Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Amarakosha Search
2 results
WordReferenceGenderNumberSynonymsDefinition
cayaḥMasculineSingularvapram
sindūram2.9.106NeuterSingularvapram, ‍nāgam, yogeṣṭam
Macdonell Search
1 result
anuvaṃśa m. genealogical table; a. equal by birth: -m, by birth; -vamsya, a. relating to one's genealogy; -vákana, n. repetition; study; lesson; -vanam, ad. in the forest; in every forest; -vana½antam, ad. in the forest; -vandin, a. praising; -vapram, ad. on the bank; -vartana, n. continuation; compliance, tractableness; -vartanîya, fp. to be followed; -varti-tva, n. compliance; -vartin, a. following, yielding, obedient; -vartman, a. following, serving; -vartya, fp. to be followed; -vasa, m. obedience; a. obedient; -vashat-kâra, m. repetition of the concluding sacrificial invocation.
Wordnet Search
"vapram" has 2 results.

vapram

vapraḥ, vapram, pravat   

krameṇa nimnagā bhūmiḥ।

mayā vapre āgate dvicakrikāyāḥ pādilaṃ na cālayitam।

vapram

sīsam, sīsakam, nāgam, vapram, yogeṣṭam, trapuḥ, vaṅgam, kuvaṅgam, piccaṭam, śirāvṛtam, tamaram, jaḍam, cīnam, bahumalam, yāmuneṣṭhakam, paripiṣṭakam, tāraśuddhikaram   

dhātuviśeṣaḥ -kṛṣṇavarṇīyaḥ dhātuḥ yasya paramāṇusaṅkhyā dvayaśītiḥ asti।

bālakaḥ sīsasya krīḍānakena khelati।

Parse Time: 1.593s Search Word: vapram Input Encoding: IAST IAST: vapram