Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"vardhanam" has 3 results
vardhanam: neuter nominative singular stem: vardhana
vardhanam: masculine accusative singular stem: vardhana
vardhanam: neuter accusative singular stem: vardhana
Amarakosha Search
1 result
WordReferenceGenderNumberSynonymsDefinition
vardhanam03.04.2007NeuterSingularchedanam
Bloomfield Vedic
Concordance
0 results0 results13 results
abhibhuṃ kṣatravardhanam # AVś.10.6.29c.
ahaṃ brahma kṛṇavaṃ mahyaṃ vardhanam # RV.10.49.1b.
ahā viśvā ca vardhanam # RV.8.1.3d; AVś.20.85.3d.
ā sācyaṃ kupayaṃ vardhanaṃ pituḥ # RV.1.140.3d.
indrāya brahma vardhanaṃ yathāsat # RV.6.23.5d.
indriyaṃ bhūtivardhanam # Apś.5.18.2b.
upo ṣu jātam āryasya vardhanam # RV.8.103.1c; SV.1.47c; 2.865c.
ghṛtam agner vadhryaśvasya vardhanam # RV.10.69.2a.
tad id dhy asya vardhanam # RV.8.92.5c; SV.1.224c.
tvaṣṭāraṃ puṣṭivardhanam # VS.28.32b; TB.2.6.17.6b.
brahmā cakāra vardhanam # RV.1.80.1b; SV.1.410b.
maṇiṃ kṣatrasya vardhanam # AVś.19.30.4c; AVP.12.22.13c.
yasya brahma vardhanaṃ yasya somaḥ # RV.2.12.14c; AVś.20.34.15c; AVP.12.15.5c.
Vedabase Search
16 results
vardhanam gladdeningSB 3.28.16
vardhanam increasingCC Antya 20.12
SB 3.19.38
SB 3.25.12
SB 3.4.34
SB 7.1.4-5
vardhanam which fortifiesSB 10.29.4
vardhanam which increasesSB 10.31.14
govardhanam along with Govardhana HillSB 10.11.36
manaḥ-nayana-vardhanam very pleasing to the eyes and the mindSB 4.8.49
manaḥ-nayana-vardhanam very pleasing to the eyes and the mindSB 4.8.49
surata-vardhanam which increases the lusty desire for enjoymentCC Antya 16.117
manaḥ-nayana-vardhanam very pleasing to the eyes and the mindSB 4.8.49
surata-vardhanam which increases the lusty desire for enjoymentCC Antya 16.117
vivardhanam which will increaseSB 4.14.14
vivardhanam which increasesSB 12.7.25
Wordnet Search
"vardhanam" has 7 results.

vardhanam

pālanam, pratipālanam, bharaṇam, sambhṛtiḥ, puṣṭiḥ, saṃvardhanam   

bhojanaṃ vastraṃ vā dattvā paripālanasya kriyā।

kṛṣṇasya sambhṛtiḥ yaśodayā kṛtā।

vardhanam

prasāraḥ, prasaraḥ, abhivṛddhiḥ, pravartanaṃ, vistāraḥ, pravardhanam   

kasyacit viṣayasya vyāpteḥ avasthā bhāvaḥ vā।

śikṣāyāḥ prasāreṇa eva deśasya unnatiḥ śakyā।

vardhanam

protsāhanam, āśvāsanam, uttejanam, dhairyavardhanam   

kimapi kāryaṃ kartuṃ kasyāpi utsāhavardhanam।

saḥ spardhakebhyaḥ protsāhanaṃ dadāti।

vardhanam

rakṣā, rakṣaṇaṃ, saṃvardhanam   

kasyāpi vastunaḥ kāryasya vā nirīkṣaṇaṃ kṛtvā tasya samyak rūpeṇa sthāpanam athavā pālanam।

samyaktayā saṃvardhanena vastūni adhikakālaparyantaṃ surakṣitāni bhavanti।

vardhanam

parivardhanam, parivṛddhiḥ   

guṇasaṅkhādiṣu viśeṣarītyā vardhanasya kriyā bhāvaḥ vā।

dhātumayānāṃ tattvānāṃ parivardhanaṃ bhavati।

vardhanam

puṇyavardhanam   

ekaṃ nagaram ।

puṇyavardhanasya ullekhaḥ vetālapañcaviṃśatikāyām asti

vardhanam

dharmavardhanam   

ekaḥ grāmaḥ ।

dharmavardhanasya ullekhaḥ rāmāyaṇe asti

Parse Time: 1.569s Search Word: vardhanam Input Encoding: IAST: vardhanam