Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"vahan" has 1 results
vahan: masculine nominative singular stem: vahat.
Monier-Williams Search
55 results for vahan
Devanagari
BrahmiEXPERIMENTAL
vahanamfn. bearing, carrying, conveying (See rāja-v-) View this entry on the original dictionary page scan.
vahanan. the act of bearing, carrying, conveying, bringing View this entry on the original dictionary page scan.
vahanan. the flowing (of water) View this entry on the original dictionary page scan.
vahanan. a ship, vessel, boat View this entry on the original dictionary page scan.
vahanan. the undermost part of a column, View this entry on the original dictionary page scan.
vahanan. a square chariot with a pole View this entry on the original dictionary page scan.
vahanabhaṅgam. shipwreck View this entry on the original dictionary page scan.
vahanīkṛP. -karoti-, to turn into a vehicle View this entry on the original dictionary page scan.
vahanīyamfn. to be carried or borne or drawn or conducted View this entry on the original dictionary page scan.
vahantam. air, wind View this entry on the original dictionary page scan.
vahantam. an infant View this entry on the original dictionary page scan.
vahanf. (of pr. p. of1. vah-) flowing water View this entry on the original dictionary page scan.
abhivahanan. carrying near to View this entry on the original dictionary page scan.
adhyavahanto thrash upon View this entry on the original dictionary page scan.
adhyavahananamfn. serving as an implement on which anything is thrashed View this entry on the original dictionary page scan.
amīvahanmfn. destroying pains, killing evil spirits View this entry on the original dictionary page scan.
anvavahanto throw down by striking View this entry on the original dictionary page scan.
vahanam. equals -ghna- q.v View this entry on the original dictionary page scan.
vahantṛm. equals -ghna- q.v View this entry on the original dictionary page scan.
vahanum. Name of a man View this entry on the original dictionary page scan.
avahan(subjunctive 2. sg. -han- ;Imper. 2. plural -hantanā- Imper. 2. sg. -jahi-; imperfect tense 2. and 3. sg. -/ahan-,or ahan-; perf. 2. sg. -jaghantha-) to throw down, strike, hit ; Ved. to drive away, expel, keep off, fend off etc. ; chiefly Vedic or Veda to thresh (parasmE-pada fem. -ghnatī-) etc.: A1. -jighnate-, to throw down : Causal (Pot -ghātayet-) to cause to thresh : Intensive (Imper. 2. sg. -jaṅghanīhi-) to drive away, fend off View this entry on the original dictionary page scan.
āvahanan. bringing near. View this entry on the original dictionary page scan.
avahananan. threshing, winnowing (see adhy-avah-) View this entry on the original dictionary page scan.
avahananan. the left lung commentator or commentary on View this entry on the original dictionary page scan.
avahantṛm. one who throws off or wards off View this entry on the original dictionary page scan.
cakṣurvahanam. equals -bahala- View this entry on the original dictionary page scan.
hayagrīvahanm. "slayer of haya-", Name of viṣṇu- View this entry on the original dictionary page scan.
jīvitodvahanan. carrying on life, continuing to live, ibidem or 'in the same place or book or text' as the preceding View this entry on the original dictionary page scan.
lajjodvahanan. possession or sentiment of shame View this entry on the original dictionary page scan.
lajjodvahanākṣamamfn. incapable of feeling shame View this entry on the original dictionary page scan.
prativahanan. leading back View this entry on the original dictionary page scan.
prativahanan. beating back, warding off View this entry on the original dictionary page scan.
pratyagvahanaprayogam. Name of work View this entry on the original dictionary page scan.
pratyavahanP. -hanti-, to strike back, repel View this entry on the original dictionary page scan.
pūrvāgnivahanan. a vehicle for carrying the sacred formerly View this entry on the original dictionary page scan.
rājavahanamfn. carrying kind, ridden by kind View this entry on the original dictionary page scan.
rājavahanan. the vehicle on which the soma- is carried View this entry on the original dictionary page scan.
saṃvahanan. guiding, conducting View this entry on the original dictionary page scan.
saṃvahanan. showing, displaying View this entry on the original dictionary page scan.
saṃvahanan. (fr. idem or 'm. a shampooer ') bearing, carrying, driving etc. View this entry on the original dictionary page scan.
saṃvahanan. the moving along or passage (of clouds) View this entry on the original dictionary page scan.
saṃvahanan. rubbing the person, shampooing View this entry on the original dictionary page scan.
somavahanan. a vehicle or stand for supporting or carrying the soma- View this entry on the original dictionary page scan.
śvahanmf(ghnī-)n. one killing by means of dog View this entry on the original dictionary page scan.
śvahanm. a hunter View this entry on the original dictionary page scan.
svahantṛm. a suicide View this entry on the original dictionary page scan.
svahantṛ sva-haraṇa- etc. See . View this entry on the original dictionary page scan.
udvahanan. the act of lifting or bringing up View this entry on the original dictionary page scan.
udvahanan. carrying, drawing, driving View this entry on the original dictionary page scan.
udvahanan. being carried on, riding (inst.) etc. View this entry on the original dictionary page scan.
udvahanan. leading home (a bride), wedding, marriage View this entry on the original dictionary page scan.
udvahanan. possessing, showing View this entry on the original dictionary page scan.
udvahanan. the lowest part of a pillar, pediment commentator or commentary on View this entry on the original dictionary page scan.
yogodvahanan. support (with food and clothes) View this entry on the original dictionary page scan.
yuvahanmf(ghnī-)n. child-murdering, infanticide View this entry on the original dictionary page scan.
Apte Search
10 results
vahanam वहनम् [वह्-ल्युट्] 1 Carrying, bearing, conveying. -2 Supporting. -3 Flowing. -4 A vehicle, conveyance. -5 A boat, raft. -6 The undermost part of a column. -Comp. -भङ्गः shipwreck; Ratn.
vahanīkṛ वहनीकृ To turn into a vehicle.
vahantaḥ वहन्तः [वह्-झच् Uṇ.3.128] 1 Wind. -2 An infant. -3 A chariot.
adhyavahananam अध्यवहननम् [अधि उपरि अवहननम्] Beating again what is being threshed and peeled (पूर्वावघातेन वितुषीकर- णे$पि पुनरवघातः).
abhivahanam अभिवहनम् Carrying towards.
āvahanam आवहनम् Bringing near, producing.
udvahanam उद्वहनम् 1 Marrying; श्वो भाविनि त्वमजितोद्वहने विदर्भान् Bhāg.1.52.41. -2 Supporting, holding or lifting up, bearing, carrying; भुवः प्रयुक्तोद्वहनक्रियायाः R.13.8; कैलास- नाथोद्वहनाय भूयः 14.2; Māl.1; R.2.18; Ku.3.13. -3 Being carried on, riding; खरेणोद्वहनं तथा Ms.8.37. -4 Possessing, having; लज्जा˚, विनय˚ &c. -5 Protection; सन्दह्यमानसर्वाङ्गः एषामुद्वहनाधिना Bhāg.3.3.7.
upavahanam उपवहनम् (In music) Preliminary singing, humming a tune before beginning to sing it aloud; M.2.
prativahanam प्रतिवहनम् Leading back.
saṃvahanam संवहनम् 1 Guiding, conducting. -2 Showing, displaying.
Macdonell Vedic Search
2 results
vahant váh-ant, pr. pt. carrying, i. 35, 5; bearing, ii. 35, 9; bringing, vii. 71, 2.
vahan váh-ant-ī, pr. pt. f. bringing, ii. 35, 14.
Macdonell Search
2 results
vahana a. (--°ree;) driving; bearing; n. conveying (sacrifice); carrying; vessel, boat: -bha&ndot;ga, m. shipwreck.
avahanana n. threshing, un husking; lung; -hâra, m. putting off; -hârya, fp. to be made to pay (ac.); that must be caused to be paid; -hâsa, m. jest; derision; -hâsya, fp. ridiculous: -tâ, f. abst. n.; -hita, pp. √ dhâ; -helâ, f. contempt: in. with the greatest ease.
Bloomfield Vedic
Concordance
2 results0 results170 results
ākṣṇayāvāno vahanti RV.8.7.35a.
araṃ vahanty āśavaḥ (RV.VS. vahanti manyave) RV.6.16.43c; SV.1.25c; 2.733c; VS.13.36c; TS.4.2.9.5c; MS.2.7.17c: 101.9; KS.22.5c; JB.2.379.
bhagaṃ vahanty aditir na aitu AVP.10.6.2d.
bhīmaṃ vahantībhyaḥ svāhā TS.7.4.14.1; KSA.4.3.
devaṃ vahanti ketavaḥ RV.1.50.1b; AVś.13.2.16b; 20.47.13b; SV.1.31b; VS.7.41b; 8.41b; 33.31b; TS.1.2.8.2b; 4.43.1b; MS.1.3.37b: 43.6; KS.4.9b; 30.5b; śB.4.3.4.9b; 6.2.2b; KA.1.198.1b,19b; JG.1.4b; N.12.15b.
devaṃ vahantu bibhrataḥ RV.6.55.6c; N.6.4c.
dhuraṃ vahanti vahnayaḥ RV.8.3.23b.
irāṃ vahantaḥ sumanasyamānāḥ HG.1.29.2c. See next.
irāṃ vahanto (ApMB. vahato; MG.VārG. vahantī) ghṛtam ukṣamāṇāḥ (VārG. -māṇān) Aś.2.5.17c; Apś.6.27.5c; AG.2.9.5c; śG.3.5.3c; ApMB.1.8.2c; MG.1.14.6c; 2.11.17c; VārG.15.17c. See prec.
iṣaṃ vahantīḥ sukṛte sudānave RV.1.92.3c; SV.2.1107c. Cf. iṣaṃ pṛñcantā.
parā vahantu sindhavaḥ AVś.10.4.20b.
pṛkṣo vahann ā ratho vartate vām RV.5.77.3b.
tāṃ vahantv agatasyānu panthām AVś.14.2.74c.
tisro vahanti sādhuyā RV.10.33.5b.
tmanā vahanto duro vy ṛṇvan RV.1.69.10a.
ugraṃ vahantībhyaḥ svāhā TS.7.4.14.1; KSA.4.3.
ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam VS.2.34; śś.4.5.3; Apś.1.10.4; SMB.2.3.15; JG.2.2; BDh.2.5.10.4. Ps: ūrjaṃ vahantīḥ GG.4.3.26; KhG.3.5.31; ViDh.73.23; BṛhPDh.5.278; ūrjam Kś.4.1.19.
uṣarbudho vahantu somapītaye RV.1.92.18c; SV.2.1085c.
yadī vahanty āśavaḥ SV.1.356a. See ya īṃ vahanta.
yajñaṃ vahanty ṛtvijaḥ TS.5.7.7.3b; KS.40.13b.
yaṃ vahanty aṣṭāyogāḥ AVP.9.8.10a.
yuktā vahanti sukṛtām u lokam GB.1.5.24d.
yunakta vāhān vi yugā tanota AVP.11.14.4a. See next.
agnaye kavyavāhanāya manthaḥ # KS.9.6.
agnaye kavyavāhanāya svadhā namaḥ (JG. adds svāhā) # AVś.18.4.71; TB.1.3.10.3; Aś.2.6.12; Apś.1.8.4; Mś.1.1.2.18; 11.9.1.7; MG.2.9.13; JG.2.1; ViDh.21.7. P: agnaye kavyavāhanāya Vait.9.8; Kauś.88.2.
agnaye kavyavāhanāya svadhā svāhā # ApMB.2.19.13 (ApG.8.21.4); ApMB.2.21.9 (ApG.8.22.7).
agnaye kavyavāhanāya svāhā # VS.2.29; śB.2.4.2.13; śś.4.4.1; AuśDh.5.43. P: agnaye Kś.4.1.7. See svāhāgnaye kavyavāhanāya.
agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ # HG.2.11.3; 14.6; 15.10; BDh.2.8.14.7.
agnaye kavyavāhanāyānu brūhi # śB.2.6.1.30.
agniṃ yaja # śB.2.2.3.24; 5.2.31; 3.7,12; 3.4.4.11; Apś.2.19.6; Mś.1.3.2.10,15. Cf. agniṃ kavyavāhanaṃ yaja, and Apś.2.18.3.
agniṃ kavyavāhanaṃ yaja # śB.2.6.1.31. Cf. agniṃ yaja.
agniṃ kavyavāhanam āvaha # Mś.5.1.4.14.
agniṃ ca havyavāhanam # RV.2.41.19c.
agnir dūto abhavad dhavyavāhanaḥ # RV.5.11.4c.
agnir no havyavāhanaḥ # RV.5.25.4c.
agniś ca havyavāhanaḥ # AVś.7.20.1c; VS.34.9c; TS.3.3.11.3c; MS.3.16.4c: 189.11; Aś.4.12.2c; śś.9.27.2c; SMB.2.2.19c; JG.1.20c.
agneḥ purīṣavāhanaḥ (MS. purīṣya-; VS.śB. -vāhaṇaḥ) # VS.11.44d; TS.4.1.4.2d; MS.2.7.4d: 79.2; KS.16.4d; śB.6.4.4.3.
adbhyo yātam iṣam ūrjaṃ vahantā # RV.5.76.4d.
adhvagato harayas tvā vahanti # AVś.13.2.36b,43c.
anaḍvāṃs tapyate vahan (Mś. mss. talpate vahān) # Apś.21.20.3d; Mś.7.2.7.10d.
anu triśokaḥ śatam āvahan nṝn # RV.10.29.2c; AVś.20.76.2c.
apaḥ samudrād divam ud vahanti (Kauś. -hantu) # AVś.4.27.4a; AVP.4.35.4a; 14.1.8a; Kauś.3.3b. P: apaḥ samudrāt Vait.12.12.
abhi prayo nāsatyā vahanti (RV.6.63.7b, vahantu) # RV.1.118.4d; 6.63.7b.
ayujo yuktāḥ pravahanty agre # JB.2.438a.
ariṣṭaṃ svastivāhanam # ApMB.1.6.11b. See sugaṃ svasti-.
arvāg indra sadhamādo vahantu # RV.3.43.6b.
arvāṅ tricakro madhuvāhano rathaḥ # RV.1.157.3a; SV.2.1110a.
arvāñcam adya yayyaṃ nṛvāhaṇam # RV.2.37.5a; Kś.12.3.14a; Apś.21.7.17a; Mś.7.2.2.30a.
avo divo vartamānā avāhan # RV.5.40.6b.
aśvo na devavāhanaḥ # RV.3.27.14b; AVś.20.102.2b; SV.2.889b; śB.1.4.1.30; 3.6; TB.3.5.2.2b.
asaṃsṛṣṭān bhāgāṃś caturo vahanti # GB.1.5.24d.
asya kratvāhanyo yo asti # RV.1.190.3c.
ā tvā mantrāḥ kaviśastā vahantu # RV.10.14.4c; AVś.18.1.60c; TS.2.6.12.6c; MS.4.14.16c: 243.3. Cf. stutā mantrāḥ.
ā tvā vahantu suyamāso aśvāḥ # RV.3.61.2c.
ā tvā vahantu harayaḥ # RV.1.16.1a; AB.4.3.1; 6.9.1; Aś.6.2.3; śś.7.4.1; 9.5.4; 11.7.4. P: ā tvā vahantu Aś.5.5.14.
ā tvā vahantu harayaḥ sucetasaḥ (HG.ApMB. sacetasaḥ) # MS.2.9.1a: 119.3; HG.2.8.2a; ApMB.2.18.10a (ApG.7.20.1). P: ā tvā vahantu Mś.11.7.1.14.
ā tvā vahantu harayo vahiṣṭhāḥ # RV.6.40.3b.
ā tvā suśipra harayo vahantu # RV.1.101.10c.
ā pūryamāṇam avahann abhi śravaḥ # RV.1.51.10d.
āpo naptre ghṛtam annaṃ vahantīḥ # RV.2.35.14c.
āpo marīcīḥ pra vahantu no dhiyaḥ # AG.2.4.14a. See prec.
ā me rayiṃ bharaṇya ā vahantu # AVś.19.7.5d; Nakṣ.10.5d.
ā yam aśvāsaḥ suyujo vahanti # RV.7.78.4d.
ā vāṃ vahantu sthavirāso aśvāḥ # RV.7.67.4c.
ā vāṃ vahiṣṭhā iha te vahantu # RV.4.14.4a.
ā vāṃ śyenāso aśvinā vahantu # RV.1.118.4a.
ā vām atyā api karṇe vahantu # RV.5.31.9b.
ā vām aśvāsaḥ suyujo vahantu # RV.5.62.4a.
ā vo vahantu saptayo raghuṣyadaḥ # RV.1.85.6a; AVś.20.13.2a; AB.6.12.9; GB.2.2.22; Aś.5.5.19. P: ā vo vahantu śś.8.2.8.
idam agnaye kavyavāhanāya # Kauś.87.8.
indra yuktāso harayo vahantu # RV.6.37.1b.
indrāya pathibhir vahān (MS. vaha) # VS.20.56d; MS.3.11.3d: 143.12; KS.38.8d; TB.2.6.12.1d.
indrāviṣṇū sadhamādo vahantu # RV.6.69.4b.
iṣaṃ janāya dāśuṣe vahantā # RV.7.70.3d.
iṣaṃ pṛñcantā sukṛte sudānave # RV.1.47.8c. Cf. iṣaṃ vahantīḥ.
iha sphātiṃ samāvahān (AVś.3.24.5d, samāvaha) # AVś.3.24.3d,5d; AVP.5.30.6e. Cf. yatheha sphātir.
ihaivāstu havyavāhanaḥ # MG.2.1.7c.
ugrā iva pravahantaḥ samāyamuḥ # RV.10.94.6a.
uttānāyāṃ daśa yuktā vahanti # RV.1.164.14b; AVś.9.9.14b.
uttānā hi devagavā vahanti # Apś.11.7.6.
ut tvā yajñā brahmapūtā vahanti # AVś.13.1.36a,43b.
ut tvā vahantu marutaḥ # AVś.18.2.22a. P: ut tvā vahantu Kauś.81.29.
ūrjaṃ ye hy uttara ā vahantu # AVś.19.7.4b.
ṛco 'sya bhāgāṃś caturo vahanti # GB.1.5.24a.
em asmatrā sadhamādo vahantu # RV.10.44.3d; AVś.20.94.3d.
eha svarājo aśvinā vahantu # RV.1.181.2d.
katamenāpo divam udvahanti # AVP.13.7.4a.
kaviśasto brahmasaṃśito ghṛtavāhanaḥ # TS.2.5.9.2; śB.1.4.2.9; TB.3.5.3.1; Aś.1.3.6; śś.1.4.19.
kavyo 'si kavyavāhanaḥ (śś. havyasūdanaḥ) # MS.1.2.12: 21.16; KS.2.13; PB.1.4.14; śś.6.12.9; Apś.11.15.1. P: kavyaḥ Lś.2.2.25.
kasmai devā ā vahān āśu homa # RV.1.84.18c; N.14.27c.
kīrtim indriyam ā vahān # AVś.20.48.3b.
ghṛtaṃ te devīr naptya ā vahantu # AVś.7.82.6c.
ghṛtapruṣas tvā sarito vahanti (Aś. tvā harito vahantu) # TB.1.2.1.11c; Aś.5.19.3c; Apś.5.6.3c; 14.17.1c. See ghṛtapruṣo haritas.
ghṛtapruṣo haritas tvāvahantu # KS.35.1c. See ghṛtapruṣas tvā.
catvāro 'gre pra vahanti yuktāḥ # JB.3.338a.
citrā adṛśrann uṣasaṃ vahantaḥ # RV.7.75.6b.
juṣṭo hi dūto asi havyavāhanaḥ # RV.1.44.2a; SV.2.1131a.
jaitrāyod yātu rathavāhanaṃ te # AVP.4.27.2e.
ta ā vahanti kavayaḥ purastāt # TS.1.1.2.1c; TB.3.2.2.3. See tayāvahante.
ta iha sphātiṃ sam ā vahān # AVP.8.11.6d.
ta enaṃ svasti jarase vahantu (AVP. nayātha) # AVś.7.53.4d; AVP.1.14.2d. See svasty enaṃ jarase.
tato yugmanto anusaṃvahanti # JB.2.438b.
tad amuṣmā agne devāḥ parā vahantu # AVś.16.6.11a.
tad it tvā yuktā harayo vahantu # RV.3.53.4b.
tam ā vahantu saptayaḥ purūvasum # RV.8.46.7c.
tayāvahante kavayaḥ purastāt # MS.1.1.2c: 1.7; 4.1.2: 2.18. See ta ā vahanti.
tasmād arvāñcaḥ pravahanti sargāḥ # JB.3.312d.
tasya jyeṣṭhaṃ mahimānaṃ vahantīḥ # RV.2.35.9c; TS.2.5.12.1c; MS.4.12.4c: 188.4.
na āpaḥ pra vahantu pāpam # RVKh.9.67.15c.
tubhyam agne pary avahan # MG.1.11.12a. See tubhyam agre.
tubhyam agre pary avahan (VārG. paryaṇayam) # RV.10.85.38a; AVś.14.2.1a; PG.1.7.3a; ApMB.1.5.3a,8,13 (ApG.2.5.7,9,10); VārG.14.20a. P: tubhyam agre Kauś.78.10. See tubhyam agne etc.
te tvā vahanti sukṛtām u lokam # AVś.18.4.44d.
te 'muṣmai parā vahantv arāyān durṇāmnaḥ sadānvāḥ # AVś.16.6.7.
te vā ākūtim āvahan # AVś.11.8.4d.
te vidvāṃso 'bhivahanti brāhmaṇam # JB.2.73c.
tokaṃ tokāya śravase vahanti # RV.7.18.23d.
trayaḥ pavayo madhuvāhane rathe # RV.1.34.2a.
tvam agna īḍito (VSK.śś. īlito) jātavedaḥ (VS. īḍitaḥ kavyavāhana) # RV.10.15.12a; AVś.18.3.42a; VS.19.66a; VSK.21.66a; TS.2.6.12.5a; TB.2.6.16.2; Aś.2.19.29. P: tvam agna īḍitaḥ (śś. īlitaḥ) śś.3.16.10; Kauś.89.13. See abhūn no dūto.
divas pṛthivyāḥ śriyam ā vahantu # Kauś.3.3d.
duṣprāvyo 'vahanted avācaḥ # RV.4.25.6d.
dūtaś ca havyavāhanaḥ # RV.6.16.23c.
devatrā havyavāhanīḥ # RV.10.188.3b.
devā dūtaṃ cakrire havyavāhanam (TB.Apś. havyavāham) # RV.5.8.6b; TB.1.2.1.12b; Apś.5.6.3b.
devānāṃ havyavāhanam # Kauś.3.10d.
devānāṃ cakṣuḥ subhagā vahantī # RV.7.77.3a.
devīm uṣasaṃ svar āvahantīm # RV.5.80.1c.
devīr ā tasthau madhumad vahantīḥ # RV.3.7.2b.
devebhyo havyavāhana # RV.3.9.6b; 10.118.5b; 150.1b.
devebhyo havyavāhanaḥ # RV.10.119.13b. Cf. deveṣu etc.
deveṣu havyavāhanaḥ # Apś.16.11.11b. Cf. devebhyo etc.
dhīrāsaḥ puṣṭim avahan manāyai # RV.4.33.2d.
dhurā na yuktā (JB. -rā niyukta) rajaso vahanti # RV.1.164.19d; AVś.9.9.19d; JB.1.279d.
namo yujānaṃ namo vahantam # RV.1.65.1b.
pratīpaṃ śāpaṃ nadyo vahanti # RV.10.28.4b.
pra duṣvapnyaṃ pra malaṃ vahantu # AVś.10.5.24c.
praṣṭayo yuktā anusaṃvahanti # AVś.10.8.8b.
prasthāvad rathavāhanam # AVś.3.17.3d; VS.12.71e; TS.4.2.5.6e; MS.2.7.12d: 91.18; KS.16.12d; śB.7.2.2.11; VāDh.2.34e.
prāṇāpānābhyāṃ balam āviśantī (SMB. āharantī; PG. ādadhānā; HG. āvahantī; ApMB.JG. ābharantī; MG.VārG. ābhajantī) # śG.2.2.1c; SMB.1.6.27c; PG.2.2.8c; HG.1.4.4c; ApMB.2.2.9c; MG.1.22.10c; JG.1.12c; VārG.5.7c.
prātaryāvāṇaṃ madhuvāhanaṃ ratham # RV.10.41.2b.
prāsmad eno vahantu pra duṣvapnyaṃ vahantu # AVś.16.1.11. Cf. prec.
bṛhaspatiṃ sahavāho vahanti # RV.7.97.6b; KS.17.18b.
brāhmaṇā havyavāhanīm # RVKh.10.127.7b.
bhagaṃ vṛṇānā vadhvaṃ vahanti # AVP.10.6.9a.
bhojam aśvāḥ suṣṭhuvāho vahanti # RV.10.107.11a.
manasaspata imaṃ no divi deveṣu yajñam, svāhā divi svāhā pṛthivyāṃ svāhāntarikṣe svāhā vāte dhāṃ svāhā # AVś.7.97.8. P: manasaspate Vait.4.13; Kauś.6.4. See under prec.
manojuvo vṛṣaṇo yaṃ vahanti # RV.1.186.5d.
mahyaṃ ṣaḍ urvīr ghṛtam ā vahantu # AVś.9.2.11d.
na ukṣantam uta mā na ukṣitam # RV.1.114.7b; VS.16.15b; TS.4.5.10.2b; Tā.10.52b; Mś.3.1.28b. See mā no vahantam.
no vahantam uta mā no vakṣyataḥ # AVś.11.2.29b. See mā na ukṣantam.
mṛdhas te samrāḍ vahantu (read avahantu ?) sarvān # AVP.1.74.3a.
ya āśvaśvā amavad vahante # RV.5.58.1c.
ya īṃ vahanta āśubhiḥ # RV.5.61.11a. Cf. BṛhD.5.70. See yadī vahanty.
yac citram apna uṣaso vahanti # RV.1.113.20a.
yajiṣṭhaṃ havyavāhana # RV.1.36.10b; 44.5d. Cf. next, and yajiṣṭho havya-.
yajiṣṭhaṃ havyavāhanam # RV.8.19.21c. Cf. under prec.
yajiṣṭho havyavāhanaḥ # RV.7.15.6c. Cf. yajiṣṭhaṃ havya-.
yajūṃṣi bhāgāṃś caturo vahanti # GB.1.5.24d.
yathā dūto babhūtha havyavāhanaḥ # RV.8.23.6c.
yad agne kavyavāhana # TS.2.6.12.4a; TB.2.6.16.2; Apś.19.3.11. See yo agniḥ kravya-.
yad īṃ sūryaṃ na harito vahanti # RV.10.31.8d.
yadī vājāya sudhyo vahanti # RV.4.21.8d.
yaṃ te vahanti harito vahiṣṭhāḥ # AVś.13.2.6c,7c.
yam agne kavyavāhana # VS.19.64a. See yam agne vāja-.
yaviṣṭho havyavāhanaḥ # TB.2.4.8.6a.
yasmai bhūtāni balim āvahanti # TA.1.31.1a.
īṃ vahanti sūryaṃ ghṛtācīḥ # RV.7.60.3b.
yāḥ kāś ca sindhuṃ pravahanti nadyaḥ # N.14.34b.
yābhiḥ kuṣṭhaṃ nirāvahan # AVś.5.4.5d.
yujo yuktā abhi yat saṃvahanti # ā.2.3.8.2b,3b.
yuñjāthāṃ rāśivāhanau # AVP.8.11.3b.
Dictionary of Sanskrit Search
"vahan" has 2 results
śarvavarmāa reputed grammarian who is believed to have been a contemporary of the poet Gunadhya in the court of Satavahana. He wrote the Grammar rules which are named the Katantra Sutras which are mostly based on the Sutras of Panini. In the grammar treatise named 'the Katantra Sutra' written by Sarvavarman the Vedic section and all the intricacies and difficult elements are carefully and scrupulously omitted by him, with a view to making his grammar useful for beginners and students of average intelligence.
sarvavarmanspelt as शर्वबर्मन् also, the reputed author of the Katantra Vyakarana. He is believed to have been a contemporary of the poet Gunadbya at the Satavahana court, and to have revised and redacted the Katantra Sutras already existing for the benefit of his patron. With him began the Katantra school of grammar, the main contribution to which was made by दुर्गसिंहृ who wrote a scholarly gloss on the Katantra Sutras. For details see कातन्त्र,
Vedabase Search
40 results
vahan carryingCC Madhya 23.27
SB 10.18.25
SB 10.74.27-28
SB 10.86.27-29
vahantaḥ carryingSB 10.18.22
vahanti carrySB 10.18.21
SB 5.21.15
SB 6.3.13
vahanti carry onSB 1.13.42
vahanti do bearSB 1.13.41
vahan havingCC Antya 1.161
vahanti observeSB 3.16.7
vahanti they carrySB 10.74.2
āvahan made it possibleSB 1.13.14
priyam āvahan just to please himSB 9.1.38-39
prītim āvahan creating a situation of love and affectionSB 10.9.4
āvahan invitingSB 10.11.8
āvahan bringingSB 10.28.9
āvahan bringingSB 10.65.17
avahanane threshingSB 10.44.15
āvahanti they can offerSB 8.22.20
pravahan constantly engaging inSB 4.12.18
prītim āvahan creating a situation of love and affectionSB 10.9.4
priyam āvahan just to please himSB 9.1.38-39
udavahan marriedSB 5.2.23
udvahan coming outSB 1.13.22
udvahan creatingSB 4.10.16
udvahan renderingSB 4.12.11
udvahan carrying outSB 4.23.37
udvahan possessingSB 4.28.39
udvahan carryingSB 4.29.33
udvahan takingSB 7.8.17
udvahan carrying highSB 10.18.26
udvahan concentrating onSB 11.15.19
udvahan carryingSB 12.11.18
udvahana for maintainingSB 3.30.7
udvahane at the time of the marriage ceremonySB 10.52.41
udvahanti they carrySB 5.17.3
udvahanti carrySB 10.87.28
vivahan sometimes marryingSB 5.13.13
13 results
vahana noun (neuter) a ship (Monier-Williams, Sir M. (1988))
a square chariot with a pole (Monier-Williams, Sir M. (1988))
boat (Monier-Williams, Sir M. (1988))
bringing (Monier-Williams, Sir M. (1988))
carrying (Monier-Williams, Sir M. (1988))
conveying (Monier-Williams, Sir M. (1988))
the act of bearing (Monier-Williams, Sir M. (1988))
the flowing (of water) (Monier-Williams, Sir M. (1988))
the undermost part of a column (Monier-Williams, Sir M. (1988))
vessel (Monier-Williams, Sir M. (1988))

Frequency rank 9932/72933
vahana adjective bearing (Monier-Williams, Sir M. (1988))
carrying (Monier-Williams, Sir M. (1988))
conveying (Monier-Williams, Sir M. (1988))

Frequency rank 39140/72933
avahant adjective not drawing (a cart etc.)
Frequency rank 45271/72933
avahan verb (class 2 parasmaipada) to expel (Monier-Williams, Sir M. (1988))
to fend off (Monier-Williams, Sir M. (1988))
to hit (Monier-Williams, Sir M. (1988))
to keep off (Monier-Williams, Sir M. (1988))
to strike (Monier-Williams, Sir M. (1988))
to thresh (Monier-Williams, Sir M. (1988))
to throw down (Monier-Williams, Sir M. (1988))
to Ved. to drive away (Monier-Williams, Sir M. (1988))

Frequency rank 17607/72933
avahanana noun (neuter) the left lung (Monier-Williams, Sir M. (1988))
threshing (Monier-Williams, Sir M. (1988))
winnowing (Monier-Williams, Sir M. (1988))

Frequency rank 16492/72933
vahan noun (masculine) oleander
Frequency rank 45696/72933
vahana noun (masculine)
Frequency rank 45697/72933
vahantṛ noun (masculine)
Frequency rank 45698/72933
udvahana noun (neuter) being carried on (Monier-Williams, Sir M. (1988))
carrying (Monier-Williams, Sir M. (1988))
drawing (Monier-Williams, Sir M. (1988))
driving (Monier-Williams, Sir M. (1988))
leading home (a bride) (Monier-Williams, Sir M. (1988))
marriage (Monier-Williams, Sir M. (1988))
pediment (Monier-Williams, Sir M. (1988))
possessing (Monier-Williams, Sir M. (1988))
riding (inst.) (Monier-Williams, Sir M. (1988))
showing (Monier-Williams, Sir M. (1988))
the act of lifting or bringing up (Monier-Williams, Sir M. (1988))
the lowest part of a pillar (Monier-Williams, Sir M. (1988))
wedding (Monier-Williams, Sir M. (1988))

Frequency rank 14770/72933
udvahanaka noun (neuter) marriage
Frequency rank 47388/72933
bhārodvahana noun (neuter) Gewichtheben
Frequency rank 60682/72933
vapāvahana noun (neuter)
Frequency rank 30051/72933
saṃvahana noun (neuter) bearing (Monier-Williams, Sir M. (1988))
carrying (Monier-Williams, Sir M. (1988))
driving (Monier-Williams, Sir M. (1988))
rubbing the person (Monier-Williams, Sir M. (1988))
shampooing (Monier-Williams, Sir M. (1988))
the moving along or passage (of clouds) (Monier-Williams, Sir M. (1988))

Frequency rank 40722/72933
 

samvahana

walking, carrying, bearing.

Wordnet Search
"vahan" has 20 results.

vahan

saṃvahanīvanaspatiḥ   

sā vanaspatiḥ yasyāṃ saṃvahanītantram asti।

ko'pi haritavṛkṣaḥ saṃvahanīvanaspateḥ udāharaṇam asti।

vahan

saṃvahanītantra   

tāḥ vāhikāḥ ūtayaḥ vā yāḥ mānavavanaspatayoḥ rudhirādīn dravapadārthān vāhayati।

saṃvahanītantre saṃvahanī-ūtayaḥ prāpyante।

vahan

avahananam   

dhānyāt lomānāṃ dūrīkaraṇasya kriyā yā prāyaḥ yantreṇa vṛṣabhaiḥ vā kriyate।

saḥ vṛṣabhaiḥ dhānyasya avahananaṃ karoti।

vahan

parivahanasthalam, parivahanasthānakam   

yasmāt sthalāt śāsanadvārā pracalitasya vāhanānāṃ āvāgamanasya ārambhaḥ antaḥ ca bhavati।

parivahanasthale naikāḥ yātrigaṇāḥ santi।

vahan

vivāhaḥ, upayamaḥ, pariṇayaḥ, udvāhaḥ, upayāmaḥ, pāṇipīḍanam, dārakarmaḥ, karagrahaḥ, pāṇigrahaṇam, niveśaḥ, pāṇikaraṇam, saṃbandhaḥ, pāṇigrahaḥ, dārasambandhaḥ, udvahaḥ, dāropasaṃgrahaḥ, pāṇigrāhaḥ, parigrahaḥ, prodvāhaḥ, saṃgrahaḥ, samudvāhaḥ, pariṇītam, adhigamanam, udvahanam, udvāhanam, karārpaṇam, dārādhigamanam, niveśanam, patitvam, patitvanam, parigrahatvam, pariṇayanam, bāndhukyam, maithunam   

saḥ dhārmikaḥ sāmājikaḥ vā saṃskāraḥ yena strīpuruṣau parasparaṃ patipatnīrūpeṇa svīkurutaḥ।

sohanasya vivāhaḥ rādhayā saha jātaḥ।

vahan

niṣkāsaya, utsāraya, niḥsāraya, niras, nirdhū, niryāpaya, nirvad, nirvāsaya, uccāṭaya, samutpāṭaya, samudīraya, cālaya, samudvāsaya, avarudh, udākṛ, utkālaya, uddhū, tyājaya, nāśaya, vipravāsaya, vivāsaya, samākṣip, vyaparopaya, vyas, saṃcālaya, sañcālaya, nirvivah, nirhan, nirhṛ, dālaya, nistyaj, udas, utkliś, apacyu, avahan, aparudh, udaj, udvas, ji, niṣkṛ, parinirhan, parivṛj, prāmarjaya, vitathīkṛ, viropaya   

balāt sthānatyāgapreraṇānukūlaḥ vyāpāraḥ।

rājīvaḥ dvāri tiṣṭhantaṃ śvānaṃ nirakāsayat।

vahan

vahanam, parivahanam, saṃvahanam   

kasmādapi ekasmāt sthānāt anyatsthāne apakarṣaṇam।

upaskarāṇāṃ vahanaṃ kartuṃ saḥ bhāravāhakāya āhvayati।

vahan

cālanam, saṃvahanam   

gamanaviṣayiṇī preraṇā।

vāhanasya cālanaṃ sāvadhānatayā kriyeta।

vahan

kāryavahanam   

kāryasya pracālanasya prakriyā।

ārakṣakaiḥ idānīṃ paryantaṃ tasmin viṣaye kimapi kāryavahanaṃ na kṛtam।

vahan

avahan   

āhanananapūrvakaḥ cūrṇīkaraṇānukūlaḥ vyāpāraḥ।

tāḥ kṣetrād udbhūtān godhūmān avahanti।

vahan

vahanavṛttiḥ   

vahanasya vṛttiḥ।

śramikaḥ ikṣoḥ vahanavṛttiḥ pañcaśatarupyakāṇi apekṣate।

vahan

potabhaṅgaḥ, pravahaṇabhaṅgaḥ, yānabhaṅgaḥ, vahanabhaṅgaḥ, vahitrabhaṅgaḥ, viplavaḥ, nauvyasanam   

naukāyāḥ samāghātena nāśasya kriyā।

potabhaṅge naike janāḥ jalasamādhiḥ prāptavantāḥ।

vahan

parivahanam, apavāhanam   

ekasmāt sthānāt anyasmin sthānaṃ prati nayanam।

parivahanasya kṛte vāhakasya āvaśyakatā bhavati।

vahan

udvahanam, udvahanī, unnayanī, utthāpanayantram   

tat yantraṃ yat bhavane janaṃ sāmagrīṃ vā ekasmāt aṭṭālakāt anyasmin aṭṭālakaṃ nayati।

vayam udvahanena caturtham aṭṭālakaṃ gatāḥ ।

vahan

kuṭṭanakarma, avahananakarma   

avahananasya kāryam।

śīlā kuṭṭanena eva svasya jīvananirvāham akarot।

vahan

vāyuparivahanam   

udyogaviśeṣaḥ yaḥ yātriṇāṃ kṛte vimānayātrāyāḥ kṛte sulabhatāṃ pradadāti।

śyāmā vāyuparivāhanasya udyogasaṃsthāyāṃ kāryaṃ karoti।

vahan

parivahanam   

yātriṇāṃ vastūni ekasmāt sthānāt anyasmin sthāne netuṃ yatra viśiṣṭāni upakaraṇāni vidyante tādṛśī sevā।

idānīntane kāle parivahanasya udyogaḥ api vardhamānaḥ asti।

vahan

vahanīya, saṃhārya   

voḍhuṃ yogyam।

idaṃ vahanīyam upakaraṇam asti।

vahan

vāhya, suvahanīya   

yad ekasmāt sthānāt anyaṃ sthānaṃ prati sahajatayā netuṃ śakyate।

utsave vāhyānāṃ śaucālayānāṃ vyavasthā āsīt।

vahan

jalaparivahanam   

kasyacana vastunaḥ jalamārgeṇa ekasmāt sthānāt anyatra nayanam।

eṣā udyogasaṃsthā jalaparivahanasya sevāṃ dadāti।

Parse Time: 1.624s Search Word: vahan Input Encoding: IAST: vahan