valli
amaravallī, amaravallarī, ākāśavallī
vṛkṣādiṣu vartamānā latā yasya mūlaṃ tathā ca parṇāni na santi।
vane naikeṣu vṛkṣeṣu amaravallī vartate।
valli
jalaśuciḥ, jalavallī
ekaḥ jalakṣupaḥ yasya phalasya bahirbhāge kaṇṭakasadṛśā saṃracanā dṛśyate।
asmin taḍāge jalaśuceḥ ādhikyaṃ vartate।
valli
indravallī, viśālā, aindrī, citrā, gavākṣī, gajacirbhaṭā, mṛgervāruḥ, piṭaṅkīkī, mṛgādanī, indrā, aruṇā, gavādanī, kṣudrasahā, indracirbhiṭī, sūryā, viṣaghnī, gaṇakarṇikā, amarā, mamātā, sukarṇī, suphalā, tārakā, vṛṣabhākṣī, pītapuṣpā, indravallarī, hemapuṣpī, kṣudraphalā, vāruṇī, bālakapriyā, raktairvāruḥ, viṣalatā, śakravallī, viṣāpahā, amṛtā, viṣavallī, citraphalā, gavākṣaḥ
ekā vanyā latā yasyāḥ phalāni raktavarṇīyāni santi।
indravalyaḥ phalaṃ tiktam asti।
valli
nāgavallī, ahilatā, ahivallī
latāviśeṣaḥ- yasya parṇāni pūgīphalādibhiḥ saha janāḥ adanti।
tāmbūlakāreṇa nāgavalleḥ tāmbūlaṃ kṛtvā mahyaṃ pradattam।
valli
tāmbūlavalli kā, parṇalatā, raṅgavalli kā, nāgadeṇṭikā, vīṭiḥ, nāgaparṇī, vīṭī, tīkṣṇamañjarī, ahilatā, gṛhāśrayā
ekā latā yasyāḥ parṇeṣu khadirādīn lepayitvā tāni khādyante।
asmin varṣe tāmbūlavallikāyāḥ parṇāni vardhamānāni na santi।
valli
vāsantī, mādhavikā, mādhavīlatā, mādhavī, candravallī, puṇḍrakaḥ, atimuktaḥ, atimuktakaḥ, sugandhā, bhramarotsavaḥ, bhṛṅgapriyā, bhadralatā, vasantīdūtī, latāmādhavī, bhūmīmaṇḍapabhūṣaṇā.
sugandhitapuṣpaiḥ yuktā ekā latā।
tasya puṣpavāṭikāyāṃ vāsantīm vardhate।
valli
latā, vallī, vratatiḥ, valli ḥ, velliḥ, pratatiḥ, vīrut, gulminī, ulupaḥ
vanaspativiśeṣaḥ bhūmyādeḥ ādhāraṃ gṛhītvā vardhate।
latā vṛkṣasya ādhāreṇa vardhate।
valli
mañjiṣṭhā, vikasā, jiṅgī, samaṅgā, kālameṣikā, maṇḍūkaparṇī, bhaṇḍīrī, bhaṇḍī, yojanavallī, kālameṣī, kālī, jiṅgiḥ, bhaṇḍirī, bhaṇḍiḥ, hariṇī, raktā, gaurī, yojanāvalli kā, vaprā, rohiṇī, citralatā, citrā, citrāṅgī, jananī, vijayā, mañjūṣā, raktayaṣṭikā, kṣatriṇī, rāgāḍhyā, kālabhāṇḍikā, aruṇā, jvarahantrī, chatrā, nāgakumārikā, bhaṇḍīralatikā, rāgāṅgī, vastrabhūṣaṇā
latāprakāraḥ yasyāḥ puṣpāṇi pītāni tathā ca laghūni santi।
mañjiṣṭhāyāḥ daṇḍāt tathā ca sūlāt raktaḥ varṇaḥ prāpyate।
valli
indravāruṇī, viśālā, aindrī, citrā, gavākṣī, gajacirbhacā, mṛgervāru, piṭaṅgikī, mṛgādanī, indrā, aruṇā, gavādanī, kṣudrasahā, indracarbhiṭī, sūryā, viṣaghnī, gaṇakarṇikā, amarā, mātā, sukarṇī, suphalā, tārakā, vṛṣabhākṣī, potapuṣpā, indravallarī, hemapuṣpī, kṣudraphalā, vāruṇī, bālakapriyā, raktairvāruḥ, viṣalatā, śakravallī, viṣāpahā, amṛtā, viṣavallī, citraphalā
latāviśeṣaḥ yaḥ bheṣajayuktaḥ dīrghajīvī asti tathā ca yasya parṇāni tāmbulasya parṇasadṛśāni santi।
indravāruṇeḥ puṣpāṇi pītavarṇīyāni santi tathā ca samūharūpeṇa santi।
valli
śatāvarī, śatamūlī, bahusutā, abhīruḥ, indīvarī, varī, ṛṣyaproktā, bhīrupatrī, nārāyaṇī, aheruḥ, raṅgiṇī, śaṭī, dvīpiśatruḥ, ṛṣyagatā, śatapadī, pīvarī, dhīvarī, vṛṣyā, divyā, dīpikā, darakaṇṭhikā, sūkṣmapatrā, supatrā, bahumūlā, śatāhvayā, khāṭurasā, śatāhvā, laghuparṇikā, ātmaguptā, jaṭā, mūlā, śatavīryā, mahauṣadhī, madhurā, śatamūlā, keśikā, śatapatrikā, viśvasthā, vaiṇavī, pārṣṇī, vāsudevapriyaṅkarī, durmanyā, tailavallī, ṛṣyaproktā
kṣupakavat vallīviśeṣaḥ।
śatāvaryāḥ mūlaṃ bījaṃ ca auṣadhanirmāṇāya upayujyate।
valli
svarṇavallī
kṣupaviśeṣaḥ।
asmin kṣetre svarṇavallyaḥ adhikatā vartate।
valli
aṅkolaḥ, aṅkoṭaḥ, nikocakaḥ, aṅkoṭhaḥ, nikoṭhakaḥ, likocakaḥ, aṅkolakaḥ, bodhaḥ, nediṣṭhaḥ, dīrghakīlakaḥ, rāmaṭhaḥ, koṭharaḥ, recī, gūḍhapatraḥ, guptasnehaḥ, pītasāraḥ, madanaḥ, gūḍhavalli kā, pītaḥ, tāmraphalaḥ, dīrghakīlaḥ, guṇāḍhyakaḥ, kolakaḥ, lambakarṇaḥ, gandhapuṣpaḥ, rocanaḥ, viśānatailagarbhaḥ
vṛkṣaviśeṣaḥ।
aṅkolasya bījaiḥ nirmitasya tailasya śarīre ālepanaṃ kriyate cet saḥ puruṣaḥ adṛśyaḥ bhaviṣyati iti lokoktiḥ vartate।
valli
veṣṭakaḥ, vidārī, śālaparṇī, bhūmikuṣmāṇḍaḥ, kṣīraśuklā, ikṣugandhā, kroṣṭrī, vidārikā, svādukandā, sitā, śuklā, śṛgālikā, vṛṣyakandā, viḍālī, vṛṣyavalli kā, bhūkuṣmāṇḍī, svādulatā, gajeṣṭā, vārivallabhā, gandhaphalā
ekā latā yasmin kuṣmāṇḍavat phalaṃ bhavati।
kuṭīrasya upari veṣṭakaḥ prasarati।
valli
pṛśniparṇikā, pṛśniparṇī, pṛthakparṇī, citraparṇī, aṅghrivalli kā, kroṣṭuvinnā, siṃhapucchī, kalaśiḥ, dhāvaniḥ, guhā, pṛṣṇiparṇī, lāṅgalī, kroṣṭupucchikā, pūrṇaparṇī, kalaśī, kroṣṭukamekhalā, dīrghā, śṛgālavṛntā, triparṇī, siṃhapucchikā, siṃhapuṣpī, dīrghapatrā, atiguhā, ghṛṣṭhilā, citraparṇikā, mahāguhā, śṛgālavinnā, dhamanī, dhāmanī, mekhalā, lāṅgūlikā, lāṅgūlī, lāṅgūlikī, pṛṣṭiparṇī, pṛṣṭaparṇī, dīrghaparṇī, aṅghriparṇī, dhāvanī, kharagandhā, kharagandhanibhā, gorakṣataṇḍulā, catuṣphalā, jhaṣā, dhāvanī, nāgabalā, mahāgandhā, mahāpattrā, mahāśākhā, mahodayā, viśvadevā, viśvedevā, hrasvagavedhukā, ghaṇṭā, ghoṇṭāphala, gorakṣataṇḍula, gāṅgerukī, golomikā, dyutilā, brahmaparṇī, rasālihā, śīrṇanālā, sumūlā, khagaśatruḥ, śvapuccham
auṣadhopayogī latāviśeṣaḥ।
pṛśniparṇikāyāḥ śvetavarṇayuktaṃ vartulākārarūpaṃ puṣpaṃ bhavati।
valli
atyamlaparṇī, tīkṣṇā, kaṇḍurā, valli śūraṇaḥ, karavaḍavallī, vayasthā, araṇyavāsinī, jaṭā
latāviśeṣaḥ।
satyā atyamlaparṇyāḥ patrāṇi chinatti।
valli
lohitālulatā, lohitāluvallī, śabarakandalatā, śabarakandavallī, lohitāluḥ, madhvālulatā, madhvāluvallī, māluvā, śabarakandaḥ, madhvālukam, madhvālu, khaṇḍakālu, khaṇḍakālukam
latāviśeṣaḥ- yasya raktatvacaḥ madhurāḥ kandāḥ khādyante।
kṛṣakaḥ lohitālulatāyāḥ upari kīṭanāśakaṃ dravyam abhipruṣāyati।
valli
anantamūlaḥ, gopī, gopavallī, anantā, śyāmā, utpalaśārivā, śārivā
ekā bahuvarṣīyā auṣadhīyā latā yā pañcapādebhyaḥ pañcadaśapādaṃ yāvat unnatā evaṃ karpūramilitacandanagandhinī ca।
anantamūlaḥ bhūmyāṃ prasarati athavā kamapi vṛkṣaṃ saṃśliṣya ārohati।
valli
somalatā, somavallī
ekā prācīnā latā।
somalatāyāḥ rasasya sevanaṃ prācīnāḥ vaidikāḥ ṛṣayaḥ mādakapadārthasya rūpeṇa kurvanti sma।
valli
bākucī, avalgujā, somarājī, suvallī, somavalli kā, kālameṣī, kṛṣṇaphalī, pūtiphalī, somavallī, suvalli kā, sitā, sitāvarī, candralekhā, candrī, suprabhā, kuṣṭhahantrī, kāmbojī, pūtigandhā, valgūlā, candrarājī, kālameṣī, tvagjadoṣāpahā, kāntidā, candraprabhā
ekaṃ sasyaṃ yasya phalena śākaṃ nirmāti evaṃ bījena kusūlaḥ ca prāpyate।
bākucyāḥ bījaṃ paśukhādyaṃ bhavati।
valli
kaivartikā, suraṅgā, latā, vallī, daśāruhā, raṅgiṇī, vastraraṅgā, subhagā
vallarīviśeṣaḥ asyāḥ guṇāḥ laghutvaṃ vṛṣyatvaṃ kaṣāyatvaṃ kaphakāsaśvāsamandāgnidoṣanāśitvaṃ ca।
udyāne sarvatra kaivartikā prasṛtā।
valli
jatukālatā, jatukā, jatukārī, jananī, cakravartinī, tiryakphalā, niśāndhā, bahuputrī, suputrikā, rājavṛkṣā, janeṣṭā, kapikacchuphalopamā, rañjanī, sūkṣmavallī, bhramarī, kṛṣṇavalli kā, vijjulikā, kṛṣṇaruhā, granthaparṇī, suvarcikā, taruvallī, dīrghaphalā
latāviśeṣaḥ।
jatukālatāyāḥ parṇāni bheṣajarūpeṇa upayujyante।
valli
gajapippalī, karipippalī, ibhakaṇā, kapivallī, kapillikā, śreyasī, vaśiraḥ, gajāhvā, kolavallī, vasiraḥ, gajoṣaṇā, cavyaphalam, cavyajā, chidravaidehī, dīrghagranthiḥ, taijasī, vartalī, sthūlavaidehī
madhyamākārasya vṛkṣaviśeṣaḥ।
gajapippalyāḥ kaścit bhāgaḥ bheṣajarūpeṇa prayujyate।
valli
rudrajaṭā, raudrī, jaṭā, rudrā, saumyā, sugandhā, suvahā, ghanā, īśvarī, rudralatā, supatrā, sugandhapatrā, surabhiḥ, patravallī, jaṭāvallī, rudrāṇī, netrapuṣkarā, mahājaṭā, jaṭārudrā
kṣupaviśeṣaḥ।
rudrajaṭāyāḥ parṇāni mayūraśikhāyāḥ parṇāni iva bhavanti।
valli
vallī
kṣupanāmaviśeṣaḥ ।
vallī iti naikeṣāṃ kṣupāṇāṃ nāma asti
valli
marakatavallīpariṇayaḥ
ekaṃ nāṭakam ।
saṃskṛtanāṭyavāṅmaye marakatavallīpariṇayaḥ nāma nāṭakaṃ prasiddham
valli
kapotavallī
ekaḥ kṣupaḥ ।
kapotavallyāḥ ullekhaḥ bhāvaprakāśe asti
valli
kandavallī
ekaḥ auṣadhīyaḥ kṣupaḥ ।
kandavalyāḥ ullekhaḥ koṣe asti
valli
kaṭukavallī
ekaḥ kṣupaḥ ।
kaṭukavallyāḥ ullekhaḥ koṣe asti
valli
upavalli kā
ekaḥ kṣupaḥ ।
upavallikāyāḥ ullekhaḥ koṣe asti
valli
jīvavallī
ekaḥ kṣupaḥ ।
jīvavallyāḥ ullekhaḥ koṣe asti