]() | ||||||
![]() | |||||||
parapauravatantava | m. Name of a son of viśvāmitra- ![]() ![]() | ||||||
![]() | |||||||
pārasvata | mf(ī-)n. (fr. parasvat-) relating etc. to the wild ass ![]() | ||||||
![]() | |||||||
parāvata | m. Grewia Asiatica ![]() ![]() | ||||||
![]() | |||||||
pāravata | m. equals pārāvata-, a pigeon ![]() ![]() | ||||||
![]() | |||||||
pārāvata | mf(ī-)n. (fr. parā-vat-) remote, distant, coming from a distance, foreign ![]() ![]() ![]() | ||||||
![]() | |||||||
pārāvata | m. Name of a tribe on the yamunā- ![]() ![]() ![]() | ||||||
![]() | |||||||
pārāvata | m. (in fine compositi or 'at the end of a compound' f(ā-).) a turtle-dove, pigeon ![]() ![]() ![]() | ||||||
![]() | |||||||
pārāvata | m. a kind of snake ![]() ![]() | ||||||
![]() | |||||||
pārāvata | m. Name of a nāga- of the race of airāvata-, ![]() ![]() | ||||||
![]() | |||||||
pārāvata | m. a monkey ![]() ![]() | ||||||
![]() | |||||||
pārāvata | m. Diospyros Embryopteris ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
pārāvata | m. a mountain ![]() ![]() | ||||||
![]() | |||||||
pārāvata | m. plural Name of a class of deities under manu- svārociṣa- ![]() ![]() | ||||||
![]() | |||||||
pārāvata | n. the fruit of Diospyros Embryopteris ![]() ![]() ![]() | ||||||
![]() | |||||||
pārāvata | m. (also) Name (also title or epithet) of a flute player (teacher of bāṇa-), ![]() ![]() | ||||||
![]() | |||||||
pārāvatadeśa | m. Name of a country ![]() ![]() | ||||||
![]() | |||||||
pārāvataghnī | f. (of han-) striking the distant (demon) or at a distance ![]() ![]() | ||||||
![]() | |||||||
pārāvatamālāya | Nom. A1. yate-, to resemble a flock of turtles ![]() ![]() | ||||||
![]() | |||||||
pārāvatapadī | f. Cardiospermum Halicacabum ![]() ![]() ![]() | ||||||
![]() | |||||||
pārāvatasavarṇa | m. pl."dove-coloured", Name of the horses of dhṛṣṭa-dyumna- ![]() ![]() | ||||||
![]() | |||||||
pārāvatasavarṇāśva | m. Name of dhṛṣṭa-dyumna- ![]() ![]() | ||||||
![]() | |||||||
pārevata | m. a kind of date ![]() | ||||||
![]() | |||||||
paripārśvatas | ind. at or by the side, on both sides of (genitive case) ![]() ![]() ![]() | ||||||
![]() | |||||||
pariśāśvata | mfn. continuing for ever, perpetually the same ![]() ![]() | ||||||
![]() | |||||||
pārśvatas | ind. by or from the side, at the side, near, sideways, aside (with genitive case or in fine compositi or 'at the end of a compound'), ![]() ![]() ![]() | ||||||
![]() | |||||||
parvata | mfn. (fr. parvan- see ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
parvata | m. a mountain, mountain-range, height, hill, rock (often personified; in fine compositi or 'at the end of a compound' f(ā-).) ![]() ![]() | ||||||
![]() | |||||||
parvata | m. an artificial mound or heap (of grain, salt, silver, gold etc. presented to Brahmans see -dāna-) ![]() | ||||||
![]() | |||||||
parvata | m. the number 7 (from the 7 principal mountain-ranges) ![]() ![]() | ||||||
![]() | |||||||
parvata | m. a fragment of rock, a stone (adrayaḥ parvatāḥ-,the stones for pressing soma-) ![]() ![]() | ||||||
![]() | |||||||
parvata | m. a (mountain-like) cloud ![]() ![]() ![]() | ||||||
![]() | |||||||
parvata | m. a tree ![]() ![]() | ||||||
![]() | |||||||
parvata | m. a species of pot-herb ![]() ![]() | ||||||
![]() | |||||||
parvata | m. a species of fish (Silurus Pabda) ![]() ![]() | ||||||
![]() | |||||||
parvata | m. Name of a vasu- ![]() ![]() | ||||||
![]() | |||||||
parvata | m. of a ṛṣi- (associated with nārada- and messenger of the gods, supposed author of ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
parvata | m. of a son of paurṇamāsa- (son of marīci- and sambhūti-) ![]() ![]() | ||||||
![]() | |||||||
parvata | m. of a minister of king purū-ravas- ![]() ![]() | ||||||
![]() | |||||||
parvata | m. of a monkey ![]() ![]() | ||||||
![]() | |||||||
parvata | m. of one of the 10 religious orders founded by śaṃkarācārya-'s pupils (whose members add the word parvata-to their names) ![]() ![]() | ||||||
![]() | |||||||
pārvata | mf(ī-)n. (fr. parvata-) being in or growing on or coming from or consisting of mountains ![]() | ||||||
![]() | |||||||
pārvata | mf(ī-)n. mountainous, hilly ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
pārvata | m. Melia Bukayun ![]() ![]() | ||||||
![]() | |||||||
parvatacyut | mfn. shaking mountains (Maruts) ![]() | ||||||
![]() | |||||||
parvatadāna | n. a gift in shape of a mountains (see above) ![]() ![]() | ||||||
![]() | |||||||
parvatadānapaddhati | f. Name of work ![]() | ||||||
![]() | |||||||
parvatadhātu | m. "mountains-metal", ore, ![]() ![]() | ||||||
![]() | |||||||
parvatadurga | n. an inaccessible mountains ![]() ![]() | ||||||
![]() | |||||||
parvataja | mfn. "mountains-born" ![]() | ||||||
![]() | |||||||
parvatajā | f. a river ![]() ![]() | ||||||
![]() | |||||||
parvatajāla | n. mountains-range ![]() ![]() ![]() | ||||||
![]() | |||||||
parvataka | m. a mountain (See eka-p-) ![]() | ||||||
![]() | |||||||
parvataka | m. Name of a man ![]() ![]() | ||||||
![]() | |||||||
parvataka | m. of a prince in the himā![]() ![]() | ||||||
![]() | |||||||
parvatakāka | m. a raven ![]() ![]() | ||||||
![]() | |||||||
parvatakandara | n. mountain-cave ![]() ![]() | ||||||
![]() | |||||||
parvatakīlā | f. the earth ![]() ![]() | ||||||
![]() | |||||||
parvatamālā | f. mountains-range ![]() ![]() | ||||||
![]() | |||||||
parvatamastaka | m. n. mountains-top ![]() ![]() ![]() | ||||||
![]() | |||||||
parvatamocā | f. a species of kadalī- ![]() ![]() | ||||||
![]() | |||||||
parvatanivāsa | m. "mountains-dweller", the fabulous animal śarabha- ![]() ![]() | ||||||
![]() | |||||||
parvatantravidhi | m. Name of work ![]() | ||||||
![]() | |||||||
parvatapati | m. "mountains-prince", lord of the mountains ![]() ![]() | ||||||
![]() | |||||||
parvatapūruṣa | m. the demon of the mountain(?), ![]() ![]() | ||||||
![]() | |||||||
parvatarāj | m. "mountains-king", a very high mountains ![]() ![]() | ||||||
![]() | |||||||
parvatarāj | m. Name of the himā![]() ![]() | ||||||
![]() | |||||||
parvatarāja | m. idem or 'm. Name of the himā![]() ![]() | ||||||
![]() | |||||||
parvatarājakanyā | f. Name of pārvatī- or durgā- (daughter of himā![]() ![]() | ||||||
![]() | |||||||
parvatarājaputrī | f. Name of pārvatī- or durgā- (daughter of himā![]() ![]() | ||||||
![]() | |||||||
parvatarodhas | n. mountains-slope ![]() ![]() | ||||||
![]() | |||||||
parvatasaṃnirodha | m. a mountain-rift, ![]() ![]() | ||||||
![]() | |||||||
parvataśikhara | m. n. mountain-top ![]() ![]() | ||||||
![]() | |||||||
parvataśreṣṭha | m. the best of mountains ![]() ![]() | ||||||
![]() | |||||||
parvatastha | mfn. situated on a mountains or hill ![]() ![]() | ||||||
![]() | |||||||
parvatatṛṇa | n. "mountains-grass", a species of grass ![]() ![]() | ||||||
![]() | |||||||
parvatavarṇanastotra | n. Name of chapter of ādipurāṇa- ![]() | ||||||
![]() | |||||||
parvatavāsin | mfn. living in mountains ![]() | ||||||
![]() | |||||||
parvatavāsin | m. a mountaineer ![]() ![]() | ||||||
![]() | |||||||
parvatavāsin | m. Name of durgā- ![]() ![]() | ||||||
![]() | |||||||
parvatavāsinī | f. nard, spikenard ![]() ![]() | ||||||
![]() | |||||||
paryantaparvata | m. an adjoining hill ![]() ![]() | ||||||
![]() | |||||||
paśudevata | mf(ā-)n. invoking cattle as a deity (said of a formula or ceremony), ![]() ![]() | ||||||
![]() | |||||||
paṭhitasiddhasārasvatastotra | n. Name of work ![]() | ||||||
![]() | |||||||
pātnilvata | mfn. belonging to agni- patnī-vat- (sub voce, i.e. the word in the Sanskrit order) ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
pātnilvata | mfn. containing the word patnil-vat- ![]() ![]() | ||||||
![]() | |||||||
pauravatantava | See para-p-t- () . ![]() | ||||||
![]() | |||||||
pauṣkalāvata | m. (fr. puṣkalā-vatī-) Name of a physician ![]() ![]() | ||||||
![]() | |||||||
pauṣkalāvata | mfn. derived from or composed by pauṣkalāvata- ![]() ![]() | ||||||
![]() | |||||||
pauṣṇāvata | m. plural patron ![]() ![]() | ||||||
![]() | |||||||
pitṛdaivata | mf(ī-)n. relating to the worship of the pitṛ-s, ![]() ![]() ![]() | ||||||
![]() | |||||||
pitṛdaivata | n. Name of the 10th lunar mansion maghā- (presided over by the pitṛ-s) ![]() ![]() | ||||||
![]() | |||||||
pitṛdaivata | n. equals next ![]() ![]() | ||||||
![]() | |||||||
pitṛdevata | mf(ā-)n. having the pitṛ-s for deities, sacred to them, ![]() ![]() | ||||||
![]() | |||||||
plakṣāvataraṇa | n. Name of a place of pilgrimage ![]() ![]() ![]() | ||||||
![]() | |||||||
prabhāvatas | ind. prabhāva | ||||||
![]() | |||||||
prāgbhāvatas | ind. from a prior state of existence ![]() ![]() | ||||||
![]() | |||||||
prājāvata | See sub voce, i.e. the word in the Sanskrit order ![]() | ||||||
![]() | |||||||
prājāvata | mf(ī-)n. (fr. prajā-vat-) gaRa mahiṣyādi-. ![]() | ||||||
![]() | |||||||
prastāvataraṃgiṇī | f. Name of work ![]() | ||||||
![]() | |||||||
prastāvatas | ind. on the occasion of (kathā-pr-,in course of conversation) ![]() ![]() | ||||||
![]() | |||||||
pratidaivatam | ind. for each deity ![]() ![]() | ||||||
![]() | |||||||
pratidevatam | ind. equals -daivatam- ![]() ![]() | ||||||
![]() | |||||||
pratyantaparvata | m. an adjacent (small) hill ![]() ![]() | ||||||
![]() | |||||||
pṛthagdevata | mfn. having a separate or special deity ![]() ![]() | ||||||
![]() | |||||||
pṛthaktvatas | ind. separately, singly. (![]() ![]() | ||||||
![]() | |||||||
pṛthivīpārvataka | m. or n. rock-oil, petroleum (?) ![]() ![]() | ||||||
![]() | |||||||
puṃdevata | mfn. addressed to a male deity (as a hymn) ![]() | ||||||
![]() | |||||||
pūrvaparvata | m. the eastern mountain (from behind which the sun is supposed to rise) ![]() ![]() | ||||||
![]() | |||||||
pūrvatana | mfn. former, earlier ![]() ![]() | ||||||
![]() | |||||||
pūrvatantra | n. Name of a tantra-. ![]() | ||||||
![]() | |||||||
pūrvatara | mfn. (p/ūrva--) earlier, previous, prior, anterior ![]() ![]() | ||||||
![]() | |||||||
pūrvataram | ind. before, first, previously ![]() ![]() ![]() | ||||||
![]() | |||||||
pūrvatas | ind. before, in front, towards or in the east ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
pūrvatas | ind. first, in the first place ![]() ![]() | ||||||
![]() | |||||||
pūrvataskara | m. a former thief ![]() ![]() | ||||||
![]() | |||||||
puṣkalāvata | m. an inhabitant of puṣkalā-vatī- ![]() ![]() | ||||||
![]() | |||||||
puṣkalāvata | m. Name of an ancient physician (![]() ![]() ![]() | ||||||
![]() | |||||||
puṣkalāvata | n. Name of the residence of puṣkala- (son of bharata-) ![]() ![]() | ||||||
![]() | |||||||
raivata | mf(ī-)n. (fr. rev/at-) descended from a wealthy family, rich ![]() ![]() | ||||||
![]() | |||||||
raivata | mf(ī-)n. relating to manu- raivata- ![]() ![]() | ||||||
![]() | |||||||
raivata | mf(ī-)n. connected with the sāman- raivata- ![]() ![]() ![]() | ||||||
![]() | |||||||
raivata | m. a cloud ![]() ![]() | ||||||
![]() | |||||||
raivata | m. a kind of soma- ![]() ![]() | ||||||
![]() | |||||||
raivata | m. a species of tuberous vegetable (equals suvarṇā![]() ![]() | ||||||
![]() | |||||||
raivata | m. Name of śiva- ![]() ![]() | ||||||
![]() | |||||||
raivata | m. (as patronymic of revata-and metron. of revati-) Name of a demon presiding over a particular disease of children ![]() ![]() | ||||||
![]() | |||||||
raivata | m. of one of the 11 rudra-s ![]() ![]() ![]() | ||||||
![]() | |||||||
raivata | m. of a daitya- ![]() ![]() | ||||||
![]() | |||||||
raivata | m. of the 5th manu- ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
raivata | m. of a ṛṣi- ![]() ![]() | ||||||
![]() | |||||||
raivata | m. of a brahmarṣi- ![]() ![]() | ||||||
![]() | |||||||
raivata | m. of a king ![]() ![]() | ||||||
![]() | |||||||
raivata | m. of kakudmin- (the ruler of ānarta-) ![]() ![]() | ||||||
![]() | |||||||
raivata | m. of a son of amṛtodana- by revatī- ![]() ![]() | ||||||
![]() | |||||||
raivata | m. of a mountain near kuśa-sthalī- (the capital of the country ānarta-) ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
raivata | m. (with ṛṣabha-) Name of a sāman- ![]() ![]() ![]() | ||||||
![]() | |||||||
raivata | n. Name of various sāman-s ![]() ![]() ![]() | ||||||
![]() | |||||||
raivata | etc. See above. ![]() | ||||||
![]() | |||||||
raivatagarbha | n. Name of a sāman- ![]() ![]() | ||||||
![]() | |||||||
raivatagiri | m. Name of a mountain (see above) ![]() ![]() | ||||||
![]() | |||||||
raivataka | m. Name of a mountain (equals raivata-) ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
raivataka | m. of a parama-haṃsa- (q.v), ![]() ![]() | ||||||
![]() | |||||||
raivataka | m. of a doorkeeper ![]() ![]() | ||||||
![]() | |||||||
raivataka | m. of a prince ![]() ![]() | ||||||
![]() | |||||||
raivataka | m. a species of date ![]() ![]() | ||||||
![]() | |||||||
raivatamadanikā | f. Name of a drama. ![]() | ||||||
![]() | |||||||
raivatapṛṣṭha | mfn. equals revatī-pṛ- ![]() ![]() | ||||||
![]() | |||||||
raivatastotra | n. Name of a stotra-. ![]() | ||||||
![]() | |||||||
rajataparvata | m. a silver mountain ![]() ![]() | ||||||
![]() | |||||||
rajataparvata | m. Name of a particular mountain ![]() ![]() | ||||||
![]() | |||||||
rakṣodaivata | (![]() ![]() | ||||||
![]() | |||||||
raktaraivataka | m. a species of fruit tree ![]() ![]() | ||||||
![]() | |||||||
raṅgāvataraṇa | n. "entering on the stage", the profession of an actor ![]() ![]() | ||||||
![]() | |||||||
ratnaparvata | m. a mountain containing jewels ![]() ![]() | ||||||
![]() | |||||||
ratnaparvata | m. Name of meru- ![]() ![]() | ||||||
![]() | |||||||
ratnaparvata | m. a jewel-mountain, ![]() ![]() | ||||||
![]() | |||||||
ratnasāraparvata | m. Name of meru- ![]() ![]() | ||||||
![]() | |||||||
rātridevata | mf(ā-)n. having the night as a deity ![]() ![]() | ||||||
![]() | |||||||
rauravatantra | n. Name of a tantra-. ![]() | ||||||
![]() | |||||||
ravata | m. equals rava-, roaring, yelling etc. ![]() ![]() | ||||||
![]() | |||||||
revata | m. a species of plant (the citron tree or Cathartocarpus Fistula ![]() ![]() ![]() | ||||||
![]() | |||||||
revata | m. Name of various persons ![]() ![]() | ||||||
![]() | |||||||
revata | m. of a son of andhaka- ![]() ![]() | ||||||
![]() | |||||||
revata | m. of a son of ānarta- ![]() ![]() | ||||||
![]() | |||||||
revata | m. of the father of revatī- and father-in-law of bala-rāma- ![]() | ||||||
![]() | |||||||
revata | m. of a varṣa- (?) ![]() ![]() | ||||||
![]() | |||||||
revata | f(i-and ī-). See under rev/at- below. ![]() | ||||||
![]() | |||||||
revataka | m. Name of a man ![]() ![]() | ||||||
![]() | |||||||
revataka | n. a species of date ![]() ![]() | ||||||
![]() | |||||||
rohaṇaparvata | m. Adam's Peak in Ceylon ![]() ![]() | ||||||
![]() | |||||||
ṛtudevata | mfn. having the seasons for a deity, ![]() ![]() | ||||||
![]() | |||||||
rūpāvata | m. Name of a prince ![]() ![]() | ||||||
![]() | |||||||
sadaivata | mfn. together with the deities ![]() ![]() | ||||||
![]() | |||||||
sādhidaivata | mfn. having a tutelary deity ![]() ![]() | ||||||
![]() | |||||||
sahadevata | (sah/a-) mfn. together with the deities ![]() ![]() | ||||||
![]() | |||||||
sahyaparvata | m. the sahya- range of mountains ![]() ![]() | ||||||
![]() | |||||||
saidhrakāvata | mfn. (fr. sidhrakā-vat-) ![]() ![]() ![]() | ||||||
![]() | |||||||
śaikhāvata | m. patronymic fr. śikhā-vat- ![]() ![]() | ||||||
![]() | |||||||
śaikhāvata | m. plural and f(ī-). ![]() ![]() | ||||||
![]() | |||||||
śaivatantra | n. Name of work ![]() | ||||||
![]() | |||||||
śaivatattvāmṛta | n. Name of work ![]() | ||||||
![]() | |||||||
śaivatattvaprakāśa | m. Name of work ![]() | ||||||
![]() | |||||||
śakradaivata | n. "having indra- as deity", Name of the nakṣatra- jyeṣṭhā- ![]() | ||||||
![]() | |||||||
śaktibhairavatantra | n. Name of a tantra-. ![]() | ||||||
![]() | |||||||
śālāvata | m. plural the descendants of śālāvat- ![]() ![]() | ||||||
![]() | |||||||
samānadevata | mfn. relating to the same deity ![]() ![]() | ||||||
![]() | |||||||
saṃghātaparvata | m. Name of two mountains in hell (which open and then close) ![]() ![]() | ||||||
![]() | |||||||
śāmīvata | m. plural (fr. śamī-vat-) Name of a tribe or race ![]() ![]() | ||||||
![]() | |||||||
ṣaṇnavata | mfn. the 96th ![]() ![]() ![]() | ||||||
![]() | |||||||
sāntvatas | ind. with kind words ![]() ![]() | ||||||
![]() | |||||||
sanūdaparvata | (?) m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
saparvata | mfn. together with mountains ![]() | ||||||
![]() | |||||||
saparvatavanadruma | mfn. with mountains and forests and trees ![]() ![]() | ||||||
![]() | |||||||
saparvatavanārṇava | mfn. possessing mountains and forests and seas (said of the earth) ![]() ![]() | ||||||
![]() | |||||||
saptanavata | mfn. the 97th ![]() ![]() | ||||||
![]() | |||||||
saptanavata | mfn. chapter of ![]() ![]() | ||||||
![]() | |||||||
saptaparvatamāhātmya | n. Name of work ![]() | ||||||
![]() | |||||||
saptasārasvata | n. Name of a tīrtha- ![]() ![]() | ||||||
![]() | |||||||
saptaślokībhāgavata | n. Name of work or part of work ![]() | ||||||
![]() | |||||||
śāradvata | m. patronymic fr. śarad-vat- gaRa bidā![]() | ||||||
![]() | |||||||
śāradvata | m. Name of kṛpa- ![]() ![]() ![]() | ||||||
![]() | |||||||
śāradvata | m. of gautama- ![]() ![]() ![]() | ||||||
![]() | |||||||
śāradvata | m. of a disciple of kaṇva- ![]() ![]() | ||||||
![]() | |||||||
sārasvata | mf(ī-)n. relating or belonging to sarasvat- (q.v) or to sarasvatī- (the river or the goddess) derived or coming from them ![]() ![]() | ||||||
![]() | |||||||
sārasvata | mf(ī-)n. relating to the ṛṣi- sārasvata- ![]() ![]() | ||||||
![]() | |||||||
sārasvata | mf(ī-)n. belonging to the sārasvata- country ![]() ![]() | ||||||
![]() | |||||||
sārasvata | mf(ī-)n. eloquent, learned ![]() ![]() | ||||||
![]() | |||||||
sārasvata | m. a bilva- stick ![]() ![]() | ||||||
![]() | |||||||
sārasvata | m. Name of a ṛṣi- (fabled to have sprung from the personified sarasvatī- river) ![]() ![]() ![]() | ||||||
![]() | |||||||
sārasvata | m. of a vyāsa- ![]() ![]() | ||||||
![]() | |||||||
sārasvata | m. (plural) Name of a people dwelling on the sarasvatī- river (id est in the north-west part of the province of Delhi including part of the Panjab) ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sārasvata | m. (plural) Name of a particular tribe of Brahmans (so called as coming from the above country or as supposed to be descended from the above ṛṣi-) ![]() ![]() | ||||||
![]() | |||||||
sārasvata | m. (sg.) the twelfth kalpa- or day of brahmā- ![]() ![]() | ||||||
![]() | |||||||
sārasvata | m. a staff of the bilva- tree ![]() ![]() | ||||||
![]() | |||||||
sārasvata | m. a particular ceremonial in the worship of sarasvatī- ![]() ![]() | ||||||
![]() | |||||||
sārasvata | m. (with or scilicet prakriyā-) Name of a grammar by anubhūti-svarūpācārya- ![]() | ||||||
![]() | |||||||
sārasvata | n. a particular sattra- ![]() ![]() | ||||||
![]() | |||||||
sārasvata | n. eloquence ![]() ![]() | ||||||
![]() | |||||||
sārasvata | n. Name of a grammar (equals f.) ![]() | ||||||
![]() | |||||||
sārasvatakalpa | m. the above sarasvatī- ceremonial ![]() ![]() | ||||||
![]() | |||||||
sārasvatakośa | m. Name of work ![]() | ||||||
![]() | |||||||
sārasvatamāhātmya | n. Name of work ![]() | ||||||
![]() | |||||||
sārasvatamaṇḍana | n. Name of work ![]() | ||||||
![]() | |||||||
sārasvataprakriyā | f. Name of a grammar (see above) . ![]() | ||||||
![]() | |||||||
sārasvataprasādaṭīkā | f. Name of work ![]() | ||||||
![]() | |||||||
sārasvatapura | n. Name of a town ![]() ![]() | ||||||
![]() | |||||||
sārasvatasārasarasamagraha | m. Name of work ![]() | ||||||
![]() | |||||||
sārasvatasūtra | n. (see sarasvatīs-) Name of work ![]() | ||||||
![]() | |||||||
sārasvatatantra | n. Name of work ![]() | ||||||
![]() | |||||||
sārasvatatīrtha | n. Name of a tīrtha- ![]() ![]() | ||||||
![]() | |||||||
sārasvatauṣadhībhū | P. -bhavati-, to be a medicine for strengthening the voice in singing ![]() ![]() | ||||||
![]() | |||||||
sārasvatavilāsa | m. Name of work ![]() | ||||||
![]() | |||||||
sārasvatavrata | n. a particular observance in honour of sarasvatī- ![]() ![]() | ||||||
![]() | |||||||
sārasvatavyākaraṇa | n. Name of a grammar. ![]() | ||||||
![]() | |||||||
śārṅgavata | n. (fr. śṛṅga-vat-) Name of the country kuru-varṣa- ![]() ![]() | ||||||
![]() | |||||||
sarvadevata | mfn. relating to all the deities ![]() ![]() | ||||||
![]() | |||||||
śarvaparvata | m. śiva-'s mountain, kailāsa- ![]() | ||||||
![]() | |||||||
śarvaparvatavāsinī | f. Name of durgā- ![]() ![]() | ||||||
![]() | |||||||
sarvata | mf(ā-)n. (perhaps) all-sided ![]() ![]() | ||||||
![]() | |||||||
sarvataḥ | in compound for sarvatas-. ![]() | ||||||
![]() | |||||||
sarvataḥpāṇipāda | mfn. having hands and feet everywhere ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sarvataḥsarvendriyaśakti | mfn. having organs all of which operate everywhere ![]() ![]() | ||||||
![]() | |||||||
sarvataḥsrutimat | mfn. having ears everywhere ![]() ![]() ![]() | ||||||
![]() | |||||||
sarvataḥśubhā | f. Panicum Italicum ![]() ![]() | ||||||
![]() | |||||||
sarvatamonuda | mfn. driving away all darkness (as the sun) ![]() ![]() | ||||||
![]() | |||||||
sarvatantra | n. plural all doctrines ![]() ![]() | ||||||
![]() | |||||||
sarvatantra | mfn. equals sarvaṃ tantram adhī![]() ![]() ![]() | ||||||
![]() | |||||||
sarvatantra | mfn. universally acknowledged, admitted by all schools (as a philosophical principle) ![]() ![]() | ||||||
![]() | |||||||
sarvatantra | m. one who has studied all the ![]() ![]() ![]() | ||||||
![]() | |||||||
sarvatantramaya | mf(ī-)n. (prob.) containing all doctrines ![]() ![]() | ||||||
![]() | |||||||
sarvatantrasiddhānta | m. a dogma admitted by all systems (opp. to pratitantra-s- q.v) ![]() ![]() ![]() | ||||||
![]() | |||||||
sarvatantraśiromaṇi | m. Name of work ![]() | ||||||
![]() | |||||||
sarvatanu | mfn. (s/arva--.) complete in regard to the body or person ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sarvatanū | mfn. (s/arva--.) complete in regard to the body or person ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sarvatanū | m. one who is born again with his whole body ![]() ![]() | ||||||
![]() | |||||||
sarvatapomaya | mf(ī-)n. containing all penances, ![]() ![]() | ||||||
![]() | |||||||
sarvatara | compound of sarva- ![]() ![]() | ||||||
![]() | |||||||
sarvatas | See sub voce, i.e. the word in the Sanskrit order ![]() | ||||||
![]() | |||||||
sarvataś | in compound for sarvatas-. ![]() | ||||||
![]() | |||||||
sarvatas | ind. from all sides, in every direction, everywhere ![]() ![]() | ||||||
![]() | |||||||
sarvatas | ind. around (accusative) ![]() ![]() ![]() | ||||||
![]() | |||||||
sarvatas | ind. entirely, completely, thoroughly ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sarvatas | ind. equals sarvasmāt- or sarvebhyas-, from all, from every one etc., ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sarvataścākṣus | mfn. having eyes everywhere ![]() ![]() | ||||||
![]() | |||||||
sarvatathāgata | in compound ![]() | ||||||
![]() | |||||||
sarvatathāgatabandhanajñānamudrā | f. Name of particular positions of the fingers ![]() ![]() | ||||||
![]() | |||||||
sarvatathāgatadharmavāṅnithprapañcajñānamudrā | f. Name of particular positions of the fingers ![]() ![]() | ||||||
![]() | |||||||
sarvatathāgatākarṣaṇī | f. Name of tantra- deity ![]() ![]() | ||||||
![]() | |||||||
sarvatathāgatānurāgaṇajñānamudrā | f. a particular position of the fingers ![]() ![]() | ||||||
![]() | |||||||
sarvatathāgatānurāgaṇī | f. Name of a tantra- deity ![]() ![]() | ||||||
![]() | |||||||
sarvatathāgataprajñājñānamudrā | f. Name of particular positions of the fingers ![]() ![]() | ||||||
![]() | |||||||
sarvatathāgatasamājādhiṣṭhānajñānamudrā | f. a particular position of the fingers ![]() ![]() | ||||||
![]() | |||||||
sarvatathāgatasaṃtoṣaṇī | f. Name of a tantra- deity ![]() ![]() | ||||||
![]() | |||||||
sarvatathāgatāśāparipūraṇajñānamudrā | f. a particular position of the fingers ![]() ![]() | ||||||
![]() | |||||||
sarvatathāgatasuratasukhā | f. Name of tantra- deity ![]() ![]() | ||||||
![]() | |||||||
sarvatathāgatavajrābhiṣekajñānamudrā | f. Name of particular positions of the fingers ![]() ![]() | ||||||
![]() | |||||||
sarvatathāgataviśvakarmajñānamudrā | f. Name of particular positions of the fingers ![]() ![]() | ||||||
![]() | |||||||
sarvatathāgatavyavalokana | m. a particular samādhi- ![]() ![]() | ||||||
![]() | |||||||
śāśvata | mf(ī-)n. (fr. śaśvat-) eternal, constant, perpetual, all (ś/āśvatībhyaḥ s/amābhyaḥ-, śāśvatīḥ samāḥ-,or śāśvatam-,for evermore, incessantly, eternally) ![]() ![]() | ||||||
![]() | |||||||
śāśvata | mf(ī-)n. about to happen, future ![]() ![]() | ||||||
![]() | |||||||
śāśvata | m. Name of śiva- ![]() ![]() | ||||||
![]() | |||||||
śāśvata | m. of vyāsa- ![]() ![]() | ||||||
![]() | |||||||
śāśvata | m. of a son of śruta- (and father of su-dhanvan-) ![]() ![]() | ||||||
![]() | |||||||
śāśvata | m. of a poet and various other writers (especially of a lexicographer, author of the anekārtha-samuccaya-) ![]() | ||||||
![]() | |||||||
śāśvata | n. continuity, eternity ![]() ![]() | ||||||
![]() | |||||||
śāśvata | n. heaven, ether ![]() ![]() | ||||||
![]() | |||||||
śāśvatamandira | mfn. having a fixed dwelling or abode ![]() ![]() | ||||||
![]() | |||||||
śāśvatatva | n. constancy, eternity ![]() ![]() | ||||||
![]() | |||||||
satattvatas | ind. satattva | ||||||
![]() | |||||||
śatayojanaparvata | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
satvata | m. Name of a son of mādhava- (māgadha-) and aṃśa- ![]() ![]() ![]() | ||||||
![]() | |||||||
sātvata | mf(ī-)n. relating to the satvat-s or the satvata-s, belonging or sacred to satvata- or kṛṣṇa- etc. ![]() ![]() ![]() | ||||||
![]() | |||||||
sātvata | mf(ī-)n. containing the word satvat- gaRa vimuktā![]() | ||||||
![]() | |||||||
sātvata | m. a king of the satvat-s (Name of kṛṣṇa-, bala-deva- etc.) ![]() ![]() ![]() | ||||||
![]() | |||||||
sātvata | m. (plural) Name of a people ![]() ![]() | ||||||
![]() | |||||||
sātvata | m. an adherent or worshipper of kṛṣṇa- ![]() ![]() | ||||||
![]() | |||||||
sātvata | m. a particular mixed caste (the offspring of an outcaste vaiśya-; according to to ![]() ![]() ![]() | ||||||
![]() | |||||||
sātvata | m. Name of a son of āyu- or aṃśu- ![]() ![]() | ||||||
![]() | |||||||
sātvatasaṃhitā | f. Name of work (treating especially of vaiṣṇava- worship) ![]() | ||||||
![]() | |||||||
sātvatasaṃhitāprayoga | m. Name of work ![]() | ||||||
![]() | |||||||
sātvatasiddhāntaśataka | n. Name of a vedā![]() | ||||||
![]() | |||||||
sātyavata | m. (fr. satyavatī-) metronymic of vyāsa- ![]() ![]() | ||||||
![]() | |||||||
savitṛdaivata | n. the constellation hastā- or the 13th of the lunar mansions (presided over by the sun) ![]() ![]() | ||||||
![]() | |||||||
savitṛdvata | n. the constellation hastā- or the 13th of the lunar mansions (presided over by the sun) ![]() ![]() | ||||||
![]() | |||||||
siddhakṣetraparvata | m. Name of a mountain in siddha-kṣetra- ![]() ![]() | ||||||
![]() | |||||||
siddhasārasvata | m. Name of a tantra- work ![]() | ||||||
![]() | |||||||
siddhasārasvata | m. (with śabdā![]() | ||||||
![]() | |||||||
siddhasārasvatadīpikā | f. Name of a commentator or commentary by padma-nābha- on the bhuvaneśvarī-stotra- ![]() | ||||||
![]() | |||||||
siddhasārasvatastotra | n. another N. for bhuvane![]() | ||||||
![]() | |||||||
siddhibhairavatantra | n. Name of a tantra-. ![]() | ||||||
![]() | |||||||
śivabhāgavata | m. (prob.) a worshipper of śiva- ![]() ![]() | ||||||
![]() | |||||||
sivata | (?) m. plural Name of a people ![]() ![]() | ||||||
![]() | |||||||
śivatama | (śiv/a--) mfn. most prosperous or auspicious, very fortunate ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
śivatantra | n. Name of a tantra- work ![]() | ||||||
![]() | |||||||
śivatara | mfn. more (or most) prosperous or fortunate ![]() ![]() | ||||||
![]() | |||||||
śivatara | mfn. very complacent ![]() ![]() | ||||||
![]() | |||||||
śivatatttvārṇava | m. Name of work ![]() | ||||||
![]() | |||||||
śivatatttvāvabodha | m. Name of work (equals -tattva-bodha-) ![]() | ||||||
![]() | |||||||
śivatatttvopaniṣad | f. Name of work (equals parama-haṃso![]() | ||||||
![]() | |||||||
śivatattva | n. Name of work on vedā![]() | ||||||
![]() | |||||||
śivatattvabodha | m. Name of work ![]() | ||||||
![]() | |||||||
śivatattvaprakāśikā | f. Name of work ![]() | ||||||
![]() | |||||||
śivatattvarahasya | n. Name of work ![]() | ||||||
![]() | |||||||
śivatattvaratnakalikā | f. Name of work ![]() | ||||||
![]() | |||||||
śivatattvaratnākara | m. Name of work ![]() | ||||||
![]() | |||||||
śivatattvasudhānidhi | m. Name of work ![]() | ||||||
![]() | |||||||
śivatattvaviveka | m. Name of work ![]() | ||||||
![]() | |||||||
śivatattvavivekakhaṇḍana | n. Name of work ![]() | ||||||
![]() | |||||||
somadevata | (s/oma--) mfn. having soma- as deity ![]() ![]() | ||||||
![]() | |||||||
śrībhāgavata | n. "the sacred bhāgavata-", Name of the bhāgavata-- purāṇa- ![]() ![]() | ||||||
![]() | |||||||
śrīparvata | m. Name of various mountains ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
śrīparvata | m. of a liṅga- ![]() ![]() | ||||||
![]() | |||||||
sruvataru | m. Flacourtia Sapida ![]() ![]() | ||||||
![]() | |||||||
stanyāvataraṇa | n. the inspissation of milk ![]() ![]() | ||||||
![]() | |||||||
strīdevata | mf(ā-)n. addressed to a female deity ![]() ![]() | ||||||
![]() | |||||||
strīparvatadeśa | m. Name of a district ![]() ![]() | ||||||
![]() | |||||||
śūlavata | n. (see śūla-vat-and -vara-) Name of a particular mythical weapon ![]() | ||||||
![]() | |||||||
śūlāvataṃsita | mfn. impaled ![]() ![]() | ||||||
![]() | |||||||
suparvata | m. Name of a sādya- ![]() ![]() | ||||||
![]() | |||||||
suraparvata | m. "mountain of the gods", meru- ![]() ![]() | ||||||
![]() | |||||||
svabhāvatas | ind. See above ![]() | ||||||
![]() | |||||||
svarṇapārevata | n. a kind of fruit tree ![]() | ||||||
![]() | |||||||
svataḥpramāṇa | mfn. self-proved, self-evident ![]() ![]() | ||||||
![]() | |||||||
svataḥsiddha | mfn. self-accomplished ![]() ![]() | ||||||
![]() | |||||||
svataḥsiddha | mfn. self-proved, self-demonstrated ![]() ![]() | ||||||
![]() | |||||||
svatantra | n. self-dependence, independence, self-will, freedom ![]() ![]() ![]() | ||||||
![]() | |||||||
svatantra | n. one's own system or school ![]() ![]() | ||||||
![]() | |||||||
svatantra | n. one's own army ![]() ![]() | ||||||
![]() | |||||||
svatantra | n. (with ![]() ![]() ![]() | ||||||
![]() | |||||||
svatantra | n. Name of work (also called tra-tantra-) ![]() | ||||||
![]() | |||||||
svatantra | mf(ā-)n. self-dependent, self-willed, independent, free, uncontrolled (with pada- n."an independent word") ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
svatantra | mf(ā-)n. of age, full grown ![]() ![]() | ||||||
![]() | |||||||
svatantra | m. Name of a cakra-vāka- ![]() ![]() | ||||||
![]() | |||||||
svatantra | sva-tavas- etc. See . ![]() | ||||||
![]() | |||||||
svatantralekhana | n. Name of work ![]() | ||||||
![]() | |||||||
svatantramukhamardana | n. Name of work ![]() | ||||||
![]() | |||||||
svatantrasāra | m. Name of work ![]() | ||||||
![]() | |||||||
svatantratā | f. self-dependence, independence, freedom ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
svatantratā | f. originality ![]() ![]() | ||||||
![]() | |||||||
svatantratā | f. wilfulness ![]() ![]() | ||||||
![]() | |||||||
svatantratantra | n. See above ![]() | ||||||
![]() | |||||||
svatantravṛtti | f. acting self-reliantly, independent action ![]() ![]() | ||||||
![]() | |||||||
svatantraya | Nom. (only yāṃ-cakre-), to make subject to one's own will ![]() ![]() | ||||||
![]() | |||||||
svatantrika | m. the sva-tantra- school ![]() ![]() | ||||||
![]() | |||||||
svatantrin | mfn. free, independent, uncontrolled ![]() ![]() ![]() | ||||||
![]() | |||||||
svatas | ind. equals svasmāt- (exempli gratia, 'for example' svato 'ṃśāt-,"from one's own share"; rakṣer apacāraṃ tvaṃ svato vā parato 'pi vā-,"ward off injury from thyself and from others") ![]() ![]() ![]() | ||||||
![]() | |||||||
svatas | ind. of one's own self, of one's own accord (applicable to all three persons) ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
svatas | ind. by nature ![]() ![]() | ||||||
![]() | |||||||
svatas | ind. out of (their) own estate ![]() ![]() | ||||||
![]() | |||||||
svatas | ind. (ca svataḥ- wrong reading for śāśvataḥ- ![]() ![]() | ||||||
![]() | |||||||
svatastva | n. the being self-proved ![]() ![]() | ||||||
![]() | |||||||
svatavas | mfn. (sv/a--) (Nominal verb -tavān-) self-strong, inherently powerful, valiant ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
svatavas | mfn. firmly rooted (said of a mountain) ![]() ![]() | ||||||
![]() | |||||||
sveṣṭadaivata | n. (![]() ![]() | ||||||
![]() | |||||||
śvetaparvata | m. "white mountain", Name of a mountain ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
śvetāśvatara | m. "having white mules", Name of a teacher ![]() ![]() | ||||||
![]() | |||||||
śvetāśvatara | m. plural his school ![]() ![]() | ||||||
![]() | |||||||
śvetāśvataraśākhā | f., plural idem or 'm. plural his school ![]() ![]() ![]() | ||||||
![]() | |||||||
śvetāśvataraśākhin | f., plural idem or ' f., plural idem or 'm. plural his school ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
śvetāśvataropaniṣad | - f. Name of an upaniṣad- ![]() ![]() | ||||||
![]() | |||||||
śvetāśvataropaniṣaddīpikā | f. śvetāśvataropaniṣad | ||||||
![]() | |||||||
śvetāśvataropaniṣatprakāśikā | f. śvetāśvataropaniṣad | ||||||
![]() | |||||||
śyāvataila | m. the mango-tree ![]() ![]() | ||||||
![]() | |||||||
taddaivata | mfn. equals -dev- ![]() ![]() ![]() | ||||||
![]() | |||||||
taddevata | mfn. having that deity ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
taṇḍavataṇḍa | m. pl, the descendants of taṇḍa- and vataṇḍa- gaRa kārtakaujapā![]() | ||||||
![]() | |||||||
tattvataraṃgiṇī | f. "truth-river", Name of work by dharmasāgara- ![]() | ||||||
![]() | |||||||
tattvatas | ind. equals ttvena- ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
trinavata | mfn. the 93rd (chs. of ![]() ![]() | ||||||
![]() | |||||||
triparvata | "3 mountains", Name of a place. ![]() | ||||||
![]() | |||||||
tryambakaparvata | m. Name of a mountain, ![]() ![]() | ||||||
![]() | |||||||
ubhayapārśvatas | ind. on both sides, ![]() ![]() | ||||||
![]() | |||||||
udakaparvata | m. equals -giri-, column 2 ![]() ![]() ![]() | ||||||
![]() | |||||||
udayaparvata | m. equals -giri- above ![]() ![]() ![]() | ||||||
![]() | |||||||
udyatparvata | m. the eastern mountain (see udaya-giri-) ![]() ![]() ![]() | ||||||
![]() | |||||||
unmattabhairavatantra | n. Name of work ![]() | ||||||
![]() | |||||||
ūrdhvataraṇa | n. breaking out, overflowing (of a river) ![]() ![]() | ||||||
![]() | |||||||
ūrdhvatas | ind. upwards ![]() ![]() | ||||||
![]() | |||||||
uttaraparvata | m. the northern mountain ![]() ![]() | ||||||
![]() | |||||||
vādhāvata | varia lectio for vātāvata- q.v ![]() | ||||||
![]() | |||||||
vahnidaivata | mfn. having agni- for a deity ![]() ![]() | ||||||
![]() | |||||||
vaibhāraparvata | m. idem or 'm. idem or 'm. (see vaihāra-) Name of a mountain ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vaidanvata | n. (fr. vidanvat-) Name of various sāman-s ![]() ![]() | ||||||
![]() | |||||||
vaidyāvataṃsa | m. Name of work ![]() | ||||||
![]() | |||||||
vaiṇāvata | m. or n. (?) skill confer, compare vīṇā-- vat- above ![]() ![]() ![]() | ||||||
![]() | |||||||
vaiṣṇavatantra | n. Name of work ![]() | ||||||
![]() | |||||||
vaiṣuvata | mf(ī-)n. (fr. viṣu-vat-) being in the middle of anything, middlemost, central ![]() ![]() ![]() | ||||||
![]() | |||||||
vaiṣuvata | mf(ī-)n. relating to the equinox, equinoctial ![]() ![]() | ||||||
![]() | |||||||
vaiṣuvata | n. the middle of anything, centre ![]() ![]() | ||||||
![]() | |||||||
vaiṣuvata | n. the equinox ![]() ![]() | ||||||
![]() | |||||||
vaiṣuvata | n. Name of a brāhmaṇa-, ![]() ![]() | ||||||
![]() | |||||||
vaiśvadaivata | n. equals devata-. ![]() | ||||||
![]() | |||||||
vaiśvadevata | n. the nakṣatra- uttarāṣāḍhā- ![]() ![]() | ||||||
![]() | |||||||
vaiśvatari | wrong reading for vaiśvaṃ-tari-. | ||||||
![]() | |||||||
vaivasvata | mf(ī-)n. (fr. vivasvat-) coming from or belonging to the sun ![]() ![]() | ||||||
![]() | |||||||
vaivasvata | mf(ī-)n. relating or belonging to yama- vaivasvata- ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vaivasvata | mf(ī-)n. relating to manu- vaivasvata- ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vaivasvata | m. patronymic of yama- ![]() ![]() | ||||||
![]() | |||||||
vaivasvata | m. of a manu- ![]() ![]() ![]() | ||||||
![]() | |||||||
vaivasvata | m. of the planet Saturn ![]() ![]() | ||||||
![]() | |||||||
vaivasvata | m. Name of one of the rudra-s ![]() ![]() | ||||||
![]() | |||||||
vaivasvata | m. patronymic of yamī- ![]() ![]() | ||||||
![]() | |||||||
vaivasvata | m. the south ![]() ![]() | ||||||
![]() | |||||||
vaivasvata | m. Name of yamunā- ![]() ![]() | ||||||
![]() | |||||||
vaivasvata | n. (scilicet antara-) Name of the 7th or present manv-antara- (as presided over by manu- vaivasvata-) ![]() ![]() | ||||||
![]() | |||||||
vaivasvatamanvantara | n. Name of the 7th or present manvantara- (q.v) ![]() ![]() | ||||||
![]() | |||||||
vaivasvatatīrtha | n. Name of a tīrtha- ![]() ![]() | ||||||
![]() | |||||||
vājavata | m. (fr. vāja-vat-) Name of a man gaRa tikā![]() ![]() | ||||||
![]() | |||||||
vandhyaparvata | m. Name of a district ![]() ![]() | ||||||
![]() | |||||||
varāhaparvata | m. Name of a mountain ![]() ![]() | ||||||
![]() | |||||||
varānandabhairavatantra | n. Name of work ![]() | ||||||
![]() | |||||||
vāraṇāvata | n. Name of a town (situated on the Ganges at a distance of 8 days' journey from hastināpura-) ![]() ![]() | ||||||
![]() | |||||||
vāraṇāvataka | mfn. inhabiting the town vāraṇāvata- ![]() ![]() | ||||||
![]() | |||||||
vārjinīvata | m. patronymic fr. vṛjinīvat- ![]() ![]() | ||||||
![]() | |||||||
varṣaparvata | m. one of the mountainous ranges supposed to separate the varṣa-s or divisions of the earth from each other (6 in number, viz. himavat-, hema-kūṭa-, niṣadha-, nīla-, śveta- and śṛṅgin- or śṛṅga-vat-; meru- constitutes a 7th, and others are given) ![]() ![]() | ||||||
![]() | |||||||
varuṇadaivata | n. equals -deva- ![]() ![]() | ||||||
![]() | |||||||
vāsavata | m. plural Name of a particular grammatical school ![]() ![]() | ||||||
![]() | |||||||
vasudaivata | n. equals -devata- above ![]() ![]() | ||||||
![]() | |||||||
vasudevata | n. (![]() ![]() ![]() | ||||||
![]() | |||||||
vātavata | m. patronymic fr. vāta-vat- ![]() ![]() | ||||||
![]() | |||||||
vātāvata | m. patronymic fr. vātā-vat- ![]() ![]() | ||||||
![]() | |||||||
vāyudaivata | mfn. having vāyu- as a deity ![]() ![]() | ||||||
![]() | |||||||
vegāvataraṇa | n. swift descent ![]() ![]() | ||||||
![]() | |||||||
vibhavatas | ind. according to rank or fortune or dignity ![]() ![]() ![]() | ||||||
![]() | |||||||
vibhvataṣṭa | mfn. cut out or furnished by a skilful artificer, very perfect or handsome ![]() ![]() | ||||||
![]() | |||||||
vidyāvataṃsa | (yā![]() ![]() | ||||||
![]() | |||||||
vindhyaparvata | m. equals -giri- ![]() ![]() | ||||||
![]() | |||||||
viplavatas | ind. in consequence of misfortune ![]() | ||||||
![]() | |||||||
vīraśaivatattvavivaraṇa | n. Name of work ![]() | ||||||
![]() | |||||||
viṣkambhaparvata | m. a mountain-range ![]() ![]() | ||||||
![]() | |||||||
viṣṇubhagavatapurāṇa | n. Name of work ![]() | ||||||
![]() | |||||||
viṣṇudaivata | mfn. equals -devatya- ![]() ![]() | ||||||
![]() | |||||||
viśvadaivata | n. the lunar mansion or asterism uttarā![]() ![]() | ||||||
![]() | |||||||
viśvatanu | mfn. whose body is the universe ![]() ![]() | ||||||
![]() | |||||||
viśvatas | etc. See p.994. ![]() | ||||||
![]() | |||||||
viśvataś | in compound for viśva-tas-. ![]() | ||||||
![]() | |||||||
viśvatas | ind. from or on all sides, everywhere, all around, universally ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvatas | ind. equals ablative of viśva- n. the universe ![]() ![]() | ||||||
![]() | |||||||
viśvataścakṣus | (śv/ataś--) mfn. one who has eyes on all sides ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvataspad | (śv/atas--;strong form -pād-) mfn. one who has feet on every side ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvataspāṇi | (śvā![]() ![]() | ||||||
![]() | |||||||
viśvataspṛtha | (śv/atas--) mfn. one who has his hands spread out everywhere ![]() ![]() | ||||||
![]() | |||||||
yaddevata | (![]() ![]() | ||||||
![]() | |||||||
yamadaivata | mfn. having yama- for lord or ruler ![]() ![]() | ||||||
![]() | |||||||
yamadevata | mfn. (yam/a--) leaving yama- for deity ![]() ![]() ![]() | ||||||
![]() | |||||||
yamadevata | fn. Name of the lunar asterism bharaṇī- (as presided over by yama-) ![]() ![]() | ||||||
![]() | |||||||
yathādevatam | ind. deity after deity ![]() ![]() ![]() | ||||||
![]() | |||||||
yathāvibhavatas | ind. idem or ' in the beginning of a compound (![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
yatibhāgavata | n. Name of work ![]() | ||||||
![]() | |||||||
yauvata | n. (fr. yuvati-) a number of girls or young women ![]() ![]() ![]() | ||||||
![]() | |||||||
yauvata | equals yautava- ![]() ![]() | ||||||
![]() | |||||||
yoginībhairavatantra | n. Name of work ![]() |
![]() | |
vata | वत a. 1 Sounded, spoken, uttered. -2 Asked, begged. -3 Hurt, killed. |
![]() | |
vata | वत p. p. 1 Uttered, sounded. -2 Killed, hurt. -3 Asked, begged. |
![]() | |
vata | वत See बत. |
![]() | |
vataṃsaḥ | वतंसः See अवतंस; कपोलविलोलवतंसम् Gīt.2. |
![]() | |
vataṇḍaḥ | वतण्डः [Uṇ.1.12] A sage. |
![]() | |
ārevataḥ | आरेवतः N. of a tree (आरग्वध q. v.). -तम् The fruit of this tree. |
![]() | |
airāvataḥ | ऐरावतः [इरा आपः तद्वान् इरावान् समुद्रः तस्मादुत्पन्नः अण्] 1 N. of the elephant of Indra. ऐरावतं गजेन्द्राणाम् Bg. 1.27. -2 An excellent elephant; a species of elephant; ऐरावतानैन्द्रशिरान्नागान्वै प्रियदर्शनान् Rām.2.7.23. -3 One of the chiefs of the Nāgas or serpent-race (inhabiting Pātāla); अहमैरावत ज्येष्ठभ्रातृभ्यो$करवं नमः Mb.1.3.139. -4 The elephant presiding over the east. -5 A kind of rainbow. -6 A kind of lightning; (said to be n. also in these two senses). -7 The orange tree. -तम् 1 A vast and waterless region. -2 (pl.) N. of a Varṣa. -3 N. of the northern path of the moon. -4 A kind of cloud; 'मेघस्योपरि मेघो यः स ऐरावत उच्यते' इति दक्षिणावर्तः (Commentator of मेघदूत). -ती 1 The female of Indra's elephant. -2 Lightning. -3 N. of a plant (वटपत्री) -4 N. of river Rāvi in the Panjab (= इरावती). -5 N. of a particular portion of the moon's path. |
![]() | |
kaṇvatama | कण्वतम a. Ved. 1 Very wise; -2 A real कण्व; स इदग्निः कण्वतमः कण्वसखाः Rv.1.115.5. |
![]() | |
daivata | दैवत a. (-ती f.) [देवता-अण्] 1 Divine. -2 (At the end of an adj. comp.) Honouring or worshipping as one's deity, as in सूर्यदैवता जनाः -तम् A god, deity, divinity; मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथं प्रदक्षिणानि कुर्वीत Ms.4.39, 153; U.4.4.; Amaru.3; हन्त प्रिया दैवतमस्य देवी Bhāg. 4.4.28. -2 A number of gods, the whole class of gods; Ve.2. -3 An idol. (The word is said to be m. also, but is rarely used in that gender. Mammata notices it as a fault called अप्रयुक्तत्व; see अप्रयुक्त). -4 N. of the third Kāṇḍa of Yāskas Nirukta. -Comp. -पतिः N. of Indra. -सरित् f. the Ganges. |
![]() | |
daivatas | दैवतस् ind. By chance, fortunately, luckily. |
![]() | |
dhaivataḥ | धैवतः The sixth of the seven primary notes of the Indian gamut. गत्वा नाभेरधो भागं वस्तिं प्राप्योर्ध्वगः पुनः । धावन्निव च यो याति कण्ठदेशं स धैवतः ॥ Saṅgītadāmodara. |
![]() | |
navata | नवत a. (-ती f.) Ninetieth. -तः 1 An elephant's painted housings. -2 A woollen cloth, blanket. -3 A cover, wrapper in general. |
![]() | |
nābhasvata | नाभस्वत a. Relating to the wind; अहो यत्र वने घोरे नैव नाभस्वती कथा Śiva. B.19.17. |
![]() | |
pariśāśvata | परिशाश्वत a. (-ती f.) Perpetually the same. |
![]() | |
parvataḥ | पर्वतः [पर्व्-अतच्; पर्वाणि भागाः सन्त्यस्य वा; cf. P.V.2.122 Vārt.] 1 A mountain, hill; परगुणपरमाणून् पर्वतीकृत्य नित्यम् Bh.2.78; न पर्वताग्रे नलिनी प्ररोहति Mk.4.17. -2 A rock. -3 An artificial mountain or heap. -4 The number 'seven'. -5 A tree. -6 A kind of vegetable. -7 A cloud (mountain-like) -8 N. of a Ṛiṣi (associated with Nārada). -Comp. -अरिः an epithet of Indra. -आत्मजः an epithet of the mountain Maināka. -आत्मजा an epithet of Pārvatī. -आधारा the earth. -आशयः a cloud. -आश्रयः a fabulous animal called Śarabha, q. v. -आश्रयिन् m., -आश्रयः a mountaineer. -उपत्यका a land at the foot of a mountain. -कन्दरः a mountain-cave. -काकः a raven. -कीला the earth. -जा a river. -पतिः an epithet of the Himālaya mountain. -मोचा a kind of plantain. -राज् m., -राजः 1 a large mountain. -2 'the lord of mountains', the Himālaya mountain. -रोधस् n. mountain-slope. -वासिन् a. living in mountains. (-m.) a mountaineer. (-नी) 1 N. of Durgā. -2 of Gāyatrī. -3 N. of a plant, nard (Mar. आकाशमांसी). -स्थ a. situated on a hill or mountain. |
![]() | |
pāravataḥ | पारवतः A pigeon. |
![]() | |
pārāvataḥ | पारावतः 1 pigeon, turtle-dove, dove; पारावतः खरशिला- कणमात्रभोजी कामी भवत्यनुदिनं वद को$त्र हेतुः Bh.3.154; Me.4. -2 A monkey. -3 A mountain. -Comp. -अङ्घ्रिपिच्छः a kind of pigeon. -घ्नी N. of the river Sarasvatī. |
![]() | |
pārevataḥ | पारेवतः A kind of date. |
![]() | |
pārvata | पार्वत a. (-ती f.) [पर्वते भवः अण्] 1 Being or living on a mountain. -2 Growing on or coming from a mountain. -3 Mountainous; प्रतिश्रयार्थं सेवेत पार्वती वा पुनर्गुहाम् Mb.14.46.26. |
![]() | |
pārśvatas | पार्श्वतस् ind. 1 Near, at hand, by the side, close to; पार्श्वतः प्रस्थितं तमनवस्थितं प्रियाः R.19.31; प्रायेण भूमिपतयः प्रमदा लताश्च यत् पार्श्वतो भवति तत् परिवेष्टयन्ति Pt.1.35. -2 (= पश्चात् q. v.); पार्श्वतः करणं प्राज्ञः Mb.12.142.9. |
![]() | |
pūrvatana | पूर्वतन a. Former, old, ancient. |
![]() | |
pūrvatas | पूर्वतस् ind. 1 In the east, to the east; स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः R.3.42. -2 Before, in front of. -3 First, in the first place. |
![]() | |
pauṣkalāvataḥ | पौष्कलावतः N. of a friend of Suśruta who asked questions to Dhanvantari for acquiring knowledge. |
![]() | |
bhāgavata | भागवत a. (-ती f.) [भगवतः भगवत्या वा इदं सो$स्य देवता वा अण्] 1 Relating to or worshipping Viṣṇu. -2 Pertaining to a god; कौमारादाचरेत् प्राज्ञो धर्मान् भागवतानिह -3 Holy, divine, sacred. -तः A follower or devotee of Viṣṇu or Kṛiṣṇa. -तम् N. of one of the 18 Purāṇas. |
![]() | |
bhāvata | भावत a. (-ती f.), भावत्क a. (-की f.) Your honour's, your (respectfully); भावत्कं दृष्टवत्स्वेतदस्मास्वधि सुजीवितम् Bk.5.69. |
![]() | |
māghavata | माघवत a. (-ती f.) Belonging to Indra. -ती The east. -Comp. -चापम् the rainbow; (धत्ते) मेघस्य माघवत- चापधरस्य लक्ष्मीम् U.5.11. |
![]() | |
yauvatam | यौवतम् [युवतीनां समूहः अण्] 1 An assemblage of young women; अवधृत्य दिवो$पि यौवतैर्नसहाधीतवतीमिमामहम् N.2.41;11.9; मनुष्यनारीजनतो$पि यौवतं दिवौकसां श्रेष्ठतमं वदन्ति Rām. Ch.2.3. -2 The quality of a young woman (beauty &c.); the state of being a young woman; अहो विबुधयौवतं वहसि तन्वि पृथ्वीगता Gīt.1 (सुरसुन्दरीरूपम्). |
![]() | |
revataḥ | रेवतः The citron tree. |
![]() | |
raivata | रैवत a. (-ती f.) 1 Rich, wealthy. -2 Plentiful, abundant. -3 Splendid, beautiful. -तः 1 N. of Śiva. -2 Saturn. -3 N. of a mountain. -4 A cloud. -5 N. of the 5th Manu; Ms.1.62. |
![]() | |
raivatakaḥ | रैवतकः N. of a mountain near Dvārakā; (for a description of this mountain, see Śi.4). -कम् A species of date. |
![]() | |
vāraṇāvataḥ | वारणावतः तम् N. of a town. |
![]() | |
viśvatas | विश्वतस् ind. On all sides, all round, everywhere; धारासारानपि विकिरता विश्वतो वारिदेन Bv.1.3. -Comp. -मुख a. having a face on every side; एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् Bg. 9.15. |
![]() | |
vaivasvataḥ | वैवस्वतः [विवस्वतो$पत्यम् अण्] 1 N. of the seventh Manu who is supposed to preside over the present age; see under Manu; वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् R.1.11; U.6.18. -2 N. of Yama; यानं सस्मार कौबेरं वैवस्वतजिगीषया R.15.45. -3 N. of Agni. -4 One of the eleven Rudras. -5 The planet Saturn. -तम् The present age or Manvantara, as presided over by Manu Vaivasvata or the seventh Manu. -Comp. -मन्वन्तरम् N. of the 7th (the present) मन्वन्तर. |
![]() | |
śāradvataḥ | शारद्वतः N. of Kṛipa; Bhāg.1.13.3. -ती Kṛipī, wife of Kṛipa; ते शरा रुधिराक्ताङ्गा भित्वा शारद्वतीसुतम् Mb. 7.156.74. |
![]() | |
śāśvata | शाश्वत a. (-ती f.) 1 [शश्वद् भवः अण्] 1 Eternal, perpetual, everlasting; शाश्वतीः समाः Rām.1.2.15 (= U.2. 5) 'for eternal years', 'ever more', 'for all time to come'; श्रेयसे शाश्वतो देवो वराहः परिकल्पताम् U.5.27 (v. l.); R.14.14. -2 All. -तः 1 N. of Śiva. -2 Of Vyāsa. -3 The sun. -4 N. of a lexicographer. -तम् 1 Heaven. -2 Eternity, continuity. -तम् ind. Eternally, perpetually, for ever. |
![]() | |
sarvatas | सर्वतस् ind. 1 From every side or quarter. -2 On all sides, everywhere, all round; सर्वतः पाणिपादं तत् सर्वतो- $क्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ Bg.13.13. -3 Completely, entirely. -Comp. -गामिन् a. 1 having access everywhere; वज्रं तपोवीर्यमहत्सु कुण्ठं त्वं सर्वतोगामि च साधकं च Ku.3.12. -2 all-pervading. -दिशम् ind. from all sides; in all directions. -भद्रः 1 the car of Viṣṇu. -2 a bamboo. -3 a kind of verse artificially arranged; e. g. see देवाकानिनि कावादे वाहिकास्वस्वकाहि वा । काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ Ki.15.25. -4 a temple or palace having openings on four sides; (n. also in this sense). -5 the Nimba tree. -6 a kind of military array. -7 a square mystical diagram (as a sort of altar); व्याघ्रचर्मोत्तरे शुक्ले सर्वतोभद्र आसने Mb.12.4.13. (-द्रा) a dancing girl, an actress. -मुख a. of every kind, complete, unlimited; उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी Ś.5. 26. (-खः) 1 an epithet of Śiva. -2 of Brahman; अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् (उपतस्थिरे) Ku.2.3 (having faces on all sides). -3 the Supreme Being. -4 the soul. -5 a Brāhmaṇa -6 fire. -7 heaven or Svarga (of Indra). (-खम्) 1 water; पिपासतः काश्चन सर्वतोमुखं तवार्पयन्तामपि काममोदनम् N.16.49. -2 sky. -वृत्त a. omnipresent. -शुभा the Priyaṅgu plant. |
![]() | |
sātvataḥ | सात्वतः 1 N. of Viṣṇu; Mb.14.52.49. -2 Of Balarāma. -3 The son of an outcast Vaiśya; Ms.1. 23. -ताः (m. pl.) N. of a people; सुचिरं सह सर्वसात्वतैर्भव विश्वस्तवसासिनीजनः Śi.16.14. -a. 1 Belonging to सात्वत, Vaiṣṇava; तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः Bhāg.1.3.8. -2 A devotee (भक्त); सद्यो$न्तर्हृदये नित्यं मुनिभिः सात्वतैर्वृतः A. Rām.1.2.17. -3 Belonging to Pāncharātra; सात्वतं विधिमास्थाय Mb.12.335.19. |
![]() | |
sārasvata | सारस्वत a. (-ती f.) [सरस्वती देवतास्य, सरस्वत्या इदं वा अण्] 1 Relating to the goddess Sarasvatī. -2 Belonging to the river Sarasvatī कृत्वा तासामभिगममपां सौम्य सारस्वतीनाम् Me.51. -3 Eloquent. -4 Belonging to the Sāravata country. -तः 1 N. of a country about the river Sarasvatī. -2 N. of a particular class of Brāhmaṇas. -3 A particular ceremonial used in the worship of Sarasvatī. -4 A staff of the Bilva tree. -5 N. of a certain sage; सारस्वतश्चापि जगाद नष्टम् (वेदम्) Bu. Ch.1.48. -ताः (m. pl). The people of the Sārasvata country. -तम् speech, eloquence; शृङ्गारसारस्वतम् Gīt.12. |
![]() | |
svatas | स्वतस् ind. 1 Of oneself, by oneself (used reflexively). -2 From oneself. -3 Out of own estate; दातव्यं बान्धवै- स्तत्स्यात् प्रविभक्तेरपि स्वतः Ms.8.166. -Comp. -प्रमाणम्, -सिद्ध a. self-evident, self-proved, axiomatic. |
![]() | |
svatantratā | स्वतन्त्रता 1 Independence, freedom. -2 Originality. -3 Wilfulness. |
![]() | |
haimavata | हैमवत a. (-ती f.) [हिमवतो अदूरभवो देशः तस्येदं वा अण्] 1 Snowy. -2 Flowing from the snowy, i. e. Himālaya mountain; आनन्दशीतामिव बाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज R.16.44. -3 Bred in, belonging to, or situated on, the Himālaya mountain; यद्यच्चक्रे महाबाहुस्तस्मिन् हैमवते गिरौ Mb.3.16.4; स्थाण्वाश्रमं हैमवतं जगाम Ku.3.23;2.67. -तः A kind of poison. -तम् Bhāratavarṣa or India. |
![]() | |
avata | ava-tá, m. well, i. 85, 10; iv. 50, 3 [áva down]. |
![]() | |
parvata | párva-ta, m. i. 85, 10; ii. 12, 2. 11. 13 [jointed; Lesbian Gk. πέρρατα ‘limits’]. |
![]() | |
maujavata | maujavatá, a. coming from Mūjavant, x. 34, 1. |
![]() | |
viśvatas | viśvá-tas, adv on every side, i. 1, 4; viii. 48, 15; x. 90, 1; in all directions, x. 135, 3. |
![]() | |
vaivasvata | Vaivasvatá, m. son of Vivasvant, x. 14, 1. |
![]() | |
svatavas | svá-tavas, a. (Bv.) self-strong, i. 85, 7. |
![]() | |
vataṃsa | va-tamsa ] m. chaplet; ring-shaped ornament. |
![]() | |
abdaivata | a. having the waters for a deity. |
![]() | |
avatamasa | n. decreasing darkness. |
![]() | |
avataṃsinī | f. woman wearing a wreath. |
![]() | |
avataṃsaya | den. P. make into a wreath. |
![]() | |
avataṃsa ava-tamsa, ˚ka | m. n. wreath, dia dem; ring-shaped ornament; -nîya, fp. to be made into a wreath. |
![]() | |
avata | m. well. |
![]() | |
avataraṇa | n. coming down, de scent: -ma&ndot;gala, n. solemn welcome; -ita vya, fp. n. one must descend; -târa, m. de scent (esp. of gods to earth); incarnation; manifestation: -na, n. causing to descend; laying aside, -mantra, m. spell causing one to descend from the air; -târin, a. appearing, entering; -titîrshu, a. wishing to descend. |
![]() | |
asvatantra | a. not one's own master, dependent: -tâ, f. dependence. |
![]() | |
ādiparvata | m. chief mountain; -purusha, m. original ancestor; primeval spirit; -pûrusha, m. primeval spirit, ep. of Vishnu; -bhava, a. produced in the beginning; -bhûta, pp. being the first among (g.). |
![]() | |
ādhidaivata âdhi-daivata, ˚daivika | a. relating to the gods; -patya, n. (paramount) sovereignty, lordship (over, lc.); -bhoga, m. usufruct of a pledge; -râgya, n. paramount dominion; -vedanika, n.present made to a first wife by a man on marrying a second. |
![]() | |
airāvata | m. id. (î); N. of a serpent demon; m. n. kind of rainbow. |
![]() | |
dāruparvata | m. N. of a palace; -phalaka, n. shutter; -máya, a. (î) wooden; -varman, m. N.; -sesha, a. containing only wood besides. |
![]() | |
daivatas | ad. by fate, accidentally. |
![]() | |
daivata | a. (î) relating to a deity (worshipped or invoked); divine; n. deity or coll. deities (celebrated in a hymn); having or worshipping -as one's deity (--°ree;). |
![]() | |
dhaivata | n. the sixth note in the scale, a. |
![]() | |
nandaparvata | m. king Nanda as a mountain. |
![]() | |
navata | a. ninetieth. |
![]() | |
parvata | a. consisting of knots or ragged masses (with ádri or girí); m. moun tain, hill; rock, boulder; cloud; N. of a Rishi and of a minister of Purûravas: -ka, m. N.; -kandara, n. mountain-cave; -dur ga, n. impenetrable mountain; -râg: -a, m. king of mountains, ep. of the Himâlaya; -si khara, m. n. hill-top, mountain-peak; -sre shtha, spv. best of mountains; -½agra, n. id.; î-kri, turn into a mountain; &isharp;-ya, a.belong ing to mountains; -½îsvara, m. N.; -½upa-tyakâ, f. mountain-lowland, land at the foot of a mountain-range. |
![]() | |
pārāvata | a. distant, coming from a distance (parâvat); m. turtle-dove, pigeon; a kind of snake: -mâlâ-ya, den. Â. resemble a flock of turtles; -½aksha, m. N. of a snake demon (having eyes like a turtle-dove). |
![]() | |
pārvata | a. (î) produced or growing on, being, dwelling or consisting in moun tains, mountainous: î, f. pat. daughter of the mountain (i. e. of the Himâlaya), Durgâ (consort of Siva); a½ayana, m. pat. fr. par vata, N. of a chamberlain; î-ya, a. dwelling in the mountains; m. mountaineer. |
![]() | |
puṣkalāvata | m. inhabitant of Pushkalâvatî; n. N. of the residence of Push kala, son of Bharata: î, f. N. of a town. |
![]() | |
pūrvatara | cpv. long past; also= pûrva: -m, ad. long beforehand; -tas, ad. before, in front; towards or in the east; first; -taskara, m. former thief, reformed thief; -tâ, f. condition of being accompanied by (--°ree;); -tra=lc. (of pûrva), e.g. -ganmani, in a previous existence, -dine, on the pre ceding day; ad. in what precedes; -tva, n. precedence; priority; previous condition. |
![]() | |
bārhaddaivata | n. T. of a work =Brihaddevatâ; -ratha, a. relating to Brihad-ratha. |
![]() | |
bhāgavata | a. (î) relating to or pro ceeding from the Adorable One (Vishnu or Krishna); m. follower of the Adorable One, Vaishnava monk. |
![]() | |
māghavata | a. belonging to Indra: -kâpa, m. n. rainbow. |
![]() | |
maujāvata | a. coming from Mount Mûgâvat (RV.1). |
![]() | |
raivata | a. (î) wealthy (RV.1); m. (C.) N. of a mountain: -ka, m. id. (pl. its inhabitants); N. of a janitor. |
![]() | |
vātāvata | m. pat. fr. vâtâ-vat. |
![]() | |
vaivasvata | a. (î) derived from the sun (vivasvat); relating or belonging to Yama Vaivasvata; relating to Manu Vaivasvata; m. pat. of Yama and of a Manu; -îya, a. connected with ManuVaivasvata. |
![]() | |
śāśvata | a. (&isharp;) [sasvat] constant, perpetual, eternal: î-h samâh, for everlast ing years, for evermore: -m, ad. constantly, for ever; m. N. of a lexicographer; i-ka, a. id. |
![]() | |
śāradvata | m. pat. (fr. saradvat) of Kripa; N. of a pupil of Kanva. |
![]() | |
saptanavata | a. ninety-seventh; -pattra, a. seven-leaved; yoked with seven horses; m. a tree (Alstonia scholaris; = -kkhada); (á)-pad, a. (-î) taking seven steps (with which an alliance or marriage is con cluded); concluded, confirmed; (á)-pada, a. taking seven steps (with which an alliance or marriage is concluded); consisting of seven Pâdas: î, f. seven steps: -karana, n. ratification of a marriage by the seven steps taken by the bride; -parna, m. (seven leaved) a tree (Alstonia scholaris = -kkhada); -palâsa, a. consisting of seven leaves; -bha&ndot; g&ibrevcirc;-naya, m. method of the seven formulas beginning with &open;perhaps&close; (syât) in the scep tical dialectics of the Jains; -bhûmika, a. id. |
![]() | |
sarvatas | ad. from all sides, in every direction, everywhere; *around (ac.); entire ly, completely, thoroughly; =ab. sg. or pl. from every, -every one. |
![]() | |
sarvataḥpāṇipāda | a. hav ing hands and feet everywhere; s-kakshus, a. having one's eyes everywhere; h-sruti mat, a. having ears everywhere. |
![]() | |
sātvata | a. peculiar to the Satvats or Sâtvatas; relating to Sâtvata (Krishna); w. vritti, f. a particular dramatic style; m. N. of a tribe to which Krishna belonged (=Yâ dava; pl.); a mixed caste, descendants of an outcast Vaisya: î, f. princess of the Satvats. |
![]() | |
sādhidaivata | a. provided with a tutelary deity (v. r.); -bhûta½adhidaiva, a. together with the Adhibhûta and the Adhi daiva; -yagña, a. together with the highest sacrifice. |
![]() | |
sārasvata | a. (î) belonging or re lating to, derived from the goddess or the river Sarasvatî; m. N. of a people dwelling on the Sarasvatî (pl.); N. of a Rishi (son of Sarasvatî); n. eloquence. |
![]() | |
svatantra | n. (self-authority), inde pendence, freedom; a. free, independent, un controlled: w. pada, n. independent word: -tâ, f. independence, freedom; originality; -tantraya, den. subject to one'swill; (á) tavas, a. V.: self-strong, inherently powerful; valiant; -tas, ad. of oneself, of one's own ac cord; by nature; out of one's own estate: svato &zip; msât, from one's own share, raksher apakâram svatah parato vâ,guard your self and others against transgression; -tâ, f. ownership: -m pasyati, believes that every thing belongs to or is meant for him, râga svatam upapadyate, accrues to the king; -tvá, n. proprietary right to (lc.; C.); inde pendence (V.). |
![]() | |
ā | vāta vāhi bheṣajam RV.10.137.3a; AVś.4.13.3a; AVP.5.18.4a; TB.2.4.1.7a; TA.4.42.1a; KA.1.218a; 3.218. |
![]() | |
ā | vātasya dhrajato ranta ityāḥ RV.7.36.3a. |
![]() | |
agne | vātasya pathyābhir acha RV.3.14.3b. |
![]() | |
agner | vātasya dhrājyā AVś.3.1.5b; 2.3c; AVP.3.5.3c; 3.6.5c; 5.20.1c,5c. |
![]() | |
agner | vātān madhukaśā hi jajñe AVś.9.1.1b,3c,10c. |
![]() | |
agnir | vātaḥ pavamāno bhiṣajyatu AVP.2.80.5b. |
![]() | |
āpo | vātaḥ parvatāso vanaspatiḥ RV.8.54 (Vāl.6).4c. |
![]() | |
āpo | vātā oṣadhayaḥ AVś.18.1.17c. |
![]() | |
ātmeva | vātaḥ svasarāṇi gachatam RV.1.34.7d. |
![]() | |
bhīṣāsmad | vātaḥ pavate TA.8.8.1a; TU.2.8.1a; NṛpU.2.4a. |
![]() | |
candramā | vāta āhitaḥ AVś.11.7.2d. |
![]() | |
dakṣiṇādvāto | vātaḥ TS.4.3.3.1; MS.2.7.20: 105.5; KS.39.7. |
![]() | |
dhvāntā | vātā agnim (VārG. agram; Mś. text vātāgnim, read vātā agnim) abhi ye (Mś. omits ye) saṃ caranti (VārG. saṃpatanti) Mś.7.1.2.30b; MG.1.13.4b; VārG.15.1b See dhvāntaṃ vātāgram. |
![]() | |
dhvāntaṃ | vātāgram anusaṃcarantau (PB. abhisaṃ-) TS.1.7.7.2b; PB.1.7.5b; TB.2.7.16.1b; PG.3.14.6b; ApMB.2.21.17b. See dhvāntā vātā. |
![]() | |
divi | vātā iva śritāḥ RV.1.187.4c; AVP.6.16.4c; KS.40.8c. Cf. divi devā iva. |
![]() | |
durāpanā | vāta ivāham asmi RV.10.95.2d; śB.11.5.1.7d. |
![]() | |
ehi | vāta Apś.19.25.19. |
![]() | |
ete | vātā ivoravaḥ RV.9.22.2a. |
![]() | |
indraṃ | vātaḥ prahito dūta ā vaha AVP.2.74.5b. |
![]() | |
kad | vāta un mathāyati śś.12.18.1.12. See tad etc. |
![]() | |
kad | vātāya pratavase śubhaṃye RV.4.3.6b; MS.4.11.4b: 172.13; KS.7.16b. |
![]() | |
kālena | vātaḥ pavate AVś.19.54.2a; AVP.11.9.2a. |
![]() | |
kravyādo | vātaraṃhasaḥ AVś.11.10.3c. |
![]() | |
kutsaṃ | vātasyāśvaiḥ RV.1.175.4d. |
![]() | |
madhu | vātā ṛtāyate RV.1.90.6a; VS.13.27a; TS.4.2.9.3a; 5.2.8.6; MS.2.7.16a: 99.18; KS.39.3a; śB.7.5.1.4; 14.9.3.11a; TA.10.10.2a; 49.1a; BṛhU.6.3.11a; MahānU.9.8a; 17.7a; Apś.16.25.1; Mś.6.1.7.22; 11.9.2.3,5; AG.1.24.15; Kauś.90.25; 91.1a; 118.1; MG.1.9.14; VārG.11.16. Ps: madhu vātāḥ Vait.29.1; Kś.17.4.27; YDh.1.238; VHDh.8.29; madhu Rvidh.1.21.1. Cf. PG.1.3.21; GDh.15.28; ApDh.2.7.17.22; BDh.2.8.14.5; VāDh.28.13; YDh.1.219; BṛhD.3.123. |
![]() | |
mahyaṃ | vātaḥ pavatāṃ (KS. -te) kāme asmin (AVś. kāmāyāsmai) RV.10.128.2d; AVś.5.3.3d; AVP.5.4.3d; TS.4.7.14.1d; KS.40.10d. |
![]() | |
munayo | vātaraśanāḥ RV.10.136.2a; AVP.5.38.2a. See ṛṣayo vāta-. |
![]() | |
namo | vātāya namo astv agnaye JG.1.12a. P: namo vātāya JG.1.12. See namo brahmaṇe etc. |
![]() | |
ojo | vātasya piprati RV.8.50 (Vāl.2).8b. |
![]() | |
paścādvāto | vātaḥ TS.4.3.3.2; MS.2.7.20: 105.10; KS.39.7. |
![]() | |
pra | vātasya prathasaḥ pra jmo antāt RV.10.89.11c. |
![]() | |
pra | vātā iva dodhataḥ RV.10.119.2a. |
![]() | |
pra | vātā vānti patayanti vidyutaḥ RV.5.83.4a; MS.4.12.5a: 193.1; TA.6.6.2a; Aś.2.15.2. |
![]() | |
puchaṃ | vātasya devasya AVś.9.4.13c. |
![]() | |
punāno | vātāpyaṃ viśvaścandram RV.9.93.5b; N.6.28. |
![]() | |
punar | vātaḥ punar diśaḥ AVP.5.17.8b. |
![]() | |
purovāto | vātaḥ TS.4.3.3.1; MS.2.7.20: 105.1; KS.39.7. |
![]() | |
ṛṣayo | vātaraśanāḥ TA.1.21.3b; 24.4b; 31.6b. See munayo. |
![]() | |
tad | vāta unmathāyati AVś.20.132.4. See kad etc. |
![]() | |
tad | vātam api gachati śB.3.4.2.7b. See tad devāṃ api. |
![]() | |
tasmai | vātāya haviṣā vidhema RV.10.168.4d. Cf. under tasmai ta indo. |
![]() | |
tiṣṭhā | vātasya suyujo vahiṣṭhān RV.1.121.12b. |
![]() | |
todo | vātasya haryor īśānaḥ RV.4.16.11b. |
![]() | |
tritaṃ | vātam uṣasam aktum aśvinā RV.10.64.3d. |
![]() | |
tubhyaṃ | vātaḥ pavatāṃ mātariśvā AVś.8.1.5a. |
![]() | |
tubhyaṃ | vātā abhipriyaḥ RV.9.31.3a. |
![]() | |
tvaṃ | vātair aruṇair yāsi śaṃgayaḥ RV.2.1.6c; TS.1.3.14.1c; TB.3.11.2.1c. |
![]() | |
upariṣṭādvāto | vātaḥ MS.2.7.20: 105.19. See viṣvagvāto. |
![]() | |
ūrdhvā | vātā ud īrate AVP.4.5.9b. |
![]() | |
uru | vātāya VS.1.9; TS.1.1.4.2; MS.1.1.5: 3.2; śB.1.1.2.14; TB.3.2.4.5; Kś.2.3.16; Apś.1.17.9; Mś.1.2.1.28. See uru tvā. |
![]() | |
uta | vāta pitāsi naḥ RV.10.186.2a; SV.2.1191a; JB.3.266a; Kauś.117.4a. |
![]() | |
uta | vātāṃ atarac chūśuvānaḥ RV.4.27.2d. |
![]() | |
uttarādvāto | vātaḥ TS.4.3.3.2; MS.2.7.20: 105.14; KS.39.7. |
![]() | |
ūvadhyaṃ | vātaṃ (MS. vātāt) sabvaṃ tad ārāt VS.19.84d; MS.3.11.9d: 153.10; KS.38.3d; TB.2.6.4.2d. |
![]() | |
yā | vātam anusaṃyanti AVP.7.13.3a. |
![]() | |
yad | vātajūto vanā vy asthāt RV.1.65.8a. |
![]() | |
yaṃ | vātaḥ pariśumbhati AVś.13.1.51a. |
![]() | |
yasmād | vātā ṛtuthā pavante AVś.13.3.2a. |
![]() | |
yasya | vātaḥ prāṇāpānau AVś.10.7.34a. |
![]() | |
yathā | vātaḥ puṣkariṇīm RV.5.78.7a; śB.14.9.4.22a; BṛhU.6.4.22a. Cf. BṛhD.5.86. Cf. yathā vāto yathā manaḥ. |
![]() | |
yathā | vātaś cāgniś ca AVś.10.3.14a. |
![]() | |
yathā | vātaś cyāvayati AVś.10.1.13a. |
![]() | |
akṣitir | bhavatāt tvam # AVP.14.6.1d. |
![]() | |
akṣīyamāṇam | upajīvatainat # JG.2.1c (bis),2c. |
![]() | |
agnaye | vasumate somāya rudravata indrāya marutvate varuṇāyādityavate 'nubrūhi # Mś.5.1.10.5. |
![]() | |
agniḥ | prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi # BDh.2.5.9.1. |
![]() | |
agniṃ | sadiśāṃ devaṃ devatānām ṛchatu yo maitasyai diśo 'bhidāsati # TB.3.11.5.1. See under prec. but one. |
![]() | |
agniṃ | stuhi daivavātaṃ devaśravaḥ # RV.3.23.3c. |
![]() | |
agnijihvebhyas | (MS. agnihvarebhyas) tvartāyubhya (MS. tvā ṛtāyubhyā) indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ # TS.3.5.8.1; MS.1.3.35: 41.16. P: agnijihvebhyas tvartāyubhyaḥ TS.3.5.9.2. See next. |
![]() | |
agnijihvebhyas | tvartāyubhyo vātāpibhyaḥ parjanyātmabhya indrajyeṣṭhebhyo varuṇarājabhyaḥ # KS.29.5. See prec. |
![]() | |
agninā | turvaśaṃ yaduṃ parāvataḥ # RV.1.36.18a. |
![]() | |
agninā | devena devatayā gāyatreṇa chandasāgneḥ śirā upadadhāmi # MS.2.18.11: 115.9. Cf. under gāyatreṇa chandasāgninā. |
![]() | |
agninendreṇa | somena sarasvatyā viṣṇunā devatābhiḥ, yājyānuvākyābhyām upa te huve savāham (KSA. huve 'sā aham) # TS.7.3.11.2; KSA.3.1. |
![]() | |
agniṃ | pratyakṣadaivatam # RVKh.10.142.6b. |
![]() | |
agnir | agre prathamo devatānām # TB.2.4.3.3a. |
![]() | |
agnir | iva viśvataḥ pratyaṅ # TB.2.7.7.6c. |
![]() | |
agnir | etu prathamo devatābhyaḥ # SMB.1.1.10a. P: agnir etu prathamaḥ GG.2.1.24; KhG.1.3.11. See agnir aitu, and agnir asyāḥ. |
![]() | |
agnir | aitu prathamo devatānām # AG.1.13.6a (crit. notes); PG.1.5.11a; HG.1.19.7a; ApMB.1.4.7a (ApG.2.5.2); JG.1.20a. P: agnir aitu Rvidh.2.21.3 (see Introd. p. xxv). See under agnir etu. |
![]() | |
agnir | devata ṛgvedasya # GB.1.5.25a. |
![]() | |
agnir | devatā # VS.14.20; TS.1.8.13.1; 3.1.6.2; 4.3.3.1; 7.1; 4.10.1; 5.3.2.4; MS.1.5.4: 71.9; 1.5.11: 80.7; 2.6.10: 69.14; 2.7.20: 104.16; 2.8.3: 108.16; 2.13.14: 163.7; 2.13.20: 165.12; KS.7.2,9; 15.7; 17.3; 20.11; 39.4,7,13; TB.3.11.5.1; Apś.6.18.3; 12.1.7; 16.28.1; 17.2.4; Mś.1.6.2.14; 6.2.3.8. |
![]() | |
agnir | mā goptā pari pātu viśvataḥ # AVś.17.1.30a. |
![]() | |
agnir | mukhaṃ prathamo devatānām # KS.4.16a; AB.1.4.8; Aś.4.2.3a. P: agnir mukham Aś.4.1.11. |
![]() | |
agnir | vaneva vāta it # RV.8.40.1e. |
![]() | |
agnir | hotā dāsvataḥ # RV.5.9.2a. |
![]() | |
agnir | hotā vetv agnir (Aś. agner) hotraṃ vetu prāvitraṃ sādhu te yajamāna devatā # Aś.1.4.10; śś.1.6.14. Cf. next two, and agne vīhi. |
![]() | |
agnir | hotā vetv agnir hotraṃ vetu prāvitraṃ smo vayaṃ sādhu te yajamāna devatā # TB.3.5.4.1. In fragments: agnir hotā, smo vayaṃ, sādhu te yajamāna devatā TS.2.5.9.4--5. Cf. prec. and next. |
![]() | |
agnir | hotā vettv agner hotraṃ vettu prāvitraṃ sādhu te yajamāna devatā # śB.1.5.2.1. P: agnir hotā Kś.3.2.15. Cf. prec. two. |
![]() | |
agniṣṭomaiḥ | saṃmito devatābhiḥ # AVś.12.3.33b. |
![]() | |
agnihutasyendrapīthasyendor | indriyāvataḥ, yo bhakṣo gosanir aśvasanir dhanasaniḥ prajāsanir lokasaniḥ, tasya ta upahūtasyopahūto bhakṣayāmi gāyatreṇa chandasā tejasā brāhmaṇavarcasena # Vait.19.16. Cf. Kś.25.12.6. |
![]() | |
agnīt | pātnīvatasya yaja # śB.4.4.2.15; śś.8.5.1; Kś.10.6.18; Apś.13.14.8; Mś.2.5.2.13. |
![]() | |
agnīparjanyāv | avataṃ dhiyaṃ me # RV.6.52.16a. |
![]() | |
agnī | rakṣatu viśvataḥ (SV. śaṃtamaḥ) # RV.7.15.3b; SV.2.731b. |
![]() | |
agne | asme bhavatam uttamebhiḥ # RV.6.60.3d; TB.3.6.8.1d; MS.4.13.7d: 208.2; KS.4.15d. |
![]() | |
agne | tiṣṭha devatātā yajīyān # RV.4.6.1b. |
![]() | |
agne | patnīvatas kṛdhi # RV.1.14.7b. |
![]() | |
agne | prehi prathamo devayatām (AVś. devatānām; MS.KS. devāyatām) # AVś.4.14.5a; AVP.3.38.3a; VS.17.69a; TS.4.6.5.2a; 5.4.7.1; MS.2.10.6a: 138.4; KS.18.4a; 21.9; śB.9.2.3.28. P: agne prehi Vait.8.17; 15.9; Kauś.63.9; 137.27. |
![]() | |
agne | mā no devatātā mṛdhas kaḥ # RV.7.43.3d. |
![]() | |
agner | vanaspater indrasya vasumato rudravato ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim # Kś.10.7.14. Cf. agnir vanaspatir etc. |
![]() | |
agner | vas tejasā (Apś. tejiṣṭhena tejasā) devatābhir gṛhṇāmi # KS.39.1; Apś.16.32.5. |
![]() | |
agne | viśvataḥ pratyaṅṅ asi tvam # RV.10.79.5d. |
![]() | |
agnes | tvā mātrayā jagatyai vartanyāgrayaṇasya vīryeṇa (KS. jagatyā vartanyā) devas tvā savitotṣṛjatu jīvātave jīvanasyāyai (KS. savitonnayatu jīvātave jīvanasyāyā asau) # TS.2.3.10.3; KS.11.7. P: agnes tvā mātrayā TS.2.3.11.4. See agneṣ ṭvā mātrayā. |
![]() | |
aghniyām | upasevatām # TB.3.7.4.13d; Apś.1.12.8d. |
![]() | |
aṅgiraso | devatāḥ saha yena pūtāḥ # AVP.9.26.2b. |
![]() | |
aṅgirobhir | devebhir devatayā pāṅktena tvā chandasā yunajmi # TS.7.1.18.2; KSA.1.9. |
![]() | |
acyutaṃ | tvā devatāś cyāvayantu # AVś.12.3.35b. |
![]() | |
achā | sūrīn sarvatātā jigāta # RV.7.57.7b. |
![]() | |
achidram | adyedam apas tanvatām # MS.4.13.2: 201.2; KS.15.13; TB.3.6.2.2. |
![]() | |
achidrasya | dadhanvataḥ # RV.6.48.18b. |
![]() | |
aja | ekapād devatā # TS.4.4.10.3; MS.2.13.20: 166.8; KS.39.13. |
![]() | |
ajaṃ | yantam anu tāḥ sam ṛṇvatām # AVś.18.2.9c. |
![]() | |
ajaṃ | jīvatā brahmaṇe deyam āhuḥ # AVś.9.5.7b. |
![]() | |
ajasro | vakṣi devatātim acha # RV.7.1.18b; TS.4.3.13.6b; MS.4.10.1b: 143.6; KS.35.2b. |
![]() | |
ata | inoṣi karvarā purūṇi # RV.10.120.7d; AVś.20.107.10d; AVP.6.1.7d. See ata invata. |
![]() | |
ata | invata karvarāṇi bhūri # AVś.5.2.6d. See ata inoṣi karvarā. |
![]() | |
atandrāso | yuvatayo vibhṛtram (TB. vibhartram) # RV.1.95.2b; AVP.8.14.2b; TB.2.8.7.4b. |
![]() | |
ataḥ | samudram udvataḥ # RV.8.6.29a. |
![]() | |
ati | dhāvatātisarāḥ # AVś.5.8.4a; AVP.7.18.4a. |
![]() | |
ati | vāyo sasato yāhi śaśvataḥ # RV.1.135.7a. |
![]() | |
atīmān | daśa parvatān # AVP.6.23.2c. |
![]() | |
atyāyātaṃ | nivataḥ # śś.15.8.20. Comm. adds udvataś śa, and designates it as sauparṇī. It does not occur in the Suparṇādhyāya (ed. Grube, 1875; cf. Ind. Stud. xiv. 1 ff.). |
![]() | |
atrāha | gor amanvata # RV.1.84.15a; AVś.20.41.3a; SV.1.147a; 2.265a; MS.2.13.6a: 154.11; KS.39.12a; JB.3.65a; TB.1.5.8.1a; Aś.9.8.3; BDh.3.8.8; N.2.6; 4.25a. Designated as candrasāman ViDh.56.14. |
![]() | |
atrāha | tat kaṇva eṣāṃ kaṇvatamaḥ # RV.1.48.4c. |
![]() | |
athāsmabhyaṃ | savitaḥ sarvatātā (AVś.KS. savitar vāryāṇi) # AVś.7.14.3c; KS.37.9c; TB.2.7.15.1c; Aś.4.10.1c; śś.5.14.8c. |
![]() | |
athetarābhiḥ | śivatamābhiḥ śivaṃ kṛdhi # AVś.18.2.9d. |
![]() | |
atho | arvāvataḥ sutaḥ # RV.9.39.5b; SV.2.252b. |
![]() | |
atho | payasvatīnām (AVP. -vatāṃ payaḥ) # AVś.3.24.1c; AVP.5.30.1c. See under apāṃ payaso. |
![]() | |
atho | yo arvataḥ śiraḥ # AVś.19.50.5c; AVP.14.9.5c. |
![]() | |
atho | śakra parāvataḥ # RV.3.37.11b; AVś.20.20.4b; 57.7b. |
![]() | |
adabdhasya | svadhāvataḥ # RV.8.44.20a; KS.40.14a. |
![]() | |
adabdho | gopāḥ (KS. gopaḥ) pari pāhi nas tvam (KS. pari pātu viśvataḥ) # RV.10.128.6b; TS.4.7.14.3b; KS.40.10b. See tvaṃ no gopāḥ pari. |
![]() | |
adārasṛd | bhavata (AVś. bhavatu) deva soma # AVś.1.20.1a; TB.3.7.5.12a; Apś.2.20.6a. P: adārasṛt Kauś.2.39; 14.7. |
![]() | |
aditiṃ | sa diśāṃ devīṃ devatānām ṛchatu (KS.Apś. sa ṛchatu) yo maitasyai diśo 'bhidāsati # KS.7.2; TB.3.11.5.3; Apś.6.18.3. |
![]() | |
aditir | devatā # MS.2.13.20: 165.16; TS.4.4.10.1; KS.7.2; 39.13; TB.3.11.5.3; Apś.6.18.3. |
![]() | |
aditiṣ | ṭvā (TS.KS. aditis tvā) devī viśvadevyāvatī (MS. -devyavatī) pṛthivyāḥ sadhasthe aṅgirasvat (TS. 'ṅgirasvat) khanatv avaṭa # VS.11.61; TS.4.1.6.1; MS.2.7.6: 81.9; 3.1.8: 9.18; 4.9.1: 121.11; KS.16.6; śB.6.5.4.3. Ps: aditis tvā devī viśvadevyāvatī KS.19.7; aditis tvā devī (Mś. aditiṣ ṭvā devī) Apś.16.5.8; Mś.6.1.2.15; aditiṣ ṭvā (TS. aditis tvā) TS.5.1.7.1; Kś.16.4.9. |
![]() | |
adṛptakratur | avātaḥ # RV.8.79.7b. |
![]() | |
ado | gacha mūjavataḥ # AVP.12.2.5a. |
![]() | |
ado | giribhyo adhi yat pradhāvasi # TB.2.5.6.4a. Cf. under ado yad avadhāvati, and amuṣmād adhi parvatāt. |
![]() | |
adyā | ca sarvatātaye # RV.6.56.6c. |
![]() | |
adveṣo | viṣṇur vāta ṛbhukṣā # RV.1.186.10c. |
![]() | |
adha | smā na ud avatā sajoṣasaḥ # RV.2.31.2a. |
![]() | |
adha | smā no 'vataṃ pārye divi # RV.7.83.5d. |
![]() | |
adha | smāsya harṣato hṛṣīvataḥ # RV.1.127.6f. |
![]() | |
adhā | pārāvatā iti # RV.5.52.11c. |
![]() | |
adhipatayo | nāma stha teṣāṃ va upari gṛhā varṣaṃ va iṣavo 'vasvān (ApMB. adds vātanāmam etc.) # TS.5.5.10.4; ApMB.2.17.24. Cf. uttare nāma stha. |
![]() | |
adhyardhaś | ca parasvataḥ # AVś.20.131.22. |
![]() | |
anantāsa | uravo viśvataḥ sīm # RV.5.47.2c. |
![]() | |
anayā | tvā diśā prajāpatinā devatayānāptena chandasā śiśiram ṛtuṃ praviśāmi # KA.1.63; 2.63. |
![]() | |
anaśvaṃ | yābhī ratham āvataṃ jiṣe # RV.1.112.12b. |
![]() | |
anāgān | no vocatu sarvatātā # RV.3.54.19b. Cf. anāgāstvam adite. |
![]() | |
anāgāstvam | adite sarvatātā # RV.1.94.15b; N.11.24b. See so 'nāgāstvam, and cf. anāgān. |
![]() | |
anādhṛṣyāya | tvā vātāya svāhā # VS.38.7; MS.4.9.8: 128.9; śB.14.2.2.4; TA.4.9.1. |
![]() | |
anārtāṃ | devatāṃ prapadye # TA.4.42.2. |
![]() | |
anāśunā | cid arvatā # RV.6.45.2b. |
![]() | |
anu | tvā mitrāvaruṇāv ihāvatam (AVP. -varuṇehāvatām) # AVP.4.3.6a; KS.37.9a; TB.2.7.8.2a. P: anu tvā mitrāvaruṇau TB.2.7.16.2. |
![]() | |
anu | no mitrāvaruṇā ihāvatām # KA.1.198.13a. See utā no mitrāvaruṇā, and upa no mitrāvaruṇāv. |
![]() | |
anu | pravata āśata # RV.9.22.6b. |
![]() | |
anu | māṃ mitrāvaruṇāv ihāvatām # ā.5.1.1.11c. Cf. anu tvā viśve. |
![]() | |
anu | māyantu devatāḥ # MG.1.13.7a; VārG.15.4a. P: anu māyantu MG.1.13.9. |
![]() | |
antar | asyāṃ śivatamaḥ # VS.12.39d; TS.4.2.3.3d; MS.2.7.10d: 88.13; KS.16.10d. |
![]() | |
antarikṣaṃ | ma urv antaraṃ bṛhad agnayaḥ parvatāś ca yayā vātaḥ svastyā svasti māṃ tayā svastyā svasti mānasāni # TA.4.42.2. |
![]() | |
antarikṣād | uta vātād divaś ca # AVP.15.22.8b. |
![]() | |
antar | garbhaś carati devatāsu # AVś.11.4.20a. |
![]() | |
antar | dadhe parvataiḥ # HG.2.10.7a; ApMB.2.19.4a (ApG.8.21.3). See antarhitā gi-. |
![]() | |
antar | vṛtrasya jaṭhareṣu parvataḥ # RV.1.54.10b. |
![]() | |
antarhitāḥ | parvatā agnayo me # AVP.13.1.1b. |
![]() | |
antarhitā | girayaḥ # śG.3.13.5a. See antar dadhe parvataiḥ. |
![]() | |
antarhitā | devatalpāḥ puro me # AVP.13.2.1a. |
![]() | |
antaḥ | śubhrāvatā (SV. śuṃdhyāvatā) pathā # RV.9.15.3b; SV.2.619b. |
![]() | |
andhā | amitrā bhavata # RVKh.10.103.2a; SV.2.1221a. See mūḍhā amitrāś. |
![]() | |
annavatām | odanavatām āmikṣavatām eṣāṃ rājā bhūyāsam # TB.2.7.16.4. P: annavatām Apś.22.28.24. |
![]() | |
anyam | āsani kṛṇvatām # AVP.7.3.1d. |
![]() | |
anyānyasyā | upāvata # RV.10.97.14b; AVP.1.65.4b; 11.7.3b; VS.12.88b; TS.4.2.6.3b; MS.2.7.13b: 94.9; KS.16.13b; Kauś.33.8b. |
![]() | |
anvātāṃsīt | tvayi (MS. anvātāṃsus tava) tantum etam # VS.15.53d; 18.61d; TS.4.7.13.5d; MS.2.12.4d: 148.7; KS.18.18d; śB.8.6.3.22. |
![]() | |
anv | oṣadhīr anu parvatāsaḥ # RV.10.89.13b; TS.1.7.13.1b. |
![]() | |
apa | krāmat puruṣād amartyāḥ # AVP.12.8.2c. See apa dhāvatāmartyāḥ. |
![]() | |
apa | dhāvatāmartyāḥ # AVś.4.37.12c. See apa krāmat. |
![]() | |
aparāhneṣu | jinvata # AVP.9.12.11c. |
![]() | |
apasas | tvātanvata (AVP. tvām atanvata) # AVP.15.5.5c; Apś.14.12.4. See apaso. |
![]() | |
apaso | 'tanvata # MS.1.9.4: 134.9; KS.9.9; PB.1.8.9; Mś.5.2.14.10; --11.1.4; N.3.21. See apasas. |
![]() | |
apa | hata rakṣaso bhaṅgurāvataḥ # RV.10.76.4a. |
![]() | |
apāṃ | kṣayā ṛtasya garbhā bhuvanasya gopāḥ śyenā atithayaḥ parvatānāṃ kakubhaḥ prayuto na pātāraḥ # TB.3.7.9.1; Apś.12.3.2. |
![]() | |
apācīm | anu saṃvatam # AVP.4.17.5d. See parācīm anu, and parācīr anu. |
![]() | |
apāñco | yantu nivatā (AVP. prabudhā) durasyavaḥ (KS. nirṛthaṃ punas te) # AVś.5.3.2c; AVP.5.4.2c; KS.40.10c. See pratyañco etc. |
![]() | |
apānaṃ | saṃdhattaṃ taṃ me jinvatam # TB.1.1.1.2; Apś.12.22.8. |
![]() | |
apāṃ | tvā gahman sādayāmi samudrasyodmann avataś chāyāyām # MS.2.7.16: 100.3. P: apāṃ tvā gahman sādayāmi Mś.6.1.7.22. Cf. under apāṃ gambhan, and apāṃ tvodman. |
![]() | |
api | kratuṃ sucetasaṃ vatantaḥ # RV.7.60.6c. |
![]() | |
apinvatam | apitaḥ pinvataṃ dhiyaḥ # RV.7.82.3d. |
![]() | |
apratidhṛṣyāya | tvā vātāya svāhā # VS.38.7; MS.4.9.8: 128.9; śB.14.2.2.4; TA.4.9.1. |
![]() | |
aprāyuṣe | divātarāt # RV.1.127.5c. |
![]() | |
abubhojīr | mahinā viśvataḥ sīm # RV.1.33.9b. |
![]() | |
abhi | tiṣṭhema pṛtsutīr asunvatām # RV.1.110.7d. |
![]() | |
abhidhūnvatām | abhighnatāṃ vātavatāṃ marutām ādityānāṃ sthāne svatejasā bhāni # TA.1.15.1. Cf. next. |
![]() | |
abhi | priyaṃ yat puroḍāśam (VSK. purolāśam) arvatā # RV.1.162.3c; VS.25.26c; VSK.27.30c; TS.4.6.8.1c; MS.3.16.1c: 182.1; KSA.6.4c. |
![]() | |
abhi | vājino arvataḥ # RV.9.6.2c. |
![]() | |
abhiśrāve | bhavataḥ satyavācā # RV.10.12.1b; AVś.18.1.29b. |
![]() | |
abhuñjataś | ca revataḥ # RV.1.120.12b. |
![]() | |
abhyāyaṃsenyā | bhavataṃ manīṣibhiḥ # RV.1.34.1d. |
![]() | |
abhram | iva vāta ā cakra ā gāḥ # RV.10.68.5d; AVś.20.16.5d. |
![]() | |
amāvataṃ | kṛṇu māvatam # AVP.15.16.1d. |
![]() | |
amitrān | anu dhāvata # AVś.11.10.1d. |
![]() | |
amuṣmād | adhi parvatāt # AVP.1.8.1a. Cf. AVś.2.3.1ab, and ado giribhyo. |
![]() | |
amṛtaṃ | devatāmayam # Apś.14.33.8b. |
![]() | |
amenāṃś | cij janivataś cakartha # RV.5.31.2d; N.3.21. |
![]() | |
araṃsta | parvataś cit sariṣyan # RV.2.11.7d. |
![]() | |
araṃha | ūdhaḥ parvatasya vajrin # RV.5.32.2b. |
![]() | |
arundhatīṃ | ye (ApMB. yad) dhruvatāṃ ha ninyuḥ # ApMB.1.9.7b; HG.1.22.14b. |
![]() | |
arcanta | eke mahi sāma manvata # RV.8.29.10a; TA.4.17.1a. |
![]() | |
arcanty | arkaṃ marutaḥ (ā. devatā) svarkāḥ # SV.1.445a; 2.464a; ā.5.2.2.11; śś.18.15.5a. |
![]() | |
arṇavāya | tvā vātāya svāhā # MS.4.9.8: 128.6. |
![]() | |
ardhamāsyaṃ | prasutāt pitryāvataḥ # JB.1.18b,50b. See pañcadaśāt pra-. |
![]() | |
aryamā | devatā # TS.4.4.10.2; MS.2.13.20: 166.1; KS.39.13. |
![]() | |
arvāg | vāmasya pravato ni yachatam (AVP. -sya pravatā ni yachathaḥ) # AVś.4.25.6c; AVP.4.34.4c. |
![]() | |
arvāñco | adya bhavatā yajatrāḥ # RV.2.29.6a; VS.33.51a; MS.4.12.6a: 194.5. P: arvāñco adya Mś.5.2.7.2 (3). |
![]() | |
avaṭasya | # see avatasya. |
![]() | |
avataṃ | mā samanasau samaukasau # TB.2.4.2.5a. See bhavataṃ naḥ. |
![]() | |
avatasya | (SV. avaṭasya) visarjane # RV.8.72.11c; SV.2.953c. |
![]() | |
avatād | vyathitam # MS.1.2.8: 17.8; 3.8.5: 99.17; KS.2.9; Mś.1.7.3.15. See avatān mā vya-. |
![]() | |
avatāṃ | tvāṃ (VSK.KS.Apś. tvā) dyāvāpṛthivī # VS.2.9; VSK.2.2.4; KS.9.5; śB.1.4.5.4; Apś.8.12.4. See avatāṃ no. |
![]() | |
avatāṃ | no dyāvāpṛthivī # MS.1.10.2: 141.7. See avatāṃ tvāṃ. |
![]() | |
avatān | mā vyathitam (VS.śB. vyathitāt) # VS.5.9; TS.1.2.12.1; 6.2.7.2; śB.3.5.1.30; Apś.7.3.14. See avatād. |
![]() | |
avatām | adhvaraṃ naḥ # AVś.5.27.8d; AVP.9.1.6c. See imaṃ yajñam avatām. |
![]() | |
avatāṃ | mā rodasī etc. # see avatāṃ tvā etc. |
![]() | |
avatkam | adhi parvatāt # AVś.2.3.1b. |
![]() | |
ava | tmanā sṛjataṃ pinvataṃ dhiyaḥ # RV.1.151.6c. |
![]() | |
ava | diva invataṃ jīradānū # RV.7.64.2d. |
![]() | |
avadhanvā | ni tanvatām # AVP.15.22.7d. Cf. prec. |
![]() | |
avantu | mā parvatāso dhruvāsaḥ # RV.6.52.4c. |
![]() | |
avasthasya | kladīvataḥ # AVś.7.90.3c. |
![]() | |
avasthā | nāma stha teṣāṃ va uttarād gṛhā udīcī dik teṣāṃ vo vāta iṣavaḥ # AVP.2.56.4. Cf. next two, and AVś.3.26; AVP.3.11. |
![]() | |
avasthāvāno | nāmā stha teṣāṃ va uttarād gṛhā āpo va iṣavaḥ samudraḥ (ApMB. samudro vātanāmam) # TS.5.5.10.4; ApMB.2.17.23 (ApG.7.18.12). |
![]() | |
avasyave | tvā vātāya svāhā # VS.38.7; MS.4.9.8: 128.8; śB.14.2.2.5; TA.4.9.1. |
![]() | |
ava | sraved 'ghaśaṃso 'vataram # RV.1.129.6f; N.10.42f. |
![]() | |
ava | svaḥ sakhā dudhuvīta parvataḥ # RV.8.70.11c. |
![]() | |
avābhinat | kakubhaḥ parvatānām # RV.4.19.4d; TB.2.4.5.3d. |
![]() | |
avijñātābhyo | devatābhyaḥ (sc. namaḥ) # śG.2.14.17. |
![]() | |
avir | vai nāma devatā # AVś.10.8.31a. |
![]() | |
avīraghnī | (MG. vīraṃ hi, read avīraghnī ?) vīravataḥ suśevā # MG.1.14.6b; VārG.15.17b. See next. |
![]() | |
avīraghno | (ApMB. -nī) vīrataraḥ (HG. vīratamaḥ; Aś.Apś.ApMB. vīravataḥ) suvīrān (HG. suśevān) # Aś.2.5.17b; Apś.16.16.4d; śG.3.5.3b; HG.1.29.2b; ApMB.1.8.2b. See prec. |
![]() | |
aśimidāya | tvā vātāya svāhā # VS.38.7; śB.14.2.2.5. Cf. śimidvate. |
![]() | |
aśiśrayū | rathayur devatātā # RV.7.2.5b. |
![]() | |
aśūnyopasthā | jīvatām astu mātā # SMB.1.1.11c; PG.1.5.11c; ApMB.1.4.8c; HG.1.19.7c; JG.1.20c. |
![]() | |
aśmānaṃ | cit svaryaṃ parvataṃ girim # RV.5.56.4c. |
![]() | |
aśmāsyam | avataṃ brahmaṇas patiḥ # RV.2.24.4a; N.10.13a. |
![]() | |
aśmeva | yuvāṃ sthirau bhavatam # MG.1.10.16b. Cf. prec. |
![]() | |
aśyāma | te deva gharma ṛbhūmato vibhūmato vājavato bṛhaspativato viśvadevyāvataḥ pitṛmato 'ṅgirasvataḥ # MS.4.9.9: 130.2. P: aśyāma te deva gharma Mś.4.3.35. See under prec. but one. |
![]() | |
aśyāma | te deva gharma madhumato vājavataḥ pitumato 'ṅgirasvataḥ svadhāvinaḥ (AB.Aś. madhumataḥ pitumato vājavato 'ṅgirasvataḥ) # AB.1.22.10; TA.4.10.5; Aś.4.7.4. P: aśyāma te deva gharma madhumato vājavataḥ pitumataḥ TA.5.8.12; śś.5.10.31. See under prec. but two. |
![]() | |
aśvasya | ṛśyasya # AVP.4.5.6a. Cf. aśvasyāśvatarasya. |
![]() | |
aśvānām | arvatām (AVP. -tām it) # AVś.4.9.2c; AVP.8.3.3c. |
![]() | |
aśvā | bhavata (AVś.AVPṭS.KS. bhavatha) vājinaḥ # AVś.1.4.4c; 19.2.4d; AVP.1.2.4d; 8.8.10d; VS.9.6c; TS.1.7.7.2c; MS.1.11.1c: 161.12; KS.13.14c; 14.6; śB.5.1.4.6c. See devā bhavata. |
![]() | |
aśvinā | prāvataṃ yuvam # RV.8.85.9b; TB.3.7.5.1c; Apś.4.4.1c. |
![]() | |
aśvinā | bhiṣajāvataḥ (MS. -tam; TB. -ta) # VS.21.52c; MS.3.11.5c: 147.8; TB.2.6.14.3c. |
![]() | |
aśvinau | devatā # TS.3.1.6.2; 4.4.10.3; MS.2.13.20: 166.9; KS.39.13; Apś.12.1.11. |
![]() | |
aṣṭāv | etā navatayo bhavanti # JB.2.71a. Cf. GB.1.5.23. |
![]() | |
asau | jīva śaradaḥ śatam # PG.1.18.3. See atho jīva, adhā jīvema, jīvataḥ, jīvāti, jīvāni, jīvāmi, jīvāhi, jīvema, jīveva, and sa jīva śaradaḥ. |
![]() | |
askannam | avikṣubdhaṃ me havyaṃ devatā gachat # MS.3.10.2: 132.9. See prec. |
![]() | |
asti | vai nivata udvanam # AVP.7.7.4a. |
![]() | |
asmabhyaṃ | soma viśvataḥ # RV.9.33.6b; 40.3b; 65.21b; SV.2.221b,276b,346b; JB.3.51,69,91. |
![]() | |
asmā | ukthāya parvatasya garbhaḥ # RV.5.45.3a. |
![]() | |
asmāṃ | (MS. asmaṃ) aśnotu viśvataḥ # RV.4.9.8b; VS.3.36b; MS.1.5.4b: 71.3; KS.7.2b; śB.2.3.4.40b; Apś.6.17.12b. |
![]() | |
asmāṃ | indrāgnī avataṃ śacībhiḥ # RV.1.109.7b; TB.3.6.11.1b. |
![]() | |
asmāṃ | indrāgnī avataṃ bhareṣu # RV.1.109.8b. |
![]() | |
asmāṃ | (MS.KSṭS. asmān) u devā avatā haveṣu (MS.KS. bhareṣv ā) # RV.10.103.11d; SV.2.1209d; VS.17.43d; TS.4.6.4.4d; MS.2.10.4d: 136.12; KS.18.5d. See asmān devāso. |
![]() | |
asmākaṃ | śatrūn pari śūra viśvataḥ # RV.1.132.6f; VS.8.53f; śB.4.6.9.14f; Vait.34.1f; Apś.21.12.9f; Mś.7.2.3.29f. |
![]() | |
asmākaṃ | stuvatām uta # RV.6.54.6c. |
![]() | |
asmākaṃ | brahma pṛtanāsu jinvatam # RV.1.157.2c; SV.2.1109c. |
![]() | |
asmākaṃ | mitrāvaruṇāvataṃ ratham # RV.2.31.1a. Cf. BṛhD.4.86. |
![]() | |
asmāñ | (SV. asmāṃ) citrābhir avatād abhiṣṭibhiḥ # RV.8.3.2c; SV.2.772c. |
![]() | |
asmān | devāso 'vatā haveṣu # AVś.19.13.11d; AVP.7.4.11d. See asmāṃ u devā. |
![]() | |
asmān | vṛṇaktu viśvataḥ # AVP.14.4.6b; VS.16.12b; TS.4.5.1.4b; MS.2.9.2b: 122.5; KS.17.11b; NīlarU.16b. |
![]() | |
asmin | ma antarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.6. Cf. ye 'ntarikṣāj juhvati, and vāyur māntari-. |
![]() | |
asmin | yajñe mama havyāya śarva # MS.2.9.1d: 119.4. See ā yāhi śīghraṃ, and vātājirair mama. |
![]() | |
asme | ūtīr indravātatamāḥ # RV.10.6.6c. |
![]() | |
asme | rudrā mehanā parvatāsaḥ # RV.8.63.12a; VS.33.50a. P: asme rudrāḥ BṛhPDh.9.125. |
![]() | |
asme | vīrāñ chaśvata indra śiprin # RV.3.36.10d; PG.1.18.5d. |
![]() | |
asya | kratvā yaśasvataḥ # RV.8.102.8c; SV.2.297c. |
![]() | |
asya | ghā vīra īvataḥ # RV.4.14.5a. |
![]() | |
asya | made jaritar indra ṛṣyāṃ iva pamphaṇataḥ parvatān prakupitāṃ aramṇāt # śś.8.25.1. |
![]() | |
asya | lokaḥ sutāvataḥ # VS.35.1c; śB.13.8.2.3c. |
![]() | |
asyā | avata (AVP. asyāvata, with double saṃdhi) vīryam # AVP.1.65.4d; Kauś.33.8d. See under idaṃ me prāvatā. |
![]() | |
asyāṃ | ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaś ca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.4. Cf. ya uttarato juhvati. |
![]() | |
asyāṃ | ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.5. Cf. ya upariṣṭād juhvati. |
![]() | |
asyāṃ | me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.2. Cf. ye dakṣiṇato juhvati. |
![]() | |
asyāṃ | me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ cānnaṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.7. Cf. ye 'dhastāj juhvati. |
![]() | |
asyāṃ | me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.3. Cf. ye paścād juhvati. |
![]() | |
asyāṃ | me prācyaṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraś ca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.1. Cf. ye purastāj juhvati. |
![]() | |
asyāvata | etc. # see asyā avata etc. |
![]() | |
ahaṃ | dhanāni saṃ jayāmi śaśvataḥ # RV.10.48.1b; AB.5.21.6. |
![]() | |
aham | eva vāta iva pra vāmi # RV.10.125.8a; AVś.4.30.8a. |
![]() | |
ahighnyo | vājinīvataḥ # AVś.10.4.7d. |
![]() | |
ahitena | cid arvatā # RV.8.62.3a. |
![]() | |
ahir | dhunir vāta iva dhrajīmān # RV.1.79.1b; TS.3.1.11.4b. |
![]() | |
ahir | budhniyo devatā # see ahir budhnyo etc. |
![]() | |
ahir | budhnyo (TS. budhniyo) devatā # TS.4.4.10.3; MS.2.13.20: 166.7; KS.39.13. |
![]() | |
ahorātre | dravataḥ saṃvidāne # AVś.10.7.6b. |
![]() | |
ahne | pārāvatān ālabhate # VS.24.25; MS.3.14.6: 173.9. |
![]() | |
ā | kīvataḥ salalūkaṃ cakartha # RV.3.30.17c; N.6.3c. |
![]() | |
ākenipāso | ahabhir davidhvataḥ # RV.4.45.6a. |
![]() | |
ā | cāviśad vasumantaṃ vi parvatam # RV.2.24.2d. |
![]() | |
ājiṃ | na jagmur āśvaśvatamāḥ # RV.5.41.4d. |
![]() | |
ātmānaṃ | vasyo abhi vātam arcata # RV.10.92.13c. |
![]() | |
ā | tvā jigharmi manasā (TS.KS. vacasā) ghṛtena # VS.11.23a; TS.4.1.2.5a; 5.1.3.3; MS.2.7.2a: 76.3; KS.16.2a; 19.3; śB.6.3.3.19. P: ā tvā jigharmi Kś.16.2.21; Mś.6.1.1.20; Apś.16.3.1. See jigharmy agniṃ, and cf. ā viśvataḥ. |
![]() | |
ā | tvā vātasya nṛmaṇo manoyujaḥ # RV.1.51.10c. |
![]() | |
ā | daśabhir vivasvataḥ # RV.8.72.8a; AB.1.22.2; Aś.4.7.4; 5.12.15. P: ā daśabhiḥ śś.5.10.8. |
![]() | |
ād | asmabhyam ā suva sarvatātim # RV.3.54.11d. |
![]() | |
ādityasya | mā saṃkāśaḥ (sc. avatām) # Vait.11.16. ūha of nakṣatrāṇāṃ mā etc. |
![]() | |
ādityā | devatā # VS.14.20; TS.4.3.7.2; MS.2.8.3: 108.17; KS.17.3; Apś.13.11.1. |
![]() | |
ādityānāṃ | vo devānāṃ devatābhir gṛhṇāmi # KS.39.1; Apś.16.33.1. |
![]() | |
ādityānām | avasā nūtanena # RV.7.51.1a; TS.2.1.11.6a; MS.4.14.14a: 238.12; Aś.3.8.1; 5.7.13; Mś.11.7.3.2. Ps: ādityānām avasā TB.2.8.1.6; śś.8.1.4; ādityānām Lś.2.8.1. Designated as ādityadaivatam (sc. sūktam) Rvidh.2.26.3. |
![]() | |
ādityāso | aditayaḥ syāma # RV.7.52.1a; KS.11.12a. Designated as ādityadaivatam (sc. sūktam) Rvidh.2.26.3. |
![]() | |
ādityāso | bhavatā mṛḍayantaḥ (VSK. mṛlayantaḥ) # RV.1.107.1b; VS.8.4b; 33.68b; VSK.8.1.3b; 32.68b; TS.1.4.22.1b; 2.1.11.4b; MS.1.3.26b: 39.7; KS.4.10b; śB.4.3.5.15b. |
![]() | |
ādityebhir | devebhir devatayā jāgatena tvā chandasā yunajmi # TS.7.1.18.1; KSA.1.9. |
![]() | |
ā | dūto agnim abharad vivasvataḥ # RV.6.8.4c; N.7.26c. |
![]() | |
ā | devatātā haviṣā vivāsati # RV.1.58.1d. |
![]() | |
ā | devatātim ahvanta dasmāḥ # RV.4.6.9d. |
![]() | |
ā | devo yāti savitā parāvataḥ # RV.1.35.3c. |
![]() | |
ā | dhāvata madyāya # RV.8.2.25b; SV.1.123b; 2.1007b. |
![]() | |
ā | dhāvataṃ madhunā pṛṅktam apsu # RV.1.109.4d. |
![]() | |
ā | dhāvatā suhastyaḥ # RV.9.46.4a. |
![]() | |
ā | naḥ prāṇa etu parāvata āntarikṣād divas pari # TS.3.3.3.3; Mś.7.1.1.33. P: ā naḥ prāṇa etu parāvataḥ TS.3.3.4.2; Apś.12.8.7. |
![]() | |
ānīd | avātaṃ svadhayā tad ekam # RV.10.129.2c; TB.2.8.9.4c. |
![]() | |
ānuṣṭubhena | chandasā mitrāvaruṇābhyāṃ devatayāgneḥ pakṣeṇāgneḥ pakṣam upa dadhāmi # TS.5.5.8.3. See ānuṣṭubhasya chandaso 'gneḥ, and mitrāvaruṇābhyāṃ devābhyāṃ. |
![]() | |
ā | no divo bṛhataḥ parvatād ā # RV.5.43.11a; 76.4c; TS.1.8.22.1a; MS.4.10.1a: 142.9; KS.4.16a; AB.5.20.8; Aś.8.11.1; śś.6.10.2. P: ā no divaḥ TS.2.5.12.1; 3.1.11.2; MS.4.10.3: 150.1; 4.11.2: 166.6; 4.14.3: 219.5; KS.11.13; 20.15; TB.2.8.2.8. Cf. BṛhD.5.43. |
![]() | |
ā | no bhadrāḥ kratavo yantu viśvataḥ # RV.1.89.1a; VS.25.14a; KS.26.11a; KB.20.4; ā.1.5.3.9; Aś.5.18.5. P: ā no bhadrāḥ śś.8.3.16; 10.13.18; 11.15.9; 15.3.1; 18.22.8; VHDh.8.10. Cf. BṛhD.3.122. Designated as ā-no-bhadrīya (sc. sūkta) Rvidh.1.20.5. |
![]() | |
ā | no yāhi parāvataḥ # RV.8.6.36a. |
![]() | |
ā | no yāhi sutāvataḥ # RV.8.17.4a; AVś.20.4.1a; GB.2.3.14; Vait.21.1. P: ā no yāhi Vait.27.20. |
![]() | |
āpa | iva pravatā śumbhamānāḥ # RV.3.5.8c. |
![]() | |
ā | paḍbhir dhāvataṃ narā # RV.5.64.7d. |
![]() | |
ā | parvatasya marutām avāṃsi # RV.4.55.5a. |
![]() | |
āpaḥ | śivāḥ śivatamāḥ śāntāḥ śāntatamāḥ # PG.1.8.5. |
![]() | |
āpānāso | vivasvataḥ # RV.9.10.5a; SV.2.473a. |
![]() | |
ā | pūrṇo aṃśuḥ paryeti viśvataḥ # RV.9.74.2b. |
![]() | |
āpo | devatā # TS.4.4.10.2; MS.2.13.20: 166.4; KS.39.13. |
![]() | |
āpo | na pravatā yatīḥ # RV.8.6.34b; 13.8b; 9.24.2b; SV.2.312b; JB.3.86b. |
![]() | |
āpo | na pravatāsaran # RV.9.6.4b. |
![]() | |
āpo | marīcīḥ pari pāntu sarvataḥ (MG. viśvataḥ) # PG.3.3.6a; MG.2.8.6a. See next. |
![]() | |
āpo | vidyutaḥ paripāntu sarvataḥ (MG. paripāntv āyuḥ) # AG.2.4.14d; MG.2.8.6d. See āpo viśvataḥ. |
![]() | |
āpo | viśvataḥ (vḷ. vidyutaḥ) paripāntu sarvataḥ # AG.1.2.11d (crit. notes). See āpo vidyutaḥ. |
![]() | |
āpo | hi ṣṭhā mayobhuvaḥ # RV.10.9.1a; AVś.1.5.1a; SV.2.1187a; VS.11.50a; 36.14a; TS.4.1.5.1a; 5.6.1.4a; 7.4.19.4a; MS.2.7.5a: 79.16; 3.1.6: 8.10; 4.9.27a: 139.3; KS.16.4a; 19.5; 35.3a; śB.6.5.1.2; TB.3.9.7.5; TA.4.42.4a; 10.1.11a; KA.1.219a; 3.219; Apś.7.21.6; 9.12.2; 18.8; 13.15.13; 14.18.1; 16.4.1; AG.2.8.12; 9.8; 4.6.14; Kauś.6.17; HG.1.10.2; 21.5; 2.18.9; MG.1.2.11; ApMB.2.7.13a (ApG.5.12.6); BDh.2.5.8.11; LVyāsaDh.2.19; N.9.27a. P: āpo hi ṣṭhā MS.2.13.1: 153.4; KSA.4.8; Aś.5.20.6; śś.4.11.6; 15.3; 8.6.7; 7.12,20; 9.28.6; 14.57.7; Vait.28.11; Kś.16.3.16; Mś.4.3.43; 6.1.2.2; 6.1.6.19 (20); PG.1.8.6; 2.2.14; 6.13; 14.21; 3.5.4; VārG.9.9; ViDh.64.18; 65.3; GDh.26.10; ParDh.11.34; 12.10; LVyāsaDh.1.22; VHDh.8.25; BṛhPDh.2.38,50,56,129; Rvidh.1.3.5; 4.10; 3.4.3,6. Designated as āpo-hi-ṣṭhīyam (sc. sūktam) śG.3.1.4; āpo-hi-ṣṭhāḥ (sc. ṛcaḥ) VāDh.15.20; VHDh.4.30; āpo-hi-ṣṭhīyāḥ (sc. ṛcaḥ) śś.4.11.6; 21.5; 8.6.7; 7.12,20; 14.57.7; Lś.2.10.20; 3.6.6; 4.11.7; Apś.15.11.16; 20.18.7; śG.1.14.8; MG.1.1.24; 6.4; 11.26; 2.2.27; Svidh.1.2.5. This and the next hymn of AVś. (1.6.1) are designated as śaṃbhumayobhū (sc. sūkte) Vait.10.19; Kauś.9.1,4; 18.25; 19.1; 41.14; 43.12; this hymn alone as sindhudvīpasya sūktam Rvidh.3.11.4. Cf. BṛhD.6.153. See abdaivatam. |
![]() | |
ā | pra drava (MS. ā prehi) paramasyāḥ parāvataḥ # AVś.3.4.5a; AVP.3.1.5a; MS.2.2.11: 24.3. |
![]() | |
ā | pra drava parāvataḥ # RV.8.82.1a; Aś.6.4.10; śś.18.13.7. |
![]() | |
ā | pra yātu parāvataḥ # AVś.6.35.1b; VS.18.72b; 26.8b; TS.1.5.11.1b; MS.3.16.4b: 189.13; KS.4.16b; AB.5.21.16; KB.26.10; Aś.8.11.4b; śś.2.5.3b. |
![]() | |
ā | mṛtyor ā parāvataḥ # AVP.1.98.4e. |
![]() | |
ā | yad aśvān vananvataḥ # RV.8.1.31a. |
![]() | |
āyuḥ | pavata āyave # RV.9.67.8c. |
![]() | |
āyuṣmān | gupto (śG. gupito) devatābhiḥ # AG.1.15.1c; śG.1.24.4c. |
![]() | |
āyuṣmān | viśvataḥ pratyaṅ # KS.36.15c; TB.2.7.7.5c. |
![]() | |
āyuḥ | saṃdhattaṃ tan me jinvatam # TB.1.1.1.2; Apś.12.22.8. P: āyuḥ saṃdhattam KS.4.4; 27.7; Mś.2.4.1.11. |
![]() | |
āyoṣ | ṭvā sadane sādayāmi samudrasyodmann avataś chāyāyām # MS.2.8.14: 118.11. P: āyoṣ ṭvā sadane sādayāmi Mś.6.2.3.12. See next, and āyos tvā. |
![]() | |
āyoṣ | ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye (VS.śB. hṛdaye raśmīvatīṃ bhāsvatīm) # VS.15.63; PB.6.4.3; JB.1.70 (bis, once in fragments); śB.8.7.3.13. Ps: āyoṣ ṭvā Kś.17.12.26; āyoḥ Lś.1.7.4. See prec., and āyos tvā. |
![]() | |
āyos | tvā sadane sādayāmy avataś chāyāyām # TS.4.4.3.3; KS.17.10. P: āyos tvā sadane sādayāmi KS.21.3; Apś.17.3.8. See āyoṣ ṭvā. |
![]() | |
ā | rāyo yantu parvatasya rātau # RV.7.37.8b. |
![]() | |
āvatas | ta āvataḥ (AVP. te parāvataḥ) # AVś.5.30.1a; AVP.9.13.1a. P: āvatas te Kauś.58.3,11. |
![]() | |
āvivāsan | parāvataḥ # RV.9.39.5a; SV.2.252a. |
![]() | |
ā | viśvataḥ pāñcajanyena rāyā # RV.7.72.5c; 73.5c. |
![]() | |
ā | viśvataḥ pratyañcaṃ jigharmi # RV.2.10.5a; VS.11.24a; MS.2.7.2a: 76.5; śB.6.3.3.20. P: ā viśvataḥ pratyañcam Mś.6.1.1.20. See ā tvā jigharmi, and jigharmy agniṃ. |
![]() | |
āvṛtāso | 'vatāso na kartṛbhiḥ # RV.1.55.8c; ā.2.1.6.11. |
![]() | |
ā | śarma parvatānām # RV.8.18.16a; 31.10a. P: ā śarma śś.10.11.8. Cf. BṛhD.6.74 (B). |
![]() | |
āśuṃ | dūtaṃ vivasvataḥ # RV.4.7.4a. |
![]() | |
āśūn | pipṛtam arvataḥ # RV.6.60.12b; SV.2.501b. |
![]() | |
ā | sarvatātim aditiṃ vṛṇīmahe # RV.10.100.1d--11d. |
![]() | |
ā | sindhor ā parāvataḥ # RV.10.137.2b; AVś.4.13.2b; AVP.5.18.3b; TB.2.4.1.8b; TA.4.42.1b. |
![]() | |
āsthāne | parvatā asthuḥ # AVś.6.77.1c; 7.96.1c. |
![]() | |
ita | indras tiṣṭhan vīryam akṛṇod devatābhiḥ samārabhya # MS.1.1.13: 8.8. See next two. |
![]() | |
itaś | ca māmutaś cāvatām # AVś.18.3.38a. P: itaś ca mā Vait.15.11. |
![]() | |
idaṃ | kṣatraṃ salilavātam (AVP. erroneously salilāvatam) ugram # AVP.15.1.6d; TS.4.4.12.3d; MS.3.16.4d: 188.9; KS.22.14d; Aś.4.12.2d. |
![]() | |
idam | ahaṃ gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnāgninā devatayā tejas te varca ādade 'sau # KS.36.15. See idam aham agninā. |
![]() | |
idam | ahaṃ jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnā viśvair devair devatayā prajāṃ te puṣṭim ādade 'sau # KS.36.15. |
![]() | |
idam | ahaṃ traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnendreṇa devatayaujas te kṣatram ādade 'sau # KS.36.15. |
![]() | |
idam | aham agninā devena devatayā trivṛtā stomena rathaṃtareṇa sāmnā gāyatreṇa chandasāgniṣṭomena yajñena vaṣaṭkāreṇa vajreṇa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas taṃ hanmi # Aś.1.3.22. See idam ahaṃ gā-. |
![]() | |
idam | aham ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnā prajāpatinā devatayāyus te dīrghāyutvam ādade 'sau # KS.36.15. |
![]() | |
idaṃ | bījam avatam upyamānam # KS.16.12d. |
![]() | |
idaṃ | me prāvatā vacaḥ (AVP. bacaḥ, but the Kashmir ms. has vacaḥ) # RV.10.97.14d; AVP.11.7.3d; VS.12.88d; TS.4.2.6.3d; KS.16.13d; TB.3.11.3.1. See oṣadhayaḥ prāvata, and asyā avata. |
![]() | |
indav | indrapītasya ta indriyāvatas triṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.13. Cf. for this and the next three, tasya ta indav, and its sequel. |
![]() | |
indra | id bhadrā pramatiḥ sutāvatām # RV.10.100.11b. |
![]() | |
indraṃ | ye vajraṃ yudhaye 'kṛṇvata # RV.10.48.6b. |
![]() | |
indraṃ | raivataṃ yaja # Mś.5.2.3.20. Cf. indrāya rai-. |
![]() | |
indraṃ | vo viśvatas pari # RV.1.7.10a; AVś.20.39.1a; 70.16a; SV.2.970a; TS.1.6.12.1a; 2.1.11.1; 3.14.1; 3.1.11.4; 4.3.13.8; MS.4.11.4a: 170.9; KS.8.17a; AB.6.6.3; GB.2.5.12; Aś.6.5.2; 7.2.10; Apś.9.20.6 (comm.); Mś.5.1.7.2; --8.11.5; Vait.35.10; 39.10. P: indraṃ vo viśvataḥ śś.1.8.14; 9.27.2 (comm.). |
![]() | |
indraṃ | sa diśāṃ devaṃ devatānām ṛchatu yo maitasyai diśo 'bhidāsati # TB.3.11.5.2. See under indraṃ sa ṛchatu. |
![]() | |
indraṃ | huve marutaḥ parvatāṃ apa # RV.16.36.1c. |
![]() | |
indra | karmasu no 'vata # VS.20.74d; KS.38.9d. See under indraḥ karmasu. |
![]() | |
indraṃ | karmasv āvatam (MS.VS.20.76d, āvata) # RV.10.131.4d; AVś.20.125.4d; VS.10.33d; MS.3.11.4d: 145.14; KS.17.19d; 38.9d; śB.5.5.4.25d; TB.1.4.2.1d; Apś.19.2.19d. |
![]() | |
indra | dṛḍham arujaḥ parvatasya # RV.6.30.5b; MS.4.14.14b: 238.1. |
![]() | |
indra | ni pāhi viśvataḥ # RV.8.61.16b. |
![]() | |
indraṃ | na tvā śavasā devatāḥ # RV.6.4.7c; VS.33.13c; N.1.17. |
![]() | |
indra | prāvaḥ sutāvataḥ # RV.10.171.1b. |
![]() | |
indram | id devatātaye # RV.8.3.5a; AVś.20.118.3a; SV.1.249a; 2.937a; AB.5.12.17; KB.22.8; Aś.7.3.19; śś.10.5.18; Vait.41.3; Lś.4.6.23; Svidh.3.4.8. |
![]() | |
indra | rāye rabhasvataḥ # RV.1.9.6b; AVś.20.71.12b. |
![]() | |
indravāyū | niyutvataḥ # RV.2.41.3b. |
![]() | |
indrasya | gṛho 'si taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena # AVś.5.6.11. See next, indrasya gṛhā, and indrasya gṛhāḥ. |
![]() | |
indrasya | tvā bhāgaṃ somenā tanacmi (VSK. tanakmi) # VS.1.4; VSK.1.2.4; KS.1.3; 31.2; śB.1.7.1.19. P: indrasya tvā Kś.4.2.33. See indrāya tvā bhāgaṃ, and somena tvātanacmī-. |
![]() | |
indrasya | va indriyāvato devatābhir gṛhṇāmi # KS.39.1; Apś.16.32.7. |
![]() | |
indrasyāśvo | vāyoḥ sakhā # AVP.5.38.5a. See vātasyāśvo etc. |
![]() | |
indrāgnī | devatā # TS.4.4.10.2; MS.2.13.20: 166.2; KS.39.13. |
![]() | |
indrāparvatā | bṛhatā rathena # RV.3.53.1a; SV.1.338a; KS.23.11a. P: indrāparvatā Rvidh.2.2.5. |
![]() | |
indrāya | tvā bṛhadvate vayasvata ukthāyuve (MS.KS. ukthāyuvam; VSK. ukthāyuvaṃ gṛhṇāmi; VS.śB. ukthāvyaṃ gṛhṇāmi) # VS.7.22; VSK.7.9.1; TS.1.4.12.1; MS.1.3.14: 35.13; KS.4.5; śB.4.2.3.10. Ps: indrāya tvā bṛhadvate vayasvate TS.6.5.1.3; Apś.12.15.11; indrāya tvā bṛhadvate KS.27.10; Mś.2.3.5.10; indrāya tvā Kś.10.3.20. Treated metrically in MS. |
![]() | |
indrāya | tvaujasvata ojasvantaṃ śrīṇāmi # KS.36.15; TB.2.7.7.2. |
![]() | |
indrāya | raivatāyānu brūhi # MS.2.3.7: 35.5; KS.12.5; Mś.5.2.3.17. Cf. indraṃ rai-. |
![]() | |
indrāya | vasumate rudravata ādityavate viśvadevyāvate # JB.2.140. |
![]() | |
indrāvathuḥ | (VSK. -vadhuḥ) kāvyair daṃsanābhiḥ # RV.10.131.5b; AVś.20.125.5b; VS.10.34b; 20.77b; VSK.11.47b; MS.3.11.4b: 146.3; KS.38.9b; śB.5.5.4.26b. See indrāvataṃ. |
![]() | |
indrāsomā | pari vāṃ bhūtu viśvataḥ # RV.7.104.6a; AVś.8.4.6a. |
![]() | |
indreṇa | ca marutvatā # RV.1.20.5b; KB.26.13. |
![]() | |
indreṇa | devena devatayā traiṣṭubhena chandasāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.11. See traiṣṭubhena chandase-. |
![]() | |
indreṇa | saha devatāḥ # TB.3.7.4.3b; Apś.4.1.8b. |
![]() | |
indro | apām indra it parvatānām # RV.10.89.10b. |
![]() | |
indro | asmāṃ abhi pātu (text yātu) viśvataḥ # VSK.3.2.7b. |
![]() | |
indro | devatā # VS.14.20; TS.1.8.13.1; 3.1.6.2,3; 4.3.3.1; 7.2; 4.10.2,3; MS.1.5.4: 71.10; 2.6.10: 69.15; 2.7.20: 105.3; 2.8.3: 108.18; 2.13.14: 163.10; 2.13.20 (bis): 166.1,7; KS.7.2; 15.7; 17.3; 39.4,7,13; TB.3.11.5.1; Apś.6.18.3; 12.1.11,14; 16.28.1. See indro 'dhipatiḥ. |
![]() | |
indro | 'dhipatiḥ # AVś.3.27.2; AVP.3.24.2. See indro devatā. |
![]() | |
indro | bundaṃ svātatam # RV.8.77.6c; N.6.34c. |
![]() | |
indro | rathāya pravataṃ kṛṇoti (AVP. prapadaṃ kṛṇotu) # RV.5.31.1a; AVP.15.12.2a; KB.20.2; 26.16. P: indro rathāya śś.10.11.6; 11.4.8. |
![]() | |
indro | vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya # PB.1.3.9. |
![]() | |
imaṃ | yajñaṃ nayata devatā naḥ # RV.4.58.10c; AVś.7.82.1c; AVP.8.13.10c; VS.17.98c; KS.40.7c; Apś.17.18.1c. |
![]() | |
imaṃ | yajñam avata saṃvidānāḥ # Apś.4.5.6d. |
![]() | |
imaṃ | yajñam avatāṃ no ghṛtācī # AVP.15.1.9d. See next but one. |
![]() | |
imaṃ | yajñam avatām adhvaraṃ naḥ # VS.27.17c; TS.4.1.8.2c; MS.2.12.6c: 150.11; KS.18.17c. See avatām adhvaraṃ. |
![]() | |
imaṃ | homā yajñam avata # AVś.19.1.2a. |
![]() | |
imaṃ | jīvebhyaḥ paridhiṃ dadhāmi # RV.10.18.4a; AVś.12.2.23a; VS.35.15a; TB.3.7.11.3a; śB.13.8.4.12a; TA.6.10.2a; Apś.9.12.4a; 14.22.3a; AG.4.6.9; ApMB.2.22.24a (ApG.8.23.10). P: imaṃ jīvebhyaḥ śś.4.16.5; Kś.21.4.25; Kauś.72.17. Cf. BṛhD.7.11 (B). Cf. jīvātave te paridhiṃ. |
![]() | |
imaṃ | naraḥ parvatās tubhyam āpaḥ # RV.3.35.8a. |
![]() | |
imam | añjaspām ubhaye akṛṇvata # RV.10.92.2a. |
![]() | |
imā | āpaḥ śivatamāḥ # AB.8.7.2a; 13.2. |
![]() | |
imāṃ | vācam anajā parvatacyute # RV.5.54.1b. |
![]() | |
imā | ca viśvā (KS. imā viśvā) bhuvanāni sarvataḥ # VS.9.25b; TS.1.7.10.1b; MS.1.11.4b: 165.5; KS.14.2b; śB.5.2.2.7b. See under prec. |
![]() | |
imāṃ | devatām udgāyantīm anūdgāya (Mś. devatām udgāya) # Apś.20.13.8; Mś.9.2.3.12. |
![]() | |
imāny | arvataḥ padā # AVś.10.4.7c. |
![]() | |
imā | brahma śasyamānāni jinvata # RV.10.66.12d. |
![]() | |
imā | brahmāṇi nṛpatīva jinvatam # RV.7.104.6d; AVś.8.4.6d. |
![]() | |
imā | bhavantu viśvataḥ # RV.1.10.12b; VS.5.29b; TS.1.3.1.2b; MS.1.2.11b: 21.4; KS.2.12b; śB.3.6.1.24b; ApMB.1.2.6b. |
![]() | |
iyaṃ | jīvātavā alam # AVś.6.109.1d. |
![]() | |
iyaṃ | dig aditir devatāditiṃ sa diśāṃ devīṃ devatānām ṛchatu (KS.Apś. sa ṛchatu) yo maitasyai (KS. -syā) diśo 'bhidāsati # KS.7.2; TB.3.11.5.3; Apś.6.18.3. |
![]() | |
iṣaṃ | saṃdhattaṃ tāṃ me jinvatam # TB.1.1.1.1; Apś.12.22.6. |
![]() | |
iṣāṃ | no netā bhavatād anu dyūn # RV.3.23.2d. |
![]() | |
iṣkṛtāhāvam | avatam # RV.10.101.6a. See niṣkṛ-. |
![]() | |
iṣṭayajuṣas | te deva soma stutastomasya śastokthasya harivata indrapītasya madhumata upahūtasyopahūto bhakṣayāmi # TS.3.2.5.4. P: iṣṭayajuṣas te deva soma Apś.13.17.4. See prec. |
![]() | |
iha | sa stuvatāṃ janaḥ # AVś.1.8.1d; AVP.4.4.8d. |
![]() | |
ihi | tisraḥ parāvataḥ # RV.8.32.22a; TB.3.3.11.3a; Apś.3.14.2a. See etu etc. |
![]() | |
iheha | vaḥ svatavasaḥ (TA. svatapasaḥ) # RV.7.59.11a; MS.4.10.3a: 150.6; KS.20.15a; TA.1.4.3a; Aś.2.16.11. P: iheha vaḥ śś.3.13.14. Cf. BṛhD.4.122. |
![]() | |
īyuṣ | ṭe ye pūrvatarām apaśyan # RV.1.113.11a; TS.1.4.33.1a; TA.3.18.1a. |
![]() | |
īśānaḥ | soma viśvataḥ # RV.9.61.6c; SV.2.139c. |
![]() | |
īśānāya | parasvata (MS. -tā) ālabhate # VS.24.28; MS.3.14.10: 174.5. |
![]() | |
ukthā | śaṃsanto devavātatamāḥ # RV.6.29.4d. |
![]() | |
ucchiṣṭe | devatāḥ śritāḥ # AVś.11.7.4d. |
![]() | |
uj | jighnanta āpathyo na parvatān # RV.1.64.11b. |
![]() | |
uta | tye naḥ parvatāsaḥ suśastayaḥ # RV.5.46.6a. |
![]() | |
uta | śrutaṃ vṛṣaṇā pastyāvataḥ # RV.1.151.2d. |
![]() | |
uta | śrutaṃ sadane viśvataḥ sīm # RV.1.122.6b. |
![]() | |
uta | smāsya dravatas turaṇyataḥ # RV.4.40.3a; VS.9.15a; TS.1.7.8.3a; MS.1.11.2a: 163.4; KS.13.14a; śB.5.1.5.20a. |
![]() | |
utānāgā | īṣate vṛṣṇyāvataḥ # RV.5.83.2c; N.10.11c. |
![]() | |
utāntarikṣam | uru vātagopam # AVś.2.12.1c; AVP.2.5.1c. Cf. śam antarikṣaṃ saha vātena. |
![]() | |
ut | tiṣṭhata nir dravata # Kauś.116.7a. |
![]() | |
udag | jāto himavataḥ # AVP.1.31.2a. See udaṅ etc. |
![]() | |
udaṅ | jāto himavataḥ # AVś.5.4.8a. See udag etc. |
![]() | |
udīcī | dik somo 'dhipatiḥ svajo rakṣitāśanir iṣavaḥ (AVP. rakṣitā vāta iṣavaḥ) # AVś.3.27.4; AVP.3.24.4. Cf. udīcyai tvā, and avasthāvā nāmāsy. |
![]() | |
udīcī | dig yajñāyajñiyaṃ devatā # AVP.2.49.4. |
![]() | |
udīcyā | tvā diśā mitrāvaruṇābhyāṃ devatayānuṣṭubhena chandasāgneḥ pārśvam upadadhāmi # KS.22.5. See next two. |
![]() | |
udīcyā | tvā diśā mitrāvaruṇābhyāṃ devatayānuṣṭubhena chandasā śaradam ṛtuṃ praviśāmi # KA.1.61; 2.61. See prec. |
![]() | |
ud | īrṣvātaḥ pativatī (ApMB. -vati) hy eṣā # RV.10.85.21a; ApMB.1.10.2a (ApG.3.8.10). P: ud īrṣvātaḥ pativatī śś.16.13.13; śG.1.19.1. Cf. next. |
![]() | |
ud | usriyāḥ parvatasya tmanājat # RV.10.68.7d; AVś.20.16.7d. |
![]() | |
ud | uhya prati dhāvatāt # AVś.19.25.1d. |
![]() | |
udnaḥ | śīpālam iva vāta ājat # RV.10.68.5b; AVś.20.16.5b. |
![]() | |
undatīr | iha māvata (VārG. iṣam āvada, corrupt) # KS.2.1; VārG.4.8. |
![]() | |
un | nivata ud udvataś ca geṣam # TS.3.2.4.4; Apś.12.20.8. Cf. yad ud udvataḥ. |
![]() | |
upa | no mitrāvaruṇāv ihāvatam # TB.3.7.13.4a; TA.4.20.3a. See under anu no mitrāvaruṇā. |
![]() | |
upa | preta marutaḥ sudānava (KS. svatavasa) enā viśpatinābhy amuṃ rājānam # TS.2.3.1.2; KS.11.6. P: upa preta marutaḥ sudānavaḥ Apś.19.20.10. See preta marutaḥ. |
![]() | |
upa | bradhnaṃ vāvātā vṛṣaṇā harī # RV.8.4.14a. |
![]() | |
upa | bruvata īṃ dhiyaḥ # RV.1.134.2g. |
![]() | |
upa | bruvata ūtaye # RV.8.6.27b. |
![]() | |
upamaṃ | (SV. -māṃ) devatātaye # RV.8.62.8b; SV.1.391b. |
![]() | |
upa | māyantu devatāḥ # VārG.15.3a. See prati māyantu devatāḥ. |
![]() | |
upariṣṭāt | sarvataś ca yāḥ # TB.3.7.4.1b; Apś.4.4.4b. |
![]() | |
upastutāv | avataṃ nādhamānam # RV.1.181.7c. |
![]() | |
ubjantu | taṃ subhvaḥ parvatāsaḥ # RV.6.52.1c. |
![]() | |
ubhayīs | tāḥ parā yantu parāvataḥ # AVś.8.5.9e. |
![]() | |
ubhā | yad asya januṣaṃ yad invata # RV.1.141.4c. |
![]() | |
ubhāv | ardhau bhavataḥ sādhū asmai # RV.2.27.15d. |
![]() | |
ubhā | śaṃsaṃ nāsatyāvataṃ mama # RV.1.182.4d. |
![]() | |
ubhe | ahanī sudine vivasvataḥ # RV.10.39.12d. |
![]() | |
ubhe | yat tvā bhavato rodasī anu (SV. tvā rodasī dhāvatām anu) # RV.10.147.1c; SV.1.371c. |
![]() | |
ubhau | mām avataṃ jātavedasau # TB.2.4.2.5c. |
![]() | |
uru | tvā vātāya # KS.1.4; 31.3. See uru vātāya. |
![]() | |
ulūkhalā | grāvāṇo ghoṣam akrata (MG. akurvata) # HG.2.14.4a; MG.2.8.4a. See aulukha-, and vānaspatyā grāvāṇo. |
![]() | |
uśanā | yat parāvataḥ # RV.1.130.9d; 8.7.26a. |
![]() | |
ūrjaṃ | saṃdhattaṃ tāṃ me jinvatam # TB.1.1.1.1; Apś.12.22.6. |
![]() | |
ūrjaṃ | ca tatra sumatiṃ ca pinvata # AVś.6.22.2c; TS.3.1.11.8c. |
![]() | |
ūrjaṃ | no dyauś ca pṛthivī ca pinvatām # RV.6.70.6a. |
![]() | |
ūrdhvaṃ | nunudre 'vataṃ ta ojasā # RV.1.85.10a. |
![]() | |
ūrdhvayā | tvā diśā bṛhaspatinā devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi # KS.22.5. See next two. |
![]() | |
ūrdhvayā | tvā diśā bṛhaspatinā devatayā pāṅktena chandasā hemantam ṛtuṃ praviśāmi # KA.1.62; 2.62. See prec. |
![]() | |
ūrdhvā | dig bṛhad devatā # AVP.2.49.5. |
![]() | |
ṛghāyanta | subhvaḥ parvatāsaḥ # RV.4.17.2c. |
![]() | |
ṛghāyamāṇam | invataḥ # RV.1.10.8b. |
![]() | |
ṛcā | sāmnā yajuṣā devatābhiḥ # TB.3.7.6.13b; Apś.4.8.4b. |
![]() | |
ekadhanina | eta (Apś. ādravata) # śB.3.9.3.16; Kś.9.3.5; Apś.12.5.2; Mś.2.3.2.9. P: ekadhaninaḥ Mś.2.3.2.11. |
![]() | |
ekasyā | vastor āvataṃ raṇāya # RV.1.116.21a. |
![]() | |
ekādaśabhir | astuvata # VS.14.29; TS.4.3.10.1; MS.2.8.6: 110.10; KS.17.5; śB.8.4.3.8. |
![]() | |
ekeṣāṃ | viśvataḥ prāñcam # RV.10.135.3c. |
![]() | |
etaśena | tvā sūryo devatāṃ gamayatu # TS.1.6.4.3; KS.5.3. |
![]() | |
etās | tvā kulyā upa yantu viśvataḥ (AVP.6.22.7c, viśvahāḥ [!]) # AVP.6.22.6c,7c. See next but one. |
![]() | |
etu | tisraḥ parāvataḥ # AVś.6.75.3a. See ihi etc. |
![]() | |
etais | taṇḍulair bhavatā sam āpaḥ # AVś.12.3.29d. |
![]() | |
enam | enān adharācaḥ parāco 'vācas tapasas (read tamasas ?) tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām # Kauś.49.6. Doubtful text. |
![]() | |
endram | (TB. text, aindram; schol. endram) acucyavuḥ paramasyāḥ parāvataḥ # TB.3.7.9.2; Apś.13.1.11. |
![]() | |
endra | yāhy upa naḥ parāvataḥ # RV.1.130.1a; SV.1.459a; AB.5.13.1; KB.23.7; ā.5.1.1.7. Ps: endra yāhy upa naḥ Aś.8.1.17; endra yāhy upa śś.10.8.9. |
![]() | |
endro | barhiḥ sīdatu pinvatām iḍā # RV.10.36.5a. |
![]() | |
em | enam apsu dhāvata # RV.8.1.17b. |
![]() | |
evā | deva devatāte pavasva # RV.9.97.27a. Cf. sa no deva. |
![]() | |
eved | yūne yuvatayo namanta # RV.10.30.6a; KS.13.16a. |
![]() | |
eṣa | vai vaiśvānaraḥ pañcamūrdhā yad dyauś ca pṛthivī ca mātariśvā cāgniś cādasāvātapan # AVP.9.21.5. |
![]() | |
eṣa | sya te pavata indra somaḥ # RV.9.97.46a. |
![]() | |
eṣāyukta | parāvataḥ # RV.1.48.7a. |
![]() | |
aiḍenauṣadhībhir | (VSK. ailenau-) oṣadhīr jinva # VS.15.7; VSK.16.2.4. See revatauṣadhībhyā, and revad asi. |
![]() | |
ainaṃ | catvāri vāmāni gachanti niṣkaḥ kaṃso 'śvataro hasty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.13. |
![]() | |
ainaṃ | nayan mātariśvā parāvataḥ # RV.3.9.5c. |
![]() | |
ojasvān | viśvataḥ pratyaṅ # KS.36.15c; TB.2.7.7.4c. |
![]() | |
oṣajātāṃ | bṛhatī tu śakvarī # AVP.15.1.9c. See avasyuvātā. |
![]() | |
oṣadhayaḥ | prāvata vācaṃ me # MS.2.7.13d: 94.10. See under idaṃ me prāvatā. |
![]() | |
kaḥ | parvatānām adadhān nāmāni # AVP.13.7.10a. |
![]() | |
kakṣīvantaṃ | stotāraṃ yābhir āvatam # RV.1.112.11c. |
![]() | |
kadā | naḥ sūnṛtāvataḥ # SV.1.416c. See yadā etc. |
![]() | |
kadā | havaṃ maghavann indra sunvataḥ # RV.8.3.14c; AVś.20.50.2c. |
![]() | |
kad | u stuvata ā gamaḥ # RV.8.3.14d; AVś.20.50.2d. |
![]() | |
kad | u stuvanta ṛtayanta devatā # RV.8.3.14a; AVś.20.50.2a. |
![]() | |
kasyāṃ | devatāyāṃ vasatha # śB.12.1.3.22. |
![]() | |
kā | devatā stha # śB.12.1.3.22. |
![]() | |
kām | adya devatāṃ yajadhve # śB.12.1.3.22. |
![]() | |
kārur | vocāti sadane vivasvataḥ # RV.10.75.1b. |
![]() | |
kārṣmevātiṣṭhad | arvatā jayantī # RV.1.116.17b. |
![]() | |
kumāreṇa | ca mīvatā # VS.28.13d; TB.2.6.10.1d. |
![]() | |
kumudvate | tvā vātāya svāhā # MS.4.9.8: 128.8. |
![]() | |
kuṣṭho | no viśvatas pātu # AVP.1.31.4c. Cf. prec. but two. |
![]() | |
kuṣṭho | himavatas pari # AVś.19.39.1b; AVP.7.10.1b. |
![]() | |
kṛchrād | ij jyotir abhy aśnavātai # AVP.1.70.1d. |
![]() | |
kṛtaṃ | na ṛtviyāvataḥ # RV.8.8.13c. |
![]() | |
kṛttivāsāḥ | pinākahasto 'vatatadhanvom (KSṇ. -dhanvā) # KS.9.7; Lś.5.3.12; N.3.21. See under avatatadhanvā. |
![]() | |
kṛṣiṃ | no abhi hinvata # AVP.11.15.3b. |
![]() | |
kenābhi | mahnā parvatān # AVś.10.2.18c. |
![]() | |
kośena | siktam avataṃ na vaṃsagaḥ # RV.1.130.2b. |
![]() | |
kratuprāvā | jaritā śaśvatām avaḥ # RV.10.100.11a. |
![]() | |
kravyā | nāma stha pārthivās teṣāṃ va iha gṛhā annaṃ va iṣavo nimiṣo vātanāmam # TS.5.5.10.4; ApMB.2.17.25 (ApG.7.20.4). Cf. prec. |
![]() | |
kṣatraṃ | saṃdhattaṃ tan me jinvatam # TB.1.1.1.1; Apś.12.22.6. |
![]() | |
kṣatraṃ | jinvatam uta jinvataṃ nṝn # RV.8.35.17a. |
![]() | |
kṣayāṃ | ebhyaḥ suvasi pastyāvataḥ # RV.4.54.5b. |
![]() | |
kṣarantaḥ | parvatāvṛdhaḥ # RV.9.46.1c. |
![]() | |
gantā | yajñaṃ parāvataś cid acha # RV.6.44.15c. |
![]() | |
gamema | śūra tvāvataḥ # SV.1.209b. Cf. next. |
![]() | |
garbham | aśvatary asahāsau # PG.3.13.5c. See next. |
![]() | |
garbham | aśvataryā iva # ApMB.2.22.2d; HG.1.15.3c. See prec. |
![]() | |
garbho | himavatām uta # AVś.6.95.3b. |
![]() | |
gavāṃ | kṛṇoty arvatām # RV.7.102.2b; TB.2.4.5.6b; TA.1.29.1b. |
![]() | |
gāyatreṇa | chandasāgninā devatayāgneḥ śīrṣṇāgneḥ śira upa dadhāmi # TS.5.5.8.2. See gāyatrasya chandaso, agninā devena, and gāyatreṇa chandasā chandasā-. |
![]() | |
gāva | upāvatāvatam (SV. upa vadāvaṭe) # RV.8.72.12a; SV.1.117a; 2.952a; VS.33.19a,71a. |
![]() | |
gira | indrāya sadane vivasvataḥ # RV.1.53.1b; AVś.20.21.1b. |
![]() | |
girayaś | ca me parvatāś ca me # VS.18.13; TS.4.7.5.1; KS.18.10. See parvatāś ca me. |
![]() | |
girayas | te parvatā himavantaḥ # AVś.12.1.11a. |
![]() | |
girayo | na svatavaso raghuṣyadaḥ # RV.1.64.7b. |
![]() | |
girir | na yaḥ svatavāṃ ṛṣva indraḥ # RV.4.20.6a. |
![]() | |
girir | na viśvatas (SV.JB. viśvataḥ) pṛthuḥ patir divaḥ # RV.8.98.4c; AVś.20.64.1c; SV.1.393c; 2.597c; JB.3.232c. |
![]() | |
giro | ma indram upa yanti viśvataḥ # RV.3.51.2b. |
![]() | |
gṛdhrāḥ | kurvata ailabam # AVś.12.5.47b. |
![]() | |
gṛhaṃ | kṛṇvata ātmane # AVP.6.7.6b. |
![]() | |
gṛhā | naḥ santu sarvadā (PG. sarvataḥ) # AVP.3.26.6d; Apś.6.27.3d; PG.3.4.18d; HG.1.29.1d. |
![]() | |
gṛhyābhyo | devatābhyaḥ (sc. namaḥ) # MG.2.12.6. See prec. |
![]() | |
gṛhyābhyo | devatābhyo baliṃ nayāmi # JG.1.23. |
![]() | |
gorabhasam | adribhir vātāpyam # RV.1.121.8d. |
![]() | |
grāvṇā | parvatāḥ # KS.35.15. |
![]() | |
gharma | madhumataḥ pitṛmato vājimato bṛhaspatimato viśvadevyāvataḥ # Vait.14.7. |
![]() | |
ghṛtaṃ | duhānā viśvataḥ prapītāḥ (TB.ApMB. prapīnāḥ) # RV.7.41.7c; AVś.3.16.7c; AVP.4.31.7c; VS.34.40c; TB.2.8.9.9c; ApMB.1.14.7c. |
![]() | |
ghṛtavat | payo mahiṣāya pinvataḥ # RV.10.65.8d. |
![]() | |
ghṛtasya | dhārā upa yanti viśvataḥ # RV.1.125.4d; TS.1.8.22.5d; MS.4.11.2d: 165.6; KS.11.12d. |
![]() | |
ghṛtena | dyāvāpṛthivī prorṇuvāthām (VSKṭS.Apś. prorṇvāthām; MSṃś. prorṇuvātām) # VS.6.16; VSK.6.3.7; TS.1.3.9.2; 6.3.9.3; MS.1.2.16: 26.16; 3.10.1: 129.9; KS.3.6; śB.3.8.2.16; Apś.7.19.1; Mś.1.8.4.15. P: ghṛtena dyāvāpṛthivī Kś.6.16.12. Cf. vapayā. |
![]() | |
cakraṃ | na vṛttam arvataḥ # RV.4.31.4b. |
![]() | |
cakṣur | na uta parvataḥ # RV.10.158.3b. |
![]() | |
cakṣur | nāma devatāvarodhanī # KBU.2.3. |
![]() | |
catasro | vā parāvataḥ # VS.18.32b; TS.4.7.12.1b; MS.2.12.1b: 144.6; KS.18.13b. |
![]() | |
candramā | devatā # VS.14.20; TS.3.1.6.3; 4.3.7.2; MS.2.8.3: 108.17; KS.17.3; Apś.12.1.12. |
![]() | |
carkṛtyāni | kṛṇvataḥ # RV.8.103.3b; SV.2.866b. |
![]() | |
citraś | cikitvān mahiṣo vātamāyāḥ # AVś.13.2.42c. |
![]() | |
codayataṃ | sūnṛtāḥ pinvataṃ dhiyaḥ # RV.10.39.2a. |
![]() | |
janānāṃ | ca nyañcanī # AVś.5.5.2d. Cf. śaśvatāṃ ca. |
![]() | |
janāya | cid ya īvata u lokam # RV.6.73.2a; AVś.20.90.2a; KS.4.16a. |
![]() | |
jayataṃ | ca pra stutaṃ ca pra cāvatam # RV.8.35.11a. |
![]() | |
javam | arvatāṃ kavayo ya invatha # AVś.4.27.3b; AVP.4.35.3b. |
![]() | |
jave | yābhir yūno arvantam āvatam # RV.1.112.21b. |
![]() | |
jāgatena | chandasā savitrā devatayāgneḥ puchenāgneḥ pucham upa dadhāmi # TS.5.5.8.2. See under jāgatasya. |
![]() | |
jātaṃ | himavatas pari (ApMBḥG. himavata upari) # AVś.4.9.9b; 5.4.2b; AVP.8.3.1b; TA.6.10.2b; ApMB.2.8.11b; HG.1.11.5b. |
![]() | |
jātūṣṭhirasya | pra vayaḥ sahasvataḥ # RV.2.13.11c. |
![]() | |
jāmi | bruvata āyudham (SV. āyudhā) # RV.8.6.3c; AVś.20.138.3c; SV.2.658c. |
![]() | |
jigharmy | agniṃ haviṣā (KS. manasā) ghṛtena # RV.2.10.4a; TS.4.1.2.4a; 5.1.3.2; KS.16.2a; 19.3. P: jigharmy agnim Apś.16.3.1. See ā tvā jigharmi, and ā viśvataḥ. |
![]() | |
jinva | gā jinvārvataḥ # TB.3.7.5.7b; Apś.3.2.11b. See pinvaṃ etc. |
![]() | |
jihmaṃ | nunudre 'vataṃ tayā diśā # RV.1.85.11a. |
![]() | |
juṣṭo | madāya devatāta indo # RV.9.97.19a. |
![]() | |
jyeṣṭhāso | na parvatāso vyomani # RV.5.87.9c. |
![]() | |
jyok | ca no jīvātave dadhātu # Kauś.4.1d. |
![]() | |
jyotis | tena yena devatā (JB. jyotis tad yad devatā) # JB.1.76; ṣB.1.4.9. |
![]() | |
ta | ādityā ā gatā sarvatātaye # RV.1.106.2a; 10.35.11a; AVP.4.28.2a. |
![]() | |
taṃ | yajñasādham api vātayāmasi # RV.1.128.2a. |
![]() | |
takman | parvatā ime # AVP.5.21.3a. |
![]() | |
takṣaka | vaiśāleya dhṛtarāṣṭrair āvatas te jīvās tvayi nas satas tvayi sadbhyo varṣābhyo naḥ pari dehi # ApMB.2.17.9 (ApG.7.18.12). |
![]() | |
taṃ | kṣemasya kṣitayaḥ kṛṇvata trām # RV.1.100.7b. |
![]() | |
tato | no vṛṣṭyāvata (VS. -āva) # VS.18.55; TS.2.4.8.1; 4.7.13.2; MS.1.1.13: 9.2; 2.4.7 (ter): 44.11,13,15; 2.12.3: 146.19; 4.1.14: 19.19; Apś.5.26.5; Mś.1.3.4.21. See tato mā etc. |
![]() | |
tato | mā vṛṣṭyāva (KS.11.9, -āvata) # KS.11.9 (ter); 18.15. See tato no etc. |
![]() | |
tat | tvā na hiṃsāc chivatātir astu te # AVP.5.36.4d,5d,7e. |
![]() | |
tat | parvatas tat savitā cano dhāt # RV.6.49.14b. |
![]() | |
tatra | rayiṣṭhām anu saṃbharaitam (Aś. saṃbhavatām; Mś. saṃbharetām, read -bharaitām) # TB.1.4.4.10c; Aś.3.10.16c; Apś.9.10.17c; Mś.3.4.10c. |
![]() | |
tatraitān | parvatān agniḥ # AVś.13.1.53c. |
![]() | |
tad | asmān pātu viśvataḥ # AVś.19.20.3d; AVP.1.108.3d. Cf. under so asmān pātu. |
![]() | |
tad | ādityaḥ pratarann etu sarvataḥ # Kauś.99.2c. |
![]() | |
tad | indrāgnī jinvataṃ (Mś. pinvatāṃ) sūnṛtāvat # TB.3.7.4.16c; Apś.1.13.1c; Mś.1.1.3.23c. |
![]() | |
tad | devāṃ api gachati # AVś.12.4.31b. See tad vātam. |
![]() | |
tad | devānāṃ devatamāya kartvam # RV.2.24.3a. |
![]() | |
tanū | dakṣam ā suvatāṃ suśevam # AVś.4.25.5b; AVP.4.34.5b. |
![]() | |
taṃ | tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena # AVś.5.6.11--14. See under tat tvā pra viśāmi. |
![]() | |
tan | no rakṣatu sarvataḥ # AVP.1.37.4e. Cf. under sa tvā etc. |
![]() | |
tan | no rāyaḥ parvatās tan na āpaḥ # RV.7.34.23a. |
![]() | |
tan | mā punātu sarvataḥ # MS.3.11.10c: 157.9. |
![]() | |
tapasā | devā devatām agra āyan # TB.3.12.3.1a; TA.10.63.1a; MahānU.22.1a. Cf. tayā devā devatām. |
![]() | |
tapā | vṛṣan viśvataḥ śociṣā tān # RV.6.22.5c; AVś.20.36.8c. |
![]() | |
tapurjambho | vana ā vātacoditaḥ # RV.1.58.5a. |
![]() | |
tam | asmerā yuvatayo yuvānam # RV.2.35.4a; TS.2.5.12.2a; MS.4.12.4a: 188.5. |
![]() | |
tam | imaṃ devatā maṇim # AVś.10.6.17c,29a. P: tam imaṃ devatāḥ Kauś.19.25. |
![]() | |
tayā | devatayāṅgirasvad dhruvaḥ sīda # VS.27.45; śB.8.1.4.8; TA.4.19.1. |
![]() | |
tayā | devatayāṅgirasvad dhruvā sīda # VS.12.53 (bis); 13.19,24; 14.12,14; 15.58; TS.4.2.4.4 (bis); 9.2; 3.6.2; 4.3.3; 5.5.2.4 (bis); 5.4; 6.3; MS.2.7.11: 90.3 (bis); 2.7.15 (bis): 98.1,4; 2.7.16 (quinq.): 99.5,7,9,12,15; 2.8.7: 111.12; 2.8.14 (ter): 117.9,12,14; 2.13.14 (bis): 163.7,14; 2.13.20 (bis): 165.13; 166.11; KS.16.11 (bis),16; 38.13; 39.3 (ter),4 (ter); 40.3 (ter),5; śB.6.1.2.28; 7.1.1.30 (bis); TB.3.10.2.1 (quater); 11.1.1--21; 6.2 (bis); 12.6.6; TA.4.17.1; 18.1; Apś.6.9.4; 16.11.4; 21.6; 23.10 (bis); 17.25.1; 19.11.7; Mś.6.1.5.34. P: tayā devatayā TA.6.6.2; 7.3 (bis); 8.1 (bis); Kś.16.7.14; Mś.6.1.5.5. See tayādevatam, tena chandasā, tena brahmaṇā, tenarṣiṇā, and cf. śB.10.5.1.3. |
![]() | |
tayā | devatayāṅgirasvad dhruvāḥ sīdata # TS.4.2.7.4. |
![]() | |
tayā | devatayāṅgirasvad dhruve sīdatam # VS.13.25; 14.6; 15.64. Cf. Mś.6.1.8. |
![]() | |
tayā | devā devatām agra āyan # TS.4.2.10.4d. Cf. tapasā devā devatām. |
![]() | |
tayāsmān | viśvatas tvam # VS.16.11c; TS.4.5.1.4c; MS.2.9.2c: 122.8; KS.17.11c. See tayā tvaṃ viśvato. |
![]() | |
tava | cittaṃ vāta iva dhrajīmān # RV.1.163.11b; VS.29.22b; TS.4.6.7.4b; KSA.6.3b. |
![]() | |
tava | dyāvāpṛthivī parvatāsaḥ # RV.3.30.4c. |
![]() | |
tava | śriye vy ajihīta parvataḥ # RV.2.23.18a; KS.40.11a; Apś.17.21.7a. |
![]() | |
tasthau | va ūtī maruto yam āvata # RV.1.64.13b. |
![]() | |
tasmā | indrāya devatā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta # śś.10.16.2. |
![]() | |
tasmā | etam antarikṣe na vātam # RV.2.14.3c; MS.4.14.5c: 222.8. |
![]() | |
tasminn | annaṃ saha devatābhiḥ # GB.1.2.7d. |
![]() | |
tasmai | ta indo haviṣā vidhema # RV.8.48.13c; AVP.2.39.5c; 4.9.1c; VS.19.54c; TS.2.6.12.2c; MS.4.10.6c: 156.11; KS.21.14c; PB.9.9.12; Vait.24.1c. Cf. tasmai te deva haviṣā, tasmai te soma haviṣā, tasmai devāya, tasmai vātāya, tasmai rudrāya, tasmai somāya, tasyai ta enā, tasyai te devi, and tābhyāṃ rudrābhyāṃ. |
![]() | |
tasya | goṣṭhaṃ vitāvata # AVP.10.1.5b. |
![]() | |
tasya | ta inda indriyāvata indrapītasya sarvagaṇaḥ sarvagaṇasyopahūta upahūtasya bhakṣayāmi # KS.35.11. |
![]() | |
tasya | ta indav indrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya (Kś. -endriyāvato gāyatrachandasaḥ [also triṣṭupchandasaḥ, jagacchandasaḥ] sarvagaṇasya; PB.9.9.11, -endriyāvataḥ sarvagaṇasya) sarvagaṇa upahūta upahūtasya (Kś. -gaṇa upahūtasyopahūto) bhakṣayāmi # Kś.25.12.6,7; PB.1.6.1; 9.9.11. Cf. indav indrapītasya, and Vait.19.6. |
![]() | |
tasya | te mṛtyupītasyāmṛtavataḥ svagākṛtasya madhumata upahūtasyopahūto bhakṣayāmi # TB.3.10.8.2. |
![]() | |
tasyāṃ | tvā mā dabhan pitaro devatā # TA.6.8.1 (bis). |
![]() | |
tā | īṃ viśvataḥ pari ṣanti pūrvīḥ # RV.9.89.5d. |
![]() | |
tāḥ | parvatasya vṛṣabhasya pṛṣṭhe (MS. pṛṣṭhāt) # TS.1.8.14.2c; MS.2.6.11c: 70.13; KS.15.7c. See pra parvatasya. |
![]() | |
tāni | no 'vantu # MS.4.9.2: 122.14; KA.1.70; 2.70. See tāni mām avantu, te no 'vantu, te māvata, te māvatām, te mām avantu, te māvantu, tau māvatām, and sa māvatu. |
![]() | |
tān | indriyāvataḥ kuru # TB.1.2.1.26c. |
![]() | |
tā | no devā devatayā # RV.10.24.6c. |
![]() | |
tā | no rakṣantu sarvataḥ # AVP.1.37.3d. Cf. tās tvā etc., and te no etc. |
![]() | |
tā | no 'vatāṃ matimantā mahivratā # TB.2.8.9.2d. |
![]() | |
tāṃ | naḥ pūṣañ chivatamām erayasva # HG.1.20.2a. See tāṃ pūṣañ, and sā naḥ pūṣā. |
![]() | |
tāny | ekādaśa daivatāni # Kauś.45.3d. |
![]() | |
tān | vidmānupadasvataḥ # AVś.4.11.12d; AVP.3.25.9d. |
![]() | |
tābhir | dāśvāṃsam avataṃ śubhas patī # RV.8.59 (Vāl.11).3c. |
![]() | |
tābhir | no 'vataṃ narā # RV.8.8.20d. |
![]() | |
tābhiḥ | ṣv asmāṃ avataṃ śubhas patī # RV.1.47.5c. |
![]() | |
tāṃ | pūṣañ (AVś. -ṣaṃ) chivatamām erayasva # RV.10.85.37a; AVś.14.2.38a; ApMB.1.11.6a (ApG.3.8.10); JG.1.21a. See under tāṃ naḥ pūṣañ. |
![]() | |
tā | vartir yātaṃ jayuṣā vi parvatam # RV.10.39.13a. |
![]() | |
tā | vāto abhi hinvata # AVP.11.15.3d. |
![]() | |
tāś | cātayāmaḥ śivatā no astu # AVP.1.86.4d. |
![]() | |
tāsām | anu pravata indra panthām # RV.6.17.12c. |
![]() | |
tās | tvā rakṣantu sarvataḥ # AVś.5.28.10b; AVP.2.59.8b. Cf. under tā no etc. |
![]() | |
tāsv | adhvaryav ādhāvendrāya somam ūrjasvantaṃ payasvantaṃ madhumantaṃ vṛṣṭivaniṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspatimate viśvadevyāvate # śś.6.7.10. See next. |
![]() | |
tāsv | adhvaryo indrāya somaṃ sotā madhumantaṃ vṛṣṭivaniṃ tīvrāntaṃ bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate # AB.2.20.14; Aś.5.1.15. See prec. |
![]() | |
tā | hi śreṣṭhā devatātā # RV.6.68.2a. |
![]() | |
tisṛbhir | astuvata # VS.14.28; TS.4.3.10.1; MS.2.8.6: 110.6; KS.17.5; śB.8.4.3.4. |
![]() | |
tisra | u te tanvo (TS. tanuvo) devavātāḥ # RV.3.20.2c; TS.3.2.11.1c; MS.2.4.4c: 42.11; KS.9.19c. |
![]() | |
tisro | dadhur (KS. dadur) devatāḥ saṃrarāṇāḥ # VS.19.81b; MS.3.11.9b: 153.3; KS.38.3b; TB.2.6.4.1b. |
![]() | |
tisro | nāsatyā rathyā parāvataḥ # RV.1.34.7c. |
![]() | |
tīvrān | ghoṣān kṛṇvate (AVP. kṛṇvatāṃ) vṛṣapāṇayaḥ # RV.6.75.7a; AVP.15.10.7a; VS.29.44a; TS.4.6.6.3a; MS.3.16.3a: 186.5; KSA.6.1a; Apś.20.16.10. P: tīvrān ghoṣān kṛṇvate Mś.9.2.3.19. |
![]() | |
tuje | nas tane parvatāḥ santu # RV.5.41.9a. |
![]() | |
tubhyaṃ | khātā avatā adridugdhāḥ # RV.4.50.3c; AVś.20.88.3c. |
![]() | |
tubhyaṃ | juhvati juhvataḥ # AVś.17.1.18d. |
![]() | |
turīyeṇāmanvata | (śś. turīyeṇa manvata) nāma dhenoḥ # AVś.7.1.1d; śś.15.3.7d. |
![]() | |
tuvidyumna | yaśasvataḥ (RV.3.16.6d, -vatā) # RV.1.9.6c; 3.16.6d; AVś.20.71.12c. |
![]() | |
tuvidyumna | varṣiṣṭhasya prajāvataḥ # RV.3.16.3c. |
![]() | |
tṛṇaṃ | vāto mathāyati # AVś.2.30.1b. See vātas tṛṇaṃ. |
![]() | |
tṛtīyasya | savanasya ṛbhumato vibhumato vājavato bṛhaspatimato (Mś. -vato) viśvadevyāvatas tīvrā3ṃ (Mś. tīvraṃ) āśīrvata indrāya somān prasthitān preṣya # Kś.10.5.9; Mś.2.5.1.32. See next. |
![]() | |
tṛtīyasya | savanasyarbhumato vibhumataḥ prabhumato vājavataḥ savitṛvato bṛhaspativato viśvadevyāvatas tīvrāṃ āśīrvata indrāya somān # Apś.13.12.2. See prec. |
![]() | |
tṛptiṃ | yāṃ devatā viduḥ # Kauś.102.2c. |
![]() | |
tejasvān | viśvataḥ pratyaṅ # TB.2.7.7.3c. Cf. varcasvān etc. |
![]() | |
te | tvā na hiṃsāñ chivatātir astu te # AVP.5.36.1d,2d. |
![]() | |
tena | chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda # MS.2.13.14 (bis): 163.7,14; 2.13.20 (bis): 165.13; 166.11. Fragments (with ūha): dhruvāḥ sīdata Mś.6.1.8.2; dhruve sīdatam Mś.6.1.8.8. See tena brahmaṇā, tenarṣiṇā, and cf. tayā devatayāṅgirasvad. |
![]() | |
tena | devā devatām agra (VSṃS.KS. agram) āyan # AVś.4.14.1c; AVP.3.38.1c; VS.13.51c; MS.2.7.17c: 103.2; KS.16.17c; śB.7.5.2.36. |
![]() | |
tena | pūtena devatā mādayantām # JG.2.1d. |
![]() | |
tena | brahmaṇā tena chandasā tayā devatayāṅgirasvad dhruvāḥ sīdata (KS.39.1,7, dhruvā sīda) # KS.39.1,4,7,13. See under tena chandasā. |
![]() | |
tenarṣiṇā | (Aś. tena ṛṣiṇā; MS. tena ṛṣiṇā tena vidhinā tena chandasā) tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda # TS.4.4.6.2; MS.4.9.15: 134.12; 4.9.16: 135.3; TB.3.12.6.1,6; 7.1,5; 8.1,3; Aś.2.3.25; Apś.16.28.1 (bis). See tena chandasā, tena brahmaṇā, and cf. tayā devatayāṅgirasvad. |
![]() | |
tena | śuddhena devatā mādayantām # JG.2.1f. |
![]() | |
te | nas trādhvaṃ te 'vata # RV.8.30.3a. |
![]() | |
tenāti | tara duśyasaḥ (AVP.2.89.3d, dhūrvataḥ) # AVP.2.89.1b,3d,5d. |
![]() | |
tenāhaṃ | viśvatas pari # Apś.6.23.1e. |
![]() | |
tenāhaṃ | māṃ sarvatanuṃ punāmi # TA.6.3.2d. Cf. tenāyaṃ māṃ. |
![]() | |
tenemāṃ | varcasāvatam # AVś.14.1.35d,36d. |
![]() | |
te | no rakṣantu sarvataḥ # AVP.1.37.5d. Cf. under tā no etc. |
![]() | |
te | no rāyo dyumato vājavataḥ # RV.6.50.11a. |
![]() | |
te | manvata prathamaṃ nāma dhenoḥ # RV.4.1.16a; ArS.3.5a. |
![]() | |
te | māvata te mā jinvata # KS.38.12; Apś.16.1.3. Cf. under tāni no 'vantu. |
![]() | |
te | māvatām # AVś.5.24.3. Cf. under tāni no 'vantu. |
![]() | |
te | 'vardhanta svatavasa mahitvanā # RV.1.85.7a; TS.4.1.11.3a. |
![]() | |
tau | jīvatāṃ jaradaṣṭī # AVś.9.3.9d. |
![]() | |
tau | māvatām # AVś.5.24.5. Cf. under tāni no 'vantu. |
![]() | |
tau | mehāvataṃ varuṇaś ca rājā # RV.5.40.7d. |
![]() | |
tmanā | kṛṇvanto arvataḥ # SV.2.181c. See tanā etc. |
![]() | |
tmanā | pānti śaśvataḥ # RV.5.52.2d. |
![]() | |
tyajanaṃ | bhavatād iha # AVP.3.40.3d. |
![]() | |
tyaṃ | cit parvataṃ girim # RV.8.64.5a. |
![]() | |
trayastriṃśad | devatās tān sacante # AVś.12.3.16c. |
![]() | |
trayastriṃśad | devatās trīṇi ca vīryāṇi # AVś.19.27.10a; AVP.10.7.10a. |
![]() | |
trayodaśabhir | astuvata # VS.14.29; TS.4.3.10.1; MS.2.8.6: 110.11; KS.17.5; śB.8.4.3.9. |
![]() | |
trātā | viprasya māvataḥ # RV.1.129.11e. |
![]() | |
triḥ | pṛkṣo asme akṣareva pinvatam # RV.1.34.4d. |
![]() | |
tribhiḥ | sāptebhir avataṃ śubhas patī # RV.8.59 (Vāl.11).5d. |
![]() | |
trir | ahno nāma sūryasya manvata # AB.1.20.4d (Index, p. 421); Aś.4.6.3d; śś.5.9.16d. |
![]() | |
trir | ekādaśā iha māvata # TB.3.7.5.1; Apś.4.4.1. |
![]() | |
trir | devatātā trir utāvataṃ dhiyaḥ # RV.1.34.5b. |
![]() | |
trivandhuro | vṛṣaṇā vātaraṃhāḥ # RV.1.118.1d. |
![]() | |
triś | cin no adyā bhavataṃ navedasā # RV.1.34.1a. P: triś cin no adya Aś.4.15.2; śś.6.6.12. Cf. BṛhD.3.104. |
![]() | |
triṣadhasthasya | jāvataḥ # RV.8.94.5c; SV.2.1136c. |
![]() | |
trīṇi | śatāny arvatām # RV.8.6.47a; AVś.20.127.3c; śś.12.14.1.3c. |
![]() | |
traiṣṭubhena | chandasendreṇa devatayāgneḥ pakṣeṇāgneḥ pakṣam upa dadhāmi # TS.5.5.8.2. See traiṣṭubhasya, and indreṇa devena devatayā. |
![]() | |
try | aryamā manuṣo devatātā # RV.5.29.1a; AB.5.1.17; KB.22.4; 26.16; Aś.9.5.16. P: try aryamā Aś.7.7.1; śś.10.4.8; 11.6; 14.27.12; 16.21.19. Cf. BṛhD.5.27. |
![]() | |
tvaṃ | rayir bahulo viśvatas pṛthuḥ # RV.2.1.12d. |
![]() | |
tvaṃ | somāsi viśvataḥ # RV.9.66.3b. |
![]() | |
tvaṃ | tam indra parvataṃ na bhojase # RV.1.55.3a. |
![]() | |
tvaṃ | tam indra parvataṃ mahām urum # RV.1.57.6a; AVś.20.15.6a. |
![]() | |
tvaṃ | tyā cid vātasyāśvagāḥ # RV.10.22.5a. |
![]() | |
tvaṃ | devatā dīkṣitāsi sā dīkṣamāṇasya teja indriyaṃ vīryaṃ yaśa ādatse mā me teja indriyaṃ vīryaṃ yaśa ādithās tava dīkṣām anu dīkṣe # JB.2.52; 3.359. See next. |
![]() | |
tvaṃ | devatā dīkṣitāsi sā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādatse mā ma indriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādithās tava dīkṣām anu dīkṣe # JB.2.64. See prec. |
![]() | |
tvaṃ | naḥ soma viśvataḥ # RV.1.91.8a; 10.25.7a; TS.2.3.14.1a; MS.4.10.1a: 141.12; 4.10.3: 149.9; 4.11.5: 174.11; KS.2.14a; Aś.2.10.6. P: tvaṃ naḥ soma TS.4.1.11.1; Mś.5.1.1.28; 5.1.3.7. |
![]() | |
tvaṃ | nṛcakṣā asi soma viśvataḥ # RV.9.86.38a; SV.2.306a; JB.3.84. |
![]() | |
tvaṃ | no atra suvatād anāgasaḥ # RV.4.54.3d; TS.4.1.11.2d; MS.4.10.3d: 149.17. |
![]() | |
tvaṃ | no gopāḥ pari pāhi viśvataḥ # AVś.5.3.2b; AVP.5.4.2b. See adabdho gopāḥ. |
![]() | |
tvaṃ | no devatātaye (AVś.AVP. deva dātave) # RV.10.141.6c; AVś.3.20.5c; AVP.3.34.8c; SV.2.855c. |
![]() | |
tvam | agne devatābhyaḥ # TB.2.4.8.6a. |
![]() | |
tvaṃ | prati pravata āśayānam # RV.4.17.7c. |
![]() | |
tvayāgre | nirakurvata (AVP. nirakṛṇvata) # AVś.4.19.4b; AVP.5.25.4b. |
![]() | |
tvayā | vayaṃ pravataḥ śaśvatīr apaḥ # RV.7.32.27c; AVś.20.79.2c; SV.2.807c; JB.2.391c; PB.4.7.6. |
![]() | |
tvaṣṭā | devatā # TS.4.4.10.2; MS.2.13.20: 166.2; KS.39.13. |
![]() | |
tvaṣṭā | vāyuḥ saha somena vātaḥ # AVP.5.16.1c. Cf. dhātā somena saha. |
![]() | |
tvāṃ | kāṣṭhāsv arvataḥ # RV.6.46.1d; AVś.20.98.1d; SV.1.234d; 2.159d; VS.27.37d; TS.2.4.14.3d; MS.2.13.9d: 159.1; KS.39.12d (bis); Apś.17.8.7d; 19.23.1d. With variations: tvāṃ kāṣṭhāsv arvatā vā (read arvatā3 vau3ṣat) Mś.5.2.3.9d; in fragments (with variations): tvāṃ kom, ṣṭhāsv arvataḥ Mś.5.2.3.11--12. |
![]() | |
tvām | āpaḥ parvatāsaś ca hinvire # RV.8.15.8c; AVś.20.106.2c; SV.2.966c. |
![]() | |
tvām | id dhi nediṣṭhaṃ devatātaye # RV.8.60.10c; SV.2.895c. |
![]() | |
tvāvataḥ | purūvaso # RV.8.46.1a; SV.1.193a; KB.17.1; ā.5.2.5.6; śś.9.5.3; 18.14.2. P: tvāvataḥ Svidh.2.1.5. Designated as vaśa-hymn ā.1.5.1.1; śś.18.14.1; Rvidh.2.33.1. |
![]() | |
tvotāso | ny arvatā # RV.1.8.2c; AVś.20.70.18c. |
![]() | |
dakṣiṇayā | tvā diśendreṇa devatayā traiṣṭubhena chandasāgneḥ pārśvam upadadhāmi # KS.22.5. See prec. and next. |
![]() | |
dakṣiṇayā | tvā diśendreṇa devatayā traiṣṭubhena chandasā grīṣmam ṛtuṃ praviśāmi # KA.1.59; 2.59. See prec. |
![]() | |
dakṣiṇāḥ | kalpaya yatharṣi (Apś. yathartu) yathādevatam # KS.2.6; Apś.10.25.1. |
![]() | |
dakṣiṇā | dig rathaṃtaraṃ devatā # AVP.2.49.2. |
![]() | |
dakṣiṇāvatām | id imāni citrā # RV.1.125.6a. P: dakṣiṇāvatām VHDh.8.59. |
![]() | |
dadhānāḥ | somaṃ divi devatāsu # VS.19.32c; MS.3.11.7c: 150.17; KS.38.2c; śB.12.8.1.2; TB.2.6.3.1c. |
![]() | |
dadhāne | yajñaṃ draviṇaṃ ca devatā # RV.6.70.5c. |
![]() | |
dabhraṃ | cid dhi tvāvataḥ # RV.8.45.32a. |
![]() | |
darmā | darṣīṣṭa viśvataḥ # RV.1.132.6g; VS.8.53g; śB.4.6.9.14g; Vait.34.1g; Apś.21.12.9g; Mś.7.2.3.29g. |
![]() | |
daśākṣarā | tāṃ rakṣasva tāṃ gopāyasva tāṃ te paridadāmi tasyāṃ tvā mā dabhan pitaro devatā # TA.6.8.1. Cf. śatākṣarā. |
![]() | |
dātāro | bhūta nṛvataḥ purukṣoḥ # RV.6.50.11b. |
![]() | |
dādṛhāṇaṃ | cid bibhidur vi parvatam # RV.1.85.10b. |
![]() | |
dādhāra | parvatān girīn # AVś.6.17.3b. |
![]() | |
dāśarājñe | pariyattāya viśvataḥ # RV.7.83.8a. |
![]() | |
divaḥ | khīlo 'vatataḥ # TB.3.7.6.19a; Apś.4.12.8a. |
![]() | |
divaḥ | (Mś. divi) śilpam avatatam # TB.3.3.2.1a; Apś.2.5.1a; Mś.1.2.5.8a; 1.3.5.25. |
![]() | |
divā | naktaṃ ca viśvataḥ # AVś.8.5.22g. |
![]() | |
divi | devā iva śritāḥ # AVś.6.80.2b. Cf. divi vātā. |
![]() | |
divodāsaṃ | śambarahatya āvatam # RV.1.112.14b. |
![]() | |
divo | nāke madhujihvā asaścataḥ (AVP. asaśvataḥ) # RV.9.73.4b; 85.10a; AVś.5.6.3b; AVP.6.11.4b; KS.38.14b; Apś.16.18.7b. |
![]() | |
divo | mūlam avatatam # AVś.2.7.3a; AVP.7.7.7a. |
![]() | |
divo | ya skambho dharuṇaḥ svātataḥ # RV.9.74.2a. |
![]() | |
diśaś | catasro 'śvataryaḥ # AVś.8.8.22. P: diśaś catasraḥ Kauś.15.11. |
![]() | |
dīnair | dakṣaiḥ prabhūtī pūruṣatvatā # RV.4.54.3b; TS.4.1.11.1b; MS.4.10.3b: 149.16. |
![]() | |
dīrghaṃ | sutaṃ vātāpyāya # RV.10.105.1c; SV.1.228c. |
![]() | |
dudher | yuktasya dravataḥ sahānasā # RV.10.102.6c. |
![]() | |
duritāt | pāntv aṃhasaḥ (Lś. pāntu viśvataḥ) # AVś.7.64.1d; 10.5.22d; Lś.2.2.11f. |
![]() | |
durvijñānaṃ | kāvyaṃ devatānām # śB.11.5.5.13c. |
![]() | |
duvasyave | (TA. duvasvate) tvā vātāya svāhā # MS.4.9.8: 128.9; TA.4.9.1. |
![]() | |
dūraṃ | naiṣṭa parāvataḥ # RV.8.30.3d. |
![]() | |
dṛṃhatāṃ | devī saha devatābhiḥ # Kauś.98.2a. |
![]() | |
dṛśe | bhavata mā guhā # AVP.8.18.3d. |
![]() | |
devatābhyas | tvā devatābhir (KS. devatābhis tvā devatābhyo) gṛhṇāmi # MS.1.4.4: 52.7; 1.4.9: 57.18; KS.5.6. See devānāṃ tvā de-. |
![]() | |
deva | tvaṣṭar vardhaya sarvatātaye # AVś.6.3.3d. |
![]() | |
devaṃ | bhāḥ parāvataḥ # RV.1.128.2g. |
![]() | |
devavītaye | (MS. -vītyai) tvā (KS. vo) gṛhṇāmi # VS.1.15; TS.1.1.5.2; MS.1.1.11c: 7.4; 1.4.4c: 52.6; 1.4.9c: 57.15; KS.35.3; śB.1.1.4.9; TB.3.2.5.7; Apś.2.7.9. See devatābhyas tvā devavītaye. |
![]() | |
devaśravā | devavātaḥ sudakṣam # RV.3.23.2b. |
![]() | |
devā | enaṃ devatābhyaḥ pra yachān # AVś.12.3.38d. |
![]() | |
devāḥ | kuṣṭham avanvata # AVś.5.4.3d,4d; 6.95.1d,2d. |
![]() | |
devā | gātuvido (Mś. gātuvido gātuṃ vittvā) gātuṃ yajñāya vindata manasas patinā devena vātād yajñaḥ prayujyatām # TB.3.7.4.1; Apś.1.1.4; Mś.1.1.1.12 (perhaps gātuṃ vittvā is to be omitted). P: devā gātuvidaḥ Apś.3.13.2; Mś.1.3.5.21; 1.7.2.20; 1.7.4.33. Cf. next, and gātuṃ vittvā. |
![]() | |
devā | jīvata # AVś.19.70.1. |
![]() | |
devā | daivyena dhāvata (AVP. -ena māvata) # AVś.19.27.6d; AVP.10.7.6d. |
![]() | |
devānāṃ | tvā devatābhyo gṛhṇāmi # TS.1.6.1.3. See devatābhyas tvā devatābhir. |
![]() | |
devānāṃ | devatamā śaviṣṭhā (TB. śaciṣṭhā) # MS.4.14.6b: 223.11; TB.2.8.4.6b. |
![]() | |
devān | ghṛtavatā yaje # AVś.3.10.11b; AVP.1.105.3b. |
![]() | |
devān | havata ūtaye # RV.1.105.17b. |
![]() | |
devā | bhavata vājinaḥ # RV.1.23.19c. See aśvā bhavata. |
![]() | |
devā | yajñam atanvata # RV.10.90.6b; AVś.19.6.10b; AVP.9.5.8b; VS.19.12a; 31.14b; TA.3.12.3b. See yajñaṃ devā. |
![]() | |
devāḥ | śaraṇakṛtaḥ śaraṇā me bhavata # AVP.4.30.1a--9a. |
![]() | |
devāḥ | sattram atanvata # śB.11.5.5.12d. |
![]() | |
devīr | indraṃ varuṇaṃ devatā dhuḥ # RV.7.85.3b. |
![]() | |
devebhyo | devatamaḥ suṣūdat # RV.10.70.2d. |
![]() | |
devebhyo | bhavata (TB. bhavatha) suprāyaṇāḥ # RV.10.110.5d; AVś.5.12.5d; VS.29.30d; MS.4.13.3d: 202.4; KS.16.20d; TB.3.6.3.3d; N.8.10d. |
![]() | |
devair | dyāvāpṛthivī prāvataṃ naḥ # RV.1.31.8d; 9.69.10d; 10.67.12d; AVś.20.91.12d; MS.4.11.1d: 161.2. |
![]() | |
devo | jīvātave kṛtaḥ # RV.10.176.4d; TS.3.5.11.1d; MS.4.10.4d: 152.2; KS.15.12d; AB.1.28.20. |
![]() | |
doṣā | asmabhyam uṣasaś ca pinvatam # RV.1.34.3d. |
![]() | |
dyāvākṣāmā | parvatāso vanāni # RV.6.31.2c. |
![]() | |
dyāvāpṛthivī | dātrāṇām adhipatnī te māvatām # AVś.5.24.3. P: dyāvāpṛthivī dātrāṇām Vait.8.13. |
![]() | |
dyāvāpṛthivī | bhavataṃ me syone (ArS. bhavataṃ syone) # AVś.4.26.2c--6c; AVP.4.36.2c--6c; ArS.4.8c. |
![]() | |
dyumatā | yātaṃ nṛvatā rathena # RV.6.62.10b. |
![]() | |
dyaur | enaṃ sarvataḥ pātu # AVP.5.13.2c. |
![]() | |
dravad | yathā saṃbhṛtaṃ viśvataś cit # RV.3.35.2c. |
![]() | |
droṇāhāvam | avatam aśmacakram # RV.10.101.7c; N.5.26c. |
![]() | |
dvādaśa | prajāvataḥ # RV.1.25.8b. |
![]() | |
dvā | yantārā bhavatas tatha ṛtuḥ (TS.KSA. tathartuḥ; Mś. tathā ṛtuḥ) # RV.1.162.19b; VS.25.42b; TS.4.6.9.3b; KSA.6.5b; Mś.9.2.4.20b. |
![]() | |
dvāv | imau vātau vātaḥ # RV.10.137.2a; AVś.4.13.2a; AVP.5.18.3a; TB.2.4.1.7a; TA.4.42.1a. |
![]() | |
dviṣan | me bhrātṛvyo 'smāl lokād asmāc ca janapadāc ceṣṭatām (also, cyavatām, and -padād vyathatām) # HG.1.23.1. |
![]() | |
dve | naptur devavataḥ śate goḥ # RV.7.18.22a. P: dve naptuḥ śś.16.11.15. Cf. BṛhD.5.162. |
![]() | |
dhakṣor | na vātāḥ pari santy acyutāḥ # RV.10.115.4b. |
![]() | |
dhanor | adhi pravata ā sa ṛṇvati # RV.1.144.5c. |
![]() | |
dhanor | adhi pravatā yāsi haryan # RV.10.4.3c. |
![]() | |
dhartrī | ca śaśvatām asi # AVP.6.4.2c. See bhartrī hi śaśvatām. |
![]() | |
dhātar | āyantu sarvadā (TAṭU. sarvataḥ svāhā) # TA.7.4.3d; TU.1.4.3d; Kauś.56.17d. See samavayantu sarvataḥ. |
![]() | |
dhārayā | soma viśvataḥ # RV.9.41.6b; SV.2.247b; JB.3.60b. |
![]() | |
dhiyā | na (SV. no) vājāṃ upa māsi (SV. māhi) śaśvataḥ # RV.9.76.3d; SV.2.580d. |
![]() | |
dhiye | sam aśvinā prāvataṃ naḥ # AVś.6.4.3a. |
![]() | |
dhībhir | arvadbhir arvataḥ # RV.6.45.12a. |
![]() | |
dhīrāṇāṃ | śaśvatām aha # AVś.20.128.4c; śś.12.20.2.4c. |
![]() | |
dhūnutha | dyāṃ parvatān dāśuṣe vasu # RV.5.57.3a; TB.2.4.4.3a. |
![]() | |
dhūmrā | babhrunīkāśāḥ pitṝṇāṃ somavatām # VS.24.18. See pitṛbhyo barhiṣadbhyo dhūmrān. |
![]() | |
dhṛtarāṣṭrair | āvata takṣakas te vaiśāleyo jīvās tvayi nas satas tvayi sadbhyo varṣābhyo naḥ pari dehi # ApMB.2.17.10 (ApG.7.18.12). |
![]() | |
dhenuṃ | na iṣaṃ pinvatam asakrām # RV.6.63.8b; N.6.29. |
![]() | |
dhenūr | jinvatam uta jinvataṃ viśaḥ # RV.8.35.18a. |
![]() | |
dhruvaṃ | tvā dhruvakṣitim adhruvāṇām adhruvatamam acyutānām acyutatamam amuṣyā viśa udūhāmi # KS.28.1. See next. |
![]() | |
dhruvam | asi dhruvata sthitam # ApMB.1.9.6b; HG.1.22.14b. |
![]() | |
dhruvaṃ | paśyema sarvataḥ (VārG. viśvataḥ) # MG.1.14.10b; VārG.15.21b. |
![]() | |
dhruvāsaḥ | (TB.Apś. dhruvā ha) parvatā ime # RV.10.173.4b; AVś.6.88.1c; KS.35.7c; TB.2.4.2.8c; Apś.14.27.7c; SMB.1.3.7c; MG.1.14.10c. |
![]() | |
dhruvo | 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittamaḥ # VS.7.25; TS.1.4.13.1; MS.1.3.15: 36.4; KS.4.5; śB.4.2.4.24. P: dhruvo 'si dhruvakṣitiḥ Mś.2.3.5.11. |
![]() | |
naktaṃ | yaḥ sudarśataro divātarāt # RV.1.127.5b. |
![]() | |
nakṣatrāṇāṃ | mā saṃkāśaś ca pratīkāśaś cāvatām # Vait.11.13; Kauś.82.11. Cf. nakṣatrāṇāṃ sakāśān. |
![]() | |
na | gached devatāṃ kvacit # śG.1.2.8b. |
![]() | |
na | tasya vidma puruṣatvatā vayam # RV.5.48.5c. |
![]() | |
na | tvāvāṃ (MS. tvāvaṃ) asti devatā vidānaḥ # RV.1.165.9b; VS.33.79b; MS.4.11.3b: 169.7; KS.9.18b. |
![]() | |
na | parvatā na nadyo varanta vaḥ # RV.5.55.7a. |
![]() | |
na | parvatā niname tasthivāṃsaḥ # RV.3.56.1d. |
![]() | |
na | parvatāso yad ahaṃ manasye # RV.10.27.5b. |
![]() | |
naptībhir | yo vivasvataḥ # RV.9.14.5a. |
![]() | |
nabho | na kṛṣṇam avatasthivāṃsam # RV.8.96.14c; AVś.20.137.8c. |
![]() | |
nama | udīcyai diśe yāś ca devatā etasyāṃ prati vasanty etābhyaś ca namaḥ # TA.2.20.1. |
![]() | |
nama | ūrdhvāyai diśe yāś ca devatā etasyāṃ prati vasanty etābhyaś ca namaḥ # TA.2.20.1. |
![]() | |
namaḥ | pratīcyai diśe yāś ca devatā etasyāṃ prati vasanty etābhyaś ca namaḥ # TA.2.20.1. |
![]() | |
namaḥ | prācyai diśe yāś ca devatā etasyāṃ prati vasanty etābhyaś ca namaḥ # TA.2.20.1. |
![]() | |
na | mardhanti yuvatayo janitrīḥ # RV.3.54.14d. |
![]() | |
na | mardhanti svatavaso haviṣkṛtam # RV.1.166.2d. |
![]() | |
namaḥ | śivāya ca śivatarāya ca # VS.16.41; TS.4.5.8.1; MS.2.9.7: 126.5; KS.17.15. |
![]() | |
namas | tābhyo devatābhyo yā abhigrāhiṇīḥ # ApMB.2.7.23 (ApG.5.12.8); HG.1.10.4. |
![]() | |
namas | te astu vātake # AVP.1.86.6b. |
![]() | |
na | mṛṣyante yuvatayo 'vātāḥ # RV.6.67.7c. |
![]() | |
namo | astu (VS.śB. 'stu) rudrebhyo ye antarikṣe (VS.KS.śB. 'ntarikṣe) yeṣāṃ vāta (MS. vātā) iṣavaḥ # VS.16.65; MS.2.9.9: 129.11; KS.17.16; śB.9.1.1.36. P: namo astu rudrebhyo ye antarikṣe Mś.11.7.1.22. Cf. namo rudrāyāntarikṣasade yasya. |
![]() | |
namo | dakṣiṇāyai diśe yāś ca devatā etasyāṃ prati vasanty etābhyaś ca namaḥ # TA.2.20.1. |
![]() | |
namo | devatābhyaḥ # śś.6.2.2. |
![]() | |
namo | 'dharāyai diśe yāś ca devatā etasyāṃ prati vasanty etābhyaś ca namaḥ # TA.2.20.1. |
![]() | |
namo | brahmaṇe namo astv agnaye # TA.2.12.1a; Apś.14.34.5a; AG.3.3.4a. See namo vātāya etc. |
![]() | |
namo | rudrāyāntarikṣasade yasya vāta iṣavaḥ # KA.1.207; 3.163. Cf. namo astu rudrebhyo ye antarikṣe. |
![]() | |
namo | 'vāntarāyai diśe yāś ca devatā etasyāṃ prati vasanty etābhyaś ca namaḥ # TA.2.20.1. |
![]() | |
na | yasya devā devatā na martāḥ # RV.1.100.15a. |
![]() | |
na | ye vātasya praminanty abhvam # RV.1.24.6d. |
![]() | |
na | riṣyet tvāvataḥ sakhā # RV.1.91.8c; TS.2.3.14.1c; MS.4.10.1c: 141.13; KS.2.14c. |
![]() | |
na | revatā paṇinā sakhyam indraḥ # RV.4.25.7a. |
![]() | |
navadaśabhir | astuvata # VS.14.30; TS.4.3.10.2; MS.2.8.6: 110.13; KS.17.5; śB.8.4.3.12. |
![]() | |
navabhir | astuvata # VS.14.29; TS.4.3.10.1; MS.2.8.6: 110.9; KS.17.5; śB.8.4.3.7. |
![]() | |
navaiva | tā navatayaḥ # AVś.5.19.11a. |
![]() | |
na | vai vātaś cana kāmam āpnoti # AVś.9.2.24a. |
![]() | |
navyā-navyā | yuvatayo bhavantīḥ # RV.3.55.16c. |
![]() | |
na | samudraiḥ parvatair indra te rathaḥ # RV.2.16.3b. |
![]() | |
nāgner | devatāyā emi # AB.7.24.3. |
![]() | |
nānadati | parvatāso vanaspatiḥ # RV.8.20.5b. |
![]() | |
nābhim | iva sarvataś cakram # AVś.11.7.4c. |
![]() | |
niḥ | parvatasya gā ājaḥ # RV.8.3.19d. |
![]() | |
ni | kāvyā vedhasaḥ śaśvatas kaḥ # RV.1.72.1a; TS.2.2.12.1a. P: ni kāvyā TS.2.3.14.1. |
![]() | |
ni | parvatasya mūrdhani sadantā # RV.7.70.3c. |
![]() | |
ni | parvataḥ sādy aprayuchan # RV.2.11.8a. |
![]() | |
ni | parvatā admasado na seduḥ # RV.6.30.3c. |
![]() | |
ni | parvatā ahāsata # RV.8.7.2c. |
![]() | |
ni | piṇḍhi sarvān dhūrvataḥ # AVP.4.27.4a. |
![]() | |
nirṛtiṃ | tvāhaṃ pari veda viśvataḥ # VS.12.64d; MS.2.2.1d: 15.15; śB.7.2.1.11. See nirṛtir iti. |
![]() | |
nirṛtir | iti tvāhaṃ pari veda sarvataḥ (TS.KS. viśvataḥ) # AVś.6.84.1d; TS.4.2.5.3d; KS.16.12d. See nirṛtiṃ tvāhaṃ. |
![]() | |
nirṛtir | devatā # MS.2.13.20: 166.4. |
![]() | |
nirṛtyā | aśvataragardabhau # TA.3.10.3. |
![]() | |
nilimpā | nāma stha teṣāṃ vo dakṣiṇā gṛhāḥ pitaro va iṣavaḥ sagaraḥ (ApMB. sagaro vātanāmam) # TS.5.5.10.3; ApMB.2.17.21 (ApG.7.18.12). |
![]() | |
nivato | devy udvataḥ # RV.10.127.2b. |
![]() | |
ni | ṣū namadhvaṃ bhavatā supārāḥ # RV.3.33.9c. |
![]() | |
niṣkṛtāhāvam | avaṭam # TS.4.2.5.5a; Apś.16.18.2. See iṣkṛtā-. |
![]() | |
nīlalohitenāmūn | abhyavatanomi # AVś.8.8.24. P: nīlalohitenāmūn Kauś.16.20. |
![]() | |
nīlalohite | bhavataḥ # ApMB.1.6.8a (ApG.2.5.23). See nīlalohitaṃ. |
![]() | |
nuttā | dhāvata brahmaṇā # AVś.8.8.19b. |
![]() | |
nṛvat | parijman nonuvanta vātāḥ # RV.4.22.4d. |
![]() | |
net | tvā vātaḥ skandayāt # TA.4.10.2; 5.8.7; Apś.15.11.3. |
![]() | |
nendrād | devatāyā emi # AB.7.23.3. |
![]() | |
pañcadaśabhir | astuvata # VS.14.29; TS.4.3.10.2; MS.2.8.6: 110.12; KS.17.5; śB.8.4.3.10. |
![]() | |
pañcadaśāt | prasūtāt pitryāvataḥ # KBU.1.2b. See ardhamāsyaṃ prasutāt. |
![]() | |
pañcabhir | astuvata # VS.14.28; TS.4.3.10.1; MS.2.8.6: 110.7; KS.17.5; śB.8.4.3.5. |
![]() | |
pañcānāṃ | tvā vātānāṃ dhartrāya (TS. yantrāya dhartrāya) gṛhṇāmi (KS. dhartrāyāgṛhṇāmi) # TS.1.6.1.2; MS.1.4.4: 51.16; 1.4.9: 57.5; KS.5.6; 32.6; Mś.1.4.1.15. P: pañcānāṃ tvā vātānām Apś.2.7.8. |
![]() | |
panāyyam | ojo asme sam invatam # RV.1.160.5d; KB.19.9. |
![]() | |
payasvān | viśvataḥ pratyaṅ # KS.36.15c; TB.2.7.7.4c. |
![]() | |
paramasyāḥ | parāvataḥ # RV.5.61.1c; VS.11.72a; TS.4.1.9.3a; MS.2.7.7a: 83.5; 3.1.9: 12.7; KS.16.7a; 19.10; śB.6.6.3.4; Apś.16.9.12; Mś.6.1.3.28 (33). P: paramasyāḥ Kś.16.4.37. |
![]() | |
paramāṃ | cit parāvatam # AVP.10.1.9e. |
![]() | |
paramāṃ | taṃ (TB.Apś. tvā) parāvatam # AVś.6.75.2a; TB.3.3.11.3a; Apś.3.14.2a. |
![]() | |
paramāṃ | te parāvataṃ manaḥ siṣaktu yātudhāna svāhā # AVP.2.82.5. |
![]() | |
parameṣṭhī | devatā # MS.2.13.14: 163.14; KS.39.4; Apś.16.28.1. |
![]() | |
parasyā | adhi saṃvataḥ # RV.8.75.15a; VS.11.71a; TS.2.6.11.3a; 4.1.9.2a; MS.2.7.7a: 83.3; 3.1.9: 12.6; KS.7.17; 16.7a; 19.10; JB.1.65a; śB.6.6.3.1; 12.4.4.3a; Apś.16.9.11; Mś.6.1.3.28 (33). P: parasyāḥ Kś.16.4.36. |
![]() | |
parācīm | anu saṃvatam # AVś.6.29.3d; AVP.15.23.8a. Cf. next but two, and apācīm anu. |
![]() | |
parācīr | anu saṃvataḥ # RV.1.191.15d. Cf. prec. but two, and apācīm anu. |
![]() | |
parājitā | yantu paramāṃ parāvatam # AVP.4.12.7d. Cf. next. |
![]() | |
parām | eva parāvatam # RV.10.145.4c; AVś.3.18.3c; ApMB.1.15.4c. |
![]() | |
parāyatīḥ | parāvataḥ # AVP.9.7.13c. |
![]() | |
parāvatas | ta āvataḥ # AVś.5.30.1b; AVP.9.13.1b. |
![]() | |
parāvatā | ā etc. # see parāvata ā. |
![]() | |
parāvato | nivata udvataś ca # MS.4.14.1b: 215.15; TB.2.8.1.4b; Aś.2.14.12c; Apś.20.20.9b. |
![]() | |
parāvato | ye didhiṣanta āpyam # RV.10.63.1a; AB.5.2.11; KB.22.5. Ps: parāvato ye Aś.7.7.2; parāvataḥ śś.10.4.14; 11.9.14; Rvidh.3.13.5. |
![]() | |
pari | krośatu sarvadā (ApMB. sarvataḥ) # HG.1.14.4d; ApMB.2.22.9d. |
![]() | |
pari | ṇaḥ pātu viśvataḥ # AVś.2.4.2d; 19.34.5b; AVP.2.11.2d; 7.7.1d,5d,7d,10d; 11.3.5b. Cf. next but one, pari tvā pāmi, pari mā pāhi, and pari māṃ pāhi. |
![]() | |
pari | ṇaḥ pāhi viśvataḥ # AVś.2.7.3d. Cf. under prec. but one. |
![]() | |
pari | tvā pāmi sarvataḥ (AVP. viśvataḥ) # RVKh.1.191.1b; AVP.2.2.3b. Cf. under pari ṇaḥ pātu. |
![]() | |
pari | dyukṣaṃ sahasaḥ parvatāvṛdham # RV.9.71.4a. |
![]() | |
pari | priyaḥ kalaśe devavātaḥ # RV.9.96.9a. |
![]() | |
paribhujad | rodasī viśvataḥ sīm # RV.1.100.14b. |
![]() | |
paribhuvaḥ | pari bhavanti viśvataḥ # RV.1.164.36d; AVś.9.10.17d; N.14.21d. |
![]() | |
pari | mā pāhi viśvataḥ # AVś.19.44.6b; AVP.15.3.6b. Cf. under pari ṇaḥ pātu. |
![]() | |
pari | māṃ pāhi viśvataḥ # AVP.7.11.10d. Cf. under pari ṇaḥ pātu. |
![]() | |
pari | vartmāni sarvataḥ # AVś.6.67.1a. P: pari vartmāni Kauś.14.7; 16.4. |
![]() | |
pariviṣṭaṃ | jāhuṣaṃ viśvataḥ sīm # RV.1.116.20a. |
![]() | |
parīmaṃ | pari te brahmaṇe dadāmi brahma paridadātu devatābhyaḥ # Apś.14.20.7. |
![]() | |
parjanyemāṃ | pṛthivī retasāvata (text -vatāpāṃ etc.) # AVP.11.1.10c. See yat parjanyaḥ pṛthivīṃ. |
![]() | |
parjanyo | devatā # MS.2.13.14: 163.13; KS.39.4; Apś.16.28.1. |
![]() | |
parvataś | cin mahi vṛddho bibhāya # RV.5.60.3a; TS.3.1.11.5a; MS.4.12.5a: 193.13; Aś.2.13.7. P: parvataś cit śś.3.15.15. |
![]() | |
parvatād | adhi parvatam # AVP.15.23.5b. |
![]() | |
parvatād | divo yoneḥ # AVś.5.25.1a; AVP.3.39.5a; 12.3.2a. P: parvatād divaḥ Kauś.35.5. |
![]() | |
paliknīr | id yuvatayo bhavanti # RV.5.2.4d. |
![]() | |
pavantām | āntarikṣyā # RV.9.64.6c; SV.2.386c; JB.3.136c. Cf. pavatām etc. |
![]() | |
pavamānaḥ | saṃtaniḥ sunvatām iva # SV.2.721c. See prec. but one. |
![]() | |
paśūn | saṃdhattaṃ tān me jinvatam # TB.1.1.1.1; Apś.12.22.6. |
![]() | |
paśced | anyā atanvata # AVP.2.87.1b. See paśyed anyā. |
![]() | |
paśyed | anyā atanvata # Kauś.107.2b. See paśced anyā. |
![]() | |
pāṅktena | chandasā bṛhaspatinā devatayāgneḥ pṛṣṭhenāgneḥ pṛṣṭham upa dadhāmi # TS.5.5.8.3. Cf. prec. |
![]() | |
pāntu | māṃ pathi devatāḥ # BDh.3.2.8d. |
![]() | |
pāpalokān | parāvataḥ # AVś.12.5.64b. |
![]() | |
pāpmāno | nāma devatāḥ # AVś.11.8.19b. |
![]() | |
pāvamānena | tvā stomena gāyatrasya (KS. gāyatryā) vartanyopāṃśor vīryeṇa devas tvā savitot sṛjatu jīvātave jīvanasyāyai (KS. vīryeṇoddharāmy asau) # TS.2.3.10.2; KS.11.7. P: pāvamānena tvā stomena TS.2.3.11.3; KS.11.8; Apś.19.24.6. See pāvamānasya. |
![]() | |
pitaraḥ | pitāmahāḥ pare 'vare tatās tatāmahā iha māvata (PG. māvantu) # TS.3.4.5.1; PG.1.5.10. P: pitaraḥ pitāmahāḥ HG.1.3.12. Cf. under prec. |
![]() | |
pitaro | devatā # TS.4.4.10.1,2; MS.2.13.20: 165.17; KS.39.13; TA.6.6.2; 7.3 (bis); 8.1 (bis). |
![]() | |
pitaro | 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvarāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi # BDh.2.5.9.2. |
![]() | |
pitṝn | somavata āvaha # śB.2.6.1.22. |
![]() | |
pitre | putrāso apy avīvatann ṛtam (AVś. ṛtāni) # RV.10.13.5b; AVś.7.57.2b. |
![]() | |
pinākahastaḥ | kṛttivāsā avatatadhanvā # MS.1.10.4: 144.15; 1.10.20: 160.16. See under avatatadhanvā. |
![]() | |
pinvaṃ | (read pinva) gā jinvārvataḥ # Aś.1.7.8b. See jinva gā. |
![]() | |
pinvataṃ | gā jinvatam arvato naḥ # RV.1.118.2c; KS.17.18c. |
![]() | |
pipīlikāvaṭo | jaritaḥ # Aś.8.3.21; śś.12.23.3. See pipīlakāvaṭaḥ. |
![]() | |
pīpivāṃsaṃ | sarasvataḥ # RV.7.96.6a; TS.3.1.11.2a; KS.19.14a; Aś.2.8.3. |
![]() | |
punar | naḥ pāhy aṃhasaḥ (TS. pāhi viśvataḥ) # AVP.1.41.4c; SV.2.1182c; VS.12.9c,40c; TS.1.5.3.3c; 4.2.1.3c; 3.4c; MS.1.7.1c: 109.18; 1.7.4c: 112.12; KS.8.14c; 9.1; 16.8c; JB.3.71c; KA.1.198.23c; Lś.3.5.11c; Kauś.72.14c. |
![]() | |
punarmanyāv | abhavataṃ yuvānā # RV.1.117.14b. |
![]() | |
punar | mā yantu devatā yā mad apacakramuḥ # SMB.2.5.10ab. Quasi hemistich. |
![]() | |
punānā | dhāvatā rayim # RV.9.106.9b; SV.2.678b. |
![]() | |
pumān | pumāṃsaṃ pari pātu viśvataḥ (AVP. mṛtyoḥ) # RV.6.75.14d; AVP.15.11.4d; VS.29.51d; TS.4.6.6.5d; MS.3.16.3d: 187.5; KSA.6.1d; N.9.15d. |
![]() | |
purīṣāṇi | jinvatam apyāni # RV.6.49.6b. |
![]() | |
purutrā | te manutāṃ (AVś. vanvatāṃ) viṣṭhitaṃ jagat # RV.6.47.29b; AVś.6.126.1b; AVP.15.11.9b; VS.29.55b; TS.4.6.6.6b; MS.3.16.3b: 187.8; KSA.6.1b; N.9.13b. Cf. next but four. |
![]() | |
puruvīrasya | nṛvataḥ purukṣoḥ # RV.6.22.3b; AVś.20.36.3b. |
![]() | |
purū | yac chaṃsam amṛtāsa āvata # RV.1.166.13b. |
![]() | |
puroyodhā | bhavataṃ kṛṣṭyojasā # RV.7.82.9b. |
![]() | |
purovāta | (KS. -to) jinva rāvaṭ (KS. -vat) svāhā # MS.2.4.7: 44.1; KS.11.9. P: purovāta Mś.5.2.6.4. See purovāto varṣañ. |
![]() | |
purovātasanir | asi # TS.4.4.6.1; 5.3.10.1; MS.2.8.13: 116.17; KS.22.5; Apś.17.5.5. P: purovātaMś.6.2.2.9. |
![]() | |
purovāto | jinva etc. # see purovāta. |
![]() | |
purovāto | varṣañ jinvar āvṛt svāhā # TS.2.4.7.1. P: purovāto varṣan Apś.19.26.1. See purovāta. |
![]() | |
puṣṭiṃ | saṃdhattaṃ tāṃ me jinvatam # TB.1.1.1.1; Apś.12.22.6. |
![]() | |
pūrbhī | rakṣatā maruto yam āvata # RV.1.166.8b. |
![]() | |
pūṣā | devatā # TS.4.4.10.3; MS.2.13.14: 163.12; 2.13.20: 166.8; KS.39.4,13; Apś.16.28.1. |
![]() | |
pūṣā | rakṣatv arvataḥ # RV.6.54.5b; MS.4.10.3b: 150.2; TS.4.1.11.2b; KS.4.15b; TB.2.4.1.5b; PG.3.9.5b. |
![]() | |
pṛthivī | cid rejate parvataś cit # RV.5.60.2d. |
![]() | |
pṛthivī | devatā # TS.3.1.6.3; Apś.12.2.5. |
![]() | |
pṛthivīṃ | dyāṃ marutaḥ parvatāṃ apaḥ # RV.5.46.3b; VS.33.49b. |
![]() | |
pṛthivī | sahadevatā # AVś.12.4.23d. |
![]() | |
pṛthivyā | anu saṃvatam # AVś.6.105.2d. |
![]() | |
prajāṃ | saṃdhattaṃ tāṃ me jinvatam # TB.1.1.1.1; Apś.12.22.6. |
![]() | |
prajāpatir | asi sarvataḥ śritaḥ # TB.3.7.6.11; Apś.4.8.2. |
![]() | |
prajāpatir | devatā # TS.4.4.10.1; MS.2.13.14: 163.11; 2.13.20: 165.14; KS.39.4,13; Apś.16.28.1. |
![]() | |
prajāpatir | vibhajyamāno devatā vibhaktaḥ # KS.34.15. |
![]() | |
prajāpatau | tvā devatāyām # VS.35.6a; śB.13.8.3.3. |
![]() | |
prajāvat | kṣatraṃ madhuneha pinvatam # AVś.6.97.2b. |
![]() | |
prajāvanto | rādhasā te syāma # AVP.13.6.5d. See prajāvatā rādhasā. |
![]() | |
prajñā | nāma devatāvarodhanī # KBU.2.3. |
![]() | |
pra | ṇo jīvātave suva # TS.4.2.6.5b; 5.5.7.5d; JUB.4.3.1d. See pra no etc. |
![]() | |
pra | ṇo brūtād bhāgadhān (Apś. -dhāṃ) devatāsu # TS.1.6.4.3d; Apś.1.10.6d. See pra mā brū-. |
![]() | |
pra | ṇo 'vata sumatibhir yajatrāḥ # RV.7.57.5c. |
![]() | |
prati | gṛhṇīta juhvatām # AVP.2.25.2d. |
![]() | |
prati | māyantu devatāḥ # MG.1.13.8a. See upa māyantu devatāḥ. |
![]() | |
pratiṣṭhe | stho devate (MG. devate dyāvāpṛthivī; ApMB. devatānāṃ) mā mā saṃtāptam # ApMB.2.9.3 (ApG.5.12.11); HG.1.11.9; MG.1.2.16; VārG.9.13. Cf. next, and under dṛḍhe sthaḥ. |
![]() | |
pratiṣṭhe | hi babhūvathur (AVś.AVP.4.36.1c, hy abhavataṃ) vasūnām # AVś.4.26.1c,2a; AVP.4.36.1c,2a. |
![]() | |
pratīcī | jūrṇir devatātim eti # RV.7.39.1b. |
![]() | |
pratīcī | dig vāmadevyaṃ devatā # AVP.2.49.3. |
![]() | |
pratīcyā | tvā diśā savitrā devatayā jāgatena chandasāgneḥ pucham upadadhāmi # KS.22.5. See next. |
![]() | |
pratīcyā | tvā diśā savitrā devatayā jāgatena chandasā varṣā ṛtuṃ praviśāmi # KA.1.60; 2.60. See prec. |
![]() | |
pra | turvītiṃ pra ca dabhītim āvatam # RV.1.112.23b. |
![]() | |
pratnebhir | yo ruśadbhir devatamaḥ # RV.10.3.6c. |
![]() | |
pratyaṅṅ | enāṃ devatābhiḥ sahaidhi # AVś.11.1.22b. |
![]() | |
pradakṣiṇid | devatātim urāṇaḥ # RV.3.19.2c; 4.6.3b. |
![]() | |
pra | dāśvāṃsam avataṃ śacībhiḥ # RV.8.57 (Vāl.9).4d. |
![]() | |
pra | nūnaṃ dhāvatā pṛthak # RV.8.100.7a. |
![]() | |
pra | no jīvātave suva # VS.18.67d; KS.22.10d; śB.9.5.1.53d; Mś.6.2.6.26d. See pra ṇo etc. |
![]() | |
pra | parvatasya nabhanūṃr acucyavuḥ # RV.5.59.7d. |
![]() | |
pra | parvatasya vṛṣabhasya pṛṣṭhāt # VS.10.19a; śB.5.4.2.5. P: pra parvatasya Kś.15.6.8. See tāḥ parvatasya. |
![]() | |
pra | parvatā anavanta pra gāvaḥ # RV.8.96.5c. |
![]() | |
pra | parvatānām uśatī upasthāt # RV.3.33.1a; N.9.39a. Cf. BṛhD.4.105. Designated as viśvāmitrasya saṃvādaḥ Rvidh.2.1.4. |
![]() | |
pra | pinvata vṛṣṇo aśvasya dhārāḥ # RV.5.83.6b; TS.3.1.11.7b; KS.11.13b. |
![]() | |
pra | pūṣaṇaṃ svatavaso hi santi # RV.1.186.10b. |
![]() | |
prabhur | gātrāṇi pary eṣi viśvataḥ # RV.9.83.1b; SV.1.565b; 2.225b; JB.3.54; TA.1.11.1b; Apś.12.12.13b. P: prabhur gātrāṇi pary eṣi PB.1.2.8. |
![]() | |
pra | mā brūtād bhāgadāṃ (KS. dhavirdā) devatāsu (KS. -tābhyaḥ) # MS.1.4.1d: 48.3; 2.12.3d: 147.2; KS.5.3d. See pra ṇo brūtād. |
![]() | |
pra | yad agneḥ sahasvataḥ # RV.1.97.5a; AVś.4.33.5a; AVP.4.29.5b; TA.6.11.1a. |
![]() | |
pra | yad itthā parāvataḥ # RV.1.39.1a. |
![]() | |
pra | vakṣaṇā abhinat parvatānām # RV.1.32.1d; AVś.2.5.5d; AVP.12.12.1d; ArS.3.11d; MS.4.14.13d: 237.8; TB.2.5.4.2d. |
![]() | |
pravatvantaḥ | parvatā jīradānavaḥ # RV.5.54.9d. |
![]() | |
pra | vām iṣṭayo 'ram aśnuvantu (AVP. vām iṣṭvā varam aśnavātai) # RV.6.74.1b; AVP.1.109.3b; MS.4.11.2b: 165.9; KS.11.12b. |
![]() | |
pra | vidmanā bruvata evayāmarut # RV.5.87.2b. |
![]() | |
pra | vīryeṇa devatāti cekite # RV.1.55.3c. |
![]() | |
pra | vepayanti parvatāṃ adābhyāḥ # RV.3.26.4d. |
![]() | |
pra | vepayanti parvatān # RV.1.39.5a; 8.7.4b; TB.2.4.4.3a. |
![]() | |
pra | vo dhamatu (AVP. dhamāti) sarvataḥ # AVś.3.2.2d; AVP.3.5.2d. |
![]() | |
pra | sudāsam āvataṃ tṛtsubhiḥ saha # RV.7.83.6d. |
![]() | |
pra | sunvataḥ śacīpate # RV.8.37.1b. |
![]() | |
pra | sunvata stuvataḥ śaṃsam āvaḥ # RV.1.33.7d. |
![]() | |
pra | sū ta (AVś.AVP. prasūta) indra pravatā (AVP. indraḥpravatā) haribhyām # RV.3.30.6a; AVś.3.1.4a; AVP.3.6.4a. |
![]() | |
prāg | apāg udag adharāk (MSṃś. apāg adharāg udag) sarvatas (TS.KS. tās; MS. etās) tvā diśa (MS. diśā) ā dhāvantu # VS.6.36; TS.1.4.1.2; MS.1.3.4: 32.1; KS.3.10; śB.3.9.4.21. Ps: prāg apāg udag adharāk TS.6.4.4.3; prāg apāg adharāg udak Mś.2.3.4.4; prāg apāk Kś.9.4.20. |
![]() | |
prācī | dig gāyatraṃ devatā # AVP.2.49.1. |
![]() | |
prācīnena | manasā barhaṇāvatā # RV.1.54.5c. |
![]() | |
prācyā | tvā diśāgninā devatayā gāyatreṇa chandasāgneś śira upadadhāmi # KS.22.5. See next. |
![]() | |
prācyā | tvā diśāgninā devatayā gāyatreṇa chandasā vasantam ṛtuṃ praviśāmi # KA.1.58; 2.58. See prec. |
![]() | |
prāṇaṃ | saṃdhattaṃ taṃ me jinvatam # TB.1.1.1.2; Apś.12.22.8. See next. |
![]() | |
prāṇo | nāma devatāvarodhanī # KBU.2.3. |
![]() | |
prātar | voḍhave (AVP. voḍheva) dhāvata # AVP.2.87.2d; Kauś.107.2d. |
![]() | |
prātra | bhedaṃ sarvatātā muṣāyat # RV.7.18.19b. |
![]() | |
prāśūnām | asti sunvatām # RV.8.32.16b. |
![]() | |
preta | marutaḥ svatavasa enā viśpatyāmuṃ rājānam abhi # MS.2.2.1: 15.9; Mś.5.1.8.11 (12). See upa preta etc. |
![]() | |
premaṃ | voco havirdāṃ devatāsu # AVś.7.78.2d. |
![]() | |
premaṃ | sunvantaṃ yajamānam avatām # śś.8.19.1; ... avatu śś.8.16.1; ... avantu śś.8.20.1. |
![]() | |
premāṃ | devī devahūtim avatāṃ devyā dhiyā # śś.8.19.1. |
![]() | |
preraya | śivatamāya paśvaḥ # RV.8.96.10b. |
![]() | |
plakṣo | (ca) yamadevataḥ # GG.4.7.24b. |
![]() | |
baḍ | (śś. bal) itthā parvatānām # RV.5.84.1a; TS.2.2.12.2a; MS.4.12.2a: 181.1; KS.10.12a; Aś.6.14.18; 9.5.2; śś.9.28.6 (comm.); Apś.16.17.17; HG.2.17.9; ApMB.2.18.9a (ApG.7.19.11); N.11.37a. Cf. BṛhD.5.88. |
![]() | |
babhrave | nu svatavase # RV.9.11.4a; SV.2.794a. |
![]() | |
bahvīr | bhavata # MS.1.5.2: 68.11; 1.5.9: 77.19. See bahvīr me. |
![]() | |
bahvīr | me bhavata (TS. bhūyāsta) # TS.1.5.6.1; KS.7.1. See bahvīr bhavata. |
![]() | |
bibhayā | hi tvāvataḥ # RV.8.45.35a. |
![]() | |
bṛhac | ca te rathaṃtaraṃ ca pūrvau pādau bhavatām # AB.8.17.2. Cf. bṛhadrathaṃtare te pūrvau. |
![]() | |
bṛhataḥ | parvatād adhi # RV.4.30.14b. |
![]() | |
bṛhate | devatātaye # RV.9.15.2b; SV.2.617b. |
![]() | |
bṛhadrathaṃtarayos | tvā stomena triṣṭubho vartanyā śukrasya vīryeṇa devas tvā savitot sṛjatu jīvātave jīvanasyāyai # TS.2.3.10.2. P: bṛhadrathaṃtarayos tvā stomena TS.2.3.11.4. See bṛhatā tvā rathaṃtareṇa. |
![]() | |
bṛhaspatiṃ | yajñam akṛṇvata ṛṣim # RV.10.13.4c. See bṛhaspatir yajñam atanuta. |
![]() | |
bṛhaspatiṃ | vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe # GB.2.2.15; Vait.17.7. Cf. bṛhaspatiṃ viśvān. |
![]() | |
bṛhaspatiṃ | sa diśāṃ devaṃ devatānām (KS.Apś. bṛhaspatiṃ sa) ṛchatu yo maitasyai diśo 'bhidāsati # KS.7.2; TB.3.11.5.3; Apś.6.18.3. |
![]() | |
bṛhaspatinā | devena devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi # MS.2.8.11: 115.17. |
![]() | |
bṛhaspatiṃ | manuṣo devatātaye # RV.3.26.2c. |
![]() | |
bṛhaspatir | devatā # VS.14.20; TS.1.8.13.2; 3.1.6.2; 4.3.3.2; 7.2; 4.10.1; MS.2.6.10: 70.3; 2.7.20: 105.17; 2.8.3: 108.18; 2.13.14: 163.10; 2.13.20: 165.16; KS.7.2; 15.7; 17.3; 39.4,13; TB.3.11.5.3; Apś.6.18.3; 12.1.11; 16.28.1. |
![]() | |
bṛhaspatir | devatā tasya (TS. yasya) samrāṭ # AVś.4.1.5b; AVP.5.2.4d; TS.2.3.14.6d; KS.10.13d; Aś.4.6.3d. |
![]() | |
bṛhaspatisutasya | ta (MS. tā; omitted in KS., with hiatus between -sutasya and inda) indo (KSṃS. inda) indriyāvataḥ patnīvantaṃ (KS. -vato) grahaṃ gṛhṇāmi (KS. graham ṛdhyāsam; MS. grahaṃ rādhyāsam) # TS.1.4.27.1; MS.1.3.29: 40.3; KS.4.11. Ps: bṛhaspatisutasya tā inda indriyāvataḥ MS.4.7.4: 97.10; bṛhaspatisutasya ta indriyāva (iti !) TS.6.5.8.3; KS.28.8; bṛhaspatiprasutasya te Apś.13.14.7; bṛhaspatisutasya te Mś.2.5.2.10. See next. |
![]() | |
bṛhaspatisutasya | deva soma ta indor (VSK. inda) indriyāvataḥ patnīvato grahāṃ ṛdhyāsam # VS.8.9; VSK.8.6.1; śB.4.4.2.12. P: bṛhaspatisutasya Kś.10.6.16. See prec. |
![]() | |
bṛhaspate | prati me devatām ihi # RV.10.98.1a. P: bṛhaspate prati Rvidh.4.1.5. Cf. BṛhD.8.7. |
![]() | |
bṛhaspater | vo brahmaṇā devatābhir gṛhṇāmi # KS.39.1; Apś.16.33.1. |
![]() | |
brahma | jinvatam uta jinvataṃ dhiyaḥ # RV.8.35.16a. |
![]() | |
brahmaṇā | vīryāvatā # AVś.4.37.11f; 10.1.14d; AVP.4.24.5d; 15.23.8e; TA.1.9.7d. |
![]() | |
brahma | saṃdhattaṃ tan me jinvatam # TB.1.1.1.1; Apś.12.22.6. |
![]() | |
brahmā | devatā # MS.2.13.20: 166.5. |
![]() | |
brahmāntato | madhyato brahma sarvataḥ # AVś.14.1.64b. |
![]() | |
brahmodvato | nivato brahma saṃvataḥ # AVP.8.9.12a. |
![]() | |
brāhmaṇaṃ | yaśasāvatām # Kauś.90.11b. |
![]() | |
brāhmaṇānāṃ | tvā (BDh. tvā vidyāvatāṃ) prāṇāpānayor juhomi # ApMB.2.20.1 (ApG.8.21.8); HG.2.11.4 (ter); BDh.2.8.14.12 (ter). |
![]() | |
bhago | devatā # TS.4.4.10.2; MS.2.13.20: 165.17; KS.39.13. |
![]() | |
bhajann | āste madhu devatābhyaḥ # TS.4.2.9.6b; Tā.10.40b. |
![]() | |
bhadraṃ | no api vātaya # RV.10.25.1a; SV.1.422a. Cf. BṛhD.7.23. See next. |
![]() | |
bhadraṃ | no api vātaya manaḥ # RV.10.20.1a. P: bhadraṃ naḥ Rvidh.3.8.6. See prec. |
![]() | |
bharataḥ | satvatām iva # śB.13.5.4.21d. |
![]() | |
bharadvāje | nṛvata indra sūrīn # RV.6.17.14c. |
![]() | |
bhartrī | hi śaśvatām asi # AVś.5.5.2c. See dhartrī ca śaśvatām. |
![]() | |
bhavataṃ | naḥ samanasau # VS.5.3a; 12.60a; TS.1.3.7.1a; 4.2.5.1a; 6.3.5.4; MS.1.2.7a: 16.8; 1.8.8: 128.5; 3.2.3: 19.15; 3.9.5: 122.1; KS.3.4a; 16.11a; 26.7; śB.3.4.1.24a; 7.1.1.38; Vait.8.10; Apś.7.13.6; Mś.1.7.1.46; --3.3.4; 7.2.1.10; 7.2.2.19; --8.7.4; Kauś.108.2a; BDh.2.10.17.25. Ps: bhavataṃ naḥ samanasau samokasau Kauś.108.1; 133.7; bhavataṃ naḥ MS.2.7.11: 90.11; Kś.5.2.5; PG.1.2.8. See avataṃ mā. |
![]() | |
bhavāśarvau | bhavataṃ me syonau # AVP.4.37.2c--6c. |
![]() | |
bhāvo | nāmaiṣa devatā # Kauś.74.12d. |
![]() | |
bhuvanāny | apinvata # RV.10.72.7b. |
![]() | |
bhuvas | tasya svatavāṃḥ pāyur agne # RV.4.2.6c. |
![]() | |
bhuvo | vivasvān anvātatāna # AVś.18.2.32d. |
![]() | |
bhūtakṛto | me sarvataḥ santu varma # AVś.19.16.2f; 27.15f; AVP.10.8.5f; 12.6.6f. |
![]() | |
bhūmiṃ | yakṣāṇi parvatān # AVś.11.6.10b; AVP.15.14.3b; MS.2.7.13b: 94.15. |
![]() | |
bhūmyā | adhi pravatā yāsi sānunā # RV.10.75.2c. |
![]() | |
bhūmyāṃ | parvatamūrdhani # TA.10.30.1b; MahānU.15.5b. |
![]() | |
bhūya | evātaḥ somo rājārhati mahāṃs tv eva gor mahimā # śB.3.3.3.1,3; Kś.7.8.8. |
![]() | |
bhūyāṃso | bhavatā mayā # AVś.7.60.7d. |
![]() | |
bhūyāmo | ṣu tvāvataḥ # RV.4.32.6a. |
![]() | |
bhūri | jyotīṃṣi sunvataḥ # RV.8.62.12d. |
![]() | |
bhettāraṃ | bhaṅgurāvataḥ (VSK. -tām) # VSK.11.2.15d; TS.1.5.6.4d; 4.1.2.5d. See hantāraṃ etc. |
![]() | |
bhedaṃ | vanvanta pra sudāsam āvatam # RV.7.83.4b. |
![]() | |
bhojaṃ | devāso 'vatā bhareṣu # RV.10.107.11c. |
![]() | |
makṣū | devavato rathaḥ # RV.8.31.15a; TS.1.8.22.3a; MS.4.11.2a: 164.12; KS.11.12a. P: makṣū devavataḥ Apś.19.19.8; Mś.5.1.6.7. Cf. BṛhD.6.73 (B). |
![]() | |
maṇe | śraiṣṭhyāya jinvatāt # AVś.10.6.34d. |
![]() | |
matsad | ahiṃ vṛtram apāṃ jinvad udāryam udyān divi samudraṃ parvatāṃ iha # Aś.6.2.11. |
![]() | |
madhāv | ā dhāvatā madhu # RV.9.11.5c; SV.2.795c. |
![]() | |
madhumān | parvatāsitha # AVP.2.32.2c. |
![]() | |
madhvo | aṃśuḥ pavata indriyāya # RV.9.89.6d. |
![]() | |
manaḥ | saṃdhattaṃ tan me jinvatam # TB.1.1.1.3; Apś.12.22.8; manaḥ saṃdhattam Mś.2.4.1.11. |
![]() | |
manuprītāso | janimā vivasvataḥ # RV.10.63.1b. |
![]() | |
manur | vaivasvato rājā (Aś.śś. manur vaivasvataḥ) tasya manuṣyā viśas ta ima āsate ṛco (śś. ṛcovedo) vedaḥ so 'yam # śB.13.4.3.3; Aś.10.7.1; śś.16.2.1--3. |
![]() | |
manojavā | aśvinā vātaraṃhāḥ # RV.5.77.3c. |
![]() | |
manojuvā | svatavaḥ parvatena # RV.6.22.6b; AVś.20.36.6b. |
![]() | |
mano | nāma devatāvarodhanī # KBU.2.3. |
![]() | |
mandraḥ | kavir ud atiṣṭho vivasvataḥ # RV.5.11.3b; TB.2.4.3.3b. |
![]() | |
mandhātāraṃ | kṣaitrapatyeṣv āvatam # RV.1.112.13b. |
![]() | |
manmāni | citrā apivātayantaḥ # RV.1.165.13c; MS.4.11.3c: 170.3; KS.9.18c. |
![]() | |
mayi | parvatapūruṣam # ApMB.2.9.1 (ApG.5.12.11); HG.1.11.5e. |
![]() | |
mayi | parvatabheṣajam # ApMB.2.9.1. |
![]() | |
mayi | parvatavarcasam # ApMB.2.9.1. |
![]() | |
mayi | parvatāyuṣam # ApMB.2.9.1. |
![]() | |
mayobhūr | vāto abhi vātūsrāḥ (KSA. vāty usrāḥ) # RV.10.169.1a; TS.7.4.17.1a; KSA.4.6a; TB.3.8.18.3; Apś.20.12.2; AG.2.10.5. Ps: mayobhūr vātaḥ śG.3.9.5; Rvidh.4.20.4; mayobhūḥ śG.3.11.15; PG.3.9.7. Cf. BṛhD.8.72. |
![]() | |
marīcayo | 'nu dhāvata # AVś.5.21.10b. |
![]() | |
marutaḥ | parvatānām adhipatayas te māvantu # AVś.5.24.6. P: marutaḥ parvatānām Vait.8.13. See maruto gaṇānām. |
![]() | |
maruto | gaṇānām adhipatayaḥ (TB. -nāṃ patayaḥ) # TS.3.4.5.1; TB.3.11.4.2; PG.1.5.10. See marutaḥ parvatānām. |
![]() | |
maruto | devatā # VS.14.20; TS.1.8.13.1; 4.3.7.2; MS.1.5.4: 71.12; 2.8.3: 108.18; 2.13.20: 165.14; KS.15.7; 17.3; 39.7,13. |
![]() | |
maruto | napāto 'pāṃ kṣayāḥ parvatānāṃ kakubhaḥ śyenā ajirāḥ # PB.1.2.5. P: marutaḥ Lś.1.10.4. Cf. śyenā ajirā, and TB.3.7.9.1. |
![]() | |
marudbhya | svatavadbhyaḥ # JB.2.176 (bis). |
![]() | |
marudbhyaḥ | svatavadbhyo 'nusṛṣṭān # VS.24.16; MS.3.13.14: 171.7; Apś.20.14.10. |
![]() | |
marmāvidhaṃ | roruvataṃ suparṇair adantu # AVś.11.10.26a. |
![]() | |
mahaṛṣabhasya | (AVP. maharṣa-) nadato nabhasvataḥ # AVś.4.15.1c,5c; AVP.5.7.1c. |
![]() | |
mahaś | ca rāyo revatas kṛdhī naḥ # RV.10.22.15d. |
![]() | |
mahaś | carkarmy arvataḥ kratuprāḥ # RV.4.39.2a; KS.7.16a. |
![]() | |
mahādbhutaṃ | vāyasaṃ devatānām # RVKh.5.51.1b; Suparṇ.19.5b. |
![]() | |
mahānāmnī | revatayaḥ # TS.5.2.11.1a; MS.3.12.21a: 167.9; KSA.10.5a. See mahānāmnyo. |
![]() | |
mahānāmnyo | revatyaḥ # VS.23.35a. See mahānāmnī revatayaḥ. |
![]() | |
mahāntam | indra parvataṃ vi yad vaḥ # RV.5.32.1c; SV.1.315c; N.10.9c. |
![]() | |
mahābudhna | iva parvataḥ # AVś.1.14.1c. See mahāmūla etc. |
![]() | |
mahāmūla | iva parvataḥ # AVP.1.15.1c. See mahābudhna etc. |
![]() | |
mahāvṛṣān | mūjavataḥ # AVś.5.22.8a; AVP.12.1.6a. |
![]() | |
mahī | no vātā iha vāntu bhūmau # AVś.18.1.39b. See mihaṃ na vāto. |
![]() | |
maho | rāye cit tarute yad arvataḥ # RV.10.76.2d. |
![]() | |
mahyaṃ | śivatamās kṛdhi # AVś.19.8.6d. |
![]() | |
mātā | mitrasya revataḥ # RV.8.47.9c. |
![]() | |
mātā | mitrasya varuṇasya revataḥ # RV.10.36.3b. |
![]() | |
mātur | mahi svatavas tad dhavīmabhiḥ # RV.1.159.2b. |
![]() | |
mātṝn | sindhūn parvatāñ charyaṇāvataḥ # RV.10.35.2b. |
![]() | |
mā | te revataḥ sakhye riṣāma # RV.6.44.11b. |
![]() | |
mā | tvāśanir ma paraśur mā vātaḥ # PG.3.15.21a. See ārāt te agnir. |
![]() | |
mādayasva | rādhasā sūnṛtāvatā # RV.8.97.6c. |
![]() | |
mādhyaṃdinasya | savanasya niṣkevalyasya bhāgasya śukravato madhuścuta (Kś.10.2.3, manthīvata) indrāya somān prasthitān preṣya (Apś. śukravato manthivato madhuścuta indrāya somān; Mś. savanasya śukravato manthivato niṣkevalyasya bhāgasyendrāya somān prasthitān preṣya) # Kś.10.2.2,3; Apś.13.4.14; Mś.2.4.4.26. |
![]() | |
mā | no rakṣo abhi naḍ yātumāvatām (AVś. -āvat) # RV.7.104.23a; AVś.8.4.23a. Cf. BṛhD.6.31. |
![]() | |
mā | no hetir vivasvataḥ # RV.8.67.20a. |
![]() | |
māṃ | dhur indraṃ nāma devatā # RV.10.49.2a. |
![]() | |
mām | u devatāḥ sacantām # VS.13.1c; śB.7.4.1.2. |
![]() | |
māṃ | punīhi (MS. punāhi) viśvataḥ # RV.9.67.25c; VS.19.43c; MS.3.11.10c: 155.18; KS.38.2c. See under asmān punīhi. |
![]() | |
mā | yātur yātumāvatām # RV.8.60.20b. |
![]() | |
māyādevā | avataran # HG.1.14.4b. See adevā deva-. |
![]() | |
mārutāya | svatavase bharadhvam # RV.6.66.9b; TS.4.1.11.3b; MS.4.10.3b: 150.8; KS.20.15b; TB.2.8.5.5b. |
![]() | |
māva | sthāta parāvataḥ # RV.5.53.8c. |
![]() | |
mā | vo 'to 'nyat pitaro yoyuvata # Kauś.88.15. See under ato no 'nyat. |
![]() | |
mitra | indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvarāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi # BDh.2.5.9.3. |
![]() | |
mitrasya | hi pratūrvataḥ # RV.5.65.4c. |
![]() | |
mitraḥ | sindhūnām uta parvatānām # RV.3.5.4d. |
![]() | |
mitrāvaruṇayor | vo brahmaṇā (KS. devayor) devatābhir gṛhṇāmi # KS.39.1; Apś.16.33.1. |
![]() | |
mitrāvaruṇābhyāṃ | devābhyāṃ devatayānuṣṭubhena chandasāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.15. See under ānuṣṭubhena chandasā mitrā-. |
![]() | |
mitrāvaruṇau | tvā vṛṣṭyāvatām # VS.2.16; śB.1.8.3.12; Apś.3.5.9. Cf. mitrāvaruṇau vṛṣṭyā. |
![]() | |
mitrāvaruṇau | devatā # TS.1.8.13.2; 4.3.3.2; MS.1.5.4: 71.13; 2.6.10: 70.1; 2.7.20: 105.12; KS.7.2; 15.7; 39.7; TB.3.11.5.2; Apś.6.18.3. |
![]() | |
mitrāvaruṇau | vṛṣṭyā adhipatī tau māvatām # AVś.5.24.5. P: mitrāvaruṇau vṛṣṭyāḥ Vait.19.3. Cf. mitrāvaruṇau tvā vṛṣṭyā-. |
![]() | |
mitrāvaruṇau | sa (TB. -varuṇau sa diśāṃ devau devatānām) ṛchatu yo maitasyai (KS. -syā) diśo 'bhidāsati # KS.7.2; TB.3.11.5.2; Apś.6.18.3. See yo maitasyā. |
![]() | |
mitro | devatā # TS.4.4.10.2; MS.2.13.14: 163.11; 2.13.20: 166.3; KS.39.4,13. |
![]() | |
mihaṃ | kṛṇvanty avātām # RV.1.38.7c. |
![]() | |
mihaṃ | na vāto vi ha vāti bhūma # RV.10.31.9b. See mahī no vātā. |
![]() | |
mīḍhuṣṭama | (VSK. mīlhuṣ-) śivatama # VS.16.51a; VSK.17.8.5a; TS.4.5.10.4a; MS.2.9.9a: 127.15; KS.17.16a. P: mīḍhuṣṭama TB.2.8.6.9. |
![]() | |
mūrāsa | indra sakhye tvāvataḥ # RV.8.21.15b. |
![]() | |
mūrdhā | sindhūnām uta parvatānām # AVP.1.74.2b. |
![]() | |
mūlān | navataraḥ punaḥ # śB.14.6.9.33b; BṛhU.3.9.33b. |
![]() | |
mṛjanti | devatātaye # RV.9.17.7c. |
![]() | |
medhasātā | so arvatā # RV.4.37.6d. |
![]() | |
mo | ṣu paṇy abhy etāvatā bhūḥ # AVP.8.1.7c. See prec. |
![]() | |
ya | ānayat parāvataḥ # RV.6.45.1a; SV.1.127a; DB.1.15; ā.5.2.5.2; śś.18.7.18. Cf. BṛhD.5.108. |
![]() | |
ya | īṅkhayanti parvatān # RV.1.19.7a; AVP.6.17.7a. |
![]() | |
ya | ṛjrā vātaraṃhasaḥ # RV.8.34.17a. |
![]() | |
yaḥ | parasyāḥ parāvataḥ # RV.10.187.2a; AVś.6.34.3a. |
![]() | |
yaḥ | parvatān prakupitāṃ aramṇāt # RV.2.12.2b; AVś.20.34.2b; AVP.12.14.2b. |
![]() | |
yaḥ | parvatān vidadhe 'ti vidvān # AVP.5.22.7a. |
![]() | |
yaḥ | parvatān vyadadhāḥ # AVś.20.128.14a. |
![]() | |
yaḥ | prathamaḥ pravatam āsasāda # AVś.6.28.3a. |
![]() | |
yaṃ | sukratuṃ dhiṣaṇe vibhvataṣṭam # RV.3.49.1c. |
![]() | |
yaṃ | suparṇaḥ parāvataḥ # RV.10.144.4a. |
![]() | |
yakṣad | rājan sarvatāteva nu dyauḥ # RV.6.12.2b. |
![]() | |
yaṃ | krandasī avataś caskabhāne # AVś.4.2.3a. See next. |
![]() | |
yac | ca paḍbīśam (VSṃS. -vīśam) arvataḥ # RV.1.162.14b; VS.25.38b; TS.4.6.9.1b; MS.3.16.1b: 183.8; KSA.6.5b. |
![]() | |
yac | cid dhi śaśvatā tanā # RV.1.26.6a; SV.2.968a. |
![]() | |
yac | cid dhi śaśvatām asi # RV.4.32.13a; 8.65.7a. |
![]() | |
yajamānasya | sunvataḥ # RV.6.54.6b; 60.15b. |
![]() | |
yajurvedo | vāyudevataḥ # GB.1.5.25b. |
![]() | |
yaj | jāmayo yad yuvatayaḥ # AVś.14.2.61a. |
![]() | |
yajñaṃ | viprasya māvataḥ # RV.1.142.2c. |
![]() | |
yajñaṃ | devā atanvata # AVś.7.5.4b. See devā yajñam ata-. |
![]() | |
yajñena | devatābhyaḥ # AVś.12.4.32b. |
![]() | |
yajño | 'si sarvataḥ śritaḥ # TB.3.7.6.11; Apś.4.8.2. |
![]() | |
yat | te paramāṃ parāvatam # AVP.1.84.10a. See next. |
![]() | |
yat | te parāḥ parāvataḥ # RV.10.58.11a. See prec. |
![]() | |
yat | te parvatān bṛhataḥ # RV.10.58.9a. |
![]() | |
yat | te marīcīḥ pravataḥ # RV.10.58.6a. |
![]() | |
yat | te yamaṃ vaivasvatam # RV.10.58.1a; AVP.1.84.3a. P: yat te yamam śś.16.13.14; Rvidh.3.11.3. Cf. BṛhD.7.83 (B),90. |
![]() | |
yat | tveṣayāmā nadayanta parvatān # RV.1.166.5a. |
![]() | |
yatra | rājā vaivasvataḥ # RV.9.113.8a. |
![]() | |
yatra | himavataḥ śiraḥ # AVś.19.39.8b; AVP.7.10.8b. |
![]() | |
yathāgnir | akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadasta svadhā bhava (HG. -dastaḥ svadhā bhavatām) # ApMB.2.19.14; HG.2.13.1. Cf. pṛthivī darvir. |
![]() | |
yathāgnir | viśvataḥ pratyaṅ # AVP.8.6.5c. |
![]() | |
yathā | cit kaṇvam āvatam # RV.8.5.25a. |
![]() | |
yathādityo | 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadasta (HG. -taḥ) svadhā bhava (HG. bhavatām) # ApMB.2.19.16; HG.2.13.1. Cf. dyaur darvir. |
![]() | |
yathā | nāmagotre bhavatas tathā prabrūhi # Kauś.55.10. |
![]() | |
yathāpaḥ | pravatā yanti # TA.7.4.3a; TU.1.4.3a; Kauś.56.17a. See yathā yanti. |
![]() | |
yathābhāgaṃ | devatāḥ prati mātiṣṭhipan # Mś.1.4.1.26. |
![]() | |
yathā | yanti prapadaḥ # SMB.2.6.4a. See yathāpaḥ pravatā. |
![]() | |
yathā | vāto yathā manaḥ # AVś.1.11.6a. Cf. yathā vātaḥ puṣkariṇīm. |
![]() | |
yathā | vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadasta (HG. -taḥ) svadhā bhava (HG. bhavatām) # ApMB.2.19.15; HG.2.13.1. Cf. antarikṣaṃ darvir. |
![]() | |
yathāśṛṇor | atreḥ karmāṇi kṛṇvataḥ # RV.8.36.7b; 37.7b. |
![]() | |
yathāśva(ḥ) | syāvo 'rvatām # AVP.8.6.5b. |
![]() | |
yathā | hotar manuṣo devatātā # RV.6.4.1a; TS.4.3.13.2a. P: yathā hotaḥ śś.14.54.4. |
![]() | |
yatheyaṃ | śacīṃ vāvātām # śG.1.12.6a. |
![]() | |
yad | ado vāta te gṛhe # RV.10.186.3a; SV.2.1192a; JB.3.266a; TB.2.4.1.8a; TA.4.42.2a; KA.1.218ā; Kauś.117.4a. |
![]() | |
yad | adrayaḥ parvatāḥ sākam āśavaḥ # RV.10.94.1c; N.9.9c. |
![]() | |
yad | antarā parāvatam # RV.3.40.9a; AVś.20.6.9a; MS.4.12.3a: 184.11. |
![]() | |
yadā | naḥ sūnṛtāvataḥ # RV.1.82.1c. See kadā etc. |
![]() | |
yad | āsām agraṃ pravatām inakṣasi # RV.10.75.4d. |
![]() | |
yadi | divaṃ devatā vā jagantha # AVP.6.22.12b. |
![]() | |
yad | indra yāvatas tvam # RV.7.32.18a; AVś.20.82.1a; SV.1.310a; 2.1146a; AB.5.1.18; KB.22.4; Aś.7.10.8; Vait.27.22; 33.9. P: yad indra yāvataḥ śś.10.4.9. |
![]() | |
yad | indra sarge arvataḥ # RV.6.46.13a. |
![]() | |
yadīnṛṇaṃ | (!) saṃgaro devatāsu # TA.2.6.1b. See yady ṛṇaṃ. |
![]() | |
yad | ud udvata un nivataḥ śakeyam # Kauś.3.8; 137.40. Cf. un nivata. |
![]() | |
yady | antarikṣe yadi vāta āsa # AVś.7.66.1a. P: yady antarikṣe Kauś.9.2. |
![]() | |
yady | ṛṇaṃ saṃgaro devatāsu # AVś.6.119.2b. See yadīnṛṇaṃ. |
![]() | |
yad | rājānam akurvata # AVś.6.128.1b. |
![]() | |
yad | vājino dāma saṃdānam arvataḥ # RV.1.162.8a; VS.25.31a; TS.4.6.8.3a; MS.3.16.1a: 182.10; KSA.6.4a. |
![]() | |
yad | vāto apo (MSṃś. 'po) aganīgan (TS.KS.Apś. agamat) # VS.23.7a; TS.7.4.20.1a; MS.3.12.18a: 165.11; KSA.4.9a; Apś.20.16.16; Mś.9.2.3.22. P: yad vātaḥ Kś.20.5.14. |
![]() | |
yan | me yamaṃ vaivasvatam # PB.1.5.18a. P: yan me yamam Lś.2.10.9. See yamād ahaṃ. |
![]() | |
yam | avaṭaṃ śatadaram # AVP.9.7.3c. |
![]() | |
yamād | ahaṃ vaivasvatāt # RV.10.60.10a. See yan me yamaṃ. |
![]() | |
yam | indhate yuvatayaḥ sam itthā # RV.2.35.11c. |
![]() | |
yamo | devatā # TS.4.4.10.3; MS.2.13.20: 166.9; KS.39.13. |
![]() | |
yamo | vaivasvatān rājā # AVP.5.6.5c. |
![]() | |
yamo | vaivasvato rājā (Aś.śś. vaivasvataḥ, omitting rājā) tasya pitaro viśas ta ima āsate yajūṃṣi (Aś.śś. yajurvedo) vedaḥ so 'yam # śB.13.4.3.6; Aś.10.7.2; śś.16.2.4--6. |
![]() | |
yaṃ | mātariśvā manave parāvataḥ # RV.1.128.2f. |
![]() | |
ya | skandati nirṛtiṃ vāta ugrām # JG.2.1c. |
![]() | |
yas | te keśo 'vapadyate (AVP. 'vatataḥ) # AVś.6.136.3a; AVP.1.67.3a. |
![]() | |
yasmin | yajñe vāram akṛṇvata kṣayam # RV.1.132.3b. |
![]() | |
yasmai | hutaṃ devatā bhakṣayanti # Kauś.135.9c. |
![]() | |
yasya | devā devatā saṃbabhūvuḥ # AVś.19.4.4c. |
![]() | |
yasya | harī aśvatarau # NīlarU.25c. |
![]() | |
yasyā | udvataḥ pravataḥ samaṃ bahu (MS. mahat) # AVś.12.1.2b; MS.4.14.11b: 233.10. |
![]() | |
yā | akṛntann avayan yā atanvata # SMB.1.1.5a; PG.1.4.13c; ApMB.2.2.5a (ApG.4.10.10); HG.1.4.2a; JG.1.20a. P: yā akṛntan GG.2.1.18; KhG.1.3.6. See next two. |
![]() | |
yā | apsv antar devatās tā idaṃ śamayantu # VSK.2.3.5; Aś.1.13.1; Apś.3.20.1. |
![]() | |
yā | āpo yāś ca devatāḥ # AVś.11.8.30a. |
![]() | |
yāḥ | patanti purovātam # AVP.1.89.3a. Cf. next. |
![]() | |
yāḥ | patanti vātarathāḥ # AVP.7.13.6a. Cf. prec. |
![]() | |
yāḥ | pravato nivata udvataḥ # RV.7.50.4a. |
![]() | |
yāṃ | kalpayanti no 'rayaḥ (some kind of khila) # BṛhD.8.45; yāṃ kalpayanti naḥ: see preface to Rvidh., pp. xxīi and xxv. See Macdonell, Bṛhaddevatā, vol. ī, p. 305. |
![]() | |
yā | ta iṣuḥ śivatamā # AVP.14.3.7a; TS.4.5.1.1a; KS.17.11a; NīlarU.7a. |
![]() | |
yāti | devaḥ pravatā yāty udvatā # RV.1.35.3a. |
![]() | |
yā | te agne parvatasyeva dhārā # RV.3.57.6a. |
![]() | |
yā | te śivatamā tanūḥ # MS.1.2.1c: 9.10; 1.2.14c: 23.6; 1.2.16c: 26.13. |
![]() | |
yā | durhārdo yuvatayaḥ # AVś.14.2.29a. |
![]() | |
yān | agnayo anvatapyanta (TS. 'nv-) dhiṣṇyāḥ (AVP. dhṛṣṇyā) # AVś.2.35.1b; AVP.1.88.3b; TS.3.2.8.3b; MS.2.3.8b: 36.16. |
![]() | |
yāni | devā akṛṇvata # RV.1.36.5d. |
![]() | |
yā | bhadrā yā sarvataḥ samīcī # AVP.11.5.7c. |
![]() | |
yābhiḥ | kaṇvaṃ pra siṣāsantam āvatam # RV.1.112.5c. |
![]() | |
yābhiḥ | kutsaṃ śrutaryaṃ naryam āvatam # RV.1.112.9c. |
![]() | |
yābhiḥ | pūrbhidye trasadasyum āvatam # RV.1.112.14c. |
![]() | |
yābhiḥ | pṛśniguṃ purukutsam āvatam # RV.1.112.7c. |
![]() | |
yābhir | gośaryam āvatam # RV.8.8.20c. |
![]() | |
yābhir | dhvasantiṃ puruṣantim āvatam # RV.1.112.23c. |
![]() | |
yābhir | manuṃ śūram iṣā samāvatam # RV.1.112.18c. |
![]() | |
yābhir | vaśam aśvyaṃ preṇim āvatam # RV.1.112.10c. |
![]() | |
yābhir | vipraṃ pra bharadvājam āvatam # RV.1.112.13c. |
![]() | |
yābhir | vyaśvam uta pṛthim āvatam # RV.1.112.15c. |
![]() | |
yābhī | rathāṃ avatho yābhir arvataḥ # RV.1.112.22c. |
![]() | |
yāv | aghnyām apinvatam apo na # RV.7.68.8c. |
![]() | |
yāvat | parasvataḥ pasaḥ # AVś.6.72.2c. |
![]() | |
yāvadaṅgīnaṃ | pārasvatam # AVś.6.72.3a. P: yāvadaṅgīnam Kauś.40.17. |
![]() | |
yā | viśvato yujyate yā ca sarvataḥ # AVś.10.8.10b. |
![]() | |
yāś | cāgnā devīr antān abhito 'tanvata # VārG.5.9c. See under yā devīr antāṃ. |
![]() | |
yā | sānuni parvatānām adābhyā # RV.1.155.1c. |
![]() | |
yās | te agna iṣavo vāta yās te # AVP.2.36.3a. |
![]() | |
yujāno | aśvā vātasya dhunī # RV.10.22.4a. |
![]() | |
yuvaṃ | śriyam aśvinā devatā tām # RV.4.44.2a; AVś.20.143.2a. |
![]() | |
yuvaṃ | tam indrāparvatā puroyudhā # RV.1.132.6a; VS.8.53a; śB.4.6.9.14a; Aś.8.13.23; Vait.34.1a; Apś.21.12.9a; Mś.7.2.3.29a. Ps: yuvaṃ tam indrāparvatā śś.10.21.14; yuvaṃ tam Kś.12.4.13. Cf. BṛhD.4.4. |
![]() | |
yūpān | kṛtvā parvatān # AVś.13.1.47b. |
![]() | |
yūyaṃ | jinvata brahmakṣatram āpaḥ # AVP.6.3.8d. |
![]() | ||
śrīmad-bhāgavata-abhidhaḥ | named Śrīmad-Bhāgavatam | CC Madhya 25.143-144 |
![]() | ||
abhidhāvataḥ | coming forward | SB 4.11.5 |
![]() | ||
abhidhāvataḥ | who is chasing | SB 8.2.33 |
![]() | ||
abhidhāvataḥ | of he who was running very forcefully | SB 9.15.34 |
![]() | ||
abhidhāvataḥ | of the one running at him | SB 10.59.10 |
![]() | ||
abhidravataḥ | thus going forward | SB 8.21.15 |
![]() | ||
abhiśṛṇvataḥ | being heard | SB 4.4.10 |
![]() | ||
sarvataḥ abhiviśańkī | always fearful of being cheated by others, even by superiors | SB 5.26.36 |
![]() | ||
abhyadhāvata | ran toward | SB 10.63.22 |
![]() | ||
abruvata | they spoke | SB 10.29.30 |
![]() | ||
bhāgavata-ācārya | Bhāgavata Ācārya | CC Adi 12.58 |
![]() | ||
ādhāvataḥ | who was running after Him with great force | SB 8.19.10 |
![]() | ||
ādhāvataḥ | running toward Him | SB 10.77.35 |
![]() | ||
adhidaivatam | called adhidaiva | BG 8.4 |
![]() | ||
bhāgavata-ādi | Śrīmad-Bhāgavatam and others | CC Antya 14.46 |
![]() | ||
airāvata | of Indra's carrier, the elephant Airāvata | SB 10.27.22-23 |
![]() | ||
airāvata | of Airāvata, Lord Indra's carrier | SB 10.59.37 |
![]() | ||
airāvataḥ | Airāvata, the elephant of King Indra | SB 6.11.11 |
![]() | ||
airāvataḥ nāma | of the name Airāvata | SB 8.8.4 |
![]() | ||
viśvaḥ airāvataḥ | Viśva and Airāvata | SB 12.11.40 |
![]() | ||
airāvatam | Airāvata | BG 10.27 |
![]() | ||
airāvatam | Airāvata | SB 8.10.25 |
![]() | ||
airāvatam | Airāvata, carrying Indra | SB 8.10.41 |
![]() | ||
airāvatam | named Airāvata | SB 10.25.7 |
![]() | ||
airāvatam | the elephant Airāvata | SB 11.16.17 |
![]() | ||
parvata-ākramaṇaiḥ | by crushing with big stones and hills | SB 7.5.43-44 |
![]() | ||
akurvata | did they do | BG 1.1 |
![]() | ||
akurvata | passed | SB 3.17.12 |
![]() | ||
akurvata | executed | SB 10.6.21 |
![]() | ||
bhāgavata-ańghri-reṇum | the dust of the feet of a pure devotee | SB 2.3.23 |
![]() | ||
anubhāvataḥ | by the influence of | SB 4.21.47 |
![]() | ||
anubhavataḥ | witnessing | SB 6.9.42 |
![]() | ||
yat-smaraṇa-anubhāvataḥ | simply by meditating on whom | SB 8.21.2-3 |
![]() | ||
anubhāvataḥ | on the strength | SB 12.12.42-43 |
![]() | ||
mat-anubhavataḥ | from realization of My sweetness | CC Adi 1.6 |
![]() | ||
mat-anubhavataḥ | from realization of My sweetness | CC Adi 4.230 |
![]() | ||
anudhāvataḥ | who was following | SB 8.12.32 |
![]() | ||
anudhāvataḥ | following | SB 8.12.32 |
![]() | ||
anudhāvataḥ | who were rushing toward him | SB 10.68.6 |
![]() | ||
anuśṛṇvataḥ | and also hears | SB 8.12.46 |
![]() | ||
anuśṛṇvataḥ | so that he could hear | SB 8.22.18 |
![]() | ||
anuśṛṇvataḥ | as they listened carefully | SB 10.84.8 |
![]() | ||
anvadhāvata | followed | SB 4.19.13 |
![]() | ||
anvadhāvata | followed | SB 4.28.34 |
![]() | ||
anvadhāvata | followed | SB 9.15.28 |
![]() | ||
anvatapyan | felt great remorse | SB 10.23.38 |
![]() | ||
anvatapyata | became also very much aggrieved | SB 4.28.13 |
![]() | ||
anvatapyata | suffered | SB 6.5.23 |
![]() | ||
anvatapyata | very much lamented (the absence of his son) | SB 9.8.18 |
![]() | ||
anvatapyata | felt remorse | SB 10.30.38 |
![]() | ||
anvatapyata | began to lament | CC Madhya 19.207-209 |
![]() | ||
anvatapyetām | felt remorse | SB 10.44.18 |
![]() | ||
bhāgavata-ārambhe | in the beginning of Śrīmad-Bhāgavatam | CC Madhya 20.358 |
![]() | ||
bhāgavata-artha | meaning of the Bhāgavatam | CC Antya 7.54 |
![]() | ||
bhāgavata-artha | the meaning of Śrīmad-Bhāgavatam | CC Antya 7.82 |
![]() | ||
bhāgavata-artha | the purport of Śrīmad-Bhāgavatam | CC Antya 7.82 |
![]() | ||
arvataḥ | of a horse | SB 11.20.21 |
![]() | ||
aśāśvatam | temporary | BG 8.15 |
![]() | ||
śmaśāna-vat aśivatamāyām | like an inauspicious cemetery or place of burial | SB 5.14.1 |
![]() | ||
varṇa-āśrama-vataḥ | in terms of strictly following the principles of varṇāśrama | SB 5.26.30 |
![]() | ||
āśṛṇvataḥ | while thus hearing | SB 3.4.10 |
![]() | ||
asvatantrā | was dependent | SB 1.6.7 |
![]() | ||
asvatantrāḥ | fully dependent on māyā | SB 8.12.43 |
![]() | ||
asvatantraḥ | am not independent | SB 9.4.63 |
![]() | ||
asvatantraiḥ | not independent | SB 6.15.6 |
![]() | ||
asvatantrasya | who is not independent (that is, who is under the control of his senses) | SB 10.20.10 |
![]() | ||
asvatantratvam | there is no freedom from dependence on the modes of nature | SB 11.10.33 |
![]() | ||
aśvatara | Aśvatara | SB 5.24.31 |
![]() | ||
aśvatara | donkeys | SB 10.54.8 |
![]() | ||
aśvataraḥ | mule | SB 3.10.23 |
![]() | ||
viṣṇuḥ aśvataraḥ rambhā | Viṣṇu, Aśvatara and Rambhā | SB 12.11.44 |
![]() | ||
aśvataraiḥ | and on mules | SB 11.30.15 |
![]() | ||
aśvatari | mule | SB 2.1.35 |
![]() | ||
aśvatarī | mules | SB 10.71.16 |
![]() | ||
jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ | Jayanta, Śrutadeva, Puṣpadanta and Sātvata | SB 8.21.16-17 |
![]() | ||
ātma-vataḥ | of one who had become perfectly situated on the transcendental platform | SB 5.8.29 |
![]() | ||
ātma-daivatam | the Lord of all living entities | SB 6.9.26-27 |
![]() | ||
guru-ātma-daivataḥ | he for whom the spiritual master is his very life and worshipable deity | SB 11.3.22 |
![]() | ||
avataṃsa | with ornaments (for the ears) | SB 10.14.1 |
![]() | ||
avataṃsa | as the ornament on His head | SB 10.35.12-13 |
![]() | ||
avataṃsa | crest | CC Adi 2.70 |
![]() | ||
sarva-avataṃsa | the source of all incarnations | CC Adi 5.107 |
![]() | ||
sarva-avataṃsa | the source of all incarnations | CC Adi 5.116 |
![]() | ||
avataṃsa | partial expansion | CC Adi 6.31 |
![]() | ||
sarva-deva-avataṃsa | the ornament of all the demigods | CC Adi 6.79 |
![]() | ||
avataṃsa | ornaments | CC Madhya 8.179 |
![]() | ||
avataṃsa | source | CC Madhya 20.161 |
![]() | ||
avataṃsam | whose ornament on the head | Bs 5.30 |
![]() | ||
kṛṣṇa-avataṃse | decoration for Lord Kṛṣṇa | CC Madhya 15.128-129 |
![]() | ||
avataraṇam | the reduction | SB 12.12.40-41 |
![]() | ||
avataraṇāya | to diminish | SB 11.4.22 |
![]() | ||
avatarantī | descending | SB 5.17.4 |
![]() | ||
avatarat | descending | SB 4.12.19 |
![]() | ||
avatarataḥ | while descending | SB 4.22.2 |
![]() | ||
avatare | He descends | CC Adi 3.110 |
![]() | ||
avatare | incarnates | CC Adi 4.10 |
![]() | ||
avatare | incarnates | CC Adi 4.11-12 |
![]() | ||
avatare | descends | CC Adi 5.131 |
![]() | ||
avatare | descends | CC Madhya 20.263 |
![]() | ||
avatari' | descending | CC Adi 3.28 |
![]() | ||
avatari' | incarnating | CC Adi 4.39 |
![]() | ||
avatari | descending | CC Adi 4.99-100 |
![]() | ||
avatari' | incarnating | CC Adi 4.102 |
![]() | ||
avatari' | descending | CC Adi 5.115 |
![]() | ||
avatari' | taking incarnation | CC Adi 6.27 |
![]() | ||
avatari | adventing Himself | CC Adi 13.8 |
![]() | ||
avatari' | descending | CC Adi 13.69 |
![]() | ||
avatari | advented | CC Adi 13.94 |
![]() | ||
avatari' | descending | CC Madhya 11.98 |
![]() | ||
avatari' | coming down | CC Madhya 20.264 |
![]() | ||
avatari' | descending | CC Antya 3.82 |
![]() | ||
avatari' | descending | CC Antya 3.265 |
![]() | ||
avatari' | having descended | CC Antya 7.52 |
![]() | ||
avatariṣyāmi | I shall advent Myself | SB 5.3.18 |
![]() | ||
avatariṣyati | will descend | SB 12.2.12-16 |
![]() | ||
avatasthe | stood there | SB 6.11.12 |
![]() | ||
avatasthe | He placed Himself | SB 10.56.20 |
![]() | ||
avatasthe | stood | SB 10.63.20 |
![]() | ||
avatasthire | they stood | SB 10.39.34 |
![]() | ||
avatasthire | they stayed there | SB 10.41.8 |
![]() | ||
avatasthuḥ | sat silently | SB 3.2.14 |
![]() | ||
avatatāra | descended | SB 4.16.2 |
![]() | ||
avatatāra | descended | SB 5.1.7 |
![]() | ||
avatatāra | appeared as an incarnation | SB 5.3.20 |
![]() | ||
avatatāra | descended | SB 5.17.1 |
![]() | ||
avatatāra | descended | SB 6.18.9 |
![]() | ||
avatatāra | has descended | CC Madhya 11.47 |
![]() | ||
avayavataḥ | by the portions or limbs | SB 11.10.14-16 |
![]() | ||
sarvataḥ-bhadraḥ | Sarvatobhadra | SB 5.20.21 |
![]() | ||
sarvataḥ-bhadrāḥ | completely auspicious | CC Adi 3.27 |
![]() | ||
sarvataḥ bhadrāḥ | completely auspicious | CC Antya 7.15 |
![]() | ||
sarvataḥ-bhadram | Sarvatobhadra garden | SB 5.16.13-14 |
![]() | ||
svatantra bhagavān | the independent Personality of Godhead | CC Antya 4.164 |
![]() | ||
bhāgavata | Śrīmad-Bhāgavatam, or the pure devotee | SB 1.2.18 |
![]() | ||
bhāgavata-uttamam | the first-class devotee of the Lord | SB 1.4.9 |
![]() | ||
bhāgavata | of the pure devotees | SB 1.18.17 |
![]() | ||
bhāgavata | devotee | SB 1.19.21 |
![]() | ||
bhāgavata | the pure devotee of the Lord | SB 2.3.11 |
![]() | ||
bhāgavata-ańghri-reṇum | the dust of the feet of a pure devotee | SB 2.3.23 |
![]() | ||
bhāgavata | the great devotee | SB 2.3.25 |
![]() | ||
bhāgavata-uttamaḥ | one of the topmost devotees of the Lord | SB 2.10.48 |
![]() | ||
bhāgavata | devotees | SB 3.16.21 |
![]() | ||
bhāgavata | of the devotees | SB 4.24.44 |
![]() | ||
bhāgavata | of the devotees | SB 4.29.80 |
![]() | ||
bhāgavata | to the devotees | SB 5.1.5 |
![]() | ||
bhāgavata-vātsalyatayā | because of His being very affectionate to His devotee | SB 5.3.2 |
![]() | ||
bhāgavata-dharma-darśanāḥ | authorized preachers of Śrīmad-Bhāgavatam | SB 5.4.11-12 |
![]() | ||
bhāgavata | of devotees of the Lord | SB 5.9.20 |
![]() | ||
mahā-bhāgavata | O great devotee sage | SB 5.13.26 |
![]() | ||
bhāgavata | by exalted devotees | SB 5.14.46 |
![]() | ||
bhāgavata | of the Lord's devotee (Prahlāda) | SB 7.1.4-5 |
![]() | ||
bhāgavata-pradhānaḥ | Śukadeva Gosvāmī, the chief among the pure devotees | SB 10.1.14 |
![]() | ||
bhāgavata-mukhyasya | of the topmost of all devotees | SB 10.10.24 |
![]() | ||
bhāgavata-uttama-uttama | O great saintly person, greatest of all devotees (Śaunaka) | SB 10.12.44 |
![]() | ||
bhāgavata-uttama | O best of devotees | SB 10.13.1 |
![]() | ||
bhāgavata | of devotees of the Lord | SB 10.37.9 |
![]() | ||
bhāgavata | of devotees | SB 10.37.24 |
![]() | ||
bhāgavata-uttamaiḥ | by the most exalted devotees | SB 10.39.53-55 |
![]() | ||
bhagavata-uttamaḥ | a person advanced in devotional service | SB 11.2.45 |
![]() | ||
bhāgavata-uttamaḥ | a first-class devotee | SB 11.2.48 |
![]() | ||
bhāgavata-pradhānaḥ | the foremost of devotees | SB 11.2.49 |
![]() | ||
bhāgavata-uttamaḥ | is a first-class devotee | SB 11.2.50 |
![]() | ||
bhāgavata-uttamaḥ | the best of devotees | SB 11.2.52 |
![]() | ||
bhāgavata-pradhānaḥ | the foremost devotee | SB 11.2.55 |
![]() | ||
bhāgavata | of the devotees | SB 11.23.1 |
![]() | ||
bhagavata | O great devotee of the Supreme Lord | SB 12.11.1 |
![]() | ||
dui bhāgavata | of the two bhāgavatas | CC Adi 1.98 |
![]() | ||
bhāgavata | in relation to the Supreme Lord | CC Adi 1.99 |
![]() | ||
bhāgavata-śāstra | Śrīmad-Bhāgavatam | CC Adi 1.99 |
![]() | ||
bhāgavata | in relation to the Supreme Lord | CC Adi 1.99 |
![]() | ||
bhāgavata | the bhāgavatas | CC Adi 1.100 |
![]() | ||
bhāgavata | Śrīmad-Bhāgavatam | CC Adi 2.24 |
![]() | ||
bhāgavata | of Śrīmad-Bhāgavatam | CC Adi 2.59 |
![]() | ||
bhāgavata | of Śrīmad-Bhāgavatam | CC Adi 2.62 |
![]() | ||
bhāgavata-sandarbha-granthera | of the book called Bhāgavata-sandarbha | CC Adi 3.80 |
![]() | ||
bhāgavata | Śrīmad-Bhāgavatam | CC Adi 3.84 |
![]() | ||
bhāgavata | Śrīmad-Bhāgavatam | CC Adi 5.122 |
![]() | ||
bhāgavata | Śrīmad-Bhāgavatam | CC Adi 6.22 |
![]() | ||
bhāgavata | Śrīmad-Bhāgavatam | CC Adi 7.48 |
![]() | ||
mahā-bhāgavata | great devotee | CC Adi 10.64 |
![]() | ||
bhāgavata | the recitation of Śrīmad-Bhāgavatam | CC Adi 10.158 |
![]() | ||
mahā-bhāgavata | great devotee | CC Adi 11.9 |
![]() | ||
mahā-bhāgavata | a great devotee | CC Adi 11.35 |
![]() | ||
mahā-bhāgavata | great devotee | CC Adi 11.41 |
![]() | ||
bhāgavata-ācārya | Bhāgavata Ācārya | CC Adi 12.58 |
![]() | ||
mahā-bhāgavata | are all great devotees | CC Adi 12.73 |
![]() | ||
bhāgavata-dāsa | Bhāgavata dāsa | CC Adi 12.82 |
![]() | ||
bhāgavata dhanya | glorious devotees | CC Adi 12.90 |
![]() | ||
bhāgavata | Śrīmad-Bhāgavatam | CC Adi 13.64 |
![]() | ||
śrī-bhāgavata-sandarbha-nāma | the Bhāgavata-sandarbha | CC Madhya 1.43 |
![]() | ||
bhāgavata | Śrīmad-Bhāgavatam | CC Madhya 2.88 |
![]() | ||
mahā-bhāgavata | a great devotee | CC Madhya 6.94 |
![]() | ||
bhāgavata | Śrīmad-Bhāgavatam | CC Madhya 6.97 |
![]() | ||
mahā-bhāgavata | a first-class devotee | CC Madhya 6.246 |
![]() | ||
mahā-bhāgavata | first-class devotees | CC Madhya 7.107 |
![]() | ||
mahā-bhāgavata-uttama | the best of the topmost devotees | CC Madhya 8.44 |
![]() | ||
mahā-bhāgavata | a first-class advanced devotee | CC Madhya 8.273 |
![]() | ||
bhāgavata-uttamaḥ | a person advanced in devotional service | CC Madhya 8.275 |
![]() | ||
mahā-bhāgavata | greatly advanced devotees | CC Madhya 11.67 |
![]() | ||
mahā-bhāgavata | a first-class devotee | CC Madhya 12.61 |
![]() | ||
śrī-bhāgavata-śāstra | the revealed scripture Śrīmad-Bhāgavatam | CC Madhya 13.67 |
![]() | ||
mahā-bhāgavata | of a first-class devotee | CC Madhya 17.110 |
![]() | ||
mahā-bhāgavata | most advanced devotee | CC Madhya 18.212 |
![]() | ||
bhāgavata vicāra | discussion of Śrīmad-Bhāgavatam | CC Madhya 19.17 |
![]() | ||
bhāgavata-siddhānta | the conclusions of Śrīmad-Bhāgavatam | CC Madhya 19.115 |
![]() | ||
bhāgavata-ārambhe | in the beginning of Śrīmad-Bhāgavatam | CC Madhya 20.358 |
![]() | ||
bhāgavata-uttamaḥ | a person advanced in devotional service | CC Madhya 22.72 |
![]() | ||
bhāgavata | Śrīmad-Bhāgavatam | CC Madhya 22.125 |
![]() | ||
bhāgavata-śravaṇa | hearing Śrīmad-Bhāgavatam | CC Madhya 22.128 |
![]() | ||
śrīmad-bhāgavata | of the Śrīmad-Bhāgavatam | CC Madhya 22.131 |
![]() | ||
śrī-bhāgavata-raktānām | who are interested in understanding the transcendental meaning of Śrīmad-Bhāgavatam | CC Madhya 23.95-98 |
![]() | ||
bhāgavata-siddhānta | the conclusive statements about devotional service mentioned in Śrīmad-Bhāgavatam | CC Madhya 23.115 |
![]() | ||
bhāgavata | devotees and the book known as Śrīmad-Bhāgavatam | CC Madhya 24.193 |
![]() | ||
bhāgavata-uttama | the best of the devotees | CC Madhya 24.228 |
![]() | ||
kṛṣṇa-tulya bhāgavata | Śrīmad-Bhāgavatam is identical with Kṛṣṇa | CC Madhya 24.318 |
![]() | ||
śrī-bhāgavata-śravaṇa | regularly hearing the recitation of Śrīmad-Bhāgavatam | CC Madhya 24.339 |
![]() | ||
bhāgavata | Śrīmad-Bhāgavata Purāṇa | CC Madhya 25.97 |
![]() | ||
śrī-bhāgavata | Śrīmad-Bhāgavatam | CC Madhya 25.100 |
![]() | ||
bhāgavata-śloka | the verses in Śrīmad-Bhāgavatam | CC Madhya 25.100 |
![]() | ||
bhāgavata-pradhānaḥ | the most elevated devotee | CC Madhya 25.128 |
![]() | ||
bhāgavata-uttamaḥ | a person advanced in devotional service | CC Madhya 25.129 |
![]() | ||
bhāgavata | Śrīmad-Bhāgavatam | CC Madhya 25.142 |
![]() | ||
śrīmad-bhāgavata-abhidhaḥ | named Śrīmad-Bhāgavatam | CC Madhya 25.143-144 |
![]() | ||
śrī-bhāgavata | Śrīmad-Bhāgavatam | CC Madhya 25.150 |
![]() | ||
bhāgavata | Śrīmad-Bhāgavatam | CC Madhya 25.153 |
![]() | ||
bhāgavata vicāra | discussion on Śrīmad-Bhāgavatam | CC Madhya 25.166 |
![]() | ||
śrī-bhāgavata-tattva-rasa | the truth and transcendental taste of Śrīmad-Bhāgavatam | CC Madhya 25.266 |
![]() | ||
bhāgavata | Śrīmad-Bhāgavatam | CC Madhya 25.266 |
![]() | ||
mahā-bhāgavata yei | one who is a highly elevated devotee | CC Antya 2.96 |
![]() | ||
bhāgavata | of Śrīmad-Bhāgavatam | CC Antya 3.216 |
![]() | ||
mahā-bhāgavata | the foremost devotee | CC Antya 3.252-253 |
![]() | ||
bhāgavata śune | hears Śrīmad-Bhāgavatam | CC Antya 4.33 |
![]() | ||
bhāgavata-sandarbha | the Bhāgavata-sandarbha, which is also known as the ṣaṭ-sandarbha | CC Antya 4.229 |
![]() | ||
bhāgavata-siddhāntera | of conclusive information about the Supreme Personality of Godhead and His service | CC Antya 4.229 |
![]() | ||
śrī-bhāgavata-śāstra | the Vedic scripture Śrīmad-Bhāgavatam | CC Antya 5.44 |
![]() | ||
bhāgavata paḍa | read Śrīmad-Bhāgavatam | CC Antya 5.131 |
![]() | ||
bhāgavata-buddhye | accepting him as a great devotee | CC Antya 7.5 |
![]() | ||
bhāgavata-uttama | the best of the devotees | CC Antya 7.21 |
![]() | ||
mahā-bhāgavata-pradhāna | the topmost of all pure devotees | CC Antya 7.48 |
![]() | ||
bhāgavata-artha | meaning of the Bhāgavatam | CC Antya 7.54 |
![]() | ||
bhāgavata-artha | the meaning of Śrīmad-Bhāgavatam | CC Antya 7.82 |
![]() | ||
bhāgavata-artha | the purport of Śrīmad-Bhāgavatam | CC Antya 7.82 |
![]() | ||
mahā-bhāgavata | great devotee | CC Antya 7.131 |
![]() | ||
bhāgavata jāni | we can understand Śrīmad-Bhāgavatam | CC Antya 7.133 |
![]() | ||
bhāgavata-vyākhyāna | an explanation of Śrīmad-Bhāgavatam | CC Antya 7.136 |
![]() | ||
mahā-bhāgavata | great devotee | CC Antya 11.105 |
![]() | ||
bhāgavata | Śrīmad-Bhāgavatam | CC Antya 13.113 |
![]() | ||
bhāgavata paḍilā | he studied Śrīmad-Bhāgavatam | CC Antya 13.117 |
![]() | ||
bhāgavata paḍa | read Śrīmad-Bhāgavatam | CC Antya 13.121 |
![]() | ||
bhāgavata-paṭhana | recitation of Śrīmad-Bhāgavatam | CC Antya 13.126 |
![]() | ||
bhāgavata paḍite | while reciting Śrīmad-Bhāgavatam | CC Antya 13.126 |
![]() | ||
bhāgavata-ādi | Śrīmad-Bhāgavatam and others | CC Antya 14.46 |
![]() | ||
mahā-bhāgavata | a highly advanced devotee | CC Antya 16.6 |
![]() | ||
bhagavataḥ | of the Lord | SB 1.1.16 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 1.3.3 |
![]() | ||
bhagavataḥ | of the Lord | SB 1.3.29 |
![]() | ||
bhagavataḥ | of the Lord | SB 1.3.30 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 1.5.8 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 1.5.31 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 1.6.18 |
![]() | ||
mahā-bhāgavataḥ | the first-class devotee of the Lord | SB 1.12.17 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 1.14.21 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 1.15.24 |
![]() | ||
mahā-bhāgavataḥ | the great devotee | SB 1.16.1 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 1.16.32-33 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 1.18.1 |
![]() | ||
bhagavataḥ | about the Personality of Godhead | SB 1.18.10 |
![]() | ||
mahā-bhāgavataḥ | first-class devotee | SB 1.18.16 |
![]() | ||
mahā-bhāgavataḥ | the first-class devotee of the Lord | SB 1.18.46 |
![]() | ||
bhāgavataḥ | the great devotee | SB 1.19.31 |
![]() | ||
bhagavataḥ | of you, who are powerful | SB 1.19.39 |
![]() | ||
bhagavataḥ | unto the Personality of Godhead | SB 2.1.23 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 2.2.37 |
![]() | ||
bhāgavataḥ | a great devotee of the Lord | SB 2.3.15 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 2.4.8 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 2.5.37 |
![]() | ||
bhagavataḥ | beyond the Personality of Godhead | SB 2.6.33 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 2.7.6 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 2.7.47 |
![]() | ||
mahā-bhāgavataḥ | the first-class devotee of the Lord | SB 2.9.42 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 2.10.33 |
![]() | ||
bhagavataḥ | from the Personality of Godhead | SB 3.1.28 |
![]() | ||
bhāgavataḥ | the great devotee | SB 3.2.1 |
![]() | ||
mahā-bhāgavataḥ | a great devotee of the Lord | SB 3.4.9 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 3.5.21 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 3.6.33 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 3.6.35 |
![]() | ||
bhagavataḥ | godly | SB 3.6.39 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 3.7.2 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 3.7.9 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 3.7.19 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 3.9.1 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 3.9.9 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 3.9.13 |
![]() | ||
bhagavataḥ | of the greatly powerful | SB 3.10.18 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 3.11.17 |
![]() | ||
bhagavataḥ | of the lord (Brahmā) | SB 3.11.23 |
![]() | ||
bhagavataḥ | of your powerful self | SB 3.13.14 |
![]() | ||
mahā-bhāgavataḥ | the topmost devotee | SB 3.14.48 |
![]() | ||
bhagavataḥ | of You (the Supreme Personality of Godhead) | SB 3.15.3 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 3.15.13 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 3.15.24 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 3.16.22 |
![]() | ||
mahā-bhāgavataḥ | the great devotee | SB 3.19.33 |
![]() | ||
mahā-bhāgavataḥ | a great devotee of the Lord | SB 3.20.2 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 3.20.12 |
![]() | ||
bhagavataḥ | of the Lord | SB 3.21.38-39 |
![]() | ||
bhagavataḥ | of the Lord | SB 3.21.45-47 |
![]() | ||
bhagavataḥ | of the Lord | SB 3.23.8 |
![]() | ||
bhagavataḥ | of the Lord | SB 3.23.57 |
![]() | ||
bhagavataḥ | the Supreme Personality of Godhead | SB 3.25.41 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 3.26.21 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 3.26.52 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 3.28.12 |
![]() | ||
bhagavataḥ | of the Lord | SB 3.28.20 |
![]() | ||
bhagavataḥ | of the Lord | SB 3.28.21 |
![]() | ||
bhagavataḥ | of the Lord | SB 3.28.22 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 3.28.28 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 3.28.29 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 3.29.36 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 4.1.59 |
![]() | ||
bhagavataḥ | of the possessor of all opulences | SB 4.7.60 |
![]() | ||
bhagavataḥ | of the Lord | SB 4.8.38 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 4.8.52 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 4.8.58 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 4.8.77 |
![]() | ||
mahā-bhāgavataḥ | a first-class pure devotee | SB 4.12.8 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 4.15.3 |
![]() | ||
bhagavataḥ | the most powerful | SB 4.17.5 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 4.17.6-7 |
![]() | ||
mahā-bhāgavataḥ | the great saintly devotee | SB 4.21.8 |
![]() | ||
bhagavataḥ | of the Supreme | SB 4.22.40 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 4.22.47 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 4.23.11 |
![]() | ||
bhāgavataḥ | unto the Supreme Personality of Godhead | SB 4.24.29 |
![]() | ||
bhagavataḥ | of the Lord | SB 4.25.2 |
![]() | ||
bhāgavataḥ | the great devotee | SB 5.1.1 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 5.1.5 |
![]() | ||
bhāgavataḥ | devotee | SB 5.1.6 |
![]() | ||
mahā-bhāgavataḥ | the great devotee | SB 5.1.20 |
![]() | ||
bhagavataḥ | of the most powerful Lord Brahmā | SB 5.1.20 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.1.23 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.1.27 |
![]() | ||
bhagavataḥ | of the great saintly person | SB 5.1.38 |
![]() | ||
bhagavataḥ | of the greatly powerful | SB 5.2.6 |
![]() | ||
bhagavataḥ | of you, the most powerful | SB 5.2.8 |
![]() | ||
bhagavataḥ | of your worshipable self | SB 5.2.9 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.6.7 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.6.16 |
![]() | ||
mahā-bhāgavataḥ | a mahā-bhāgavata, most exalted devotee of the Lord | SB 5.7.1 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.7.11 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.9.3 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead, Vāsudeva | SB 5.12.14 |
![]() | ||
bhagavataḥ | the Supreme Personality of Godhead | SB 5.14.1 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.14.29 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.14.30 |
![]() | ||
sākṣāt bhagavataḥ | of the Supreme Personality of Godhead directly | SB 5.15.6 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.16.3 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.16.4 |
![]() | ||
bhagavataḥ | of the most powerful being | SB 5.16.28 |
![]() | ||
bhagavataḥ | of the incarnation of the Supreme Personality of Godhead | SB 5.17.1 |
![]() | ||
parama-bhāgavataḥ | the most exalted devotee | SB 5.17.2 |
![]() | ||
bhagavataḥ catuḥ-mūrteḥ | the Supreme Personality of Godhead, who is expanded in four | SB 5.17.16 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.18.1 |
![]() | ||
mahā-bhāgavataḥ | the topmost devotee | SB 5.18.7 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.18.17 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.18.24 |
![]() | ||
parama-bhāgavataḥ | the great devotee celebrated throughout the universe | SB 5.19.1 |
![]() | ||
bhagavataḥ | of the most powerful | SB 5.20.8 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.20.20 |
![]() | ||
bhagavataḥ | greatly powerful | SB 5.20.29 |
![]() | ||
bhagavataḥ | of the most powerful | SB 5.22.1 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.22.17 |
![]() | ||
mahā-bhāgavataḥ | the great devotee | SB 5.23.1 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.23.4 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.23.8 |
![]() | ||
bhagavataḥ | than the Supreme Personality of Godhead | SB 5.24.25 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 5.24.30 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.25.1 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.25.2 |
![]() | ||
bhagavataḥ | the Supreme Personality of Godhead | SB 5.25.11 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.26.38 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.26.38 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 5.26.39 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 6.3.24 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 6.9.43 |
![]() | ||
bhāgavataḥ | in relationship with Your instructions and activities | SB 6.16.43 |
![]() | ||
bhagavataḥ | of the most powerful demigod | SB 6.17.36 |
![]() | ||
bhāgavataḥ | the most exalted devotee | SB 6.17.37 |
![]() | ||
bhāgavataḥ | the great devotee | SB 6.18.10 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 6.18.74 |
![]() | ||
mahā-bhāgavataḥ | a most exalted devotee | SB 7.5.56-57 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 7.6.27 |
![]() | ||
mahā-bhāgavataḥ | the exalted devotee of the Lord | SB 7.7.1 |
![]() | ||
mahā-bhāgavataḥ | a saintly devotee | SB 7.7.10 |
![]() | ||
mahā-bhāgavataḥ | the great, exalted devotee (Prahlāda Mahārāja) | SB 7.9.4 |
![]() | ||
bhagavataḥ | of Your Lordship | SB 7.9.13 |
![]() | ||
mahā-bhāgavataḥ | a great and exalted devotee | SB 7.10.28 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 7.10.40 |
![]() | ||
mahā-bhāgavataḥ | the very advanced devotee of the Lord | SB 7.13.15 |
![]() | ||
bhagavataḥ | of the Lord | SB 7.14.3-4 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead (who is the support) | SB 7.14.27-28 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 8.1.6 |
![]() | ||
bhagavataḥ | of the great personality | SB 8.2.9-13 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 8.4.6 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 8.5.11-12 |
![]() | ||
bhagavataḥ | of Lord Śiva | SB 8.8.4 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 8.8.34 |
![]() | ||
bhagavataḥ | of you, my lord | SB 8.16.12 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead, Viṣṇu | SB 8.16.57 |
![]() | ||
bhagavataḥ | of the Lord | SB 8.18.27 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 8.21.4 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 8.23.11-12 |
![]() | ||
mahā-bhāgavataḥ | the most exalted devotee | SB 9.4.13 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead, Viṣṇu | SB 9.4.60 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 9.5.27 |
![]() | ||
bhagavataḥ | unto the Supreme Personality of Godhead | SB 9.15.16 |
![]() | ||
mahā-bhāgavataḥ | an exalted devotee | SB 9.22.11 |
![]() | ||
bhagavataḥ | of You, the Supreme Personality of Godhead | SB 10.10.37 |
![]() | ||
bhagavataḥ | of the Supreme Lord | SB 10.16.3 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 10.16.65-67 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 10.21.20 |
![]() | ||
bhagavataḥ | of the Supreme Lord | SB 10.23.4 |
![]() | ||
bhagavataḥ | of the Supreme Lord | SB 10.23.41 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 10.25.12 |
![]() | ||
bhagavataḥ | of the Supreme Lord | SB 10.29.14 |
![]() | ||
bhagavataḥ | from the Personality of Godhead | SB 10.29.47 |
![]() | ||
bhagavataḥ | of Him, the Supreme Personality of Godhead | SB 10.30.14 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 10.30.40 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 10.33.1 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 10.34.9 |
![]() | ||
bhagavataḥ | of the Supreme Lord | SB 10.38.6 |
![]() | ||
bhagavataḥ | from the Lord | SB 10.39.34 |
![]() | ||
bhagavataḥ | of the Supreme Lord | SB 10.43.23 |
![]() | ||
bhagavataḥ | of the Supreme Lord | SB 10.47.62 |
![]() | ||
bhagavataḥ | of the Supreme Lord | SB 10.53.51-55 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 10.57.42 |
![]() | ||
bhagavataḥ | to the Supreme Lord | SB 10.60.34 |
![]() | ||
bhagavataḥ | of the Supreme Lord | SB 10.61.3 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 10.65.29 |
![]() | ||
bhagavataḥ | of the powerful personality | SB 10.70.35 |
![]() | ||
bhagavataḥ | of the Supreme Lord | SB 10.74.40 |
![]() | ||
bhagavataḥ | the incarnation of Godhead | SB 10.78.25-26 |
![]() | ||
bhagavataḥ | of your exalted self | SB 10.80.9 |
![]() | ||
bhagavataḥ | of the Supreme Lord | SB 10.84.14 |
![]() | ||
bhagavataḥ | from the Supreme Lord (Kṛṣṇa) | SB 10.88.6 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 10.88.35 |
![]() | ||
bhagavataḥ | of the Supreme Lord | SB 11.2.28 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 11.2.54 |
![]() | ||
bhagavataḥ | of the Supreme Lord | SB 11.3.16 |
![]() | ||
mahā-bhāgavataḥ | the exalted devotee of the Lord | SB 11.7.13 |
![]() | ||
mahā-bhāgavataḥ | the great devotee | SB 11.29.47 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 11.31.2-3 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 11.31.28 |
![]() | ||
bhāgavataḥ | Bhāgavata | SB 12.1.15-17 |
![]() | ||
bhagavataḥ | the Supreme Personality of Godhead | SB 12.2.29 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 12.4.40 |
![]() | ||
bhagavataḥ | of the Lord | SB 12.6.7 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 12.6.39 |
![]() | ||
bhagavataḥ | of the mighty controller | SB 12.6.68 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 12.8.35 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 12.8.41 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 12.10.30 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 12.10.40 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 12.11.17 |
![]() | ||
bhagavataḥ | of the Personality of Godhead | SB 12.11.45 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 12.12.13 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead | SB 12.13.2 |
![]() | ||
bhagavataḥ | of the Supreme Personality of Godhead, Kṛṣṇa | CC Madhya 25.77 |
![]() | ||
parama-bhāgavataiḥ | by the most elevated devotees | SB 11.6.11 |
![]() | ||
bhāgavatam | the book dealing in the science of the eternal relation with the Lord | SB 1.1.3 |
![]() | ||
bhāgavatam | book containing the narration of the Personality of Godhead and His pure devotees | SB 1.3.40 |
![]() | ||
bhāgavatam | Śrīmad-Bhāgavatam | SB 2.1.8 |
![]() | ||
bhāgavatam | the science of God and His devotional service | SB 2.7.19 |
![]() | ||
bhāgavatam | the science of Godhead | SB 2.7.51 |
![]() | ||
bhāgavatam | the science of the Personality of Godhead | SB 2.8.28 |
![]() | ||
bhāgavatam | the glories of the Lord or the science of the Lord | SB 2.9.44 |
![]() | ||
bhāgavatam | the great devotee of Lord Kṛṣṇa | SB 3.1.24 |
![]() | ||
bhāgavatam | Śrīmad-Bhāgavatam | SB 3.4.13 |
![]() | ||
mahā-bhāgavatam | the great devotee of the Lord | SB 3.4.24 |
![]() | ||
bhāgavatam | Śrīmad-Bhāgavatam | SB 3.8.2 |
![]() | ||
bhāgavatam | to be a great devotee of the Lord | SB 3.14.51 |
![]() | ||
mahā-bhāgavatam | the greatest of all devotees | SB 4.13.3 |
![]() | ||
parama-bhāgavatam | a topmost devotee of the Lord | SB 5.5.28 |
![]() | ||
parama-bhāgavatam | the most exalted devotee | SB 5.9.1-2 |
![]() | ||
bhāgavatam | the most confidential devotee | SB 5.24.3 |
![]() | ||
bhāgavatam | in terms of devotional service | SB 6.2.20 |
![]() | ||
bhāgavatam | as described in Śrīmad-Bhāgavatam, or concerning the relationship between the living being and the Supreme Personality of Godhead | SB 6.2.24-25 |
![]() | ||
bhāgavatam | which teach a person how to love the Supreme Personality of Godhead | SB 6.3.20-21 |
![]() | ||
bhāgavatam | which helps the devotee approach the Supreme Personality of Godhead | SB 6.16.40 |
![]() | ||
bhāgavatam | in relationship with the Supreme Personality of Godhead | SB 7.6.28 |
![]() | ||
mahā-bhāgavatam | who was a most exalted devotee | SB 7.8.14 |
![]() | ||
bhāgavatam | about the devotee of the Personality of Godhead | SB 11.2.44 |
![]() | ||
bhāgavatam | the Bhāgavata Purāṇa | SB 12.7.23-24 |
![]() | ||
śrī-bhāgavatam | Śrīmad-Bhāgavatam | SB 12.13.4-9 |
![]() | ||
śrī-bhāgavatam | Śrīmad-Bhāgavatam | SB 12.13.4-9 |
![]() | ||
bhāgavatam | Śrīmad-Bhāgavatam | SB 12.13.13 |
![]() | ||
bhāgavatam | Śrīmad-Bhāgavatam | SB 12.13.14 |
![]() | ||
śrī-bhāgavatam | Śrīmad-Bhāgavatam | SB 12.13.15 |
![]() | ||
śrīmat-bhāgavatam | Śrīmad-Bhāgavatam | SB 12.13.17 |
![]() | ||
śrīmat-bhāgavatam | Śrīmad-Bhāgavatam | SB 12.13.18 |
![]() | ||
bhāgavatam | the Bhāgavata Purāṇa (called the Paramahaṃsa-saṃhitā, the text or treatise readable by the topmost transcendentalists) | CC Madhya 24.313 |
![]() | ||
śrīmad-bhāgavatam | the great literature about Bhagavān | CC Madhya 25.146 |
![]() | ||
bhāgavatam | Śrīmad-Bhāgavatam | CC Madhya 25.151 |
![]() | ||
mahā-bhāgavatasya | of the great and exalted devotee | SB 7.10.43-44 |
![]() | ||
bhāgavatasya | because of your being a pure devotee | SB 9.5.20 |
![]() | ||
bhāgavatasya | for the devotee | SB 11.2.43 |
![]() | ||
bhakti-bhāvataḥ | with faith and devotion | SB 4.7.61 |
![]() | ||
bhāsvataḥ | shining | SB 10.64.23 |
![]() | ||
bhavata | all of you become | SB 9.16.33 |
![]() | ||
bhavataḥ | Your | BG 4.4 |
![]() | ||
bhavataḥ | develop | BG 14.17 |
![]() | ||
bhavataḥ | your | SB 1.5.2 |
![]() | ||
bhavataḥ | unto you | SB 1.5.20 |
![]() | ||
bhavataḥ | your | SB 1.6.36 |
![]() | ||
bhavataḥ | Your | SB 1.8.25 |
![]() | ||
bhavataḥ | Your | SB 1.8.37 |
![]() | ||
bhavataḥ | Your | SB 1.8.38 |
![]() | ||
bhavataḥ | of Your Lordship | SB 3.9.3 |
![]() | ||
bhavataḥ | of You | SB 3.9.7 |
![]() | ||
bhavataḥ | Your | SB 3.15.48 |
![]() | ||
bhavataḥ | your | SB 3.22.6 |
![]() | ||
bhavataḥ | your | SB 3.22.10 |
![]() | ||
bhavataḥ | Your | SB 4.7.31 |
![]() | ||
bhakti-bhāvataḥ | with faith and devotion | SB 4.7.61 |
![]() | ||
bhavataḥ | of you | SB 4.13.31 |
![]() | ||
bhavataḥ | your | SB 4.22.20 |
![]() | ||
bhavataḥ | your | SB 4.29.52 |
![]() | ||
bhavataḥ | of Your exalted personality | SB 5.3.7 |
![]() | ||
bhavataḥ | of yourself | SB 5.10.21 |
![]() | ||
bhavataḥ | there are | SB 5.16.27 |
![]() | ||
bhavataḥ | unto you | SB 6.1.7 |
![]() | ||
bhavataḥ | to you | SB 6.14.24 |
![]() | ||
bhavataḥ | toward you | SB 6.15.18-19 |
![]() | ||
bhavataḥ | of yourself | SB 7.8.7 |
![]() | ||
bhavataḥ | of Your Lordship | SB 7.9.20 |
![]() | ||
bhavataḥ | of Your Lordship | SB 7.9.27 |
![]() | ||
bhavataḥ | of Your Lordship | SB 8.22.3 |
![]() | ||
bhavataḥ | of Your Lordship | SB 8.22.10 |
![]() | ||
bhavataḥ | of Your Lordship | SB 8.23.7 |
![]() | ||
bhavataḥ | of you | SB 8.23.28 |
![]() | ||
bhavataḥ | of Your Lordship | SB 9.4.62 |
![]() | ||
bhavataḥ | of your good self | SB 9.18.22 |
![]() | ||
bhavataḥ | of Your Lordship | SB 10.2.38 |
![]() | ||
bhavataḥ | of Your Lordship | SB 10.14.21 |
![]() | ||
bhavataḥ | by You | SB 10.16.34 |
![]() | ||
bhavataḥ | Your | SB 10.40.11 |
![]() | ||
bhavataḥ | to your | SB 10.41.17 |
![]() | ||
bhavataḥ | to you | SB 10.45.14 |
![]() | ||
bhavataḥ | your | SB 10.51.18 |
![]() | ||
bhavataḥ | to You | SB 10.52.39 |
![]() | ||
bhavataḥ | Your | SB 10.60.38 |
![]() | ||
bhavataḥ | Your | SB 10.63.45 |
![]() | ||
bhavataḥ | by you | SB 10.63.46 |
![]() | ||
bhavataḥ | of yourself | SB 10.63.49 |
![]() | ||
bhavataḥ | of Yourself | SB 10.72.3 |
![]() | ||
bhavataḥ | Your | SB 10.72.5 |
![]() | ||
bhavataḥ | Your | SB 10.73.9 |
![]() | ||
bhavataḥ | Your | SB 10.73.12-13 |
![]() | ||
bhavataḥ | Yourself | SB 10.78.31-32 |
![]() | ||
bhavataḥ | Your | SB 10.87.20 |
![]() | ||
bhavataḥ | of You | SB 10.87.28 |
![]() | ||
bhavataḥ | from You | SB 10.87.39 |
![]() | ||
bhavataḥ | of your good self | SB 10.89.10-11 |
![]() | ||
bhavataḥ | of your good self | SB 11.2.4 |
![]() | ||
bhavataḥ | from you | SB 11.2.30 |
![]() | ||
bhavataḥ | of Yourself | SB 11.6.25 |
![]() | ||
bhavataḥ | of you | SB 11.7.30 |
![]() | ||
bhāvataḥ | in the mood | SB 11.19.5 |
![]() | ||
bhavataḥ | of your good self (Parīkṣit) | SB 12.2.26 |
![]() | ||
bhavataḥ | from you | SB 12.6.4 |
![]() | ||
bhavataḥ | are | CC Madhya 8.69 |
![]() | ||
bhavataḥ ca | and of You | CC Madhya 8.195 |
![]() | ||
bhavataḥ | of Your Lordship | CC Madhya 21.9 |
![]() | ||
bhavataḥ | you | CC Madhya 22.85 |
![]() | ||
bhavataḥ | of Your Lordship | CC Madhya 25.36 |
![]() | ||
bhavataḥ | of Your Lordship | CC Antya 5.124-125 |
![]() | ||
bhavataḥ | of Your good self | MM 13 |
![]() | ||
bhavataḥ | Your | MM 24 |
![]() | ||
viśvataḥ-bhayāt | (from this material world) which is fearful everywhere | SB 11.2.9 |
![]() | ||
bruvataḥ | speaking | SB 3.22.35 |
![]() | ||
bruvataḥ | speaking | SB 4.2.9 |
![]() | ||
bhāgavata-buddhye | accepting him as a great devotee | CC Antya 7.5 |
![]() | ||
jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ | Jayanta, Śrutadeva, Puṣpadanta and Sātvata | SB 8.21.16-17 |
![]() | ||
bhavataḥ ca | and of You | CC Madhya 8.195 |
![]() | ||
carvataḥ | who were grazing | SB 10.20.30-31 |
![]() | ||
caṭaka parvata | the sand dunes | CC Madhya 2.9 |
![]() | ||
caṭaka-parvata | the Caṭaka-parvata sand dune | CC Antya 14.84 |
![]() | ||
caṭaka-parvata | the hill known as Caṭaka-parvata | CC Antya 20.125 |
![]() | ||
bhagavataḥ catuḥ-mūrteḥ | the Supreme Personality of Godhead, who is expanded in four | SB 5.17.16 |
![]() | ||
cirāyu-parvata | of Caṭaka-parvata | CC Antya 18.41 |
![]() | ||
daivata īśvara | He is actually the Supreme Personality of Godhead | CC Adi 12.34 |
![]() | ||
daivataḥ | destiny | SB 4.7.39 |
![]() | ||
guru-ātma-daivataḥ | he for whom the spiritual master is his very life and worshipable deity | SB 11.3.22 |
![]() | ||
daivataḥ | by providence | SB 11.23.11 |
![]() | ||
daivataiḥ | by the demigods | SB 11.31.9 |
![]() | ||
daivataiḥ | with such demigods | CC Madhya 18.116 |
![]() | ||
daivataiḥ | with such demigods | CC Madhya 25.80 |
![]() | ||
daivatam | worshipable Deity | SB 1.11.7 |
![]() | ||
daivatam | worshipable Deity | SB 3.16.17 |
![]() | ||
daivatam | demigod | SB 4.2.2 |
![]() | ||
ātma-daivatam | the Lord of all living entities | SB 6.9.26-27 |
![]() | ||
daivatam | demigod | SB 6.18.33-34 |
![]() | ||
daivatam | worshipable | SB 7.14.42 |
![]() | ||
hari-daivatam | unto the Supreme Personality of Godhead, Hari | SB 7.15.5 |
![]() | ||
daivatam | worshipable deity | SB 10.24.18 |
![]() | ||
daivatam | (having Him) as my object of worship | SB 10.38.20 |
![]() | ||
bhāgavata-dharma-darśanāḥ | authorized preachers of Śrīmad-Bhāgavatam | SB 5.4.11-12 |
![]() | ||
bhāgavata-dāsa | Bhāgavata dāsa | CC Adi 12.82 |
![]() | ||
dayā-vataḥ | of he who is always kind | SB 8.21.12 |
![]() | ||
sarva-deva-avataṃsa | the ornament of all the demigods | CC Adi 6.79 |
![]() | ||
dik-devatayā | by the demigod Rudra | SB 6.13.17 |
![]() | ||
bhāgavata dhanya | glorious devotees | CC Adi 12.90 |
![]() | ||
śāśvata-dharma-goptā | maintainer of the eternal religion | BG 11.18 |
![]() | ||
bhāgavata-dharma-darśanāḥ | authorized preachers of Śrīmad-Bhāgavatam | SB 5.4.11-12 |
![]() | ||
dhāvataḥ | who is running | SB 5.18.12 |
![]() | ||
dhāvataḥ | of one who is wandering here and there | SB 7.15.16 |
![]() | ||
dhāvataḥ | run on | CC Adi 8.58 |
![]() | ||
dhāvataḥ | running | CC Madhya 22.76 |
![]() | ||
dhāvataḥ | those who are running | Iso 4 |
![]() | ||
śikhā-dhṛtavataḥ | of one who has kept it on his head | SB 2.7.18 |
![]() | ||
dik-devatayā | by the demigod Rudra | SB 6.13.17 |
![]() | ||
sarvataḥ-diśam | from all directions | SB 4.10.25 |
![]() | ||
sarvataḥ-diśam | from all directions | SB 4.14.38 |
![]() | ||
sarvataḥ-diśam | from all sides | SB 4.28.4 |
![]() | ||
sarvataḥ diśam | on all sides | SB 10.50.4 |
![]() | ||
sarvataḥ diśam | on all sides | SB 10.63.3-4 |
![]() | ||
parvata-diśāte | in the direction of the sand dune | CC Antya 14.85 |
![]() | ||
dui bhāgavata | of the two bhāgavatas | CC Adi 1.98 |
![]() | ||
garva-parvata | the mountain of pride | CC Antya 7.131 |
![]() | ||
śāśvata-dharma-goptā | maintainer of the eternal religion | BG 11.18 |
![]() | ||
bhāgavata-sandarbha-granthera | of the book called Bhāgavata-sandarbha | CC Adi 3.80 |
![]() | ||
guru-ātma-daivataḥ | he for whom the spiritual master is his very life and worshipable deity | SB 11.3.22 |
![]() | ||
hari-daivatam | unto the Supreme Personality of Godhead, Hari | SB 7.15.5 |
![]() | ||
himavataḥ | of the Himalaya Mountains | SB 1.13.51 |
![]() | ||
himavataḥ | of the Himalayas | SB 4.7.58 |
![]() | ||
himavataḥ | of the Himalaya Mountains | SB 4.25.13 |
![]() | ||
hinvataḥ | moving | SB 10.26.5 |
![]() | ||
svatantra īśvara | the fully independent Supreme Lord | CC Adi 8.32 |
![]() | ||
daivata īśvara | He is actually the Supreme Personality of Godhead | CC Adi 12.34 |
![]() | ||
svatantra īśvara | the most independent Supreme Personality of Godhead | CC Madhya 4.164 |
![]() | ||
svatantra-īśvara | the independent Supreme Personality of Godhead | CC Madhya 7.49 |
![]() | ||
svatantra īśvara | the independent Personality of Godhead | CC Madhya 12.203 |
![]() | ||
svatantra īśvara | the independent Supreme Personality of Godhead | CC Antya 2.135 |
![]() | ||
svatantra īśvara | the independent Personality of Godhead | CC Antya 2.139 |
![]() | ||
svatantra īśvara | the fully independent Personality of Godhead | CC Antya 12.84 |
![]() | ||
bhāgavata jāni | we can understand Śrīmad-Bhāgavatam | CC Antya 7.133 |
![]() | ||
jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ | Jayanta, Śrutadeva, Puṣpadanta and Sātvata | SB 8.21.16-17 |
![]() | ||
jīvataḥ | alive | SB 3.30.26 |
![]() | ||
svataḥ-siddha-jñāna | self-illuminated perfect knowledge | CC Adi 14.88 |
![]() | ||
juhvataḥ | offering sacrificial oblations | SB 4.5.19 |
![]() | ||
juhvataḥ | performing the fire sacrifice | SB 4.19.29 |
![]() | ||
parvata-ketavaḥ | the flagstaffs on the mountains | SB 5.16.12 |
![]() | ||
kṛṣṇa-avataṃse | decoration for Lord Kṛṣṇa | CC Madhya 15.128-129 |
![]() | ||
kṛṣṇa-tulya bhāgavata | Śrīmad-Bhāgavatam is identical with Kṛṣṇa | CC Madhya 24.318 |
![]() | ||
kṣuvataḥ | while sneezing | SB 9.6.4 |
![]() | ||
kurvataḥ | acting | SB 3.22.35 |
![]() | ||
kurvataḥ | performing | SB 6.3.4 |
![]() | ||
kurvataḥ | engaged in | SB 7.13.19 |
![]() | ||
kurvataḥ | executing | SB 8.24.12 |
![]() | ||
kurvataḥ | fixing | SB 9.21.17 |
![]() | ||
kurvataḥ | those who are working | SB 11.11.16 |
![]() | ||
labdhavataḥ | who has achieved | SB 11.26.30 |
![]() | ||
maghavataḥ | of Lord Indra | SB 10.18.29 |
![]() | ||
mahā-bhāgavataḥ | the first-class devotee of the Lord | SB 1.12.17 |
![]() | ||
mahā-bhāgavataḥ | the great devotee | SB 1.16.1 |
![]() | ||
mahā-bhāgavataḥ | first-class devotee | SB 1.18.16 |
![]() | ||
mahā-bhāgavataḥ | the first-class devotee of the Lord | SB 1.18.46 |
![]() | ||
mahā-bhāgavataḥ | the first-class devotee of the Lord | SB 2.9.42 |
![]() | ||
mahā-bhāgavataḥ | a great devotee of the Lord | SB 3.4.9 |
![]() | ||
mahā-bhāgavatam | the great devotee of the Lord | SB 3.4.24 |
![]() | ||
mahā-bhāgavataḥ | the topmost devotee | SB 3.14.48 |
![]() | ||
mahā-bhāgavataḥ | the great devotee | SB 3.19.33 |
![]() | ||
mahā-bhāgavataḥ | a great devotee of the Lord | SB 3.20.2 |
![]() | ||
mahā-bhāgavataḥ | a first-class pure devotee | SB 4.12.8 |
![]() | ||
mahā-bhāgavatam | the greatest of all devotees | SB 4.13.3 |
![]() | ||
mahā-bhāgavataḥ | the great saintly devotee | SB 4.21.8 |
![]() | ||
mahā-bhāgavataḥ | the great devotee | SB 5.1.20 |
![]() | ||
mahā-bhāgavataḥ | a mahā-bhāgavata, most exalted devotee of the Lord | SB 5.7.1 |
![]() | ||
mahā-bhāgavata | O great devotee sage | SB 5.13.26 |
![]() | ||
mahā-bhāgavataḥ | the topmost devotee | SB 5.18.7 |
![]() | ||
mahā-bhāgavataḥ | the great devotee | SB 5.23.1 |
![]() | ||
mahā-bhāgavataḥ | a most exalted devotee | SB 7.5.56-57 |
![]() | ||
mahā-bhāgavataḥ | the exalted devotee of the Lord | SB 7.7.1 |
![]() | ||
mahā-bhāgavataḥ | a saintly devotee | SB 7.7.10 |
![]() | ||
mahā-bhāgavatam | who was a most exalted devotee | SB 7.8.14 |
![]() | ||
mahā-bhāgavataḥ | the great, exalted devotee (Prahlāda Mahārāja) | SB 7.9.4 |
![]() | ||
mahā-bhāgavataḥ | a great and exalted devotee | SB 7.10.28 |
![]() | ||
mahā-bhāgavatasya | of the great and exalted devotee | SB 7.10.43-44 |
![]() | ||
mahā-bhāgavataḥ | the very advanced devotee of the Lord | SB 7.13.15 |
![]() | ||
mahā-bhāgavataḥ | the most exalted devotee | SB 9.4.13 |
![]() | ||
mahā-bhāgavataḥ | an exalted devotee | SB 9.22.11 |
![]() | ||
mahā-bhāgavataḥ | the exalted devotee of the Lord | SB 11.7.13 |
![]() | ||
mahā-bhāgavataḥ | the great devotee | SB 11.29.47 |
![]() | ||
mahā-bhāgavata | great devotee | CC Adi 10.64 |
![]() | ||
mahā-bhāgavata | great devotee | CC Adi 11.9 |
![]() | ||
mahā-bhāgavata | a great devotee | CC Adi 11.35 |
![]() | ||
mahā-bhāgavata | great devotee | CC Adi 11.41 |
![]() | ||
mahā-bhāgavata | are all great devotees | CC Adi 12.73 |
![]() | ||
mahā-bhāgavata | a great devotee | CC Madhya 6.94 |
![]() | ||
mahā-bhāgavata | a first-class devotee | CC Madhya 6.246 |
![]() | ||
mahā-bhāgavata | first-class devotees | CC Madhya 7.107 |
![]() | ||
mahā-bhāgavata-uttama | the best of the topmost devotees | CC Madhya 8.44 |
![]() | ||
mahā-bhāgavata | a first-class advanced devotee | CC Madhya 8.273 |
![]() | ||
mahā-bhāgavata | greatly advanced devotees | CC Madhya 11.67 |
![]() | ||
mahā-bhāgavata | a first-class devotee | CC Madhya 12.61 |
![]() | ||
mahā-bhāgavata | of a first-class devotee | CC Madhya 17.110 |
![]() | ||
mahā-bhāgavata | most advanced devotee | CC Madhya 18.212 |
![]() | ||
parvata-mahā-muni | the great sage Parvata Muni | CC Madhya 24.277 |
![]() | ||
mahā-bhāgavata yei | one who is a highly elevated devotee | CC Antya 2.96 |
![]() | ||
mahā-bhāgavata | the foremost devotee | CC Antya 3.252-253 |
![]() | ||
mahā-bhāgavata-pradhāna | the topmost of all pure devotees | CC Antya 7.48 |
![]() | ||
mahā-bhāgavata | great devotee | CC Antya 7.131 |
![]() | ||
mahā-bhāgavata | great devotee | CC Antya 11.105 |
![]() | ||
mahā-bhāgavata | a highly advanced devotee | CC Antya 16.6 |
![]() | ||
vaivasvataḥ manuḥ | Vaivasvata Manu | SB 8.24.58 |
![]() | ||
manuḥ vaivasvataḥ | Vaivasvata Manu, known as Śrāddhadeva | SB 9.2.1 |
![]() | ||
marutvataḥ | of King Indra | SB 6.13.22-23 |
![]() | ||
mat-anubhavataḥ | from realization of My sweetness | CC Adi 1.6 |
![]() | ||
mat-anubhavataḥ | from realization of My sweetness | CC Adi 4.230 |
![]() | ||
sarvataḥ-mṛtyuḥ | being faced by death on all sides | SB 11.2.2 |
![]() | ||
viśvataḥ-mukhaḥ | Brahmā | BG 10.33 |
![]() | ||
viśvataḥ-mukham | and in the universal form | BG 9.15 |
![]() | ||
viśvataḥ-mukham | all-pervading | BG 11.10-11 |
![]() | ||
viśvataḥ-mukham | the all-pervading Lord of the universe | SB 3.25.39-40 |
![]() | ||
viśvataḥ-mukham | whose face is turned everywhere | SB 3.32.7 |
![]() | ||
viśvataḥ-mukham | whose face is turned everywhere | SB 3.33.24-25 |
![]() | ||
viśvataḥ-mukham | all angles of vision | SB 4.28.41 |
![]() | ||
viśvataḥ-mukham | many different categories of cosmic manifestation | SB 11.9.20 |
![]() | ||
bhāgavata-mukhyasya | of the topmost of all devotees | SB 10.10.24 |
![]() | ||
parvata-mahā-muni | the great sage Parvata Muni | CC Madhya 24.277 |
![]() | ||
bhagavataḥ catuḥ-mūrteḥ | the Supreme Personality of Godhead, who is expanded in four | SB 5.17.16 |
![]() | ||
nabhasvataḥ | of air | SB 3.26.36 |
![]() | ||
nabhasvataḥ | because of wind | SB 4.10.22 |
![]() | ||
airāvataḥ nāma | of the name Airāvata | SB 8.8.4 |
![]() | ||
vaivasvata-nāma | named Vaivasvata | CC Adi 3.9 |
![]() | ||
śrī-bhāgavata-sandarbha-nāma | the Bhāgavata-sandarbha | CC Madhya 1.43 |
![]() | ||
niṣevataḥ | of one executing | SB 11.28.43 |
![]() | ||
bhāgavata paḍa | read Śrīmad-Bhāgavatam | CC Antya 5.131 |
![]() | ||
bhāgavata paḍa | read Śrīmad-Bhāgavatam | CC Antya 13.121 |
![]() | ||
bhāgavata paḍilā | he studied Śrīmad-Bhāgavatam | CC Antya 13.117 |
![]() | ||
bhāgavata paḍite | while reciting Śrīmad-Bhāgavatam | CC Antya 13.126 |
![]() | ||
parama-bhāgavatam | a topmost devotee of the Lord | SB 5.5.28 |
![]() | ||
parama-bhāgavatam | the most exalted devotee | SB 5.9.1-2 |
![]() | ||
parama-bhāgavataḥ | the most exalted devotee | SB 5.17.2 |
![]() | ||
parama-bhāgavataḥ | the great devotee celebrated throughout the universe | SB 5.19.1 |
![]() | ||
parama-bhāgavataiḥ | by the most elevated devotees | SB 11.6.11 |
![]() | ||
pārāvata | pigeons | SB 3.15.18 |
![]() | ||
pārāvata | of pigeons | SB 3.23.20 |
![]() | ||
pārāvata | pigeons | SB 5.24.9 |
![]() | ||
pārāvata | pigeons | SB 8.15.20 |
![]() | ||
pārāvata | with the pet doves | SB 10.41.20-23 |
![]() | ||
sakala-sātvata-parivṛḍha | of all the best devotees | SB 6.16.25 |
![]() | ||
parvata-ketavaḥ | the flagstaffs on the mountains | SB 5.16.12 |
![]() | ||
parvata-rājaḥ | a king of mountains | SB 5.20.18 |
![]() | ||
parvata-ākramaṇaiḥ | by crushing with big stones and hills | SB 7.5.43-44 |
![]() | ||
caṭaka parvata | the sand dunes | CC Madhya 2.9 |
![]() | ||
parvata-upari | on the top of the hill | CC Madhya 4.37 |
![]() | ||
parvata-upari | to the top of the hill | CC Madhya 4.53 |
![]() | ||
parvata | the top of the hill | CC Madhya 4.67 |
![]() | ||
parvata | another small hill | CC Madhya 4.73 |
![]() | ||
suvarṇa-parvata | a golden mountain | CC Madhya 13.85 |
![]() | ||
parvata | big mountains | CC Madhya 14.86 |
![]() | ||
parvata-upare yāñā | going up a hill | CC Madhya 18.58 |
![]() | ||
parvata-upare | on the top of the hill | CC Madhya 18.59 |
![]() | ||
parvata | the hilly tract | CC Madhya 20.17 |
![]() | ||
parvata | the hilly tract | CC Madhya 20.20 |
![]() | ||
parvata | the hilly tract of land | CC Madhya 20.27 |
![]() | ||
parvata | the hilly tract of land | CC Madhya 20.28 |
![]() | ||
parvata | the hilly tract of land | CC Madhya 20.31 |
![]() | ||
parvata | the hilly tract of land | CC Madhya 20.33 |
![]() | ||
parvata-mahā-muni | the great sage Parvata Muni | CC Madhya 24.277 |
![]() | ||
garva-parvata | the mountain of pride | CC Antya 7.131 |
![]() | ||
caṭaka-parvata | the Caṭaka-parvata sand dune | CC Antya 14.84 |
![]() | ||
parvata-diśāte | in the direction of the sand dune | CC Antya 14.85 |
![]() | ||
cirāyu-parvata | of Caṭaka-parvata | CC Antya 18.41 |
![]() | ||
caṭaka-parvata | the hill known as Caṭaka-parvata | CC Antya 20.125 |
![]() | ||
parvataḥ | Parvata Muni | SB 1.9.6-7 |
![]() | ||
parvataḥ | the mountain | SB 10.67.26 |
![]() | ||
parvatam | a mountain | SB 8.11.20 |
![]() | ||
parvatam | a mountain weapon | SB 10.63.13 |
![]() | ||
sātvata-pateḥ | of the Lord of the Sātvatas (Kṛṣṇa) | SB 10.75.8 |
![]() | ||
bhāgavata-paṭhana | recitation of Śrīmad-Bhāgavatam | CC Antya 13.126 |
![]() | ||
sātvata-patim | the Lord of the Sātvatas, Śrī Kṛṣṇa | SB 10.69.13 |
![]() | ||
prabhavataḥ | of the all-potent Supreme Person | SB 10.13.15 |
![]() | ||
prabhavataḥ | becoming prominent | SB 10.50.10 |
![]() | ||
prabhavataḥ | of one who excels in power | CC Adi 2.14 |
![]() | ||
prabhavataḥ | of one who excels in power | CC Madhya 20.160 |
![]() | ||
prabhavataḥ | of one who excels in power | Bs 5.40 |
![]() | ||
mahā-bhāgavata-pradhāna | the topmost of all pure devotees | CC Antya 7.48 |
![]() | ||
bhāgavata-pradhānaḥ | Śukadeva Gosvāmī, the chief among the pure devotees | SB 10.1.14 |
![]() | ||
bhāgavata-pradhānaḥ | the foremost of devotees | SB 11.2.49 |
![]() | ||
bhāgavata-pradhānaḥ | the foremost devotee | SB 11.2.55 |
![]() | ||
bhāgavata-pradhānaḥ | the most elevated devotee | CC Madhya 25.128 |
![]() | ||
pradhāvataḥ | fleeing | SB 6.10.30 |
![]() | ||
svataḥ-pramāṇa | self-evident | CC Adi 7.132 |
![]() | ||
svataḥ-pramāṇa | self-evidence | CC Madhya 6.137 |
![]() | ||
svataḥ-pramāṇa | self-evident | CC Madhya 6.179 |
![]() | ||
svataḥ-pramāṇatā | self-evidence | CC Adi 7.132 |
![]() | ||
svataḥ-prāmāṇya | self-evidential proof | CC Madhya 6.137 |
![]() | ||
sātvata-puńgave | unto the leader of the devotees | SB 1.9.32 |
![]() | ||
pūrvataḥ | before that | SB 9.9.32 |
![]() | ||
pūrvataraḥ | previous | SB 4.28.51 |
![]() | ||
jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ | Jayanta, Śrutadeva, Puṣpadanta and Sātvata | SB 8.21.16-17 |
![]() | ||
uttamaḥ tāmasaḥ raivataḥ | Uttama, Tāmasa and Raivata | SB 5.1.28 |
![]() | ||
raivataḥ | Raivata | SB 6.6.17-18 |
![]() | ||
raivataḥ | Raivata | SB 8.5.2 |
![]() | ||
raivataḥ | Raivata | SB 10.52.15 |
![]() | ||
raivatakaḥ | Raivataka | SB 5.19.16 |
![]() | ||
raivatakam | named Raivataka | SB 10.67.8 |
![]() | ||
raivatam | about Raivata Manu | SB 8.5.1 |
![]() | ||
parvata-rājaḥ | a king of mountains | SB 5.20.18 |
![]() | ||
śrī-bhāgavata-raktānām | who are interested in understanding the transcendental meaning of Śrīmad-Bhāgavatam | CC Madhya 23.95-98 |
![]() | ||
viṣṇuḥ aśvataraḥ rambhā | Viṣṇu, Aśvatara and Rambhā | SB 12.11.44 |
![]() | ||
śrī-bhāgavata-tattva-rasa | the truth and transcendental taste of Śrīmad-Bhāgavatam | CC Madhya 25.266 |
![]() | ||
bhāgavata-ańghri-reṇum | the dust of the feet of a pure devotee | SB 2.3.23 |
![]() | ||
revataḥ | Revata | SB 9.3.27 |
![]() | ||
sātvata-ṛṣabha | O chief of the Sātvatas | SB 10.58.42 |
![]() | ||
sātvata-ṛṣabha | O best of the Sātvata clan | SB 11.2.11 |
![]() | ||
sātvata-ṛṣabha | O master of the devotees | SB 11.27.1 |
![]() | ||
sātvata-ṛṣabhāḥ | the chiefs of the Sātvatas | SB 10.63.3-4 |
![]() | ||
sātvata-ṛṣabhaḥ | best of the Yadus | SB 10.85.21 |
![]() | ||
sātvata-ṛṣabhaiḥ | the best devotees | SB 5.25.4 |
![]() | ||
sa-sātvataiḥ | along with the devotees | SB 10.38.8 |
![]() | ||
sakala-sātvata-parivṛḍha | of all the best devotees | SB 6.16.25 |
![]() | ||
sākṣāt bhagavataḥ | of the Supreme Personality of Godhead directly | SB 5.15.6 |
![]() | ||
saṃsevataḥ | for one who is serving | SB 11.26.31 |
![]() | ||
saṃstunvataḥ | who were offering prayers | SB 11.4.19 |
![]() | ||
saṃstuvataḥ | of Dakṣa, who was offering prayers | SB 6.4.35-39 |
![]() | ||
saṃstuvataḥ | being prayed to | SB 9.5.12 |
![]() | ||
saṃstuvataḥ | offering prayers | SB 9.14.42 |
![]() | ||
bhāgavata-sandarbha-granthera | of the book called Bhāgavata-sandarbha | CC Adi 3.80 |
![]() | ||
śrī-bhāgavata-sandarbha-nāma | the Bhāgavata-sandarbha | CC Madhya 1.43 |
![]() | ||
bhāgavata-sandarbha | the Bhāgavata-sandarbha, which is also known as the ṣaṭ-sandarbha | CC Antya 4.229 |
![]() | ||
santanvataḥ | displaying | SB 1.3.37 |
![]() | ||
śāradvataḥ | Kṛpācārya | SB 1.13.3-4 |
![]() | ||
śāradvatam | unto Kṛpācārya | SB 1.16.3 |
![]() | ||
sārasvata | Sārasvata | SB 2.7.43-45 |
![]() | ||
sarva-avataṃsa | the source of all incarnations | CC Adi 5.107 |
![]() | ||
sarva-avataṃsa | the source of all incarnations | CC Adi 5.116 |
![]() | ||
sarva-deva-avataṃsa | the ornament of all the demigods | CC Adi 6.79 |
![]() | ||
sarvataḥ | in all respects | BG 2.46 |
![]() | ||
sarvataḥ | on all sides | BG 11.16 |
![]() | ||
sarvataḥ | on all sides | BG 11.17 |
![]() | ||
sarvataḥ | from all sides | BG 11.40 |
![]() | ||
sarvataḥ | everywhere | BG 13.14 |
![]() | ||
sarvataḥ | everywhere | BG 13.14 |
![]() | ||
sarvataḥ | everywhere | BG 13.14 |
![]() | ||
sarvataḥ | all around | SB 1.7.21 |
![]() | ||
sarvataḥ | all around | SB 1.7.26 |
![]() | ||
sarvataḥ | all | SB 1.12.9 |
![]() | ||
sarvataḥ | everywhere | SB 1.14.16 |
![]() | ||
sarvataḥ | anywhere and everywhere | SB 1.17.14 |
![]() | ||
sarvataḥ | all around | SB 1.17.26 |
![]() | ||
sarvataḥ | all around | SB 1.18.3 |
![]() | ||
sarvataḥ | everywhere | SB 1.18.5 |
![]() | ||
sarvataḥ | from all directions | SB 1.19.23 |
![]() | ||
sarvataḥ | in all respects | SB 3.3.9 |
![]() | ||
sarvataḥ | completely | SB 3.29.3 |
![]() | ||
sarvataḥ | from all | SB 4.3.5-7 |
![]() | ||
sarvataḥ | in all respects | SB 4.8.77 |
![]() | ||
sarvataḥ | on all sides | SB 4.9.56 |
![]() | ||
sarvataḥ | everywhere | SB 4.10.23 |
![]() | ||
sarvataḥ-diśam | from all directions | SB 4.10.25 |
![]() | ||
sarvataḥ | in all directions | SB 4.10.27 |
![]() | ||
sarvataḥ | everywhere | SB 4.12.36 |
![]() | ||
sarvataḥ-diśam | from all directions | SB 4.14.38 |
![]() | ||
sarvataḥ | from all directions | SB 4.15.11 |
![]() | ||
sarvataḥ | from everywhere | SB 4.18.2 |
![]() | ||
sarvataḥ | everywhere | SB 4.21.3 |
![]() | ||
sarvataḥ | everywhere | SB 4.25.14 |
![]() | ||
sarvataḥ | all around | SB 4.25.21 |
![]() | ||
sarvataḥ-diśam | from all sides | SB 4.28.4 |
![]() | ||
sarvataḥ | everywhere | SB 5.7.10 |
![]() | ||
sarvataḥ | in all respects | SB 5.8.14 |
![]() | ||
sarvataḥ | on all sides | SB 5.8.23 |
![]() | ||
sarvataḥ | entirely | SB 5.16.7 |
![]() | ||
sarvataḥ-bhadram | Sarvatobhadra garden | SB 5.16.13-14 |
![]() | ||
sarvataḥ-bhadraḥ | Sarvatobhadra | SB 5.20.21 |
![]() | ||
sarvataḥ | everywhere | SB 5.26.17 |
![]() | ||
sarvataḥ abhiviśańkī | always fearful of being cheated by others, even by superiors | SB 5.26.36 |
![]() | ||
sarvataḥ | all over | SB 5.26.36 |
![]() | ||
sarvataḥ | from everything | SB 6.3.18 |
![]() | ||
sarvataḥ | from all | SB 6.8.41 |
![]() | ||
sarvataḥ | all around | SB 6.10.23 |
![]() | ||
sarvataḥ | everywhere in the universe | SB 6.10.32 |
![]() | ||
sarvataḥ | in all directions, in all times and from all angles of vision | SB 7.6.19 |
![]() | ||
sarvataḥ | in all | SB 7.7.4-5 |
![]() | ||
sarvataḥ | from everywhere | SB 7.10.29 |
![]() | ||
sarvataḥ | from all sides | SB 7.13.32 |
![]() | ||
sarvataḥ | everywhere | SB 8.2.9-13 |
![]() | ||
sarvataḥ | all around | SB 8.10.19-24 |
![]() | ||
sarvataḥ | all around | SB 8.10.26 |
![]() | ||
sarvataḥ | everywhere | SB 8.10.51 |
![]() | ||
sarvataḥ | all around | SB 8.11.24 |
![]() | ||
sarvataḥ | everywhere | SB 8.12.17 |
![]() | ||
sarvataḥ | everywhere | SB 8.21.27 |
![]() | ||
sarvataḥ | in all respects | SB 8.22.35 |
![]() | ||
sarvataḥ | everywhere | SB 8.24.41 |
![]() | ||
sarvataḥ | in every respect | SB 9.5.12 |
![]() | ||
sarvataḥ | from all dangers | SB 10.6.19 |
![]() | ||
sarvataḥ | all around | SB 10.11.31-32 |
![]() | ||
sarvataḥ | from all | SB 10.16.53 |
![]() | ||
sarvataḥ | on all sides | SB 10.17.21 |
![]() | ||
sarvataḥ | everywhere | SB 10.24.23 |
![]() | ||
sarvataḥ | from all sides | SB 10.40.10 |
![]() | ||
sarvataḥ | in all respects | SB 10.41.34 |
![]() | ||
sarvataḥ | in all directions | SB 10.41.38 |
![]() | ||
sarvataḥ | on all sides | SB 10.46.9-13 |
![]() | ||
sarvataḥ diśam | on all sides | SB 10.50.4 |
![]() | ||
sarvataḥ | entirely | SB 10.51.56 |
![]() | ||
sarvataḥ | in all aspects | SB 10.55.2 |
![]() | ||
sarvataḥ | on all sides | SB 10.59.2-3 |
![]() | ||
sarvataḥ diśam | on all sides | SB 10.63.3-4 |
![]() | ||
sarvataḥ | in all directions | SB 10.63.16 |
![]() | ||
sarvataḥ | from everywhere | SB 10.67.22 |
![]() | ||
sarvataḥ | in all ways | SB 10.71.11 |
![]() | ||
sarvataḥ | on all sides | SB 10.71.16 |
![]() | ||
sarvataḥ | on all sides | SB 10.81.21-23 |
![]() | ||
sarvataḥ | from everywhere | SB 10.82.2 |
![]() | ||
sarvataḥ | from everywhere | SB 10.83.20 |
![]() | ||
sarvataḥ-mṛtyuḥ | being faced by death on all sides | SB 11.2.2 |
![]() | ||
sarvataḥ | from all | SB 11.2.7 |
![]() | ||
sarvataḥ | everywhere | SB 11.3.23 |
![]() | ||
sarvataḥ | on all sides | SB 11.6.34 |
![]() | ||
sarvataḥ | everywhere | SB 11.7.40 |
![]() | ||
sarvataḥ | from all | SB 11.8.10 |
![]() | ||
sarvataḥ | in all conditions | SB 11.9.29 |
![]() | ||
sarvataḥ | from all sides | SB 11.13.14 |
![]() | ||
sarvataḥ | in all respects | SB 11.14.2 |
![]() | ||
sarvataḥ | in all respects | SB 11.14.12 |
![]() | ||
sarvataḥ | in all limbs of the body | SB 11.14.36-42 |
![]() | ||
sarvataḥ | in all cases | SB 11.29.18 |
![]() | ||
sarvataḥ | all about | SB 12.6.14 |
![]() | ||
sarvataḥ-bhadrāḥ | completely auspicious | CC Adi 3.27 |
![]() | ||
sarvataḥ bhadrāḥ | completely auspicious | CC Antya 7.15 |
![]() | ||
sarvataḥ | in every direction | Bs 5.23 |
![]() | ||
bhāgavata-śāstra | Śrīmad-Bhāgavatam | CC Adi 1.99 |
![]() | ||
śrī-bhāgavata-śāstra | the revealed scripture Śrīmad-Bhāgavatam | CC Madhya 13.67 |
![]() | ||
śrī-bhāgavata-śāstra | the Vedic scripture Śrīmad-Bhāgavatam | CC Antya 5.44 |
![]() | ||
śāśvata-dharma-goptā | maintainer of the eternal religion | BG 11.18 |
![]() | ||
śāśvataḥ | permanent | BG 2.20 |
![]() | ||
śāśvataḥ | eternal | SB 6.15.7 |
![]() | ||
śāśvatam | original | BG 10.12-13 |
![]() | ||
śāśvatam | the eternal | BG 18.56 |
![]() | ||
śāśvatam | eternal | BG 18.62 |
![]() | ||
śāśvatam | without being subjected to the control of time | CC Madhya 21.51 |
![]() | ||
śāśvatam | without being subjected to the control of time | CC Madhya 21.88 |
![]() | ||
śāśvatasya | of the eternal | BG 14.27 |
![]() | ||
sattvataḥ | transcendental | SB 1.10.25 |
![]() | ||
sattvataḥ | infatuated with sattva-guṇa | SB 9.10.14 |
![]() | ||
sātvata | in relation with the Supreme Truth | SB 1.7.6 |
![]() | ||
sātvata-puńgave | unto the leader of the devotees | SB 1.9.32 |
![]() | ||
sātvata | Sātvata | SB 1.14.25 |
![]() | ||
sātvata | liberated souls | SB 1.14.32-33 |
![]() | ||
sātvata | the Sātvata race | SB 3.1.29 |
![]() | ||
sātvata-ṛṣabhaiḥ | the best devotees | SB 5.25.4 |
![]() | ||
sakala-sātvata-parivṛḍha | of all the best devotees | SB 6.16.25 |
![]() | ||
sātvata | of devotional service | SB 6.16.33 |
![]() | ||
sātvata | of the Sātvatas | SB 10.38.13 |
![]() | ||
sātvata | of the Sātvata dynasty | SB 10.45.2 |
![]() | ||
sātvata | of the Sātvata clan | SB 10.51.22 |
![]() | ||
sātvata-ṛṣabha | O chief of the Sātvatas | SB 10.58.42 |
![]() | ||
sātvata-ṛṣabhāḥ | the chiefs of the Sātvatas | SB 10.63.3-4 |
![]() | ||
sātvata | O chief of the Sātvatas | SB 10.66.6 |
![]() | ||
sātvata | of the Yādavas | SB 10.68.52 |
![]() | ||
sātvata-patim | the Lord of the Sātvatas, Śrī Kṛṣṇa | SB 10.69.13 |
![]() | ||
sātvata-pateḥ | of the Lord of the Sātvatas (Kṛṣṇa) | SB 10.75.8 |
![]() | ||
sātvata | of the Yadus | SB 10.76.23 |
![]() | ||
sātvata | of the Yādavas | SB 10.80.9 |
![]() | ||
sātvata-ṛṣabhaḥ | best of the Yadus | SB 10.85.21 |
![]() | ||
sātvata-ṛṣabha | O best of the Sātvata clan | SB 11.2.11 |
![]() | ||
sātvata-ṛṣabha | O master of the devotees | SB 11.27.1 |
![]() | ||
jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ | Jayanta, Śrutadeva, Puṣpadanta and Sātvata | SB 8.21.16-17 |
![]() | ||
sātvataḥ | Sātvata | SB 9.24.5 |
![]() | ||
sātvataḥ | the great devotee | SB 10.39.56-57 |
![]() | ||
sātvataiḥ | by the great sages and devotees, or by reading Vaiṣṇava-tantra, Pañcarātras | SB 10.8.45 |
![]() | ||
sa-sātvataiḥ | along with the devotees | SB 10.38.8 |
![]() | ||
sātvataiḥ | by the devotees of the Supreme Personality of Godhead | SB 11.6.10 |
![]() | ||
sātvataiḥ | by devotees who follow the method of worship mentioned in the Pañcarātra and other Vedic literatures (as Bhagavān) | CC Madhya 19.204 |
![]() | ||
sātvataiḥ | by devotees who follow the method of worship mentioned in the Pañcarātra and other Vedic literatures | CC Antya 7.33 |
![]() | ||
sātvatam | which is especially meant for devotional service | SB 1.3.8 |
![]() | ||
sātvatasya | of Sātvata | SB 9.24.5 |
![]() | ||
sevataḥ | enjoying | SB 9.19.18 |
![]() | ||
sevataḥ | who was serving | SB 11.26.14 |
![]() | ||
svataḥ-siddha-jñāna | self-illuminated perfect knowledge | CC Adi 14.88 |
![]() | ||
bhāgavata-siddhānta | the conclusions of Śrīmad-Bhāgavatam | CC Madhya 19.115 |
![]() | ||
bhāgavata-siddhānta | the conclusive statements about devotional service mentioned in Śrīmad-Bhāgavatam | CC Madhya 23.115 |
![]() | ||
bhāgavata-siddhāntera | of conclusive information about the Supreme Personality of Godhead and His service | CC Antya 4.229 |
![]() | ||
śikhā-dhṛtavataḥ | of one who has kept it on his head | SB 2.7.18 |
![]() | ||
śīla-svabhāvataḥ | personal character | SB 3.7.29 |
![]() | ||
śivatama | most auspicious | SB 5.3.4-5 |
![]() | ||
bhāgavata-śloka | the verses in Śrīmad-Bhāgavatam | CC Madhya 25.100 |
![]() | ||
yat-smaraṇa-anubhāvataḥ | simply by meditating on whom | SB 8.21.2-3 |
![]() | ||
śmaśāna-vat aśivatamāyām | like an inauspicious cemetery or place of burial | SB 5.14.1 |
![]() | ||
bhāgavata-śravaṇa | hearing Śrīmad-Bhāgavatam | CC Madhya 22.128 |
![]() | ||
śrī-bhāgavata-śravaṇa | regularly hearing the recitation of Śrīmad-Bhāgavatam | CC Madhya 24.339 |
![]() | ||
śrī-bhāgavatam | Śrīmad-Bhāgavatam | SB 12.13.4-9 |
![]() | ||
śrī-bhāgavatam | Śrīmad-Bhāgavatam | SB 12.13.4-9 |
![]() | ||
śrī-bhāgavatam | Śrīmad-Bhāgavatam | SB 12.13.15 |
![]() | ||
śrī-bhāgavata-sandarbha-nāma | the Bhāgavata-sandarbha | CC Madhya 1.43 |
![]() | ||
śrī-bhāgavata-śāstra | the revealed scripture Śrīmad-Bhāgavatam | CC Madhya 13.67 |
![]() | ||
śrī-bhāgavata-raktānām | who are interested in understanding the transcendental meaning of Śrīmad-Bhāgavatam | CC Madhya 23.95-98 |
![]() | ||
śrī-bhāgavata-śravaṇa | regularly hearing the recitation of Śrīmad-Bhāgavatam | CC Madhya 24.339 |
![]() | ||
śrī-bhāgavata | Śrīmad-Bhāgavatam | CC Madhya 25.100 |
![]() | ||
śrī-bhāgavata | Śrīmad-Bhāgavatam | CC Madhya 25.150 |
![]() | ||
śrī-bhāgavata-tattva-rasa | the truth and transcendental taste of Śrīmad-Bhāgavatam | CC Madhya 25.266 |
![]() | ||
śrī-bhāgavata-śāstra | the Vedic scripture Śrīmad-Bhāgavatam | CC Antya 5.44 |
![]() | ||
śrīmad-bhāgavata | of the Śrīmad-Bhāgavatam | CC Madhya 22.131 |
![]() | ||
śrīmad-bhāgavata-abhidhaḥ | named Śrīmad-Bhāgavatam | CC Madhya 25.143-144 |
![]() | ||
śrīmad-bhāgavatam | the great literature about Bhagavān | CC Madhya 25.146 |
![]() | ||
śrīmat-bhāgavatam | Śrīmad-Bhāgavatam | SB 12.13.17 |
![]() | ||
śrīmat-bhāgavatam | Śrīmad-Bhāgavatam | SB 12.13.18 |
![]() | ||
śṛńgavataḥ | of the mountain known as Śṛńgavān | SB 5.17.8 |
![]() | ||
śṛṇvataḥ | hearing | BG 10.18 |
![]() | ||
śṛṇvataḥ | which was heard | SB 1.7.38 |
![]() | ||
śṛṇvataḥ | heard | SB 2.3.20 |
![]() | ||
śṛṇvataḥ | thus hearing | SB 2.7.53 |
![]() | ||
śṛṇvataḥ | of those who hear | SB 2.8.4 |
![]() | ||
śṛṇvataḥ | hearing | SB 3.22.35 |
![]() | ||
śṛṇvataḥ | hearing | SB 4.1.46-47 |
![]() | ||
śṛṇvataḥ | while hearing | SB 4.8.10 |
![]() | ||
śṛṇvataḥ | of one who is hearing | SB 4.29.38 |
![]() | ||
yat-śṛṇvataḥ | of anyone who simply hears these narrations | SB 10.7.1-2 |
![]() | ||
śṛṇvataḥ | to you who are listening | SB 11.11.49 |
![]() | ||
śṛṇvataḥ | of the one who is hearing | SB 11.12.16 |
![]() | ||
śṛṇvataḥ | or who is hearing | SB 12.12.62 |
![]() | ||
jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ | Jayanta, Śrutadeva, Puṣpadanta and Sātvata | SB 8.21.16-17 |
![]() | ||
stuvataḥ | while praying | SB 10.41.1 |
![]() | ||
bhāgavata śune | hears Śrīmad-Bhāgavatam | CC Antya 4.33 |
![]() | ||
suvarṇa-parvata | a golden mountain | CC Madhya 13.85 |
![]() | ||
svabhāvataḥ | from the nature | SB 2.5.22 |
![]() | ||
svabhāvataḥ | on the basis of nature | SB 2.5.26-29 |
![]() | ||
śīla-svabhāvataḥ | personal character | SB 3.7.29 |
![]() | ||
svabhāvataḥ | by the inherent energy of the Supreme Personality of Godhead | SB 12.7.17 |
![]() | ||
svataḥ | by His omnipotency | SB 2.2.6 |
![]() | ||
svataḥ | self-sufficiently | SB 2.6.31 |
![]() | ||
svataḥ-tṛptasya | for one who is self-satisfied | SB 3.7.3 |
![]() | ||
svataḥ | by dream | SB 3.7.5 |
![]() | ||
svataḥ | self-sufficient | SB 3.7.39 |
![]() | ||
svataḥ | by himself | SB 4.14.4 |
![]() | ||
svataḥ | automatically | SB 4.21.40 |
![]() | ||
svataḥ | by personal endeavor | SB 5.1.12 |
![]() | ||
svataḥ | from themselves | SB 5.11.11 |
![]() | ||
svataḥ | of your own accord | SB 5.18.19 |
![]() | ||
svataḥ | due to yourself | SB 6.14.21 |
![]() | ||
svataḥ | by yourself | SB 7.5.10 |
![]() | ||
svataḥ | from their own understanding | SB 7.5.30 |
![]() | ||
svataḥ | in himself | SB 7.13.29 |
![]() | ||
svataḥ | obtained of itself, without extra endeavor | SB 7.14.7 |
![]() | ||
svataḥ | on its own | SB 10.84.32-33 |
![]() | ||
svataḥ | directly from Him | SB 11.4.4 |
![]() | ||
svataḥ | on their own strength | SB 11.6.17 |
![]() | ||
svataḥ | by oneself | SB 11.11.34-41 |
![]() | ||
svataḥ | automatically | SB 11.20.5 |
![]() | ||
svataḥ | by its own nature | SB 11.21.9 |
![]() | ||
svataḥ | by his own ability | SB 11.22.10 |
![]() | ||
svataḥ | by its own power | SB 11.22.31 |
![]() | ||
svataḥ-pramāṇa | self-evident | CC Adi 7.132 |
![]() | ||
svataḥ-pramāṇatā | self-evidence | CC Adi 7.132 |
![]() | ||
svataḥ-siddha-jñāna | self-illuminated perfect knowledge | CC Adi 14.88 |
![]() | ||
svataḥ-pramāṇa | self-evidence | CC Madhya 6.137 |
![]() | ||
svataḥ-prāmāṇya | self-evidential proof | CC Madhya 6.137 |
![]() | ||
svataḥ-pramāṇa | self-evident | CC Madhya 6.179 |
![]() | ||
svataḥ | automatically | CC Madhya 20.122 |
![]() | ||
svataḥ | for one's self | CC Madhya 22.131 |
![]() | ||
svatantara | independent | CC Madhya 15.144 |
![]() | ||
svatantra | independent | CC Adi 7.45 |
![]() | ||
svatantra | fully independent | CC Adi 8.21 |
![]() | ||
svatantra īśvara | the fully independent Supreme Lord | CC Adi 8.32 |
![]() | ||
svatantra | independent | CC Adi 17.271 |
![]() | ||
svatantra | independent | CC Madhya 1.271 |
![]() | ||
svatantra īśvara | the most independent Supreme Personality of Godhead | CC Madhya 4.164 |
![]() | ||
svatantra | independent | CC Madhya 7.26 |
![]() | ||
svatantra | independent | CC Madhya 7.33 |
![]() | ||
svatantra-īśvara | the independent Supreme Personality of Godhead | CC Madhya 7.49 |
![]() | ||
svatantra | fully independent | CC Madhya 7.144-145 |
![]() | ||
svatantra | independent | CC Madhya 10.13 |
![]() | ||
svatantra | independent | CC Madhya 10.15 |
![]() | ||
svatantra | independent | CC Madhya 10.16 |
![]() | ||
svatantra | independent | CC Madhya 10.137 |
![]() | ||
svatantra | independent | CC Madhya 10.139 |
![]() | ||
svatantra | fully independent | CC Madhya 12.26 |
![]() | ||
svatantra | independent | CC Madhya 12.29 |
![]() | ||
svatantra | independent | CC Madhya 12.49 |
![]() | ||
svatantra īśvara | the independent Personality of Godhead | CC Madhya 12.203 |
![]() | ||
svatantra | fully independent | CC Madhya 16.11 |
![]() | ||
svatantra | independent | CC Madhya 17.79 |
![]() | ||
svatantra | independent | CC Madhya 19.26 |
![]() | ||
svatantra | independently | CC Madhya 25.117 |
![]() | ||
svatantra īśvara | the independent Supreme Personality of Godhead | CC Antya 2.135 |
![]() | ||
svatantra īśvara | the independent Personality of Godhead | CC Antya 2.139 |
![]() | ||
svatantra | independent | CC Antya 3.13 |
![]() | ||
svatantra | independent | CC Antya 4.74 |
![]() | ||
svatantra bhagavān | the independent Personality of Godhead | CC Antya 4.164 |
![]() | ||
svatantra | fully independent | CC Antya 6.124 |
![]() | ||
svatantra | independent | CC Antya 7.151 |
![]() | ||
svatantra | independent | CC Antya 7.157 |
![]() | ||
svatantra | fully independent | CC Antya 8.93 |
![]() | ||
svatantra | fully independent | CC Antya 11.29 |
![]() | ||
svatantra | independent | CC Antya 11.94 |
![]() | ||
svatantra īśvara | the fully independent Personality of Godhead | CC Antya 12.84 |
![]() | ||
uttamaḥ tāmasaḥ raivataḥ | Uttama, Tāmasa and Raivata | SB 5.1.28 |
![]() | ||
śrī-bhāgavata-tattva-rasa | the truth and transcendental taste of Śrīmad-Bhāgavatam | CC Madhya 25.266 |
![]() | ||
tattvataḥ | in reality | BG 4.9 |
![]() | ||
tattvataḥ | from the truth | BG 6.20-23 |
![]() | ||
tattvataḥ | in fact | BG 7.3 |
![]() | ||
tattvataḥ | factually | BG 10.7 |
![]() | ||
tattvataḥ | in truth | BG 18.55 |
![]() | ||
tattvataḥ | in truth | BG 18.55 |
![]() | ||
tattvataḥ | in fact | SB 1.1.8 |
![]() | ||
tattvataḥ | factually | SB 2.5.2 |
![]() | ||
tattvataḥ | in truth | SB 2.5.14 |
![]() | ||
tattvataḥ | just in accordance with the truth | SB 2.8.24 |
![]() | ||
tattvataḥ | from transcendental knowledge | SB 4.2.21 |
![]() | ||
tattvataḥ | factually | CC Adi 4.213 |
![]() | ||
tattvataḥ | truly | CC Antya 4.183 |
![]() | ||
tāvataḥ | that many | SB 10.64.37-38 |
![]() | ||
svataḥ-tṛptasya | for one who is self-satisfied | SB 3.7.3 |
![]() | ||
kṛṣṇa-tulya bhāgavata | Śrīmad-Bhāgavatam is identical with Kṛṣṇa | CC Madhya 24.318 |
![]() | ||
udanvataḥ | devastation | SB 1.6.29 |
![]() | ||
udanvataḥ | of the sea | SB 4.30.44 |
![]() | ||
udanvataḥ | from the Garbhodaka Ocean | SB 5.18.39 |
![]() | ||
udanvataḥ | of the ocean of milk | SB 8.10.5 |
![]() | ||
udanvataḥ | of the ocean | SB 10.88.40 |
![]() | ||
upadhāvata | everyone should worship | SB 8.1.11 |
![]() | ||
upādhāvata | began to worship | SB 9.1.37 |
![]() | ||
parvata-upare yāñā | going up a hill | CC Madhya 18.58 |
![]() | ||
parvata-upare | on the top of the hill | CC Madhya 18.59 |
![]() | ||
parvata-upari | on the top of the hill | CC Madhya 4.37 |
![]() | ||
parvata-upari | to the top of the hill | CC Madhya 4.53 |
![]() | ||
bhāgavata-uttama-uttama | O great saintly person, greatest of all devotees (Śaunaka) | SB 10.12.44 |
![]() | ||
bhāgavata-uttama-uttama | O great saintly person, greatest of all devotees (Śaunaka) | SB 10.12.44 |
![]() | ||
bhāgavata-uttama | O best of devotees | SB 10.13.1 |
![]() | ||
mahā-bhāgavata-uttama | the best of the topmost devotees | CC Madhya 8.44 |
![]() | ||
bhāgavata-uttama | the best of the devotees | CC Madhya 24.228 |
![]() | ||
bhāgavata-uttama | the best of the devotees | CC Antya 7.21 |
![]() | ||
bhāgavata-uttamaḥ | one of the topmost devotees of the Lord | SB 2.10.48 |
![]() | ||
uttamaḥ tāmasaḥ raivataḥ | Uttama, Tāmasa and Raivata | SB 5.1.28 |
![]() | ||
bhagavata-uttamaḥ | a person advanced in devotional service | SB 11.2.45 |
![]() | ||
bhāgavata-uttamaḥ | a first-class devotee | SB 11.2.48 |
![]() | ||
bhāgavata-uttamaḥ | is a first-class devotee | SB 11.2.50 |
![]() | ||
bhāgavata-uttamaḥ | the best of devotees | SB 11.2.52 |
![]() | ||
bhāgavata-uttamaḥ | a person advanced in devotional service | CC Madhya 8.275 |
![]() | ||
bhāgavata-uttamaḥ | a person advanced in devotional service | CC Madhya 22.72 |
![]() | ||
bhāgavata-uttamaḥ | a person advanced in devotional service | CC Madhya 25.129 |
![]() | ||
bhāgavata-uttamaiḥ | by the most exalted devotees | SB 10.39.53-55 |
![]() | ||
bhāgavata-uttamam | the first-class devotee of the Lord | SB 1.4.9 |
![]() | ||
vaiṣuvata | or of passing through the equator | SB 5.21.3 |
![]() | ||
vaivasvata | of Yamarāja | SB 6.1.32 |
![]() | ||
vaivasvata-nāma | named Vaivasvata | CC Adi 3.9 |
![]() | ||
vaivasvataḥ | the son of the sun-god | SB 5.26.6 |
![]() | ||
vaivasvataḥ manuḥ | Vaivasvata Manu | SB 8.24.58 |
![]() | ||
manuḥ vaivasvataḥ | Vaivasvata Manu, known as Śrāddhadeva | SB 9.2.1 |
![]() | ||
vaivasvatam | Vaivasvata | SB 1.3.15 |
![]() | ||
vaivasvatasya | of Vaivasvata | SB 8.13.2-3 |
![]() | ||
varṇa-āśrama-vataḥ | in terms of strictly following the principles of varṇāśrama | SB 5.26.30 |
![]() | ||
śmaśāna-vat aśivatamāyām | like an inauspicious cemetery or place of burial | SB 5.14.1 |
![]() | ||
ātma-vataḥ | of one who had become perfectly situated on the transcendental platform | SB 5.8.29 |
![]() | ||
varṇa-āśrama-vataḥ | in terms of strictly following the principles of varṇāśrama | SB 5.26.30 |
![]() | ||
dayā-vataḥ | of he who is always kind | SB 8.21.12 |
![]() | ||
vitta-vataḥ | possessing money | SB 11.8.24 |
![]() | ||
bhāgavata-vātsalyatayā | because of His being very affectionate to His devotee | SB 5.3.2 |
![]() | ||
bhāgavata vicāra | discussion of Śrīmad-Bhāgavatam | CC Madhya 19.17 |
![]() | ||
bhāgavata vicāra | discussion on Śrīmad-Bhāgavatam | CC Madhya 25.166 |
![]() | ||
vicinvataḥ | while contemplating | SB 3.8.20 |
![]() | ||
vicinvataḥ | contemplating | SB 3.9.37 |
![]() | ||
vidhunvataḥ | shaking | SB 3.22.29-30 |
![]() | ||
vikurvataḥ | undergoing transformation | SB 3.26.35 |
![]() | ||
vikurvataḥ | transforming | SB 11.24.6 |
![]() | ||
viṣṇuḥ aśvataraḥ rambhā | Viṣṇu, Aśvatara and Rambhā | SB 12.11.44 |
![]() | ||
viśṛṇvataḥ | hearing attentively | SB 1.5.26 |
![]() | ||
viśṛṇvataḥ | continuously hearing | SB 1.5.28 |
![]() | ||
viśvaḥ airāvataḥ | Viśva and Airāvata | SB 12.11.40 |
![]() | ||
viśvataḥ-mukham | and in the universal form | BG 9.15 |
![]() | ||
viśvataḥ-mukhaḥ | Brahmā | BG 10.33 |
![]() | ||
viśvataḥ-mukham | all-pervading | BG 11.10-11 |
![]() | ||
viśvataḥ-mukham | the all-pervading Lord of the universe | SB 3.25.39-40 |
![]() | ||
viśvataḥ-mukham | whose face is turned everywhere | SB 3.32.7 |
![]() | ||
viśvataḥ-mukham | whose face is turned everywhere | SB 3.33.24-25 |
![]() | ||
viśvataḥ-mukham | all angles of vision | SB 4.28.41 |
![]() | ||
viśvataḥ | all over | SB 6.4.47 |
![]() | ||
viśvataḥ | from all | SB 10.31.3 |
![]() | ||
viśvataḥ-bhayāt | (from this material world) which is fearful everywhere | SB 11.2.9 |
![]() | ||
viśvataḥ-mukham | many different categories of cosmic manifestation | SB 11.9.20 |
![]() | ||
vitanvataḥ | ministering | SB 1.3.2 |
![]() | ||
vitanvataḥ | executing | SB 4.24.10 |
![]() | ||
vitanvataḥ | of he who was performing sacrifices | SB 8.23.14 |
![]() | ||
vitta-vataḥ | possessing money | SB 11.8.24 |
![]() | ||
vivasvataḥ | of the sun-god | BG 4.4 |
![]() | ||
vivasvataḥ | of the sun-god | SB 6.6.40 |
![]() | ||
vivasvataḥ | of the sun-god | SB 8.13.1 |
![]() | ||
vivasvataḥ | of Vivasvān | SB 8.13.8 |
![]() | ||
vivasvataḥ | of the sun-god | SB 8.24.11 |
![]() | ||
vivasvataḥ | of Vivasvān | SB 9.1.2-3 |
![]() | ||
vivṛṇvataḥ | manifesting | SB 3.9.24 |
![]() | ||
bhāgavata-vyākhyāna | an explanation of Śrīmad-Bhāgavatam | CC Antya 7.136 |
![]() | ||
parvata-upare yāñā | going up a hill | CC Madhya 18.58 |
![]() | ||
yat-smaraṇa-anubhāvataḥ | simply by meditating on whom | SB 8.21.2-3 |
![]() | ||
yat-śṛṇvataḥ | of anyone who simply hears these narrations | SB 10.7.1-2 |
![]() | ||
yāvataḥ | all that | SB 1.13.2 |
![]() | ||
yāvataḥ | as many | SB 10.64.37-38 |
![]() | ||
mahā-bhāgavata yei | one who is a highly elevated devotee | CC Antya 2.96 |
![]() | ||
yuvatayaḥ | the young girls | SB 10.71.33 |
![]() | ||
vataṃsa | noun (masculine) a garland (Monier-Williams, Sir M. (1988)) crest (Monier-Williams, Sir M. (1988)) ring-shaped ornament (Monier-Williams, Sir M. (1988)) Frequency rank 39022/72933 | |
![]() | ||
vataṃsaka | noun (masculine) vataṃsa Frequency rank 39023/72933 | |
![]() | ||
agniparvata | noun (masculine) a volcano (Monier-Williams, Sir M. (1988)) Frequency rank 41688/72933 | |
![]() | ||
adaivata | adjective godless Frequency rank 42410/72933 | |
![]() | ||
adhidaivata | noun (neuter) Frequency rank 6656/72933 | |
![]() | ||
aparvata | adjective without mountains Frequency rank 43706/72933 | |
![]() | ||
abdaivata | adjective having the waters as divinities (Monier-Williams, Sir M. (1988)) praising the waters (said of certain hymns) (Monier-Williams, Sir M. (1988)) Frequency rank 32263/72933 | |
![]() | ||
amaraparvata | noun (masculine) name of a mountain (Monier-Williams, Sir M. (1988)) Frequency rank 23158/72933 | |
![]() | ||
amalaparvata | noun (masculine) name of a mountain Frequency rank 44592/72933 | |
![]() | ||
avata | noun (masculine) a well (Monier-Williams, Sir M. (1988)) cistern (Monier-Williams, Sir M. (1988)) Frequency rank 45126/72933 | |
![]() | ||
avatan | verb (class 8 parasmaipada) to cover (Monier-Williams, Sir M. (1988)) to loosen (Monier-Williams, Sir M. (1988)) to overspread (Monier-Williams, Sir M. (1988)) to stretch or extend downwards (Monier-Williams, Sir M. (1988)) to undo (especially a bowstring) (Monier-Williams, Sir M. (1988)) Frequency rank 11183/72933 | |
![]() | ||
avatap | verb (class 1 parasmaipada) to radiate heat (or light) downwards (Monier-Williams, Sir M. (1988)) Frequency rank 26687/72933 | |
![]() | ||
avatamasa | noun (neuter) obscurity (Monier-Williams, Sir M. (1988)) slight darkness (Monier-Williams, Sir M. (1988)) Frequency rank 45127/72933 | |
![]() | ||
avatara | noun (masculine) descent (Monier-Williams, Sir M. (1988)) entrance (Monier-Williams, Sir M. (1988)) opportunity (Monier-Williams, Sir M. (1988)) Frequency rank 45128/72933 | |
![]() | ||
avataraṇa | noun (neuter) alighting (Monier-Williams, Sir M. (1988)) descending (Monier-Williams, Sir M. (1988)) disappearance (Monier-Williams, Sir M. (1988)) translating (Monier-Williams, Sir M. (1988)) Frequency rank 8400/72933 | |
![]() | ||
avataray | verb (class 10 parasmaipada) Frequency rank 45129/72933 | |
![]() | ||
avataṃs | verb (class 1 parasmaipada) to impale Frequency rank 32621/72933 | |
![]() | ||
avataṃsa | noun (masculine neuter) a garland (Monier-Williams, Sir M. (1988)) crest (Monier-Williams, Sir M. (1988)) ear ornament (Monier-Williams, Sir M. (1988)) ear-ring (Monier-Williams, Sir M. (1988)) ring-shaped ornament (Monier-Williams, Sir M. (1988)) Frequency rank 10871/72933 | |
![]() | ||
avataṃsaka | noun (masculine neuter) crest (Monier-Williams, Sir M. (1988)) name of a Buddhist text (Monier-Williams, Sir M. (1988)) Frequency rank 17595/72933 | |
![]() | ||
avataṃsita | adjective having a garland (Monier-Williams, Sir M. (1988)) impaled Frequency rank 32622/72933 | |
![]() | ||
aśāśvata | adjective not permanent or eternal (Monier-Williams, Sir M. (1988)) transient (Monier-Williams, Sir M. (1988)) Frequency rank 11187/72933 | |
![]() | ||
aśvatarī | noun (feminine) a she-mule (Monier-Williams, Sir M. (1988)) Frequency rank 12371/72933 | |
![]() | ||
aśvatara | noun (masculine) (compar. of aśva) a better horse (Monier-Williams, Sir M. (1988)) a male calf (Monier-Williams, Sir M. (1988)) a mule (Monier-Williams, Sir M. (1988)) name of a Gandharva (Monier-Williams, Sir M. (1988)) one of the chiefs of the Nāgas (Monier-Williams, Sir M. (1988)) Frequency rank 7163/72933 | |
![]() | ||
asvatantra | adjective dependant (Monier-Williams, Sir M. (1988)) not self-willed (Monier-Williams, Sir M. (1988)) subject (Monier-Williams, Sir M. (1988)) Frequency rank 6977/72933 | |
![]() | ||
aṃśāvataraṇa | noun (neuter) descent of part of a deity (Monier-Williams, Sir M. (1988)) partial incarnation (Monier-Williams, Sir M. (1988)) title of sections 64-67 of the first book of the Mahabharata (Monier-Williams, Sir M. (1988)) Frequency rank 17647/72933 | |
![]() | ||
ārevata | noun (masculine) Cathartocarpus Fistula Frequency rank 12843/72933 | |
![]() | ||
ārevataka | noun (masculine neuter) a kind of plant Frequency rank 46616/72933 | |
![]() | ||
ārcīkaparvata | noun (masculine) name of a mountain (Monier-Williams, Sir M. (1988)) Frequency rank 33162/72933 | |
![]() | ||
āśvatara | adjective Frequency rank 46775/72933 | |
![]() | ||
āśvatara | noun (masculine) name of Buḍila or Bulila (Monier-Williams, Sir M. (1988)) Frequency rank 46776/72933 | |
![]() | ||
āśvatarāśvi | noun (masculine) name of a man Frequency rank 33211/72933 | |
![]() | ||
udayaparvata | noun (masculine) Frequency rank 33422/72933 | |
![]() | ||
umāparvata | noun (masculine) name of a mountain near Śrīśaila Frequency rank 33586/72933 | |
![]() | ||
ekaparvataka | noun (masculine) name of a mountain (Monier-Williams, Sir M. (1988)) Frequency rank 47973/72933 | |
![]() | ||
airavata | noun (masculine) a kind of plant (?) Frequency rank 48128/72933 | |
![]() | ||
airāvata | noun (neuter) name of a Varsha (Monier-Williams, Sir M. (1988)) the fruit of Artocarpus Lacucha (Monier-Williams, Sir M. (1988)) Frequency rank 33701/72933 | |
![]() | ||
airāvata | noun (masculine) a descendant of Irāvat (Monier-Williams, Sir M. (1988)) a species of elephant (Monier-Williams, Sir M. (1988)) name of a form of the sun (Monier-Williams, Sir M. (1988)) name of a Nāga or mythical serpent (Monier-Williams, Sir M. (1988)) name of a particular portion of the moon's path (Monier-Williams, Sir M. (1988)) name of Indra's elephant (considered as the prototype of the elephant race and the supporter of the east quarter) (Monier-Williams, Sir M. (1988)) the orange tree (Monier-Williams, Sir M. (1988)) the tree Artocarpus Lacucha (Monier-Williams, Sir M. (1988)) Frequency rank 4029/72933 | |
![]() | ||
airāvataka | noun (neuter) the fruit of Artocarpus Lacucha (Monier-Williams, Sir M. (1988)) Frequency rank 33702/72933 | |
![]() | ||
kanakaparvata | noun (masculine) an artificial mountain made of gold
the mountain Meru (Monier-Williams, Sir M. (1988)) Frequency rank 16644/72933 | |
![]() | ||
kākṣīvata | adjective composed by or relating to Kakṣīvat (Monier-Williams, Sir M. (1988)) Frequency rank 49023/72933 | |
![]() | ||
kārpāsaparvata | noun (masculine) a symbolical mountain made of cotton Frequency rank 34012/72933 | |
![]() | ||
kālaparvata | noun (masculine) name of a mountain (Monier-Williams, Sir M. (1988)) Frequency rank 34028/72933 | |
![]() | ||
kiṃdevata | adjective having what deity? (Monier-Williams, Sir M. (1988)) Frequency rank 49476/72933 | |
![]() | ||
kuladaivata | noun (neuter) the family deity (Monier-Williams, Sir M. (1988)) Frequency rank 49790/72933 | |
![]() | ||
kulaparvata | noun (masculine) ? Frequency rank 16701/72933 | |
![]() | ||
kailāvata | adjective coming from the people called Kailāvata Frequency rank 50138/72933 | |
![]() | ||
gandharvataila | noun (neuter) castor-oil (Monier-Williams, Sir M. (1988)) Frequency rank 34582/72933 | |
![]() | ||
garbhāvataraṇa | noun (neuter) Frequency rank 51189/72933 | |
![]() | ||
guḍaparvata | noun (masculine) a mountain made of molasses Frequency rank 23881/72933 | |
![]() | ||
ghṛtaparvata | noun (masculine) an artificial mountain made of ghee Frequency rank 51853/72933 | |
![]() | ||
candraparvata | noun (masculine) name of a mountain Frequency rank 52056/72933 | |
![]() | ||
jalapārāvata | noun (masculine) Frequency rank 35138/72933 | |
![]() | ||
jāmbūnadaparvata | noun (masculine) name of a mountain (Monier-Williams, Sir M. (1988)) Frequency rank 52921/72933 | |
![]() | ||
tattvatama | adjective Frequency rank 53243/72933 | |
![]() | ||
tilaparvatadāna | noun (neuter) name of Liṅgapurāṇa, 2.30 Frequency rank 53590/72933 | |
![]() | ||
devata | noun (masculine neuter) deity Frequency rank 14955/72933 | |
![]() | ||
devataru | noun (masculine) name of the 5 trees of Svarga (Monier-Williams, Sir M. (1988)) the old or sacred tree of a village (Monier-Williams, Sir M. (1988)) Frequency rank 35820/72933 | |
![]() | ||
devatarpaṇa | noun (neuter) offerings of water (Monier-Williams, Sir M. (1988)) part of the Sandhyā ceremony (Monier-Williams, Sir M. (1988)) Frequency rank 54924/72933 | |
![]() | ||
daivata | adjective ifc. having as one's deity (Monier-Williams, Sir M. (1988)) worshipping (Monier-Williams, Sir M. (1988)) Frequency rank 35873/72933 | |
![]() | ||
daivata | adjective divine (Monier-Williams, Sir M. (1988)) relating to the gods or to a particular deity (Monier-Williams, Sir M. (1988)) Frequency rank 18003/72933 | |
![]() | ||
daivata | noun (neuter) a deity (often coll. "the deities") (Monier-Williams, Sir M. (1988)) a god (Monier-Williams, Sir M. (1988)) idol (Monier-Williams, Sir M. (1988)) image of a god (Monier-Williams, Sir M. (1988)) Frequency rank 1370/72933 | |
![]() | ||
daivatas | indeclinable by fate or chance (Monier-Williams, Sir M. (1988)) Frequency rank 55020/72933 | |
![]() | ||
dhaivata | noun (masculine neuter) the sixth note of the gamut (Monier-Williams, Sir M. (1988)) Frequency rank 18032/72933 | |
![]() | ||
navata | adjective the 90th (Monier-Williams, Sir M. (1988)) Frequency rank 36124/72933 | |
![]() | ||
navatara | adjective (compar.) newer (Monier-Williams, Sir M. (1988)) fresher (Monier-Williams, Sir M. (1988)) younger (Monier-Williams, Sir M. (1988)) Frequency rank 55746/72933 | |
![]() | ||
nīlaparvata | noun (neuter) name of a mountain Frequency rank 21614/72933 | |
![]() | ||
pañcaparvata | noun (neuter) "the 5 peaks" (of the Himālayas) (Monier-Williams, Sir M. (1988)) Frequency rank 56901/72933 | |
![]() | ||
parāvata | noun (masculine) Grewia Asiatica (Monier-Williams, Sir M. (1988)) Frequency rank 57189/72933 | |
![]() | ||
pariśāśvata | adjective continuing for ever (Monier-Williams, Sir M. (1988)) perpetually the same (Monier-Williams, Sir M. (1988)) Frequency rank 57424/72933 | |
![]() | ||
parvata | noun (masculine neuter) a fragment of rock (Monier-Williams, Sir M. (1988)) a mountain (Monier-Williams, Sir M. (1988)) a rock (Monier-Williams, Sir M. (1988)) a species of fish (Monier-Williams, Sir M. (1988)) a species of pot-herb (Monier-Williams, Sir M. (1988)) an artificial mound or heap (Monier-Williams, Sir M. (1988)) height (Monier-Williams, Sir M. (1988)) hill (Monier-Williams, Sir M. (1988)) mountain-range (Monier-Williams, Sir M. (1988)) name of a Gandharva name of a Muni name of a Vasu (Monier-Williams, Sir M. (1988)) rock (often personified) (Monier-Williams, Sir M. (1988)) stone (Monier-Williams, Sir M. (1988)) the number 7 (from the 7 principal mountain-ranges) (Monier-Williams, Sir M. (1988)) Frequency rank 369/72933 | |
![]() | ||
parvataka | noun (masculine) a mountain (Monier-Williams, Sir M. (1988)) name of a man (Monier-Williams, Sir M. (1988)) name of a prince in the Himālaya (Monier-Williams, Sir M. (1988)) Frequency rank 36752/72933 | |
![]() | ||
parvatatṛṇa | noun (neuter) a species of grass (Monier-Williams, Sir M. (1988)) Frequency rank 57554/72933 | |
![]() | ||
parvatadhātu | noun (masculine) ore (Monier-Williams, Sir M. (1988)) Frequency rank 57555/72933 | |
![]() | ||
parvatanandinī | noun (feminine) name of Pārvatī Frequency rank 57556/72933 | |
![]() | ||
parvatamocā | noun (feminine) a species of Kadalī (Monier-Williams, Sir M. (1988)) Frequency rank 57557/72933 | |
![]() | ||
parvatarāj | noun (masculine) name of the Himālaya (Monier-Williams, Sir M. (1988)) Frequency rank 36753/72933 | |
![]() | ||
parvatarāja | noun (masculine) name of the Himālaya (Monier-Williams, Sir M. (1988)) Frequency rank 21700/72933 | |
![]() | ||
parvatavāsinī | noun (feminine) name of Durgā (Monier-Williams, Sir M. (1988)) nard (Monier-Williams, Sir M. (1988)) spikenard (Monier-Williams, Sir M. (1988)) Frequency rank 36754/72933 | |
![]() | ||
pārāvata | noun (masculine) a kind of snake (Monier-Williams, Sir M. (1988)) a monkey (Monier-Williams, Sir M. (1988)) a mountain (Monier-Williams, Sir M. (1988)) a turtle-dove (Monier-Williams, Sir M. (1988)) Diospyros Embryopteris (Monier-Williams, Sir M. (1988)) name of a class of deities under Manu Svārocisha (Monier-Williams, Sir M. (1988)) name of a Nāga of the race of Airāvata (Monier-Williams, Sir M. (1988)) name of a tribe on the Yamunā (Monier-Williams, Sir M. (1988)) pigeon (Monier-Williams, Sir M. (1988)) Frequency rank 4543/72933 | |
![]() | ||
pārāvata | adjective coming from a distance (Monier-Williams, Sir M. (1988)) coming from a dove (pārāvata) distant (Monier-Williams, Sir M. (1988)) foreign (Monier-Williams, Sir M. (1988)) remote (Monier-Williams, Sir M. (1988)) Frequency rank 28989/72933 | |
![]() | ||
pārāvata | noun (neuter) iron
the fruit of Diospyros Embryopteris (Monier-Williams, Sir M. (1988)) sauvīra Frequency rank 18135/72933 | |
![]() | ||
pārāvataka | noun (masculine) a kind of rice (vrīhi) Frequency rank 36838/72933 | |
![]() | ||
pārāvatapadī | noun (feminine) Cardiospermum Halicacabum (Monier-Williams, Sir M. (1988)) Frequency rank 16967/72933 | |
![]() | ||
pārevata | noun (neuter) a kind of plant Frequency rank 28997/72933 | |
![]() | ||
pārevata | noun (masculine) a kind of date (Monier-Williams, Sir M. (1988)) Frequency rank 57849/72933 | |
![]() | ||
pārevataka | noun (neuter) Frequency rank 57850/72933 | |
![]() | ||
pārvata | noun (neuter) bitumen
lead
darada
śilājatu Frequency rank 24593/72933 | |
![]() | ||
pārvata | adjective being in or growing on or coming from or consisting of mountains (Monier-Williams, Sir M. (1988)) hilly (Monier-Williams, Sir M. (1988)) mountainous (Monier-Williams, Sir M. (1988)) Frequency rank 18137/72933 | |
![]() | ||
pārvata | noun (masculine) Melia Bukayun (Monier-Williams, Sir M. (1988)) Frequency rank 57860/72933 | |
![]() | ||
pārvataka | noun (masculine) name of a physician Frequency rank 57861/72933 | |
![]() | ||
pārśvatas | indeclinable aside (with gen. or ifc.) (Monier-Williams, Sir M. (1988)) at the side (Monier-Williams, Sir M. (1988)) by or from the side (Monier-Williams, Sir M. (1988)) near (Monier-Williams, Sir M. (1988)) sideways (Monier-Williams, Sir M. (1988)) Frequency rank 5446/72933 | |
![]() | ||
pauṣkalāvata | noun (masculine) name of a physician (Monier-Williams, Sir M. (1988)) Frequency rank 37067/72933 | |
![]() | ||
pratidaivatam | indeclinable for each deity (Monier-Williams, Sir M. (1988)) Frequency rank 19661/72933 | |
![]() | ||
prācītvata | noun (masculine) name of a son of Janamejaya Frequency rank 37445/72933 | |
![]() | ||
pūrvatama | adjective ancient
former
of old Frequency rank 37528/72933 | |
![]() | ||
pūrvatara | adjective anterior (Monier-Williams, Sir M. (1988)) earlier (Monier-Williams, Sir M. (1988)) previous (Monier-Williams, Sir M. (1988)) prior (Monier-Williams, Sir M. (1988)) Frequency rank 9426/72933 | |
![]() | ||
pūrvatas | indeclinable before (Monier-Williams, Sir M. (1988)) first (Monier-Williams, Sir M. (1988)) in front (Monier-Williams, Sir M. (1988)) in the first place (Monier-Williams, Sir M. (1988)) towards or in the east (Monier-Williams, Sir M. (1988)) Frequency rank 6623/72933 | |
![]() | ||
pūrvaparvata | noun (masculine) the eastern mountain (from behind which the sun is supposed to rise) (Monier-Williams, Sir M. (1988)) Frequency rank 59807/72933 | |
![]() | ||
plakṣāvataraṇa | noun (neuter) name of a place of pilgrimage (Monier-Williams, Sir M. (1988)) Frequency rank 29332/72933 | |
![]() | ||
bṛhatpārevata | noun (masculine neuter) a kind of fruit tree (Monier-Williams, Sir M. (1988)) Frequency rank 60346/72933 | |
![]() | ||
bhāgavata | noun (masculine) a follower or worshipper of Bhagavati or Viṣṇu (Monier-Williams, Sir M. (1988)) name of a king (Monier-Williams, Sir M. (1988)) Frequency rank 6007/72933 | |
![]() | ||
bhāgavata | noun (neuter) the Bhāgavatapurāṇa (Monier-Williams, Sir M. (1988)) Frequency rank 14339/72933 | |
![]() | ||
bhāgavata | adjective divine (Monier-Williams, Sir M. (1988)) holy (Monier-Williams, Sir M. (1988)) relating to or coming from Bhagavat i.e. Viṣṇu or Kṛṣṇa (Monier-Williams, Sir M. (1988)) sacred (Monier-Williams, Sir M. (1988)) Frequency rank 9900/72933 | |
![]() | ||
bhāvatas | indeclinable in consequence of being anything (Monier-Williams, Sir M. (1988)) Frequency rank 18267/72933 | |
![]() | ||
maryādāparvata | noun (masculine) name of a group of mountains Frequency rank 19820/72933 | |
![]() | ||
mahāpārāvata | noun (masculine) a kind of plant Frequency rank 61764/72933 | |
![]() | ||
mahāpārevata | noun (neuter) a species of fruit tree (Monier-Williams, Sir M. (1988)) Frequency rank 38130/72933 | |
![]() | ||
mahābhāgavata | noun (masculine) a great worshipper of Bhagavat (Viṣṇu) (Monier-Williams, Sir M. (1988)) Frequency rank 29610/72933 | |
![]() | ||
mārttikāvata | noun (masculine) a prince of Mārttikāvata (Monier-Williams, Sir M. (1988)) name of a country (Monier-Williams, Sir M. (1988)) name of a people (Monier-Williams, Sir M. (1988)) name of a princely race (Monier-Williams, Sir M. (1988)) name of a town (Monier-Williams, Sir M. (1988)) Frequency rank 62120/72933 | |
![]() | ||
mārttikāvataka | adjective relating to the country Mārttikāvata (Monier-Williams, Sir M. (1988)) Frequency rank 29674/72933 | |
![]() | ||
muñjāvata | noun (masculine) name of a mountain (?) Frequency rank 62329/72933 | |
![]() | ||
meghaparvata | noun (masculine) name of a mountain (Monier-Williams, Sir M. (1988)) Frequency rank 62537/72933 | |
![]() | ||
yathādevatam | indeclinable deity after deity (Monier-Williams, Sir M. (1988)) Frequency rank 38486/72933 | |
![]() | ||
yauvata | noun (neuter) a number of girls or young women (Monier-Williams, Sir M. (1988)) Frequency rank 63149/72933 | |
![]() | ||
raktaraivataka | noun (masculine neuter) a species of fruit tree (Monier-Williams, Sir M. (1988)) Frequency rank 63218/72933 | |
![]() | ||
raṅgāvataraṇa | noun (neuter) the profession of an actor (Monier-Williams, Sir M. (1988)) Frequency rank 38631/72933 | |
![]() | ||
rajataparvata | noun (masculine) a silver mountain (Monier-Williams, Sir M. (1988)) name of a particular mountain (Monier-Williams, Sir M. (1988)) Frequency rank 63290/72933 | |
![]() | ||
ratnaparvata | noun (masculine) a mountain containing jewels (Monier-Williams, Sir M. (1988)) name of Meru (Monier-Williams, Sir M. (1988)) Frequency rank 63342/72933 | |
![]() | ||
revata | noun (masculine) a species of plant (the citron tree or Cathartocarpus Fistula ) (Monier-Williams, Sir M. (1988)) name of a son of Andhaka (Monier-Williams, Sir M. (1988)) name of a son of Ānarta (Monier-Williams, Sir M. (1988)) name of a Varsha (?) (Monier-Williams, Sir M. (1988)) name of the father of Revatī and father-in-law of Balarāma (Monier-Williams, Sir M. (1988)) name of various persons (Monier-Williams, Sir M. (1988)) Frequency rank 22138/72933 | |
![]() | ||
revataka | noun (masculine) a kind of Soma
name of a man (Monier-Williams, Sir M. (1988)) Frequency rank 63798/72933 | |
![]() | ||
raivata | noun (masculine) a kind of Soma (Monier-Williams, Sir M. (1988)) a species of tuberous vegetable (Monier-Williams, Sir M. (1988)) cloud (Monier-Williams, Sir M. (1988)) name of a Brahmarshi (Monier-Williams, Sir M. (1988)) name of a Daitya (Monier-Williams, Sir M. (1988)) name of a demon presiding over a particular disease of children (Monier-Williams, Sir M. (1988)) name of a king (Monier-Williams, Sir M. (1988)) name of a mountain near Kuśasthali (the capital of the country Ānarta) (Monier-Williams, Sir M. (1988)) name of a Sāman (Monier-Williams, Sir M. (1988)) name of a son of Amṛtodana by Revatī (Monier-Williams, Sir M. (1988)) name of a Ṛṣi (Monier-Williams, Sir M. (1988)) name of Kakudmin (the ruler of Ānarta) (Monier-Williams, Sir M. (1988)) name of one of the 11 Rudras (Monier-Williams, Sir M. (1988)) name of the 5th Manu (Monier-Williams, Sir M. (1988)) name of Śiva (Monier-Williams, Sir M. (1988)) Frequency rank 8331/72933 | |
![]() | ||
raivata | noun (neuter) a kind of plant
name of various Sāmans (Monier-Williams, Sir M. (1988)) Frequency rank 63813/72933 | |
![]() | ||
raivata | adjective connected with the Sāman ṛaivata (Monier-Williams, Sir M. (1988)) descended from a wealthy family (Monier-Williams, Sir M. (1988)) relating to Manu Raivata (Monier-Williams, Sir M. (1988)) rich (Monier-Williams, Sir M. (1988)) Frequency rank 38797/72933 | |
![]() | ||
raivataka | noun (neuter) a kind of plant
name of a Tīrtha Frequency rank 29937/72933 | |
![]() | ||
raivataka | noun (masculine) name of a mountain (Monier-Williams, Sir M. (1988)) name of a Paramahaṃsa (Monier-Williams, Sir M. (1988)) Frequency rank 15158/72933 | |
![]() | ||
ūrdhvatana | adjective upper Frequency rank 63923/72933 | |
![]() | ||
ūrdhvatara | adjective Frequency rank 63924/72933 | |
![]() | ||
ūrdhvatas | indeclinable upwards (Monier-Williams, Sir M. (1988)) Frequency rank 8674/72933 | |
![]() | ||
lavaṇaparvata | noun (masculine) a mountain symbolically represented with salt (Monier-Williams, Sir M. (1988)) Frequency rank 38887/72933 | |
![]() | ||
liṅgaparvata | noun (masculine) name of a mountain near Śrīśaila Frequency rank 64184/72933 | |
![]() | ||
varāhaparvata | noun (masculine) name of a mountain (Monier-Williams, Sir M. (1988)) Frequency rank 25293/72933 | |
![]() | ||
varṣaparvata | noun (masculine) one of the mountainous ranges supposed to separate the Varṣas or divisions of the earth from each other (6 in number) (Monier-Williams, Sir M. (1988)) Frequency rank 15178/72933 | |
![]() | ||
vāyudaivata | adjective having Vāyu as a deity (Monier-Williams, Sir M. (1988)) Frequency rank 65163/72933 | |
![]() | ||
vāraṇāvata | noun (neuter) name of a town (situated on the Ganges at a distance of 8 days journey from Hastināpura) (Monier-Williams, Sir M. (1988)) Frequency rank 7730/72933 | |
![]() | ||
vāraṇāvataka | adjective inhabiting the town Vāraṇāvata (Monier-Williams, Sir M. (1988)) Frequency rank 39221/72933 | |
![]() | ||
viśvatas | indeclinable all around (Monier-Williams, Sir M. (1988)) everywhere (Monier-Williams, Sir M. (1988)) from or on all sides (Monier-Williams, Sir M. (1988)) universally (Monier-Williams, Sir M. (1988)) Frequency rank 12218/72933 | |
![]() | ||
viśvataspād | adjective Frequency rank 66140/72933 | |
![]() | ||
vedaparvata | noun (masculine) name of a mountain Frequency rank 66583/72933 | |
![]() | ||
vaivasvata | adjective coming from or belonging to the sun (Monier-Williams, Sir M. (1988)) relating or belonging to Yama Vaivasvata (Monier-Williams, Sir M. (1988)) relating to Manu Vaivasvata (Monier-Williams, Sir M. (1988)) Frequency rank 14470/72933 | |
![]() | ||
vaivasvata | noun (masculine) name of a Maṅu (Monier-Williams, Sir M. (1988)) name of one of the Rudras (Monier-Williams, Sir M. (1988)) name of the planet Saturn (Monier-Williams, Sir M. (1988)) patr. of Yama (Monier-Williams, Sir M. (1988)) Frequency rank 3172/72933 | |
![]() | ||
vaivasvata | noun (neuter) name of the 7th or present Manvantara (as presided over by Manu Vaivasvata) (Monier-Williams, Sir M. (1988)) Frequency rank 9479/72933 | |
![]() | ||
vaiṣṇavatantra | noun (neuter) name of a text Frequency rank 39745/72933 | |
![]() | ||
śaktyavatara | noun (masculine) name of a text (?) Frequency rank 67082/72933 | |
![]() | ||
śaradvata | noun (masculine) name of a Ṛṣi Frequency rank 67267/72933 | |
![]() | ||
śāradvata | noun (masculine) name of a disciple of Kaṇva (Monier-Williams, Sir M. (1988)) name of Gautama (Monier-Williams, Sir M. (1988)) name of Kṛpa (Monier-Williams, Sir M. (1988)) patr. from śarad-vat g. bidādi (Monier-Williams, Sir M. (1988)) Frequency rank 5788/72933 | |
![]() | ||
śāśvata | adjective about to happen (Monier-Williams, Sir M. (1988)) all (Monier-Williams, Sir M. (1988)) constant (Monier-Williams, Sir M. (1988)) eternal (Monier-Williams, Sir M. (1988)) future (Monier-Williams, Sir M. (1988)) perpetual (Monier-Williams, Sir M. (1988)) Frequency rank 1167/72933 | |
![]() | ||
śāśvata | noun (masculine) name of a Cāraṇa
name of a poet and various other writers (esp. of a lexicographer) (Monier-Williams, Sir M. (1988)) name of a son of Śruta (and father of Sudhanvan) (Monier-Williams, Sir M. (1988)) name of Vyāsa (Monier-Williams, Sir M. (1988)) name of Śiva (Monier-Williams, Sir M. (1988)) Frequency rank 20155/72933 | |
![]() | ||
śāśvata | noun (neuter) continuity (Monier-Williams, Sir M. (1988)) eternity (Monier-Williams, Sir M. (1988)) ether (Monier-Williams, Sir M. (1988)) heaven (Monier-Williams, Sir M. (1988)) Frequency rank 39996/72933 | |
![]() | ||
śāśvatam | indeclinable always
forever Frequency rank 22399/72933 | |
![]() | ||
śivatattva | noun (neuter) (Trika:) ein ranghohes tattva
name of a work on Vedānta (Monier-Williams, Sir M. (1988)) Frequency rank 13200/72933 | |
![]() | ||
śivatama | adjective most prosperous or auspicious (Monier-Williams, Sir M. (1988)) very fortunate (Monier-Williams, Sir M. (1988)) Frequency rank 67665/72933 | |
![]() | ||
śivatara | adjective more (or most) prosperous or fortunate (Monier-Williams, Sir M. (1988)) very complacent (Monier-Williams, Sir M. (1988)) Frequency rank 25598/72933 | |
![]() | ||
śrīparvata | noun (masculine neuter) Śrīśaila
name of a Liṅga (Monier-Williams, Sir M. (1988)) name of various mountains (Monier-Williams, Sir M. (1988)) Frequency rank 10802/72933 | |
![]() | ||
śrībhāgavata | noun (neuter) name of the BhāgavataPurāṇa (Monier-Williams, Sir M. (1988)) Frequency rank 68212/72933 | |
![]() | ||
śvetaparvata | noun (masculine) name of a mountain (Monier-Williams, Sir M. (1988)) Frequency rank 15268/72933 | |
![]() | ||
śvetāśvatara | noun (masculine) name of a teacher (Monier-Williams, Sir M. (1988)) pl.his school (Monier-Williams, Sir M. (1988)) Frequency rank 40267/72933 | |
![]() | ||
sattvatama | adjective Frequency rank 68660/72933 | |
![]() | ||
satvata | noun (masculine) name of a son of Aṃśu
name of a son of Mādhava (Māgadha) and Aṃśa (Monier-Williams, Sir M. (1988)) Frequency rank 68696/72933 | |
![]() | ||
sadaivata | adjective together with the deities (Monier-Williams, Sir M. (1988)) Frequency rank 30693/72933 | |
![]() | ||
saptasārasvata | noun (neuter) name of a Tirtha (Monier-Williams, Sir M. (1988)) Frequency rank 22495/72933 | |
![]() | ||
sarvata | adjective all-sided (Monier-Williams, Sir M. (1988)) Frequency rank 69445/72933 | |
![]() | ||
sarvatas | indeclinable sarvasmāt or sarvebhyas (Monier-Williams, Sir M. (1988)) around (acc.) (Monier-Williams, Sir M. (1988)) completely (Monier-Williams, Sir M. (1988)) entirely (Monier-Williams, Sir M. (1988)) everywhere (Monier-Williams, Sir M. (1988)) from all (Monier-Williams, Sir M. (1988)) from all sides (Monier-Williams, Sir M. (1988)) from every one (Monier-Williams, Sir M. (1988)) in every direction (Monier-Williams, Sir M. (1988)) thoroughly (Monier-Williams, Sir M. (1988)) Frequency rank 642/72933 | |
![]() | ||
sahadevata | adjective together with the deities (Monier-Williams, Sir M. (1988)) Frequency rank 69655/72933 | |
![]() | ||
sātvata | adjective belonging or sacred to Satvata or Kṛṣṇa (Monier-Williams, Sir M. (1988)) containing the word satvat (Monier-Williams, Sir M. (1988)) relating to the Satvats or the Satvatas (Monier-Williams, Sir M. (1988)) Frequency rank 12728/72933 | |
![]() | ||
sātvata | noun (masculine) a king of the Satvats (Monier-Williams, Sir M. (1988)) a particular mixed caste (the offspring of an outcaste Vaiśya) (Monier-Williams, Sir M. (1988)) an adherent or worshipper of Kṛṣṇa (Monier-Williams, Sir M. (1988)) name of a people (Monier-Williams, Sir M. (1988)) name of a son of Āyu or Aṃśu or Sattva [Li.pur.] (Monier-Williams, Sir M. (1988)) name of Kṛṣṇa (Monier-Williams, Sir M. (1988)) Frequency rank 2752/72933 | |
![]() | ||
sātvatatantra | noun (neuter) name of a text Frequency rank 30954/72933 | |
![]() | ||
sātvatasaṃhitā | noun (feminine) name of a work. (treating esp. of Vaiṣṇava worship) (Monier-Williams, Sir M. (1988)) Frequency rank 70262/72933 | |
![]() | ||
sārasvata | adjective belonging to the Sarasvata country (Monier-Williams, Sir M. (1988)) eloquent (Monier-Williams, Sir M. (1988)) learned (Monier-Williams, Sir M. (1988)) relating or belonging to Sarasvat or to Sarasvatī (the river or the goddess derived or coming from them. etc) (Monier-Williams, Sir M. (1988)) relating to the ṣi Sārasvata (Monier-Williams, Sir M. (1988)) Frequency rank 9086/72933 | |
![]() | ||
sārasvata | noun (masculine) a Bilva stick (Monier-Williams, Sir M. (1988)) a particular ceremonial in the worship of Sarasvatī (Monier-Williams, Sir M. (1988)) a staff of the Bilva tree (Monier-Williams, Sir M. (1988)) name of a particular tribe of Brāhmans (so called as coming from the above country or as supposed to be descended from the above ṣi) (Monier-Williams, Sir M. (1988)) name of a people dwelling on the Sarasvatī river (Monier-Williams, Sir M. (1988)) name of a Vyāsa (Monier-Williams, Sir M. (1988)) name of a Ṛṣi [fabled to have sprung from the personified Sarasvatī river] (Monier-Williams, Sir M. (1988)) the twelfth Kalpa or day of Brahmā (Monier-Williams, Sir M. (1988)) Frequency rank 11476/72933 | |
![]() | ||
sārasvata | noun (neuter) a particular Sattra (Monier-Williams, Sir M. (1988)) eloquence (Monier-Williams, Sir M. (1988)) name of a Tīrtha at the Narmadā [medic.] name of a medical preparation from ghee Frequency rank 16267/72933 | |
![]() | ||
sruvataru | noun (masculine) Flacourtia Sapida (Monier-Williams, Sir M. (1988)) Frequency rank 72004/72933 | |
![]() | ||
svatantra | noun (neuter) freedom (Monier-Williams, Sir M. (1988)) independence (Monier-Williams, Sir M. (1988)) one's own army (Monier-Williams, Sir M. (1988)) one's own system or school (Monier-Williams, Sir M. (1988)) self-dependence (Monier-Williams, Sir M. (1988)) self-will (Monier-Williams, Sir M. (1988)) Frequency rank 20383/72933 | |
![]() | ||
svatantra | adjective free (Monier-Williams, Sir M. (1988)) full grown (Monier-Williams, Sir M. (1988)) independent (Monier-Williams, Sir M. (1988)) of age (Monier-Williams, Sir M. (1988)) self-dependent (Monier-Williams, Sir M. (1988)) self-willed (Monier-Williams, Sir M. (1988)) Frequency rank 3696/72933 | |
![]() | ||
svatantrin | adjective free (Monier-Williams, Sir M. (1988)) independent (Monier-Williams, Sir M. (1988)) uncontrolled (Monier-Williams, Sir M. (1988)) Frequency rank 72071/72933 | |
![]() | ||
svatavas | adjective firmly rooted (said of a mountain) (Monier-Williams, Sir M. (1988)) inherently powerful (Monier-Williams, Sir M. (1988)) self-strong (Monier-Williams, Sir M. (1988)) valiant (Monier-Williams, Sir M. (1988)) Frequency rank 41295/72933 | |
![]() | ||
svatas | indeclinable svasmāt (Monier-Williams, Sir M. (1988)) by nature (Monier-Williams, Sir M. (1988)) of one's own accord (applicable to all three persons) (Monier-Williams, Sir M. (1988)) of one's own self (Monier-Williams, Sir M. (1988)) out of (their) own estate (Monier-Williams, Sir M. (1988)) Frequency rank 6567/72933 | |
![]() | ||
svataḥśīta | adjective svāṅgaśīta Frequency rank 31207/72933 | |
![]() | ||
svarṇapārevata | noun (neuter) a kind of fruit tree (Monier-Williams, Sir M. (1988)) Frequency rank 72160/72933 | |
![]() | ||
haṃsaparvata | noun (masculine) name of a mountain in the north of lake Mahābhadra Frequency rank 72476/72933 | |
![]() | ||
himaparvata | noun (masculine) the Himālaya Frequency rank 72575/72933 | |
![]() | ||
hiraṇvata | noun (neuter) name of a Varṣa Frequency rank 72610/72933 | |
![]() | ||
hemaparvata | noun (masculine) an (artificial) mountain made of gold (Monier-Williams, Sir M. (1988)) name of a mountain in Kuśadvīpa name of mount Meru (Monier-Williams, Sir M. (1988)) Frequency rank 26046/72933 | |
![]() | ||
haimavata | noun (neuter) a pearl (Monier-Williams, Sir M. (1988)) name of a Varṣa (Monier-Williams, Sir M. (1988)) Frequency rank 22779/72933 | |
![]() | ||
haimavata | adjective belonging to the Himālaya (Monier-Williams, Sir M. (1988)) covered with snow (Monier-Williams, Sir M. (1988)) snowy (Monier-Williams, Sir M. (1988)) Frequency rank 11140/72933 | |
![]() | ||
haimavata | noun (masculine) a kind of demon (Monier-Williams, Sir M. (1988)) a kind of vegetable poison (Monier-Williams, Sir M. (1988)) name of a school (Monier-Williams, Sir M. (1988)) the inhabitants of the Himālaya mountains (Monier-Williams, Sir M. (1988)) Frequency rank 31312/72933 | |
![]() | ||
hrasvataṇḍula | noun (masculine) a kind of rice (Monier-Williams, Sir M. (1988)) Frequency rank 72764/72933 | |
![]() | ||
hrasvatara | adjective shorter
smaller Frequency rank 72765/72933 |
|