Root Word | IAST | Meaning | Monier Williams Page | Class |
---|---|---|---|---|
√वह् | vah | carrying, conveying / prāpaṇa | 707/2 | Cl.1 |
|
|||||||
![]() | |||||||
vah | cl.1 P. A1. (![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vah | (in fine compositi or 'at the end of a compound';strong form vāh-weak form ū![]() ![]() | ||||||
![]() | |||||||
vaha | mf(ā-)n. (in fine compositi or 'at the end of a compound') carrying, bearing, conveying, bringing, causing, producing, effecting (see gandha--, dāru--, puṇya-v-etc.) ![]() | ||||||
![]() | |||||||
vaha | mf(ā-)n. flowing through or into or towards (see para-loka-v-, sarva-loka-v-etc.) ![]() | ||||||
![]() | |||||||
vaha | mf(ā-)n. bearing along (said of rivers) ![]() ![]() | ||||||
![]() | |||||||
vaha | mf(ā-)n. bearing (a name) ![]() ![]() ![]() | ||||||
![]() | |||||||
vaha | mf(ā-)n. exposing one's self to (heat etc.) ![]() ![]() | ||||||
![]() | |||||||
vaha | m. the act of bearing or conveying (see dur--, sukha-v-) ![]() | ||||||
![]() | |||||||
vaha | m. the shoulder of an ox or any draught animal ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vaha | m. the shoulder-piece of a yoke ![]() ![]() ![]() | ||||||
![]() | |||||||
vaha | m. a horse ![]() ![]() | ||||||
![]() | |||||||
vaha | m. a male river ![]() ![]() | ||||||
![]() | |||||||
vaha | m. a road, way ![]() ![]() | ||||||
![]() | |||||||
vaha | m. wind ![]() ![]() | ||||||
![]() | |||||||
vaha | m. the breathing of a cow ![]() ![]() | ||||||
![]() | |||||||
vaha | m. a weight or measure of four droṇa-s ![]() ![]() | ||||||
![]() | |||||||
vahā | f. a river, stream in general ![]() ![]() | ||||||
![]() | |||||||
vahadgu | ind. (pr. p. of![]() | ||||||
![]() | |||||||
vahadhyai | See ![]() | ||||||
![]() | |||||||
vahala | mf(/ā-)n. accustomed to the yoke, broken in ![]() ![]() | ||||||
![]() | |||||||
vahala | n. a ship ![]() ![]() | ||||||
![]() | |||||||
vahaṃliha | mf(ā-)n. licking the shoulder ![]() ![]() ![]() | ||||||
![]() | |||||||
vahana | mfn. bearing, carrying, conveying (See rāja-v-) ![]() | ||||||
![]() | |||||||
vahana | n. the act of bearing, carrying, conveying, bringing ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vahana | n. the flowing (of water) ![]() ![]() | ||||||
![]() | |||||||
vahana | n. a ship, vessel, boat ![]() ![]() | ||||||
![]() | |||||||
vahana | n. the undermost part of a column, ![]() ![]() | ||||||
![]() | |||||||
vahana | n. a square chariot with a pole ![]() ![]() | ||||||
![]() | |||||||
vahanabhaṅga | m. shipwreck ![]() ![]() ![]() | ||||||
![]() | |||||||
vahanīkṛ | P. -karoti-, to turn into a vehicle ![]() ![]() | ||||||
![]() | |||||||
vahanīya | mfn. to be carried or borne or drawn or conducted ![]() ![]() | ||||||
![]() | |||||||
vahanta | m. air, wind ![]() ![]() | ||||||
![]() | |||||||
vahanta | m. an infant ![]() ![]() | ||||||
![]() | |||||||
vahantī | f. (of pr. p. of![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vaharāvin | mfn. groaning under a yoke ![]() ![]() ![]() | ||||||
![]() | |||||||
vahas | n. the shoulder of a draught animal ![]() ![]() | ||||||
![]() | |||||||
vahat | f. (prob.) a vessel, ship ![]() ![]() ![]() | ||||||
![]() | |||||||
vahata | m. an ox ![]() ![]() | ||||||
![]() | |||||||
vahata | m. a traveller ![]() ![]() | ||||||
![]() | |||||||
vahati | m. (only ![]() ![]() | ||||||
![]() | |||||||
vahati | m. a friend ![]() | ||||||
![]() | |||||||
vahati | m. an ox ![]() | ||||||
![]() | |||||||
vahatī | f. a river. ![]() | ||||||
![]() | |||||||
vahatu | m. the bridal procession (to the husband's house), nuptial ceremony ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vahatu | m. means of furthering ![]() ![]() ![]() | ||||||
![]() | |||||||
vahatu | m. an ox ![]() ![]() | ||||||
![]() | |||||||
vahatu | m. a traveller ![]() ![]() | ||||||
![]() | |||||||
vahedaka | m. Terminalia Belerica ![]() ![]() | ||||||
![]() | |||||||
vahi | m. (artificial) Name of a piśāca- ![]() ![]() | ||||||
![]() | |||||||
vahikā | See rāja-v-. ![]() | ||||||
![]() | |||||||
vahin | mfn. bearing the yoke, drawing well ![]() ![]() ![]() | ||||||
![]() | |||||||
vahin | m. an ox ![]() ![]() | ||||||
![]() | |||||||
vahīnara | See bahīnara-. ![]() | ||||||
![]() | |||||||
vahis | See bah/is-. ![]() | ||||||
![]() | |||||||
vahiṣṭha | mfn. (superl.) drawing or driving or carrying best, swiftest ![]() ![]() ![]() | ||||||
![]() | |||||||
vahitra | n. "instrument of conveying", a boat, vessel ![]() ![]() ![]() | ||||||
![]() | |||||||
vahitra | n. a square chariot with a pole ![]() ![]() | ||||||
![]() | |||||||
vahitrabhaṅga | m. shipwreck ![]() ![]() | ||||||
![]() | |||||||
vahitrakarṇa | m. Name of a particular yoga- posture (in which the two legs are stretched out together in front on the ground) ![]() ![]() | ||||||
![]() | |||||||
vahīyas | mfn. (Comparative degree) drawing or driving or carrying better, swifter ![]() ![]() ![]() | ||||||
![]() | |||||||
vahli | vahlika- etc. See balhi-. ![]() | ||||||
![]() | |||||||
vahni | m. any animal that draws or bears along, a draught animal, horse, team ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vahni | m. any one who conveys or is borne along (applied to a charioteer or rider, or to various gods, especially to agni-, indra-, savitṛ-, the marut-s etc.) ![]() ![]() ![]() | ||||||
![]() | |||||||
vahni | m. Name of soma- (as"the flowing or streaming one") ![]() ![]() | ||||||
![]() | |||||||
vahni | m. the conveyer or bearer of oblations to the gods (especially said of agni-,"fire" , or of the three sacrificial firesSee agni-) ![]() ![]() | ||||||
![]() | |||||||
vahni | m. particular fire ![]() ![]() | ||||||
![]() | |||||||
vahni | m. fire (in general or"the god of fire") ![]() ![]() ![]() | ||||||
![]() | |||||||
vahni | m. the fire of digestion ![]() ![]() | ||||||
![]() | |||||||
vahni | m. Name of the number"three"(fr. the three sacred fires) ![]() ![]() | ||||||
![]() | |||||||
vahni | m. Name of various plants (according to to ![]() ![]() ![]() | ||||||
![]() | |||||||
vahni | m. a mystical Name of the letter r- ![]() | ||||||
![]() | |||||||
vahni | m. Name of the 8th kalpa- (q.v) ![]() ![]() | ||||||
![]() | |||||||
vahni | m. of a daitya- ![]() ![]() | ||||||
![]() | |||||||
vahni | m. of a son of kṛṣṇa- ![]() ![]() | ||||||
![]() | |||||||
vahni | m. of a son of turvasu- ![]() ![]() | ||||||
![]() | |||||||
vahni | m. of a son of kukura- ![]() ![]() | ||||||
![]() | |||||||
vahnibhaya | n. danger of fire, conflagration ![]() ![]() | ||||||
![]() | |||||||
vahnibhayada | mfn. bringing danger of fire ![]() ![]() | ||||||
![]() | |||||||
vahnibhogya | n. "that which is to be consumed by fire", ghee or clarified butter ![]() ![]() | ||||||
![]() | |||||||
vahnibīja | n. "fire-seed", gold ![]() ![]() | ||||||
![]() | |||||||
vahnibīja | n. a citron-tree ![]() ![]() | ||||||
![]() | |||||||
vahnibīja | n. a Name of the mystical syllable ram- (repeated as the peculiar mantra- of fire in the tantra- system) ![]() ![]() ![]() | ||||||
![]() | |||||||
vahnicakrā | f. Methonica Superba ![]() ![]() | ||||||
![]() | |||||||
vahnicaya | m. a fire-place, hearth ![]() ![]() | ||||||
![]() | |||||||
vahnicūḍa | n. equals sthūpaka- (?) ![]() ![]() | ||||||
![]() | |||||||
vahnida | mfn. giving heat (to the body) ![]() ![]() | ||||||
![]() | |||||||
vahnidagdha | mfn. burned ![]() ![]() | ||||||
![]() | |||||||
vahnidāhasamudbhava | mfn. produced by burning ![]() ![]() | ||||||
![]() | |||||||
vahnidaivata | mfn. having agni- for a deity ![]() ![]() | ||||||
![]() | |||||||
vahnidamanī | f. Solanum Jacquini ![]() ![]() | ||||||
![]() | |||||||
vahnidhauta | mfn. pure like fire ![]() ![]() | ||||||
![]() | |||||||
vahnidhūmanyāya | m. the rule of fire and smoke (id est of invariable concomitance), ![]() ![]() | ||||||
![]() | |||||||
vahnidīpaka | m. safflower ![]() ![]() | ||||||
![]() | |||||||
vahnidīpikā | f. equals aja-modā- ![]() ![]() | ||||||
![]() | |||||||
vahnigandha | m. the resin of Shorea Robusta ![]() ![]() | ||||||
![]() | |||||||
vahnigandha | m. incense ![]() ![]() | ||||||
![]() | |||||||
vahnigarbha | m. a bamboo ![]() ![]() | ||||||
![]() | |||||||
vahnigarbha | m. a particular gaṇa- of śiva- ![]() ![]() | ||||||
![]() | |||||||
vahnigarbhā | f. Mimosa Suma ![]() ![]() | ||||||
![]() | |||||||
vahnigṛha | n. a fire-chamber ![]() ![]() | ||||||
![]() | |||||||
vahnijāyā | f. the wife of vahni- (called svāhā-) ![]() ![]() | ||||||
![]() | |||||||
vahnijvāla | m. Name of a hell ![]() ![]() | ||||||
![]() | |||||||
vahnijvālā | f. Grislea Tomentosa ![]() ![]() | ||||||
![]() | |||||||
vahnika | m. heat ![]() ![]() | ||||||
![]() | |||||||
vahnika | mfn. hot ![]() ![]() | ||||||
![]() | |||||||
vahnikanyā | f. a daughter of the god of fire ![]() ![]() | ||||||
![]() | |||||||
vahnikara | mfn. making fire, igniting, lighting ![]() ![]() | ||||||
![]() | |||||||
vahnikara | mfn. promoting digestion, stomachic ![]() ![]() | ||||||
![]() | |||||||
vahnikarī | f. Grislea Tomentosa ![]() ![]() | ||||||
![]() | |||||||
vahnikārya | mfn. to be performed or achieved through fire ![]() ![]() | ||||||
![]() | |||||||
vahnikāṣṭha | n. a kind of Agallochum used as incense ![]() ![]() | ||||||
![]() | |||||||
vahnikoṇa | m. the south-east quarter ![]() ![]() | ||||||
![]() | |||||||
vahnikopa | m. the raging of fire, a conflagration ![]() ![]() | ||||||
![]() | |||||||
vahnikṛt | mfn. causing a fire ![]() ![]() | ||||||
![]() | |||||||
vahnikumāra | m. plural (with jaina-s) a particular class of gods ![]() ![]() | ||||||
![]() | |||||||
vahnikuṇḍa | n. a pit in the ground for receiving the sacred fire ![]() ![]() | ||||||
![]() | |||||||
vahnilakṣaṇa | n. Name of work ![]() | ||||||
![]() | |||||||
vahniloha | n. "fire-like iron", copper ![]() ![]() | ||||||
![]() | |||||||
vahniloha | n. (haka-), white brass ![]() ![]() | ||||||
![]() | |||||||
vahnilohaka | n. "fire-like iron", copper ![]() ![]() | ||||||
![]() | |||||||
vahnilohaka | n. (haka-), white brass ![]() ![]() | ||||||
![]() | |||||||
vahniloka | m. the world of agni- ![]() ![]() | ||||||
![]() | |||||||
vahnimantha | m. the tree Premna Spinosa (the wood of which when rubbed produces fire) ![]() ![]() | ||||||
![]() | |||||||
vahnimāraka | mfn. destroying fire ![]() | ||||||
![]() | |||||||
vahnimāraka | n. water ![]() ![]() | ||||||
![]() | |||||||
vahnimat | mfn. containing fire, ![]() ![]() | ||||||
![]() | |||||||
vahnimattva | n. ![]() ![]() | ||||||
![]() | |||||||
vahnimaya | mf(ī-)n. consisting of fire ![]() ![]() ![]() | ||||||
![]() | |||||||
vahnimitra | m. "fire-friend", air, wind ![]() ![]() | ||||||
![]() | |||||||
vahnināman | m. "called after fire", the marking-nut plant ![]() ![]() | ||||||
![]() | |||||||
vahnināman | m. lead-wort ![]() ![]() | ||||||
![]() | |||||||
vahnināśana | mfn. extinguishing the heat (of the body). ![]() ![]() | ||||||
![]() | |||||||
vahninetra | m. "having 3 eyes", Name of śiva- ![]() ![]() | ||||||
![]() | |||||||
vahninī | f. Nardostachys Jatamansi ![]() ![]() | ||||||
![]() | |||||||
vahnipatana | n. "entering the fire", self-immolation ![]() ![]() | ||||||
![]() | |||||||
vahnipriyā | f. the wife of Fire (called svāhā-) ![]() ![]() | ||||||
![]() | |||||||
vahnipurāṇa | n. Name of a purāṇa- (equals agni-p-). ![]() | ||||||
![]() | |||||||
vahnipuṣpī | f. Grislea Tomentosa ![]() ![]() | ||||||
![]() | |||||||
vahnirasa | m. a particular mixture ![]() ![]() | ||||||
![]() | |||||||
vahniretas | m. "fire-semen", Name of śiva- ![]() ![]() | ||||||
![]() | |||||||
vahnirohiṇī | f. a kind of disease ![]() ![]() ![]() | ||||||
![]() | |||||||
vahnisakha | m. "fire-friend", the wind ![]() ![]() | ||||||
![]() | |||||||
vahnisakha | m. cumin ![]() ![]() | ||||||
![]() | |||||||
vahnisākṣikam | ind. so that fire is or was witness ![]() ![]() | ||||||
![]() | |||||||
vahniśālā | f. a fire-chamber ![]() ![]() | ||||||
![]() | |||||||
vahnisaṃjñaka | m. equals citraka- q.v ![]() ![]() | ||||||
![]() | |||||||
vahnisaṃskāra | m. the religious rite of cremation (of a corpse) ![]() ![]() | ||||||
![]() | |||||||
vahnisātkṛ | P. -karoti-, to consume with fire, burn ![]() ![]() | ||||||
![]() | |||||||
vahniśekhara | n. saffron ![]() ![]() | ||||||
![]() | |||||||
vahniśikha | n. safflower ![]() ![]() | ||||||
![]() | |||||||
vahniśikha | n. saffron ![]() ![]() | ||||||
![]() | |||||||
vahniśikha | n. Ehites Dichotoma ![]() ![]() | ||||||
![]() | |||||||
vahniśikhā | f. a flame ![]() ![]() | ||||||
![]() | |||||||
vahniśikhā | f. Methonica Superba ![]() ![]() | ||||||
![]() | |||||||
vahniśikhā | f. Grislea Tomentosa ![]() ![]() | ||||||
![]() | |||||||
vahniśikhā | f. Commelina Salicifolia and other species ![]() ![]() | ||||||
![]() | |||||||
vahniśikhara | m. Celosia Cristata ![]() ![]() | ||||||
![]() | |||||||
vahnisphuliṅga | m. a spark of fire ![]() ![]() | ||||||
![]() | |||||||
vahniṣtambha | m. the (magical) quenching of fire. ![]() | ||||||
![]() | |||||||
vahnisthāna | n. a fire-place, hearth ![]() ![]() | ||||||
![]() | |||||||
vahniśuddha | mfn. pure as fire ![]() ![]() | ||||||
![]() | |||||||
vahnisuta | m. chyle ![]() ![]() | ||||||
![]() | |||||||
vahnīśvarī | f. Name of lakṣmī- ![]() ![]() | ||||||
![]() | |||||||
vahnitama | mfn. (v/ahni--) carrying or leading best ![]() ![]() | ||||||
![]() | |||||||
vahnitama | mfn. bearing an oblation (to the gods) in the best manner ![]() ![]() | ||||||
![]() | |||||||
vahnitama | mfn. most luminous, brightest ![]() ![]() | ||||||
![]() | |||||||
vahnitaskarapārthiva | m. plural fire and thieves and the king ![]() ![]() | ||||||
![]() | |||||||
vahnivadhū | f. the wife of agni- (svāhā-) ![]() ![]() | ||||||
![]() | |||||||
vahnivaktrā | f. Methonica Superba ![]() ![]() | ||||||
![]() | |||||||
vahnivallabha | m. "fire-favourite", resin ![]() ![]() | ||||||
![]() | |||||||
vahnivallabhā | f. the wife of agni- ![]() ![]() | ||||||
![]() | |||||||
vahnivarṇa | mfn. fire-coloured ![]() | ||||||
![]() | |||||||
vahnivarṇa | n. a flower of the red water-lily ![]() ![]() | ||||||
![]() | |||||||
vahnivat | mfn. containing the word vahni- ![]() ![]() | ||||||
![]() | |||||||
vahniveśa | m. Name of a physician equals agni-v- ![]() ![]() | ||||||
![]() | |||||||
vahnīya | Nom. A1., yate-, to become fire ![]() ![]() | ||||||
![]() | |||||||
vahnyutpāta | m. an igneous meteor ![]() ![]() | ||||||
![]() | |||||||
vahya | mfn. fit to bear or to be borne or to draw or to be drawn etc. ![]() ![]() | ||||||
![]() | |||||||
vahyā | f. the wife of a muni- ![]() ![]() | ||||||
![]() | |||||||
vahya | n. a portable bed, litter, palanquin ![]() ![]() | ||||||
![]() | |||||||
vahyaka | mfn. equals vahya- ![]() | ||||||
![]() | |||||||
vahyaka | m. a draught animal ![]() ![]() | ||||||
![]() | |||||||
vahyakā | f. Name of a woman gaRa tikā | ||||||
![]() | |||||||
vahyaśīvan | mf(arī-)n. reclining on a couch or palanquin ![]() ![]() | ||||||
![]() | |||||||
vahyaska | m. Name of a man gaRa bidā![]() | ||||||
![]() | |||||||
vahyeśaya | mf(/ā-)n. equals vahya-ś/īvan- ![]() ![]() | ||||||
![]() | |||||||
abhipravah | to carry or bring towards ![]() ![]() | ||||||
![]() | |||||||
abhivah | (3. plural -v/ahanti-; Potential 3. plural -vaheyuḥ-; Aorist subjunctive 2. sg. -vakṣi-,3. dual number -voḷh/ām-[ ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
abhivahana | n. carrying near to ![]() ![]() | ||||||
![]() | |||||||
abhyāvah | (3. pl Imper. -vahantu-and imperfect tense -avahan-) to convey, bring towards (accusative) ![]() ![]() | ||||||
![]() | |||||||
abhyavahāra | m. taking food ![]() ![]() | ||||||
![]() | |||||||
abhyavahāra | food, ![]() ![]() | ||||||
![]() | |||||||
abhyavaharaṇa | n. throwing away or down ![]() ![]() ![]() | ||||||
![]() | |||||||
abhyavaharaṇa | n. taking food, eating ![]() ![]() ![]() | ||||||
![]() | |||||||
abhyavahāravahṛta | mfn. eaten, ![]() ![]() | ||||||
![]() | |||||||
ābhyavahārika | mfn. (fr. abhy-avahāra-), supporting life, belonging to livelihood ![]() ![]() | ||||||
![]() | |||||||
abhyavahārin | See satṛṇā![]() | ||||||
![]() | |||||||
abhyavahārya | mfn. eatable ![]() ![]() ![]() | ||||||
![]() | |||||||
abhyavahārya | n. ([ ![]() ![]() ![]() | ||||||
![]() | |||||||
abhyavahṛ | to throw down into water (accusative; ap/aḥ-or samudr/am-or hrad/am-) ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
abhyudayāvaha | m. bringing prosperity, ![]() ![]() | ||||||
![]() | |||||||
abhyupāvahṛ | -up/ā![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
adhyavahan | to thrash upon ![]() ![]() | ||||||
![]() | |||||||
adhyavahanana | mfn. serving as an implement on which anything is thrashed ![]() ![]() | ||||||
![]() | |||||||
adrivahni | m. fire on or in a mountain or rock. ![]() | ||||||
![]() | |||||||
agāvaha | m. Name of a son of vasudeva-, and of others ![]() ![]() | ||||||
![]() | |||||||
agnivaha | mfn. exposing one's self to heat, ![]() ![]() | ||||||
![]() | |||||||
ahavyavah | m(Nominal verb -vāṭ-)fn. not offering a sacrifice ![]() ![]() | ||||||
![]() | |||||||
ajātavyavahāra | m. having no experience of business, a minor, a youth under fifteen. ![]() | ||||||
![]() | |||||||
ājñāvaha | mfn. one who obeys orders, a minister ![]() ![]() | ||||||
![]() | |||||||
ambunivaha | m. "water-bearer", a cloud ![]() ![]() | ||||||
![]() | |||||||
amīvahan | mfn. destroying pains, killing evil spirits ![]() ![]() ![]() | ||||||
![]() | |||||||
anavahita | mfn. heedless, inattentive. ![]() | ||||||
![]() | |||||||
anavahvara | mfn. not crooked, straightforward ![]() ![]() | ||||||
![]() | |||||||
aṅkapāśavyavahāra | m. the use of that concatenation. ![]() | ||||||
![]() | |||||||
antavahni | m. the fire of the end (by which the world is to be burnt). ![]() | ||||||
![]() | |||||||
anupravah | to drag (or carry) about ; to go or get forward ![]() ![]() | ||||||
![]() | |||||||
anusaṃvah | to draw or run by the side of ![]() ![]() ![]() | ||||||
![]() | |||||||
anuvah | to convey or carry along ; to take after commentator or commentary on ![]() ![]() | ||||||
![]() | |||||||
anuvaha | m. "bearing after", one of the seven tongues of fire. ![]() | ||||||
![]() | |||||||
anvah | perf. -āha-, to pronounce (especially a ceremonial formula ![]() ![]() | ||||||
![]() | |||||||
anvaham | ind. day after day, every day. ![]() | ||||||
![]() | |||||||
anvāvah | to convey to or in the proximity of ![]() ![]() | ||||||
![]() | |||||||
anvavahan | to throw down by striking ![]() ![]() | ||||||
![]() | |||||||
anvavahṛ | to lower (the shoulder) ![]() ![]() | ||||||
![]() | |||||||
anyadurvaha | mfn. difficult to be borne by another. ![]() | ||||||
![]() | |||||||
apavah | to carry off ; to deduct ; to give up: Caus. -vāhayati-, to have (something) carried off or taken away ; to drive away ![]() ![]() ![]() | ||||||
![]() | |||||||
aprāptavyavahāra | mfn. a minor in law ![]() | ||||||
![]() | |||||||
aprāptavyavahāra | mfn. under age, not of years to engage in law or public business. ![]() | ||||||
![]() | |||||||
apsuvah | m(Nominal verb plural -v/āhas-)fn. driving in water ![]() ![]() | ||||||
![]() | |||||||
arthavyavahāra | m. a pecuniary suit, ![]() ![]() | ||||||
![]() | |||||||
asadṛśavyavahārin | mfn. behaving improperly. ![]() | ||||||
![]() | |||||||
asadvyavahāra | mfn. and m. equals -ācāra- mfn. and m. ![]() | ||||||
![]() | |||||||
asadvyavahārin | mfn. equals -ācārin-. ![]() | ||||||
![]() | |||||||
asamavahitam | ind. so as not to touch each other ![]() ![]() | ||||||
![]() | |||||||
asaṃvyavahārya | mfn. with whom intercourse is forbidden ![]() ![]() | ||||||
![]() | |||||||
asaṃvyavahitam | ind. with out interval, immediately ![]() ![]() | ||||||
![]() | |||||||
asarvahoma | m. not offering the whole of an oblation (keeping back a portion), ![]() ![]() | ||||||
![]() | |||||||
āśāvaha | m. bringing hope ![]() | ||||||
![]() | |||||||
āśāvaha | m. Name of the sun ![]() ![]() | ||||||
![]() | |||||||
āśāvaha | m. of a vṛṣṇi- ![]() ![]() | ||||||
![]() | |||||||
asṛgvahā | f. a blood-vessel ![]() ![]() | ||||||
![]() | |||||||
aśruvaha | mfn. full of tears, ![]() ![]() | ||||||
![]() | |||||||
asukhāvaha | mf(ā-)n. producing unhappiness ![]() ![]() | ||||||
![]() | |||||||
aśvahana | m. equals -ghna- q.v ![]() ![]() | ||||||
![]() | |||||||
aśvahantṛ | m. equals -ghna- q.v ![]() ![]() | ||||||
![]() | |||||||
aśvahanu | m. Name of a man ![]() ![]() | ||||||
![]() | |||||||
aśvahāraka | m. a horse-stealer ![]() ![]() | ||||||
![]() | |||||||
aśvahavis | n. Name of a sacrificial ceremony ![]() ![]() | ||||||
![]() | |||||||
aśvahaya | mfn. driving horses ![]() ![]() | ||||||
![]() | |||||||
aśvahṛdaya | n. horsemanship ![]() ![]() | ||||||
![]() | |||||||
aśvahṛdayā | f. a Name of the apsaras- rambhā- ![]() ![]() | ||||||
![]() | |||||||
aśvavaha | m. a horseman ![]() ![]() | ||||||
![]() | |||||||
atharvahṛdaya | n. Name of a pariśiṣṭa-. ![]() | ||||||
![]() | |||||||
atipravah | to extend or carry beyond. ![]() | ||||||
![]() | |||||||
ativah | to carry over or across to pass by ; to pass (time) ![]() ![]() | ||||||
![]() | |||||||
āvah | P. A1. -vahati-, -te-, to drive or lead near or towards ; to bring ; to fetch, procure ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
avahā | (aor.3. sg. av/ahāh-[for hās-t-], perf. 3. sg. -jah/ā- ind.p. -h/āya-) to leave, quit ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
āvaha | mf(ā-)n. bringing, bringing to pass, producing ![]() | ||||||
![]() | |||||||
āvaha | mf(ā-)n. what bears or conveys ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
āvaha | m. Name of one of the seven winds or bands of air (that which is usually assigned to the bhuvar-loka-or atmospheric region between the bhūr-loka-and svar-loka-) ![]() ![]() | ||||||
![]() | |||||||
āvaha | m. one of the seven tongues of fire. | ||||||
![]() | |||||||
avahālikā | f. (![]() ![]() | ||||||
![]() | |||||||
āvahamāna | mfn. bringing near, bearing along, followed or succeeded by, bringing in succession. ![]() | ||||||
![]() | |||||||
avahan | (subjunctive 2. sg. -han- ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
āvahana | n. bringing near. ![]() | ||||||
![]() | |||||||
avahanana | n. threshing, winnowing ![]() ![]() ![]() | ||||||
![]() | |||||||
avahanana | n. the left lung ![]() ![]() ![]() | ||||||
![]() | |||||||
avahantṛ | m. one who throws off or wards off ![]() ![]() | ||||||
![]() | |||||||
avahāra | m. truce, suspension of arms ![]() ![]() ![]() | ||||||
![]() | |||||||
avahāra | m. summoning, inviting ![]() ![]() | ||||||
![]() | |||||||
avahāra | m. a thief. ![]() ![]() | ||||||
![]() | |||||||
avahāra | m. a marine monster ![]() ![]() | ||||||
![]() | |||||||
avahāra | m. (equals dharmā![]() ![]() | ||||||
![]() | |||||||
avahāra | m. (equals apanetavya-draya or upan-) a tax, duty (?) ![]() ![]() | ||||||
![]() | |||||||
avahāraka | mfn. one who stops fighting etc. ![]() | ||||||
![]() | |||||||
avahāraka | m. a marine monster ![]() | ||||||
![]() | |||||||
avaharaṇa | n. putting aside, throwing away ![]() ![]() | ||||||
![]() | |||||||
avahārika | n. booty, plunder, ![]() ![]() | ||||||
![]() | |||||||
avaharṣista | mfn. (![]() ![]() | ||||||
![]() | |||||||
avahārya | mfn. to be caused to pay (as a person) ![]() ![]() | ||||||
![]() | |||||||
avahārya | mfn. to be caused to be paid (as a sum) ![]() ![]() | ||||||
![]() | |||||||
avahas | to laugh at, deride ![]() ![]() | ||||||
![]() | |||||||
avahāsa | m. jest, joke ![]() ![]() ![]() | ||||||
![]() | |||||||
avahāsa | m. derision ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
avahasana | n. deriding ![]() ![]() | ||||||
![]() | |||||||
avahasta | m. the back of the hand ![]() ![]() | ||||||
![]() | |||||||
avahāsya | mfn. to be derided, exposed to ridiculous, ridiculous ![]() ![]() | ||||||
![]() | |||||||
avahāsyatā | f. ridiculousness ![]() ![]() ![]() | ||||||
![]() | |||||||
avahat | mfn. not flowing, stagnant (as water), ![]() ![]() | ||||||
![]() | |||||||
avahata | mfn. threshed, winnowed ![]() ![]() | ||||||
![]() | |||||||
avahela | f(ā-)n. (![]() ![]() | ||||||
![]() | |||||||
avahelana | n. disrespect ![]() ![]() | ||||||
![]() | |||||||
avahelayā | ind. instrumental case without any trouble, quite easily ![]() ![]() | ||||||
![]() | |||||||
avahelita | mfn. disrespected ![]() ![]() | ||||||
![]() | |||||||
avahelita | n. disrespect ![]() ![]() | ||||||
![]() | |||||||
avahita | mfn. plunged into (locative case) ![]() | ||||||
![]() | |||||||
avahita | mfn. fallen into (as into water or into a hole of the ground) ![]() ![]() | ||||||
![]() | |||||||
avahita | mfn. placed into, confined within ![]() ![]() | ||||||
![]() | |||||||
avahita | mfn. (gaṇa- pravṛddhā![]() ![]() | ||||||
![]() | |||||||
avahita | See ava-![]() | ||||||
![]() | |||||||
avahitāñjali | mfn. with joined hand ![]() ![]() | ||||||
![]() | |||||||
avahitapāṇi | mfn. holding in the hand, ![]() ![]() | ||||||
![]() | |||||||
avahitatā | f. application, attention ![]() ![]() | ||||||
![]() | |||||||
avahittha | n. (corrupted fr. abahiḥ-stha-?) dissimulation ![]() | ||||||
![]() | |||||||
avahitthā | f. idem or 'n. (corrupted fr. abahiḥ-stha-?) dissimulation' ![]() ![]() ![]() | ||||||
![]() | |||||||
avahni | mfn. (probably) not sacrificing, ![]() ![]() | ||||||
![]() | |||||||
avahṛ | A1. -harate- (generally ind.p. -hṛtya-) to move down (as the arms), take down, put down or aside ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
avahṛta | mfn. for apa-h-, taken off ![]() ![]() ![]() | ||||||
![]() | |||||||
avahu | (3. plural -juhvati-) to shed (as drops of sweat) ![]() ![]() | ||||||
![]() | |||||||
avahvara | See /an-av-. ![]() | ||||||
![]() | |||||||
avahve | A1. (1. sg. -hvaye-) to call down from ![]() ![]() | ||||||
![]() | |||||||
avyavahāra | m. improper conduct or practice, ![]() ![]() | ||||||
![]() | |||||||
avyavahārya | mfn. not to be practised ![]() ![]() ![]() | ||||||
![]() | |||||||
avyavahārya | mfn. not to be discussed in law, unactionable ![]() ![]() | ||||||
![]() | |||||||
avyavahita | mfn. not separated, adjoining, contiguous ![]() | ||||||
![]() | |||||||
avyavahita | mfn. uninterrupted (as worship) ![]() ![]() | ||||||
![]() | |||||||
avyavahita | mfn. separated by the letter a ![]() ![]() | ||||||
![]() | |||||||
avyavahita | See a-vyavadhāna-. ![]() | ||||||
![]() | |||||||
avyavahṛta | mfn. (= hārya-), ![]() ![]() | ||||||
![]() | |||||||
avyuptavaha | mfn. (a horse) whose shoulder is unshaven, ibidem or 'in the same place or book or text' as the preceding ![]() | ||||||
![]() | |||||||
bhadrāvaha | mfn. causing prosperity ![]() | ||||||
![]() | |||||||
bhadrāvaha | n. (with ghṛta-) a particular medicine preparation ![]() ![]() | ||||||
![]() | |||||||
bhāravah | (strong form -vāh-) mf(bhārau![]() ![]() | ||||||
![]() | |||||||
bhāravaha | m. a horse's canter (also n.andf(ā-).) ![]() ![]() | ||||||
![]() | |||||||
bhārodvaha | m. a lowest-carrier, porter ![]() ![]() | ||||||
![]() | |||||||
bhayāvaha | mfn. bringing feer or danger, formidable, fearful, ![]() ![]() ![]() | ||||||
![]() | |||||||
bhṛgūdvaha | m. "offspring of bhṛgu-", Name of śaunaka- ![]() ![]() | ||||||
![]() | |||||||
bhṛgūdvaha | m. of paraśu-rāma- ![]() ![]() | ||||||
![]() | |||||||
bhṛgukulodvaha | m. patronymic of paraśu-rāma- ![]() ![]() | ||||||
![]() | |||||||
bhūvah | (strong form -vāh-,weak bh/uh-) mfn. ![]() ![]() | ||||||
![]() | |||||||
bījavahaṇa | m. "seed-bearer", Name of śiva-, ![]() ![]() | ||||||
![]() | |||||||
brahmavyavahāra | m. Name of work ![]() | ||||||
![]() | |||||||
bṛhaspatisavahautraprayoga | m. Name of work ![]() | ||||||
![]() | |||||||
cakṣurvahana | m. equals -bahala- ![]() ![]() | ||||||
![]() | |||||||
campakavyavahārikathā | f. Name of a tale (about the merchant Campaka). ![]() | ||||||
![]() | |||||||
cāruvaha | mfn. ![]() ![]() ![]() | ||||||
![]() | |||||||
chāyāvyavahāra | m. measuring the shadow cast by the sun on the dial. ![]() | ||||||
![]() | |||||||
citivyavahāra | m. calculation of the cubic measure of a pile. ![]() | ||||||
![]() | |||||||
citravahā | f. "having a wonderful current", Name of a river ![]() ![]() | ||||||
![]() | |||||||
daivahata | mfn. stricken by destiny, ill-fated ![]() ![]() | ||||||
![]() | |||||||
daivahataka | mfn. idem or 'mfn. stricken by destiny, ill-fated ![]() ![]() ![]() | ||||||
![]() | |||||||
daivahataka | n. a blow of destiny, ![]() ![]() | ||||||
![]() | |||||||
daivahataka | n. cursed Destiny. ![]() ![]() | ||||||
![]() | |||||||
daivahava | mf(ī-)n. gaRa kaṇvā![]() | ||||||
![]() | |||||||
daivahavya | m. patron. fr. deva-hū- gaRa gargā![]() | ||||||
![]() | |||||||
daivahīna | mfn. forsaken by fortune ![]() ![]() | ||||||
![]() | |||||||
dakṣiṇāvah | mf(Nominal verb -v/āṭ-)n. being borne to the right of the fire (the ladle) ![]() ![]() | ||||||
![]() | |||||||
dāruvaha | mfn. bearing or carrying timber ![]() ![]() | ||||||
![]() | |||||||
deśavyavahāra | m. custom or usage of a country ![]() ![]() | ||||||
![]() | |||||||
devahavis | n. oblation to the gods ![]() ![]() ![]() | ||||||
![]() | |||||||
devahavya | n. idem or 'n. oblation to the gods ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
devahavya | m. Name of a ṛṣi- ![]() ![]() | ||||||
![]() | |||||||
devaheḍana | n. offence against the gods ![]() ![]() ![]() | ||||||
![]() | |||||||
devaheḍana | n. Name of ![]() ![]() ![]() | ||||||
![]() | |||||||
devaheḷana | n. offence against the gods ![]() ![]() ![]() | ||||||
![]() | |||||||
devaheḷana | n. Name of ![]() ![]() ![]() | ||||||
![]() | |||||||
devaheti | f. divine weapon ![]() ![]() | ||||||
![]() | |||||||
devahiṃsaka | m. enemy of the gods ![]() ![]() | ||||||
![]() | |||||||
devahita | mfn. (v/a--) arranged or appointed or settled by the gods ![]() ![]() | ||||||
![]() | |||||||
devahita | m. the good or welfare of the gods ![]() | ||||||
![]() | |||||||
devahitārthāya | ind. for the sake of the gods ![]() ![]() | ||||||
![]() | |||||||
devahiti | (v/a--) f. divine ordinance or arrangement ![]() ![]() | ||||||
![]() | |||||||
devahotra | m. Name of the father of yoge![]() ![]() | ||||||
![]() | |||||||
devahrada | m. "the divine lake", Name of a sacred bathing-place ![]() ![]() | ||||||
![]() | |||||||
devahū | mfn. invoking the gods (superl. -tama-) ![]() ![]() ![]() | ||||||
![]() | |||||||
devahū | m. Name of a man gaRa gargā![]() | ||||||
![]() | |||||||
devahū | f. (scilicet dvār-) Name of the northern aperture of the human body, id est of the left ear (which is turned north wards if the face is directed towards the east) ![]() ![]() | ||||||
![]() | |||||||
devahūti | f. (v/a--) invocation of the gods ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
devahūti | f. Name of a daughter of manu- svayam-bhū- and wife of kardama- ![]() ![]() ![]() | ||||||
![]() | |||||||
devahūya | n. invocation of the gods ![]() ![]() ![]() | ||||||
![]() | |||||||
dharmavahikā | f. an accountbook of charitable expenditure, ![]() ![]() | ||||||
![]() | |||||||
dhurāvaha | mfn. bearing a burden ![]() ![]() | ||||||
![]() | |||||||
dhūrvaha | etc. See 2. dhūr-. ![]() | ||||||
![]() | |||||||
dhūrvaha | mfn. equals -dhara- mfn. ![]() | ||||||
![]() | |||||||
dhūrvaha | m. a beast of burden ![]() ![]() | ||||||
![]() | |||||||
dityavah | m. (in strong cases vāh- Nominal verb vāṭ-; instrumental case dityauhā-) ![]() | ||||||
![]() | |||||||
dityavah | f. tyauhī- (![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
duḥkhanivaha | mfn. carrying pain with or after it, painful (thirst) ![]() ![]() | ||||||
![]() | |||||||
duḥkhanivaha | m. a multitude of pains or evils ![]() ![]() | ||||||
![]() | |||||||
durāvaha | mfn. difficult to be brought or led towards (compound) ![]() ![]() | ||||||
![]() | |||||||
durudvaha | mfn. hard to bear ![]() ![]() | ||||||
![]() | |||||||
durvaha | mfn. hard to bear ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
durvahaka | m. Name of a poet ![]() ![]() | ||||||
![]() | |||||||
durvyavahāra | m. wrong judgement (in law) ![]() ![]() | ||||||
![]() | |||||||
durvyavahṛti | f. ill-report or rumour ![]() ![]() | ||||||
![]() | |||||||
dūṣaṇāvaha | mfn. occasioning guilt ![]() ![]() | ||||||
![]() | |||||||
dvidhūrvaha | m. a draught-ox carrying loads in the 2nd year, ![]() ![]() | ||||||
![]() | |||||||
ekadhurāvaha | mfn. bearing the same burden, fit for the same burden, equal, apt ![]() ![]() ![]() | ||||||
![]() | |||||||
ekavyāvahārika | m. plural "living solitary (?)", Name of a Buddhist school. ![]() | ||||||
![]() | |||||||
gandharvahasta | m. " gandharva--handed (the form of the leaves resembling that of a hand)", the castor-oil tree ![]() ![]() | ||||||
![]() | |||||||
gandharvahasta | m. (a-manuṣyasya h- ![]() ![]() | ||||||
![]() | |||||||
gandharvahastaka | m. idem or 'm. (a-manuṣyasya h- ![]() ![]() ![]() | ||||||
![]() | |||||||
gandhavaha | mfn. bearing fragrances (said of wind) ![]() ![]() ![]() | ||||||
![]() | |||||||
gandhavaha | m. wind ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
gandhavahā | f. the nose ![]() ![]() | ||||||
![]() | |||||||
gandhavahaśmaśāna | n. Name of a cemetery ![]() | ||||||
![]() | |||||||
gauḍavyavahāranirṇaya | m. Name of work ![]() | ||||||
![]() | |||||||
girvah | mfn. (Nominal verb plural -v/āhas-) bearing one who is fond of hymns ![]() ![]() ![]() | ||||||
![]() | |||||||
grāvahasta | (gr/āv-) mfn. equals -grābh/a- ![]() ![]() | ||||||
![]() | |||||||
guṇāvaha | mfn. having the proper qualities ![]() ![]() | ||||||
![]() | |||||||
hariharadevahindūpati | m. Name of certain man (![]() ![]() | ||||||
![]() | |||||||
havirvah | mfn. (Nominal verb -vāṭ-) conveying the sacrifice ![]() ![]() | ||||||
![]() | |||||||
havyakavyavaha | mfn. receiving both oblations (see above) ![]() ![]() ![]() | ||||||
![]() | |||||||
havyavah | m. (Nominal verb v/āṭ-) bearing the oblation (to the gods) ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
havyavah | m. fire or the god of fire ![]() ![]() | ||||||
![]() | |||||||
havyavaha | m. fire ![]() ![]() | ||||||
![]() | |||||||
hayagrīvahan | m. "slayer of haya-", Name of viṣṇu- ![]() ![]() | ||||||
![]() | |||||||
hotravah | (or -v/āh-) mfn. bearing the sacrifice ![]() ![]() | ||||||
![]() | |||||||
hutahavyavaha | m. Name of a son of dhara- ![]() ![]() | ||||||
![]() | |||||||
hutavaha | m. (in fine compositi or 'at the end of a compound' f(ā-).) "oblation-bearer", agni- or fire ![]() ![]() ![]() | ||||||
![]() | |||||||
hutavahajvālāsama | mfn. like flames of fire ![]() ![]() | ||||||
![]() | |||||||
hutavahāya | Nom. A1. yate-, to be or act like fire ![]() ![]() | ||||||
![]() | |||||||
indravah | (in strong cases vāh-) mfn. conveying indra- (said of his horses) ![]() ![]() | ||||||
![]() | |||||||
jagadvahā | f. "bearer of all living beings", the earth ![]() ![]() | ||||||
![]() | |||||||
jalanivaha | m. a quantity of water ![]() ![]() | ||||||
![]() | |||||||
janavyavahāra | m. popular practice or usage ![]() | ||||||
![]() | |||||||
jayavaha | mfn. conferring victory ![]() ![]() | ||||||
![]() | |||||||
jayāvaha | mfn. equals ya-v- ![]() ![]() | ||||||
![]() | |||||||
jayāvaha | m. a kind of pavilion ![]() ![]() | ||||||
![]() | |||||||
jayāvahā | f. a kind of Croton ![]() ![]() | ||||||
![]() | |||||||
jītavyavahārasūtra | n. Name of a Jain text. ![]() | ||||||
![]() | |||||||
jīvahiṃsā | f. hurting living beings ![]() ![]() | ||||||
![]() | |||||||
jīvitodvahana | n. carrying on life, continuing to live, ibidem or 'in the same place or book or text' as the preceding ![]() | ||||||
![]() | |||||||
kaṇvahotṛ | mfn. one whose hotṛ- priest is a kaṇva- ![]() ![]() | ||||||
![]() | |||||||
kanyāpravahaṇa | n. (= pradāna-), ![]() ![]() | ||||||
![]() | |||||||
kaukkuḍīvaha | n. Name of a village of the bāhīka-s ![]() ![]() | ||||||
![]() | |||||||
kaukkuḍīvahaka | mfn. coming from that village ![]() ![]() | ||||||
![]() | |||||||
kavyavah | Nominal verb vāṭ- mfn. equals -v/āhana- below. ![]() | ||||||
![]() | |||||||
krakacavyavahāra | m. a particular method of computing or rating a heap of wood ![]() ![]() | ||||||
![]() | |||||||
krākacyavyavahṛti | f. equals krakaca-vyavahāra- ![]() ![]() | ||||||
![]() | |||||||
kṛmipūyavaha | m. Name of a hell ![]() ![]() | ||||||
![]() | |||||||
kṣetravyavahāra | m. ascertainment of the dimensions of a plane figure ![]() ![]() | ||||||
![]() | |||||||
kṣetravyavahāra | m. (in geometry) drawing a figure ![]() ![]() | ||||||
![]() | |||||||
kṣetravyavahāra | m. geometrical demonstration ![]() ![]() | ||||||
![]() | |||||||
kṣīravaha | mf(ā-)n. running with milk (as a river) ![]() | ||||||
![]() | |||||||
kūlamudvaha | mfn. carrying or tearing away the bank (as a river etc.) ![]() ![]() | ||||||
![]() | |||||||
kulodvaha | mfn. propagating the family of, descendant of (genitive case or in compound) ![]() ![]() ![]() | ||||||
![]() | |||||||
kūṭavyavahārin | m. a deceitful merchant ![]() ![]() | ||||||
![]() | |||||||
kuṭṭakavyavahāra | m. that branch or chapter of arithmetic (treated by brahmagupta-) which treats of the multiplier called kuṭṭaka-. ![]() | ||||||
![]() | |||||||
kvaha | See 2. ku- at end. ![]() | ||||||
![]() | |||||||
lajjāvaha | mf(ā-)n. causing shame, disgraceful ![]() ![]() | ||||||
![]() | |||||||
lajjodvahana | n. possession or sentiment of shame ![]() | ||||||
![]() | |||||||
lajjodvahanākṣama | mfn. incapable of feeling shame ![]() ![]() | ||||||
![]() | |||||||
lokasaṃvyavahāra | m. commerce or intercourse with the world, worldly business ![]() ![]() ![]() | ||||||
![]() | |||||||
lokasaṃvyavahāranāmakāṅka | m. Name of work ![]() | ||||||
![]() | |||||||
lokavyavahāra | m. idem or 'm. the events or occurrences of the world, course or proceedings of the world ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
lokavyavahāra | m. usual or commonly current designation ![]() ![]() | ||||||
![]() | |||||||
madanavahniśikhāvalī | f. the flame of the fire of love, ![]() ![]() | ||||||
![]() | |||||||
mahādevahārivaṃśa | m. Name of author ![]() ![]() | ||||||
![]() | |||||||
mahādevahata | mfn. slain by rudra- ![]() ![]() | ||||||
![]() | |||||||
makhavahni | m. sacrificial fire ![]() ![]() | ||||||
![]() | |||||||
malāvaha | mfn. bringing or causing defilement ![]() ![]() | ||||||
![]() | |||||||
maṅgalāvaha | mfn. auspicious ![]() ![]() | ||||||
![]() | |||||||
manovahā | f. the heart-artery ![]() ![]() | ||||||
![]() | |||||||
mantravaha | m. Name of viṣṇu- ![]() ![]() | ||||||
![]() | |||||||
medovaha | n. a vessel conveying fat, a lymphatic ![]() ![]() | ||||||
![]() | |||||||
meghavahni | m. "cloud-fire", lightning ![]() ![]() | ||||||
![]() | |||||||
miśrakavyavahāra | m. equals mitra-v-, ![]() ![]() | ||||||
![]() | |||||||
miśravyavahāra | m. (in arithmetic) investigation of mixed or combined quantities, ascertainment of anything combined (as of principal and interest, etc.) ![]() ![]() | ||||||
![]() | |||||||
mlecchanivaha | m. a host or swarm of barbarian ![]() ![]() | ||||||
![]() | |||||||
munīvaha | ![]() ![]() | ||||||
![]() | |||||||
mūtravaha | mfn. conveying urine ![]() ![]() | ||||||
![]() | |||||||
navahasta | m. Name of an author ![]() ![]() | ||||||
![]() | |||||||
nirāvah | P. -vahati-, to carry off ![]() ![]() ![]() | ||||||
![]() | |||||||
niravaha | m. (fr. nis-+ ava-+![]() ![]() | ||||||
![]() | |||||||
niravahālikā | f. a fence, hedge, outer wall ![]() ![]() | ||||||
![]() | |||||||
nirvah | P. -vahati- (future -voḍhā- ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
nirvahaṇa | n. end, issue, completion ![]() ![]() ![]() | ||||||
![]() | |||||||
nirvahaṇa | n. the catastrophe of a drama ![]() ![]() | ||||||
![]() | |||||||
nirvahitṛ | m. accomplisher, producer of (genitive case) ![]() ![]() | ||||||
![]() | |||||||
nirvivah | P. -vahati-, to carry out, export, expel ![]() ![]() | ||||||
![]() | |||||||
nivah | P. A1. -vahati-, te-, to lead down, lead or bring to (dative case or locative case) ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
nivaha | mf(ā-)n. bringing, causing ![]() ![]() | ||||||
![]() | |||||||
nivaha | m. multitude, quantity, heap (also plural) ![]() ![]() ![]() | ||||||
![]() | |||||||
nivaha | m. killing, slaughter ![]() ![]() | ||||||
![]() | |||||||
nivaha | m. Name of one of the 7 winds and of one of the 7 tongues of fire (?) ![]() ![]() | ||||||
![]() | |||||||
pailuvaha | ![]() ![]() | ||||||
![]() | |||||||
pailuvahaka | ![]() ![]() | ||||||
![]() | |||||||
pakvaharitalūna | mfn. cut (grain), ripe but not dry ![]() ![]() | ||||||
![]() | |||||||
pāṇḍavavahni | m. pl. "the pāṇḍava- fires", Name of the 3 elder sons of paṇḍu- ("kindled on the araṇi- id est pṛthi- or kuntī-"; see pāṇḍavā![]() ![]() | ||||||
![]() | |||||||
pāpāvahīm | ind. leaving sin behind ![]() ![]() | ||||||
![]() | |||||||
paralokavaha | mf(ā-)n. (a river) flowing in or toward the other world ![]() ![]() | ||||||
![]() | |||||||
parasvaharaṇa | n. equals -graha- ![]() ![]() | ||||||
![]() | |||||||
parasvahṛt | mfn. taking or seizing another's property (![]() ![]() | ||||||
![]() | |||||||
parāvah | P. -vahati- (Aorist subjunctive -vakṣat-), to carry off take away, bring to (dative case) ![]() ![]() ![]() | ||||||
![]() | |||||||
parāvaha | m. Name of one of the 7 winds (the other 6 being called ā-vaha-, ud--, pari--, pra--, vi--and saṃ-vaha-) ![]() ![]() ![]() | ||||||
![]() | |||||||
parāvartyavyavahāra | m. appeal (in law) ![]() ![]() | ||||||
![]() | |||||||
parivah | P. -vahati- (![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
parivaha | m. Name of one of the 7 winds (for the othersSee parā-vaha-) ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
parivaha | m. of one of the 7 tongues of fire ![]() ![]() | ||||||
![]() | |||||||
parodvaha | m. "descendant of another id est of the crow ", the Indian cuckoo ![]() ![]() | ||||||
![]() | |||||||
pārṣṇivah | pārṣṇivāh m. "drawing (id est harnessed to) the extremities of the axle-tree" ![]() | ||||||
![]() | |||||||
pārṣṇivah | pārṣṇivāh m. an outside horse ![]() ![]() | ||||||
![]() | |||||||
paṣṭhavah | m. (fr. paṣṭha- equals pṛṣṭha-[?] +![]() ![]() | ||||||
![]() | |||||||
paṣṭhavah | m. Name of an aṅgirasa-, ![]() ![]() | ||||||
![]() | |||||||
pīluvaha | n. Name of a district ![]() ![]() | ||||||
![]() | |||||||
prāptavyavahāra | m. a young man come of age, an adult, one able to conduct his own affairs (opp. to"a minor") ![]() ![]() | ||||||
![]() | |||||||
praṣṭhavah | m. (strong -vāh-,weak praṣṭhau![]() ![]() ![]() | ||||||
![]() | |||||||
praṣṭhavah | m. a young bull or steer training for the plough ![]() ![]() | ||||||
![]() | |||||||
prativah | P. -vahati-, to lead or draw towards ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
prativahana | n. leading back ![]() ![]() | ||||||
![]() | |||||||
prativahana | n. beating back, warding off ![]() ![]() | ||||||
![]() | |||||||
prativahnipradakṣiṇam | ind. at each perambulation from left to right of the sacred fire ![]() ![]() | ||||||
![]() | |||||||
pratyagvahanaprayoga | m. Name of work ![]() | ||||||
![]() | |||||||
pratyapavah | P. -vahati-, to drive back, repel ![]() ![]() | ||||||
![]() | |||||||
pratyavahan | P. -hanti-, to strike back, repel ![]() ![]() | ||||||
![]() | |||||||
pratyavahṛ | (only Vedic or Veda infinitive mood -hartos-), to lessen, shorten, diminish ![]() ![]() ![]() | ||||||
![]() | |||||||
pratyavavahāra | m. drawing back, withdrawal ![]() ![]() | ||||||
![]() | |||||||
pratyavavahāra | m. dissolution, re-absorption ![]() ![]() | ||||||
![]() | |||||||
pravah | P. -vahati-, (![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
pravaha | mf(ā-)n. bearing along, carrying (in fine compositi or 'at the end of a compound') ![]() ![]() ![]() | ||||||
![]() | |||||||
pravaha | m. Name of one of the 7 winds said to cause the motion of the planets ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
pravaha | m. wind, air ![]() ![]() | ||||||
![]() | |||||||
pravaha | m. Name of one of the 7 tongues of fire ![]() ![]() | ||||||
![]() | |||||||
pravaha | m. a reservoir into which water is carried ![]() ![]() | ||||||
![]() | |||||||
pravaha | m. flowing or streaming forth ![]() ![]() | ||||||
![]() | |||||||
pravaha | m. going forth, going from a town ![]() ![]() | ||||||
![]() | |||||||
pravahaṇa | n. sending away id est giving (a girl) in marriage ![]() ![]() | ||||||
![]() | |||||||
pravahaṇa | n. creation, ![]() ![]() | ||||||
![]() | |||||||
pravahaṇa | n. a carriage (for women) ![]() ![]() | ||||||
![]() | |||||||
pravahaṇa | n. a kind of litter ![]() ![]() | ||||||
![]() | |||||||
pravahaṇa | f(ī-)n. (in fine compositi or 'at the end of a compound' f(ā-).) a ship ![]() ![]() ![]() | ||||||
![]() | |||||||
pravahaṇabhaṅga | m. shipwreck ![]() ![]() | ||||||
![]() | |||||||
prāvahaṇi | m. wrong reading for -vāhaṇi- ![]() | ||||||
![]() | |||||||
pravahli | f. a riddle, enigma ![]() ![]() | ||||||
![]() | |||||||
pravahlī | f. a riddle, enigma ![]() ![]() | ||||||
![]() | |||||||
pravahlikā | f. a riddle, enigma ![]() ![]() | ||||||
![]() | |||||||
prāvṛṭkālavaha | mf(ā-)n. (a river) flowing only in the rainy season ![]() ![]() | ||||||
![]() | |||||||
prodvah | (pra-ud-![]() ![]() | ||||||
![]() | |||||||
pṛṣṭhavah | pṛṣṭhavāh mfn. "borne on the back", riding ![]() ![]() | ||||||
![]() | |||||||
pṛṣṭhavah | pṛṣṭhavāh mfn. carrying a load on the back ![]() ![]() | ||||||
![]() | |||||||
pṛṣṭhavah | pṛṣṭhavāh mfn. wrong reading for paṣṭha-v- and praṣṭha-v- q.v ![]() | ||||||
![]() | |||||||
pṛṣṭivah | pṛṣṭivāh mfn. carrying on the sides (or on the back) ![]() ![]() | ||||||
![]() | |||||||
puṇyanivaha | mfn. conferring religious merit, meritorious ![]() ![]() | ||||||
![]() | |||||||
puṇyavaha | mfn. causing felicity; ![]() ![]() | ||||||
![]() | |||||||
purūdvaha | m. Name of a son of the 11th manu- ![]() ![]() | ||||||
![]() | |||||||
pūrvāgnivahana | n. a vehicle for carrying the sacred formerly ![]() ![]() | ||||||
![]() | |||||||
pūrvahoma | m. an introductory, sacrifice ![]() ![]() | ||||||
![]() | |||||||
pūrvahūti | (pūrv/a--) f. first or earliest invocation, morning prayer ![]() ![]() ![]() | ||||||
![]() | |||||||
pūrvavah | (v/āh-) mfn. drawing in front, being the first horse or leader, or harnessed for the first time (applied to a horse) ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
puṣpavahā | f. "carrying flower", Name of a river ![]() ![]() | ||||||
![]() | |||||||
pūyavaha | m. "filthy-streamed", Name of a particular hell ![]() ![]() | ||||||
![]() | |||||||
raghūdvaha | m. "offspring of raghu-", Name of rāma- ![]() ![]() ![]() | ||||||
![]() | |||||||
rājavahana | mfn. carrying kind, ridden by kind ![]() ![]() | ||||||
![]() | |||||||
rājavahana | n. the vehicle on which the soma- is carried ![]() ![]() | ||||||
![]() | |||||||
rājavahikā | varia lectio for -vāhikā- q.v ![]() | ||||||
![]() | |||||||
rājavyavahārakośa | m. equals kośanighaṇṭu-, q.v ![]() | ||||||
![]() | |||||||
rājyavyavahāra | m. government business ![]() ![]() | ||||||
![]() | |||||||
rasavaha | mfn. bringing or producing juice ![]() ![]() | ||||||
![]() | |||||||
rasāvaha | mfn. causing enjoyment, delighting, ![]() ![]() | ||||||
![]() | |||||||
rāśivyavahāra | m. (in arithmetic) the method for finding the quantity contained in a heap ![]() ![]() | ||||||
![]() | |||||||
rathodvaha | m. a chariots-horse ![]() ![]() | ||||||
![]() | |||||||
rathodvaha | m. the Indian cuckoo ![]() ![]() | ||||||
![]() | |||||||
rathodvaha | m. equals next ![]() ![]() | ||||||
![]() | |||||||
ratodvaha | m. the Indian cuckoo ![]() ![]() | ||||||
![]() | |||||||
rāvaṇavaha | m. (Prakrit equals prec.) another Name of the setubandha- (q.v) ![]() | ||||||
![]() | |||||||
rekhāgaṇitakṣetravyavahāra | m. "geometry and mensuration", Name of a work by jagan-nātha- (18th century). ![]() | ||||||
![]() | |||||||
retovaha | m. conveying or producing semen ![]() ![]() | ||||||
![]() | |||||||
ṛkṇavaha | mf(ī-)n. having the shoulders wounded or rubbed (by the yoke;said of an animal used for drawing vehicles) ![]() ![]() | ||||||
![]() | |||||||
ṛṣīvaha | mfn. ![]() ![]() ![]() | ||||||
![]() | |||||||
rucivaha | mfn. bringing light ![]() ![]() | ||||||
![]() | |||||||
śabdābhivaha | mf(ā-)n. conducting sound (as the auditory passage) ![]() ![]() | ||||||
![]() | |||||||
sadākālavaha | mf(ā-)n. flowing at all seasons (opp. to prāvṛṭ-kāla-v-) ![]() ![]() | ||||||
![]() | |||||||
sadānīravahā | f. equals next ![]() ![]() | ||||||
![]() | |||||||
sadvaha | m. Name of a king ![]() ![]() | ||||||
![]() | |||||||
sahavah | (strong form -vāh-) mfn. drawing together (said of horses) ![]() ![]() | ||||||
![]() | |||||||
sakṛdvaha | (![]() ![]() | ||||||
![]() | |||||||
śālivah | (strong form -vāh-) mf(śāly-ūhī-)n. carrying rice ![]() ![]() | ||||||
![]() | |||||||
samativah | Caus. -vāhayati-, to cause to be spent, pass, spend (as time) ![]() ![]() | ||||||
![]() | |||||||
samāvah | P. A1. -vahati-, te-, to bear or bring together or near, collect, assemble ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
samavahā | (only ind.p. -hāya-), to avoid, abandon ![]() ![]() | ||||||
![]() | |||||||
samāvaha | mfn. bringing about, effecting, causing, producing ![]() ![]() | ||||||
![]() | |||||||
samavahāra | m. collection, quantity, abundance ![]() ![]() | ||||||
![]() | |||||||
samavahāra | m. mixture ![]() ![]() | ||||||
![]() | |||||||
samavahāsya | mfn. (![]() ![]() | ||||||
![]() | |||||||
samavahita | See /a-sam-avahitam-. ![]() | ||||||
![]() | |||||||
samavahita | See column 2 ![]() | ||||||
![]() | |||||||
samavahṛ | (only ind.p. -hāram-), to collect, gather ![]() ![]() | ||||||
![]() | |||||||
saṃśayāvaha | mfn. causing danger, dangerous to (genitive case or compound) ![]() ![]() | ||||||
![]() | |||||||
samudāvah | P. -vahati-, to lead or conduct out, draw or carry away ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
samudravahni | m. submarine tire ![]() ![]() | ||||||
![]() | |||||||
samudravyavahārin | mfn. trading by sea ![]() ![]() | ||||||
![]() | |||||||
samudvah | P. A1. -vahati-, te-, to lift out, carry forth ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
samudvaha | mfn. who or what lifts up ![]() ![]() | ||||||
![]() | |||||||
samudvaha | mfn. moving up and down ![]() ![]() | ||||||
![]() | |||||||
samupavah | P. -vahati-, to bear or carry along with, flow with ![]() ![]() ![]() | ||||||
![]() | |||||||
saṃvah | (see sam--![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
saṃvaha | m. "bearing or carrying along", Name of the wind of the third of the 7 mārga-s or paths of the sky (that which is above the ud-vaha-and impels the moon;the other five winds being called ā--, pra--, vi--, pari--,and ni-vaha-) ![]() ![]() ![]() | ||||||
![]() | |||||||
saṃvaha | m. Name of one of the 7 tongues of fire ![]() ![]() | ||||||
![]() | |||||||
saṃvahana | n. guiding, conducting ![]() ![]() | ||||||
![]() | |||||||
saṃvahana | n. showing, displaying ![]() ![]() | ||||||
![]() | |||||||
saṃvahana | n. (fr. idem or 'm. a shampooer ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
saṃvahana | n. the moving along or passage (of clouds) ![]() ![]() | ||||||
![]() | |||||||
saṃvahana | n. rubbing the person, shampooing ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
saṃvahitṛ | See sāṃvahitra-. ![]() | ||||||
![]() | |||||||
sāṃvahitra | mfn. (fr. saṃ-vahitṛ- equals saṃ-voḍhṛ-) ![]() ![]() ![]() | ||||||
![]() | |||||||
saṃvyavahāra | m. idem or 'n. doing business well together, prospering in affairs, worldly business ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
saṃvyavahāra | m. mutual dealing, traffic, intercourse, dealing with (compound) ![]() ![]() ![]() | ||||||
![]() | |||||||
saṃvyavahāra | m. occupation with, addiction to (compound) ![]() ![]() ![]() | ||||||
![]() | |||||||
saṃvyavaharaṇa | n. doing business well together, prospering in affairs, worldly business ![]() ![]() ![]() | ||||||
![]() | |||||||
saṃvyavahāravat | m. a man of business ![]() ![]() | ||||||
![]() | |||||||
saṃvyavahāravat | m. a usual or commonly current term ![]() ![]() | ||||||
![]() | |||||||
sāṃvyavahārika | mf(ī-)n. (fr. saṃ-vyavahāra-) current in every-day life, generally intelligible ![]() ![]() | ||||||
![]() | |||||||
saṃvyavahita | See a-s-. ![]() | ||||||
![]() | |||||||
saṃvyavahṛ | to have intercourse or business with (instrumental case) ![]() ![]() | ||||||
![]() | |||||||
saṃvyavyavahārika | wrong reading for sāṃv-. ![]() | ||||||
![]() | |||||||
saṃvyavyavahārya | See a-saṃv-. ![]() | ||||||
![]() | |||||||
sarvadevahutāśana | mfn. eating the sacrifice designed for all gods ![]() | ||||||
![]() | |||||||
sarvadevahutāśana | m. Name of agni- ![]() ![]() | ||||||
![]() | |||||||
sarvadhurāvaha | mfn. bearing all burdens mfn. ![]() ![]() | ||||||
![]() | |||||||
sarvadhurāvaha | m. equals next m. ![]() ![]() | ||||||
![]() | |||||||
sarvagandhavaha | mfn. wafting perfume of all kinds ![]() | ||||||
![]() | |||||||
sarvahara | mfn. appropriating everything ![]() ![]() | ||||||
![]() | |||||||
sarvahara | mfn. inheriting a person's whole property ![]() ![]() | ||||||
![]() | |||||||
sarvahara | mfn. all-destroying (as death) ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sarvahara | m. Name of yama- ![]() ![]() | ||||||
![]() | |||||||
sarvahāra | m. equals -haraṇa- ![]() ![]() | ||||||
![]() | |||||||
sarvahāram | ind. confiscating a person's whole property ![]() ![]() | ||||||
![]() | |||||||
sarvaharaṇa | n. confiscation of one's entire property ![]() ![]() | ||||||
![]() | |||||||
sarvahari | m. Name of the hymn ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sarvahari | m. of the author of the same hymn (having the patronymic aindra-) ![]() ![]() | ||||||
![]() | |||||||
sarvahārin | m. "all-seizing", Name of an evil spirit ![]() ![]() | ||||||
![]() | |||||||
sarvaharṣakara | mfn. causing universal joy ![]() ![]() | ||||||
![]() | |||||||
sarvahāsya | mfn. derided by all ![]() ![]() | ||||||
![]() | |||||||
sarvahatyā | f. every kind of murder ![]() ![]() | ||||||
![]() | |||||||
sarvahāyas | (s/arva--) mfn. having all strength or vigour ![]() ![]() | ||||||
![]() | |||||||
sarvahemamaya | mf(ī-)n. entirely golden ![]() ![]() | ||||||
![]() | |||||||
sarvahita | mfn. useful or beneficial to all ![]() | ||||||
![]() | |||||||
sarvahita | m. Name of śākya-muni- ![]() ![]() | ||||||
![]() | |||||||
sarvahita | n. pepper ![]() ![]() | ||||||
![]() | |||||||
sarvahoma | m. a complete oblation ![]() ![]() | ||||||
![]() | |||||||
sarvahoma | m. (asarva-h-,"not a complete oblation"![]() ![]() | ||||||
![]() | |||||||
sarvahomapaddhati | f. Name of work ![]() | ||||||
![]() | |||||||
sarvahṛd | n. the whole heart or soul ![]() | ||||||
![]() | |||||||
sarvahṛdā | ind. with all one's heart ![]() ![]() | ||||||
![]() | |||||||
sarvahut | mfn. offered completely (as a sacrifice) ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sarvahut | mfn. (prob.) all-sacrificing or sacrificing all at once ![]() ![]() | ||||||
![]() | |||||||
sarvahuta | (s/arva--) mfn. offered entirely ( sarvahutatva -tva- n.) ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
sarvahutatva | n. sarvahuta | ||||||
![]() | |||||||
sarvahuti | f. a complete sacrifice ![]() ![]() | ||||||
![]() | |||||||
sarvasvahāra | m. the seizure or confiscation of all one's property ![]() ![]() | ||||||
![]() | |||||||
sarvasvaharaṇa | n. the seizure or confiscation of all one's property ![]() ![]() | ||||||
![]() | |||||||
śastravyavahāra | m. practice of weapons ![]() ![]() | ||||||
![]() | |||||||
śataślokavyavahāraka | m. Name of work ![]() | ||||||
![]() | |||||||
satpratipakṣatāvyavahārakroḍa | m. Name of work ![]() | ||||||
![]() | |||||||
satṛṇābhyavahārin | mfn. eating grass and all (figuratively = "undiscerning") ![]() ![]() | ||||||
![]() | |||||||
sattvahara | mfn. taking away the quality of goodness ![]() ![]() | ||||||
![]() | |||||||
śauvahāna | n. (fr. śva-hāna-) Name of a town ![]() ![]() ![]() | ||||||
![]() | |||||||
savahā | f. equals saralā-, a kind of Convolvulus ![]() ![]() | ||||||
![]() | |||||||
sāvahela | mfn. disdainful, contemptuous, careless ( sāvahelam am- ind."carelessly, quite easily") ![]() ![]() ![]() | ||||||
![]() | |||||||
sāvahelam | ind. sāvahela | ||||||
![]() | |||||||
sāvahita | mfn. giving attention, attentive ![]() ![]() | ||||||
![]() | |||||||
śavodvaha | m. a corpse-carrier ![]() ![]() | ||||||
![]() | |||||||
sevāvyavahāra | m. the practice of service ![]() ![]() | ||||||
![]() | |||||||
śīghravaha | mf(ā-)n. flowing rapidly ![]() ![]() | ||||||
![]() | |||||||
śilāvaha | m. plural Name of a people ![]() ![]() | ||||||
![]() | |||||||
śilāvahā | f. Name of a river ![]() ![]() | ||||||
![]() | |||||||
śilavaha | n. a N. ![]() ![]() | ||||||
![]() | |||||||
śītavaha | mf(ā-)n. flowing with cold water (a river) ![]() ![]() | ||||||
![]() | |||||||
skandhavaha | m. "carrying burdens on the shoulders"(as an ox etc.) ![]() ![]() | ||||||
![]() | |||||||
ślāghāvaha | mfn. meriting praise. ![]() | ||||||
![]() | |||||||
somavahana | n. a vehicle or stand for supporting or carrying the soma- ![]() ![]() | ||||||
![]() | |||||||
somavahniprakāśa | mfn. bright as the fire of the moon ![]() ![]() | ||||||
![]() | |||||||
srautovaha | mfn. (fr. sroto-vahā-) relating to a river ![]() ![]() | ||||||
![]() | |||||||
średhīvyavahāra | m. the ascertainment or determination of progressions ![]() ![]() | ||||||
![]() | |||||||
śrīpativyavahāranirṇaya | m. Name of work ![]() | ||||||
![]() | |||||||
śrīpativyavahārasamuccaya | m. Name of work ![]() | ||||||
![]() | |||||||
śrīvaha | m. "bringing fortune", Name of a serpent-demon ![]() ![]() | ||||||
![]() | |||||||
srotovah | f. a river ![]() ![]() | ||||||
![]() | |||||||
srotovahā | f. a river ![]() ![]() | ||||||
![]() | |||||||
śrutisukhāvaha | mfn. giving pleasure to the ear, pleasant to hear. (![]() ![]() | ||||||
![]() | |||||||
sruvahasta | m. Name of śiva- ![]() ![]() | ||||||
![]() | |||||||
sruvahoma | m. a libation offered with the sruva- ![]() ![]() | ||||||
![]() | |||||||
subhikṣāvaha | mfn. causing abundance of food or good times ![]() ![]() | ||||||
![]() | |||||||
sudurvaha | mfn. very difficult to be borne ![]() ![]() | ||||||
![]() | |||||||
sukhavaha | mfn. easily borne or carried ![]() ![]() | ||||||
![]() | |||||||
sukhāvaha | mfn. bringing or conferring pleasure, delightful ![]() ![]() | ||||||
![]() | |||||||
śukravaha | mfn. bringing semen ![]() ![]() | ||||||
![]() | |||||||
suṣṭhuvah | (or -v/āh-) mfn. carrying well bearing along rapidly (as horses) ![]() ![]() | ||||||
![]() | |||||||
suvah | (strong form -vāh-) mfn. drawing or carrying well ![]() ![]() | ||||||
![]() | |||||||
suvaha | mfn. idem or '(strong form -vāh-) mfn. drawing or carrying well ![]() ![]() | ||||||
![]() | |||||||
suvaha | mfn. easy to be drawn or carried ![]() ![]() | ||||||
![]() | |||||||
suvaha | mfn. carrying well, bearing well, patient ![]() ![]() | ||||||
![]() | |||||||
suvaha | m. a particular wind ![]() ![]() | ||||||
![]() | |||||||
suvaha | m. Name of various plants (Vitex Negundo;Cissus Pedata;Boswellia Thurifera etc.) ![]() ![]() | ||||||
![]() | |||||||
suvaha | m. a vīṇā- or lute ![]() ![]() | ||||||
![]() | |||||||
suvahman | mfn. driving well, a good charioteer (said of indra-) ![]() ![]() | ||||||
![]() | |||||||
suvahni | mfn. having a good team (as a chariot) ![]() ![]() | ||||||
![]() | |||||||
śvahan | mf(ghnī-)n. one killing by means of dog ![]() ![]() | ||||||
![]() | |||||||
śvahan | m. a hunter ![]() ![]() | ||||||
![]() | |||||||
śvahāna | See śauvah-. ![]() | ||||||
![]() | |||||||
svahantṛ | m. a suicide ![]() ![]() | ||||||
![]() | |||||||
svahantṛ | sva-haraṇa- etc. See . ![]() | ||||||
![]() | |||||||
svaharaṇa | n. confiscation of property ![]() ![]() | ||||||
![]() | |||||||
svahasta | m. one's own hand (taṃ-![]() ![]() ![]() | ||||||
![]() | |||||||
svahasta | m. own handwriting, autograph ![]() ![]() | ||||||
![]() | |||||||
svahastagata | mfn. fallen into or being in one's own hands ![]() ![]() | ||||||
![]() | |||||||
svahastasvastikastanī | f. covering (her) breasts with crossed hands ![]() ![]() | ||||||
![]() | |||||||
svahastikā | f. a hoe, mattock, pickaxe ![]() ![]() | ||||||
![]() | |||||||
svahastita | mfn. held or supported by one's own hand ![]() ![]() | ||||||
![]() | |||||||
svahastollikhita | mfn. drawn or painted by one's own hands, ![]() | ||||||
![]() | |||||||
śvahata | mfn. killed by a dog or dogs ![]() ![]() | ||||||
![]() | |||||||
svahatavāsas | mfn. clothed in beautiful and unwashed (id est new) garments ![]() ![]() | ||||||
![]() | |||||||
svahetu | m. one's own cause, own sake (tunā-,"for one's own self") ![]() ![]() | ||||||
![]() | |||||||
svahita | mfn. beneficial to one's self ![]() ![]() | ||||||
![]() | |||||||
svahita | mfn. well disposed to one's self ![]() ![]() | ||||||
![]() | |||||||
svahita | n. one's own welfare ![]() ![]() | ||||||
![]() | |||||||
svahitaiṣin | mfn. seeking one's own good or advantage ![]() ![]() | ||||||
![]() | |||||||
svahotṛ | (sv/a--) m. one's own hotṛ- ![]() ![]() | ||||||
![]() | |||||||
svastivah | (or -vāh-) mfn. carrying auspiciously (as a carriage;others, "conferring happiness") ![]() ![]() | ||||||
![]() | |||||||
svatvahāni | f. loss of proprietary right, forfeiture of title ![]() ![]() | ||||||
![]() | |||||||
svatvahetu | m. ground or cause of proprietary right ![]() ![]() | ||||||
![]() | |||||||
svavahita | mfn. self-impelled, self-moved ![]() ![]() | ||||||
![]() | |||||||
svavahita | mfn. alert, active ![]() ![]() | ||||||
![]() | |||||||
svayaṃvaha | mfn. self-moving ![]() ![]() | ||||||
![]() | |||||||
svayaṃvaha | n. (scilicet yantra-) a self-moving machine or instrument ![]() ![]() | ||||||
![]() | |||||||
śvetavah | mfn. (Nominal verb -vāḥ-; instrumental case -vāhā-[?] or śvetau![]() ![]() | ||||||
![]() | |||||||
śvetavah | m. Name of indra- ![]() ![]() | ||||||
![]() | |||||||
trinavaha | n. plural (metrically for vā![]() ![]() | ||||||
![]() | |||||||
triplakṣāvaharaṇa | n. idem or 'm. plural "the 3 fig-trees", a place near the yamunā- where the dṛṣad-vatī- disappears ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
turyavah | m. (in strong cases) vāh- Nominal verb vāṭ- f(ryauh/ī-). an ox or cow 4 years old ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
tvaksāravyavahāravat | mfn. occupied with bamboo work ![]() ![]() | ||||||
![]() | |||||||
udāvah | P. -vahati-, to lead away, carry or draw away ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
udvah | P. A1. -vahati-, -te-, to lead or carry out or up, draw out, save ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
udvaha | mfn. carrying or leading up ![]() ![]() | ||||||
![]() | |||||||
udvaha | mfn. carrying away, taking up or away ![]() ![]() ![]() | ||||||
![]() | |||||||
udvaha | mfn. continuing, propagating ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
udvaha | mfn. eminent, superior, best ![]() ![]() | ||||||
![]() | |||||||
udvaha | m. the act of leading home (a bride), marriage ![]() ![]() | ||||||
![]() | |||||||
udvaha | m. son, offspring ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
udvaha | m. chief offspring ![]() ![]() | ||||||
![]() | |||||||
udvaha | m. the fourth of the seven winds or courses of air (viz. that which supports the nakṣatra-s or lunar constellations and causes their revolution) ![]() ![]() | ||||||
![]() | |||||||
udvaha | m. the vital air that conveys nourishment upwards ![]() | ||||||
![]() | |||||||
udvaha | m. one of the seven tongues of fire ![]() | ||||||
![]() | |||||||
udvaha | m. Name of a king ![]() ![]() | ||||||
![]() | |||||||
udvahā | f. daughter ![]() ![]() | ||||||
![]() | |||||||
udvahana | n. the act of lifting or bringing up ![]() ![]() ![]() | ||||||
![]() | |||||||
udvahana | n. carrying, drawing, driving ![]() | ||||||
![]() | |||||||
udvahana | n. being carried on, riding (inst.) ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
udvahana | n. leading home (a bride), wedding, marriage ![]() ![]() ![]() | ||||||
![]() | |||||||
udvahana | n. possessing, showing ![]() ![]() | ||||||
![]() | |||||||
udvahana | n. the lowest part of a pillar, pediment commentator or commentary on ![]() ![]() | ||||||
![]() | |||||||
udvahni | mfn. emitting sparks or gleams (as an eye) ![]() ![]() | ||||||
![]() | |||||||
udvahnijvāla | mfn. sending flames upwards, shining upwards ![]() ![]() | ||||||
![]() | |||||||
upacayāvaha | mfn. causing prosperity or success ![]() ![]() | ||||||
![]() | |||||||
upavah | P. -vahati-, to bring or lead or convey near ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
upāvah | P. -vahati-, to bring or convey near ![]() ![]() | ||||||
![]() | |||||||
upavaha | n. a piece of wood placed on the neck of an ox under the yoke (to raise it to the right level for a yoke-fellow of greater height) ![]() ![]() | ||||||
![]() | |||||||
upavaha | n. (varia lectio /upa-vahas-.) ![]() | ||||||
![]() | |||||||
upāvaharaṇa | n. the act of taking or bringing down ![]() ![]() | ||||||
![]() | |||||||
upavahas | for upa-- vaha-, ![]() ![]() | ||||||
![]() | |||||||
upāvahita | mfn. placed or put down close by ![]() ![]() | ||||||
![]() | |||||||
upāvahṛ | P. -harati-, to fetch or bring or take down, cause to let down (exempli gratia, 'for example' the arms) ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
ūrjavaha | m. Name of a king ![]() ![]() | ||||||
![]() | |||||||
vāgvyavahāra | m. employment of many words, a long discussion or altercation ![]() ![]() | ||||||
![]() | |||||||
vāhīvah | See prāsaṅga-v-, . ![]() | ||||||
![]() | |||||||
vaiśvadevahoma | m. the offering made to all the gods and to Fire at the vaiśvadeva- ceremony ![]() ![]() | ||||||
![]() | |||||||
vaiyavahārika | mfn. (fr. vyavahāra-,less correct than vyāvahārika-) conventional, usual, of everyday occurrence ![]() ![]() | ||||||
![]() | |||||||
vajravah | (or -v/āh-) m. wielding a thunderbolt ![]() ![]() | ||||||
![]() | |||||||
vākśavahū | mfn. (said of a saṃhitā-) ![]() ![]() | ||||||
![]() | |||||||
vanavahni | m. a forest-conflagration ![]() ![]() | ||||||
![]() | |||||||
vandhyātvakārakopadravaharavidhi | m. Name of work ![]() | ||||||
![]() | |||||||
vaṇigvaha | m. "merchant's vehicle", a camel ![]() ![]() | ||||||
![]() | |||||||
vārivaha | mf(ā-)n. carrying water, running with water ![]() | ||||||
![]() | |||||||
varṣāmbupravaha | m. a receptacle or reservoir of rain-water ![]() ![]() | ||||||
![]() | |||||||
vārttāvaha | m. "news-bearer", a pedlar ![]() ![]() | ||||||
![]() | |||||||
vātavaha | m. Name of a village ( vātavahaka haka- mfn.) ![]() ![]() | ||||||
![]() | |||||||
vātavahaka | mfn. vātavaha | ||||||
![]() | |||||||
vāvahi | mfn. (fr. Intensive of![]() ![]() | ||||||
![]() | |||||||
vīravah | (strong form v/āh-) mfn. conveying men ![]() ![]() | ||||||
![]() | |||||||
vīrayogavaha | mfn. promoting men or heroes ![]() ![]() | ||||||
![]() | |||||||
viśvaha | ind. always, at all times ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvahā | ind. always, at all times ![]() ![]() ![]() | ||||||
![]() | |||||||
viśvahartṛ | m. the world-destroyer (Name of śiva-) ![]() ![]() | ||||||
![]() | |||||||
viśvaharyarka | or (varia lectio) ![]() | ||||||
![]() | |||||||
viśvaharyata | m. a sacrifice ![]() ![]() | ||||||
![]() | |||||||
viśvahetu | m. the cause of all things (applied to viṣṇu-) ![]() ![]() | ||||||
![]() | |||||||
viśvavah | (in the strong cases -vāh-,in the weak cases viśvau![]() ![]() | ||||||
![]() | |||||||
vivah | P. -vahati- (rai-ely A1.), to bear or carry off, remove ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vivaha | m. "carrying away", Name of one of the seven winds ![]() ![]() ![]() | ||||||
![]() | |||||||
vivaha | m. of one of the seven tongues of fire ![]() ![]() | ||||||
![]() | |||||||
viyogāvaha | mfn. bringing or causing separation ![]() ![]() | ||||||
![]() | |||||||
vyājavyavahāra | m. artful conduct or behaviour ![]() ![]() | ||||||
![]() | |||||||
vyapavah | See vy-apo![]() | ||||||
![]() | |||||||
vyavahāra | m. doing, performing, action, practice, conduct, behaviour ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. commerce or intercourse with (saha- or compound) ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. affair, matter ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. usage, custom, wont, ordinary life, common practice ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. activity, action or practice of occupation or business with (locative case or compound) ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. mercantile transaction, traffic, trade with, dealing in (compound) ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. a contract ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. legal procedure, contest at law with (saha-), litigation, lawsuit, legal process (See -matṛkā-below) ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. practices of law and kingly government ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. mathematical process ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. administration of justice ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. (figuratively) punishment ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. competency to manage one's own affairs, majority (in law) ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. propriety, adherence to law or custom ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. the use of an expression, with regard to, speaking about (tair eva vyavahāraḥ-,"just about these is the question","it is to these that the discussion has reference") ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. designation ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. compulsory work ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. a sword ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. a sort of tree ![]() ![]() | ||||||
![]() | |||||||
vyavahāra | m. Name of a chapter of the agni-purāṇa-. ![]() | ||||||
![]() | |||||||
vyavahārābhiśasta | mfn. prosecuted, accused, proceeded against legally ![]() ![]() | ||||||
![]() | |||||||
vyavahāracamatkāra | m. Name of work ![]() | ||||||
![]() | |||||||
vyavahāracandrodaya | m. Name of work ![]() | ||||||
![]() | |||||||
vyavahāracintamaṇi | m. (![]() ![]() | ||||||
![]() | |||||||
vyavahāradarpaṇa | m. Name of various works. ![]() | ||||||
![]() | |||||||
vyavahāradarśana | n. judicial investigation, trial ![]() ![]() | ||||||
![]() | |||||||
vyavahāradaśā | f. the state of common everyday life or reality ![]() ![]() | ||||||
![]() | |||||||
vyavahāradaśaślokī | f. Name of work on law by śrī-dhara- bhaṭṭa-. ![]() | ||||||
![]() | |||||||
vyavahāradīdhiti | f. Name of work ![]() | ||||||
![]() | |||||||
vyavahāradīpikā | f. Name of work ![]() | ||||||
![]() | |||||||
vyavahāradraṣṭṛ | m. "examiner of a lawsuit", a judge, ![]() ![]() | ||||||
![]() | |||||||
vyavahārajña | mfn. knowing the ways of the world, acquainted with practice or legal procedure, one competent to manage his own affairs (id est one who has passed his 16th year and legally arrived at his majority) ![]() ![]() | ||||||
![]() | |||||||
vyavahāraka | m. a dealer, trader ![]() ![]() | ||||||
![]() | |||||||
vyavahārakāla | m. the period of action, a mundane period ![]() ![]() | ||||||
![]() | |||||||
vyavahārakalpataru | m. Name of work ![]() | ||||||
![]() | |||||||
vyavahārakamalākara | m. Name of work ![]() | ||||||
![]() | |||||||
vyavahārakāṇḍa | n. Name of work ![]() | ||||||
![]() | |||||||
vyavahāralakṣaṇa | n. a characteristic of judicial investigation ![]() ![]() | ||||||
![]() | |||||||
vyavahārāloka | m. Name of work ![]() | ||||||
![]() | |||||||
vyavahāram | ind. alternately ![]() ![]() | ||||||
![]() | |||||||
vyavahāramādhava | m. Name of a chapter of the parāśara-smṛti-vyākhyā- by mādhavācārya- ![]() | ||||||
![]() | |||||||
vyavahāramahodaya | m. Name of work ![]() | ||||||
![]() | |||||||
vyavahāramālā | f. Name of work ![]() | ||||||
![]() | |||||||
vyavahāramālikā | f. Name of work ![]() | ||||||
![]() | |||||||
vyavahāramārga | m. a course or title of legal procedure ![]() ![]() | ||||||
![]() | |||||||
vyavahāramātṛkā | f. the material or matter of ordinary judicature, legal process in general, any act or subject relating to the formation of legal courts or the administration of justice (arranged under thirty heads in the beginning of the second book or vyavahārādhyāya- of the mitākṣarā- exempli gratia, 'for example' 1. vyavahāra-darśanani-,2. vyavahāra-lakṣaṇam-,3. sabhā-sadaḥ-,4. prāḍ-vivākā![]() ![]() | ||||||
![]() | |||||||
vyavahāramātṛkā | f. Name of work on dharma- (also called nyāya-m-) by jīmūta-vāhana-. ![]() | ||||||
![]() | |||||||
vyavahāramayūkha | m. Name of work (![]() ![]() | ||||||
![]() | |||||||
vyavahārāṃśa | m. any part or division of legal procedure ![]() ![]() | ||||||
![]() | |||||||
vyavaharaṇa | See below. ![]() | ||||||
![]() | |||||||
vyavaharaṇa | n. a contest at law, litigation ![]() ![]() | ||||||
![]() | |||||||
vyavaharaṇavahartavya | mfn. to be managed or used or employed ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavaharaṇavahartavya | mfn. to be transacted or done (n. impersonal or used impersonally) ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavaharaṇavahartavya | mfn. to be litigated or decided judicially ![]() ![]() | ||||||
![]() | |||||||
vyavaharaṇavahartṛ | mfn. one who acts or transacts business, engaged in or occupied with (instrumental case), ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavaharaṇavahartṛ | mfn. observing or following established usages ![]() ![]() | ||||||
![]() | |||||||
vyavaharaṇavahartṛ | m. the manager of any business, conductor of any judicial procedure, judge, umpire ![]() ![]() | ||||||
![]() | |||||||
vyavaharaṇavahartṛ | m. one engaged in litigation, a litigant, plaintiff, any one who institutes an action at law ![]() ![]() | ||||||
![]() | |||||||
vyavaharaṇavahartṛ | m. an associate, partaker ![]() ![]() | ||||||
![]() | |||||||
vyavaharaṇavahartṛ | m. a vaiśya- ![]() ![]() | ||||||
![]() | |||||||
vyavahārāṅga | n. the body of civil and criminal law ![]() | ||||||
![]() | |||||||
vyavahārāṅgasmṛtisarvasva | n. Name of work ![]() | ||||||
![]() | |||||||
vyavahāranirṇaya | m. (also with śivakathita-) Name of work ![]() | ||||||
![]() | |||||||
vyavahārapada | n. a title or head of legal procedure, occasion or case of litigation (see -mātṛkā-below ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavahārapāda | m. the fourth part of a legal process, one of the four stages of a regular lawsuit (these four are, pūrva-pakṣa-, uttara-pakṣa-, kriyā-pāda-, nirṇaya-pāda-,qq. vv,; see vyavahārasya prathamaḥ pādaḥ- ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavahāraparibhāṣā | f. Name of work ![]() | ||||||
![]() | |||||||
vyavahārapariśiṣṭa | n. Name of work ![]() | ||||||
![]() | |||||||
vyavahārapradīpa | m. Name of work ![]() | ||||||
![]() | |||||||
vyavahārapradīpikā | f. Name of work ![]() | ||||||
![]() | |||||||
vyavahāraprakāśa | m. Name of work ![]() | ||||||
![]() | |||||||
vyavahāraprāpta | m. one who has attained a knowledge of business or legal procedure, a youth of 16 years of age (see -jña-) ![]() ![]() | ||||||
![]() | |||||||
vyavahāraratna | n. Name of work ![]() | ||||||
![]() | |||||||
vyavahāraratnākara | m. Name of work ![]() | ||||||
![]() | |||||||
vyavahāraratnamālā | f. Name of work ![]() | ||||||
![]() | |||||||
vyavahārārthasāra | m. Name of work ![]() | ||||||
![]() | |||||||
vyavahārārthasmṛtisārasamuccaya | m. Name of work ![]() | ||||||
![]() | |||||||
vyavahārārthin | m. one who has a lawsuit, a plaintiff, accuser ![]() ![]() | ||||||
![]() | |||||||
vyavahārasamuccaya | m. Name of work ![]() | ||||||
![]() | |||||||
vyavahārāsana | n. a judgement-seat, tribunal ![]() ![]() | ||||||
![]() | |||||||
vyavahārasāra | m. Name of work ![]() | ||||||
![]() | |||||||
vyavahārasāroddhāra | m. Name of work ![]() | ||||||
![]() | |||||||
vyavahāraśataka | n. Name of work (containing rules of good manners, by trivikramācārya-). ![]() | ||||||
![]() | |||||||
vyavahārasaukhya | n. Name of work ![]() | ||||||
![]() | |||||||
vyavahārasthāna | n. equals -viṣaya- ![]() ![]() | ||||||
![]() | |||||||
vyavahārasthiti | f. judicial procedure ![]() ![]() | ||||||
![]() | |||||||
vyavahāratas | ind. according to established practice, practically, conventionally ![]() ![]() | ||||||
![]() | |||||||
vyavahāratattva | n. Name of a chapter of the smṛti-tattva- ![]() ![]() | ||||||
![]() | |||||||
vyavahāratilaka | m. Name of work by bhava-deva- bhaṭṭa-. ![]() | ||||||
![]() | |||||||
vyavahāratva | n. the state of being common practice or usage or of being the occasion of litigation or of a lawsuit ![]() ![]() | ||||||
![]() | |||||||
vyavahāravat | mfn. having occupation, occupied with (compound) ![]() ![]() | ||||||
![]() | |||||||
vyavahāravat | m. a man of business ![]() ![]() | ||||||
![]() | |||||||
vyavahāravidhi | m. legal enactment, rule of law, the precepts or code by which judicature is regulated, any code of law ![]() ![]() | ||||||
![]() | |||||||
vyavahāraviṣaya | m. a subject or title of legal procedure, any act or matter which may become the subject of legal proceedings (according to ![]() ![]() | ||||||
![]() | |||||||
vyavahārayitavya | mfn. (fr. Causal) to be occupied (especially with compulsory work) ![]() ![]() | ||||||
![]() | |||||||
vyavahārāyogya | mfn. unfitted for legal proceedings ![]() ![]() | ||||||
![]() | |||||||
vyavahārāyogya | m. one incompetent to conduct business, a minor, one not yet of age ![]() ![]() | ||||||
![]() | |||||||
vyāvahārī | f. (![]() ![]() | ||||||
![]() | |||||||
vyavahārikā | f. a female slave ![]() ![]() | ||||||
![]() | |||||||
vyavahārikā | f. common practice, the ways of the world ![]() ![]() | ||||||
![]() | |||||||
vyavahārikā | f. a broom ![]() ![]() | ||||||
![]() | |||||||
vyavahārikā | f. Terminalia Catappa ![]() ![]() | ||||||
![]() | |||||||
vyavahārika | wrong reading for vyāvahārika-. ![]() | ||||||
![]() | |||||||
vyāvahārika | mf(ī-)n. (fr. vyava-hāra-) relating to common life or practice or action, practical, usual, current, actual, real (as opp. to,"ideal") ![]() ![]() ![]() | ||||||
![]() | |||||||
vyāvahārika | mf(ī-)n. (in philosophy) practical existence (opp. to pāramārthika-,"real", and prātibhāsika-,"illusory") ![]() ![]() | ||||||
![]() | |||||||
vyāvahārika | mf(ī-)n. sociable, affable ![]() ![]() | ||||||
![]() | |||||||
vyāvahārika | mf(ī-)n. belonging to judicial procedure, judicial, legal ![]() ![]() | ||||||
![]() | |||||||
vyāvahārika | m. a counsellor, minister, official ![]() ![]() | ||||||
![]() | |||||||
vyāvahārika | m. Name of a Buddhist school ![]() | ||||||
![]() | |||||||
vyāvahārika | n. business, commerce, trade ![]() ![]() | ||||||
![]() | |||||||
vyāvahārikatva | n. practicalness, the state of belonging to procedure or action ![]() ![]() | ||||||
![]() | |||||||
vyāvahārikatvakhaṇḍana | n. Name of work ![]() | ||||||
![]() | |||||||
vyāvahārikatvakhaṇḍaṇasāra | m. Name of work ![]() | ||||||
![]() | |||||||
vyavahārin | mfn. acting, proceeding, dealing with (in fine compositi or 'at the end of a compound') ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavahārin | mfn. transacting, practising (any business or trade) ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavahārin | mfn. fit or competent for legal proceedings or for affairs, being of age ( vyavahāritā ri-tā- f.majority in law) ![]() ![]() | ||||||
![]() | |||||||
vyavahārin | mfn. relating to a legal process or action ![]() ![]() | ||||||
![]() | |||||||
vyavahārin | mfn. customary. usual ![]() ![]() | ||||||
![]() | |||||||
vyavahārin | m. a man of business, trader, merchant ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavahārin | m. Name of a Mohammedan sect ![]() ![]() | ||||||
![]() | |||||||
vyavahāritā | f. vyavahārin | ||||||
![]() | |||||||
vyavahāroccaya | m. Name of work ![]() | ||||||
![]() | |||||||
vyavahārya | mfn. to be transacted or practised (See a-vyav-) ![]() | ||||||
![]() | |||||||
vyavahārya | mfn. one who may be associated with ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavahārya | mfn. customary, usual ![]() ![]() | ||||||
![]() | |||||||
vyavahārya | mfn. to be employed or used ![]() ![]() | ||||||
![]() | |||||||
vyavahārya | mfn. actionable, liable to a legal process ![]() ![]() | ||||||
![]() | |||||||
vyavahārya | n. a treasure ![]() ![]() | ||||||
![]() | |||||||
vyāvahārya | mfn. able, capable, not worn-out ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavahāsa | (![]() ![]() | ||||||
![]() | |||||||
vyāvahāsī | f. (![]() ![]() ![]() | ||||||
![]() | |||||||
vyavahita | mfn. placed apart or asunder etc. ![]() | ||||||
![]() | |||||||
vyavahita | mfn. separated, not contiguous or immediately connected ![]() ![]() | ||||||
![]() | |||||||
vyavahita | mfn. interrupted, obstructed, disturbed ![]() ![]() | ||||||
![]() | |||||||
vyavahita | mfn. screened from view, concealed, covered ![]() ![]() | ||||||
![]() | |||||||
vyavahita | mfn. hostile, opposed ![]() ![]() | ||||||
![]() | |||||||
vyavahita | mfn. remote, distant ![]() ![]() | ||||||
![]() | |||||||
vyavahita | mfn. passed over, surpassed, excelled, put to shame ![]() ![]() | ||||||
![]() | |||||||
vyavahita | mfn. done, acted, performed ![]() ![]() | ||||||
![]() | |||||||
vyavahita | See vy-ava-![]() | ||||||
![]() | |||||||
vyavahṛ | P. A1. -harati-, te-, to transpose, exchange ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavahriyamāṇa | mfn. being named or designated ( vyavahriyamāṇatva -tva- n.) ![]() ![]() | ||||||
![]() | |||||||
vyavahriyamāṇatva | n. vyavahriyamāṇa | ||||||
![]() | |||||||
vyavahṛt | mfn. dealing in (in fine compositi or 'at the end of a compound') ![]() ![]() | ||||||
![]() | |||||||
vyavahṛt | mfn. (as substantive) usage, practice ![]() ![]() | ||||||
![]() | |||||||
vyavavahṛta | mfn. practised, employed, used ![]() ![]() | ||||||
![]() | |||||||
vyavavahṛta | n. commerce, intercourse ![]() ![]() | ||||||
![]() | |||||||
vyavavahṛti | f. practice, conduct, action ![]() ![]() ![]() | ||||||
![]() | |||||||
vyavavahṛti | f. intercourse ![]() ![]() | ||||||
![]() | |||||||
vyavavahṛti | f. business, trade, commerce ![]() ![]() | ||||||
![]() | |||||||
vyavavahṛti | f. litigation, lawsuit ![]() ![]() | ||||||
![]() | |||||||
vyavavahṛti | f. speech, talk, rumour (See dur-vy-) ![]() | ||||||
![]() | |||||||
vyavavahṛtitattva | n. Name of a chapter of the smṛti-tattva- (see vyavahāra-t-). ![]() | ||||||
![]() | |||||||
yadūdvaha | m. "supporter of the yadu-s", Name of kṛṣṇa- ![]() ![]() | ||||||
![]() | |||||||
yadukulodvaha | m. "supporter of the yadu- family", Name of kṛṣṇa- ![]() ![]() | ||||||
![]() | |||||||
yajñavaha | m. dual number "conducting the sacrifice to the gods"Name of the two aśvin-s ![]() ![]() | ||||||
![]() | |||||||
yathāvyavahāram | ind. according to usage ![]() ![]() | ||||||
![]() | |||||||
yogakṣemavaha | mfn. offering or procuring sustenance or a livelihood. (![]() ![]() | ||||||
![]() | |||||||
yogavaha | mfn. (in fine compositi or 'at the end of a compound') bringing about, promoting, furthering ![]() ![]() | ||||||
![]() | |||||||
yogodvahana | n. support (with food and clothes) ![]() ![]() | ||||||
![]() | |||||||
yuddhāvahārika | n. booty ![]() ![]() | ||||||
![]() | |||||||
yuvahan | mf(ghnī-)n. child-murdering, infanticide ![]() ![]() |
![]() | |
vah | वह् 1 U. (वहति-ते, उवाह, ऊहे, अवाक्षीत्, अवोढ, वक्ष्यति-ते, वोढुम्, ऊढ; pass. उह्यते) 1 To carry, lead, bear, convey, transport (oft. with two acc.); अजां ग्रामं वहति; वहति विधिहुतं या हविः Ś1.1; न च हव्यं वहत्यग्निः Ms.4.249. -2 To bear along, cause to move onward, waft, propel; जलानि या तीरनिखातयुपा वहत्ययोध्यामनु राजधानीम् R.13.61; त्रिस्रोतसं वहति यो गननप्रतिष्ठाम् Ś.7.6; R.11.1. -3 To fetch, bring; वहति जलमियम् Mu.1.4. -4 To bear, support, hold up, sustain; न गर्दभा वाजिधुरं वहन्ति Mk.4.17; ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः Ve.3.5 'when my father is leading the van &c.'; वहति भुवनश्रेणीं शेषः फणाफलकस्थिताम् Bh.2.35; Ś.7.17; Me.17. -5 To carry off; take away; अद्रेः शृङ्गं वहति (v. l. for हरति) पवनः किंस्विद् Me.14. -6 To marry; यद्ढया वारणराजहार्यया Ku.5.7; Ms.3.38. -7 To have, possess, bear; वहसि हि धनहार्यं पण्यभूतं शरीरम् Mk.1.31; वहति विषधरान् पटीरजन्मा Bv.1.74. -8 To assume, exhibit, show; लक्ष्मीमुवाह सकलस्य शशाङ्कमूर्तेः Ki.2.59;9.2. -9 To look to, attend to, take care of; मुग्धाया मे जनन्या योगक्षेमं वहस्व M.4; तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् Bg.9.22. -1 To suffer, feel, experience; धर्मव्यथां वहति शीतभवां रुजं च Bv.1.94; so दुःखं, हर्षं, शोकं, तोषं &c. -11 (Intransitive in this and the following senses) To be borne or carried on, move or walk on; वहतं बलीवर्दौ वहतम् Mk.6; उत्थाय पुनरवहत् K.; Pt.1.43,291. -12 To flow (as rivers); प्रत्यगूहुर्महानद्यः Mb.; परोपकाराय वहन्ति नद्यः Subhāṣ. -13 To blow (as wind); मन्दं वहति मारुतः Rām.; वहति मलयसमीरे मदनमुपनिधाय Gīt.5. -15 To breathe. -Caus. (वाहयति-ते) 1 To cause to bear or carry, cause to be brought or led. -2 To drive, impel, direct. -3 To traverse, pass or go over; स वाह्यते राजपथः शिवाभिः R.16.12; भवान् वाहयेदध्वशेषम् Me.4. -4 To use, carry; असींश्च वाहयांचक्रुः Bk.14.23. -5 To place in a boat. -6 To proceed, go. -7 To carry out, complete, finish. -8 To go to, visit. -Desid. (विवक्षति-ते) To wish to carry &c. |
![]() | |
vahaḥ | वहः [वह्-कर्तरि अच्] 1 Bearing, carrying, supporting &c. -2 The shoulder of an ox. -3 A vehicle or conveyance in general. -4 Particularly, a horse; दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः Mb.12.236.1. -5 Air, wind. -6 A way, road. -7 A male river (नद). -8 A measure of four Droṇas. -9 A current, stream. -1 The breathing of a cow. -हा a river, stream. |
![]() | |
vahala | वहल a. See बहल. -लः A raft, boat. |
![]() | |
vahālaḥ | वहालः Wind; Gīrvāṇa. वहित्रम् vahitram वहित्रकम् vahitrakam वहिनी vahinī वहित्रम् वहित्रकम् वहिनी [वह्-इत्र Uṇ.4.181] 1 A raft, float, boat, vessel; प्रत्यूषस्यदृश्यत किमपि वहित्रम् Dk.; प्रलयपयोधिजले धृतवानसि वेदं विहितवहित्रचरित्रंमखेदम् Gīt.1. -2 A square chariot with a pole. |
![]() | |
vahanam | वहनम् [वह्-ल्युट्] 1 Carrying, bearing, conveying. -2 Supporting. -3 Flowing. -4 A vehicle, conveyance. -5 A boat, raft. -6 The undermost part of a column. -Comp. -भङ्गः shipwreck; Ratn. |
![]() | |
vahanīkṛ | वहनीकृ To turn into a vehicle. |
![]() | |
vahantaḥ | वहन्तः [वह्-झच् Uṇ.3.128] 1 Wind. -2 An infant. -3 A chariot. |
![]() | |
vahataḥ | वहतः [वह्-अतच्] 1 A traveller. -2 An ox. |
![]() | |
vahatī | वहती A river, stream in general. |
![]() | |
vahatiḥ | वहतिः [वह्-अतिः Uṇ.4.62] 1 An ox. -2 Air, wind. -3 A friend, counsellor, adviser. |
![]() | |
vahatuḥ | वहतुः 1 An ox. -2 Ved. A traveller. -3 A marriage (Ved.). -4 A bride's dowry. |
![]() | |
vahis | वहिस् See बहिस्. |
![]() | |
vahiṣka | वहिष्क a. Outer, external. वहेटकः vahēṭakḥ वहेडुकः vahēḍukḥ वहैडुकः vahaiḍukḥ वहेटकः वहेडुकः वहैडुकः The Bibhītaka tree. |
![]() | |
vahita | वहित p. p. 1 Carried, conveyed. -2 Known, celebrated. -3 Obtained, got. |
![]() | |
vahitrakarṇaḥ | वहित्रकर्णः N. of a particular Yaga posture (in which the two legs are stretched out together in front on the ground). |
![]() | |
vahlika | वह्लिक वह्लीक See बह्लिक, बह्लीक. |
![]() | |
vahniḥ | वह्निः [वह्-निः &Uṇ.4.53] 1 Fire; अतृणे पतितो वह्निः स्वयमेवोपशाम्यति Subhāṣ. -2 The digestive faculty, gastric fluid. -3 Digestion, appetite. -4 A vehicle. -5 The marking-nut plant. -6 Lead-wort. -7 A sacrificer, priest. -8 A god in general. -9 An epithet of the Maruts. -1 Of Soma. -11 A horse. -12 A draught animal. -13 The number 'three'. -14 The mystical N. of the letter र्; रकार. -Comp. -उत्पातः an igneous meteor. -कर a. 1 igniting. -2 stimulating digestion, stomachic. -करी Grislea Tomentosa (Mar. धायटी). -काष्ठम् a kind of agallochum. -कोणः the south-east quarter. -कोपः a conflagration. -गन्धः 1 incense. -2 resin. -गर्भः 1 a bamboo. -2 the Śamī tree; cf. अग्नि- गर्भ. -दीपकः safflower. (-का) = अजमोदा q. v. -धौत a. pure like fire. -नामन् m. 1 the marking nut plant. -2 lead-wort. -पतनम् self-immolation. -बीजम् 1 gold. -2 a citron tree. -3 N. of the mystical syllable रम्. -भोग्यम् clarified butter. -मन्थः, -मन्थनः Premna Spinosa (Mar. नरवेल). -मारकम् water. -मित्रः air, wind. -रेतस् m. 1 an epithet of Śiva. -2 gold. -लोह, -लोहक copper. -वधू f. 1 Svāhā, the wife of Agni. -2 The Svāhā Mantra. -वर्णम् the red water-lilly. -वल्लभः resin. -वीजम् 1 gold. -2 the common lime. -शिखम् 1 saffron. -2 saffower; स्यात् कुसुम्भं वह्निशिखं वस्त्ररञ्जकमित्यपि Bhāva P. -शेखरम् saffron. -संस्कारः the religious rite of cremation. -सखः the wind. -संझकः the Chitraka tree. -साक्षिकम् ind. fire being the witness. -सुतः chyle. |
![]() | |
vahnikaḥ | वह्निकः Heat. -a. Hot. |
![]() | |
vahnisāt | वह्निसात् कृ To consume with fire, burn. |
![]() | |
vahyam | वह्यम् 1 A carriage. -2 A vehicle or conveyance in general; तेन वह्येन हन्तासि त्वमर्यं पुरुषाशिनाम् Bk.6.51. -ह्या The wife of a Muni. |
![]() | |
ativah | अतिवह् 1 P. To carry over or across. -Caus. 1 To spend, pass (as time); किं वा मयापि न दिनान्यतिवाहितानि Māl.6.13; अतिवाहयां बभूवत्रियामाम् R.9.7; ऋतून् 19.47. -2 To let pass over, get through successfully; गुहा- विसारीण्यतिवाहितानि मया कथंचिद् घनगर्जितानि R.13.28 allowed to pass over my head, endured; स शापस्तेनातिवाहितः Ks. 33.91. -3 To rid oneself of, elude, avoid; अस्मिंस्तमाल- विटपान्धकारे प्रविश्य एनमतिवाहयावः Ratn.2; get out of his way, elude his pursuit (and thus cheat him). -4 To transplant, remove (to another place), bring or carry over; अलकामतिवाह्यैव वसतिं वसुसंपदाम् Ku.6.37. -5 To follow, tread (as a path; लोकातिवाहिते मार्गे Śarva. Ś. |
![]() | |
adhyavahananam | अध्यवहननम् [अधि उपरि अवहननम्] Beating again what is being threshed and peeled (पूर्वावघातेन वितुषीकर- णे$पि पुनरवघातः). |
![]() | |
anavahvara | अनवह्वर a. [अवहृ-कौटिल्ये-अच् न. त.] Not crooked, straightforward. ता सम्राजा घृतासुती आदित्या दानुनस्पति । सचेते अनवह्वरम् ॥ Rv.9.41.6. |
![]() | |
anuvahaḥ | अनुवहः One of the 7 tongues of fire. |
![]() | |
anvaham | अन्वहम् ind. Day after day, every day. आभ्यः कुर्याद् देवताभ्यो ब्राह्मणो होममन्वहम् Ms.3.84. |
![]() | |
apavah | अपवह् 1 P. 1 To carry off or away, bear off or away; अपोवाह च वासो$स्या मारुतः Mb. (प्रद्युम्नं) अपोवाह रणा- त्सूतः Bhāg.1.76.27. -2 To drive away, disperse, dispel, remove, take away; अमी जनस्थानमपोढविघ्नं मत्वा R. 13.22 freed from obstacles; अथानपोढार्गलमप्यगारम् (प्रविष्टाम्) 16.6 the bolts of which were not removed or unchained; तदुच्छिष्टमपोह्य Dk.133. -3 To give up, relinquish, leave, abandon, cast off; शमिततापमपोढमहीरजः Śi.6.33; संभ्रमो$भवदपोढकर्मणाम् (ऋत्विजाम्) R.11.25; तद्भक्त्यपोढपितृराज्य- महाभिषेके (मूर्धनि) 13.7 thrown away; Dk.67; दिव्येन शून्यं वलयेन बाहुमपोढनेपथ्यविधिर्ददर्श R.16.73 before he had commenced his toilet. -4 To deduct, subtract. -Caus. 1 To carry off, remove, carry or draw to a distance, take away; मलयकेतुरपवाहितः Mu.1,3; कलत्रम् 2; इमां मया सार्धमपवाह्य M.5; अपवाह्य च्छलाद् वीरौ किमर्थं मामिहा$हरः Bk. 8.86. -2 To chase or drive away, expel; हृतसर्वस्वतया अपवाहितः Dk.47,59. -3 To reduce to powder, pulverize. -4 To cause to carry the yoke; गामिव नासिकां विद्धूवाप- वाहयति Mk.8. |
![]() | |
abhivaha | अभिवह a. Conveying towards or near, driving near. |
![]() | |
abhivahanam | अभिवहनम् Carrying towards. |
![]() | |
abhyavahita | अभ्यवहित Laid, allayed, put down (e. g. dust); पतितैरभ्यवहितं प्रणनाश महीरजः Rām.2.4.33. |
![]() | |
abhyavahṛ | अभ्यवहृ 1 P. 1 To throw, fling, cast. -2 To collect, draw in, procure, obtain. -3 To use as food or drink, eat; सक्तून् पिब धानाः खादेत्यभ्यवहरति P.III.4.5. Sk. -Caus. 1 To cause to throw down (in water). -2 To cause to take or eat (as food), feed (one with something); शक्नोषि किमनेन शालिप्रस्थेन संपन्नमन्नमस्मानभ्यवहारयितुम् Dk. 131,72,132; to take or eat (oneself). -3 To lay or put on (snares &c.). -4 To attack; get one to oppose another. |
![]() | |
abhyavaharaṇam | अभ्यवहरणम् 1 Throwing away or down. -2 Eating, taking food; throwing down the throat (कष्ठादधोनयनम् Mitā.) |
![]() | |
abhyavahāra | अभ्यवहार a. Fit to eat; शुचीन्यभ्यवहाराणि मूलानि च फलानि च Rām.4.5.35. |
![]() | |
abhyavahāraḥ | अभ्यवहारः Eating, taking food, eating, drinking &c. Śukra.3.3. -2 Food; जम्भशब्दो$भ्यवहारार्थवाची Kāśi.; ˚संवादापेक्षी M.4; V.2; Ratn.2. -मण्डपः A dining hall. |
![]() | |
abhyavahārya | अभ्यवहार्य pot. p. Fit to eat, eatable; कानि चाभ्यवहा- र्याणि तत्र तेषां महात्मनाम् Mb.3.16.3. -र्यम् Food; सर्वत्रौ- दरिकस्य अभ्यवहार्यमेव विषयः V.3. |
![]() | |
ābhyavahārika | आभ्यवहारिक a. (-की f.) [अभ्यवहाराय हितं ठक्] Eatable (as food &c.). |
![]() | |
āvah | आवह् 1 P. 1 To bring; अग्ने पत्नीरिहावह Rv.1.22.9. -2 To bring home (as a bride). -3 To conduce, lead or tend to, produce, bring on; क्रीडमावहति मे स संप्रति R.11.73 shames me; मनसो रुजमावहन् &Sacute.3.4 tending to mental anguish; न मे सौख्यमावहति does not tend to my happiness Pt.1; संगमम् K.174; Ms.3.82. -4 To pay; गृहीतवेतनः कर्म त्यजन्द्विगुणमावहेत् Y.2.193. -5 To lead forth, conduct away. -6 To flow (as blood &c.). -7 To bear, support, wear; मण्डनमावहन्तीम् Ch. P.18. -8 To apply, use, employ; मा रोदीर्धैर्यमावह Mārk. P. -Caus. 1 To send for, cause to be brought. -2 To invoke a deity (by means of Mantras); गायत्रीमावाहयामि, गणपतिमा- वाहयामि &c. |
![]() | |
āvaha | आवह a. (As last member of comp.) Producing, leading or tending to, bringing on; क्लेशावहा भर्तुरलक्षणा$हम् R.14.5; so दुःख˚, भय˚, क्षय˚ &c. -हः 1 N. of one of the seven winds or bands of air, usually assigned to the भुवर्लोक or atmospheric region between the भूर्लोक and स्वर्लोक. -2 One of the seven tongues of fire. |
![]() | |
āvahanam | आवहनम् Bringing near, producing. |
![]() | |
āvahamāna | आवहमान a. 1 Bringing near. -2 Followed or succeeded by. |
![]() | |
udvah | उद्वह् 1 P. 1 To marry, lead home (as a bride); पार्थिवीमुदवहद्रघूद्वहः R.11.54; नोद्वहेत्कपिलां कन्याम् Ms.3.8, 1,15; अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् Y.1.52; Bk. 2.48; Bhāg.1.52.41. -2 To bear up, raise up, elevate. -3 To hold up, sustain, support; पदमुद्वहन्ती Ku.5.85; उद्वह धुरम् K.19; Ku.6.3; आत्मानमुद्वोढुम- शक्नुवत्यः R.16.6,11.66; Śi.9.73; Bk.9.7; भारम् &c. -4 To suffer, experience, feel; वात्सल्यमोहपरिदेवितमुद्वहामि Māl.6.9; स्वाम्यर्थमुद्वहन् Mu.2.21. Adhering to his master's cause. -5 To possess, have, assume, be endowed with; पुरुषाभिमानमुद्वहद्भिः Mu.4; यौवनमुद्वहन्त्या Ku.1.19; श्रियमुद्वहति मुखं ते बालातपरक्तकमलस्य V.4.73; M.5.14; so शब्दम्, अङ्गुलिम्, पाणिम्, ज्ञानम्, गर्वम्, प्रमोदम् &c. -6 To carry off or away, take or lead away; तमुद्वहन्तं पथि भोजकन्याम् R.7.35,7. -7 To lead to termination, finish; प्रारब्धमुत्तमजनास्त्वमिवोद्वहन्ति Mu.2.17 v. l. -8 To respect, honour, uphold; स्वयंभुवो वाक्यमथोद्वहन्तौ Rām.6.74.3. -Caus. 1 To cause to marry. -2 To spread above; उत्कर्णमुद्वाहितधीरकन्धरैः Śi.12.73. |
![]() | |
udvaha | उद्वह a. 1 Carrying, leading up; Av.19.25.1. taking up or away. -2 Continuing, perpetuating (as a family); कुल˚ U.4; so रघु˚ 4.22; R.9.9;11.54. -3 Eminent, head, principal, best, foremost. दिशं पश्यन्ति तामेव यया यातो रघूद्वहः । Pratimā.2.3. -हः 1 A son; किमियं वक्ष्यतीत्येवं विममर्श भृगूद्वहः Mb.5.177.29. -2 One (i. e. the 4th) of the seven courses of air. -3 The vital air which conveys nourishment upwards. -4 One of the seven tongues of fire. -5 Marriage. -6 A chief or head of the family; रघूद्वहः R.9.9. -हा A daughter. |
![]() | |
udvahanam | उद्वहनम् 1 Marrying; श्वो भाविनि त्वमजितोद्वहने विदर्भान् Bhāg.1.52.41. -2 Supporting, holding or lifting up, bearing, carrying; भुवः प्रयुक्तोद्वहनक्रियायाः R.13.8; कैलास- नाथोद्वहनाय भूयः 14.2; Māl.1; R.2.18; Ku.3.13. -3 Being carried on, riding; खरेणोद्वहनं तथा Ms.8.37. -4 Possessing, having; लज्जा˚, विनय˚ &c. -5 Protection; सन्दह्यमानसर्वाङ्गः एषामुद्वहनाधिना Bhāg.3.3.7. |
![]() | |
udvahni | उद्वह्नि a. Emitting sparks or gleams (as an eye); उद्वह्निलोचनम् Śi.4.28. |
![]() | |
upavah | उपवह् 1 P. 1 To bear or lead near, lead towards. -2 To bring about, commence. -3 To gather together; कृत्स्नगोधनमुपोह्य दिनान्ते Bhāg.1.35.22. |
![]() | |
upavaham | उपवहम् Ved. Anything placed on the neck of an ox under the yoke, to raise it to the right level for a yoke-fellow of greater height; M. W. cf. Śat. Br. 1.4.4.7. |
![]() | |
upavahanam | उपवहनम् (In music) Preliminary singing, humming a tune before beginning to sing it aloud; M.2. |
![]() | |
upāvaharaṇam | उपावहरणम् Bringing down, taking down. |
![]() | |
kūlamudvaha | कूलमुद्वह a. Tearing up or carrying away the bank; उत्तीर्णौ वा कथं भामाः सरितः कूलमुद्वहाः Bk.6.95; ऋषभं कूलमु- द्वहम् Mbh. on P.I.4.8. |
![]() | |
nirvah | निर्वह् 1 P. 1 To carry out, extricate oneself. -2 To be finished. -3 To live upon, live by the aid of. -Caus. -1 To take to the end of, complete, finish, manage; यथा प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वाहय Ś.3. -3 To carry out, accomplish, effect. -4 To pass, spend (as time). |
![]() | |
nirvahaṇam | निर्वहणम् 1 End, completion; यान्ति निर्वहणमस्य संसृति- क्लेशनाटकडम्बनाविधेः Ś.14.63. -2 Maintaining, carrying to the end, sustaining; मानस्य निर्वहणम् Amaru.24. -3 Destruction, annihilation. -4 (In dramas) The catastrophe, the last stage in which the action of the play is brought to a head, the denouement; तत्किंनिमित्तं कुकवि- कृतनाटकस्येव अन्यन्मुखे$न्यन्निर्वहणे Mu.6. |
![]() | |
nirvahitṛ | निर्वहितृ a. Accomplisher, producer; आकाशो वै नाम नामरूपयोर्निर्वहिता Ch. Up.8.14.1. |
![]() | |
nivah | निवह् 1 U. 1 To bring or lead near. -2 To bear up, sustain, support; वेदानुद्धरते जगन्निवहते Gīt.1. -3 To flow. |
![]() | |
nivahaḥ | निवहः 1 A multitude, collection, quantity, heap; भुजगनिवहो भूषणनिधिः Ā. L.16; राजपुत्रनिवहः Bh.3.37; so घन˚, दैत्य˚, कपोत˚ &c. -2 N. of one of the seven winds. -3 N. of one of the seven tongues of fire. -4 Killing, slaughter. -a. Bringing, causing; कर्माणि पुण्यनिवहानि सुमङ्गलानि Bhāg.11.1.11. |
![]() | |
parāvahaḥ | परावहः N. of one of the seven winds (the other six are:-- आवह, उद्वह, परिवह, प्रवह, विवह, and संवह). |
![]() | |
parivah | परिवह् 1 U. 1 To overflow. -2 To carry about or round. -3 To marry. |
![]() | |
parivahaḥ | परिवहः 1 N. of one of the seven courses of wind; it is the sixth course and bears along the Saptarṣis and the celestial Ganges; सप्तर्षिचक्रं स्वर्ङ्गगां षष्ठः परिवहस्तथा; (for the other courses of wind see under cf. the description of परिवह given by Kālidāsa:-- त्रिस्रोतसं वहति यो गगनप्रतिष्ठां ज्योतींषि वर्तयति च प्रविभक्तरश्मिः । तस्य द्वितीय- हरिविक्रमानेस्तमस्कं वायोरिमं परिवहस्य वदन्ति मार्गम् Ś.7.6). -2 One of the seven tongues of fire. |
![]() | |
prativahanam | प्रतिवहनम् Leading back. |
![]() | |
pratyavahāraḥ | प्रत्यवहारः 1 Withdrawal; ततः प्रत्यवहारो$ भूत् सैन्यानां राघवाज्ञया Mb.3.284.41. -2 Universal destruction, dissolution (of the world); सर्गस्थितिप्रत्यवहारहेतुः R.2.44. |
![]() | |
pravah | प्रवह् 1 P. 1 To bear, carry, draw along. -2 To waft, carry or bear along; प्रवहन्तं सदामोदम् Bk.8.52. -3 To support, bear up (as a burden). -4 To flow, stream forth. -5 To blow. -6 To have, possess, feel. -7 To breathe. -8 To exhibit, show. |
![]() | |
pravahaḥ | प्रवहः 1 Flowing or streaming forth. -2 Wind. -3 N. of one of the seven courses of wind (said to cause the motion of the planets); प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः । अंधश्चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः ॥ सप्त वातांस्तथा ज्ञात्वा Mb.12.31.27-28; एकः पिपासुः प्रवहानिलस्य N.22.77. -4 A reservoir into which water is carried off. -5 Going forth, going from a town. |
![]() | |
pravahaṇam | प्रवहणम् 1 A covered carriage or litter (for women); आरुह प्रवहणम् Mk.4.23/24. -2 A carriage, conveyance, vehicle in general. -3 A ship; प्रवहणनिमित्तमेको$मात्यः सर्वानमात्यानावाहयेत् Kau. A.1.1. |
![]() | |
pravahaṇī | प्रवहणी निकायः Corporation of workmen; Kau. A.2.4. |
![]() | |
pravahliḥ | प्रवह्लिः ह्ली (also -ह्लिका and -ह्लीका) See प्रहेलिका. A riddle, enigma; विदग्धबालेङ्गितगुप्तिचातुरीप्रवह्लिकोत्पाटनपाटवे हृदः N.16.12. |
![]() | |
vivah | विवह् 1 P. 1 To remove, take away, drive off. -2 To marry. -Caus. To give in marriage. |
![]() | |
vivahaḥ | विवहः N. of one of the seven tongues of fire. |
![]() | |
viśvaha | विश्वह ind. At all times. -हा ind. Everywhere. |
![]() | |
vaiyavahārika | वैयवहारिक a. Conventional, usual. |
![]() | |
vyavahita | व्यवहित p. p. 1 Placed apart. -2 Separated by anything intervening; मृदुव्यवहितं तेजो भोक्तुमर्थान् प्रकल्पते Śi.2.85. -3 Interrupted, stopped, obstructed, impeded. -4 Screened from view, hidden, concealed. -5 Not immediately connected. -6 Done, performed. -7 Passed over, omitted. -8 Surpassed, excelled. -9 Hostile; opposed. -1 Remote, distant. -Comp. -कल्पना A mode of construction in which words or phrases which are separated from one another by some other intervening words, pharses or sentences are constructed together as forming a sentence. This mode is as a general rule not admissible and is worse than even लक्षणा (see व्यवधान); सत्रविश्वजित्सम्बन्धे व्यवहितकल्पना स्यात् ŚB. on MS.6.4.33;7.4.1. व्यवधारणकल्पना vyavadhāraṇakalpanā व्यवधारणकल्पना f. A mode of interpreting a sentence where words or expressions connected with one another are treated as being not so connected, disconnecting what is connected; ŚB. on MS.1.2.1; सैषा व्यवधारणकल्पना । तमस्मै भक्षं प्रयच्छेत् तमस्मै भक्षं कुर्यादित्यर्थः ŚB. on MS.3.5.48. |
![]() | |
vyavahita | व्यवहित See under व्यवधा. |
![]() | |
vyavahṛ | व्यवहृ 1 P. 1 To deal in any transaction or business. -2 To act, behave, deal with (with loc. or by itself); कथं कार्यविनिमयेन व्यवहरति मय्यनात्मज्ञ M.1; बहिः सर्वाकारप्रगुण- रमणीयं व्यवहरन् Māl.1.14. -3 To go to law, sue (one) in a court of law; अर्थपतिर्व्यवहर्तुमर्थगौरवादभियोक्ष्यते Dk. 2.2. -4 To manage, transact business; सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता U.1.5. -5 To regain, recover. -6 To distinguish. -7 To roam, stroll about. |
![]() | |
vyavaharaṇam | व्यवहरणम् Litigation. |
![]() | |
vyavahartṛ | व्यवहर्तृ m. 1 The manager of a business. -2 A suer, litigant, plaintiff. -3 A judge. -4 An associate. |
![]() | |
vyavahāraḥ | व्यवहारः 1 Conduct, behaviour, action. -2 Affair, business, work; कुटुम्बार्थे$ध्यधीनो$प व्यवहारं यमाचरेत् Ms. 8.167. -3 Profession, occupation. -4 Dealing, transaction. -5 Commerce, trade, traffic. -6 Dealing in money, usury. -7 Usage, custom, an established rule or practice. -8 Relation, connection; तेषां च व्यवहारो$यं परस्परनिबन्धनः Pt.1.79. -9 Judicial procedure, trial or investigation of a case, administration of justice; व्यवहारस्तमाह्वयति; अलं लज्जया व्यवहारस्त्वां पृच्छति Mk.9; व्यवहारस्थापना Kau. A.3; Ms.8.1; शिवं सिषेवे व्यवहारलब्धम् Bu. Ch.2.4. -1 A legal dispute, complaint, suit, law-suit, litigation; व्यवहारो$यं चारुदत्तमवलम्बते, इति लिख्यतां व्यवहारस्य प्रथमः पादः, केन सह मम व्यवहारः Mk.9; ददर्श संशय- च्छेद्यान् व्यवहारानतन्द्रितः R.17.39. -11 A title of legal procedure, any occasion of litigation. -12 A contract; असंबद्धकृतश्चैव व्यवहारो न सिद्धति Ms.8.163. -13 Mathematical process. -14 Competency to manage one's own affairs; majority. -15 A sword. -Comp. -अङ्गम् the body of civil and criminal law. -अभिशस्त a. prosecuted, charged. -अयोग्यः a minor (in law). -अर्थिन् a plaintiff, accuser; अहो स्थिरसंस्कारता व्यवहारार्थिनः Mk. 9.5/6. -आसनम् the tribunal of justice, judgmentseat; व्यवहारासनमाददे युवा R.8.18. -ज्ञः 1 one who understands business. -2 a youth come of age, one who is no longer a minor. -3 one who is acquainted with judicial procedure. -तन्त्रम् course of conduct; वाक्प्रतिष्ठा- निबन्धनानि देहिनां व्यवहारतन्त्राणि Māl.4. -दर्शनम् trial, judicial investigation. -पदम् = व्यवहारविषय q. v. -पादः 1 any one of the four stages of a legal proceeding; these are four:-- (1) पूर्वपक्ष, the plaint; (2) उत्तरपक्ष, the defence; (3) क्रियापाद, adducing evidence, oral or written; (4) निर्णयपाद, the decision or verdict. -2 the fourth stage; i. e. निर्णयपाद, that part which concerns the verdict or decision. -मातृका 1 a legal process in general. -2 any act or subject relating to the administration of justice or formation of courts (of which thirty heads are enumerated). -वादिन् m. upholder of the usage theory i. e. one who holds that transactions of old persons (वृद्धव्यवहार) can explain the knowledge of the connection between शब्द and its अर्थ by the younger ones; अपि च व्यवहारवादिनः प्रत्यक्षमुपदिशन्ति कल्पयन्ति इतरे सम्बन्धारम् ŚB. on MS.1.1.5. -विधः a rule of law, any code of law. -विषयः (so -पदम्, -मार्गः, -स्थानम्) a subject or head of legal procedure, an actionable business, a matter which may be made the subject of litigation (these are eighteen; for an enumeration of their names, see Ms.8.4-7). -स्थितिः f. judicial procedure. |
![]() | |
vyavahārakaḥ | व्यवहारकः A dealer, trader, merchant. |
![]() | |
vyavahārika | व्यवहारिक a (-का or -की f.) 1 Relating to business. -2 Engaged in business, practical. -3 Judicial, legal. -4 Litigant. -5 Usual, customary. |
![]() | |
vyavahārikā | व्यवहारिका 1 Usage, custom. -2 A broom. -3 The Iṅgudee plant. |
![]() | |
vyavahārin | व्यवहारिन् a. 1 Transacting business, acting, practising. -2 Engaged in a law-suit, litigant; नाराजके जनपदे सिद्धार्था व्यवहारिणः (कथाभिरभिरज्यन्ते) Rām.2.67.16. -3 Usual, customary. -m A man of business; मनोहारी व्यवहार्युपयम्य Dk.1.1. |
![]() | |
vyavahārya | व्यवहार्य a. 1 Usual, customary. -2 Liable to be sued. -र्यम् A treasure. |
![]() | |
vyavahṛtam | व्यवहृतम् Commerce, intercourse; जिह्नप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् Bhāg.1.14.4. |
![]() | |
vyavahṛtiḥ | व्यवहृतिः f. 1 Practice, process. -2 Action, performance; निवासे विद्यानामुपहितकुटुम्बव्यवहृतिः Mv.1.11. -3 Speech, talk, rumour. -4 Business, trade. |
![]() | |
vyāvahārika | व्यावहारिक a. (-की f.) 1 Relating to business, practical. -2 Legal, judicial; स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् Ms.8.78. -3 Customary, usual. -4 Relating to the world of illusion; cf. प्रातिभासिक. -कः 1 A counsellor, minister; व्यपनिन्युः सुदुःखार्तां कौसल्यां व्यावहारिकाः Rām.2.66.13. -2 Superintendent of Transactions; Kau. A.1.12. -कम् 1 Use. -2 Business, trade. |
![]() | |
vyāvahārī | व्यावहारी Mutual seizing, taking. |
![]() | |
vyāvahāsī | व्यावहासी Mutual derision or laughter; मृग्या शत्रु- निकायानां व्यावहासीमनाश्रितैः Bk.7.42. |
![]() | |
saṃvah | संवह् 1 P. 1 To carry or bear along, drag. -2 To carry together. -3 To rub, press. -4 To show, display. -5 To take a wife, marry. -6 To soothe. -Caus. 1 To rub or press together, shampoo; संवाहयामि चरणावुत पद्म- ताम्रौ Ś.3.2. -2 To assemble, collect. -3 To drive (a carriage). -4 To marry, take a wife. -5 To carry away, drive along, impel; सो$पि संवाह्यते लोके तृष्णया पश्य कौतुकम् Pt.5.15. |
![]() | |
saṃvahaḥ | संवहः N. of the third of the seven courses or Mārgas of the wind; see वायु. |
![]() | |
saṃvahanam | संवहनम् 1 Guiding, conducting. -2 Showing, displaying. |
![]() | |
saṃvyavahāraḥ | संव्यवहारः 1 Duty, business; संव्यवहारात् शौचं मैत्रतां दृढभक्तिं च परीक्षेत Kau. A.1.9. -2 Mercantile transaction, calling, trade; अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः Mu.1; see व्यवहार. |
![]() | |
samavahāraḥ | समवहारः 1 Mixture; कुशलाकुशलसमवहारविनिर्मित Bhāg. 5.14.1. -2 Collection; प्रज्ञासमवहारो$यं कविभिः संभृतं मधु Mb.12.142.3. |
![]() | |
samudvah | समुद्वह् 1 P. 1 To raise or lift up. -2 To bear or carry out. -3 To bear, carry. -4 To display, exhibit. -5 To marry. |
![]() | |
samudvahaḥ | समुद्वहः 1 Bearing up. -2 Moving up and down. -3 One who lifts up. |
![]() | |
sāvahela | सावहेल a. Disdainful, disdaining, despising. -लम् ind. Disdainfully, scornfully. |
![]() | |
vah | vah carry, draw, drive, I. váha, vii. 63, 2; s ao. ávāṭ, x. 15, 12 [Lat. veh-ere, Eng. weigh]. ánu- drive after: pf. anūhiré, x. 15, 8. á̄- bring, i. 1, 2; 85, 6; vii. 71, 3; x. 14, 4. ní- bring: pf. ūhathur, vii. 71, 5. |
![]() | |
vahant | váh-ant, pr. pt. carrying, i. 35, 5; bearing, ii. 35, 9; bringing, vii. 71, 2. |
![]() | |
vahantī | váh-ant-ī, pr. pt. f. bringing, ii. 35, 14. |
![]() | |
vahni | váh-ni, m. driver, i. 160, 3 [vah drive]. |
![]() | |
devahiti | devá-hiti, f. divine order, viii. 103, 9 [devá god + hi-tí, f. impulse from hi impel]. |
![]() | |
viśvaha | viśvá-ha, adv. always, ii. 12, 15; viii. 48, 14; -hā, id., i. 160, 5; for ever, ii. 35, 14. |
![]() | |
sarvahut | sarva-hút, a. (Tp.) completely offering, x. 90, 8. 9 [hu-t: hu sacrifice + determinative t]. |
![]() | |
vaha | a. (--°ree;) drawing, conveying; flow ing, -through, into, or towards; bearing along (of rivers); bringing; producing, effect ing; bearing (a name); having, provided with; exposing oneself to (heat etc.); m. shoulder of a draught animal; shoulder piece of the yoke. |
![]() | |
vahadhyai | V. inf. (√ vah) to ride. |
![]() | |
vahala | a. accustomed to the yoke. broken in. |
![]() | |
vahaṃliha | a. licking the shoulder. |
![]() | |
vahana | a. (--°ree;) driving; bearing; n. conveying (sacrifice); carrying; vessel, boat: -bha&ndot;ga, m. shipwreck. |
![]() | |
vaharāvin | a. groaning under the yoke. |
![]() | |
vahatu | m. (V.) bridal procession (to the husband's house); wedding; means of furthering. |
![]() | |
vahitra | n. boat, vessel: -bha&ndot;ga, m. shipwreck; -ín, a. drawing well, accus tomed to the yoke (V.); (váh)-ishtha, spv. drawing or driving best (horses, car; V.); (váh)-îyas, cpv. drawing better orswiftly (V.). |
![]() | |
vahya | n. portable bed, litter, palan quin, couch (V.). |
![]() | |
vahyeśayā | a. f. lying on a litter or couch (RV.1). |
![]() | |
atidurvaha | a. very hard to bear; -tva, n. abst. n. |
![]() | |
anavahita | (pp.) ad. inattentively (°ree;--). |
![]() | |
anavahiṃsita | pp. not killed. |
![]() | |
anvaham | ad. day by day. |
![]() | |
abhyavaharaṇa | n., -hâra, m. taking food and drink; -hârya, fp. eatable; n. food. |
![]() | |
avahanana | n. threshing, un husking; lung; -hâra, m. putting off; -hârya, fp. to be made to pay (ac.); that must be caused to be paid; -hâsa, m. jest; derision; -hâsya, fp. ridiculous: -tâ, f. abst. n.; -hita, pp. √ dhâ; -helâ, f. contempt: in. with the greatest ease. |
![]() | |
āvaha | a. bringing, effecting (--°ree;). |
![]() | |
udvaha | a. carrying upwards, con tinuing; m. son, descendant of (--°ree;); -ana, n. raising up; bearing, supporting; drawing, driving; riding on (in.); possession of (--°ree;). |
![]() | |
turyavah | a. (strong st. -v&asharp;h, nm. -v&asharp;t) being in its fourth year (ox); m. ox --, f. turyauh&isharp;, cow in its fourth year. |
![]() | |
dityavah | m. (nm. -vât) two-year-old bull; dityauh&isharp;, f. two-year-old cow. |
![]() | |
bhārodvaha | m. burden-carrier, porter; -½upagîvana, n. subsistence by carry ing burdens. |
![]() | |
viśvaha | ad. always (V.). |
![]() | |
vaiyavahārika | a. convention al, usual, every-day (less correct for vyâva-). |
![]() | |
vyavahārin | a. acting, pro ceeding (--°ree;); transacting business; m. trader, merchant; -hârya, fp. who may be asso ciated with; -hita, pp. √ dhâ; -hrit, a. dealing in (--°ree;); -hriti, f.practice, conduct, action; intercourse; business dealings, trade; litigation, lawsuit. |
![]() | |
vyavahāra | m. conduct, action; intercourse, with (saha or --°ree;); usage, custom, ordinary life, general practice; action or prac tice of, addiction to, occupation or business with (lc., --°ree;); transaction, business, traffic, trade, with (--°ree;); contract; litigation, law suit, with (saha); administration of justice; majority (in law); use of an expression, talk of (--°ree;); designation, of (g.): asmad-âgñayâ vya vahârah kâryah, everything must be done in accordance with our commands; tair eva½a tra vyavahârah, it is just these that are here meant: -ka, m. trader; -gña, a. know ing the ways of the world, come of age; -darsana, n. judicial investigation, trial; -pada, n. legal case; -pâda, m. stage in a trial (there being four: plaint, defence, proof, verdict); -yitavya, cs. fp. (√ hri) to be oc cupied with (in.); -vat, a. occupied with, dealing in (--°ree;); m. trader; -vidhi, m. legal procedure; -sthâna, n. legal case; -sthiti, f. legal procedure; -½âsana, n. judgment-seat. |
![]() | |
vyāvahārika | a. (î) relating to every-day life (vyavahâra), prevalent in the world, customary, currently termed; real (opp. ideal); bearing on legal cases; socia ble; m. official; n. trade, business (P.). |
![]() | |
saṃśayāvaha | a. productive of danger, to (g., --°ree;). |
![]() | |
srautovaha | a. relating to a river (srotovahâ). |
![]() | |
svaharaṇa | n. confiscation of pro perty; -hasta, m. own hand: -gata, pp. fallen into or being in one's own hand, -svas tika-stanî, a. f. covering her breasts with crossed hands; -hastikâ, f. hoe, mattock, pickaxe; -hastita, pp. held or supported by one's hand; -hita, pp. beneficial to oneself; well disposed to one; n. one's own welfare. |
![]() | |
vahatu | Is the regular name in the Rigveda and later for the ceremonial conducting of the bride from the house of her parents to that of her husband. |
![]() | |
vahni | carrier,' denotes any draught animal—e.g., a ‘ horse,’ a ‘goat,’ or an ‘ox.’ |
![]() | |
vahya | Denotes in the Rigveda and the Atharvaveda a ‘ couch ’ or ‘ bed ’ of a comfortable kind used by women. |
![]() | |
turyavah (masculine) | ‘A four-year-old ox or cow,’ is mentioned in the later Samhitās. |
![]() | |
paṣṭhavah | Is mentioned as a seer of Sāmans in the Pañcavimśa Brāhmana. |
![]() | |
pūrvavah | Is a term applied to the horse (Aśva) in the Taittirlya Brāhmana and elsewhere. It may either refer to a horse fastened in front as a * leader,’ or merely mean drawing (a chariot) for the first time,’ as understood by the commentator on the Taittirlya Brāhmana. |
![]() | |
prāvahi | Is the name of a teacher in the Kausītaki Brāhmana, where, however, Lindner’s edition has Prāgfahi. |
![]() | |
madhyamavah | Occurs in one passage of the Rigveda as an epithet of the chariot. The exact interpretation is doubtful. Roth assigns to it the expression the sense of ‘driving with a single horse between the shafts.’ According to Sāyana's explanation, it means ‘driving with middling speed.’ It might mean ‘driving in the middle’ that is, ‘only half-way.’ |
![]() | |
ā | vaḥ somaṃ nayāmasi MS.1.3.15b: 36.6 (text, vaḥ somaṃ nayāmasi, preceded by haviṣā, from which ā must be divided off). See under abhi somaṃ. |
![]() | |
ā | vaha Aś.1.3.6; Mś.5.1.1.11. |
![]() | |
ā | vaha jātavedaḥ suyajā yaja Aś.1.3.22 (cf. 1.3.6 and comm.). See under ā ca vaha jāta-, and cf. the sequel. |
![]() | |
ā | vaha devān devāyate yajamānāya VS.5.12; TS.1.2.12.3; 2.5.9.3; 6.2.8.2; MS.1.2.8: 18.6; 3.8.5: 101.1; KS.2.9; 3.5; 25.6. Cf. ā vaha devān throughout. |
![]() | |
ā | vaha devān pitṝn yajamānāya Aś.2.19.7. Cf. ā vaha devān throughout. |
![]() | |
ā | vaha devān yajamānāya VS.5.12; TS.2.5.9.4; KB.12.7; śB.1.4.2.16; 3.5.2.13; TB.3.5.3.2; Aś.1.3.6 (cf. comm.); śś.1.5.1. Cf. ā vaha devān throughout. |
![]() | |
ā | vaha devān sunvate yajamānāya Aś.5.3.7. Cf. ā vaha devān throughout. |
![]() | |
ā | vaha svāhā Aś.1.3.14. |
![]() | |
ā | vahā duhitar divaḥ RV.5.79.8b. Cf. candreṇa duhitar. |
![]() | |
ā | vahā daivyaṃ janam RV.6.16.6b. |
![]() | |
ā | vahethe parākāt RV.8.5.31a. |
![]() | |
ā | vāhaya Aś.1.3.6. Fragment of mantras to be pronounced with pluti. |
![]() | |
ā | vāhayāmi Mś.11.7.1.14 (quinq.; once, erroneously, a vā-). |
![]() | |
ā | vaḥ pītayo 'bhipitve ahnām RV.4.34.5c. |
![]() | |
abhi | vahnaya ūtaye RV.8.12.15a. |
![]() | |
abhi | vahnir amartyaḥ RV.9.9.6a. |
![]() | |
abhi | vahnī anūṣātām RV.8.8.12d. |
![]() | |
adhārayanta | vahnayaḥ RV.1.20.8a. |
![]() | |
āgne | vaha pathibhir devayānaiḥ RV.5.43.6d. |
![]() | |
āgne | vaha varuṇam iṣṭaye naḥ RV.10.70.11a. |
![]() | |
āgne | vaha haviradyāya devān RV.7.11.5a. |
![]() | |
agne | vahne śundhasva Apś.6.3.4. P: agne vahne Mś.1.6.1.9 (some mss. have the whole mantra). |
![]() | |
agne | vahne svaditaṃ nas tanaye pituṃ paca Apś.4.16.5. |
![]() | |
agniṃ | vaḥ pūrvyaṃ huve RV.8.23.7a. |
![]() | |
agniṃ | vaḥ pūrvyaṃ girā RV.8.31.14a; TS.1.8.22.3a; MS.2.13.7a: 156.10; 4.11.2: 164.11; KS.11.12a; Mś.5.1.6.7. Cf. BṛhD.6.75. |
![]() | |
agnim-agniṃ | vaḥ samidhā duvasyata RV.6.15.6a. |
![]() | |
aindro | vaḥ parikrośaḥ HG.1.14.4c. See aindraḥ pari-. |
![]() | |
ajanti | vahniṃ sadanāny acha RV.9.91.1d. See mṛjanti vahniṃ. |
![]() | |
ākṣṇayāvāno | vahanti RV.8.7.35a. |
![]() | |
antarikṣaprā | vahamāno aśvaiḥ RV.7.45.1b; MS.4.14.6b: 223.13; KS.17.19b; TB.2.8.6.1b. |
![]() | |
araṃ | vahanty āśavaḥ (RV.VS. vahanti manyave) RV.6.16.43c; SV.1.25c; 2.733c; VS.13.36c; TS.4.2.9.5c; MS.2.7.17c: 101.9; KS.22.5c; JB.2.379. |
![]() | |
āsā | vahniṃ na śociṣā virapśinam RV.10.115.3c. |
![]() | |
āsā | vahnir no acha RV.1.129.5g. |
![]() | |
asenyā | vaḥ paṇayo vacāṃsi RV.10.108.6a. |
![]() | |
asmai | vaḥ kāmāyopa etc. see asmai kāmāyopa etc. |
![]() | |
asmai | vaḥ pūṣā marutaś ca sarve AVś.14.1.33c. |
![]() | |
aṣṭāvandhuraṃ | vahatābhito ratham RV.10.53.7c. |
![]() | |
atha | vaha havyaṃ devebhyo jātavedaḥ KS.30.8d. |
![]() | |
athā | vaha devān deva viśvān RV.3.6.6c. |
![]() | |
athā | vaha sahasyeha devān RV.10.1.7d. |
![]() | |
athā | vaha somapatiṃ haribhyām RV.1.76.3c. |
![]() | |
athā | vahāsi sumanasyamānaḥ RV.10.51.7c; MS.4.14.15c: 242.5. |
![]() | |
ātī | vāhaso darvidā te vāyavyāḥ TS.5.5.13.1; KSA.7.3. See ātir. |
![]() | |
ātir | vāhaso darvidā te vāyave VS.24.34; MS.3.14.15: 175.9. See ātī. |
![]() | |
atrivad | vaḥ krimayo hanmi AVś.2.32.3a; 5.23.10a. See under atriṇā. |
![]() | |
ayakṣmā | vaḥ prajayā saṃsṛjāmi KS.1.3a; 31.2; TB.3.7.4.15a; Apś.1.12.11a,14a,17; Mś.1.1.3.17a. Cf. ayakṣmāya tvā. |
![]() | |
āyuṣe | vaḥ MS.1.1.6: 3.13; 1.1.7: 4.6; 4.1.6: 8.6; 4.1.7: 9.13. |
![]() | |
bhagaṃ | vahanty aditir na aitu AVP.10.6.2d. |
![]() | |
bharamāṇā | vahamānā havīṃṣi VS.8.18c; śB.4.4.4.10. See vahamānā. |
![]() | |
bhartuṃ | vaḥ śakeyam Apś.6.19.7. |
![]() | |
bhīmaṃ | vahantībhyaḥ svāhā TS.7.4.14.1; KSA.4.3. |
![]() | |
bhūtyai | vaḥ Kauś.51.11. |
![]() | |
bījaṃ | vahadhve akṣitam RV.5.53.13b. |
![]() | |
bṛhaspatiṃ | vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe GB.2.2.15; Vait.17.7. Cf. bṛhaspatiṃ viśvān. |
![]() | |
bṛhaspatir | vaḥ praṇayatu Mś.1.2.1.14. |
![]() | |
candro | vaḥ (sc. sarvāsāṃ sākam) Kauś.116.8c. ūha of indro vaḥ etc. |
![]() | |
dadhikrāṃ | vaḥ prathamam aśvinoṣasam RV.7.44.1a. |
![]() | |
devaṃ | vahanti ketavaḥ RV.1.50.1b; AVś.13.2.16b; 20.47.13b; SV.1.31b; VS.7.41b; 8.41b; 33.31b; TS.1.2.8.2b; 4.43.1b; MS.1.3.37b: 43.6; KS.4.9b; 30.5b; śB.4.3.4.9b; 6.2.2b; KA.1.198.1b,19b; JG.1.4b; N.12.15b. |
![]() | |
devaṃ | vahantu bibhrataḥ RV.6.55.6c; N.6.4c. |
![]() | |
devasya | vaḥ savituḥ prasave madhumatīḥ sādayāmi KS.39.1 (sexies); Apś.16.32.5; 33.1 (quinq.). |
![]() | |
devasya | vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ saṃ vapāmi MS.1.1.9: 4.16; 4.1.9: 10.16. P: devasya vaḥ savituḥ prasave Mś.1.2.1.31; 1.2.3.10. See devasya tvā etc. |
![]() | |
devasya | vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ... agnaye vo juṣṭān nirvapāmi MS.1.1.5: 3.3; 4.1.5: 6.18. See under devasya tvā etc. |
![]() | |
devo | vaḥ savitā punātv achidreṇa pavitreṇa (KS. adds sūryasya raśmibhis svāhā) MS.2.6.8: 68.13; 4.4.2: 51.14; KS.15.6. Cf. under devas tvā etc. |
![]() | |
devo | vaḥ savitā pratigṛhṇātu etc. see next but two. |
![]() | |
devo | vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe VS.1.1; TS.1.1.1.1; MS.1.1.1: 1.2; 4.1.1: 1.13,14; KS.1.1; 30.10; GB.1.1.29; śB.1.7.1.4,5; TB.3.2.1.4. Ps: devo vaḥ savitā prārpayatu Apś.1.2.4; Mś.1.1.1.18; devo vaḥ Kś.4.2.9. |
![]() | |
devo | vaḥ savitā vivinaktu MS.4.1.7: 9.1. See vāyur va, and vāyur vo. |
![]() | |
devo | vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātv (VSK. vaḥ savitā pratigṛhṇātu hiraṇyapāṇir) achidreṇa pāṇinā VS.1.16,20; VSK.1.5.7; śB.1.1.4.23; 2.1.19,21. P: devo vaḥ Kś.2.4.21. See next. |
![]() | |
devo | vaḥ savitā hiraṇyapāṇiḥ prati (MSṃś. -pāṇir upa) gṛhṇātu TS.1.1.5.2; 6.1; MS.1.1.7: 4.7; 4.1.7: 9.14; KS.1.6; 31.5; TB.3.2.5.11; 6.4; Apś.1.20.11; 21.7; Mś.1.2.2.32. See prec. |
![]() | |
devo | vaḥ savitotpunātv achidreṇa pavitreṇa vasoḥ (KS. omits vasoḥ) sūryasya raśmibhiḥ TS.1.1.5.1; 10.3; MS.1.1.6: 3.8; 1.1.9: 5.1; KS.1.5. Ps: devo vaḥ savitotpunātu MS.4.1.6: 7.16; 4.1.9: 10.18; KS.31.4; TB.3.2.5.2; Apś.1.11.9; Mś.1.1.3.14; devo vaḥ savitā Mś.1.2.5.18; devo vaḥ JG.1.2. Cf. under devas tvā savitā punātv. |
![]() | |
dhuraṃ | vahanti vahnayaḥ RV.8.3.23b. |
![]() | |
divo | vahadhva uttarād adhi ṣṇubhiḥ RV.5.60.7b. |
![]() | |
dṛtiṃ | vahethe madhumantam aśvinā RV.4.45.3d. |
![]() | |
dyaur | vaḥ pitā pṛthivī mātā RV.1.191.6a. Cf. under dyauḥ pitā. |
![]() | |
enāṃsi | vahatām itaḥ AVP.10.11.4d. |
![]() | |
eṣā | vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapata VS.9.12; śB.5.1.5.11. P: eṣā vaḥ Kś.14.4.9. |
![]() | |
eṣā | vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapata VS.9.12; śB.5.1.5.12. See iyaṃ vaḥ sā. |
![]() | |
eṣa | vaḥ kuravo rājā VSK.11.3.3; 6.3; Apś.18.12.7. See under eṣa te janate. |
![]() | |
eṣa | vaḥ kurupañcālā rājā Apś.18.12.7. See under eṣa te janate. |
![]() | |
eṣa | vaḥ kuśikā vīraḥ AB.7.18.7a; śś.15.27a. |
![]() | |
eṣa | vaḥ pañcālā rājā VSK.11.3.3; 6.3; Apś.18.12.7. See under eṣa te janate. |
![]() | |
eṣa | vaḥ sadvivācanam AB.7.18.6d. See eṣa vas tad-. |
![]() | |
eṣa | vaḥ (and vas) stomo etc. see eṣa va etc. |
![]() | |
etad | vaḥ pitaraḥ pātram Kauś.83.30; 87.17. |
![]() | |
etad | vaḥ pitaro bhāgadheyam JG.2.1a. |
![]() | |
etad | vaḥ pitaro vāsaḥ (VS. vāsa ādhatta) VS.2.32; VSK.2.7.4; Aś.2.7.6; SMB.2.3.14; JG.2.2. Ps: etad vaḥ pitaraḥ JG.2.2; ViDh.73.12,13; etad vaḥ Kś.4.1.16; KhG.3.5.30. See etāni vaḥ, vaddhvaṃ, and cf. asāv etat te vāsaḥ. |
![]() | |
etāni | vaḥ pitaro vāsāṃsi Apś.1.10.1; HG.2.12.8. See under etad vaḥ pitaro vāsaḥ. |
![]() | |
ete | vaḥ somakrayaṇāḥ VS.4.27; TS.1.2.7.1; MS.1.2.5: 14.12; KS.2.6; śB.3.3.3.11. |
![]() | |
idaṃ | vaḥ kriyate haviḥ AVś.18.3.64d. |
![]() | |
idaṃ | vaḥ patnyaḥ (sc. haviḥ) Kauś.88.12. Cf. next. |
![]() | |
idaṃ | vaḥ pitaro haviḥ Kauś.87.9. Cf. prec. |
![]() | |
īḍe | vahniṃ namasāgnim AVP.9.1.3b. See īḍāno vahnir. |
![]() | |
ihā | vahatam aśvinā AVP.8.11.3d. |
![]() | |
iheha | vaḥ svatavasaḥ (TA. svatapasaḥ) RV.7.59.11a; MS.4.10.3a: 150.6; KS.20.15a; TA.1.4.3a; Aś.2.16.11. P: iheha vaḥ śś.3.13.14. Cf. BṛhD.4.122. |
![]() | |
imaṃ | vahatum āgaman AVś.14.2.73b. |
![]() | |
indrāgnī | vaḥ prasthāpayatām HG.1.18.1a. |
![]() | |
indrākutsā | vahamānā rathena RV.5.31.9a. P: indrākutsā BṛhPDh.9.312. Cf. BṛhD.1.56; 5.28. |
![]() | |
indrāya | vāhaḥ kuśikāso akran RV.3.30.20d; TB.2.5.4.1d. |
![]() | |
indrāya | vāhaḥ kṛṇavāva juṣṭam RV.3.53.3b; N.4.16. |
![]() | |
indro | vaḥ śaktibhir devīḥ AVś.3.13.3c; AVP.3.4.3c; TS.5.6.1.3c; MS.2.13.1c: 152.12; KS.39.2c. |
![]() | |
indro | vaḥ śarma yachatu RV.10.103.13b; AVP.1.56.1c; SV.2.1212b; VS.17.46b; TS.4.6.4.4c. Cf. indro me śarma. |
![]() | |
indro | vaḥ sarvāsāṃ sākam AVP.9.6.3c; Kauś.116.7c. P: indro vaḥ Kauś.116.8. |
![]() | |
irāṃ | vahantaḥ sumanasyamānāḥ HG.1.29.2c. See next. |
![]() | |
irāṃ | vahanto (ApMB. vahato; MG.VārG. vahantī) ghṛtam ukṣamāṇāḥ (VārG. -māṇān) Aś.2.5.17c; Apś.6.27.5c; AG.2.9.5c; śG.3.5.3c; ApMB.1.8.2c; MG.1.14.6c; 2.11.17c; VārG.15.17c. See prec. |
![]() | |
iṣaṃ | vahantīḥ sukṛte sudānave RV.1.92.3c; SV.2.1107c. Cf. iṣaṃ pṛñcantā. |
![]() | |
īśāno | vaḥ (sc. sarvāsāṃ sākam etc.) Kauś.116.8. Vikāra of indro vaḥ etc. |
![]() | |
iyaṃ | vaḥ pātram anayā vo gṛhṇāmi Mś.1.4.1.12. |
![]() | |
iyaṃ | vaḥ sā satyā saṃdhābhūd (MS. saṃvāg abhūd) yām indreṇa samadhadhvam (MS. samadadhvam) TS.1.7.8.4; MS.1.11.3: 163.10. P: iyaṃ vaḥ sā satyā saṃdhābhūt Apś.18.5.2. See eṣā vaḥ sā. |
![]() | |
jarase | vahataṃ punaḥ AVś.3.11.6d. Cf. jarimṇe nayataṃ. |
![]() | |
jātavedo | vahemaṃ (śś. vahasvainaṃ) sukṛtāṃ yatra lokaḥ (TA. lokāḥ) TA.6.1.4; śś.4.14.36. See nayā hy. |
![]() | |
kad | vāho arvāg upa mā manīṣā RV.10.29.3c; AVś.20.76.3c. |
![]() | |
kasmād | vahati pūruṣaḥ AVś.10.2.9d. |
![]() | |
kasmai | vaḥ praṇayati tasmai vaḥ praṇayatu Mś.1.2.1.14. |
![]() | |
ko | vaḥ paścāt prāvichāyat AVP.6.3.1a. |
![]() | |
ko | vaḥ praṇayati sa vaḥ praṇayatu Apś.1.16.8; Mś.1.2.1.14. P: ko vaḥ praṇayati śG.1.8.8. |
![]() | |
ko | vaḥ sakhitva ohate RV.8.7.31c. |
![]() | |
krīḍaṃ | vaḥ śardho mārutam RV.1.37.1a; TS.4.3.13.6a; MS.4.10.5a: 155.4; KS.21.13a; AB.5.19.16; Aś.2.18.16. Ps: krīḍaṃ vaḥ śardhaḥ Aś.8.10.3; krīḍaṃ vaḥ śś.3.15.15. Cf. BṛhD.3.107. |
![]() | |
kṣemāya | vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃyoḥ śaṃyoḥ VS.3.43; Apś.6.27.4; HG.1.29.2. P: kṣemāya vaḥ Kś.4.12.23. |
![]() | |
kva | vaḥ sumnā navyāṃsi RV.1.38.3a. |
![]() | |
mā | vaḥ kṣetre parabījāni vāpsuḥ ApDh.2.6.13.6b. |
![]() | |
mā | vaḥ pari ṣṭhāt sarayuḥ purīṣiṇī RV.5.53.9c. |
![]() | |
mā | vaḥ pramattām amṛtāc ca yajñāt GB.1.5.24c. |
![]() | |
mā | vaḥ prāṇaṃ mā vo 'pānam AVś.19.27.6a; AVP.10.7.6a. |
![]() | |
mā | vaḥ śivā oṣadhayo mūlaṃ hiṃsiṣam MS.1.1.10: 5.16. P: mā vaḥ śivā oṣadhayaḥ Mś.1.2.4.14. |
![]() | |
mā | vaḥ sindhur ni rīramat RV.5.53.9b. |
![]() | |
mā | vaḥ susroc camaso dṛṃhatā tam RV.10.101.8d; AVś.19.58.4d; AVP.1.110.4d; KS.38.13d; Apś.16.14.5d. |
![]() | |
mā | vaḥ stena etc. see mā va stena. |
![]() | |
manojavaso | vaḥ pitṛbhir dakṣiṇata upadadhatām TA.1.20.1. See under pitaras tvā manojavā. |
![]() | |
mayā | vaḥ saṃ sṛjāmasi AVś.3.14.5d. |
![]() | |
mayi | vaḥ kāmadharaṇaṃ bhūyāt (śś. omits bhūyāt) VS.3.27; śB.2.3.4.34; śś.2.12.4. Cf. mayi te etc. |
![]() | |
mimāti | vahnir etaśaḥ RV.9.64.19a. |
![]() | |
mithunā | vahato ratham RV.8.33.18b. |
![]() | |
mitraṃ | vaha varuṇam indram agnim RV.7.39.5b. |
![]() | |
mṛjanti | vahniṃ sadaneṣv acha SV.1.543d. See ajanti vahniṃ. |
![]() | |
na | vaḥ pratimai sukṛtāni vāghataḥ RV.3.60.4c. |
![]() | |
nahi | vaḥ śatrur vivide adhi dyavi RV.1.39.4a. |
![]() | |
namo | vaḥ kirikebhyo devānāṃ hṛdayebhyaḥ VS.16.46; TS.4.5.9.2; KS.17.16; śB.9.1.1.22,23. See namo girikebhyo. |
![]() | |
namo | vaḥ pitara iṣe MS.1.10.3: 143.3; Aś.2.7.7. |
![]() | |
namo | vaḥ pitara ūrje AVś.18.4.81a; MS.1.10.3: 143.3; Aś.2.7.7. P: namo vaḥ pitaraḥ Kauś.88.26. |
![]() | |
namo | vaḥ pitaraḥ AVś.18.4.85. See next but one, and namo vaḥ pitaro namaḥ. |
![]() | |
namo | vaḥ pitaraḥ krūrāya KS.9.6. See under namo vaḥ pitaro ghorāya. |
![]() | |
namo | vaḥ pitaraḥ pitaro vaḥ namaḥ VS.2.32; śś.4.5.1; SMB.2.3.11; GG.4.3.21. See under prec. but one. |
![]() | |
namo | vaḥ pitaraḥ śuṣmāya (VS.śś. śoṣāya; SMB.GG.KhG. śūṣāya) VS.2.32; VSK.2.7.4; TS.3.2.5.5; MS.1.10.3: 143.4; KS.9.6; TB.1.3.10.8; Aś.2.7.7; śś.4.5.1; SMB.2.3.8; GG.4.3.18; KhG.3.5.25; JG.2.2. P: namo vaḥ pitaraḥ Mś.1.1.2.34. |
![]() | |
namo | vaḥ pitaras tapase VSK.2.7.4. |
![]() | |
namo | vaḥ pitaraḥ svadhāyai VS.2.32; TS.3.2.5.5; TB.1.3.10.8; śś.4.5.1; SMB.2.3.10; GG.4.3.20; KhG.3.5.27. See svadhāyai ca, and svadhāyai vaḥ. |
![]() | |
namo | vaḥ pitaro ghorāya (VSK. ghorāya manyave) VS.2.32; VSK.2.7.4; TS.3.2.5.6; TB.1.3.10.8; Aś.2.7.7; śś.4.5.1; SMB.2.3.9; GG.4.3.19; KhG.3.5.26; JG.2.2. See namo vaḥ pitaraḥ krūrāya, and namo vaḥ pitaro yad ghoraṃ. |
![]() | |
namo | vaḥ pitaro jīvāya VS.2.32; TS.3.2.5.5; KS.9.6; TB.1.3.10.8; Aś.2.7.7; śś.4.5.1; SMB.2.3.8; GG.4.3.18; KhG.3.5.25; JG.2.2. P: namo vaḥ KhG.3.5.29. See namo vaḥ pitaro yaj jīvaṃ. |
![]() | |
namo | vaḥ pitaro namaḥ Aś.2.7.7. See under namo vaḥ pitaraḥ. |
![]() | |
namo | vaḥ pitaro balāya KS.9.6; śś.4.5.1; JG.2.2. |
![]() | |
namo | vaḥ pitaro bhāmāya AVś.18.4.82a. |
![]() | |
namo | vaḥ pitaro manyave AVś.18.4.82b; VS.2.32; TS.3.2.5.6; KS.9.6; TB.1.3.10.8; śś.4.5.1; SMB.2.3.10; GG.4.3.20; KhG.3.5.27; JG.2.2. Cf. VSK.2.7.4. |
![]() | |
namo | vaḥ pitaro mṛtyave śś.4.5.1. |
![]() | |
namo | vaḥ pitaro yac chivaṃ tasmai AVś.18.4.84a. |
![]() | |
namo | vaḥ pitaro yaj jīvaṃ tasmai VSK.2.7.4; MS.1.10.3: 143.4. See namo vaḥ pitaro jīvāya. |
![]() | |
namo | vaḥ pitaro yat krūraṃ tasmai AVś.18.4.83b. |
![]() | |
namo | vaḥ pitaro yat syonaṃ tasmai AVś.18.4.84b. |
![]() | |
namo | vaḥ pitaro yad ghoraṃ tasmai AVś.18.4.83a; MS.1.10.3: 143.5. See under namo vaḥ pitaro ghorāya. |
![]() | |
namo | vaḥ pitaro rasāya AVś.18.4.81b; VS.2.32; VSK.2.7.4; TS.3.2.5.5; MS.1.10.3: 143.4; KS.9.6; TB.1.3.10.8; Aś.2.7.7; śś.4.5.1; Apś.1.10.2; 13.12.10; SMB.2.3.9; GG.4.3.19; KhG.3.5.26; HG.2.12.10; JG.2.2. Ps: namo vaḥ pitaraḥ JG.2.2; namo vaḥ Kś.4.1.15; 5.9.24. |
![]() | |
namo-namo | vaḥ pitaraḥ MS.1.10.3: 143.5; KS.9.6. |
![]() | |
nāsatyā | vahatuṃ sūryāyāḥ RV.1.184.3b. |
![]() | |
nopaspijaṃ | vaḥ pitaro vadāmi RV.10.88.18c. |
![]() | |
pacate | vāhutām amā AVP.12.9.1b. Cf. amā ca pacate. |
![]() | |
pañcavāhī | vahaty agram eṣām AVś.10.8.8a. |
![]() | |
parā | vahantu sindhavaḥ AVś.10.4.20b. |
![]() | |
pari | vaḥ sikatāvatī (AVP. sikatāmayam) AVś.1.17.4a; AVP.1.94.4a. |
![]() | |
pari | vaḥ sainyād vadhāt śG.3.9.1a. |
![]() | |
poṣāya | vaḥ Apś.1.16.3. See poṣāya. |
![]() | |
pra | vaḥ śaṃsāmy adruhaḥ RV.8.27.15a. |
![]() | |
pra | vaḥ śardhāya ghṛṣvaye RV.1.37.4a. |
![]() | |
pra | vaḥ śukrāya bhānave bharadhvam RV.7.4.1a; MS.4.14.3a: 218.4; KS.7.16a; JB.3.177; KB.12.7; 26.8; TB.2.8.2.3a; Aś.3.7.5. P: pra vaḥ śukrāya śś.6.10.1; 10.9.2; 14.53.2,3. |
![]() | |
pra | vaḥ sakhāyo agnaye RV.6.16.22a; KS.7.16a. P: pra vaḥ sakhāyaḥ śś.12.10.3. |
![]() | |
pra | vaḥ satāṃ jyeṣṭhatamāya suṣṭutim RV.2.16.1a. Ps: pra vaḥ satāṃ jyeṣṭhatamāya śś.14.31.5; pra vaḥ satām Aś.6.4.10; śś.9.12.3. |
![]() | |
pra | vaḥ sa dhītaye naśat RV.1.41.5c. |
![]() | |
pra | vaḥ sutāso harayanta pūrṇāḥ RV.4.37.2c. |
![]() | |
pra | vaḥ (RV. va) spaḍ (śś. spal) akran suvitāya dāvane RV.5.59.1a; KB.21.3. P: pra vaḥ spal akran śś.11.8.7. |
![]() | |
pra | vaḥ pāntaṃ raghumanyavo 'ndhaḥ RV.1.122.1a; KB.24.9. P: pra vaḥ pāntaṃ raghumanyavaḥ śś.11.12.13. Cf. BṛhD.3.140. |
![]() | |
pra | vaḥ pāntam andhaso dhiyāyate RV.1.155.1a. P: pra vaḥ pāntam andhasaḥ śś.9.4.5; 12.26.15. Cf. BṛhD.4.20. |
![]() | |
pra | vaḥ pūṣṇe dāvana ā RV.1.122.5c. |
![]() | |
prabhūtyai | vaḥ MS.4.1.5: 6.17. |
![]() | |
praitaśebhir | vahamāna ojasā RV.10.49.7b. |
![]() | |
prajāpatir | vaḥ (sc. sarvāsāṃ sākam) Kauś.116.8c. ūha of indro vaḥ etc. |
![]() | |
prajāpatir | vaḥ sādayatu TA.6.6.2. |
![]() | |
praṣṭir | vahati rohitaḥ RV.1.39.6b; 8.7.28b; AVś.13.1.21b. |
![]() | |
pṛchāmi | vaḥ kavayo vidmane kam RV.10.88.18d. |
![]() | |
prītaṃ | vahniṃ vahatu jātavedāḥ VS.29.3d; TS.5.1.11.2d; MS.3.16.2d: 184.3; KSA.6.2d. |
![]() | |
pṛkṣo | vahatam aśvinā RV.1.47.6b. |
![]() | |
pṛkṣo | vahann ā ratho vartate vām RV.5.77.3b. |
![]() | |
proṣṭheśayā | vahyeśayāḥ (AVś. proṣṭheśayās talpeśayāḥ) RV.7.55.8a; AVś.4.5.3a. See vahyeśayāḥ. |
![]() | |
punāno | vahne adbhuta RV.9.20.5c; SV.2.322c. |
![]() | |
pūṣā | vaḥ paraspā aditiḥ pretvarīyā indro vo 'dhyakṣo 'naṣṭāḥ punar eta MS.4.1.1: 2.6. |
![]() | |
pūṣā | vaḥ punar udājatu HG.1.18.1d. |
![]() | |
puṣṭyai | vaḥ Kauś.51.11. |
![]() | |
tā | vaḥ sūryo bṛhatā śamayāti AVP.2.36.3d. |
![]() | |
tābhir | vahainaṃ sukṛtām u lokam (TA. vahemaṃ sukṛtāṃ yatra lokāḥ) RV.10.16.4d; AVś.18.2.8d; TA.6.1.4d. See vahāsi. |
![]() | |
tad | vaḥ prabravīmi KS.4.14; Kauś.56.7. |
![]() | |
tad | vaḥ sujātā maruto mahitvanam RV.1.166.12a. |
![]() | |
taṃ | vaḥ śardhaṃ rathānām RV.5.53.10a. |
![]() | |
taṃ | vaḥ śardhaṃ ratheśubham RV.5.56.9a. |
![]() | |
taṃ | vaḥ śardhaṃ mārutaṃ sumnayur girā RV.2.30.11a. Cf. BṛhD.4.85. |
![]() | |
taṃ | vaḥ sakhāyaḥ saṃ yathā suteṣu RV.6.23.9a. |
![]() | |
taṃ | vaḥ sakhāyo madāya RV.9.105.1a; SV.1.569a; 2.448a; JB.3.162a; PB.13.11.3. |
![]() | |
taṃ | vaḥ suprītaṃ subhṛtam akarma (KS. abhārṣam) TS.1.4.45.3; KS.4.13. See taṃ suprītaṃ. |
![]() | |
tāṃ | vahantv agatasyānu panthām AVś.14.2.74c. |
![]() | |
tāṃ | vahāmi prataraṇīm avasyuvam RV.5.46.1b. |
![]() | |
tān | vaḥ saṃ namayāmasi AVś.3.8.5d; 6.94.1d; MS.2.2.6d: 20.9; KS.10.12d. See taṃ samāvartayāmasi. |
![]() | |
tena | vaḥ saṃ sṛjāmasi AVP.2.13.4d. See tenā etc. |
![]() | |
tenā | vaḥ saṃ sṛjāmasi AVś.3.14.1d. See tena etc. |
![]() | |
tenā | vaha sukṛto adhvarāṃ upa RV.1.48.11c. |
![]() | |
teṣāṃ | vaḥ sumne suchardiṣṭame naraḥ RV.7.66.13c. |
![]() | |
tisro | vahanti sādhuyā RV.10.33.5b. |
![]() | |
tmanā | vahanto duro vy ṛṇvan RV.1.69.10a. |
![]() | |
tricakreṇa | vahatuṃ sūryāyāḥ RV.10.85.14b; AVś.14.1.14b. |
![]() | |
tuvigraye | vahnaye duṣṭarītave RV.2.21.2c. |
![]() | |
ugrā | vaḥ santu bāhavaḥ RV.10.103.13c; AVś.3.19.7b; AVP.1.56.1b; SV.2.1212c; VS.17.46c. See sthirā vaḥ etc. |
![]() | |
ugraṃ | vahantībhyaḥ svāhā TS.7.4.14.1; KSA.4.3. |
![]() | |
upavidā | vahnir vindate vasu RV.8.23.3c. |
![]() | |
ūrjā | vaḥ paśyāmi TS.1.5.6.3; 8.4; MS.1.5.3: 69.15; 1.5.10: 78.14; KS.7.1,8; Apś.6.17.9; Mś.1.6.2.10; 9.4.1.22; HG.1.18.4. |
![]() | |
ūrjaṃ | vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam VS.2.34; śś.4.5.3; Apś.1.10.4; SMB.2.3.15; JG.2.2; BDh.2.5.10.4. Ps: ūrjaṃ vahantīḥ GG.4.3.26; KhG.3.5.31; ViDh.73.23; BṛhPDh.5.278; ūrjam Kś.4.1.19. |
![]() | |
ūrjāya | vaḥ Apś.1.17.10. |
![]() | |
uṣarbudho | vahantu somapītaye RV.1.92.18c; SV.2.1085c. |
![]() | |
uta | vaḥ śaṃsam uśijām iva śmasi RV.2.31.6a. |
![]() | |
yā | vaḥ śarma śaśamānāya santi RV.1.85.12a; TS.1.5.11.5a; MS.4.10.4a: 153.3; 4.14.18: 247.8; KS.8.17a; TB.2.8.5.6a; Aś.3.7.12. P: yā vaḥ śarma TS.2.1.11.1; 3.14.4; MS.4.11.4: 170.13; KS.21.13; śś.6.10.8. |
![]() | |
yā | vaḥ sarvā upabruve RV.1.188.8b. |
![]() | |
yā | vahasi puru spārhaṃ vananvati RV.7.81.3c. |
![]() | |
yad | vaḥ kravyād aṅgam adahat HG.2.11.1a. P: yad vaḥ kravyāt ViDh.73.15. |
![]() | |
yad | vaḥ krūraṃ manaso yac ca vācaḥ AVP.10.4.5a. |
![]() | |
yad | vaḥ śrāntāya sunvate RV.8.67.6a. |
![]() | |
yad | vaḥ sahaḥ sahamānāḥ AVś.8.7.5a. |
![]() | |
yad | vāham abhidudroha RV.1.23.22c; 10.9.8c; VSK.6.5.5c; Mś.1.8.4.40c. See under yac cābhi-. |
![]() | |
yad | vāhiṣṭhaṃ tad agnaye RV.5.25.7a; SV.1.86a; VS.26.12a; TS.1.1.14.4a; KS.39.14a; JB.3.269a; KB.7.9; 24.1; Aś.10.6.7. P: yad vāhiṣṭham śś.3.15.10; 5.5.6; 11.10.2; 14.3.3. |
![]() | |
yad | vāhyaṃ etc. see yad bāhyaṃ etc. |
![]() | |
yadā | vaḥ pṛśnimātaraḥ AVś.8.7.21c. |
![]() | |
yadī | vahanty āśavaḥ SV.1.356a. See ya īṃ vahanta. |
![]() | |
yadi | vāham anṛtadeva āsa (AVś. -devo asmi) RV.7.104.14a; AVś.8.4.14a. Cf. BṛhD.6.30. |
![]() | |
yajiṣṭho | vahnitamaḥ śośucānaḥ RV.4.1.4c; VS.21.3c; TS.2.5.12.3c; MS.4.10.4c: 153.13; 4.14.17c: 246.10; KS.34.19c; KA.1.198.29c; ApMB.1.4.14c. |
![]() | |
yajñā-yajñā | vaḥ samanā tuturvaṇiḥ RV.1.168.1a. |
![]() | |
yajñaṃ | vahanty ṛtvijaḥ TS.5.7.7.3b; KS.40.13b. |
![]() | |
yajñāya | vaḥ pannejanīḥ sādayāmi TS.3.5.6.2. |
![]() | |
yaṃ | vahanty aṣṭāyogāḥ AVP.9.8.10a. |
![]() | |
yamo | vaḥ (sc. sarvāsāṃ sākam) Kauś.116.8c. ūha of indro vaḥ etc. |
![]() | |
yathā | vaḥ susahāsati RV.10.191.4d; AVś.6.64.3d; MS.2.2.6d: 20.11; KS.10.12d; TB.2.4.4.5d. |
![]() | |
yathā | vaḥ svāhāgnaye dāśema RV.7.3.7a. |
![]() | |
yathābhāgaṃ | vahatu havyam agniḥ AVP.12.19.9d; Kauś.6.11d. |
![]() | |
yathātathaṃ | vaha havyam agne HG.2.14.4c. |
![]() | |
yathāyaṃ | vāho aśvinā AVś.6.102.1a. P: yathāyaṃ vāhaḥ Kauś.35.21. |
![]() | |
yatra | vaḥ preṅkhā haritā arjunā uta AVś.4.37.4c. See yatra vo 'kṣā. |
![]() | |
yatra | vahnir abhihitaḥ RV.5.50.4a. |
![]() | |
yatraiṣa | vaha āhitaḥ AVś.4.11.8b; AVP.3.25.11b. |
![]() | |
yuktā | vahanti sukṛtām u lokam GB.1.5.24d. |
![]() | |
yuktā | vahnī rathānām RV.8.94.1c; SV.1.149c. |
![]() | |
yukto | vaha jātavedaḥ purastāt AVP.12.18.2a; HG.1.2.18a; VārG.1.23a. P: yukto vaha MG.1.10.9; 2.2.15. See purastād yukto. |
![]() | |
yunakta | vāhān vi yugā tanota AVP.11.14.4a. See next. |
![]() | |
aṃśāṃ | jānīdhvaṃ vi bhajāmi tān vaḥ # AVś.11.1.5c. |
![]() | |
aṃśāya | svāhā # VS.10.5; TS.1.8.13.3; MS.2.6.11: 70.9; KS.15.7; śB.5.3.5.9. |
![]() | |
aṃsābhyāṃ | svāhā # TS.7.3.16.2; KSA.3.6. |
![]() | |
aṃseṣv | ā marutaḥ khādayo vaḥ # RV.7.56.13a; MS.4.14.18a: 247.10; TB.2.8.5.5a. |
![]() | |
aṃseṣv | ā vaḥ prapatheṣu khādayaḥ # RV.1.166.9c. |
![]() | |
aṃsau | ko asya tad devaḥ # AVś.10.2.5c. |
![]() | |
aṃhomucaḥ | svāhākṛtāḥ pṛthivīm ā viśata # VS.4.13; śB.3.2.2.20; Apś.10.13.9. |
![]() | |
aṃho | rājan varivaḥ pūrave kaḥ # RV.1.63.7d. Cf. hantā vṛtraṃ varivaḥ. |
![]() | |
akarṇakāya | svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
akāmā | viśve vo (TB. akāmā vo viśve) devāḥ # AVś.6.114.3c; TB.2.4.4.9c. |
![]() | |
akupyantaḥ | kupāyavaḥ # AVś.20.130.8. |
![]() | |
akṛṇvata | bhiyasā rohaṇaṃ divaḥ # RV.1.52.9b. |
![]() | |
akṛtāya | karmaṇe svāhā # Kś.2.2.23. |
![]() | |
akṣaṇvate | svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
akṣitam | akṣityai juhomi svāhā # Apś.6.14.5. |
![]() | |
akṣitāya | svāhā # Kauś.122.2. |
![]() | |
akṣībhyāṃ | svāhā # TS.7.3.16.1. See cakṣurbhyāṃ svāhā. |
![]() | |
agacho | rocanaṃ divaḥ # RV.8.98.3b; 10.170.4b; AVś.20.62.7b; SV.2.377b. |
![]() | |
aganma | jyotir uttamam (TB.2.4.4.9d in text, and once in commentary, uttaram; JG. adds svāhā) # RV.1.50.10d; AVś.7.53.7d; 18.3.64e; AVP.5.6.9d; VS.20.21d; 27.10d; 35.14d; 38.24d; TS.4.1.7.4d; 5.1.8.6; MS.2.12.5d: 149.13; 4.9.27d: 140.6; KS.18.16d; 38.5d; TB.2.4.4.9d; 6.6.4d; śB.12.9.2.8; 14.3.1.28; JB.2.68d; TA.6.3.2d; KA.1.198.20d; Lś.2.12.10e; ChU.3.17.7e; JG.1.4d. |
![]() | |
aganma | devāḥ svaḥ svar aganma # AVP.10.10.1. See aganma svaḥ svar. |
![]() | |
aganma | svaḥ # VS.2.25; MS.1.4.2: 48.17; 1.4.7: 55.2; KS.5.5; 32.5; śB.1.9.3.14; śś.4.12.7; Vait.24.5; Kś.3.8.15. Cf. next. |
![]() | |
aganma | svaḥ svar (TS.Apś. suvaḥ suvar) aganma # AVś.16.9.3; TS.1.6.6.1; 7.6.1; Apś.4.14.11. P: aganma svaḥ Kauś.6.16. See aganma devāḥ, and cf. prec. |
![]() | |
agan | sa devaḥ paramaṃ sadhastham # AVś.14.2.36c. |
![]() | |
agavyūti | kṣetram āganma devāḥ # RV.6.47.20a. Cf. BṛhD.5.111. |
![]() | |
agastyayaḥ | kaṇvāḥ kutsāḥ prasravaṇāḥ # AVP.8.15.2a. |
![]() | |
agūhat | tamo vy acakṣayat svaḥ # RV.2.24.3d. |
![]() | |
agṛbhītāḥ | paśavaḥ santu sarve # TB.2.5.3.3d; Aś.2.10.18d; Apś.7.16.7d. |
![]() | |
agṛhītebhyaḥ | svāhā # TS.7.3.19.1; 20.1; KSA.3.9,10. |
![]() | |
agna | āvasathya pariṣadya juṣasva svāhā # Mś.8.5.3. Cf. under agne pariṣadya. |
![]() | |
agna | ā vaha # Aś.1.3.7. Vikāra of agnim (ā vaha) Aś.1.3.8. Cf. agnim agna ā vaha. |
![]() | |
agna | indra varuṇa mitra devāḥ # RV.5.46.2a; VS.33.48a. |
![]() | |
agnayā | (Mś. -ya) ekākṣarāya (so read) chandase svāhā # MS.1.11.10: 173.2; Mś.7.1.2.28. |
![]() | |
agnaye | karmakṛte svāhā # TA.6.2.1. |
![]() | |
agnaye | kavyavāhanāya manthaḥ # KS.9.6. |
![]() | |
agnaye | kavyavāhanāya svadhā namaḥ (JG. adds svāhā) # AVś.18.4.71; TB.1.3.10.3; Aś.2.6.12; Apś.1.8.4; Mś.1.1.2.18; 11.9.1.7; MG.2.9.13; JG.2.1; ViDh.21.7. P: agnaye kavyavāhanāya Vait.9.8; Kauś.88.2. |
![]() | |
agnaye | kavyavāhanāya svadhā svāhā # ApMB.2.19.13 (ApG.8.21.4); ApMB.2.21.9 (ApG.8.22.7). |
![]() | |
agnaye | kavyavāhanāya svāhā # VS.2.29; śB.2.4.2.13; śś.4.4.1; AuśDh.5.43. P: agnaye Kś.4.1.7. See svāhāgnaye kavyavāhanāya. |
![]() | |
agnaye | kavyavāhanāya sviṣṭakṛte svadhā namaḥ # HG.2.11.3; 14.6; 15.10; BDh.2.8.14.7. |
![]() | |
agnaye | kavyavāhanāyānu brūhi # śB.2.6.1.30. |
![]() | |
agnaye | kāṇḍarṣaye svāhā # HG.2.18.3. |
![]() | |
agnaye | kāmāya svāhā # TB.3.12.2.2--8. Cf. kāmāya svāhā, and agnīṣomābhyāṃ kāmāya. |
![]() | |
agnaye | kṣāmavate svāhā # AB.7.6.4. |
![]() | |
agnaye | gṛhapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhā # Apś.6.13.2. P: agnaye gṛhapataye Apś.13.24.8. |
![]() | |
agnaye | gṛhapataye rayimate puṣṭipataye svāhā # VSK.3.2.5; Vait.7.17; Kś.4.14.23. Cf. agnaye rayimate. |
![]() | |
agnaye | gṛhapataye svāhā # VS.10.23; TS.1.8.15.2; 16.2; MS.2.6.13: 72.8; 4.4.7: 58.2; KS.15.8 (bis); śB.5.4.3.15; TB.1.7.10.6; Aś.2.4.8; śś.2.10.1; Apś.18.17.14; 20.4; Mś.9.1.5.4. P: agnaye gṛhapataye Kś.15.6.23. |
![]() | |
agnaye | 'gnivate svāhā # AB.7.6.1. |
![]() | |
agnaye | janavide svāhā # AVP.1.35.1; Kauś.78.10; ApMB.1.4.3 (ApG.2.5.2); MG.1.10.8; VārG.14.10. Cf. agnir janavin. |
![]() | |
agnaye | jyotiṣmate svāhā # Apś.9.9.14. |
![]() | |
agnaye | tantumate svāhā # AB.7.9.6; śG.5.4.2. |
![]() | |
agnaye | tapasvate janadvate pāvakavate svāhā # AB.7.8.4; Apś.9.9.14. |
![]() | |
agnaye | tvā vasumate svāhā # MS.4.9.8: 128.10; TA.4.9.1; 5.7.10; KA.2.129; Apś.15.10.9. |
![]() | |
agnaye | tvā svāhā # TS.1.1.11.1; TB.3.3.6.2. |
![]() | |
agnaye | 'numataye svāhā # JG.1.4. |
![]() | |
agnaye | 'nnapataye svāhā # HG.1.7.18. |
![]() | |
agnaye | 'nnādāya svāhā # HG.1.7.18. |
![]() | |
agnaye | 'nnādāyānnapataye svāhā # VSK.3.2.5; AB.7.12.5; Vait.7.19; Kś.4.14.25. |
![]() | |
agnaye | pathikṛte svāhā # AB.7.8.3. |
![]() | |
agnaye | pavitravate svāhā # AB.7.9.3. |
![]() | |
agnaye | puraḥsade (AVP.KS. purassade rakṣoghne) svāhā # AVP.2.54.1; MS.2.6.3: 65.11; KS.15.2; Mś.9.1.1.27. See agninetrebhyo, and ye devāḥ puraḥsado. |
![]() | |
agnaye | pṛthivīkṣite svāhā # Kś.4.14.28. |
![]() | |
agnaye | 'psumate svāhā # AB.7.7.2. |
![]() | |
agnaye | balimate svāhā # TB.3.12.2.7. |
![]() | |
agnaye | bṛhate nākāya (KS.ApMB. nākāya svāhā) # TS.1.1.3.1; KS.1.3; 31.2; TB.3.2.3.5; ApMB.2.6.9 (ApG.5.11.22). See agnaye tvā bṛhate. |
![]() | |
agnaye | marutvate svāhā # AB.7.9.8. |
![]() | |
agnaye | rakṣoghne svāhā # TS.1.8.7.2; TB.1.7.1.5; Apś.18.9.12. |
![]() | |
agnaye | rayimate paśumate puṣṭipataye svāhā # śś.2.10.1. Cf. agnaye gṛhapataye rayimate, and next. |
![]() | |
agnaye | rayimate svāhā # TA.6.1.2. Cf. prec. |
![]() | |
agnaye | varuṇāya svāhā # AB.7.9.5. Cf. svāhāgnaye varuṇāya. |
![]() | |
agnaye | vivicaye svāhā # AB.7.6.3. |
![]() | |
agnaye | vītamanyave svāhā # KS.37.13,14. |
![]() | |
agnaye | vītaye svāhā # AB.7.6.2. |
![]() | |
agnaye | vaiśvānarāya suvargāya lokāyā svāhā # TA.6.2.1; 4.2. |
![]() | |
agnaye | vaiśvānarāya svāhā # VS.11.66; TS.4.1.9.1; MS.2.7.7: 82.9; KS.16.7; AB.7.9.1; śB.6.6.1.20; Aś.2.4.14; Kś.25.12.10; śG.5.4.2. See svāhāgnaye vaiśvānarāya. |
![]() | |
agnaye | vratapataye svāhā # AB.7.8.2; Apś.9.9.14; Kauś.56.6. |
![]() | |
agnaye | vratabhṛte svāhā # AB.7.8.1. |
![]() | |
agnaye | śucaye svāhā # AB.7.7.3; Apś.9.9.14. |
![]() | |
agnaye | saṃvargāya svāhā # AB.7.7.1,4. |
![]() | |
agnaye | saṃveśapataye svāhā # VS.2.20. P: agnaye Kś.3.7.18. |
![]() | |
agnaye | surabhimate svāhā # AB.7.9.7. |
![]() | |
agnaye | svāhā # AVś.19.4.1; 43.1; VS.10.5; 22.6,27; 39.1; TS.1.8.13.3; 7.1.12.1; 14.1; 16.1; 17.1; 20.1; MS.2.6.11: 70.7; 2.6.12: 71.13; 3.12.2: 160.9; 3.12.7: 162.12; 4.4.6: 57.1; KS.15.7; 23.2 (bis); KSA.1.3,5,7,8,11; śB.2.3.1.36; 5.3.5.8; 12.6.1.16; 13.1.3.3; 14.3.2.5; 9.3.8; 4.18; TB.3.1.4.1; 8.6.3; 9.3; 17.1 (bis),2; 12.4.2--6; ṣB.5.7; AdB.7; śś.2.10.1; 6.3.8; Kś.15.5.3; 18.5.3; 20.2.3; Mś.1.5.3.18; 9.1.3.20; 9.1.4.10; 9.2.1.27; 9.2.2.30; Apś.9.9.14; 18.15.8; 20.4.5; 5.9; 11.3,4,7; Tā.10.67.1; MahānU.19.2; BṛhU.6.3.8; 4.18; AG.1.9.7; 10.13; 4.3.26; śG.1.17.8; 2.14.4; Kauś.4.1; 6.11; 72.27; 81.31; 94.14; 95.3; 119.2; 130.2; 131.2; 135.9 (p. 285); GG.1.3.9; 8.4,9; KhG.1.5.13; 2.1.17; PG.1.9.3; 12.3; HG.1.2.16; 7.18; 23.8; ApG.1.2.6; MG.1.5.4; 2.2.18; 3.1; JG.1.3,23; BDh.3.9.4; Svidh.1.8.9,13. Cf. agniṃ svāhā. |
![]() | |
agnaye | svāhā somāya pavitravate varuṇāya dhanvantaraye manasā prājāpatyaṃ brahmaṇe 'gnaye sviṣṭakṛte # Svidh.1.3.7. |
![]() | |
agnaye | svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛte # GDh.26.16; Svidh.1.2.5. |
![]() | |
agnaye | sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ (HG. suhutahute sarvahuta āhutīnāṃ; ApMB. suhutahuta āhutīnāṃ) kāmānāṃ samardhayitre sarvān naḥ kāmān samardhaya (the last four words omitted in ApMBḥG.) svāhā # AG.1.10.23; HG.1.3.7; ApMB.2.18.31 (ApG.7.20.4). |
![]() | |
agnaye | sviṣṭakṛte svāhā # TB.3.12.2.2--8; 4.2--6; Tā.10.67.1; MahānU.19.2; śG.1.17.8; 2.14.4; Kauś.5.12; GG.1.8.14; KhG.2.1.24; PG.1.12.3; HG.1.7.18; 2.8.9; MG.2.2.22. Cf. agnaye sviṣṭakṛte, in GDh.26.16; SaṃnyāsaU.1; Svidh.1.2.5; 3.7, and agnibhyaḥ sviṣṭa-. |
![]() | |
agnaye | hiraṇyavate svāhā # AB.7.9.4. |
![]() | |
agnā | yo martyo duvaḥ # RV.6.14.1a; MS.4.10.2a: 145.14; KS.20.14a; KB.1.4. Ps: agnā yo martyaḥ Aś.10.2.18; agnā yo Aś.4.13.7. |
![]() | |
agniḥ | pṛthur dharmaṇas patir juṣāṇo agniḥ pṛthur dharmaṇas patir ājyasya (VSK. inserts here haviṣo) vetu svāhā # VS.10.29; VSK.11.8.6; śB.5.4.4.22. P: agniḥ pṛthuḥ Kś.15.7.15; BṛhPDh.9.215. |
![]() | |
agniṃ | yaja # śB.2.2.3.24; 5.2.31; 3.7,12; 3.4.4.11; Apś.2.19.6; Mś.1.3.2.10,15. Cf. agniṃ kavyavāhanaṃ yaja, and Apś.2.18.3. |
![]() | |
agniṃ | vaiśvānaraṃ gacha svāhā # VS.6.21; TS.1.3.11.1; 6.4.1.4; MS.1.2.18: 28.3; 3.10.7: 139.2; KS.3.8; śB.3.8.5.4. |
![]() | |
agniṃ | somam (āvaha) # Aś.1.3.8. Perhaps to be divided into agnim (āvaha), and somam (āvaha). |
![]() | |
agniṃ | stuhi daivavātaṃ devaśravaḥ # RV.3.23.3c. |
![]() | |
agniṃ | svāhā # MS.4.10.3: 149.5 (bis). Cf. agnaye svāhā, agnim agnau svāhā, and svāhāgnim. |
![]() | |
agniṃ | hotrāt (mss. hotrān) svāhā # MS.4.10.3: 149.6. |
![]() | |
agniṃ | hotrāyā vaha # śB.1.4.2.17; 2.6.1.22; TB.3.5.3.2; Aś.1.3.22; 2.19.8; śś.1.5.5. |
![]() | |
agniṃ | kavyavāhanaṃ yaja # śB.2.6.1.31. Cf. agniṃ yaja. |
![]() | |
agniṃ | kavyavāhanam āvaha # Mś.5.1.4.14. |
![]() | |
agniṃ | ca havyavāhanam # RV.2.41.19c. |
![]() | |
agnijihvā | manavaḥ sūracakṣasaḥ # RV.1.89.7c; VS.25.20c; KS.35.1c; Apś.14.16.1c. |
![]() | |
agnidagdhās | tu ye jīvāḥ # Mś.11.9.2.11a. P: agnidagdhāḥ Mś.11.9.2.10. |
![]() | |
agninā | devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā # śG.1.16.3. |
![]() | |
agninetrebhyo | devebhyaḥ puraḥsadbhyaḥ svāhā # VS.9.35; śB.5.2.4.5. P: agninetrebhyaḥ Kś.15.1.20. See agnaye puraḥsade, and ye devāḥ puraḥsado. |
![]() | |
agninendreṇa | somena sarasvatyā viṣṇunā devatābhiḥ, yājyānuvākyābhyām upa te huve savāham (KSA. huve 'sā aham) # TS.7.3.11.2; KSA.3.1. |
![]() | |
agniṃ | te vasuvantam (AVP. vasumantam) ṛchantu, ye māghāyavaḥ prācyā diśo 'bhidāsān # AVś.19.18.1; AVP.7.17.1. |
![]() | |
agniṃ | te haraḥ siṣaktu yātudhāna svāhā # AVP.2.82.1. |
![]() | |
agniṃ | tvāhur vaiśvānaram # AVP.1.95.3a; GB.1.2.21a; Vait.6.7a. |
![]() | |
agnibhyaḥ | sviṣṭakṛdbhyaḥ svāhā # Kś.20.8.8. Cf. agnaye sviṣṭakṛte svāhā. |
![]() | |
agnim | agna ā vaha # TS.2.5.9.4; KB.3.3; 12.7; TB.3.5.3.2; śB.1.4.2.16; śś.1.5.2. Cf. agnim ā vaha, and agna ā vaha. |
![]() | |
agnim | agnau svāhā # Apś.6.1.8; Mś.1.6.1.4; ApMB.2.15.14. Cf. agnaye svāhā, and agniṃ svāhā. |
![]() | |
agnim | aśvatthād adhi havyavāham # TB.1.2.1.16c; Vait.5.7c; Apś.5.8.5c. |
![]() | |
agnim | ā vaha # KB.8.8; śB.1.4.2.16; 2.6.1.22; TB.3.5.3.2; śś.1.5.3; 5.11.4. P: agnim Aś.1.3.8. Cf. agnim agna ā vaha. |
![]() | |
agnir | ajvī gāyatreṇa chandasā tam aśyāṃ tam anvārabhe tasmai mām avatu tasmai svāhā # Aś.6.5.2. |
![]() | |
agnir | annādo 'nnapatir annādyam asmin yajñe mayi dadhātu (TB. yajñe yajamānāya dadātu) svāhā # TB.2.5.7.3; śB.11.4.3.8; Kś.5.13.1. |
![]() | |
agnir | āgnīdhrāt svāhā # VS.2.10,11; śB.1.8.1.41 (bis). See under prec. but one. |
![]() | |
agnir | ājyasya vetu svāhā # VS.6.16; śB.3.8.2.21. P: agnir ājyasya Kś.6.6.17. |
![]() | |
agnir | āsīt purogavaḥ # RV.10.85.8d; AVś.14.1.8d. |
![]() | |
agnir | indro bṛhaspatir īśānaś ca (ApMB. bṛhaspatiś ca) svāhā # HG.1.15.1d; ApMB.2.22.4d. Cf. akar agnir, and AVś.3.15.6. |
![]() | |
agnir | ukthena vāhasā # VS.26.8c; TS.1.5.11.1c; MS.3.16.4c: 189.13; KS.4.16c; Aś.8.11.4c; śś.10.9.17c. See agnir uktheṣv, and cf. agnir naḥ su-. |
![]() | |
agnir | gṛhapatiḥ somo viśvavaniḥ savitā sumedhāḥ svāhā # TS.2.4.5.2. |
![]() | |
agnir | janitā sa me 'mūṃ jāyāṃ dadātu svāhā # śG.1.9.9. Cf. agnir janavin. |
![]() | |
agnir | jyotir jyotir agniḥ (with or without svāhā) # SV.2.1181; VS.3.9; MS.1.6.10: 102.11; 1.8.1: 115.2; 1.8.5: 121.1; 2.7.16: 99.4; KS.40.6; AB.2.31.4; 32.1; 37.17; 5.31.4; KB.2.8; 14.1; JB.1.4; ṣB.1.4.9 (comm.); śB.2.3.1.30,32,36; TB.2.1.9.2; TA.4.10.5; 5.8.10; Aś.2.3.16; 5.9.11; śś.2.9.1; 7.9.2; Lś.1.8.14; Apś.6.10.8; 15.12.8; 16.23.10; Mś.1.6.1.37. P: agnir jyotiḥ Kś.4.14.14; TB.2.1.2.11; Karmap.3.1.16. See agnau jyotir. |
![]() | |
agnir | jyotir jyotiḥ sūryaḥ svāhā # TB.2.1.2.10; Apś.6.10.9. P: agnir jyotiḥ TB.2.1.2.11. |
![]() | |
agnir | dūto abhavad dhavyavāhanaḥ # RV.5.11.4c. |
![]() | |
agnir | no devaḥ suvite dadhātu # TB.3.1.1.1d. |
![]() | |
agnir | no havyavāhanaḥ # RV.5.25.4c. |
![]() | |
agnir | māgnināvatu (AVP. māghnyenāvatu) prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.6; AVP.15.4.6. |
![]() | |
agnir | mūrdhā divaḥ kakut # RV.8.44.16a; SV.1.27a; 2.882a; VS.3.12a; 13.14a; 15.20a; TS.1.5.5.1a; 7.1; 4.4.4.1a; MS.1.5.1a: 65.8; 1.5.5 (bis): 73.7,8; 1.7.4: 113.4; KS.6.9a; 7.4; 9.2; śB.2.3.4.11a; 7.4.1.41; 13.4.1.13; TB.3.5.7.1a; 12.3.4; YDh.1.299. Ps: agnir mūrdhā divaḥ JG.2.9; agnir mūrdhā TS.1.5.11.4; 4.1.11.1; MS.1.5.6: 74.3; 2.13.7: 155.13; 4.10.1: 141.1; 4.10.3: 149.9; KS.7.5; 12.14; 20.14,15; 39.14; 40.14; TB.3.1.3.3; Aś.1.6.1; 2.10.11 (comm.); śś.1.8.4; 2.5.16; 14.52.10; Kś.17.12.5; Mś.5.1.1.21; 5.1.2.8; 5.1.3.8; 5.1.5.25; Apś.5.28.11; 16.22.6; 17.4.10; 10.6; 20.13.4; Svidh.1.7.11; BṛhPDh.9.64,306. |
![]() | |
agnir | yajurbhiḥ pūṣā svagākārais ta imaṃ yajñam avantu te mām avantu anu va ārabhe 'nu mārabhadhvaṃ svāhā # KS.35.2; Apś.14.17.1. |
![]() | |
agnir | yava indro yavaḥ somo yavaḥ # AVś.9.2.13. |
![]() | |
agnir | varco jyotir varcaḥ svāhā # VS.3.9; śB.2.3.1.31 (without svāhā). P: agnir varcaḥ Kś.4.14.15. |
![]() | |
agnir | vāyuḥ sūryo vaṣaṭ svāhā namaḥ # TS.7.3.12.1. |
![]() | |
agnir | vā rohitāśvaḥ # AVP.11.14.2b. |
![]() | |
agnir | havyavāḍ iha tān āvahatu # TB.3.7.4.4c; Apś.4.1.8c. |
![]() | |
agniś | ca havyavāhanaḥ # AVś.7.20.1c; VS.34.9c; TS.3.3.11.3c; MS.3.16.4c: 189.11; Aś.4.12.2c; śś.9.27.2c; SMB.2.2.19c; JG.1.20c. |
![]() | |
agniṣ | ṭaṃ agre pramumoktu devaḥ # MS.1.2.15c: 25.6. See agniṣ ṭān agre. |
![]() | |
agniṣ | ṭapati pratidahaty ahāvo 'hāvaḥ # śB.4.4.5.8; 14.3.1.12. P: agniṣ ṭapati Lś.2.12.1. |
![]() | |
agniṣ | ṭān (KS. ṭāṃ; TSṭA. agnis tāṃ) agre pra mumoktu (AVP. mumukta) devaḥ # AVś.2.34.3c; AVP.3.32.4c; TS.3.1.4.2c; KS.30.8c; TA.3.11.11c. See agniṣ ṭaṃ agre, and cf. indras tān agre, and vāyuṣ ṭān. |
![]() | |
agniḥ | suśaṃsaḥ suhavaḥ piteva # RV.6.52.6d. |
![]() | |
agnihotṛbhyo | devebhyaḥ svāhā # TB.3.7.10.4d; Apś.14.32.5d. |
![]() | |
agnīṣomābhyāṃ | (svāhā) # GDh.26.16; Svidh.1.2.5. |
![]() | |
agnīṣomābhyāṃ | kāmāya # AVś.12.4.26a. Cf. agnaye kāmāya svāhā. |
![]() | |
agnīṣomāv | (agna āvaha) # Aś.1.3.9. See agna āvaha, and cf. agnīṣomāv āvaha. |
![]() | |
agnīṣomāv | āvaha # TB.3.5.3.2; śś.1.5.3. See agnīṣomāv (agna āvaha). |
![]() | |
agnīṣomāv | āvaha viṣṇuṃ vā # śś.1.5.3. |
![]() | |
agnīṣomau | # Aś.1.3.9: see agnīṣomāv (agna āvaha). |
![]() | |
agne | akṣīṇi (HG. agneyakṣīṇi) nir daha svāhā # ApMB.2.14.2c; HG.2.3.7c. |
![]() | |
agneḥ | purīṣavāhanaḥ (MS. purīṣya-; VS.śB. -vāhaṇaḥ) # VS.11.44d; TS.4.1.4.2d; MS.2.7.4d: 79.2; KS.16.4d; śB.6.4.4.3. |
![]() | |
agne | gṛhapate juṣasva svāhā # KS.6.8. See next. |
![]() | |
agne | gṛhapate pariṣadya juṣasva svāhā # MS.1.8.5: 122.9; Apś.6.13.1. See prec., and cf. agne pariṣadya. |
![]() | |
agne | gṛhapate 'he budhnya pariṣadya divaḥ pṛthivyāḥ pary antarikṣāl lokaṃ vinda yajamānāya # KS.7.13; Apś.5.12.2. |
![]() | |
agne | tāṃ mahyam ā vaha (svāhā) # JB.2.270d. |
![]() | |
agne | tvaṃ sūktavāg asy upaśruti (TB. upaśrito; śB.Aś.śś. upaśrutī) divas pṛthivyoḥ (TB. divaḥ pṛthivyoḥ) # MS.4.13.9: 211.14; śB.1.9.1.4; TB.3.5.10.1; Aś.1.9.1; śś.1.14.2,3. Fragment: upaśrito divaḥ pṛthivyoḥ TS.2.6.9.5. |
![]() | |
agne | tvam asmad yuyodhy amīvāḥ # RV.1.189.3a; MS.4.14.3a: 218.9; TB.2.8.2.4a; Aś.3.13.12. |
![]() | |
agne | 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai, pāhi duriṣṭyai, pāhi duradmanyai, pāhi duścaritāt # TS.1.1.13.3. P: agne 'dabdhāyo 'śītatano TB.3.3.9.9; Apś.3.10.1. See next two, and cf. adabdhāyo 'śītatano. |
![]() | |
agne | 'dābhya (Apś. 'dābhya pariṣadya) juṣasva svāhā # KS.6.8; Apś.6.13.4. Cf. agne pariṣadya. |
![]() | |
agne | divaḥ sūnur asi pracetāḥ # RV.3.25.1a. P: agne divaḥ śś.14.52.4. |
![]() | |
agne | duḥśīrtatano juṣasva svāhā # MS.1.8.6: 123.4; Apś.6.14.13. P: agne duḥśīrtatano Mś.3.2.12. |
![]() | |
agne | devayajanaṃ vaha # MS.1.1.8: 4.9; Mś.1.2.3.3. See ā devayajaṃ vaha. |
![]() | |
agne | devāṃ ā vaha naḥ priyavratam # RV.10.150.3c. |
![]() | |
agne | devāṃ (MS. devaṃ; śG. devān) ihā vaha # RV.1.12.3a,10b; 15.4a; AVś.20.101.3a; SV.2.142a; VS.17.9b; TS.1.3.14.8b; 5.5.3b; 4.6.1.3b; MS.1.5.1b: 66.16; 4.11.4b: 171.15; KS.19.14b; 39.13a; TB.3.11.6.2a; Aś.3.12.14b; śś.3.5.9b; Apś.16.35.5a; śG.2.13.5b. Cf. devāṃ ā sādayād, and agne patnīr. |
![]() | |
agne | naya mayobho suśeva divaḥ pṛthivyāḥ pary antarikṣāl lokaṃ vinda yajamānāya # KS.7.13. See agne 'nnapā. |
![]() | |
agne | 'nnapā mayobhuva suśeva divaḥ pṛthivyāḥ pary antarikṣāl lokaṃ vinda yajamānāya # Apś.5.13.8. See agne naya mayobho. |
![]() | |
agne | patnīr ihā vaha # RV.1.22.9a; VS.26.20a; AB.6.10.4; KB.28.3; GB.2.2.20; Aś.5.5.18. P: agne patnīḥ śś.7.4.9. Cf. agne devāṃ ihā vaha. |
![]() | |
agnā3i | patnīvan (VSK. agne vākpatni; MS.KS. patnīvā3n; TS. patnīvā3ḥ; Mś. agnā3 patnīvān) sajūr devena (MS.KS. sajūs) tvaṣṭrā somaṃ piba svāhā (omitted in MS.KS.) # VS.8.10; VSK.8.6.3; TS.1.4.27.1; 6.5.8.4 (in fragments, without svāhā); MS.1.3.29: 40.4; 4.4.7: 97.13; KS.4.11; śB.4.4.2.15,16. P: agnā3i patnīvan (Apś. -vā3ḥ; KS. -vā3n; Mś. agnā3 patnīvān) KS.28.8; Kś.10.6.19; Apś.13.14.8; Mś.2.5.2.12. |
![]() | |
agne | balada saha (MS. sahā) ojaḥ kramamāṇāya me dā abhiśastikṛte 'nabhiśastenyāyāsyai janatāyai (MS. -syā janatāyāḥ) śraiṣṭhyāya svāhā (omitted in Apś.) # MS.1.4.14: 64.9; Apś.5.24.4. P: agne balada Mś.1.5.6.20. |
![]() | |
agne | yat te paraṃ hṛn nāma tāv ehi saṃ rabhāvahai # TS.4.4.7.2; 5.3.11.3. P: agne yat te paraṃ hṛn nāma Apś.17.5.14. |
![]() | |
agner | apunann uśijo amṛtyavaḥ # RV.3.2.9b. See under agner akṛṇvann. |
![]() | |
agne | rayiṃ maghavadbhyo na ā vaha # RV.7.16.9c. |
![]() | |
agner | viśvāḥ samidho devayānīḥ # RV.10.51.2d. |
![]() | |
agner | vo 'pannagṛhasya sadasi sādayāmi # VS.6.24; TS.1.3.12.1; MS.1.3.1: 29.1; KS.3.9; śB.3.9.2.13; Apś.11.20.13; Mś.2.2.5.15 (14). P: agner vaḥ Kś.8.9.11. See agner vām. |
![]() | |
agne | vatsaṃ na svasareṣu dhenavaḥ # RV.2.2.2b. |
![]() | |
agne | viśvaṃbhara viśvato mā pāhi svāhā # AVP.2.43.5. Cf. agne vaiśvānara viśvair, and viśvaṃbhara viśvena. |
![]() | |
agne | vaiśvānara viśvair mā devaiḥ pāhi svāhā # AVś.2.16.4. P: agne vaiśvānara Vait.8.9. Cf. agne viśvaṃbhara. |
![]() | |
agne | vaiśvānara (MS.3.2.4d, -raḥ) svāhā # TS.4.2.5.2d; MS.2.7.12d: 91.5; 3.2.4d: 20.8; TB.3.7.8.1d. |
![]() | |
agne | śumbhasva tanvaḥ # Aś.2.5.9c; Apś.6.25.7c. |
![]() | |
agneś | ca dīrgham āyur astu devāḥ # RV.10.51.8d; N.8.22d. |
![]() | |
agne | sadhasthā vida lokam asya # KS.40.13b. See under devāḥ sadhasthā. |
![]() | |
agne | sabhya pariṣadya juṣasva svāhā # Mś.8.5.3. |
![]() | |
agne | samrāḍ ajaikapād āhavanīya divaḥ pṛthivyāḥ pary antarikṣāl lokaṃ vinda yajamānāya # KS.7.13; Apś.5.15.6; 6.2.1. |
![]() | |
agne | sarvās tanvaḥ saṃ rabhasva # AVś.19.3.2c; AVP.1.73.2c. |
![]() | |
agne | suśravaḥ suśravasaṃ mā kuru # PG.2.4.2. See suśravaḥ. |
![]() | |
agne | svāhā kṛṇuhi (AVP. kṛṇu) # AVś.5.27.12a; AVP.9.1.11a; VS.27.22a; TS.4.1.8.3a; MS.2.12.6a: 151.1; KS.18.17a. |
![]() | |
agnau | tāḥ sarvāḥ sviṣṭāḥ suhutā juhomi # TB.3.7.6.21f; Apś.3.10.1f. |
![]() | |
agrāya | svāhā # TB.3.1.5.8. |
![]() | |
aghāya | bhūma harivaḥ parādai (MS. parādaiḥ) # RV.7.19.7b; AVś.20.37.7b; TS.1.6.12.6b; MS.4.12.3b: 183.2. |
![]() | |
aghāsu | hanyante gāvaḥ # RV.10.85.13c. See maghāsu etc., and maghābhir. |
![]() | |
aṅgavate | svāhā # KSA.5.3. See aṅgine. |
![]() | |
aṅgāni | yasya yātavaḥ # AVś.10.7.18c. |
![]() | |
aṅgine | svāhā # TS.7.5.12.2. See aṅgavate. |
![]() | |
aṅgiraso | naḥ pitaro navagvāḥ # RV.10.14.6a; AVś.18.1.58a; VS.19.50a; TS.2.6.12.6a; Kauś.81.36; N.11.19a. P: aṅgirasaḥ śś.3.16.5; 8.6.12. |
![]() | |
aṅgirobhyaḥ | svāhā # TS.7.5.11.2; KSA.5.2. Cf. atharvabhyaḥ. |
![]() | |
aṅgebhyaḥ | svāhā # TS.7.3.16.2; KSA.3.6. |
![]() | |
acarmakāya | svāhā # TS.7.5.12.2; KSA.5.3. |
![]() | |
aceti | citrā vi duro na āvaḥ # RV.1.113.4b. |
![]() | |
acodaso | no dhanvantv indavaḥ # RV.9.79.1a; SV.1.555a. P: acodasaḥ Svidh.2.3.9. |
![]() | |
acyutakṣitaye | svāhā # Tā.10.67.1; MahānU.19.2. |
![]() | |
acyutāya | dhruvāya bhaumāya svāhā # MG.2.11.7; 16.1. See next. |
![]() | |
acyutāya | bhaumāya svāhā # AG.2.1.4; 8.15; PG.3.4.3. See prec. |
![]() | |
acha | yāhy ā vahā daivyaṃ janam # RV.1.31.17c. Cf. achā no yāhy etc. |
![]() | |
achā | no yāhy ā vaha # RV.6.16.44a; SV.2.734a. Cf. acha yahy. |
![]() | |
achā | ma (SVṣvidh. va) indraṃ matayaḥ svarvidaḥ (SV. svaryuvaḥ) # RV.10.43.1a; AVś.20.17.1a; SV.1.375a; GB.2.4.16; Vait.25.9. P: achā ma indram Aś.6.1.2; 8.3.34; śś.12.12.6; achā vaḥ Svidh.2.5.3. |
![]() | |
achāyaṃ | vo marutaḥ śloka etu # RV.7.36.9a; Aś.6.12.11; Apś.13.8.1a; Mś.2.5.4.12a. P: achāyaṃ vaḥ śś.3.20.4; 4.11.6; 8.9.5. |
![]() | |
achā | samudram āśavaḥ # RV.9.64.16b. |
![]() | |
achā | samudram indavaḥ # RV.9.66.12a; SV.2.9a; JB.1.104. |
![]() | |
aja | ātmā mahā dhruvaḥ # śB.14.7.2.23b; BṛhU.4.4.23b. |
![]() | |
aja | ekapāt tanayitnur arṇavaḥ # RV.10.66.11b. |
![]() | |
ajaḥ | pakvaḥ svarge loke dadhāti # AVś.9.5.18a. |
![]() | |
ajaḥ | pañcaudanaḥ savaḥ # AVP.8.19.3d,8d. |
![]() | |
ajanayathās | tanvaḥ svāyāḥ # RV.10.54.3d. |
![]() | |
ajany | agnir hotā (Apś. ajann agniḥ) pūrvaḥ pūrvebhyaḥ pavamānaḥ pāvakaś śucir (Apś. śuciḥ pāvaka) īḍyaḥ # KS.7.13; Apś.5.11.2. |
![]() | |
ajaras | tasthāv itaūtir ṛṣvaḥ # RV.1.146.2b. |
![]() | |
ajā | anyasya vahnayaḥ # RV.6.57.3a. |
![]() | |
ajātā | āsann ṛtavaḥ # AVś.11.8.5a. |
![]() | |
ajāyanta | svabhānavaḥ # RV.1.37.2c. |
![]() | |
ajāyaikapade | svāhā # TB.3.1.5.10. |
![]() | |
ajirāsāṃ | gamiṣṇavaḥ # TB.3.10.1.4. |
![]() | |
ajirāso | harayo ye ta āśavaḥ # RV.8.49 (Vāl.1).8a. |
![]() | |
ajuryāso | hariṣāco haridravaḥ # RV.10.94.12c. |
![]() | |
ajaiṣaṃ | sarvāḥ pṛtanāḥ # AVś.8.5.8c. |
![]() | |
ajaiṣaṃ | sarvān ājīn vaḥ # AVś.2.14.6c; AVP.2.4.3c; 10.1.6c. |
![]() | |
ajrā | indrasya girayaś cid ṛṣvāḥ # RV.6.24.8c. |
![]() | |
añjaye | svāhā # TS.7.3.17.1; KSA.3.7. |
![]() | |
añjisakthāya | (KSA. añjiṣakthāya) svāhā # TS.7.3.17.1; KSA.3.7. |
![]() | |
añjyetāya | svāhā # TS.7.3.17.1; KSA.3.7; TB.3.8.17.4; Apś.20.6.4; 11.13. |
![]() | |
ata | inoṣi vidhate cikitvaḥ # RV.6.5.3c. |
![]() | |
atandro | devaḥ sadam eva prārthaḥ # TA.3.14.2d. |
![]() | |
atandro | havyā (SV. havyaṃ) vahasi haviṣkṛte # RV.8.60.15c; SV.1.46c. |
![]() | |
ataś | cid indrād abhayanta devāḥ # RV.5.30.5c. |
![]() | |
atāriṣur | bharatā gavyavaḥ sam # RV.3.33.12a. |
![]() | |
ati | durgāṇi viśvahā # AVś.19.50.2d; AVP.14.9.2d. |
![]() | |
ati | dhenur anaḍvāham # AVP.5.31.6a. |
![]() | |
atimuktyai | svāhā # TB.3.1.6.2. |
![]() | |
ati | yo mandro yajathāya devaḥ # RV.2.28.1c. |
![]() | |
atirātraṃ | varṣan pūrtir āvṛt (MS. vavarṣvān pūrta rāvaṭ; KS. vavṛṣvān pūta rāvat) svāhā # TS.2.4.7.1; MS.2.4.7: 44.2; KS.11.9. |
![]() | |
ati | viśvāḥ pariṣṭhāḥ # RV.10.97.10a; AVP.11.7.1a; VS.12.84a; TS.4.2.6.3a; MS.2.7.13a: 94.3; 4.14.6: 224.4; KS.16.13a; TB.2.8.4.8. P: ati viśvāḥ śś.9.28.7. |
![]() | |
atiśiṣṭāya | svāhā # TS.7.3.20.1; KSA.3.10. |
![]() | |
ati | hvarāṃsi babhravaḥ # RV.9.63.4b. |
![]() | |
ato | devā avantu naḥ # RV.1.22.16a; SV.2.1024a; Aś.1.5.38; 11.13; 6.7.2; 9.11.17; śś.13.7.5; AG.2.3.11; Vāsū.2. P: ato devāḥ VHDh.7.300; 8.233. Cf. BṛhD.3.93. |
![]() | |
atra | yajamānaḥ parastād āyuṣaḥ svāhā # ChU.2.24.6,10,15. |
![]() | |
atrā | jahāma (AVś. jahīta) ye asann aśevāḥ (AVś.12.2.27c, aśivāḥ; 12.2.26c, -san durevāḥ) # RV.10.53.8c; AVś.12.2.26c,27c; TA.6.3.2. See atra (atrā) jahīmo etc. |
![]() | |
atrāha | tad vahethe madhva āhutim # RV.1.135.8a. |
![]() | |
atraiva | tvam iha vayaṃ suvīrāḥ (TA. suśevāḥ) # RV.10.18.9c; AVś.18.2.59c; AVP.1.66.1c; TA.6.1.3c (ter). |
![]() | |
atvakkāya | svāhā # TS.7.5.12.2; KSA.5.3. |
![]() | |
atsyavo | jighatsavaḥ # AVP.2.91.2. |
![]() | |
atharvaṇe | svāhā # śB.12.6.1.18. Cf. atharvabhyaḥ. |
![]() | |
atharvabhyaḥ | (sc. svāhā) # BDh.3.9.4. Cf. atharvaṇe svāhā, and aṅgirobhyaḥ svāhā. |
![]() | |
atharvāṅgirasas | tvayi juhomi svāhā # HG.2.3.9. |
![]() | |
atharvāṇo | bhṛgavaḥ somyāsaḥ # RV.10.14.6b; AVś.18.1.58b; VS.19.50b; TS.2.6.12.6b; N.11.19b. |
![]() | |
atha | viśve arapā edhate gṛhaḥ # TS.3.2.8.4d. See adhā viśvāhārapa. |
![]() | |
atha | havyā jātavedo juṣasva # TS.3.1.4.4d. Cf. devebhyo havyā vaha. |
![]() | |
athā | janā vi hvayante siṣāsavaḥ # RV.1.102.6d. |
![]() | |
athā | jīvaḥ pitum addhi pramuktaḥ # TS.4.2.5.3d; MS.2.7.12d: 91.3. See athaitaṃ pitum, adomadam, adhā viṣitaḥ, and anamīvaṃ pitum. |
![]() | |
athā | devā dadhire havyavāham # RV.7.11.4d; 10.52.3d; N.6.35d. |
![]() | |
athā | no viśvā saubhagāny ā vaha # RV.1.92.15c; SV.2.1083c. |
![]() | |
athemā | viśvāḥ pṛtanā jayāsi (RV.10.52.5d, jayāti) # RV.8.96.7d; 10.52.5d; SV.1.324d; AB.3.20.1d; TB.2.8.3.6d. |
![]() | |
athaitaṃ | pitum addhi prasūtaḥ # VS.12.65d; śB.7.2.1.15. See under athā jīvaḥ. |
![]() | |
athaitasya | haviṣo vīhi svāhā # AVś.19.52.5d; AVP.1.30.5d; Kauś.92.31d. |
![]() | |
athaite | dhiṣṇyāso agnayo yathāsthānaṃ kalpantām ihaiva svāhā # HG.1.17.4. See atho yatheme, ime ye dhiṣṇyāso, and punar agnayo dhiṣṇyā. |
![]() | |
atho | tvāhur aditiṃ viśvarūpām # AVP.11.5.2b. |
![]() | |
atho | tvāhur vanaspatim # AVP.7.19.9b. |
![]() | |
atho | yadā samabhavaḥ # AVś.19.34.8a. |
![]() | |
atho | ye te svāḥ santi # AVP.5.34.3c. |
![]() | |
adantakāya | svāhā # TS.7.5.12.1; KSA.5.3; TB.3.8.18.4; Apś.20.12.5. |
![]() | |
adabdhāḥ | santi pāyavaḥ sugevṛdhaḥ # RV.8.18.2c. |
![]() | |
adarśi | vi srutir divaḥ # RV.1.46.11c. |
![]() | |
aditaye | svāhā # śG.2.14.4. See adityai svāhā. |
![]() | |
aditiḥ | śarma yachatu # RV.6.75.12d,17d; 8.47.9b; SV.2.1216d; VS.17.48d; 29.49d; TS.1.5.11.5b; 4.6.6.4d; MS.3.16.3d: 187.1; KSA.6.1d. Cf. viśvāhā śarma yachatu. |
![]() | |
adityā | yat tanvaḥ saṃbabhūva # AVś.3.22.1b; AVP.3.18.1b. |
![]() | |
adityai | mahyai svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 162.1; KSA.3.5; śB.13.1.8.4; TB.3.8.11.2. |
![]() | |
adityai | ṣoḍaśākṣarāya chandase svāhā # MS.1.11.10: 173.10. Cf. under aditiḥ ṣoḍaśākṣarayā etc. |
![]() | |
adityai | sumṛḍīkāyai (VSK. sumṛlīkāyai) svāhā # VS.22.20; VSK.24.26--28; TS.7.3.15.1; MS.3.12.5: 162.2; KSA.3.5; śB.13.1.8.4; TB.3.8.11.2. |
![]() | |
adityai | svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 162.1; KSA.3.5; śB.13.1.8.4; TB.3.1.4.5; 6.6; 8.11.2. See aditaye svāhā. |
![]() | |
adugdhā | iva dhenavaḥ # RV.7.32.22b; AVś.20.121.1b; SV.1.233b; 2.30b; VS.27.35b; TS.2.4.14.2b; MS.2.13.9b: 158.14; KS.39.12b; JB.1.293b; Apś.17.8.4b; 19.22.16b; Mś.5.2.3.8b,12b; śirasU.4b. |
![]() | |
aduṣ | ṭe devāḥ putram # AVś.5.25.9c. See dadan te. |
![]() | |
adṛśram | (AVś.13.2.18a, ArSṃS.KSṃś. adṛśrann) asya ketavaḥ # RV.1.50.3a; AVś.13.2.18a; 20.47.15a; ArS.5.8a; VS.8.40a; MS.1.3.33a: 41.7; KS.4.11a; śB.4.5.4.11a; Apś.16.12.1a; Mś.7.2.2.26. P: adṛśram Kś.12.3.2. |
![]() | |
adṛṣṭāḥ | kiṃ caneha vaḥ # RV.1.191.7c. |
![]() | |
adevād | devaḥ pracatā guhā yan # RV.10.124.2a. |
![]() | |
adomadam | annam addhi prasūtaḥ # AVś.6.63.1d. See under athā jīvaḥ. |
![]() | |
adbhyas | te lohitaṃ spṛṇomi svāhā # śB.11.8.4.6; Kś.25.6.11. |
![]() | |
adbhyaḥ | svāhā # AVś.19.43.7; VS.22.25,29; 39.2; TS.1.8.13.3; 7.4.14.1; MS.3.12.10: 163.11; KS.15.3; KSA.4.3; śB.14.3.2.13; TB.3.1.5.4; 8.17.5; 12.2.6; Tā.10.67.1; Apś.18.16.12; 20.11.17; MahānU.19.2; Kauś.103.2; MDh.3.88 (adbhyaḥ, sc. svāhā). |
![]() | |
adbhyo | yātam iṣam ūrjaṃ vahantā # RV.5.76.4d. |
![]() | |
adya | jīvāni mā śvaḥ # AVś.5.18.2d; AVP.9.17.2d. |
![]() | |
adyā | tam asya mahimānam āyavaḥ # RV.8.3.8c; AVś.20.99.2c; SV.2.924c; VS.33.97c. |
![]() | |
adyādyā | śvaḥ-śvaḥ # RV.8.61.17a; SV.2.808a; JB.2.391; PB.4.7.7. |
![]() | |
adrogham | ā vahośato yaviṣṭhya # RV.8.60.4a. |
![]() | |
adha | kratvā maghavan tubhyaṃ devāḥ # RV.5.29.5a. |
![]() | |
adha | jmo adha vā divaḥ # RV.8.1.18a; SV.1.52a. |
![]() | |
adha | tvā viśve pura indra devāḥ # RV.6.17.8a. |
![]() | |
adha | dyukṣaṃ sacevahi # RV.8.69.16c; AVś.20.92.13c. |
![]() | |
adharād | vā sadānvāḥ # AVP.1.36.4b. |
![]() | |
adhare | santu śatravaḥ # MS.4.12.3b: 185.11; TB.2.4.2.9b; Apś.16.2.10b. |
![]() | |
adharo | mad asau vadāt svāhā # ApMB.2.21.32d. See next. |
![]() | |
adharo | vad asau vadā svāhā # HG.1.15.5d. See prec., and cf. adho vadādharo. |
![]() | |
adharmāya | svāhā # Tā.10.67.1; MahānU.19.2. |
![]() | |
adha | (TB. adhā) vāyuṃ niyutaḥ saścata svāḥ # RV.7.90.3c; VS.27.24c; MS.4.14.2c: 217.3; TB.2.8.1.1c. |
![]() | |
adhaspadaṃ | kṛṇutāṃ (AVś.7.34.1c, kṛṇuṣva; TS. kṛṇute) ye pṛtanyavaḥ # AVś.7.34.1c; 62.1d; VS.15.51d; TS.4.7.13.3d; MS.2.12.4d: 147.12; KS.18.18d; śB.8.6.3.20. |
![]() | |
adhaspadaṃ | kṛṇuṣva ye pṛtanyavaḥ # see prec. but one. |
![]() | |
adhaspadaṃ | pṛtanyavaḥ # AVP.5.29.8c. |
![]() | |
adha | svam oko abhi vaḥ syāma # RV.7.56.24d. |
![]() | |
adhāt | pītiṃ saṃ madā agmatā vaḥ # RV.4.34.1d. |
![]() | |
adhā | niyutvaḥ sagaṇo marudbhiḥ # RV.1.101.9c. |
![]() | |
adhā | no agna ā vaha # TB.3.10.8.1c. |
![]() | |
adhā | viśvāhārapa edhate gṛhe # VS.8.5d. See atha viśve. |
![]() | |
adhā | viṣitaḥ pitumad dhi pramuktaḥ # KS.16.12d. See under athā jīvaḥ. |
![]() | |
adhikṣiyanti | pūravaḥ # RV.7.96.2b. |
![]() | |
adhijarāyum | āghāre havyavāham # AVP.11.5.2c. |
![]() | |
adhi | no gāta marutaḥ sadā hi vaḥ # RV.8.20.22c. |
![]() | |
adhipataye | svāhā # VS.9.20; 18.28; 22.30,32; MS.3.12.11: 163.15; KS.14.1; 35.10; śB.5.2.1.2; TB.3.10.7.1; Apś.14.25.11. |
![]() | |
adhi | putropamaśravaḥ # RV.10.33.7a. |
![]() | |
adhi | yā bṛhato divaḥ # RV.8.25.7a. |
![]() | |
adhi | śravaḥ pāñcajanyāsu kṛṣṭiṣu # RV.3.53.16b. |
![]() | |
adhoakṣāḥ | sindhavaḥ srotyābhiḥ # RV.3.33.9d. |
![]() | |
adhvagato | harayas tvā vahanti # AVś.13.2.36b,43c. |
![]() | |
adhvane | svāhā # Apś.18.10.25. |
![]() | |
adhvaro | yajño 'yam astu devāḥ # TS.3.1.9.3a; Apś.12.20.20. See next. |
![]() | |
adhvaro | 'yaṃ (KSṃś. adhvaryo 'yaṃ) yajño astu (Mś. 'stu) devāḥ # KS.35.7a; Apś.14.27.7a; Mś.2.3.8.4a. See prec. |
![]() | |
adhvaryavo | bharatendrāya somam # RV.2.14.1a; Aś.6.4.10; śś.18.19.5. P: adhvaryavo bharatendrāya śś.9.7.5; 12.4.8. Cf. adhvaryavaḥ sunu-. |
![]() | |
adhvaryavo | yo divyasya vasvaḥ # RV.2.14.11a. |
![]() | |
adhvasmabhir | viśvahā dīdivāṃsam # RV.2.35.14b. |
![]() | |
anakṣikāya | (KSA. -kṣakāya) svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
anaṅgāya | (KSA. anaṅgakāya) svāhā # TS.7.5.12.2; KSA.5.3. |
![]() | |
anaḍvāṃs | tapyate vahan (Mś. mss. talpate vahān) # Apś.21.20.3d; Mś.7.2.7.10d. |
![]() | |
anaḍvāham | anv ārabhāmahe (VSKṭA. ārabhāmahe svastaye) # VS.35.13a; VSK.35.47a; TA.6.10.1a. P: anaḍvāham Kś.21.4.24. Cf. anaḍvāhaṃ plavam. |
![]() | |
anaḍvāhaṃ | plavam anv ārabhadhvam # AVś.12.2.48a; MG.2.1.14a. P: anaḍvāham Kauś.72.8. Cf. anaḍvāham anv. |
![]() | |
anapajayyāya | svāhā # TB.3.1.5.5. |
![]() | |
anabhihitāya | svāhā # TS.7.4.22.1; KSA.5.1. |
![]() | |
anamīvaṃ | pitum addhi prasūtaḥ # AVP.2.61.1d. See under athā jīvaḥ. |
![]() | |
anamīvā | āpa (ApMBḥG. anamīvās ta āpa) oṣadhayo bhavantu (Aś. santu sarvāḥ; ApMB. santv asau) # TB.2.5.3.3b; Aś.2.10.18b; Apś.7.16.7; HG.2.5.3; ApMB.2.14.11--14. |
![]() | |
anamīvā | vivakṣavaḥ # AVś.2.30.3b. Cf. AVP.2.17.5ab. |
![]() | |
anamīvo | vāstoṣpate # Kauś.43.13a. See amīvahā. |
![]() | |
anaśany | avasphūrjan didyud varṣan tveṣar āvṛt svāhā # TS.2.4.7.1. See avasphūrjan didyud, and naśany etc. |
![]() | |
anaśravo | 'namīvāḥ suratnāḥ (TA. suśevāḥ) # RV.10.18.7c; AVś.12.2.31c; 18.3.57c; TA.6.10.2c. |
![]() | |
anasthikāya | (KSA. -sthakāya) svāhā # TS.7.5.12.2; KSA.5.3. |
![]() | |
anāgā | devāḥ śakuno gṛheṣu (AVś. gṛhaṃ naḥ) # RV.10.165.2b; AVś.6.27.2b; MG.2.17.1b. |
![]() | |
anāturā | ajarā sthāmaviṣṇavaḥ # RV.10.94.11c. |
![]() | |
anātmane | (KSA. -tmakāya) svāhā # TS.7.5.12.2; KSA.5.3. |
![]() | |
anādhṛṣṭās | tanvaḥ sūryasya # Vait.14.1d. |
![]() | |
anādhṛṣyāya | tvā vātāya svāhā # VS.38.7; MS.4.9.8: 128.9; śB.14.2.2.4; TA.4.9.1. |
![]() | |
anāptā | ye (KS.Apś. yā) vaḥ prathamā # AVś.4.7.7a; 5.6.2a; AVP.6.11.2a; KS.38.14a; Apś.16.18.7a. |
![]() | |
anāyudhāso | asurā adevāḥ # RV.8.96.9c. |
![]() | |
anāvṛtainān | pradhamantu devāḥ # TB.2.5.8.4c. |
![]() | |
anāsikāya | svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
anirākariṣṇur | yaśasvī tejasvī brahmavarcasy annādo bhūyāsaṃ svāhā # PG.2.4.3. |
![]() | |
aniṣavyās | tanvaḥ santu pāpīḥ # RV.10.108.6b. |
![]() | |
aniṣṭebhyaḥ | svāhā # TB.3.7.11.3; Apś.3.11.2. Or perhaps, vaṣaḍ aniṣṭebhyaḥ svāhā, q.v. |
![]() | |
anu | jāyantāṃ bahavaḥ sujātam # AVś.2.13.5d; AVP.15.6.9d; HG.1.7.17d; ApMB.2.6.15d. |
![]() | |
anu | triśokaḥ śatam āvahan nṝn # RV.10.29.2c; AVś.20.76.2c. |
![]() | |
anu | tvā devāḥ śavasā madanti # RV.10.73.8c. |
![]() | |
anu | tvā viśve devā avantu (AVP.KS. viśve avantu devāḥ) # AVP.4.3.5c; KS.37.9c; TB.2.7.8.2c. Cf. anu māṃ mitrā-. |
![]() | |
anu | tvāhighne adha deva devāḥ # RV.6.18.14a; MS.4.12.3a: 183.4; KS.8.16a; Aś.9.5.16. |
![]() | |
anu | dyāvāpṛthivī pūrvahūtau # ā.5.1.1.11d. Cf. śaṃ no dyāvāpṛthivī etc. |
![]() | |
anu | drapsāsa indavaḥ # RV.9.6.4a. |
![]() | |
anu | pūrvāḥ kṛpate vāvaśānā # RV.1.113.10c. |
![]() | |
anu | pratnāsa āyavaḥ # RV.9.23.2a; SV.1.502a. |
![]() | |
anumataye | svāhā # śB.14.9.4.18; BṛhU.6.4.18; AG.4.3.26; śG.2.14.4; Kauś.45.16. P: anumataye PG.2.10.9; BDh.3.9.4. Cf. SaṃnyāsaU.1. See anumatyai etc., and asūyantyai. |
![]() | |
anumatiṃ | prati bhūṣanty āyavaḥ # TS.3.3.11.4b. |
![]() | |
anumatyai | svāhā # TB.3.12.2.2--8; 4.2--6. See under anumataye etc. |
![]() | |
anu | yat pūrvā aruhat sanājuvaḥ # RV.1.141.5c. |
![]() | |
anurādhebhyaḥ | svāhā # TB.3.1.5.1. |
![]() | |
anurūpāya | svāhā # TS.7.3.18.1; KSA.3.8. |
![]() | |
anuvañcate | svāhā # TS.7.4.22.1; KSA.5.1. |
![]() | |
anuvarṣate | svāhā # TS.7.5.11.2; KSA.5.2. |
![]() | |
anuvittyai | svāhā # TB.3.12.2.8. |
![]() | |
anu | viprāso amadann avasyavaḥ # RV.9.86.24b. |
![]() | |
anuveda | para enāvareṇa # RV.1.164.18b. See avaḥ pareṇa para etc. |
![]() | |
anuṣvadham | ā vaha mādayasva # RV.2.3.11c; 3.6.9d; AVś.20.13.4d; VS.17.88c; TA.10.10.2c; MahānU.9.11c. |
![]() | |
anu | suvānāsa indavaḥ # RV.8.6.38c. |
![]() | |
anūnāya | svāhā # Kauś.122.2. |
![]() | |
anṛkṣarā | ṛjavaḥ santu panthāḥ (AVś. panthānaḥ) # RV.10.85.23a; AVś.14.1.34a; ApMB.1.1.2a (ApG.2.4.2); JG.1.20a; VārG.10.7a. P: anṛkṣarāḥ śG.1.6.1; Kauś.75.12; 77.3. Cf. BṛhD.7.131. |
![]() | |
aneśann | asya yā iṣavaḥ (AVPṭS.KSṇīlarU. asyeṣavaḥ) # AVP.14.4.5c; VS.16.10c; TS.4.5.1.4c; MS.2.9.2c: 122.4; KS.17.11c; NīlarU.15c. |
![]() | |
antakāya | svāhā # VS.39.13. |
![]() | |
antarāgnī | paśavaḥ # TB.3.7.4.4a; Apś.4.1.9a. |
![]() | |
antarā | dyāvāpṛthivī apaḥ suvaḥ (VārG. apa svaḥ) # TB.2.7.17.3b; ApMB.2.1.8d; HG.2.6.12d; VārG.4.21d. See antarā dyāvāpṛthivyor. |
![]() | |
antarikṣaṃ | rakṣatu devahetyāḥ # AVś.8.1.12e. |
![]() | |
antarikṣaṃ | vṛtaṃ tad vāyunā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāhā # AG.3.11.1. |
![]() | |
antarikṣaṃ | gacha svāhā (TA.KA. -kṣaṃ gacha) # VS.6.21; TS.1.3.11.1; 6.4.1.2; MS.1.2.18: 27.11; 3.10.7: 138.12; KS.3.8; śB.3.8.4.12; TA.4.9.3; 5.8.3; 6.9.2 (bis); KA.2.131. |
![]() | |
antarikṣaṃ | te śrotraṃ siṣaktu yātudhāna svāhā # AVP.2.82.4. |
![]() | |
antarikṣam | atho svaḥ (TA. suvaḥ) # RV.10.190.3d; TA.10.1.2d,14d; MahānU.1.9d; 5.7d. |
![]() | |
antarikṣasya | tvā sānāv avagūhāmi (KS. -kṣasya sānūpeṣa) # TS.1.3.6.2; KS.3.3; 26.6; Apś.7.11.9. See divaḥ sānūpeṣa. |
![]() | |
antarikṣasya | havir asi (VS.śB. asi svāhā) # VS.6.19; TS.1.3.10.2; MS.1.2.17: 27.5; KS.3.7; śB.3.8.3.32. |
![]() | |
antarikṣāya | svāhā # AVś.5.9.3,4; AVP.6.13.11,14; VS.22.27,29; 39.1; TS.1.8.13.3; 7.1.15.1; 17.1; 5.11.1; MS.3.12.7: 162.12; 3.12.10: 163.10; 3.12.12: 164.3; KS.15.3; 37.15,16; KSA.1.6,8; 5.2; śB.14.3.2.6; 9.3.6; TB.3.8.17.1,2; 18.4; Tā.10.67.2 (bis); śś.17.12.2; Apś.20.11.4,5; 12.5; MahānU.19.2 (bis). |
![]() | |
antarikṣe | atho (AVP.7.13.3b, adho) divaḥ # AVP.7.13.3b; 15.21.7b. |
![]() | |
antarikṣe | patayiṣṇavaḥ # AVP.8.8.2a. |
![]() | |
antarikṣe | bṛhati śrayasva svāhā # TB.3.7.10.1; Apś.14.31.5. See bṛhati stabhāya. |
![]() | |
antar | girau yajamānaṃ bahuṃ (text vahuṃ) janam # AVP.12.15.2c. Cf. prec. |
![]() | |
antar | jāteṣūta ye janitvāḥ # RV.4.18.4d. |
![]() | |
antarvatīś | ca suvate ca viśvahā # RV.10.91.6d; SV.2.1174d. |
![]() | |
antarhitāḥ | paśavaḥ kakṣyā me # AVP.13.1.9a. |
![]() | |
antarhitā | ma ṛtavaḥ # śG.3.13.5a. See antar dadha. |
![]() | |
antān | pṛthivyā divaḥ # TB.1.5.5.2b; Apś.8.8.21b. See tad antāt pṛ-. |
![]() | |
antāya | svāhā # TS.7.2.20.1; KSA.2.10; TB.3.8.16.4. |
![]() | |
anti | ṣad bhūtu vām avaḥ # RV.8.73.1c--18c. |
![]() | |
andhase | svāhā # śB.12.6.1.5. |
![]() | |
annaṃ | yo brahmaṇāṃ malvaḥ (AVP. manyaḥ) # AVś.5.18.7c; AVP.9.17.6c. |
![]() | |
annaṃ | vā ekaṃ chandasyam (GG. ekachandasyam) annaṃ hy ekaṃ bhūtebhyaś chandayati (svāhā) # SMB.2.6.13. Ps: annaṃ vā ekachandasyam GG.4.9.4; annaṃ vai KhG.4.3.10. |
![]() | |
annaṃ | kṛṣir vṛṣṭir vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. |
![]() | |
annam | iṣavaḥ # AVś.3.27.3. |
![]() | |
annasya | ghṛtam eva rasas tejaḥ saṃpatkāmo juhomi svāhā # SMB.2.6.15. Ps: annasya ghṛtam eva GG.4.9.5; annasya KhG.4.3.11. |
![]() | |
annena | manuṣyāṃs trāyase tṛṇaiḥ paśūn kartena sarpān yajñena devān svadhayā pitṝn svāhā # ApMB.2.17.3 (ApG.7.18.7). See next. |
![]() | |
anyakṛtasyainaso | 'vayajanam asi svāhā (Apśṃś. omit svāhā) # Tā.10.59; Apś.13.17.9; Mś.2.5.4.8; MahānU.18.1. See anājñātājñātakṛtasya, and cf. enasa-enaso. |
![]() | |
anyataḥ | pretya saṃbhavaḥ # śB.14.6.9.34b; BṛhU.3.9.34b. |
![]() | |
anyatra | vāṃ ghoraṃ tanvaḥ paraitu dantau # AVś.6.140.3c. |
![]() | |
anyatreto | 'ghāyavaḥ # AVP.7.3.5d. |
![]() | |
anyad | adya karvaram anyad u śvaḥ # RV.6.24.5a. |
![]() | |
anyad | āhur (īśāU. evāhur) avidyāyāḥ (VSK.īśāU. avidyayā) # VS.40.13b; VSK.40.10b; īśāU.10b. |
![]() | |
anyad | evāhur vidyāyāḥ (VSK.īśāU. vidyayā) # VS.40.13a; VSK.40.10a; īśāU.10a. |
![]() | |
anyad | evāhuḥ saṃbhavāt # VS.40.10a; īśāU.13a. |
![]() | |
anyam | asmad ririṣeḥ kaṃ cid adrivaḥ # RV.1.129.10f. |
![]() | |
anvavindan | ṛtāyavaḥ # AVP.9.11.13b. |
![]() | |
anvāsāribhyaḥ | svāhā # HG.2.9.2; ApMB.2.18.44. |
![]() | |
apa | kṛṣṇāṃ nirṇijaṃ devy āvaḥ # RV.1.113.14b. |
![]() | |
apa | tyā asthur anirā amīvāḥ # RV.8.48.11a. |
![]() | |
apa | druho mānuṣasya duro vaḥ # RV.1.121.4d. |
![]() | |
apa | dvārā tamaso vahnir āvaḥ # RV.3.5.1d. |
![]() | |
apa | dveṣo maghonī duhitā divaḥ # RV.1.48.8c. |
![]() | |
apabharaṇībhyaḥ | svāhā # TB.3.1.5.14. |
![]() | |
apa | rakṣaḥ sadānvāḥ # AVP.7.7.3b. |
![]() | |
aparimitāya | svāhā # Kauś.122.2. |
![]() | |
aparītaṃ | nṛto śavaḥ # RV.8.24.9b. |
![]() | |
apalālapate | svāhā # TA.6.2.1. |
![]() | |
apaśyaṃ | grāmaṃ vahamānam ārāt # RV.10.27.19a. |
![]() | |
apaśyate | svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
apas | te rasaḥ siṣaktu yātudhāna svāhā # AVP.2.83.1. |
![]() | |
apaḥ | samudrād divam ud vahanti (Kauś. -hantu) # AVś.4.27.4a; AVP.4.35.4a; 14.1.8a; Kauś.3.3b. P: apaḥ samudrāt Vait.12.12. |
![]() | |
apaḥ | svaḥ paribhūr eṣy ā divam # RV.1.52.12d. |
![]() | |
apāḥ | pūrveṣāṃ harivaḥ sutānām # RV.10.96.13a; AVś.20.32.3a; AB.4.4.8,9,12; KB.17.4; Aś.6.3.16. P: apāḥ pūrveṣām śś.9.6.18; Vait.26.13. |
![]() | |
apākhyātre | svāhā # TA.6.2.1. |
![]() | |
apāṃ | garbho 'si rāṣṭradā rāṣṭraṃ me dehi svāhā # VS.10.3; śB.5.3.4.11. |
![]() | |
apāñco | yantu nivatā (AVP. prabudhā) durasyavaḥ (KS. nirṛthaṃ punas te) # AVś.5.3.2c; AVP.5.4.2c; KS.40.10c. See pratyañco etc. |
![]() | |
apādakāya | svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
apānaṃ | yacha svāhā # AB.2.21.3; Aś.5.2.2. |
![]() | |
apānaṃ | me jinva svāhā # KB.12.4; śś.6.8.2. See apānaṃ jinva. |
![]() | |
apānāya | svāhā # VS.22.23; 23.18; TS.7.1.19.1; 4.21.1; MS.3.12.9: 163.7; 3.12.20: 166.8; KSA.1.10; 4.10; śB.13.2.8.2; 5.1.4; TA.4.5.1; 15.1; 10.33.1; 34.1; KA.2.79; Tā.10.69; Mś.9.2.4.11; MahānU.15.8,9; ChU.5.21.1; MU.6.9; PrāṇāgU.1. |
![]() | |
apānena | gandhān aśīya svāhā # PG.1.19.4. Cf. BṛhU.3.2.2. |
![]() | |
apāne | 'mṛtam adhāṃ svāhā # JB.1.14. Cf. prec. |
![]() | |
apāno | yajñena kalpatām (VS. -tāṃ svāhā) # VS.22.33; TS.1.7.9.1; 4.7.10.2. |
![]() | |
apāṃ | napāt sindhavaḥ sapta pātana # AVś.6.3.1c. |
![]() | |
apāṃ | naptre svāhā # TS.1.8.16.2; MS.2.6.13: 72.8; 4.4.7: 58.2; KS.15.8; TB.1.7.10.6; Apś.18.20.3; Mś.9.1.5.4. P: apāṃ naptre MG.1.5.2. |
![]() | |
apām | upasthe adhy āyavaḥ kavim # RV.9.86.25c. |
![]() | |
apāṃ | pataye svāhā # ṣB.5.5; AdB.5. |
![]() | |
apāṃ | patir asi rāṣṭradā rāṣṭraṃ me dehi svāhā # VS.10.3; śB.5.3.4.10. See prec. but one. |
![]() | |
apāṃ | puṣpam asy oṣadhīnāṃ rasa (TB.Apś. rasaḥ somasya priyaṃ dhāma; Lś. raso 'gneḥ priyatamā tanūr) indrasya (TB.Apś. agneḥ, indrasya, and viśveṣāṃ devānāṃ) priyatamaṃ haviḥ svāhā # PB.1.6.8; TB.3.7.14.2,3; Lś.3.2.8; Apś.14.32.1. P: apāṃ puṣpam Lś.2.11.9. Cf. apām oṣadhīnāṃ rasa. |
![]() | |
apāṃ | modāya svāhā # VS.22.6; TS.7.1.14.1; 16.1; MS.3.12.2: 160.9; KSA.1.7; śB.13.1.3.3; TB.3.8.6.4. |
![]() | |
apāvyaṃ | vāco aśāntiṃ vaha # Aś.1.2.1. Cf. TS.2.2.6.3. |
![]() | |
apijāya | svāhā # VS.9.20; 18.28; 22.32; MS.1.11.3: 163.17; KS.14.1; śB.5.2.1.2. |
![]() | |
apibat | kadruvaḥ sutam # RV.8.45.26a; SV.1.131a. |
![]() | |
apetetaḥ | sadānvāḥ # AVP.5.1.5a. |
![]() | |
apaitenārātsīr | asau svāhā # AVś.5.6.7a. |
![]() | |
apo | devā madhumatīr agṛbhṇan # VS.10.1a; śB.5.3.4.3. P: apo devāḥ Kś.15.4.43. See under apo devīr maetc. |
![]() | |
apo | hy eṣām ajuṣanta devāḥ # RV.4.33.9a. |
![]() | |
apratidhṛṣyāya | tvā vātāya svāhā # VS.38.7; MS.4.9.8: 128.9; śB.14.2.2.4; TA.4.9.1. |
![]() | |
apramādam | ihopā yantu sarvāḥ # Kauś.98.2d. |
![]() | |
aprāṇate | svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
aprāṇāya | (KSA. aprāṇakāya) svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
apsu | dhūtasya harivaḥ pibeha # RV.10.104.2a; AVś.20.33.1a; Aś.6.4.10. P: apsu dhūtasya Vait.26.7. |
![]() | |
abdaivatam | (sc. sūktam), abliṅgam (sc. sūktam), and abliṅgāḥ (sc. ṛcaḥ) # designations of the three stanzas, āpo hi ṣṭhā mayobhuvaḥ (q.v.) GDh.25.7; ViDh.56.16; BDh.2.4.7.2; 10.17.37; 3.2.7; 4.2.13; VāDh.28.13; MDh.8.106; 11.133; YDh.1.24; LAtDh.3.14; VAtDh.3.14; Karmap.2.1.5. |
![]() | |
abhayaṃ | naḥ prājāpatyebhyo bhūyāt # AG.2.3.5; MG.2.7.1 (with svāhā). |
![]() | |
abhi | kṣamadhvaṃ yujyāya devāḥ # RV.2.28.3d. |
![]() | |
abhijite | svāhā # TB.3.1.5.6. |
![]() | |
abhijityai | svāhā # TB.3.1.4.3,13,14; 5.1,2,4,5,6,14. |
![]() | |
abhi | tyaṃ gāvaḥ payasā payovṛdham # RV.9.84.5a. |
![]() | |
abhi | tvā devaḥ savitā # RV.10.174.3a; AVś.1.29.3a; AVP.1.11.3a. |
![]() | |
abhi | dyumnaṃ (RV.VS. sumnaṃ) devabhaktaṃ yaviṣṭha (MS.KS. devahitaṃ yaviṣṭhya) # RV.10.45.9d; VS.12.26d; TS.4.2.2.3d; MS.2.7.9d: 87.2; KS.16.9d; ApMB.2.11.28d. |
![]() | |
abhi | droṇāni babhravaḥ # RV.9.33.2a; SV.2.115a; JB.3.13; PB.11.3.1. |
![]() | |
abhi | dhenavaḥ payasem (SV. payased) aśiśrayuḥ # RV.9.86.17d; SV.2.503d. |
![]() | |
abhipramandur | āyavaḥ # RV.8.12.13b. |
![]() | |
abhi | prayāṃsi vāhasā # RV.3.11.7a; SV.2.907a; Aś.7.8.1. |
![]() | |
abhi | prayo nāsatyā vahanti (RV.6.63.7b, vahantu) # RV.1.118.4d; 6.63.7b. |
![]() | |
abhi | pra vaḥ surādhasam # RV.8.49 (Vāl.1).1a; AVś.20.51.1a; SV.1.235a; 2.161a; PB.11.9.2; ā.5.2.4.2; Aś.7.4.3; 8.6.16; Vait.31.18,24; 33.7; 41.8. P: abhi pra vaḥ śś.7.23.4; 12.9.11. Designated as vālakhilyāni Aś.8.4.8, and elsewhere. Each stanza of this hymn is to be compared with the corresponding stanza of RV.8.50 (Vāl.2). |
![]() | |
abhi | priyā divas padā (SV. divaḥ kaviḥ) # RV.9.12.8a; SV.2.554a. |
![]() | |
abhibhave | svāhā # see abhibhuve svāhā. |
![]() | |
abhibhuve | (MS. abhibhve; KS. abhibhave ?) svāhā # VS.22.30; MS.2.13.17: 164.15; 3.12.11: 163.15; 3.12.14: 164.11; KS.35.10; TB.3.10.7.1; Apś.14.25.11. |
![]() | |
abhibhūḥsauryadivyānāṃ | sarpāṇām adhipataye svāhā (also adhipate 'vanenikṣva, adhipata eṣa te baliḥ, and adhipate pralikhasva) # PG.2.14.9,12,14,16. |
![]() | |
abhibhve | svāhā # see abhibhuve svāhā. |
![]() | |
abhimātighne | svāhā # MS.3.12.14: 164.11. |
![]() | |
abhimātiṣāhe | svāhā # MS.3.12.14: 164.11. |
![]() | |
abhilālapate | svāhā # TA.6.2.1. |
![]() | |
abhi | vatsaṃ na dhenavaḥ (SV. mātaraḥ) # RV.9.13.7b; AVś.20.48.1c; SV.2.543b. |
![]() | |
abhi | vatsaṃ na svasareṣu dhenavaḥ # RV.8.88.1c; AVś.20.9.1c; 49.4c; SV.1.236c; 2.35c; VS.26.11c; PB.11.4.3c. |
![]() | |
abhivayase | svāhā # MS.3.12.14: 164.9. See Apś.17.6.1. |
![]() | |
abhivardham | abhibhavam # AVP.12.6.3a. Cf. under abhīvarto abhibhavaḥ. |
![]() | |
abhivarṣate | svāhā # TS.7.5.11.1; KSA.5.2. Cf. avavarṣate. |
![]() | |
abhi | vājam uta śravaḥ # RV.9.1.4c; 6.3c; 51.5c; 63.12c. |
![]() | |
abhivlagyā | cid adrivaḥ # RV.1.133.2a. |
![]() | |
abhi | śrava ṛjyanto vaheyuḥ # RV.6.37.3c; N.10.3c. |
![]() | |
abhiṣāhe | svāhā # MS.3.12.11: 163.15. See abhīṣāhe etc. |
![]() | |
abhiṣṭane | te adrivaḥ # RV.1.80.14a. |
![]() | |
abhi | suvanāsa indavaḥ # RV.9.17.2a. |
![]() | |
abhi | somaṃ mṛśāmasi # RV.10.173.6b. See ava somaṃ, ā vaḥ somaṃ, and vācā somam avanayāmi. |
![]() | |
abhi | somāsa āyavaḥ # RV.9.23.4a; 107.14a; SV.1.518a; 2.206a; JB.2.421; 3.40,213a; PB.12.3.4; 14.9.3. |
![]() | |
abhi | svadhābhis tanvaḥ pipiśre # RV.5.60.4b. |
![]() | |
abhisvarā | niṣadā gā avasyavaḥ # RV.2.21.5c. |
![]() | |
abhihitāya | svāhā # TS.7.4.22.1; KSA.5.1. |
![]() | |
abhīmaṃ | (TSṃś. -māṃ; MS. -mān) mahinā (VS. -mā) divam (MS. divaḥ) # VS.38.17a; TS.4.1.6.2a; MS.4.9.1a: 121.15; TA.4.3.1a; Apś.15.4.4; Mś.4.1.23. P: abhīmam Kś.26.6.25. See abhi yo mahinā. |
![]() | |
abhīvarto | abhibhavaḥ # AVś.1.29.4a. Cf. abhivardham, and next but one. |
![]() | |
abhīva | svaḥ pra jihīte # AVś.20.127.10a; śś.12.17.1.4a. |
![]() | |
abhīṣāhe | svāhā # MS.3.12.14: 164.10. See abhiṣāhe etc., and Apś.17.6.1. |
![]() | |
abhūd | u vaḥ suśakā devayajyā # RV.10.30.15d. |
![]() | |
abhūd | devaḥ savitā vandyo nu naḥ # RV.4.54.1a; KS.34.18a; KB.20.3; GB.2.2.12a; 4.7; TB.3.7.13.4a; Aś.5.18.2; Vait.16.15a; Apś.14.28.6; Mś.2.5.4.24a. P: abhūd devaḥ Aś.5.18.5; śś.8.3.2,9; Vait.23.22. |
![]() | |
abhūd | bhadrā devahūtir no adya # RV.10.18.3b; AVś.12.2.22b; TA.6.10.2b. |
![]() | |
abhy | arṣanti babhravaḥ # RV.9.63.6b. |
![]() | |
abhy | aṣṭhāṃ (TS.KS.Apś. asthād; MSṃś. asthāṃ) viśvāḥ pṛtanā arātīḥ # AVś.10.5.36b; 16.9.1b; TS.4.2.8.1a; MS.1.5.3a: 69.13; 1.6.2a: 87.1; KS.39.1a. Ps: abhy asthāṃ viśvāḥ pṛtanāḥ Mś.1.5.4.11; 6.1.6.17 (18); abhy asthād viśvāḥ Apś.5.14.14; 16.22.1. |
![]() | |
abhy | ahaṃ viśvāḥ pṛtanā yathāsāni # AVś.6.97.1c. |
![]() | |
abhyācāram | asurāṇāṃ śvaḥ-śvaḥ # AVś.10.3.2d. |
![]() | |
abhrayantyai | svāhā # TB.3.7.4.1. |
![]() | |
abhrāya | svāhā # VS.22.26. |
![]() | |
amajjakāya | svāhā # TS.7.5.12.2; KSA.5.3. |
![]() | |
amaṇir | (śś. amaṇivo) ahiraṇyavān (śś. -vaḥ) # AVś.20.128.6b; śś.12.21.2.1b. |
![]() | |
amanase | (KSA. amanaskāya) svāhā # TS.7.5.12.2; KSA.5.3. |
![]() | |
amanmahīd | anāśavaḥ (PB. -hīt tad āśavaḥ) # RV.8.1.14a; AVś.20.116.2a; PB.9.10.1a. |
![]() | |
amamrir | bhavāmṛto 'tijīvaḥ # AVś.8.2.26c. |
![]() | |
amartyā | jihata indra devāḥ # RV.6.18.15b; MS.4.12.3b: 183.6; KS.8.16b. |
![]() | |
amāṃsakāya | svāhā # TS.7.5.12.2; KSA.5.3. |
![]() | |
amā | ca pacate vaśām # AVś.12.4.38b. Cf. pacate vāhutām. |
![]() | |
amāvāsyāyai | surādhase svāhā # Mś.1.3.2.21. See next. |
![]() | |
amāvāsyāyai | svāhā # TB.3.1.5.15; 7.5.13; Apś.2.20.5. See prec. |
![]() | |
amā | sate vahasi bhūri vāmam # RV.1.124.12c; 6.64.6c. |
![]() | |
amitrayantam | adrivaḥ # RV.5.35.5b. |
![]() | |
amitrān | no jayantu svāhā # AVś.5.21.12c. |
![]() | |
amī | tvā jahati putra devāḥ # RV.4.18.11b; TS.3.2.11.3b; MS.4.12.5b: 192.6. |
![]() | |
amīvahā | vāstoṣpate # RV.7.55.1a; MS.1.5.13a: 82.11; Mś.1.6.3.1; śG.3.4.8; PG.3.4.7a; ApMB.2.15.21a (ApG.7.17.12); MG.2.11.19; N.10.17a. P: amīvahā Rvidh.2.26.5; 27.2. See anamīvo vāstoṣ-. |
![]() | |
amukhāya | svāhā # TS.7.5.12.2; KSA.5.3. |
![]() | |
amum | āvahāmum āvaha # AB.1.2.6. |
![]() | |
amuṣmiṃl | loka upa vaḥ kṣarantu # HG.2.12.10c. |
![]() | |
amuṣmai | svāhā # Kś.20.8.4; AG.1.3.7; KhG.2.1.23; ApMB.2.19.1--6; HG.1.3.3; 7.20. See next, and amuṣyai etc. |
![]() | |
amuṣmai | svāhāmuṣmai svāhā # śB.13.3.5.2; TB.3.9.15.1; HG.2.20.6. See prec., and amuṣyai etc. |
![]() | |
amuṣyai | svāhā # śG.3.13.5 (quater). Cf. next, and amuṣmai etc. |
![]() | |
amuṣyai | svāhāmuṣyai svāhā # KB.4.14; śG.1.9.18. Cf. prec., and amuṣmai etc. |
![]() | |
amūḥ | pāre pṛdākvaḥ # AVś.1.27.1a. P: amūḥ pāre Kauś.50.4. |
![]() | |
amṛḍayo | dūrehetir mṛtyur gandharvaḥ # MS.2.12.2: 145.9. P: amṛḍayo dūrehetiḥ Mś.6.2.5.32. See dūrehetir amṛḍayo. |
![]() | |
amṛtaṃ | prāṇe juhomi svāhā # Aś.2.4.14. Cf. amṛte amṛtaṃ, and amṛte prāṇaṃ. |
![]() | |
amṛte | amṛtaṃ juhomi svāhā # Kś.4.14.28. Cf. under amṛtaṃ prāṇe. |
![]() | |
amṛte | prāṇaṃ juhomi svāhā # Mś.1.6.1.50. Cf. under amṛtaṃ prāṇe. |
![]() | |
ameṣṭam | asi svāhā # VS.10.20; śB.5.4.2.10. See yameṣṭam. |
![]() | |
ambāyai | svāhā # TB.3.1.4.1. |
![]() | |
ambhobhyaḥ | svāhā # TS.7.4.14.1; KSA.4.3; Apś.20.11.18. |
![]() | |
ayaṃ | vai tvām ajanayad ayaṃ tvad adhijāyatām asau svāhā # śś.4.14.36. See asmād vai tvam, and asmāt tvam adhijāto. |
![]() | |
ayaṃ | śatrūn jayatu jarhṛṣāṇaḥ (Aś. jarhiṣāṇaḥ; VS.śB. jarhṛṣāṇaḥ svāhā) # VS.5.37d; 7.44d; VSK.9.2.4d; TS.1.3.4.1c; 4.46.3c; MS.1.3.37c: 43.15; KS.4.9c; 6.10d; śB.3.6.3.12d; 4.3.4.13d; TB.2.4.6.12c; Aś.8.14.4c. See ahaṃ śatrūn. |
![]() | |
ayaṃ | sahasramānavo dṛśaḥ kavīnāṃ matir jyotir vidharma (Apś. vidharmā) # SV.1.458; Apś.21.9.15; Mś.7.2.3.6 (corrupt). P: ayaṃ sahasramānavaḥ JB.2.392; PB.4.9.1; Svidh.1.6.2; 3.1.4. See next. |
![]() | |
ayaṃ | su tubhyaṃ varuṇa svadhāvaḥ # RV.7.86.8a; Aś.3.7.15. |
![]() | |
ayaṃ | somaḥ sudānavaḥ # RV.1.45.10c. Cf. BṛhD.3.111. |
![]() | |
ayakṣmāya | tvā saṃsṛjāmi prajābhyaḥ # VS.11.53d; TS.4.1.5.2; MS.2.7.5d: 80.4; KS.16.5d; śB.6.5.1.5. Cf. ayakṣmā vaḥ. |
![]() | |
ayaṃ | devaḥ sahasā jāyamānaḥ # RV.6.44.22a. Cf. BṛhD.5.108 (B). |
![]() | |
ayaṃ | no agnir varivas (TS.KS.Aś.Apś. varivaḥ) kṛṇotu # VS.5.37a; 7.44a; TS.1.3.4.1a; 4.46.3a; MS.1.3.37a: 43.14; KS.4.9a; 6.10a; śB.3.6.3.12a; 4.3.4.13a; Aś.8.14.4a; Apś.11.17.3; Mś.8.23.25. Ps: ayaṃ no agniḥ MS.4.11.4: 172.9; Vait.4.21; Mś.2.4.5.12; ayaṃ naḥ Kś.8.7.9; 10.2.8. |
![]() | |
ayaṃ | no devaḥ savitā bṛhaspatiḥ # ApMB.1.7.12a (ApG.2.6.7). |
![]() | |
ayaṃ | puro bhuvaḥ (MS.KSṃś. bhūḥ) # VS.13.54; TS.4.3.2.1; 5.2.10.3; MS.2.7.19: 103.15; KS.16.19; 20.9; śB.8.1.1.4; 4.2; Apś.16.32.1; 20.19.12; 21.13.9; Mś.6.1.8.4; 7.2.1.41; 7.2.6.5. P: ayaṃ puraḥ Kś.17.6.3; 12.2. |
![]() | |
ayaṃ | bhāgo bhāgapatiś ca devāḥ # AVP.2.23.5c. |
![]() | |
ayaṃ | mitro namasyaḥ suśevaḥ # RV.3.59.4a; TB.2.8.7.5a. |
![]() | |
ayaṃ | me devaḥ savitā tad āha # RV.10.27.18c. |
![]() | |
ayā | iva pari caranti devāḥ # RV.10.116.9c. |
![]() | |
ayātayanta | kṣitayo navagvāḥ # RV.1.33.6b. |
![]() | |
ayā | dhiyā ya ucyate patir divaḥ # RV.8.13.8c. |
![]() | |
ayā | no yajñaṃ vahāsi # Kś.25.1.11c. Cf. under ayasā havyam. |
![]() | |
ayā | vājaṃ devahitaṃ sanema # RV.6.17.15a; AVś.19.12.1c; 20.63.3c; 124.6c; SV.1.454a; KB.11.6; Aś.8.3.1; śś.18.15.6. P: ayā vājam śś.6.6.15; 12.5.23; 12.14. |
![]() | |
ayāsyo | aṅgiraso navagvāḥ # RV.10.108.8b. |
![]() | |
ayukta | sapta śundhyuvaḥ # RV.1.50.9a; AVś.13.2.24a; 20.47.21a; ArS.5.13a; KS.9.19a; 11.1; TB.2.4.5.4a. |
![]() | |
ayuktāya | svāhā # TS.7.4.22.1; KSA.5.1. |
![]() | |
ayujo | yuktāḥ pravahanty agre # JB.2.438a. |
![]() | |
ayutāya | svāhā # TS.7.2.20.1; KSA.2.10; TB.3.8.16.2. |
![]() | |
ayuto | 'ham ayuto ma ātmāyutaṃ me cakṣur ayutaṃ me śrotram ayuto me prāṇo 'yuto me 'pāno 'yuto me vyāno 'yuto 'haṃ sarvaḥ # AVś.19.51.1. P: ayuto 'ham Kauś.91.3. |
![]() | |
ayohanur | yajato mandrajihvaḥ # RV.6.71.4c. |
![]() | |
araṇyāya | svāhā # TS.7.1.17.1; KSA.1.8. |
![]() | |
araṃ | dhāmabhya indavaḥ # RV.8.92.24c; SV.2.1012c. |
![]() | |
arātiṃ | sarve gandharvāḥ # AVP.5.26.6c. |
![]() | |
arātīvā | cid adrivaḥ # RV.8.62.11c; TS.7.4.15.1c; KSA.4.4c. |
![]() | |
arāyakṣayaṇam | asy arāyacātanaṃ me dāḥ svāhā # AVś.2.18.3. P: arāyakṣayaṇam Kauś.8.25. |
![]() | |
ariktāya | svāhā # TS.7.3.20.1; KSA.3.10. |
![]() | |
ariṣṭaṃ | svastivāhanam # ApMB.1.6.11b. See sugaṃ svasti-. |
![]() | |
ariṣṭā | asmākaṃ vīrāḥ (Apś.ApMB.JG. vīrāḥ santu) # AVP.5.16.7c; Aś.3.11.6c; śś.4.11.6c; Kś.25.5.28c; Apś.13.18.1c; Mś.1.4.3.9c; śG.3.4.4; PG.1.3.14c; MG.2.11.18c; ApMB.2.15.16a; JG.1.4c. See ariṣṭās tanvo, ariṣṭāḥ sarvahāyasaḥ, and cf. achidraḥ prajayā. |
![]() | |
ariṣṭāsū | sacevahi # AVś.14.2.72c. |
![]() | |
ariṣṭāḥ | sarvahāyasaḥ # AVś.10.5.23c. See under ariṣṭā asmākaṃ. |
![]() | |
ariṣṭyā | avyathyai saṃveśāyopaveśāya gāyatryā (also triṣṭubho, jagatyā, anuṣṭubho, paṅktyā) abhibhūtyai svāhā # Apś.14.26.2. See next, and saṃveśāyo-. |
![]() | |
ariṣṭyā | avyathyai saṃveśāyopaveśāya gāyatryai chandase 'bhibhuve svāhā (also ... triṣṭubhe jagatyā anuṣṭubhe chandase 'bhibhuve svāhā) # KS.35.11. See under prec. |
![]() | |
aruṇāya | svāhā # TS.7.3.18.1; KSA.3.8. |
![]() | |
aruṇāḥ | santu ketavaḥ # AVś.11.10.7d. |
![]() | |
aruṇaitāya | svāhā # TS.7.3.17.1; KSA.3.7. |
![]() | |
arundhatībhyaḥ | svāhā # TB.3.1.4.8. |
![]() | |
aruṣaṃ | na divaḥ śiśum # RV.4.15.6b. |
![]() | |
areṇavas | tuja ā sadman dhenavaḥ # RV.1.151.5b. |
![]() | |
areṇavo | vitatā # see areṇavaḥ sukṛtā. |
![]() | |
aretaskāya | svāhā # TS.7.5.12.2; KSA.5.3. |
![]() | |
arkam | arcantu kāravaḥ # RV.8.92.19c; AVś.20.110.1c; SV.1.158c; 2.72c. |
![]() | |
arkasya | devāḥ parame vyoman (JB. viyoman) # JB.2.88b; śB.8.6.2.19a. |
![]() | |
arcāmasi | vīra brahmavāhaḥ # RV.6.21.6d. |
![]() | |
arciḥpāṇaye | svāhā # ṣB.5.7; AdB.7. |
![]() | |
arjunāya | svāhā # TB.3.10.7.1. |
![]() | |
arjunīḥ | santu dhenavaḥ # TA.6.7.1b. See kṛṣṇā dhānā. |
![]() | |
arṇavāya | tvā vātāya svāhā # MS.4.9.8: 128.6. |
![]() | |
arṇavāya | svāhā # VS.22.25; MS.3.12.12: 164.2. See prec. but one. |
![]() | |
ardhamāsā | māsā ṛtavaḥ # TA.10.1.2a; MahānU.1.9a. |
![]() | |
ardhamāsebhyaḥ | svāhā # VS.22.8; TS.7.1.15.1; MS.3.12.7: 162.15; KSA.1.6; TB.3.1.6.1. |
![]() | |
arbudāya | svāhā # TS.7.2.20.1; KSA.2.10; TB.3.8.16.3. |
![]() | |
arbudir | nāma yo devaḥ # AVś.11.9.4a. |
![]() | |
aryamā | nāma yo devaḥ # AVś.11.6.4c; AVP.15.13.4c. |
![]() | |
aryamṇaḥ | kumbhī śatruḥ pātrapāṇir nipuṇiḥ svāhā (JB. -puṇahā, without svāhā) # HG.2.3.7; JG.1.8. See under ālikhann animiṣaḥ. |
![]() | |
aryamṇe | tvā svāhā # MG.1.10.11. See aryamṇe svāhā. |
![]() | |
aryamṇe | svāhā # VS.10.5; śB.5.3.5.9; TB.3.1.4.9 (so comm.; text aryamṇoḥ). See aryamṇe tvā svāhā. |
![]() | |
arvatā | sa dhatte akṣiti śravaḥ # RV.8.103.5b. |
![]() | |
arvanto | na śravasyavaḥ # RV.9.10.1b; 66.10c; SV.2.7c,469b; JB.3.175b. |
![]() | |
arvāg | indra sadhamādo vahantu # RV.3.43.6b. |
![]() | |
arvāg | devebhya uta yau paro divaḥ # AVP.5.22.1b. |
![]() | |
arvāṅ | ehi somakāmaṃ tvāhuḥ # RV.1.104.9a; AVś.20.8.2a; AB.6.11.10; GB.2.2.21; Aś.5.5.19. P: arvāṅ ehi śś.7.17.8. |
![]() | |
arvāṅ | tricakro madhuvāhano rathaḥ # RV.1.157.3a; SV.2.1110a. |
![]() | |
arvācyai | diśe svāhā # VS.22.24 (sexies),27; MS.3.12.8: 163.4 (bis),5 (bis),6. |
![]() | |
arvāñcaṃ | rayiṃ vahataṃ suvīram # RV.1.34.12b. |
![]() | |
arvāñcam | adya yayyaṃ nṛvāhaṇam # RV.2.37.5a; Kś.12.3.14a; Apś.21.7.17a; Mś.7.2.2.30a. |
![]() | |
arṣād | aha prasavaḥ sargataktaḥ # RV.3.33.11c. |
![]() | |
arhanto | ye sudānavaḥ # RV.5.52.5a. |
![]() | |
aliklavebhyo | gṛdhrebhyaḥ # AVś.11.2.2b. In reality the pāda should read, aliklavebhyo gṛdhrebhyo ye ca kṛṣṇāḥ; the last word of the hemistich, aviṣyavaḥ, goes over to the second hemistich: see aviṣyavo. |
![]() | |
alivandāya | svāhā # KSA.12.1. See iluvardāya. |
![]() | |
alomakāya | svāhā # TS.7.5.12.2; KSA.5.3. |
![]() | |
alohitāya | svāhā # TS.7.5.12.2; KSA.5.3. |
![]() | |
avakrandate | svāhā # TS.7.1.19.1; KSA.1.10. See avakrandāya. |
![]() | |
avakrandāya | svāhā # VS.22.7; MS.3.12.3: 160.12. See avakrandate. |
![]() | |
avaghnatī | ni jahi ya imāṃ pṛtanyavaḥ # AVś.11.1.9c. |
![]() | |
ava | caṣṭe divaḥ śiśuḥ # RV.9.38.5b; SV.2.627b. |
![]() | |
avaṭyābhyaḥ | svāhā # TS.7.4.13.1; KSA.4.2. |
![]() | |
avadate | svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
ava | divas tārayanti # AVś.7.107.1a. P: ava divaḥ Kauś.31.27. |
![]() | |
ava | dīkṣām asṛkṣata (ApMB. adāstha) svāhā # AVś.14.2.52c; ApMB.1.4.4b. See under iyam apa. |
![]() | |
ava | dīdhed ahīśuvaḥ # RV.10.144.3c. |
![]() | |
ava | devānāṃ yaja heḍo agne (KS. yaje hīḍyāni [text yajehīḍyāni]; Mś. yaje heḍyāni, svāhā) # AVś.19.3.4d; AVP.1.73.4d; KS.7.12d; Mś.1.5.1.16d. See agne devānām, and ava devān. |
![]() | |
avadyabhiyā | bahavaḥ pṛṇanti # RV.10.107.3d. |
![]() | |
avantu | naḥ kaśyapo vāmadevaḥ # AVś.18.3.15d. |
![]() | |
avantu | naḥ pitaro devahūtiṣu # AVP.1.95.4d. See next but two. |
![]() | |
avantu | mā pitaro devahūtau # RV.6.52.4d. See prec. but two. |
![]() | |
avantu | mā sindhavaḥ pinvamānāḥ # RV.6.52.4b. |
![]() | |
avantu | sapta sindhavaḥ # RV.8.54 (Vāl.6).4b. |
![]() | |
avanty | asya pavītāram (SV.JB. pavitāram) āśavaḥ # RV.9.83.2c; SV.2.226c; JB.3.54c. |
![]() | |
avapannebhyaḥ | svāhā # TS.7.3.19.1; 20.1; KSA.3.9,10. |
![]() | |
avapan | pañca mānavāḥ # AVś.18.4.55b; TA.6.6.2b. |
![]() | |
avabhṛthāya | svāhā # KSA.5.7,8. |
![]() | |
avamebhyaḥ | pitṛbhyaḥ svāhā saha bhakṣebhyaḥ # Lś.3.2.11. |
![]() | |
avayāsāya | svāhā # TS.1.4.35.1; KSA.5.6; TA.3.20.1. |
![]() | |
ava | rakṣo divaḥ sapatnaṃ vadhyāsam # Apś.1.19.11. |
![]() | |
avardhayan | dasyuhatyāya devāḥ # RV.10.95.7d; N.10.47d. |
![]() | |
avarṣyābhyaḥ | svāhā # TS.7.4.13.1; KSA.4.2. |
![]() | |
avavarṣate | svāhā # VS.22.26. Cf. abhivarṣate. |
![]() | |
avavyayann | asitaṃ deva vasma (TB.Apś. vasvaḥ) # RV.4.13.4b; MS.4.12.5b: 194.1; KS.11.13b; TB.2.4.5.5b; Apś.16.11.12b. |
![]() | |
avaś | ca yaḥ paraḥ srucā (Vait. paraḥ srucaḥ; KS. paro divaḥ) # RV.10.17.13b; KS.35.8b; Vait.16.17b. |
![]() | |
ava | śmaśā rudhad vāḥ # RV.10.105.1b; SV.1.228b; N.5.12. |
![]() | |
avasānapatibhyaḥ | svāhā # Tā.10.67.2; MahānU.19.2. |
![]() | |
avasānebhyaḥ | svāhā # Tā.10.67.2; MahānU.19.2. |
![]() | |
avasthā | nāma stha teṣāṃ va uttarād gṛhā udīcī dik teṣāṃ vo vāta iṣavaḥ # AVP.2.56.4. Cf. next two, and AVś.3.26; AVP.3.11. |
![]() | |
avasthāvāno | nāmā stha teṣāṃ va uttarād gṛhā āpo va iṣavaḥ samudraḥ (ApMB. samudro vātanāmam) # TS.5.5.10.4; ApMB.2.17.23 (ApG.7.18.12). |
![]() | |
avaspate | divaspate rakṣoghne svāhā # AVP.2.54.6. |
![]() | |
avasphūrjate | svāhā # VS.22.26. |
![]() | |
avasphūrjan | didyud (MS.KS. vidyud) varṣan bhūtar āvṛt svāhā (MS. varṣaṃs tveṣa rāvaṭ svāhā; KS. varṣaṃs tveva rāvat svāhā) # TS.2.4.7.2; MS.2.4.7: 44.4; KS.11.9. Cf. under anaśany. |
![]() | |
avasyave | tvā vātāya svāhā # VS.38.7; MS.4.9.8: 128.8; śB.14.2.2.5; TA.4.9.1. |
![]() | |
avasyave | yo varivaḥ kṛṇoti # RV.4.50.9c; AB.8.26.12. |
![]() | |
avasyave | śatruhaṇe svāhā # AVP.7.20.6a. |
![]() | |
ava | svaḥ sakhā dudhuvīta parvataḥ # RV.8.70.11c. |
![]() | |
avācacakṣaṃ | padam asya sasvaḥ # RV.5.30.2a. |
![]() | |
avācyai | diśe svāhā # VS.22.24. |
![]() | |
avāḍ | ḍhavyeṣito havyavāhaḥ # AVś.18.4.1c. |
![]() | |
avāntaradiśāḥ | paśavaḥ # KSA.5.5. |
![]() | |
avāntaradiśābhyaḥ | svāhā # TS.7.1.15.1; KSA.1.6. |
![]() | |
avāra | ikṣavaḥ pāryebhyaḥ (KSA. pārīyebhyaḥ) pakṣmabhyaḥ svāhā # TS.7.3.16.1; KSA.3.6. See avāryāṇi etc. |
![]() | |
avārayanta | varaṇena devāḥ # AVś.10.3.2c. |
![]() | |
avāryāṇi | pakṣmāṇi pāryā ikṣavaḥ # VS.25.1; MS.3.15.1: 178.1. See avāra etc. |
![]() | |
avāsṛjaḥ | prasvaḥ śvañcayo girīn # RV.10.138.2a. |
![]() | |
avāsṛjanta | jivrayo na devāḥ # RV.4.19.2a. |
![]() | |
avitā | no ajāśvaḥ # RV.9.67.10a. Cf. BṛhD.6.131. |
![]() | |
avidveṣaṃ | kṛṇomi vaḥ # AVś.3.30.1b; AVP.5.19.1b. |
![]() | |
avindad | gā apaḥ svaḥ # RV.5.14.4c; MS.4.10.2c: 146.6. |
![]() | |
aviśran | patayiṣṇavaḥ # RV.8.27.12d. |
![]() | |
aviṣaṃ | naḥ pituṃ kṛdhi sudhīn yonīn suṣadāṃ pṛthivīṃ svāhā # KS.1.12; 31.12. See prec. two and next. |
![]() | |
aviṣyavas | pāsyavaḥ # AVP.2.91.3. |
![]() | |
avaitenārātsīr | asau svāhā # AVś.5.6.6a. |
![]() | |
avocāma | namo asmā avasyavaḥ # RV.1.114.11a. |
![]() | |
avo | divo vartamānā avāhan # RV.5.40.6b. |
![]() | |
avoṣāya | svāhā # Kauś.116.2. |
![]() | |
avyo | vārebhir uta devahūtibhiḥ # RV.9.68.7c. |
![]() | |
aśatrubhyo | abhavaḥ śatrur indra # RV.8.96.16b; AVś.20.137.10b; SV.1.326b. |
![]() | |
aśanir | iṣavaḥ # AVś.3.27.4; AVP.3.24.6. |
![]() | |
aśikṣo | yatra śacyā śacīvaḥ # RV.6.31.4c. |
![]() | |
aśimidāya | tvā vātāya svāhā # VS.38.7; śB.14.2.2.5. Cf. śimidvate. |
![]() | |
aśītyai | svāhā # TS.7.2.17.1; 18.1; KSA.2.1,3,5,6,7,8. |
![]() | |
aśīrṣakāya | svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
aśīrṣāṇā | ahaya (SV. aśīrṣāṇo 'haya) iva (AVś. aśīrṣāṇa ivāhayaḥ) # RVKh.10.103.2b; AVś.6.67.2b; SV.2.1221b. |
![]() | |
aśṛṇvate | svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
aśyāma | rayiṃ rayivaḥ suvīram # RV.6.5.7b; VS.18.74b; TS.1.3.14.3b. |
![]() | |
aśramaṇā | aśṛthitā amṛtyavaḥ # RV.10.94.11b. |
![]() | |
aśvaḥ | kartvo ratha uteha kartvaḥ # RV.1.161.3b. |
![]() | |
aśvatthaḥ | khadiro dhavaḥ # AVś.20.131.17. Cf. under aśvatthāt. |
![]() | |
aśvatthād | dhavyavāhād dhi jātām # TB.1.2.1.8a; Apś.5.1.4a. |
![]() | |
aśvatthe | vo niṣadanam (MS. niveśanam) # RV.10.97.5a; AVP.11.6.6a; VS.12.79a; 35.4a; TS.4.2.6.2a; MS.2.7.13a: 93.9; KS.16.13a; śB.13.8.3.1a. P: aśvatthe vaḥ Kś.21.4.4. |
![]() | |
aśvaṃ | na gīrbhī rathyaṃ sudānavaḥ # RV.8.103.7a; SV.2.934a. |
![]() | |
aśvayugbhyāṃ | svāhā # TB.3.1.5.13; śG.4.16.2. |
![]() | |
aśvavṛṣeṇaikaśaphāḥ | paśavaḥ # KS.35.15. |
![]() | |
aśvasyātra | janimāsya ca svaḥ # RV.2.35.6a. |
![]() | |
aśvā | iva vṛṣaṇas taviṣīyavaḥ # RV.8.23.11c. |
![]() | |
aśvā | ived aruṣāsaḥ sabandhavaḥ # RV.5.59.5a. |
![]() | |
aśvān | ratheṣu bhaga ā sudānavaḥ # RV.2.34.8b. |
![]() | |
aśvā | bhūtvā pṛṣṭivāho vahāthaḥ # AVś.18.4.10c. |
![]() | |
aśvāsaḥ | pruṣitapsavaḥ # RV.5.75.6b. |
![]() | |
aśvāso | deva sādhavaḥ # RV.6.16.43b; SV.1.25b; 2.733b; VS.13.36b; TS.4.2.9.5b; MS.2.7.17b: 101.8; KS.22.5b; JB.2.379. |
![]() | |
aśvāso | na ye jyeṣṭhāsa āśavaḥ # RV.10.78.5a. |
![]() | |
aśvāso | ye te vṛṣaṇo raghudravaḥ # RV.8.1.9c. |
![]() | |
aśvinā | tvā pra vahatāṃ rathena # RV.10.85.26b; AVś.14.1.20b. See aśvinau etc. |
![]() | |
aśvinā | devaḥ savitā bhagaś ca # AVP.3.37.5c. |
![]() | |
aśvināv | ajvinau jāgatena chandasā tāv aśyāṃ tāv anvārabhe tābhyāṃ mām avatu tābhyāṃ svāhā # Aś.6.5.2. |
![]() | |
aśvinoḥ | prāṇo 'si tasya te dattāṃ yayoḥ prāṇo 'si svāhā # TS.2.3.10.1. P: aśvinoḥ prāṇo 'si TS.2.3.11.2; Apś.19.24.1. See prec. and next. |
![]() | |
aśvinau | tvā pra vahatāṃ rathena # ApMB.1.2.8b; JG.1.22b. See aśvinā etc. |
![]() | |
aśvibhyāṃ | svāhā # AB.7.9.2; TB.3.1.5.13; śś.6.3.8; śG.4.16.2; Svidh.1.8.15. |
![]() | |
aśvibhyāṃ | dvyakṣarāya chandase svāhā # MS.1.11.10: 173.2. |
![]() | |
aśvo | na devavāhanaḥ # RV.3.27.14b; AVś.20.102.2b; SV.2.889b; śB.1.4.1.30; 3.6; TB.3.5.2.2b. |
![]() | |
aśvopadāna | bhagavaḥ # AVP.11.3.8a. |
![]() | |
aśvo | yamasya yaḥ śyāvaḥ (AVP. śāvaḥ) # AVś.5.5.8c; AVP.6.4.8c. |
![]() | |
aṣāḍhābhyaḥ | svāhā # TB.3.1.5.4,5. |
![]() | |
aṣṭakāyai | surādhase svāhā # MG.2.8.5; JG.2.3. |
![]() | |
aṣṭakāyai | svāhā # GG.3.10.16,35; 4.4.19,24; KhG.3.3.33; 4.13; PG.3.3.7; JG.2.3. |
![]() | |
aṣṭadhā | yukto vahati vahnir ugraḥ # AVś.13.3.19a. |
![]() | |
aṣṭabhyaḥ | śatebhyaḥ svāhā # KSA.2.9. See aṣṭābhyaḥ etc. |
![]() | |
aṣṭarcebhyaḥ | svāhā # AVś.19.23.5. |
![]() | |
aṣṭācatvāriṃśate | svāhā # KSA.2.3,5. |
![]() | |
aṣṭātriṃśate | svāhā # KSA.2.3. |
![]() | |
aṣṭādaśabhyaḥ | svāhā # TS.7.2.11.1; 13.1; KSA.2.3. |
![]() | |
aṣṭādaśarcebhyaḥ | svāhā # AVś.19.23.15. |
![]() | |
aṣṭānavatyai | svāhā # TS.7.2.13.1; KSA.2.3. |
![]() | |
aṣṭāpañcāśate | svāhā # KSA.2.3. |
![]() | |
aṣṭābhyaḥ | śatebhyaḥ svāhā # TS.7.2.19.1. See aṣṭabhyaḥ etc. |
![]() | |
aṣṭābhyaḥ | svāhā # TS.7.2.11.1; 13.1; 15.1; KSA.2.1,3,5. |
![]() | |
aṣṭāviṃśatyai | svāhā # KSA.2.5. |
![]() | |
aṣṭāśītyai | svāhā # KSA.2.3,5. |
![]() | |
aṣṭāṣaṣṭyai | svāhā # KSA.2.3,5. |
![]() | |
aṣṭāsaptatyai | svāhā # KSA.2.3. |
![]() | |
aṣṭau | devā vasavaḥ somyāsaḥ # TB.3.1.2.6a. |
![]() | |
aṣṭhīvadbhyāṃ | svāhā # TS.7.3.16.2; KSA.3.6. |
![]() | |
asaṃsṛṣṭān | bhāgāṃś caturo vahanti # GB.1.5.24d. |
![]() | |
asatāṃ | ca pratigrahaṃ svāhā # TA.10.23.1d; MahānU.14.2d; PrāṇāgU.1d; BDh.2.5.8.10d. |
![]() | |
asadan | gāvaḥ sadane # AVś.7.96.1a. P: asadan gāvaḥ Kauś.48.41. |
![]() | |
asan | nireke adrivaḥ sakhā te # RV.7.20.8b. |
![]() | |
asapatnāḥ | pradiśaḥ santv asmai # AVP.2.73.1d. See next, and anamīvāḥ pra-. |
![]() | |
asapatnāḥ | pradiśo me bhavantu # AVś.19.14.1c; Vait.14.1e (text sapatnāḥ etc.). See prec., and anamīvāḥ pra-. |
![]() | |
asamṛddhā | aghāyavaḥ # AVś.1.27.2d,3d; AVP.2.31.2d,5f. |
![]() | |
asave | svāhā # VS.22.30; MS.3.12.11: 163.14; KS.35.8,10; śB.12.6.1.28; TB.3.10.7.1; Apś.14.25.11; 19.13.9. |
![]() | |
asādi | vṛto vahnir ājaganvān # RV.7.7.5a. |
![]() | |
asāmi | dhūtayaḥ śavaḥ # RV.1.39.10b. |
![]() | |
asāmi | hi prayajyavaḥ # RV.1.39.9a. |
![]() | |
asāmy | ojo bibhṛthā sudānavaḥ # RV.1.39.10a; N.6.23. |
![]() | |
asāv | etat te vāsaḥ # GG.4.3.24. Cf. under etad vaḥ pitaro vāsaḥ. |
![]() | |
asitajñave | svāhā # TS.7.3.17.1. |
![]() | |
asitāya | svāhā # TS.7.4.22.1; KSA.5.1; TB.3.8.18.4; Apś.20.12.4. |
![]() | |
asito | dhānvo rājā (Aś. dhānvaḥ; śś. dhānvanaḥ), tasyāsurā viśas ta ima āsate, māyā (Aś.śś. asuravidyā) vedaḥ so 'yam # śB.13.4.3.11; Aś.10.7.7; śś.16.2.19--21. |
![]() | |
asiṣyadanta | gāva ā na dhenavaḥ # RV.9.68.1b; SV.1.563b. |
![]() | |
asumnā | devapīyavaḥ # VS.35.1b; śB.13.8.2.3b. |
![]() | |
asurāya | svāhā # śB.12.6.1.10. |
![]() | |
asūdayanta | tanvaḥ sujātāḥ # RV.1.72.3d; TB.2.4.5.6d (text āsūdayanta). |
![]() | |
asūyantyai | cānumatyai ca svāhā # Aś.8.14.4. Cf. under anumataye svāhā. |
![]() | |
asṛgram | indavaḥ pathā # RV.9.7.1a; SV.2.478a. |
![]() | |
asau | jīva śaradaḥ śatam # PG.1.18.3. See atho jīva, adhā jīvema, jīvataḥ, jīvāti, jīvāni, jīvāmi, jīvāhi, jīvema, jīveva, and sa jīva śaradaḥ. |
![]() | |
asau | svargāya lokāya svāhā # VS.35.22c; śB.12.5.2.15c; Kś.25.7.38c; Mś.8.19.12; AG.4.3.27; ParDh.5.22; Karmap.3.2.13c. |
![]() | |
astaṃ | yaṃ yanti dhenavaḥ # RV.5.6.1b; SV.1.425b; 2.1087b; VS.15.41b; MS.2.13.7b: 156.17; KS.39.14b; KB.23.1. |
![]() | |
astaṃ | gāvo na dhenavaḥ # RV.9.66.12b; SV.2.9b. |
![]() | |
astam | arvanta āśavaḥ # RV.5.6.1c; SV.1.425c; 2.1087c; VS.15.41c; MS.2.13.7c: 156.18; KS.39.14c. |
![]() | |
astaṃ | preta sudānavaḥ (VS.śB. sacābhuvaḥ) # VS.3.47d; TS.1.8.3.1d; MS.1.10.2d: 142.5; KS.9.4d; śB.2.5.2.29; MG.2.1.10d. |
![]() | |
astāvy | agnir narāṃ (MS. nṛṇāṃ) suśevaḥ # RV.10.45.12a; VS.12.29a; MS.2.7.9a: 87.7. |
![]() | |
asti | tvādātam adrivaḥ # RV.5.39.1b; SV.1.345b; 2.522b; JB.3.203b; PB.14.6.4b; N.4.4b. |
![]() | |
asti | hi vaḥ sajātyaṃ riśādasaḥ # RV.8.27.10a; N.6.14. |
![]() | |
asti | hi ṣmā madāya vaḥ # RV.1.37.15a. |
![]() | |
astoṣata | svabhānavaḥ # RV.1.82.2c; AVś.18.4.61c; SV.1.415c; VS.3.51c; TS.1.8.5.2a; MS.1.10.3c: 143.13; KS.9.6c; śB.2.6.1.38c. |
![]() | |
asthanvate | svāhā # TS.7.5.12.2; KSA.5.3. |
![]() | |
asthabhyaḥ | svāhā # VS.39.10 (bis); TS.7.3.16.2. See asthibhyaḥ etc. |
![]() | |
asthād | avahṛdevāt # AVP.3.40.6c. |
![]() | |
asthād | devaḥ pratidoṣaṃ gṛṇānaḥ # RV.1.35.10d; VS.34.26d. |
![]() | |
asthibhyaḥ | svāhā # KSA.3.6. See asthabhyaḥ etc. |
![]() | |
asthur | atra dhenavaḥ pinvamānāḥ # RV.3.1.7c; KB.26.14. |
![]() | |
asnāvakāya | svāhā # TS.7.5.12.2; KSA.5.3. |
![]() | |
asmatkṛtasyainaso | 'vayajanam asi (Tā. adds svāhā) # PB.1.6.10; Tā.10.59. |
![]() | |
asmat | krāṇāsaḥ sukṛtā abhidyavaḥ # RV.1.134.2b. |
![]() | |
asmatrāñco | vṛṣaṇo vajravāhaḥ # RV.6.44.19c. |
![]() | |
asmabhyaṃ | tad divo adbhyaḥ pṛthivyāḥ # RV.2.38.11a; KS.17.19a. P: asmabhyaṃ tad divaḥ śś.6.10.10. |
![]() | |
asmabhyam | indra varivaḥ (AVś. varīyaḥ) sugaṃ kṛdhi # RV.1.102.4c; AVś.7.50.4c; AVP.3.36.5c. Cf. asmabhyaṃ mahi. |
![]() | |
asmabhyaṃ | mahi varivaḥ sugaṃ kaḥ # RV.6.44.18b. Cf. asmabhyam indra. |
![]() | |
asmāṃ | aviḍḍhi viśvahā # RV.4.31.12a. |
![]() | |
asmākaṃ | yonā (Apś. yonāv) udare suśevāḥ # MS.1.2.3b: 12.1; Apś.10.17.11b. |
![]() | |
asmākaṃ | kāmam upakāmino viśve devāḥ # Mś.9.4.1.22c. |
![]() | |
asmākam | antar udare suśevāḥ # VS.4.12b; śB.3.2.2.19b. See asmākam udare. |
![]() | |
asmākam | indram indavaḥ # RV.8.1.15b. |
![]() | |
asmākam | udare yavāḥ # ViDh.48.10b. See asmākam antar. |
![]() | |
asmāt | syandante sindhavaḥ sarvarūpāḥ # TA.10.10.1b; MahānU.8.5b; MuṇḍU.2.1.9b. |
![]() | |
asmād | vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svargāya lokāya (Kauś. omits svarlok-) svāhā # AG.4.3.27; Kauś.81.30. See next, and under ayaṃ vai tvām. |
![]() | |
asmād | vai tvam ajāyathā eṣa tvaj jāyatāṃ svāhā # JB.1.2; 1.47. Metrical. See under prec. |
![]() | |
asmābhiṣ | ṭe suṣahāḥ santu śatravaḥ # RV.10.38.3c. |
![]() | |
asmin | brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā # AVś.5.24.1--17. See next three, te naḥ pāntv asmin, te māvantv, sa māvatv, and sā māvatv. |
![]() | |
asmin | brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām # śś.4.10.3. See under prec. |
![]() | |
asmin | brahmaṇy asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asyāṃ devahūtyām # KS.38.12; 39.7. See under prec. but one. |
![]() | |
asmin | brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann (PG. karmaṇy) asyāṃ devahūtyām # TS.3.4.5.1; 4.3.3.2; Apś.16.1.3; PG.1.5.10 (with svāhā). Ps: asmin brahmann asmin kṣatre HG.1.3.11; asmin brahman Apś.19.17.19. See under prec. but two. |
![]() | |
asmin | yajñe pravidvān yunaktu suyujaḥ svāhā # AVś.5.26.3b,9b. Doubtful as to metre. |
![]() | |
asmin | yajñe mahiṣaḥ svāhā # AVś.5.26.2b. Doubtful as to metre. |
![]() | |
asmin | yajñe suyujaḥ svāhā # AVś.5.26.7b,8b,10b,11b; AVP.9.2.1d,4b--8b. Doubtful as to metre. |
![]() | |
asmin | sunvati yajamāna āśiṣaḥ svāhākṛtāḥ samudreṣṭhā gandharvam ā tiṣṭhatānu # TS.3.5.6.3. |
![]() | |
asmin | hi vaḥ savane ratnadheyam # RV.4.35.1c. |
![]() | |
asme | antar nihitāḥ ketavaḥ syuḥ # RV.1.24.7d. |
![]() | |
asme | ā vahataṃ rayim # RV.8.5.15a. |
![]() | |
asme | it sumnam astu vaḥ # RV.5.53.9d. |
![]() | |
asme | tā yajñavāhasā # RV.4.47.4c. |
![]() | |
asme | te santu jāyavaḥ # RV.1.135.8c. |
![]() | |
asme | dhehi (SV. dehi) jātavedo mahi śravaḥ # RV.1.79.4c; SV.1.99c; 2.911c; VS.15.35c; TS.4.4.4.5c; MS.2.13.8c: 157.10; KS.39.15c. |
![]() | |
asme | rayiḥ paprathe vṛṣṇyaṃ śavaḥ # RV.8.51 (Vāl.3).10c; AVś.20.119.2c; SV.2.960c. |
![]() | |
asme | varcāṃsi santu vaḥ # VS.9.22c; śB.5.2.1.15c. |
![]() | |
asme | vīreṣu viśvacarṣaṇi śravaḥ # RV.10.93.10b. |
![]() | |
asme | vo astv indriyam # VS.9.22a; śB.5.2.1.15a. P: asme vaḥ Kś.14.5.11. |
![]() | |
asme | suvānāsa (SV. svānāsa) indavaḥ # RV.8.51 (Vāl.3).10d; AVś.20.119.2d; SV.2.960d. |
![]() | |
asmai | (AVP. adds vaḥ) kāmāyopa kāminīḥ # AVś.3.8.4c; AVP.1.18.4c. |
![]() | |
asmai | devāḥ pradiśaj jyotir astu # AVP.1.19.2a. See asya devāḥ pradiśi. |
![]() | |
asmai | brahmaṇe 'smai kṣatrāya mahi śarma yacha svāhā # VS.18.44; KS.18.14; MS.2.12.2: 145.11 (without svāhā); śB.9.4.1.16. See uru brahmaṇe. |
![]() | |
asmai | maṇiṃ varma badhnantu devāḥ # AVś.8.5.10a. |
![]() | |
asya | kratvāhanyo yo asti # RV.1.190.3c. |
![]() | |
asya | ghṛtasya haviṣo juṣāṇo vīhi svāhā # MS.1.10.2: 141.8. See asya haviṣo, and juṣāṇo asya. |
![]() | |
asya | tveṣā ajarā asya bhānavaḥ # RV.1.143.3a. |
![]() | |
asya | devāḥ pradiśi jyotir astu # AVś.1.9.2a. See asmai devāḥ pradiśaj. |
![]() | |
asya | patiḥ syāṃ sugavaḥ suvīraḥ # RV.1.116.25b; KS.17.18b. |
![]() | |
asya | made jaritar indro 'pinvad apito 'jinvad ajuvaḥ # śś.8.25.1. |
![]() | |
asya | madhvaḥ pibata mādayadhvam # RV.7.38.8c; VS.9.18c; 21.11c; TS.1.7.8.2c; 4.7.12.2c; MS.1.11.2c: 162.13; KS.13.14c; śB.5.1.5.24c. |
![]() | |
asya | yajñasyodṛci svāhā (śś. yajñasyodṛcam) # AVś.6.48.1--3; śś.6.8.10. Cf. āsya yajñasyo-. |
![]() | |
asya | śroṣantv ā bhuvaḥ # RV.1.86.5a. |
![]() | |
asya | haviṣo (Apś. haviṣo ghṛtasya) vīhi svāhā # MS.1.8.6: 123.2; Apś.6.14.12. See under asya ghṛtasya. |
![]() | |
asyā | ū ṣu ṇa upa sātaye bhuvaḥ # RV.1.138.4a; N.4.25a. |
![]() | |
asyā | janatāyāḥ śraiṣṭhyāya svāhā # MS.1.4.14: 64.10. See asyai janatāyai. |
![]() | |
asyāṃ | tvā dhruvāyāṃ madhyamāyāṃ pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāya # AB.8.19.1. |
![]() | |
asyed | indro vāvṛdhe vṛṣṇyaṃ śavaḥ # RV.8.3.8a; AVś.20.99.2a; SV.2.924a; VS.33.97a. |
![]() | |
asyed | u tveṣasā ranta sindhavaḥ # RV.1.61.11a; AVś.20.35.11a. |
![]() | |
asyai | śālāyai śarma yachantu devāḥ # AVP.7.6.4c. |
![]() | |
asyai | svāhā # KBU.2.3 (sexies). |
![]() | |
asvapnajas | taraṇayaḥ suśevāḥ # RV.4.4.12a; TS.1.2.14.5a; MS.4.11.5a: 174.1; KS.6.11a. |
![]() | |
ahaṃ | vo asmi sakhyāya śevaḥ # MS.2.13.10b: 160.14. See yuṣmākaṃ sakhye. |
![]() | |
ahaṃ | vo jyotir mām abhyeta sarve (svāhā) # SMB.2.6.12b. |
![]() | |
ahaṃ | sūrya ivājani (MG.VārG. add svāhā) # RV.8.6.10c; AVś.20.115.1c; SV.1.152c; 2.850c; MG.1.4.2c (bis); VārG.8.2c (bis). |
![]() | |
ahaṃ | svānām uttamo 'sāni devāḥ # TB.3.7.6.7d; Apś.4.6.5d. |
![]() | |
ahaṃ | tad akri devāḥ # ApMB.1.16.4c. See idaṃ tad etc. |
![]() | |
ahann | ahim ariṇāt sapta sindhūn # RV.4.28.1c; 10.67.12c; AVś.20.91.12c; MS.4.11.2c: 164.8; KS.9.19c. Cf. yo hatvāhim. |
![]() | |
aham | evāhaṃ māṃ juhomi svāhā # TA.10.1.15; MahānU.5.10. |
![]() | |
ahaṃ | brahmā vimṛdho hanmi sarvāḥ # AVP.10.4.2d. |
![]() | |
ahaye | budhniyāya svāhā # TB.3.1.5.11. |
![]() | |
ahar-ahar | aprayāvaṃ bharantaḥ # VS.11.75a; śB.6.6.3.8; 4.2. P: ahar-ahaḥ Kś.16.4.40; 6.4. See ahar-ahar balim, rātriṃ-rātrim apra-, rātrīṃ-rātrīm apra-, and viśvāhā te. |
![]() | |
ahar | divābhir ūtibhiḥ # VS.38.12b; śB.14.2.2.21; TA.4.9.3b (bis); 5.8.2b; śś.8.15.12b; Lś.5.7.4b. Cf. vahad divyābhir. |
![]() | |
aharpataye | svāhā # VS.9.20; 18.28; MS.1.11.3: 163.17; śB.5.2.1.2. |
![]() | |
ahiṃsan | naḥ śivo (VSK. śivaḥ śānto) 'tīhi # VS.3.61; VSK.3.8.6. |
![]() | |
ahūmahi | śravasyavaḥ # RV.6.45.10c; 8.24.18b; AVś.20.64.6b; SV.2.1036b. |
![]() | |
aheḍatā | manasā śruṣṭim ā vaha # RV.2.32.3a. |
![]() | |
ahorātre | gacha svāhā # VS.6.21; TS.1.3.11.1; 6.4.1.2; MS.1.2.18: 28.1; 3.10.7: 138.13; KS.3.8; śB.3.8.4.15. |
![]() | |
ahorātrebhyaḥ | svāhā # VS.22.28; TS.7.1.15.1; MS.3.12.7: 162.14; KSA.1.6; TB.3.1.6.1. |
![]() | |
ahne | tvā paridadāmi # JG.1.8. See sa tvāhne. |
![]() | |
ahne | mugdhāya svāhā # VS.9.20; 18.28; śB.5.2.1.2. |
![]() | |
ahne | svāhā # TS.7.1.17.1; MS.4.9.9: 130.4; KS.37.15,16; KSA.1.8; TB.3.1.6.2. |
![]() | |
ahruto | maho dharuṇāya devān (AVś. devaḥ) # RV.10.56.2c; AVś.6.92.3c. |
![]() | |
ā | kāmam ṛṇve vadhvaḥ # RV.5.74.5d. |
![]() | |
ākūtaye | svāhā # Mś.1.5.6.20; VārG.1.26. See ākūtyai svāhā. |
![]() | |
ākūtāya | svāhā # Mś.1.5.6.20; MG.1.11.15; VārG.1.26. |
![]() | |
ākūtim | (MSṃśṃG.VārG. ākūtam) agniṃ prayujaṃ svāhā # VS.11.66; TS.4.1.9.1; MS.2.7.7: 82.7; KS.16.7; śB.6.6.1.15; Mś.6.1.3.20 (25); MG.1.6.2; 23.6. Ps: ākūtim (VārG. ākūtam) agnim Apś.16.8.13; VārG.7.5; ākūtim Kś.16.4.30. Cf. ākūtyai prayuje. |
![]() | |
ākūtyai | tvā kāmāya tvā samṛdhe tvā # TS.3.4.2.1; KS.13.11,12; TB.2.5.3.2; Kauś.5.7 (with svāhā). P: ākūtyai tvā kāmāya tvā TS.3.4.3.4; Apś.19.17.9. |
![]() | |
ākūtyai | tvā svāhā # Kauś.5.7; MG.1.10.11; VārG.14.12. |
![]() | |
ākūtyai | prayuje 'gnaye (MS.KS. agnaye) svāhā # VS.4.7; TS.1.2.2.1; 6.1.2.1; MS.1.2.2: 10.11; 3.6.4: 63.17; KS.2.2; 23.2; śB.3.1.4.6,11,12; Apś.10.8.5; 16.8.13; 20.8.5. Ps: ākūtyai prayuje Mś.2.1.2.1; 6.1.3.20 (25); ākūtyai Kś.7.3.16. Cf. ākūtim agniṃ, and prayuje svāhā. |
![]() | |
ākūtyai | svāhā # JG.1.4. See ākūtaye svāhā. |
![]() | |
ākṛtiḥ | prakṛtir vacanī dhāvaniḥ padmacāriṇī manmanā bhava svāhā # MG.2.13.6. |
![]() | |
ākramaṇena | vai daivāḥ # AVP.9.19.2a. |
![]() | |
ākṣāṇe | śūra vajrivaḥ # RV.10.22.11b. |
![]() | |
āgachatv | āyur yaśaś ca svāhā # MG.2.13.6. |
![]() | |
āgachantīm | avasā citrabhānavaḥ # RV.1.85.11c. |
![]() | |
āganta | pitaraḥ somyāsas teṣāṃ vaḥ prativittā ariṣṭāḥ syāma supitaro vayaṃ yuṣmābhir bhūyāsma suprajaso yūyam asmābhir bhūyāsta # Mś.2.3.7.3. See prec. |
![]() | |
ā | ganta pitaro manojavāḥ # Mś.1.1.2.12. See āyantu pitaro, eta pitaro, and paretana pitaraḥ. |
![]() | |
āgan | deva ṛtubhir vardhatu kṣayam # RV.4.53.7a; AB.1.13.16; KB.7.10; Aś.4.4.4. P: āgan devaḥ śś.5.6.7. |
![]() | |
ā | gāvo agmann uta bhadram akran # RV.6.28.1a; AVś.4.21.1a; TB.2.8.8.11a. Ps: ā gāvo agman Apś.6.19.9 (comm.); 19.16.18; śG.3.9.3; 4.16.3; ā gāvaḥ Vait.21.24; Kauś.19.1; 21.8; VHDh.8.10; Rvidh.2.21.5. Cf. BṛhD.5.106. Designated as ā-gāvīya (sc. sūkta) AG.2.10.7. |
![]() | |
ā | gāvo dhenavo vāśyamānāḥ # PG.3.4.4d. Cf. under ā dhenavaḥ sāyam. |
![]() | |
āgneyaḥ | kṛṣṇagrīvaḥ # VS.29.58,59; TS.5.5.22.1; KSA.8.1. See under kṛṣṇagrīva, and cf. āgneyau. |
![]() | |
āgneyapāṇḍupārthivānāṃ | sarpāṇām adhipata eṣa te baliḥ # PG.2.14.14; ... adhipataye svāhā 2.14.9; ... adhipate pralikhasva 2.14.16; ... adhipate 'vanenikṣva 2.14.12. |
![]() | |
āgne | suvīryaṃ vaha # RV.5.26.5b. |
![]() | |
āghṛṇe | dharuṇaṃ divaḥ # RV.1.23.13b. |
![]() | |
āghṛṇe | saṃ sacāvahai # RV.6.55.1b; N.5.9. |
![]() | |
āghoṣiṇyaḥ | pratighoṣiṇyaḥ saṃghoṣiṇyo vicinvatyaḥ śvasanāḥ kravyāda eṣa vo bhāgas taṃ juṣadhvaṃ svāhā # śś.4.19.8. |
![]() | |
āṅgirasānām | ādyaiḥ pañcānuvākaiḥ svāhā # AVś.19.22.1. The entire chapter occurs also Atharva-pariśiṣṭa 46.9; cf. Ind. Stud. iv. 433. |
![]() | |
ā | ca tvām etā vṛṣaṇā vahātaḥ # RV.3.43.4a. |
![]() | |
ā | ca vaha jātavedaḥ suyajā ca yaja # KB.3.3; śB.1.4.2.17; śś.1.5.7. See ā cāgne, and ā vaha jātavedaḥ. |
![]() | |
ā | ca vaha mitramahaś cikitvān # RV.10.110.1c; AVś.5.12.1c; VS.29.25c; MS.4.13.3c: 201.9; KS.16.20c; TB.3.6.3.1c; N.8.5c. |
![]() | |
ā | ca vahāsi tāṃ iha # RV.1.74.6a. |
![]() | |
ā | cāgne devān vaha suyajā ca yaja jātavedaḥ # TS.2.5.9.4; TB.3.5.3.2. See under ā ca vaha jātavedaḥ. |
![]() | |
ā | jabhruḥ ketum āyavaḥ # RV.4.7.4c. |
![]() | |
ājiṃ | na girvavāho jigyur aśvāḥ # SV.1.68d. See ājiṃ na jagmur girvāho. |
![]() | |
ājiṃ | na jagmur girvāho aśvāḥ # RV.6.24.6d. See ājiṃ na girvavāho. |
![]() | |
ājyasya | svāhā # VS.28.11; MS.4.13.5: 205.2; TB.3.6.2.2; Aś.3.4.3. P: ājyasya śś.5.18.2. |
![]() | |
āṇḍābhyāṃ | svāhā # TS.7.3.16.2; KSA.3.6. |
![]() | |
ā | takṣata sātim asmabhyam ṛbhavaḥ # RV.1.111.3a. |
![]() | |
ā | tat ta indrāyavaḥ pananta # RV.10.74.4a; VS.33.28a. |
![]() | |
ātapati | varṣan virāḍ āvṛt svāhā # TS.2.4.7.2. See tapati etc. |
![]() | |
ātapate | svāhā # TS.7.5.11.2. Cf. under tapate. |
![]() | |
ātapantam | amuṃ divaḥ # AVś.8.6.12b. |
![]() | |
ātapāya | svāhā # TS.7.1.17.1; KSA.1.8. |
![]() | |
ātapsyate | svāhā # TS.7.5.11.2. |
![]() | |
ātithye | raṇann ṛbhavaḥ sasantaḥ # RV.4.33.7b. |
![]() | |
ā | te hanū harivaḥ śūra śipre # RV.5.36.2a. |
![]() | |
ātmakṛtasyainaso | 'vayajanam asi (TāṃahānU.Aś.BDh. asi svāhā) # VS.8.13; Tā.10.59; MahānU.18.1; Aś.6.12.3; śś.8.9.1; Apś.13.17.9; Mś.2.5.4.8; BDh.4.3.6. P: ātmakṛtasya Vait.23.12. |
![]() | |
ātmane | svāhā # TS.7.3.16.2; 5.12.2; KSA.3.6. |
![]() | |
ātmany | ā samañjañ chamitā na devaḥ # TB.2.6.8.4b. See tmanyā. |
![]() | |
ātmanvate | svāhā # KSA.5.3. |
![]() | |
ātmā | yajñena kalpatām # VS.18.29; 22.33 (with svāhā); TS.1.7.9.2; 4.7.10.2; KS.14.1; 18.12. |
![]() | |
ā | tvā juvo rārahāṇā abhi prayaḥ # RV.1.134.1a. P: ā tvā juvaḥ śś.10.7.3. Cf. BṛhD.4.5. |
![]() | |
ā | tvādya viśve vasavaḥ sadantu # RV.10.142.6d. |
![]() | |
ā | tvā prāpann aghāyavaḥ (MG. adyāyavaḥ) # AG.2.8.16d; MG.2.11.12d. See mā tvā etc. |
![]() | |
ā | tvā mantrāḥ kaviśastā vahantu # RV.10.14.4c; AVś.18.1.60c; TS.2.6.12.6c; MS.4.14.16c: 243.3. Cf. stutā mantrāḥ. |
![]() | |
ā | tvā vasavo rudrā ādityāḥ sadantu # VS.2.5; śB.1.3.4.12. P: ā tvā vasavaḥ Kś.2.8.11. Cf. vasūnāṃ rudrāṇām ādityānāṃ sadasi (and ... sado). |
![]() | |
ā | tvā vaso havamānāsa indavaḥ # RV.8.50.4c. |
![]() | |
ā | tvā vahantu suyamāso aśvāḥ # RV.3.61.2c. |
![]() | |
ā | tvā vahantu harayaḥ # RV.1.16.1a; AB.4.3.1; 6.9.1; Aś.6.2.3; śś.7.4.1; 9.5.4; 11.7.4. P: ā tvā vahantu Aś.5.5.14. |
![]() | |
ā | tvā vahantu harayaḥ sucetasaḥ (HG.ApMB. sacetasaḥ) # MS.2.9.1a: 119.3; HG.2.8.2a; ApMB.2.18.10a (ApG.7.20.1). P: ā tvā vahantu Mś.11.7.1.14. |
![]() | |
ā | tvā vahantu harayo vahiṣṭhāḥ # RV.6.40.3b. |
![]() | |
ā | tvā viśantv āśavaḥ # RV.1.5.7a; AVś.20.69.5a; śś.9.19.3. |
![]() | |
ā | tvā viśantv indavaḥ # RV.1.15.1b; 8.92.22a; SV.1.197a; 2.1010a; VS.8.42b; TS.7.1.6.6c; JB.2.251b (dividing differently); śB.4.5.8.6; Mś.9.4.1.27b; śś.9.19.3; 18.7.12; Svidh.3.1.5; N.6.24. P: ā tvā viśantu Lś.1.6.31. Cf. ā mā viśantv. |
![]() | |
ā | tvā sutāsa indavaḥ # RV.8.49 (Vāl.1).3a. |
![]() | |
ā | tvā suśipra harayo vahantu # RV.1.101.10c. |
![]() | |
ā | tvāhārṣam antar abhūḥ (RV.AGṛvidh. edhi) # RV.10.173.1a; AVś.6.87.1a; VS.12.11a; TS.4.2.1.4a; MS.2.7.8a: 85.11; 3.2.1: 15.18; KS.16.18a; 35.7a; śB.6.7.3.7; TB.2.4.2.8a; AG.3.12.2; Rvidh.4.22.4. P: ā tvāhārṣam TS.5.2.1.4; KS.19.11; Vait.28.16; Kś.16.5.16; Apś.16.10.14; Mś.6.1.4.13; Kauś.59.13; 98.3; 140.8; PG.1.10.2. Cf. BṛhD.8.73. Designated as dhruvasūktam VHDh.5.296; 6.59,420. |
![]() | |
ātharvaṇānāṃ | caturṛcebhyaḥ svāhā # AVś.19.23.1. The entire chapter occurs also Atharva-pariśiṣṭa 46.10; cf. Ind. Stud. iv. 433. |
![]() | |
ādardirāso | adrayo na viśvahā # RV.10.78.6b. |
![]() | |
ā | dāśuṣe jātavedo vahā tvam # RV.1.44.1c; SV.1.40c; 2.1130c. |
![]() | |
ād | ij janiṣṭa pārthivaḥ # RV.8.51 (Vāl.3).8d. |
![]() | |
ādityā | iṣavaḥ # AVś.3.27.1; AVP.3.24.1. |
![]() | |
ādityā | (sc. etad vaḥ tṛtīyaṃ savanam etc.) # Kś.25.13.27. Cf. Kś.25.13.26. |
![]() | |
ādityāḥ | # see ādityā (etad vaḥ etc.). |
![]() | |
ādityān | dyāvāpṛthivī apaḥ svaḥ # RV.7.44.1d; 10.36.1d. |
![]() | |
ādityā | bhāgaṃ vaḥ kariṣyāmy amum āmuṣyāyaṇam avagamayata # MS.2.2.1: 14.8; Mś.5.1.8.4. Cf. TS.2.3.1.1. |
![]() | |
ādityā | manavaḥ smasi # RV.8.18.22b. |
![]() | |
ādityā | mā viśve avantu devāḥ # ā.5.1.1.12a. |
![]() | |
ādityāya | namaḥ # GopālU.2. Cf. ādityāya svāhā. |
![]() | |
ādityāya | svāhā # Kauś.99.2; 135.9. Cf. ādityāya namaḥ. |
![]() | |
ādityā | rudrā vasavaḥ # AVś.11.6.13a; AVP.10.3.6a; 15.14.6a; ViDh.73.12. The quotation in ViDh. represents probably the pratīka of one of the following mantras. |
![]() | |
ādityā | rudrā vasavaḥ sudānavaḥ # RV.10.66.12c. |
![]() | |
ādityā | rudrā vasavaḥ sunīthāḥ # RV.3.8.8a. |
![]() | |
ādityā | viśve tad devāḥ # TS.1.5.3.2c; MS.1.7.1c: 108.6; KS.8.14c. Cf. prec. |
![]() | |
ādityebhyaḥ | pañcadaśākṣarāya chandase svāhā # MS.1.11.10: 173.9. Cf. ādityāḥ pa-. |
![]() | |
ādityebhyaḥ | svāhā # VS.22.28; MS.1.7.1: 110.6; 1.7.5: 114.9; 3.12.7: 162.17; KS.8.14; 9.3. |
![]() | |
ādityo | navahotā sa tejasvī # TA.3.7.4. |
![]() | |
ād | id dhavir ajanayanta devāḥ # RV.10.88.8b. |
![]() | |
ādṛśāya | svāhā # TS.7.3.17.1. |
![]() | |
ā | devayajaṃ vaha # VS.1.17; TS.1.1.7.1; śB.1.2.1.5; TB.3.2.7.1; Apś.1.22.2. P: ā devayajam Kś.2.4.27. See agne devayajanaṃ vaha, and next. |
![]() | |
ā | devayajanaṃ vaha # AVś.12.2.42b; KS.1.7. See under prec. |
![]() | |
ā | devānām abhavaḥ ketur agne # RV.3.1.17a. |
![]() | |
ā | devā yantu sumanasyamānāḥ # MS.1.4.1d: 47.5; 1.7.1d: 109.6; KS.4.14c; 31.15; 34.19d. See ā yantu devāḥ. |
![]() | |
ā | devāso vanate martyo vaḥ # RV.5.41.17c. |
![]() | |
ā | dyotaniṃ vahati śubhrayāmā # RV.3.58.1c. |
![]() | |
ād | rodasī jyotiṣā vahnir ātanot # RV.2.17.4c. |
![]() | |
ā | dhenavaḥ payasā tūrṇyarthāḥ # RV.5.43.1a; AB.2.20.5; KB.12.1. P: ā dhenavaḥ śś.6.7.7. |
![]() | |
ā | dhenavaḥ sāyam āsyandamānāḥ # AVś.3.12.3d; AVP.3.20.3d. Cf. ā gāvo dhenavaḥ, ā vāsyantāṃ, and ā syandantāṃ. |
![]() | |
ā | na ūrjaṃ vahatam aśvinā yuvam # RV.1.92.17c; 157.4a; SV.2.1086c. |
![]() | |
ānandaṃ | janayan yavaḥ # AVP.11.14.9c. |
![]() | |
ā | naḥ sutāsa indavaḥ # RV.9.106.9a; SV.2.678a; JB.3.266. |
![]() | |
ā | naḥ soma saho juvaḥ # RV.9.65.18a; SV.2.184a. |
![]() | |
ānūnasya | mahi śravaḥ # RV.8.55 (Vāl.7).5b. |
![]() | |
ā | no divo bṛhataḥ parvatād ā # RV.5.43.11a; 76.4c; TS.1.8.22.1a; MS.4.10.1a: 142.9; KS.4.16a; AB.5.20.8; Aś.8.11.1; śś.6.10.2. P: ā no divaḥ TS.2.5.12.1; 3.1.11.2; MS.4.10.3: 150.1; 4.11.2: 166.6; 4.14.3: 219.5; KS.11.13; 20.15; TB.2.8.2.8. Cf. BṛhD.5.43. |
![]() | |
ā | no devaḥ savitā trāyamāṇaḥ # RV.6.50.8a; śś.6.10.10. Cf. BṛhD.5.117. |
![]() | |
ā | no devaḥ savitā sāviṣad vayaḥ # RV.10.100.3a. |
![]() | |
ā | no devebhir upa devahūtim # RV.7.14.3a. |
![]() | |
ā | no brahmāṇi marutaḥ samanyavaḥ # RV.2.34.6a. |
![]() | |
ā | no rayiṃ vahatam ota vīrān # RV.5.42.18c; 43.17c; 76.5c; 77.5c. |
![]() | |
ā | no rūpaṃ vahatu jāyamānaḥ # TB.3.7.13.2d. |
![]() | |
ā | no vaha rodasī devaputre # RV.10.11.9c; 12.9c; AVś.18.1.25c. |
![]() | |
ā | no viśva (MS. viśvā) āskrā (TB. viśve askrā) gamantu (MS. gamanta) devāḥ # RV.1.186.2a; MS.4.14.11a: 232.2; TB.2.8.6.3a; Aś.3.7.10. |
![]() | |
ā | no vīraṃ vahatā jāyamānāḥ (read vahatu jāyamānam ?) # Mś.2.5.4.24d. Cf. ā no bhaja sadasi. |
![]() | |
āntād | divaḥ papratha ā pṛthivyāḥ # RV.3.61.4d. |
![]() | |
āntyāya | (VSK. āntyāyanāya) bhauvanāya svāhā # VS.9.20; 18.28; 22.32; VSK.24.45; KS.14.1; śB.5.2.1.2. |
![]() | |
āntyāya | svāhā # VS.22.32. |
![]() | |
āntrīmukhaḥ | sarṣapāruṇo naśyatād itaḥ svāhā # HG.2.3.7; JG.1.8. See under ālikhann animiṣaḥ. |
![]() | |
āpa | ivāgniḥ pari vṛṇaktu no bhavaḥ # AVś.11.2.8b. |
![]() | |
āpaḥ | parivāhiṇī stha rāṣṭradāḥ # VS.10.3 (bis); śB.5.3.4.9. See parivāhiṇīḥ stha. |
![]() | |
āpaḥ | pūtā atho svaḥ # AVP.9.25.3b. |
![]() | |
āpatantīr | atho divaḥ # AVP.15.18.4b. |
![]() | |
āpam | āpām apaḥ sarvāḥ # TA.1.1.1a; 21.1a; 25.2a. |
![]() | |
āpaye | svāhā # VS.9.20; śB.5.2.1.2; Kś.14.5.1. |
![]() | |
āpalāyitāya | svāhā # TS.7.1.13.1; KSA.1.4. |
![]() | |
āpaś | ca janmann ubhaye sabandhavaḥ # AVP.2.40.5d. |
![]() | |
āpaś | ca viśvaśaṃbhuvaḥ # MS.4.10.4c: 153.8. See under prec. |
![]() | |
āpaś | cit pipyu staryo na gāvaḥ # RV.7.23.4a; AVś.20.12.4a; VS.33.18a. |
![]() | |
āpaḥ | śivāḥ śivatamāḥ śāntāḥ śāntatamāḥ # PG.1.8.5. |
![]() | |
āpas | tat pravahatād itaḥ # TB.3.7.6.20d; Apś.1.21.2d. |
![]() | |
āpir | ūtī śivaḥ sakhā # RV.6.45.17b. |
![]() | |
āpūrṇo | asya kalaśaḥ svāhā # RV.3.32.15a; AVś.20.8.3a; AB.6.11.13; GB.2.2.21; Aś.5.5.19. P: āpūrṇo asya śś.7.17.11. |
![]() | |
ā | pūryamāṇam avahann abhi śravaḥ # RV.1.51.10d. |
![]() | |
āpo | arṣanti sindhavaḥ # RV.9.2.4b; 66.13b; SV.2.390b; JB.3.137b. |
![]() | |
āpo | devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta (TB. omits dhatta) # TS.1.1.5.1; TB.3.2.5.3; 3.6.1. P: āpo devīr agrepuvaḥ Apś.1.11.10. See devīr āpo agre-. |
![]() | |
āpo | devīr bṛhatīr viśvaśaṃbhuvaḥ # VS.4.7a; TS.1.2.2.1a; 6.1.2.2,3; MS.1.2.2a: 10.13; 3.6.4: 64.3; KS.2.2a; 23.2; śB.3.1.4.15a. P: āpo devīḥ Mś.2.1.2.1. |
![]() | |
āpo | devīr mātaraḥ sūdayiṣṇavaḥ # AVP.6.3.5a. |
![]() | |
āpo | devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṃ ūḍhvam # TS.1.3.8.2. P: āpo devīḥ śuddhāyuvaḥ TS.6.3.8.4; Apś.7.18.4. See devīr āpaḥ śuddhā. |
![]() | |
āpo | devīḥ svadantu (VSK. sadantu) svāttaṃ cit sad devahaviḥ # VS.6.10; VSK.6.2.4; śB.3.7.4.6. P: āpo devīḥ Kś.6.3.32. See svāttaṃ sad, svāttaṃ havyaṃ, and svāttaṃ cit. |
![]() | |
āpo | na nimnair udabhir jigatnavaḥ # RV.10.78.5c. |
![]() | |
āpo | naptre ghṛtam annaṃ vahantīḥ # RV.2.35.14c. |
![]() | |
āpo | marīcīḥ pra vahantu no dhiyaḥ # AG.2.4.14a. See prec. |
![]() | |
āpo | yaṃ vaḥ prathamaṃ devayantaḥ # RV.7.47.1a; VHDh.8.27. Cf. BṛhD.5.174. |
![]() | |
āpo | yad vaḥ śocis tena taṃ prati śocata yo etc. # AVś.2.23.4. |
![]() | |
āpo | yavā (ViDh. vā) amṛtaṃ yavāḥ # BDh.3.6.5b; ViDh.48.18b. |
![]() | |
āpo | ripraṃ nirvahata # Apś.7.4.5; Mś.1.7.3.24. |
![]() | |
āpo | revatīḥ kṣayathā hi vasvaḥ # RV.10.30.12a; Aś.4.13.7; 7.11.7a; PG.3.5.3a. P: āpo revatīḥ KS.12.15; AB.2.16.1; KB.11.4; śś.6.3.11; 9.20.7. |
![]() | |
āpo | vājajito vājaṃ vaḥ sariṣyantīr vājaṃ jeṣyantīr vājinīr vājajito vājajityāyai saṃmārjmy apo annādā annādyāya # Apś.8.8.2. ūha of agne vājajid vājaṃ tvā sariṣyantaṃ. |
![]() | |
āpo | vṛtās tā varuṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā # AG.3.11.1. |
![]() | |
āpo | hi ṣṭhā mayobhuvaḥ # RV.10.9.1a; AVś.1.5.1a; SV.2.1187a; VS.11.50a; 36.14a; TS.4.1.5.1a; 5.6.1.4a; 7.4.19.4a; MS.2.7.5a: 79.16; 3.1.6: 8.10; 4.9.27a: 139.3; KS.16.4a; 19.5; 35.3a; śB.6.5.1.2; TB.3.9.7.5; TA.4.42.4a; 10.1.11a; KA.1.219a; 3.219; Apś.7.21.6; 9.12.2; 18.8; 13.15.13; 14.18.1; 16.4.1; AG.2.8.12; 9.8; 4.6.14; Kauś.6.17; HG.1.10.2; 21.5; 2.18.9; MG.1.2.11; ApMB.2.7.13a (ApG.5.12.6); BDh.2.5.8.11; LVyāsaDh.2.19; N.9.27a. P: āpo hi ṣṭhā MS.2.13.1: 153.4; KSA.4.8; Aś.5.20.6; śś.4.11.6; 15.3; 8.6.7; 7.12,20; 9.28.6; 14.57.7; Vait.28.11; Kś.16.3.16; Mś.4.3.43; 6.1.2.2; 6.1.6.19 (20); PG.1.8.6; 2.2.14; 6.13; 14.21; 3.5.4; VārG.9.9; ViDh.64.18; 65.3; GDh.26.10; ParDh.11.34; 12.10; LVyāsaDh.1.22; VHDh.8.25; BṛhPDh.2.38,50,56,129; Rvidh.1.3.5; 4.10; 3.4.3,6. Designated as āpo-hi-ṣṭhīyam (sc. sūktam) śG.3.1.4; āpo-hi-ṣṭhāḥ (sc. ṛcaḥ) VāDh.15.20; VHDh.4.30; āpo-hi-ṣṭhīyāḥ (sc. ṛcaḥ) śś.4.11.6; 21.5; 8.6.7; 7.12,20; 14.57.7; Lś.2.10.20; 3.6.6; 4.11.7; Apś.15.11.16; 20.18.7; śG.1.14.8; MG.1.1.24; 6.4; 11.26; 2.2.27; Svidh.1.2.5. This and the next hymn of AVś. (1.6.1) are designated as śaṃbhumayobhū (sc. sūkte) Vait.10.19; Kauś.9.1,4; 18.25; 19.1; 41.14; 43.12; this hymn alone as sindhudvīpasya sūktam Rvidh.3.11.4. Cf. BṛhD.6.153. See abdaivatam. |
![]() | |
āptyāya | parā vaha # RV.8.47.14d. |
![]() | |
ābhāsamānaḥ | pradiśo nu sarvāḥ # MS.4.14.14c: 239.16. |
![]() | |
ābhiṣ | ṭvāhaṃ daśabhir abhimṛśāmi daśamāsyāya sūtavai (ApMB. sūtave) # HG.2.2.5; ApMB.2.11.15 (ApG.6.14.14). See daśamāsyāya. |
![]() | |
ābhūbhir | indraḥ śnathayann anābhuvaḥ # RV.1.51.9b. |
![]() | |
ābhūr | vibhūḥ prabhūḥ śaṃbhūr bhuvaḥ # TB.3.10.1.3. |
![]() | |
ā | bheṣajasya vahatā sudānavaḥ # RV.8.20.23b. |
![]() | |
āmatta | ca pibata ca mā ca vaḥ kṣeṣṭa # JG.2.1b (corrupt). |
![]() | |
āmanasya | deva ye paśavaḥ samanasas tān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān mā āmanasas kṛdhi svāhā # MS.2.3.2: 28.21. |
![]() | |
āmanasya | devā (MS. -va) yā (MS. yāḥ; KS. yās) striyaḥ samanasas tā (KS. samanaso yā) ahaṃ kāmaye hṛdā tā māṃ kāmayantāṃ hṛdā tā ma (MS. mā) āmanasas kṛdhi svāhā # TS.2.3.9.2; MS.2.3.2: 28.19; KS.12.2. |
![]() | |
āmanasya | devā (MS. -va) ye putrāḥ samanasas tān (KS. putrāso ye paśavas samanaso yān) ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma (MS. mā) āmanasas kṛdhi svāhā # MS.2.3.2: 28.18; KS.12.2. |
![]() | |
āmanasya | devā (MSṃś. -va) ye sajātāḥ (TS. sajātāḥ kumārāḥ) samanasas tān (KS. samanaso yān) ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma (MS. mā) āmanasas kṛdhi svāhā # TS.2.3.9.1; MS.2.3.2: 28.16; KS.12.2. Ps: āmanasya deva ye sajātāḥ samanasaḥ Mś.5.2.1.16; āmanasya devāḥ TS.2.3.9.3; KS.12.2. |
![]() | |
āmādo | ni vaha tvam # AVP.7.3.1c. |
![]() | |
ā | mā yantu brahmacāriṇaḥ svāhā # TA.7.4.2; TU.1.4.2. |
![]() | |
ā | mā viśantv indavaḥ # Apś.8.7.10a; Mś.1.7.2.18a; Svidh.3.1.5. Cf. ā tvā etc. |
![]() | |
ā | mitrāvaruṇā vaha # RV.8.23.30b. |
![]() | |
ā | me rayiṃ bharaṇya ā vahantu # AVś.19.7.5d; Nakṣ.10.5d. |
![]() | |
ā | yaṃ viśantīndavaḥ # AVś.6.2.2a. P: ā yaṃ viśanti Kauś.29.27. |
![]() | |
āyatanāya | svāhā # śB.14.9.3.4; BṛhU.6.3.4. |
![]() | |
āyate | svāhā # TS.7.1.13.1. |
![]() | |
ā | yad indraś ca dadvahe # RV.8.34.16a. P: ā yat Rvidh.2.31.5. |
![]() | |
ā | yad duvaḥ śatakrato # RV.1.30.15a; AVś.20.122.3a; SV.2.436a. |
![]() | |
āyanāya | svāhā # VS.22.7; TS.7.1.13.1; MS.3.12.3: 160.17; KSA.1.4; TB.3.8.17.1; Apś.20.6.2; 11.2. |
![]() | |
ā | yanti divaḥ pṛthivīṃ sacante # AVś.12.3.26a. |
![]() | |
ā | yantu devāḥ sumanasyamānāḥ # TS.1.5.10.3c. See ā devā yantu. |
![]() | |
ā | yam aśvāsaḥ suyujo vahanti # RV.7.78.4d. |
![]() | |
ā | yaṃ pṛṇanti haribhir na dhenavaḥ # RV.10.96.2c; AVś.20.30.2c. |
![]() | |
āyave | svāhā # KS.39.2; Apś.16.29.2. |
![]() | |
ā | yas te yoniṃ ghṛtavantam asvāḥ # RV.10.148.5c. |
![]() | |
ā | yasmin gāvaḥ suhutāda ūdhani # RV.9.71.4c. |
![]() | |
ā | yasmin sapta peravaḥ # TA.3.11.6a. |
![]() | |
ā | yasmin sapta vāsavāḥ # TS.1.6.12.2a; MS.4.12.2a: 181.15; KS.8.16a; AB.1.22.11; TA.1.8.7a; 19.1; Aś.4.7.4b; śś.5.10.32a; Apś.15.12.2. P: ā yasmin Mś.5.1.10.28. |
![]() | |
ā | yāta maruto divaḥ # RV.5.53.8a. |
![]() | |
āyātu | devaḥ savitopayātu # TB.3.1.1.9a. |
![]() | |
āyātu | devaḥ sumanābhir ūtibhiḥ # TA.6.5.1a. |
![]() | |
āyāsāya | svāhā # VS.39.11; TS.1.4.35.1; KSA.5.6; TA.3.20.1. |
![]() | |
ā | yāhīma indavaḥ # RV.8.21.3a; Aś.7.8.2. See ā yāhy ayam. |
![]() | |
ā | yāhy agne pathyā anu svāḥ # RV.7.7.2a. |
![]() | |
āyukṛd | āyuḥpatnī svadhā vaḥ # Apś.6.21.1. See āyuṣkṛd āyuṣpatnī, and āyuṣkṛd āyuṣmatī. |
![]() | |
āyur | asi cakṣur nāma svāhā tvā devāya dhātre # Mś.7.2.6.5. See cakṣur asi śrotraṃ. |
![]() | |
āyurdāvā | dhanadāvā baladāvā paśudāvā puṣṭidāvā prajāpataye svāhā # Kauś.72.18. |
![]() | |
āyur | mayi dhehi # AVP.2.45.1 (with svāhā); VS.10.25; TS.7.5.19.2; śB.5.4.3.25; KA.3.152. See under āyur dhehi. |
![]() | |
āyur | me dāḥ (AVP. dāt) # AVś.2.17.4 (with svāhā); AVP.2.44.1 (with svāhā); VS.37.12; MS.4.2.7: 28.14; 4.9.3: 124.1; śB.14.1.3.19; TA.4.5.3; 10.4,5; 5.8.10 (bis); KA.2.81; Apś.15.12.7; Mś.9.5.5.22. See under āyur dhehi. |
![]() | |
āyur | yajñena kalpatām (MSṃś. kalpate; VS.22.33 adds svāhā) # VS.9.21; 18.29; 22.33; TS.1.7.9.1; 4.7.10.2; MS.1.11.3: 163.13; 1.11.8: 169.16; 3.4.2: 46.17; KS.14.1,8; 18.12; 21.11; śB.5.2.1.4; 9.3.3.12 (Kś.14.5.2); Apś.18.5.13; Mś.6.2.5.26; 7.1.3.4. |
![]() | |
āyuṣe | svāhā # MS.3.12.9: 163.7; Mś.4.2.13. |
![]() | |
āyuṣkṛte | svāhā # KS.39.2. See āyoṣkṛte. |
![]() | |
āyuṣkṛd | āyuṣpatnī svadhāvantau (KS. corruptly āyuṣ ṭad āyupatniḥ svadhāvaḥ) # AVś.5.9.8; KS.37.15. See under āyukṛd. |
![]() | |
āyuṣ | ṭe dhruvaḥ pātu (Apś. pātv asāv-asau) # MS.4.8.7: 115.11; Apś.14.21.4. P: āyuṣ ṭe Mś.4.2.28. See dhruvas ta āyuḥ. |
![]() | |
āyuṣ | prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā # AVś.4.39.2,4,6,8. |
![]() | |
āyuṣmanto | jarām upagachema devāḥ (KS. jīvāḥ) # KS.38.14d; Apś.16.19.1d. See āyuṣmāṃ jaradaṣṭir yathāsāni. |
![]() | |
āyemire | rathyo agne aśvāḥ # RV.3.6.8d. |
![]() | |
āyoḥ | patmane svāhā # KS.39.2. See āyoṣ patvane. |
![]() | |
āyoṣkṛte | svāhā # Apś.16.29.2. See āyuṣkṛte. |
![]() | |
āyoṣ | patvane svāhā # Apś.16.29.2. See āyoḥ patmane. |
![]() | |
ā | raśmīn (RV. raśmiṃ) deva yamase (TB. yuvase) svaśvān (RVṭB. svaśvaḥ) # RV.5.33.3d; VS.10.22d; śB.5.4.3.14d; TB.2.7.16.2d. P: ā raśmīn Apś.22.28.21. |
![]() | |
ārād | visṛṣṭā iṣavaḥ patantu rakṣasām (AVP. patantv asmat) # AVś.2.3.6c; AVP.1.3.4b. |
![]() | |
āre | pāśā āre aghāni devāḥ # RV.2.29.5c; MS.4.12.6c: 194.8. |
![]() | |
āre | sā vaḥ sudānavaḥ # RV.1.172.2a. Cf. prec. |
![]() | |
ārohaṃs | tridivaṃ divaḥ # AVś.17.1.10c. |
![]() | |
ārcan | yena daśa māso navagvāḥ # RV.5.45.7b. |
![]() | |
ārjīkāt | soma mīḍhvaḥ # RV.9.113.2b. |
![]() | |
ārtavebhyaḥ | svāhā # VS.22.28; MS.3.12.7: 162.15. |
![]() | |
ārdrāyai | svāhā # TB.3.1.4.4. |
![]() | |
ārvāṅ | ehi somakāmaṃ tvāhuḥ # GB.2.2.21. Error for arvāṅ etc., q.v. |
![]() | |
ālabdhāya | svāhā # TS.5.7.20.1; 7.4.16.1; KSA.4.5; 13.10; TB.3.9.16.2; Apś.20.15.6. |
![]() | |
ālikhann | animiṣaḥ kiṃvadanta upaśrutir haryakṣaḥ kumbhī śatruḥ pātrapāṇir nṛmaṇir hantrīmukhaḥ sarṣapāruṇaś cyavano naśyatād itaḥ svāhā # PG.1.16.23. See next, aryamṇaḥ kumbhī, and āntrīmukhaḥ. |
![]() | |
ālikhan | vilikhann animiṣan kiṃvadanta upaśrutiḥ svāhā (JB. omits svāhā) # HG.2.3.7; JG.1.8. See prec. |
![]() | |
āvartane | nivartana āvartananivartanāya svāhā # ApMB.2.22.8 (ApG.8.23.7). |
![]() | |
āvalgate | svāhā # TS.7.1.13.1. |
![]() | |
ā | vāṃ vayo 'śvāso vahiṣṭhāḥ # RV.6.63.7a. |
![]() | |
ā | vāṃ vahantu sthavirāso aśvāḥ # RV.7.67.4c. |
![]() | |
ā | vāṃ vahiṣṭhā iha te vahantu # RV.4.14.4a. |
![]() | |
ā | vāṃ vāhiṣṭho aśvinā # RV.8.26.4a. P: ā vāṃ vāhiṣṭhaḥ śś.11.6.2. |
![]() | |
ā | vāṃ viśantv indavaḥ svābhuvaḥ # RV.4.50.10c; AVś.20.13.1c; AB.6.12.8; GB.2.2.22. |
![]() | |
ā | vāṃ śyenāso aśvinā vahantu # RV.1.118.4a. |
![]() | |
ā | vāta vāhi bheṣajam # RV.10.137.3a; AVś.4.13.3a; AVP.5.18.4a; TB.2.4.1.7a; TA.4.42.1a; KA.1.218a; 3.218. |
![]() | |
ā | vām atyā api karṇe vahantu # RV.5.31.9b. |
![]() | |
ā | vām aśvāsaḥ suyujo vahantu # RV.5.62.4a. |
![]() | |
ā | vāsyantāṃ dhenavo nityavatsāḥ # AVP.7.6.7d. See ā syandantāṃ, and cf. under ā dhenavaḥ sāyam. |
![]() | |
āvāhitam | āvāhita # MS.2.9.10: 130.8. |
![]() | |
āvitta | (MS. āvittā) indro vṛddhaśravāḥ # VS.10.9; MS.2.6.9: 69.4; 4.4.3: 52.18; KS.15.7; śB.5.3.5.33 (erroneously, āvitto). See āvinna etc. |
![]() | |
āvinna | indro vṛddhaśravāḥ # TS.1.8.12.2. See āvitta etc. |
![]() | |
āvir | bhuvad (ArS. bhuvann) aruṇīr yaśasā goḥ (ArS. gāvaḥ) # RV.4.1.16d; ArS.3.5d. |
![]() | |
ā | viṣṇoḥ sacābhuvaḥ # RV.8.31.10c. |
![]() | |
āviḥ | svaḥ kṛṇute gūhate busam # RV.10.27.24c; N.5.19. |
![]() | |
ā | vṛścyantām (AVś. vṛścantām) aditaye durevāḥ # RV.10.87.18b; AVś.8.3.16b. |
![]() | |
ā | vo yantūdavāhāso adya # RV.5.58.3a; MS.4.11.2a: 167.8; 4.14.11: 233.7; TB.2.5.5.3a. |
![]() | |
ā | vo rohitaḥ śṛṇavat sudānavaḥ # AVś.13.1.3c. See next. |
![]() | |
ā | vo rohito aśṛṇod abhidyavaḥ # TB.2.5.2.3c. See prec. |
![]() | |
ā | vo vahantu saptayo raghuṣyadaḥ # RV.1.85.6a; AVś.20.13.2a; AB.6.12.9; GB.2.2.22; Aś.5.5.19. P: ā vo vahantu śś.8.2.8. |
![]() | |
ā | vo vāhiṣṭho vahatu stavadhyai # RV.7.37.1a. |
![]() | |
āśābhyaḥ | svāhā # VS.22.27; MS.3.12.7: 162.13. |
![]() | |
āśāyai | svāhā # TB.3.12.2.2. |
![]() | |
āśitimne | svāhā # TS.7.1.17.1; KSA.1.8. |
![]() | |
āśur | dūto vahād itaḥ # TS.4.1.4.3d. |
![]() | |
āśrāvayanta | iva ślokam āyavaḥ # RV.1.139.3b. |
![]() | |
āśreṣābhyaḥ | svāhā # TB.3.1.4.7. |
![]() | |
āśvayujyai | paurṇamāsyai svāhā # śG.4.16.2. |
![]() | |
āśvinā | vasumantaṃ vahethām # RV.7.71.3d. |
![]() | |
ā | śvaitreyasya jantavaḥ # RV.5.19.3a. P: ā śvaitreyasya VHDh.8.41. |
![]() | |
āsadyā | barhir bharatasya sūnavaḥ # RV.2.36.2c; AVś.20.67.4c. |
![]() | |
āsann | ā (SV.PB. āsan naḥ) pātraṃ janayanta (KS. -tu) devāḥ # RV.6.7.1d; SV.1.67d; 2.490d; VS.7.24d; 33.8d; TS.1.4.13.1d; MS.1.3.15d: 36.3; KS.4.5d; JB.3.177,178,179; PB.4.6.22; śB.4.2.4.24d. |
![]() | |
āsann | eṣām apsuvāho mayobhūn # SV.1.341c. See āsanniṣūn. |
![]() | |
āsanyān | mā mantrāt pāhi (Mś. pāhi purā) kasyāś cid abhiśastyāḥ (Aś. abhiśastyai svāhā) # TS.3.1.7.1; Aś.4.13.1; Apś.12.3.9; Mś.2.3.1.2. |
![]() | |
āsitāya | svāhā # TS.7.1.19.2; KSA.1.10. |
![]() | |
āsiṣyate | svāhā # TS.7.1.19.2; KSA.1.10. |
![]() | |
ā | sīdata cakṛmā vaḥ syonam # RV.10.70.8b. |
![]() | |
āsīnāya | svāhā # VS.22.7; TS.7.1.19.2; MS.3.12.3: 160.14; KSA.1.10. |
![]() | |
āsu | bhūmāny api pṛñcantu devāḥ # AVP.5.15.4c. |
![]() | |
āsūdayanta | tanuvaḥ sujātāḥ # TB.2.4.5.6d. So text erroneously: comm. asūdayanta, q.v. |
![]() | |
ā | sūryo yātu saptāśvaḥ kṣetram # RV.5.45.9a. |
![]() | |
āskrāḥ | pacatavāhasaḥ # śś.8.21.1. |
![]() | |
āsmabhyaṃ | savitar vaha # AVś.14.1.62d. See tām asyai savitas. |
![]() | |
āsmin | piśaṅgam indavaḥ # RV.9.21.5a. |
![]() | |
āsmai | rīyante nivaneva sindhavaḥ # RV.10.40.9c. |
![]() | |
ā | syandantāṃ dhenavo nityavatsāḥ # śG.3.2.8d. See ā vāsyantāṃ, and cf. under ā dhenavaḥ sāyam. |
![]() | |
āsya | havis tanvaḥ kāmam ṛdhyāḥ # RV.3.50.1d. |
![]() | |
ā | hā vahato martyāya yajñam # RV.5.41.7d. |
![]() | |
iṃkṛtāya | svāhā # see īṃkṛtāya svāhā. |
![]() | |
ichanti | devāḥ sunvantam # RV.8.2.18a; AVś.20.18.3a; SV.2.71a. |
![]() | |
iḍā | devahūḥ # TS.3.3.2.1; Apś.12.27.11. |
![]() | |
iḍāyās | padam asi ghṛtavat svāhā # VS.4.22; śB.3.3.1.4. P: iḍāyās padam asi Mś.4.3.40. |
![]() | |
itaḥ | kaṇvāḥ paro 'nudaḥ # AVP.5.9.3b. |
![]() | |
itarajanebhyaḥ | svāhā # Aś.2.4.13; Mś.1.6.1.47. Cf. sarpetarajanāñ. |
![]() | |
ito | jayeto vi jaya saṃ jaya jaya svāhā # AVś.8.8.24. |
![]() | |
itthā | dhīvantam adrivaḥ # RV.8.2.40a. |
![]() | |
itthā | yajamānād ṛtāvaḥ # RV.4.10.7d. |
![]() | |
itthā | stuvato adrivaḥ # RV.8.13.26b. |
![]() | |
idaṃ | vatsyāmo bhoḥ (HG. vatsyāvaḥ, omitting bhoḥ) # AG.3.10.2; HG.1.5.13. See om ahaṃ. |
![]() | |
idaṃ | vedāma yathedaṃ bhaviṣyati svāhā # AVP.2.29.1--6. |
![]() | |
idaṃ | vo devaḥ savitā # AVP.10.1.11a. |
![]() | |
idaṃ | vo viśve devāḥ # AVP.10.1.11c. |
![]() | |
idaṃ | śakeyaṃ yad idaṃ karomi (AVP. kṛṇomi svāhā) # AVP.15.9.6; KS.38.12; TB.3.7.5.1; Apś.4.4.1; 16.1.3. Cf. idaṃ cin me, and tac chakeyam. |
![]() | |
idaṃ | śreyo 'vasānam ā ganma devāḥ # ApMB.2.15.1c. Cf. under prec. |
![]() | |
idaṃ | ta ūrū bhinadmi yātudhāna svāhā # AVP.2.84.8. |
![]() | |
idaṃ | tad akri devāḥ # RV.10.159.4c; 174.4c; AVP.2.41.4c. See ahaṃ tad etc. |
![]() | |
idaṃ | te aṃsau bhinadmi yātudhāna svāhā # AVP.2.84.4. |
![]() | |
idaṃ | te kulphau bhinadmi yātudhāna svāhā # AVP.2.84.9. |
![]() | |
idaṃ | te grīvā bhinadmi yātudhāna svāhā # AVP.2.84.3. |
![]() | |
idaṃ | te tvacaṃ bhinadmi yātudhāna svāhā # AVP.2.84.10. |
![]() | |
idaṃ | te parūṃṣi bhinadmi yātudhāna svāhā # AVP.2.84.11. |
![]() | |
idaṃ | te pṛṣṭīr bhinadmi yātudhāna svāhā # AVP.2.84.6. |
![]() | |
idaṃ | te śiro bhinadmi yātudhāna svāhā # AVP.2.84.1. |
![]() | |
idaṃ | te śroṇī bhinadmi yātudhāna svāhā # AVP.2.84.7. |
![]() | |
idaṃ | te hanū bhinadmi yātudhāna svāhā # AVP.2.84.2. |
![]() | |
idaṃ | te hṛdayaṃ bhinadmi yātudhāna svāhā # AVP.2.84.5. |
![]() | |
idaṃ | devāḥ śṛṇuta ye yajñiyā stha # AVś.2.12.2a; AVP.2.5.3a. |
![]() | |
idam | agnaye kavyavāhanāya # Kauś.87.8. |
![]() | |
idam | ahaṃ taptaṃ vār bahirdhā yajñān niḥ sṛjāmi # VS.5.11; śB.3.5.2.8. P: idam ahaṃ taptaṃ vāḥ Kś.5.4.12. |
![]() | |
idam | ahaṃ nir varuṇasya pāśāt # TS.1.3.4.2,3; 6.3.2.6; Apś.1.18.3; 11.18.2. See nir varuṇasya pāśād, and svāhā nir varuṇasya. |
![]() | |
idam | aham agne sarvavrato bhavāmi svāhā # AG.3.9.1. |
![]() | |
idam | aham amuṃ bhrātṛvyam ābhyo digbhyo 'syai divo 'smād antarikṣād asyai pṛthivyā asmād annādyān nir bhajāmi # TS.1.6.6.1. P: idam aham amuṃ bhrātṛvyam ābhyo digbhyo 'syai divaḥ TS.1.7.6.2. See idam aham ābhyo. |
![]() | |
idam | aham imaṃ viśvakarmāṇaṃ śrīvatsam abhi juhomi svāhā # SMB.2.6.10. Ps: idam aham imaṃ viśvakarmāṇam GG.4.8.19; idam aham imam KhG.4.3.7. |
![]() | |
idam | ahaṃ mām amṛtayonau satye (and sūrye) jyotiṣi juhomi svāhā # TA.10.24.1; 25.1; MahānU.14.3,4. |
![]() | |
idam | āpaḥ pra vahata # RV.1.23.22a; 10.9.8a; AVś.7.89.3a; AVP.1.33.3a; VS.6.17a; VSK.6.5.5a; Aś.3.5.2; 6.13.11; 8.12.6; Vait.8.20; Lś.2.2.11a; Kś.6.6.28; Apś.7.21.6a; Mś.1.8.4.40a; Kauś.57.24; ViDh.64.18; 65.6; LVyāsaDh.2.20. Ps: idam āpaḥ pravahata yat kiṃ ca Rvidh.2.29.4; idam āpaḥ śś.1.12.8; 5.18.12; Lś.5.3.17; BṛhPDh.2.134; śaṅkhaDh.8.9. |
![]() | |
idam | uttarāt svaḥ (TB. suvaḥ) # VS.13.57; TS.4.3.2.2; 5.2.10.4; MS.2.7.19: 104.9; KS.16.19; 20.9; śB.8.1.2.4; 4.2. |
![]() | |
idānīm | evāhaṃ janaka # ApDh.2.6.13.6a. |
![]() | |
induṃ | dhartāram ā divaḥ # RV.9.26.2c. |
![]() | |
indo | yathā tava stavaḥ # RV.9.55.2a; SV.2.326a. |
![]() | |
indra | ukthāmadāny asmin yajñe (AVP. -madāni yajñe asmin) pravidvān yunaktu suyujaḥ svāhā # AVś.5.26.3; AVP.9.2.2. |
![]() | |
indra | enāṃ haryaśvaḥ # AVP.11.14.2a. |
![]() | |
indra | etu purogavaḥ # AVś.12.1.40d. |
![]() | |
indraḥ | pāśena siktvā vaḥ (HG. pāśena vaḥ siktvā) # ApMB.2.22.10c; HG.1.14.4c. Read sitvā. See indrapāśena. |
![]() | |
indraṃ | rathe vahato haryatā harī # RV.10.96.6b; AVś.20.31.1b. |
![]() | |
indraṃ | rudravantam ā vaha # KB.12.7; Aś.5.3.10; śś.6.9.13. |
![]() | |
indraṃ | vasumantam ā vaha # KB.12.7; Aś.5.3.10; śś.6.9.13. |
![]() | |
indraṃ | vātaḥ prahito dūta ā vaha # AVP.2.74.5b. |
![]() | |
indraṃ | viśvā avīvṛdhan # RV.1.11.1a; SV.1.343a; 2.177a; VS.12.56a; 13.58a; 14.10a,22a,31a; 15.61a; 17.61a; TS.4.6.3.4a; 5.4.6.5; MS.2.10.5a: 137.9; 3.3.8: 41.3; KS.18.3a; 36.15a; 37.9a; AB.5.7.5; JB.3.34; KB.24.8; PB.11.11.4; śB.8.7.3.7; 9.2.3.20; TB.2.7.15.5a; 16.3a; ā.1.5.2.10; 5.3.1.2; Aś.7.8.3; 12.15; śś.18.18.3; Apś.16.21.12; 17.14.9. P: indraṃ viśvāḥ śś.11.11.12; 12.26.1; Kś.17.1.18; 18.3.21. |
![]() | |
indraṃ | sucakre rathyāso aśvāḥ # RV.6.37.3b; N.10.3b. |
![]() | |
indraṃ | sutāsa indavaḥ # RV.8.13.16b. |
![]() | |
indraṃ | stomebhir āyavaḥ # RV.8.3.7b; AVś.20.99.1b; SV.1.256b; 2.923b. |
![]() | |
indraṃ | stomebhir mahayanta āyavaḥ # RV.8.3.16c; AVś.20.10.2c; 59.2c; SV.2.713c. |
![]() | |
indraṃ | svapasā vahena # VS.25.3; TS.5.7.14.1; 18.1; MS.3.15.3: 178.8; KSA.13.4,8. |
![]() | |
indraghoṣas | (KS. -ṣās) tvā vasubhiḥ (KS. vasavaḥ) purastāt pātu (KS. pāntu) # VS.5.11; TS.1.2.12.2; 6.2.7.4; KS.2.9; śB.3.5.2.4; Apś.7.5.1. P: indraghoṣaḥ Kś.5.4.11. See next two. |
![]() | |
indraṃ | gachatu haviḥ svāhā # AVś.7.98.1d. |
![]() | |
indraṃ | gachanta indavaḥ # RV.9.63.6c. |
![]() | |
indraṃ | gacha svāhā # MS.1.9.1: 131.3; 1.9.3: 132.20; KS.9.11; Apś.14.13.4; Mś.5.2.14.1,15,16. |
![]() | |
indra | juṣasva pra vaha # AVś.2.5.1a; SV.2.302a; KB.17.1a; Aś.6.3.1a; śś.9.5.2a. P: indra juṣasva Vait.16.11; 25.14; Kauś.59.5. See prec. |
![]() | |
indrajyeṣṭhā | abhidyavaḥ # RV.6.51.15b; 8.83.9b. |
![]() | |
indrajyeṣṭhā | asmāṃ avantu devāḥ # RV.8.63.12d; VS.33.50d. |
![]() | |
indra | tubhyam id adrivaḥ # RV.1.80.7a; SV.1.412a. |
![]() | |
indra | tve stomavāhasaḥ # RV.4.32.12b. |
![]() | |
indra | nṛmṇaṃ hi te śavaḥ # RV.1.80.3c; SV.1.413c. |
![]() | |
indraṃ | na yajñaiś citayanta āyavaḥ # RV.1.131.2f; AVś.20.72.1f. |
![]() | |
indra | prāvaḥ sutāvataḥ # RV.10.171.1b. |
![]() | |
indra | prāvaḥ svarṇaram # RV.8.3.12d. |
![]() | |
indra | marutva iha pāhi somam # RV.3.51.7a; VS.7.35a; TS.1.4.18.1a; MS.1.3.19a: 37.5; KS.4.8a; AB.5.12.10; KB.22.7; śB.4.3.3.13a; Aś.5.14.2; śś.14.3.6; Mś.2.4.4.11. Ps: indra marutva iha Aś.9.5.5; indra marutvaḥ Aś.8.1.14; śś.7.19.2; 10.5.8; Kś.10.1.14; Apś.13.2.4. |
![]() | |
indram | ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspatimantaṃ (Aś. -vantaṃ) viśvadevyāvantam āvaha # KB.12.7; Aś.5.3.10; śś.6.9.13. |
![]() | |
indram | āvaha mahendraṃ vā (TB. mahendram ā vaha) # TB.3.5.3.2; śś.1.5.3. |
![]() | |
indram | āvaha susrajam # AVś.20.128.15d; śś.12.16.1.2d. |
![]() | |
indram | id dharī vahataḥ # RV.1.84.2a; SV.2.380a; VS.8.35a; TS.1.4.38.1a; MS.1.3.34a: 41.11; KS.4.11a; Mś.2.5.1.18. P: indram id dhaLś.3.1.22. |
![]() | |
indra | yad dasyuhābhavaḥ # RV.8.76.11c; AVś.20.42.2c; SV.2.339c; JB.3.89. |
![]() | |
indra | yuktāso harayo vahantu # RV.6.37.1b. |
![]() | |
indravatīm | upacitim ihā vaha # AVP.1.53.1b. See indrāvatīm apacitīm. |
![]() | |
indra | vājeṣu no 'va (KS. vaha; TB. ava) # RV.1.7.4a; AVś.20.70.10a; SV.2.148a; ArS.2.4a; MS.2.13.6a: 155.5; KS.39.12a; TB.1.5.8.2a. P: indra vājeṣu śś.9.10.2. |
![]() | |
indravān | bṛhad bhās svāhā # KS.1.12; 31.11. See next, and indrāvān. |
![]() | |
indravāyū | vīravāhaṃ rathaṃ vām # RV.7.90.5c. |
![]() | |
indraśatrur | vardhasva svāhā # JB.2.155 (bis). See indrasya śatrur, and svāhendraśatrur vardhasva. |
![]() | |
indraś | ca viśve ca devāḥ # RV.10.157.1b; AVś.20.63.1b; 124.4b; SV.1.452b; 2.460b; VS.25.46b; JB.3.171; KB.26.13; TA.1.27.1b; Apś.21.22.1b; Mś.7.2.6.6b. |
![]() | |
indraś | cetaḥ sadānvāḥ # AVś.2.14.4b; AVP.5.1.4b. |
![]() | |
indras | tān agre pra mumukta devaḥ # AVP.3.32.5c. Cf. under agniṣ ṭān. |
![]() | |
indra | stomebhir āyavaḥ # RV.8.3.7b; AVś.20.99.1b; SV.2.923b. |
![]() | |
indrasya | gṛho 'si taṃ tvā pra padye saguḥ sāśvaḥ saha yan me asti tena # TB.2.4.2.4; TA.4.42.2. See prec., indrasya gṛhā, and indrasya gṛhāḥ. |
![]() | |
indrasya | te vīryakṛto bāhū upāvaharāmi # TB.2.7.15.6. P: indrasya te vīryakṛtaḥ Apś.22.28.14. See indrasya vāṃ. |
![]() | |
indrasya | nādhṛṣe śavaḥ # AVś.6.33.2d. See prec. but one. |
![]() | |
indrasya | prāṇas sa te prāṇaṃ dadātu yasya prāṇas tasmai te svāhā # KS.11.7. P: indrasya prāṇaḥ KS.11.8. See next. |
![]() | |
indrasya | balāya svāhā # TS.1.8.15.2; KS.15.8. See indrasyendriyāya, and indrasyaujase. |
![]() | |
indrasya | yāhi prasave manojavāḥ # AVś.6.92.1b. See indrasyeva dakṣiṇaḥ. |
![]() | |
indrasya | vāṃ vīryakṛto bāhū abhyupāvaharāmi (VSK. vāṃ bāhū vīryakṛtā upā-) # VS.10.25; VSK.11.7.5; śB.5.4.3.27. P: indrasya vām Kś.15.6.34. See indrasya te. |
![]() | |
indrasya | śatrur vardhasva svāhā # JB.2.155. See under indraśatrur vardhasva svāhā. |
![]() | |
indrasya | sakhyam ṛbhavaḥ sam ānaśuḥ # RV.3.60.3a. |
![]() | |
indrasyendo | śivaḥ sakhā # RV.10.25.9b. |
![]() | |
indrasyendriyāya | svāhā # VS.10.23; śB.5.4.3.18. See under indrasya balāya. |
![]() | |
indrasyaujase | svāhā # MS.2.6.12: 71.13; 4.4.6: 57.2. See under indrasya balāya. |
![]() | |
indra | svādiṣṭhayā girā śacīvaḥ # RV.3.53.2d. |
![]() | |
indra | svāhā rarimā te madāya # RV.3.35.1d; TB.2.7.13.1d. |
![]() | |
indraḥ | svāhā pibatu yasya somaḥ # RV.3.50.1a; AB.5.20.11. P: indraḥ svāhā Aś.8.7.23. |
![]() | |
indrāgnibhyāṃ | svāhā # TB.3.1.4.14; śG.2.14.4; 5.3.3; Kauś.96.3; 97.6; 114.2; 128.2. P: indrāgnibhyām GDh.26.16; Svidh.1.2.5. Cf. svāhendrāgnibhyām. |
![]() | |
indrāgnibhyāṃ | baladābhyāṃ sīravāhāv avī # TS.5.6.21.1; KSA.10.1. |
![]() | |
indrāgnī | ā vaha # TB.3.5.3.2; śś.1.5.3. |
![]() | |
indrāgnī | ukthavāhasā # RV.6.59.10a. |
![]() | |
indrāgnī | pibataṃ sutam (JBṃś. adds svāhā) # JB.1.353d; PB.9.9.8d; Kś.25.12.1d; Mś.3.6.13c. |
![]() | |
indrāgnī | mitrāvaruṇāditiṃ svaḥ # RV.5.46.3a; VS.33.49a. |
![]() | |
indrāgnī | rocanā divaḥ # RV.3.12.9a; SV.2.1043a; TS.4.2.11.1a; 3.13.8; MS.4.10.4a: 152.13; 4.11.1: 159.1; KS.4.15a; TB.3.5.7.3a; Kauś.5.2a. Ps: indrāgnī rocanā Mś.5.1.3.19; 5.1.5.7,15; indrāgnī KS.21.13. |
![]() | |
indrāgnī | viśve devāḥ (AVś. devās te) # AVś.1.35.4c; 3.3.5c; 8.2.21c; AVP.2.74.7c; 8.15.9c. |
![]() | |
indrāmavadāt | (?) tamo vaḥ parastāt # SMB.2.6.12a. P: indrāmavadāt GG.4.8.24; KhG.4.3.9. |
![]() | |
indrāya | (sc. namaḥ or svāhā) # GG.4.7.41; MG.2.12.12. Cf. indrāya namaḥ. |
![]() | |
indrāya | ca marudbhyaś ca svāhā # śB.12.6.1.9. |
![]() | |
indrāya | devebhyo juhutā (Apś. juṣatāṃ; Mś. juhutāṃ) haviḥ svāhā # PB.21.10.11--22; Kś.23.3.1 (undecies); Apś.22.19.1 (tredecies: see 22.19.2); Mś.9.4.2.7,9 (decies). |
![]() | |
indrāya | pathibhir vahān (MS. vaha) # VS.20.56d; MS.3.11.3d: 143.12; KS.38.8d; TB.2.6.12.1d. |
![]() | |
indrāya | sahīyase svāhā # AVP.1.35.4; Kauś.78.10. |
![]() | |
indrāya | svāhā # AVś.19.43.6; VS.10.5; 22.6,27; TS.1.4.28.1; 8.13.3; 7.1.14.1; MS.2.6.11: 70.8; 3.12.2: 160.10; 3.12.7: 162.12; KS.15.7; ṣB.5.3; AdB.3; TB.3.1.5.2; śB.5.3.5.9; 12.6.1.17; 13.1.3.3; Tā.10.67.2; Kś.15.5.34; 18.5.15; Apś.18.16.11; Mś.7.1.3.25; 9.1.3.23; Kauś.104.2; 113.2; 135.9; HG.1.2.14; JG.1.3; MahānU.19.2; Svidh.1.8.10. P: indrāya GDh.26.16; Svidh.1.2.5; 3.3.5. Cf. svāhendrāya. |
![]() | |
indrāyaikādaśākṣarāya | chandase svāhā # MS.1.11.10: 173.7. |
![]() | |
indrāvatīm | apacitīm ihāvaha # TS.5.7.4.3b. See indravatīm upacitim. |
![]() | |
indrāvato | 'vase ni hvaye vaḥ # RV.10.101.1d. |
![]() | |
indrāvān | svāhā # TS.1.1.12.1; TB.3.3.7.8. See under indravān bṛhad. |
![]() | |
indrāviṣṇū | sadhamādo vahantu # RV.6.69.4b. |
![]() | |
indrāsi | sunvato vṛdhaḥ patir divaḥ # RV.8.98.5c; AVś.20.64.2c; SV.2.598c; JB.3.232. |
![]() | |
indre | agnā namaḥ svaḥ # RV.8.72.15c; SV.2.832c. |
![]() | |
indre | kāmaṃ jaritāro vasūyavaḥ # RV.7.32.2c; SV.2.1026c. |
![]() | |
indreṇa | devān (KS. devāḥ) # TS.7.3.14.1; KS.35.15. |
![]() | |
indreṇa | rocanā divaḥ # RV.8.14.9a; AVś.20.28.3a; 39.4a; AB.6.7.7; GB.2.5.13a. |
![]() | |
indre | suvānāsa (SV. svānāsa) indavaḥ # RV.8.3.6d; AVś.20.118.4d; SV.2.938d. |
![]() | |
indro | asme sumanā astu viśvahā # RV.10.100.4a. |
![]() | |
indro | divaḥ pratimānaṃ pṛthivyāḥ # RV.10.111.5a. |
![]() | |
indro | divo 'dhipatiḥ sa māvatu # AVś.5.24.11. P: indro divaḥ Vait.19.11. Cf. indraḥ karmaṇām. |
![]() | |
indro | devaḥ somaṃ pibatu # śś.8.17.1. |
![]() | |
indro | no astu purogavaḥ # Kauś.104.2a. |
![]() | |
indropānasyakehamanaso | (Mś. aindro-) veśān kuru sumanasaḥ sajātān svāhā # Apś.3.10.2; Mś.1.3.5.14. |
![]() | |
indro | balaṃ balapatir balam asmin yajñe mayi dadhātu (TB. yajñe yajamānāya dadātu) svāhā # śB.11.4.3.12; TB.2.5.7.4; Kś.5.13.1. |
![]() | |
indro | bhago vājadā asya gāvaḥ # RV.3.36.5c. |
![]() | |
indro | mahnā pūrvahūtāv apatyata # RV.10.113.7d. |
![]() | |
indro | mahnā rodasī paprathac chavaḥ # RV.8.3.6a; AVś.20.118.4a; SV.2.938a. |
![]() | |
indro | mendriyeṇāvatu (AVP. mendryeṇāvatu) prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.7; AVP.15.4.7. |
![]() | |
indro | me śarma yachatu # AVś.19.9.12d. Cf. indro vaḥ etc. |
![]() | |
indro | yavaḥ # AVś.9.2.13. |
![]() | |
indro | rūpeṇāgnir vahena # AVś.4.11.7a. |
![]() | |
invakābhyaḥ | svāhā # TB.3.1.4.3. |
![]() | |
ima | ā yātam indavaḥ # RV.1.137.2a. |
![]() | |
ima | ṛtavaḥ sarveṣāṃ bhūtānāṃ prāṇair apa prasarpanti cotsarpanti ca # TA.1.14.3. |
![]() | |
imaṃ | yajñaṃ viśve avantu devāḥ # KS.35.3d; TB.2.5.5.1d; Apś.9.17.1d. |
![]() | |
imaṃ | gāvaḥ prajayā vardayātha # AVś.14.1.32b. |
![]() | |
imaṃ | gāvaḥ prajayā saṃ viśātha # AVś.14.1.33a. |
![]() | |
imaṃ | goṣṭhaṃ paśavaḥ saṃ sravantu # AVś.2.26.2a; AVP.2.12.2a. |
![]() | |
imaṃ | ca yonim anu yaś ca pūrvaḥ # RV.10.17.11b; AVś.18.4.28b; VS.13.5b; TS.3.1.8.3b; 4.2.8.3b; 9.5b; MS.2.5.10b: 61.14; KS.13.9b; 16.15b; 35.8b; śB.7.4.1.20; TA.6.6.1b. |
![]() | |
imaṃ | devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya (VSK.11.3.2 stops at jyaiṣṭhyāya; VSK.11.6.2 at jānarājyāya) # VS.9.40; 10.18; VSK.11.3.2; 6.2; śB.5.3.3.12; 4.2.3. P: imaṃ devāḥ YDh.1.299. |
![]() | |
imam | annādyāya pra viśataṃ svāhā # Kauś.22.9d. |
![]() | |
imam | apūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ # HG.2.14.3. |
![]() | |
imam | ādityā uta viśve ca devāḥ # AVś.1.9.1c; AVP.1.19.1c. |
![]() | |
imam | indraṃ vahniṃ paprim anv ārabhadhvam # AVś.12.2.47a. P: imam indram Kauś.72.7. |
![]() | |
imā | u vaḥ sudānavaḥ # RV.8.7.19a. |
![]() | |
imāṃś | ca lokān pradiśaś ca sarvāḥ # AVP.6.3.3b. |
![]() | |
imā | gāvaḥ sabandhavaḥ # AVP.2.33.4a. |
![]() | |
imā | gāvaḥ sarame yā aichaḥ # RV.10.108.5a. |
![]() | |
imā | gāvaḥ saha śriyā # Lś.1.2.4b. |
![]() | |
imā | dhānā ghṛtasnuvaḥ # RV.1.16.2a; TB.2.4.3.10a. |
![]() | |
imā | nārīr avidhavāḥ supatnīḥ # RV.10.18.7a; AVś.12.2.31a; 18.3.57a; TA.6.10.2a; AG.4.6.12. P: imā nārīḥ śś.4.16.6; Kauś.72.11. Cf. BṛhD.7.12. |
![]() | |
imāṃ | te vācaṃ vasūyanta āyavaḥ # RV.1.130.6a. |
![]() | |
imāṃ | tvam indra mīḍhvaḥ # RV.10.85.45a; SMB.1.2.19a; ApMB.1.4.6a (ApG.2.5.2); HG.1.20.2a. P: imām Rvidh.3.22.4. |
![]() | |
imāṃ | naraḥ kṛṇuta vaḥ # KS.1.9a. See next. |
![]() | |
imā | brahma bṛhaddivo vivakti (AVś.5.2.8a, -divaḥ kṛṇavat) # RV.10.120.8a; AVś.5.2.8a; 20.107.11a; AVP.6.1.8a. P: imā brahma Kauś.34.21. |
![]() | |
imā | brahma brahmavāhaḥ (TB. -ha) # RV.3.41.3a; AVś.20.23.3a; KS.26.11a; TB.2.4.6.2a. |
![]() | |
imā | me agna (MSṃś. agnā) iṣṭakā dhenavaḥ santu # VS.17.2; VSK.18.2; TS.4.4.11.3,4; 5.4.2.4; MS.2.8.14 (bis): 118.14,16; 3.3.4: 36.2; KS.17.10; 21.6; śB.9.1.2.16; Apś.17.11.2; Mś.6.2.4.2. P: imā me Kś.18.2.9. Cf. etā me etc. |
![]() | |
imā | yā gāvaḥ sa janāsa indraḥ # RV.6.28.5c; AVś.4.21.5c; KS.13.16c; TB.2.8.8.12c; Mś.9.3.5.23c. |
![]() | |
imā | harī vahatas tā no acha # RV.1.165.4d; VS.33.78d; MS.4.11.3d: 168.13; KS.9.18d. |
![]() | |
ime | gṛhā mayobhuvaḥ # AVś.7.60.2a; AVP.3.26.2a. |
![]() | |
ime | jīvā avidhavāḥ sujāmayaḥ # Kauś.72.12. |
![]() | |
ime | jīvā vi mṛtair āvavṛtran (TA. āvavarttin !) # RV.10.18.3a; AVś.12.2.22a; TA.6.10.2a; AG.4.4.9. P: ime jīvāḥ Kauś.71.18; 86.21. Cf. BṛhD.7.11 (B). |
![]() | |
ime | paścā pṛdākavaḥ # AVś.10.4.11c. |
![]() | |
ime | mā pītā yaśasa uruṣyavaḥ # RV.8.48.5a. |
![]() | |
ime | me devā ayam asmi sarvaḥ # RV.10.61.19b. |
![]() | |
ime | sutā indavaḥ prātaritvanā # N.4.17a. |
![]() | |
ime | somāsa indavaḥ # RV.1.16.6a. |
![]() | |
imau | yunajmi te vahnī # AVś.18.2.56a; TA.6.1.1a; Kauś.80.34. |
![]() | |
iyakṣanto | na minanti svadhāvaḥ # RV.6.21.3d. |
![]() | |
iyam | ava dīkṣām ayakṣata svāhā # JG.1.21b. See under prec. but one. |
![]() | |
iyartā | maruto divaḥ # RV.8.7.13c. |
![]() | |
ilāndāyai | svāhā # MS.4.2.1: 22.10. |
![]() | |
iluvardāya | svāhā # TB.3.8.20.5; Apś.20.21.6. See alivandāya. |
![]() | |
iṣaṃ | janāya dāśuṣe vahantā # RV.7.70.3d. |
![]() | |
iṣaṃ | janāya vahathaḥ śubhas patī # RV.10.40.4d. |
![]() | |
iṣaṃ | dadhāno vahamāno aśvaiḥ # RV.10.11.7c; AVś.18.1.24c. |
![]() | |
iṣam | aśyāma vasavaḥ śasā goḥ # RV.5.41.18b. |
![]() | |
iṣaṃ | pṛñcantā sukṛte sudānave # RV.1.47.8c. Cf. iṣaṃ vahantīḥ. |
![]() | |
iṣā | madanta iṣayema devāḥ # RV.1.185.9d. |
![]() | |
iṣāya | svāhā # VS.22.31; MS.3.12.3: 164.6. |
![]() | |
iṣirāya | śatruhaṇe svāhā # AVP.7.20.5a. |
![]() | |
iṣiro | viśvavyacā vāto gandharvaḥ # VS.18.41; TS.3.4.7.2; MS.2.12.2: 145.5; KS.18.14; śB.9.4.1.10. |
![]() | |
iṣudhiḥ | saṅkāḥ pṛtanāś ca sarvāḥ # RV.6.75.5c; AVP.15.10.5c; VS.29.42c; TS.4.6.6.2c; MS.3.16.3c: 186.2; KSA.6.1c; N.9.14c. |
![]() | |
iṣo | vājāya pradivaḥ sacante # RV.10.5.4b. |
![]() | |
iṣṭena | pakvam upa te huve savāham (KSA. 'sā aham) # TS.7.3.11.1; KSA.3.1. |
![]() | |
iṣṭebhyaḥ | svāhā vaṣaḍ aniṣṭebhyaḥ svāhā # TB.3.7.11.3; Apś.3.11.2; Kauś.5.13. P: iṣṭebhyaḥ svāhā Apś.9.12.7. See svāheṣṭibhyaḥ. |
![]() | |
iṣṭo | agnir āhutaḥ pipartu (KSṭB. svāhākṛtaḥ pipartu) na iṣṭaṃ haviḥ (TB. omits the last two words) # VS.18.57; MS.2.12.3: 147.4; KS.18.18; TB.2.4.1.9. P: iṣṭo agnir āhutaḥ pipartu naḥ śB.9.5.1.31. Treated metrically in some of the texts. Cf. samiddho agnir āhutaḥ. |
![]() | |
iha | gāvaḥ pra jāyadhvam # AVś.20.127.12a; KS.35.3a; AB.8.11.5a; śś.12.15.1.3a; Lś.3.3.2a; Apś.9.17.1a; SMB.1.3.13a; GG.2.4.6; ApMB.1.9.1a (ApG.2.6.10). P: iha gāvaḥ KS.35.4. See next. |
![]() | |
iha | dhṛtiḥ (TS.KSAṭB.JG.Apś.20.5.19, add svāhā) # VS.8.51; 22.19; TS.7.1.12.1; 18.2; 4.17.2; MS.3.12.4: 161.11; KSA.1.3; 4.6; AB.5.22.10; TB.3.8.9.3; 12.2; śB.4.6.9.8; 13.1.6.2; Aś.8.13.1; Lś.3.8.12; Apś.20.5.19; 21.12.7; Mś.7.2.3.27; 9.2.2.5; śG.3.11.4; SMB.1.3.14; GG.2.4.10; HG.1.12.2; MG.1.1.22; ApMB.2.18.6,7 (ApG.7.19.9); JG.1.22 (bis); VārG.5.37. |
![]() | |
iha | mada eva maghavann indra te śvaḥ (also te adya, and te adya sutyām) # Aś.6.11.13,14,15. P: iha mada eva maghavan śś.10.1.11. |
![]() | |
iha | rantiḥ (TS.KSAṭB.JG. rantiḥ svāhā) # VS.22.19; TS.7.1.12.1; 18.2; 4.17.2; KSA.1.3; 4.6; TB.3.8.9.3; 12.2; śB.13.1.6.2; Lś.3.8.12; Kś.20.3.4; SMB.1.3.14; ApMB.2.18.6,7 (ApG.7.19.9); JG.1.22. |
![]() | |
iha | ramatiḥ svāhā (Apś.ApMB. omit svāhā) # TS.7.1.12.1; 18.2; 4.17.2; KSA.1.3; 4.6; TB.3.8.9.3; 12.2; Apś.21.9.13; 12.7; ApMB.2.18.6,7. |
![]() | |
iha | ramadhvam (śG. ramadhvaṃ svāhā) # VS.8.51; AB.5.22.10; śB.4.6.9.8; Aś.8.13.1; Lś.3.8.12; Apś.21.9.13; śG.3.11.4; PG.3.14.10. |
![]() | |
iha | ramasva (JG. adds svāhā) # SMB.1.3.14; JG.1.22. See iha rama. |
![]() | |
iha | va indro ramayatu gāvaḥ # TB.3.7.4.15d; Apś.1.11.10d; Mś.1.1.3.7d. Cf. iha vo mahendro. |
![]() | |
iha | vidhṛtiḥ svāhā (HG.ApMB. iha vidhṛtiḥ) # TS.7.1.12.1; 18.2; 4.17.2; KSA.1.3; 4.6; TB.3.8.9.3; 12.2; HG.1.12.2; ApMB.2.18.6,7. See iha svadhṛtiḥ. |
![]() | |
iha | vo mahendro ramayatu gāvaḥ # Mś.1.1.3.7. Vikāra of iha va indro. |
![]() | |
iha | vo ramatiḥ svāhā # Apś.21.9.13. |
![]() | |
iha | saṃgatya tāḥ sarvāḥ # TS.4.2.6.5c. See sarvāḥ saṃgatya. |
![]() | |
iha | sphātiṃ samāvahān (AVś.3.24.5d, samāvaha) # AVś.3.24.3d,5d; AVP.5.30.6e. Cf. yatheha sphātir. |
![]() | |
iha | svadhṛtiḥ (VS.śB.śG.JG. svadhṛtiḥ svāhā) # VS.8.51; 22.19; MS.3.12.4: 161.11; AB.5.22.10; śB.4.6.9.8; 13.1.6.2; Aś.8.13.1; Lś.3.8.12; Apś.21.12.7; Mś.7.2.3.27; 9.2.2.5; śG.3.11.4; SMB.1.3.14; MG.1.1.22; JG.1.22. See iha vidhṛtiḥ. |
![]() | |
ihāsmabhyaṃ | vasīyo 'stu devāḥ # JG.2.1d. |
![]() | |
iheha | vo manasā bandhutā naraḥ # RV.3.60.1a; AB.4.30.6; KB.20.2; 22.1. P: iheha vaḥ Aś.7.5.23; śś.10.2.7. |
![]() | |
ihaivāyam | (AVś. ihāyam) itaro jātavedāḥ (AVś. jātavedā devaḥ) # RV.10.16.9c; AVś.12.2.8c; VS.35.19c; AG.4.6.5; MG.2.1.8c. P: ihaivāyam Kś.21.4.29. |
![]() | |
ihaivāstu | havyavāhanaḥ # MG.2.1.7c. |
![]() | |
īkṣamāṇāya | svāhā # VS.22.8. |
![]() | |
īkṣitāya | svāhā # VS.22.8; MS.3.12.3: 161.5. |
![]() | |
īkṣeṇyāso | ahyo na cāravaḥ # RV.9.77.3c. |
![]() | |
īṃkārāya | svāhā # TS.7.1.19.1; KSA.1.10; TB.3.8.8.1; Apś.20.6.3. See hiṃkārāya. |
![]() | |
īṃkṛtāya | (KSA. iṃ-) svāhā # TS.7.1.19.1; KSA.1.10; TB.3.8.8.1; Apś.20.6.3. See hiṃkṛtāya. |
![]() | |
īṅkhayantīr | apasyuvaḥ # RV.10.153.1a; AVś.20.93.4a; SV.1.175a; ā.5.1.1.6; Vait.34.7. P: īṅkhayantīḥ Aś.6.4.10; Svidh.1.4.2. |
![]() | |
ījānaṃ | ca yakṣyamāṇaṃ ca dhenavaḥ # RV.1.125.4b; TS.1.8.22.4b; MS.4.11.2b: 165.5; KS.11.12b. |
![]() | |
ījānasya | prayajyavaḥ # RV.6.48.20d. |
![]() | |
īḍate | tvām avasyavaḥ # RV.1.14.5a. |
![]() | |
īḍāno | (VSK. īlāno; KS. īḍānā) vahnir (KS. vahniṃ) namasā # AVś.5.27.4b; VS.27.14b; VSK.29.19b; TS.4.1.8.1b; MS.2.12.6a: 150.3; KS.18.17a. See īḍe vahniṃ. |
![]() | |
īḍito | agna ā vaha # RV.1.142.4a; 5.5.3a. |
![]() | |
īdṛśāya | svāhā # TS.7.3.17.1; KSA.3.7. |
![]() | |
īśāṃ | vo maruto devaḥ # AVś.11.9.25a. |
![]() | |
īśānaṃ | vasvaḥ svarājam # RV.8.81.4b. |
![]() | |
īśānasya | devasya patnyai svāhā # HG.2.8.7; ApMB.2.18.24 (ApG.7.20.4). |
![]() | |
īśānāya | (sc. svāhā) # MG.2.10.2; 16.3. Cf. next. |
![]() | |
īśānāya | devāya svāhā # HG.2.8.6; ApMB.2.18.16 (ApG.7.20.4). Cf. prec. |
![]() | |
īśānā | vasva ubhayasya kāravaḥ # RV.7.82.4c. |
![]() | |
īśe | hi vaḥ priyajāta # RV.8.71.2b. |
![]() | |
īśvarāya | svāhā # ṣB.5.3--12; AdB.3--12. |
![]() | |
ukthāni | yā vaḥ śasyante purā cit # RV.7.56.23b. |
![]() | |
ukthebhir | agne janayanta devāḥ # SV.1.68b. See ukthebhir indrā-. |
![]() | |
uktheṣu | devahūtamaḥ # RV.3.13.6b; MS.4.11.2b: 164.3; KS.2.15b; śB.11.4.3.19b; Kś.5.13.3b. |
![]() | |
ukṣā | mimāti (SV. mimeti) prati yanti dhenavaḥ # RV.9.69.4a; SV.2.722a; JB.3.298a. |
![]() | |
ugraṃ | vaco apāvadhīt (SVṃS. apāvadhīḥ svāhā; TSṭB. apāvadhīm) # SV.1.353d; VS.5.8c (ter); TS.1.2.11.2; MS.1.2.7d: 17.5; KS.2.8 (bis); TB.1.5.9.5,6; śB.3.4.4.23c,24c,25c. |
![]() | |
ugraṃ | varṣate svāhā # VS.22.26. Cf. ugraṃ stanayate. |
![]() | |
ugraṃ | śarma mahi śravaḥ # RV.9.61.10c; SV.1.467c; 2.22c; VS.26.16c. |
![]() | |
ugraṃ | śavaḥ patyate dhṛṣṇv ojaḥ # RV.3.36.4b. |
![]() | |
ugraṃ | stanayate svāhā # TS.7.5.11.1; KSA.5.2. Cf. ugraṃ varṣate. |
![]() | |
ugraṃ | no 'vaḥ pārye ahan dāḥ # RV.6.26.1d. |
![]() | |
ugram | ayātam avaho ha kutsam # RV.5.31.8c. |
![]() | |
ugram | ātapate svāhā # TS.7.5.11.2; KSA.5.2. |
![]() | |
ugram | eṣāṃ cittaṃ viśve 'vantu devāḥ # AVP.3.19.5d. See eṣāṃ cittaṃ etc. |
![]() | |
ugrasya | devasya patnyai svāhā # HG.2.8.7; ApMB.2.18.27 (ApG.7.20.4). |
![]() | |
ugrā | iva pravahantaḥ samāyamuḥ # RV.10.94.6a. |
![]() | |
ugrā | nāma stha teṣāṃ vaḥ puro gṛhāḥ prācī dik teṣāṃ vo agnir iṣavaḥ # AVP.2.56.1. Cf. AVś.3.26; AVP.3.11. |
![]() | |
ugrāya | devāya svāhā # HG.2.8.6; ApMB.2.18.9 (ApG.7.20.4). |
![]() | |
ugrāyudhā | abalān ugrabāhavaḥ # AVś.3.19.7d; AVP.3.19.6d. |
![]() | |
ugro | vo devaḥ pra mṛṇat sapatnān # AVś.9.2.14d. |
![]() | |
ucchiṣṭāya | svāhā # TS.7.3.20.1; KSA.3.10. |
![]() | |
ucchiṣṭe | 'dhi śritā divaḥ # AVś.11.7.14b. |
![]() | |
uchantī | duhitā divaḥ # RV.7.81.1b; SV.1.303b; 2.101b. See vyuchantī etc. |
![]() | |
uchantyām | uṣasi vahnir ukthaiḥ # RV.1.184.1b. |
![]() | |
uj | jātam indra te śavaḥ # RV.8.62.10a. |
![]() | |
ujjihānāya | svāhā # TS.7.1.19.3; KSA.1.10. |
![]() | |
uta | kratuṃ sudānavaḥ # RV.6.16.8b. |
![]() | |
uta | tyaṃ putram agruvaḥ # RV.4.30.16a. |
![]() | |
uta | tvaḥ paśyan na dadarśa vācam # RV.10.71.4a; N.1.19a. |
![]() | |
uta | tvaḥ śṛṇvan na śṛṇoty enām # RV.10.71.4b; N.1.19b. |
![]() | |
uta | tvāhur varuṇasya patnīm # AVP.11.5.2a. |
![]() | |
uta | devā avahitam # RV.10.137.1a; AVś.4.13.1a; AVP.5.18.1a; MS.4.14.2a: 217.16; śś.16.13.4. P: uta devāḥ Vait.38.1; Kauś.58.3,11; Rvidh.4.9.4. Cf. BṛhD.8.49. Designated as śaṃtātīya (sc. sūkta) Kauś.9.4. |
![]() | |
uta | devāṃ uśata ā vaheha # RV.7.17.2b. |
![]() | |
uta | naḥ sudyotmā jīrāśvaḥ # RV.1.141.12a. |
![]() | |
uta | praśastir adrivaḥ # RV.8.6.22b. |
![]() | |
uta | bruvantu jantavaḥ # RV.1.74.3a; SV.2.732a; TS.3.5.11.4a; MS.4.10.3a: 148.5; KS.8.16a; 15.12; AB.1.16.13; KB.8.1; Aś.2.16.7; 18.15; śś.3.13.17. |
![]() | |
uta | mā srāmād yavayantv indavaḥ # RV.8.48.5d. |
![]() | |
uta | śroṣantu no bhuvaḥ # SV.1.172c. |
![]() | |
uta | sya devaḥ savitā bhago naḥ # RV.6.50.13a. |
![]() | |
uta | svayaṃ tanvaḥ śumbhamānāḥ # RV.7.56.11b. |
![]() | |
utāgaś | cakruṣaṃ devāḥ # RV.10.137.1c; AVś.4.13.1c; MS.4.14.2c: 218.1. |
![]() | |
utādya | syāt punarṇavaḥ # AVś.10.8.23b. |
![]() | |
utānyo | asmad yajate vi cāvaḥ (TB. yajate vicāyaḥ) # RV.5.77.2c; MS.4.12.6c: 195.17; TB.2.4.3.13c; N.12.5c. |
![]() | |
utāvastād | uta devaḥ parastāt # RV.10.88.14d. |
![]() | |
utāśitam | upa gachanti mṛtyavaḥ # RV.10.117.1b. |
![]() | |
utāśiṣṭhā | anu śṛṇvanti vahnayaḥ # RV.2.24.13a. |
![]() | |
utāsmā | abhavaḥ (AVP. -at) pituḥ # AVś.4.6.3d; AVP.5.8.2d. |
![]() | |
utāhaṃ | naktam uta soma te divā # RV.9.107.20a. See tavāhaṃ etc. |
![]() | |
utem | ava tvaṃ vṛṣabha svadhāvaḥ # RV.3.35.3b. |
![]() | |
uto | nu kṛtvyānāṃ nṛvāhasā # RV.8.25.23c. |
![]() | |
utkūlam | udvaho bhava # AVś.19.25.1c. |
![]() | |
utkraṃsyate | svāhā # TS.7.1.19.3. See utkramiṣyate. |
![]() | |
utkramiṣyate | svāhā # KSA.1.10. See utkraṃsyate. |
![]() | |
utkrāntāya | svāhā # TS.7.1.19.3; KSA.1.10. |
![]() | |
utkrāmate | svāhā # TS.7.1.19.3; KSA.1.10. |
![]() | |
uttamebhyaḥ | svāhā # AVś.19.22.12. Cf. Kauś.26.40; 41.15; 50.14. |
![]() | |
uttarād | vā sadānvāḥ # AVP.1.36.2b. |
![]() | |
uttare | nāma stha teṣāṃ va upari gṛhā ūrdhvā dik teṣāṃ vo varṣam iṣavaḥ # AVP.2.56.5. Cf. adhipatayo nāma stha, and AVś.3.26; AVP.3.11. |
![]() | |
uttarebhyaḥ | svāhā # AVś.19.22.13. Cf. Kauś.48.36. |
![]() | |
uttaro | dhuro vahati pradediśat # RV.10.102.10d. |
![]() | |
uttānāyāṃ | daśa yuktā vahanti # RV.1.164.14b; AVś.9.9.14b. |
![]() | |
uttānā | hi devagavā vahanti # Apś.11.7.6. |
![]() | |
uttiṣṭhate | svāhā # TS.7.1.19.3. |
![]() | |
ut | tiṣṭhasi svāhutaḥ # RV.10.118.2a. |
![]() | |
ut | tvā yajñā brahmapūtā vahanti # AVś.13.1.36a,43b. |
![]() | |
ut | tvā vahantu marutaḥ # AVś.18.2.22a. P: ut tvā vahantu Kauś.81.29. |
![]() | |
ut | tvāhārṣam adharasyāḥ # AVś.8.2.15b. |
![]() | |
ut | tvāhārṣaṃ pañcaśalāt # AVś.8.7.28a. |
![]() | |
utthāsyate | svāhā # TS.7.1.19.3. |
![]() | |
utthitāya | svāhā # VS.22.8; TS.7.1.19.3; MS.3.12.3: 161.3. |
![]() | |
ut | sahasrād ririce kṛṣṭiṣu śravaḥ # RV.1.102.7b. |
![]() | |
ut | sma vāto vahati vāso 'syāḥ # RV.10.102.2a. |
![]() | |
udakāya | svāhā # VS.22.25. |
![]() | |
ud | astambhīt samidhā nākam ṛṣvaḥ # RV.3.5.10a. |
![]() | |
ud | asya ketavo divi # AVś.13.2.1a. P: ud asya ketavaḥ Vait.9.16; Kauś.18.25; 58.22. |
![]() | |
udānarūpābhyāṃ | svāhā # GB.1.3.13 (bis); Kauś.72.42. |
![]() | |
udānāya | svāhā # MS.3.12.9: 163.8; TA.10.33.1; 34.1; Tā.10.69; MahānU.15.8,9; ChU.5.23.1; MU.6.9; PrāṇāgU.1. |
![]() | |
udāno | yajñena kalpatāṃ svāhā # VS.22.33. See apāno etc. |
![]() | |
uditāya | svāhā # TS.7.2.20.1; KSA.2.10; TB.3.1.6.4; 8.16.4; Apś.20.12.10. |
![]() | |
udīcī | dik somo 'dhipatiḥ svajo rakṣitāśanir iṣavaḥ (AVP. rakṣitā vāta iṣavaḥ) # AVś.3.27.4; AVP.3.24.4. Cf. udīcyai tvā, and avasthāvā nāmāsy. |
![]() | |
udīcyā | diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ # AVś.9.3.28. |
![]() | |
udīcyāṃ | tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛceṇaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya # AB.8.19.1. Cf. viśve devā udīcyāṃ. |
![]() | |
udīcyai | diśe svāhā # AVP.6.13.7; VS.22.24; TS.7.1.15.1; MS.3.12.8: 163.5; KSA.1.6. |
![]() | |
ud | īrdhvaṃ jīvo asur na āgāt # RV.1.113.16a; MG.2.7.5a. P: ud īrdhvaṃ jīvaḥ śG.4.18.12. |
![]() | |
ud | u tye aruṇapsavaḥ # RV.8.7.7a. |
![]() | |
ud | u tvā viśve devāḥ # VS.12.31a; 17.53a; TS.4.2.3.1a; 6.3.1a; 5.2.2.1; 4.6.1; MS.2.7.10a: 87.9; 3.2.2: 17.2; 3.3.8: 40.13; KS.16.10a; 18.3a; 19.12; 21.8; śB.6.8.1.7; 9.2.3.7; Apś.5.13.4; 16.12.4; 17.14.6; Mś.6.1.4.27; 6.2.5.4. P: ud u tvā MS.2.10.5: 136.13; Kś.16.6.16; 18.3.18. |
![]() | |
ud | u ṣya devaḥ savitā damūnāḥ # RV.6.71.4a; AB.5.8.7; KB.23.3; śB.13.5.1.11; Aś.8.8.6; śś.10.6.18. |
![]() | |
ud | u ṣya devaḥ savitā yayāma # RV.7.38.1a. Cf. BṛhD.5.167. |
![]() | |
ud | u ṣya devaḥ savitā savāya # RV.2.38.1a; AB.5.13.9; KB.23.8; śś.10.8.14. P: ud u ṣya devaḥ Aś.8.8.8. |
![]() | |
ud | u ṣya devaḥ savitā hiraṇyayā # RV.6.71.1a; AB.1.22.3; 4.32.3; KB.8.7; 20.4; 21.3; 22.5; Aś.4.7.4; 7.4.12; 9.5.5; śś.5.10.12; 10.4.14; 14.3.12. |
![]() | |
ud | u ṣya vaḥ savitā supraṇītayaḥ # RV.8.27.12a. |
![]() | |
ud | u ṣya śaraṇe divaḥ # RV.8.25.19a. |
![]() | |
ud | usrā ākar vi hi tisra āvaḥ # RV.10.67.4d; AVś.20.91.4d. |
![]() | |
ud | enaṃ maruto devāḥ # AVś.8.1.2c. |
![]() | |
udeṣyate | svāhā # TS.7.2.20.1; KSA.2.10; TB.3.1.6.4; 8.16.4; Apś.20.12.10. |
![]() | |
ud | oṣadhīr jihate pinvate svaḥ (TA. suvaḥ) # RV.5.83.4b; MS.4.12.5b: 193.1; TA.6.6.2b. |
![]() | |
udgṛhītāya | svāhā # VS.22.26; TS.7.5.11.2; KSA.5.2. |
![]() | |
udgṛhṇate | svāhā # VS.22.26; TS.7.5.11.2; KSA.5.2. |
![]() | |
udgrahīṣyate | svāhā # TS.7.5.11.2; KSA.5.2. |
![]() | |
uddrāvāya | svāhā # VS.22.8; TS.7.1.13.1; MS.3.12.3: 161.1; KSA.1.4. |
![]() | |
uddrutāya | svāhā # VS.22.8; TS.7.1.13.1; MS.3.12.3: 161.1; KSA.1.4. |
![]() | |
udyate | svāhā # TS.7.2.20.1; KSA.2.10; TB.3.1.6.4; 8.16.4; Apś.20.12.10. |
![]() | |
udyantaṃ | tvā mitramahaḥ # RVKh.1.50.3a. Cf. next, and tac cakṣur devahitaṃ. |
![]() | |
udyāsāya | svāhā # VS.39.11; TS.1.4.35.1; KSA.5.6; TA.3.20.1. |
![]() | |
udyuktāya | svāhā # TS.7.4.22.1; KSA.5.1. |
![]() | |
udyuje | svāhā # MG.1.4.3; VārG.8.4. |
![]() | |
udyujyamānāya | svāhā # VārG.8.4. |
![]() | |
udriktāya | svāhā # TS.7.3.20.1; KSA.3.10. |
![]() | |
udvañcate | svāhā # TS.7.4.22.1; KSA.5.1. |
![]() | |
unnata | ṛṣabho vāmanas ta aindrāvaiṣṇavāḥ (TS.KSA. -varuṇāḥ) # VS.24.7; TS.5.6.14.1; MS.3.13.8: 170.3; KSA.9.4. |
![]() | |
upa | kṣaranti sindhavo mayobhuvaḥ # RV.1.125.4a; TS.1.8.22.4a; MS.4.11.2a: 165.5; KS.11.5,12a. |
![]() | |
upa | tyā vahnī gamato viśaṃ naḥ # RV.7.73.4a. |
![]() | |
upa | tvā juhvo giraḥ (KS. mama) # RV.8.44.5a; SV.2.892a; MS.1.6.1a: 85.1; KS.7.12a. P: upa tvā juhvaḥ śś.2.2.17. |
![]() | |
upa | tvā devo agrabhīt # AVś.7.110.3a. P: upa tvā devaḥ Vait.3.17. |
![]() | |
upa | devāḥ upa yajñaḥ # TS.3.2.4.1c; Apś.12.20.1 (in fragments). |
![]() | |
upa | devān daivīr viśaḥ prāgur uśijo vahnitamān (KS. prāgur vahnaya uśijaḥ) # VS.6.7; KS.3.4; 26.7; śB.3.7.3.9. P: upa devān Kś.6.3.19. See upo etc. |
![]() | |
upa | droṇeṣv āyavaḥ # RV.9.15.7b; SV.2.618b. |
![]() | |
upa | dvayuṃ cādvayuṃ ca vasavaḥ # RV.8.18.15c. |
![]() | |
upa | pratnam upa bhūr bhuvaḥ suvaḥ # Apś.6.8.11; 21.1. |
![]() | |
upa | pra yantu marutaḥ sudānavaḥ (Mś. -vāḥ, with prolation) # RV.1.40.1c; VS.34.56c; MS.4.9.1c: 120.8; 4.12.1c: 178.12; KS.10.13c; TA.4.2.2c; KA.1.4c; 2.4; Mś.5.1.9.23c. |
![]() | |
upa | preta marutaḥ sudānava (KS. svatavasa) enā viśpatinābhy amuṃ rājānam # TS.2.3.1.2; KS.11.6. P: upa preta marutaḥ sudānavaḥ Apś.19.20.10. See preta marutaḥ. |
![]() | |
upa | preṣyataṃ pūṣaṇaṃ yo vahāti # AVś.18.2.53c. |
![]() | |
upabaddhān | ihā vaha (AVP. naya) # AVś.1.7.7b; AVP.4.4.7b. |
![]() | |
upa | brahmāṇi harivaḥ # RV.1.3.6b; AVś.20.84.3b; SV.2.498b; VS.20.89b. |
![]() | |
upamaṃ | vājayu śravaḥ # RV.8.80.5c. |
![]() | |
upa | māṃ gāvaḥ sahāśirā hvayantām # Aś.1.7.7; śś.1.11.1. |
![]() | |
upa | mā śyāvāḥ svanayena dattāḥ # RV.1.126.3a. |
![]() | |
upame | rocane divaḥ # RV.8.82.4c. |
![]() | |
upa | maita mayobhuvaḥ # AG.2.10.6a. |
![]() | |
upayāmāya | svāhā (Apś. tvā) # MS.3.12.12: 164.1; KS.40.4; Apś.17.2.6. |
![]() | |
uparaṃsyate | svāhā # TS.7.1.19.1; KSA.1.10. |
![]() | |
uparatāya | svāhā # TS.7.1.19.1; KSA.1.10; 5.1. |
![]() | |
upalakṣmyai | svāhā # MG.2.13.6. |
![]() | |
upa | vām avaḥ śaraṇaṃ gameyam # RV.1.158.3c. |
![]() | |
upaviṣṭāya | svāhā # VS.22.7; MS.3.12.3: 160.14. |
![]() | |
upaśrito | (upaśrutī) divaḥ pṛthivyoḥ # see under agne tvaṃ sūktavāg. |
![]() | |
upa | sindhavaḥ pradivi kṣaranti # RV.5.62.4d. |
![]() | |
upasthitāya | svāhā # VS.22.7; MS.3.12.3: 161.2. |
![]() | |
upahūtā | iha gāvaḥ # AVś.7.60.5a; AVP.3.26.5a; VS.3.43a; Lś.3.3.1a; Apś.6.27.3a; śG.3.3.1a; 7.2a; HG.1.29.1a. |
![]() | |
upahūtā | gāvaḥ saharṣabhāḥ # śB.1.8.1.20. See upahūtā dhenuḥ. |
![]() | |
upahūtā | gāvaḥ sahāśirā # Aś.1.7.7; śś.1.11.1. |
![]() | |
upahūtā | daivyā adhvaryavaḥ # śB.1.8.1.27. See daivyā adhvaryava. |
![]() | |
upahūtā | dhenuḥ saharṣabhā (Aś.śś. sahaṛṣabhā) # TS.2.6.7.2; TB.3.5.8.1; 13.1; Aś.1.7.7; śś.1.11.1. See upahūtā gāvaḥ saharṣabhāḥ. |
![]() | |
upākṛtāya | svāhā # TS.5.7.20.1; 7.4.16.1; KSA.4.5; 13.10; TB.3.9.16.2; Apś.20.15.6. |
![]() | |
upāyava | (KS. -vas; TB. -vaḥ) stha # TS.1.1.1.1; KS.1.1; 30.10; śB.1.7.1.3; TB.3.2.1.4; Kś.4.2.8; Apś.1.2.2. |
![]() | |
upāvaroha | jātavedaḥ punas tvam (Kauś. punar devaḥ) # TB.2.5.8.8a; śś.2.17.8a; Apś.6.28.12a; Mś.1.6.3.5a; Kauś.40.13a. Ps: upāvaroha jātavedaḥ Apś.5.10.12; upāvaroha Vait.24.18; Mś.1.6.3.6; śG.5.1.7. See pratyavaroha. |
![]() | |
upāsate | praśiṣaṃ yasya devāḥ # RV.10.121.2b; AVś.4.2.1b; 13.3.24b; AVP.4.1.2b; VS.25.13b; TS.4.1.8.4b; 7.5.17.1b; MS.2.13.23b: 168.9; KS.40.1b; NṛpU.2.4b. |
![]() | |
upāsadaṃ | kavyavāhaṃ pitṝṇām # TB.2.6.16.2c. |
![]() | |
upāstāvaḥ | kalaśaḥ (Mś. -vāḥ kalaśāḥ) somo agniḥ (Mś. somadhānāḥ) # TS.3.2.4.1b; Mś.2.3.7.6b; Apś.12.19.7--20.1 (in fragments). |
![]() | |
upemaṃ | yajñam ā vahāta indram # RV.3.35.2d. |
![]() | |
upem | asthur joṣṭāra iva vasvaḥ # RV.4.41.9c. |
![]() | |
upo | te tanvaḥ śatam # AVś.13.4.44b. |
![]() | |
upottamebhyaḥ | svāhā # AVś.19.22.11. Cf. Kauś.26.34. |
![]() | |
upo | devān daivīr viśaḥ prāgur vahnīr (MS. vahnaya) uśijaḥ # TS.1.3.7.1; 6.3.6.1; MS.1.2.15: 24.8; 3.9.6: 123.14. P: upo devān daivīr viśaḥ Apś.7.12.8; Mś.1.8.3.3. See upa etc. |
![]() | |
upopa | śravasi śravaḥ # RV.8.74.9b. |
![]() | |
ubjantu | taṃ subhvaḥ parvatāsaḥ # RV.6.52.1c. |
![]() | |
ubhā | kṛṇvanto vahatū miyedhe # RV.7.1.17c. |
![]() | |
ubhe | dhurau prati vahniṃ yunakta # RV.10.101.10d. |
![]() | |
ubhe | dhurau vahnir āpibdamānaḥ # RV.10.101.11a. |
![]() | |
uruḥ | pṛthuḥ subhūr bhuvaḥ # AVś.13.4.52a. |
![]() | |
uruṃ | no gātuṃ kṛṇu soma mīḍhvaḥ # RV.9.85.4d. |
![]() | |
urvīṃ | tvāhur manuṣyāḥ # Kauś.106.7a. |
![]() | |
urvī | rodasī varivas (TS.KS. varivaḥ) kṛṇotam (KS. kṛṇutam) # TS.4.7.15.6a; MS.3.16.5a: 192.3; KS.22.15a. |
![]() | |
urvyai | diśe svāhā # VS.22.27; MS.3.12.7: 162.13. |
![]() | |
u | lokam agne kṛṇavaḥ (ApMB. kṛṇava) syonam # RV.5.4.11b; TS.1.4.46.1b; KS.10.12b; ApMB.2.11.6b. |
![]() | |
u | loko yas te adrivaḥ # RV.3.37.11c; AVś.20.20.4c; 57.7c. |
![]() | |
uśann | uśata ā vaha # RV.10.16.12c; AVś.18.1.56c; VS.19.70c; TS.2.6.12.1c; MS.1.10.18c: 157.19; KS.21.4c; śB.2.6.1.22c. |
![]() | |
uṣarbudha | ā vaha somapītaye # RV.1.44.9c. |
![]() | |
uṣasaḥ | pūrvā adha yad vyūṣuḥ # RV.3.55.1a. P: uṣasaḥ pūrvāḥ śś.15.3.2. Cf. Rvidh.2.4.5, note. |
![]() | |
uṣasām | iva ketavaḥ # RV.8.43.5c. |
![]() | |
uṣase | svāhā # TS.7.2.20.1; KSA.2.10; TB.3.1.6.3; 8.16.4 (bis); 18.6; śś.6.3.8; Apś.20.12.10. |
![]() | |
uṣā | ajvinī traiṣṭubhena chandasā tām aśyāṃ tām anvārabhe tasmai mām avatu tasmai svāhā # Aś.6.5.2. |
![]() | |
uṣā | uchati vahnibhir gṛṇānā # RV.7.75.5d. |
![]() | |
uṣāḥ | ketunā juṣatām (Aśṃś. -tāṃ svāhā) # Aś.3.12.18; Apś.9.7.10a; Mś.3.2.15. |
![]() | |
uṣo | duṣvapnyaṃ vaha # RV.8.47.16d. |
![]() | |
uṣo | maghony ā vaha # RV.4.55.9a; 5.79.7b. |
![]() | |
uṣo | varaṃ vahasi joṣam anu # RV.6.64.5b. |
![]() | |
uṣṭrā | yasya pravāhinaḥ # AVś.20.127.2a; śś.12.14.1.2a. |
![]() | |
usmitāya | svāhā # MG.2.14.27. |
![]() | |
usrā | etaṃ dhūrvāhau etc. # see usrāv etaṃ etc. |
![]() | |
usrāv | etaṃ dhūrṣāhau (Mś. dhūrvāhau; VSK. usrā etaṃ dhūrvāhau) yujyethām (TS. dhūrṣāhāv, omitting yujyethām) anaśrū avīrahaṇau brahmacodanau # VS.4.33; VSK.4.10.4; TS.1.2.8.2; śB.3.3.4.12; Mś.2.1.4.27. Ps: usrāv etaṃ dhūrṣāhau TS.6.1.11.4; Apś.10.28.1; usrāv etam Kś.7.9.11. See usrā etaṃ dhūrbādhā. |
![]() | |
uhānā | yanti sindhavaḥ # RV.8.40.8d. |
![]() | |
ūtī | abhūma nahi nū te adrivaḥ # RV.8.21.7b. |
![]() | |
ūtī | śacīvas tava vīryeṇa # RV.10.104.4a; AVś.20.33.3a; Aś.6.4.10. P: ūtī śacīvaḥ Vait.26.13. |
![]() | |
ūtī | ṣa (SV. sa) bṛhato divaḥ # RV.6.2.4c; SV.1.365c. |
![]() | |
ūbadhyagoho | 'si pārthivaḥ # Lś.2.3.4. |
![]() | |
ūrubhyāṃ | svāhā # TS.7.3.16.2; KSA.3.6. |
![]() | |
ūrg | rājānam ud avahat # TB.3.12.9.5a. |
![]() | |
ūrjaṃ | ye hy uttara ā vahantu # AVś.19.7.4b. |
![]() | |
ūrjaṃ | bibhrad vasuvaniḥ (AVP. vasumaniḥ; VSḷś.śG.Apś.6.27.5, vaḥ sumanāḥ; Apś.6.27.3, vaḥ suvaniḥ; Apś.16.16.4, vasumanāḥ) sumedhāḥ # AVś.7.60.1a; AVP.3.26.1b; VS.3.41c; KS.38.13a; Lś.3.3.1c; Apś.6.27.3c,5a; 16.16.4a; śG.3.7.2c; HG.1.29.1c. P: ūrjaṃ bibhrat Kauś.24.11; 42.8; 72.5; 82.15; 89.11. |
![]() | |
ūrjasvatī | rājasvaś (AVP. rājasūyā; TS. rājasūyāya; MS.KS. rājasūyāś) citānāḥ (AVP. mayobhuvaḥ) # AVP.14.1.6b; VS.10.1b; TS.1.8.11.1b; MS.2.6.8b: 68.9; KS.15.6b; śB.5.3.4.3. |
![]() | |
ūrjā | me bhagavaḥ saha janiṣṭhāḥ (Mś. bhagavantaḥ sahājaniḍhvam) # MS.4.2.8: 30.4; Mś.9.5.6.5. |
![]() | |
ūrjā | yad yajñam ayajanta (TSṃS.KS. aśamanta) devāḥ # VS.17.55d; TS.4.6.3.2a; MS.2.10.5d: 136.16; KS.18.3d; śB.9.2.3.9. |
![]() | |
ūrjāya | svāhā # VS.22.31; MS.3.12.13: 164.6. |
![]() | |
ūrjā | yāvahatasya te # AVP.6.15.5b,6b. |
![]() | |
ūrje | hotrāṇāṃ svāhā # TS.3.2.8.1. |
![]() | |
ūrjo | naptre svāhā # TS.1.8.16.2; MS.2.6.13: 72.8; 4.4.7: 58.2; KS.15.8; TB.1.7.10.6; Apś.18.20.4; Mś.9.1.5.4. |
![]() | |
ūrjo | bhāgo nihito yaḥ purā vaḥ # AVś.11.1.15a. P: ūrjo bhāgaḥ Kauś.60.29. |
![]() | |
ūrṇā | vasata śundhyavaḥ # RV.5.52.9b. |
![]() | |
ūrdhva | ū ṣu ṇa ūtaye # RV.1.36.13a; SV.1.57a; VS.11.42a; TS.4.1.4.2a; 5.1.5.3; MS.2.7.4a: 78.13; 4.13.1: 199.8; KS.15.12a; 16.4a; 19.5; AB.1.22.8; 2.2.14. KB.10.2; śB.6.4.3.10; TB.3.6.1.2a; TA.4.20.1; KA.1.198.22a; Aś.4.7.4; Apś.9.18.10; 15.17.7; 16.3.8; MahānU.20.6a. Ps: ūrdhva ū ṣu ṇaḥ VS.33.97; MS.4.9.12: 134.2; śś.5.15.3; Kś.16.3.8; Mś.3.5.4; 6.1.1.32; ūrdhvaḥ Lś.1.2.5.6. Cf. BṛhD.4.100. |
![]() | |
ūrdhvanabhasaṃ | (Kauś. erroneously, ūrdhvaṃ nabhasaṃ) mārutaṃ (MS. mārutaṃ devaṃ) gachatam # TS.1.3.9.2; MS.1.2.16: 27.1; KS.3.6; Kauś.45.12. See svāhākṛte ūrdhva-, and svāhordhvanabhasaṃ. |
![]() | |
ūrdhvavayase | svāhā # MS.3.12.14: 164.9. See Apś.17.6.1. |
![]() | |
ūrdhvas | sapta ṛṣīn upa tiṣṭhasva # PB.1.5.5. P: ūrdhvaḥ Lś.2.5.6. |
![]() | |
ūrdhvā | dig bṛhaspatir adhipatiḥ śvitro rakṣitā varṣam iṣavaḥ (AVP. adhipatiś citro rakṣitāśanir iṣavaḥ) # AVś.3.27.6; AVP.3.24.6. Cf. AVś.12.3.60. |
![]() | |
ūrdhvā | prehi mā saṃ vikthāḥ # AVP.14.5.10a. See ūrdhvaḥ etc. |
![]() | |
ūrdhvāyā | diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ # AVś.9.3.30. |
![]() | |
ūrdhvāyāṃ | tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārāmeṣṭhyāya # AB.8.19.1. |
![]() | |
ūrdhvāyai | diśe svāhā # AVP.6.13.9; VS.22.24; TS.7.1.15.1; MS.3.12.8: 163.6; KSA.1.6. |
![]() | |
ūrdhvāsas | tvānv indavaḥ # RV.7.31.9a. |
![]() | |
ūrmir | na nimnair dravayanta vakvāḥ # RV.10.148.5d. |
![]() | |
ṛk | sāma yajur vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. |
![]() | |
ṛgbhiḥ | pūrvāhṇe divi deva īyate # TB.3.12.9.1a. |
![]() | |
ṛgbhyaḥ | svāhā # TS.7.5.11.2; KSA.5.2. P: ṛgbhyaḥ BDh.3.9.4. |
![]() | |
ṛghāyanta | subhvaḥ parvatāsaḥ # RV.4.17.2c. |
![]() | |
ṛcāṃ | tvaḥ poṣam āste pupuṣvān # RV.10.72.11a; N.1.8a. |
![]() | |
ṛcemaṃ | yajñaṃ no naya (TS. vaha) # VS.18.63c; TS.5.7.7.2c; KS.40.13c; śB.9.5.1.48c. |
![]() | |
ṛco | 'sya bhāgāṃś caturo vahanti # GB.1.5.24a. |
![]() | |
ṛjave | svāhā # TS.7.1.17.1. |
![]() | |
ṛjrā | tmanā vahadhyai # RV.10.22.5b. |
![]() | |
ṛṇāti | paśvaḥ sudhiteva barhaṇā # RV.1.166.6d. |
![]() | |
ṛṇoḥ | puro vi duro asya viśvāḥ # RV.6.18.5d. |
![]() | |
ṛṇor | apa vrajaṃ divaḥ # RV.9.102.8b. |
![]() | |
ṛtaprajātā | (Mś. mss. uta pra-) bhaga id vaḥ syāma # TS.3.1.8.2b; Mś.2.3.3.7b. |
![]() | |
ṛtam | arṣanti sindhavaḥ # RV.1.105.12c. |
![]() | |
ṛtam | ṛtapāḥ suvarvāṭ svāhā # TS.3.2.8.1. |
![]() | |
ṛtavo | 'bhīśavaḥ # AVś.8.8.22. |
![]() | |
ṛtasya | tvā devahaviḥ pāśena pratimuñcāmi (KS. pratimuñcāmy amuṣmai juṣṭam; TS.Apś. pāśenārabhe) # VS.6.8; TS.1.3.8.1; MS.1.2.15: 24.11; KS.3.5; 26.8; śB.3.7.4.1; Apś.7.13.8. Ps: ṛtasya tvā devahaviḥ pāśena Mś.1.8.3.5; ṛtasya tvā Kś.6.3.27. See devasya tvā savituḥ ... hastābhyām ṛtasya. |
![]() | |
ṛtasya | dhāman raṇayanta devāḥ # RV.4.7.7b. |
![]() | |
ṛtasya | prathamā dvāḥ # AVś.9.3.22d. |
![]() | |
ṛtasya | yonā sadane punarbhuvaḥ # RV.9.72.6d. |
![]() | |
ṛtasya | sāman raṇayanta devāḥ # RV.1.147.1d. |
![]() | |
ṛtāvas | tubhyaṃ cetate sahasvaḥ # RV.3.14.2b. |
![]() | |
ṛtāvānam | ṛtāyavaḥ # RV.8.23.9a. |
![]() | |
ṛtāvā | yajñiyo bhuvaḥ # RV.8.75.3c; TS.2.6.11.1c; MS.4.11.6c: 174.16; KS.7.17c. |
![]() | |
ṛtāvā | sa rohidaśvaḥ purukṣuḥ # RV.10.7.4c. |
![]() | |
ṛtāṣāḍ | (VSK. ṛtāṣāl) ṛtadhāmāgnir gandharvaḥ # VS.18.38; VSK.20.2.1; TS.3.4.7.1; MS.2.12.2: 145.1; KS.18.14; śB.9.4.1.7. Ps: ṛtāṣāḍ ṛtadhāmā Apś.17.20.1; Mś.6.2.5.32; HG.1.3.13; MG.1.11.15; ṛtāṣāṭ Kś.18.5.16. Designated as rāṣṭrabhṛd-mantras PG.1.5.7. |
![]() | |
ṛtunā | yajñavāhasā # RV.1.15.11c; TB.2.7.12.1c; Apś.21.7.16c; Mś.2.4.2.11c; 7.2.2.29c. |
![]() | |
ṛtubhyaḥ | svāhā # VS.22.38; TS.7.1.15.1; MS.3.12.7: 162.15; KSA.1.6; TB.3.1.6.1; Aś.2.4.13. |
![]() | |
ṛtūṃr | (TB. ṛtūn) anyo vidadhaj jāyate punaḥ (AVś. jāyase navaḥ) # RV.10.85.18d; AVś.7.81.1d; 14.1.23d; MS.4.12.2d: 181.4; TB.2.7.12.2d; 8.9.3d. |
![]() | |
ṛtekarmam | udajāyanta devāḥ # RV.10.55.7d; SV.2.1134d. |
![]() | |
ṛtena | devaḥ savitā śamāyate # RV.8.86.5a. |
![]() | |
ṛtvigvidhānāya | svāhā # Tā.10.66. |
![]() | |
ṛdūdarāḥ | śṛṇavann agnijihvāḥ # RV.3.54.10b. |
![]() | |
ṛddhyai | svāhā # Apś.3.11.2. See ṛdhyai svāhā. |
![]() | |
ṛdhag | devāṃ iha yajā cikitvaḥ # RV.3.25.1c. |
![]() | |
ṛdhyai | svāhā # TB.3.7.11.4. See ṛddhyai svāhā. |
![]() | |
ṛbhavo | devāḥ somasya matsan # śś.8.20.1. |
![]() | |
ṛbhur | ṛbhubhir abhi vaḥ syāma # RV.7.48.2a; KS.23.11a. |
![]() | |
ṛbhur | vāja ṛbhukṣāḥ patyate śavaḥ # RV.10.23.2c. |
![]() | |
ṛṣibhyaḥ | svāhā # AVś.19.22.14. Cf. PG.2.10.9. |
![]() | |
eka | eva namasyaḥ suśevāḥ # AVś.2.2.2d. See ekāyuvo namasā suśevaḥ, and ekāvyo manuṣyas. |
![]() | |
ekaḥ | kṛṣṭīś cyāvayati pra viśvāḥ # RV.7.19.1b; AVś.20.37.1b. |
![]() | |
ekacatvāriṃśate | svāhā # KSA.2.2,4. |
![]() | |
ekatāya | svāhā # TS.1.1.8.1; KS.1.8; Apś.1.25.15; Mś.1.2.4.3. See prec. |
![]() | |
ekatriṃśatyai | svāhā # KSA.2.2,4. |
![]() | |
ekadvṛcebhyaḥ | svāhā # AVś.19.23.22. |
![]() | |
ekanavatyai | svāhā # KSA.2.2 (bis),4 (bis). |
![]() | |
ekapañcāśate | svāhā # KSA.2.2,4. |
![]() | |
ekapadī | dvipadī tripadī catuṣpadī pañcapadī ṣaṭpadī saptapady aṣṭāpadī bhuvanānu prathatāṃ svāhā # TS.3.3.10.2. P: ekapadī dvipadī Apś.9.19.10. See ekapadīṃ, ekapādaṃ, and aṣṭāpadīṃ. |
![]() | |
ekarcebhyaḥ | svāhā # AVś.19.23.20. |
![]() | |
ekaviṃśa | ṛbhavaḥ (VS. -va) stutam (VS. stutāḥ) # VS.21.26b; MS.3.11.12b: 159.7; KS.38.11b; TB.2.6.19.2b. |
![]() | |
ekaviṃśatyai | svāhā # KSA.2.2,4. |
![]() | |
ekaśatāya | svāhā # VS.22.34; MS.3.12.15: 164.13. |
![]() | |
ekaṣaṣṭyai | svāhā # KSA.2.2,4. |
![]() | |
ekasaptatyai | svāhā # KSA.2.2,4. |
![]() | |
ekasmai | svāhā # VS.22.34; TS.7.2.11.1; 12.1; MS.3.12.15: 164.13; KSA.2.1,2; TB.3.8.15.3; 16.1 (bis); Apś.20.10.7; 12.10; Mś.9.2.2.31. |
![]() | |
ekādaśabhyaḥ | svāhā # TS.7.2.11.1; 12.1; 14.1; KSA.2.2,4. |
![]() | |
ekādaśarcebhyaḥ | svāhā # AVś.19.23.8. |
![]() | |
ekān | na catvāriṃśate svāhā # TS.7.2.11.1; 12.1; 14.1. See ekonaca-. |
![]() | |
ekān | na viṃśatyai svāhā # TS.7.2.11.1; 12.1; 14.1. See ekona-. |
![]() | |
ekān | na śatāya svāhā # TS.7.2.11.1; 12.1; 14.1; MS.3.12.15: 164.13. See ekonaśa-. |
![]() | |
ekān | na ṣaṣṭyai svāhā # TS.7.2.11.1; 12.1; 14.1. See ekonaṣa-. |
![]() | |
ekān | nāśītyai svāhā # TS.7.2.11.1; 12.1; 14.1. See ekonāśī-. |
![]() | |
ekāyuvo | namasā suśevaḥ # AVP.1.7.2c. See under eka eva namasyaḥ. |
![]() | |
ekāvyo | manuṣyas suśevaḥ # KA.1.100c. See under eka eva namasyaḥ. |
![]() | |
ekāśītyai | svāhā # KSA.2.2,4. |
![]() | |
ekāṣṭakāyai | svāhā # JG.2.3. |
![]() | |
eko | aśvo vahati saptanāmā # RV.1.164.2b; AVś.9.9.2b; 13.3.18b; TA.3.11.9b; N.4.27b. |
![]() | |
eko | devaḥ sarvabhūteṣu gūḍhaḥ # śvetU.6.11a; GopālU.2a; BrahmaU.4.1a. |
![]() | |
ekonacatvāriṃśate | svāhā # KSA.2.1,2,4. See ekān na ca-. |
![]() | |
ekonaviṃśatiḥ | svāhā # AVś.19.23.16. |
![]() | |
ekonaviṃśatyai | svāhā # KSA.2.1,2 (bis),4 (bis). See ekān na vi-. |
![]() | |
ekonaśatāya | svāhā # KSA.2.1,2,4. See ekān na śa-. |
![]() | |
ekonaṣaṣṭyai | svāhā # KSA.2.1,2,4. See ekān na ṣa-. |
![]() | |
ekonāśītyai | svāhā # KSA.2.1. See ekān nāśī-. |
![]() | |
eko | yad dhārayad devaḥ # TA.1.8.3c. |
![]() | |
eko | ha devaḥ pradiśo 'nu sarvāḥ # śirasU.5a. See eṣa hi, and eṣo. |
![]() | |
eta | asṛgram indavaḥ # SV.2.180a. Error for ete etc., q.v. |
![]() | |
eta | u tye patayanti śvayātavaḥ # RV.7.104.20a; AVś.8.4.20a. |
![]() | |
etat | te devaḥ savitā # AVś.18.4.31a. P: etat te devaḥ Kauś.80.17. |
![]() | |
etad | annam atta devāḥ # VS.23.8; MS.3.12.19: 165.16; śB.13.2.6.8. See etad devā annam. |
![]() | |
etad | astu hutaṃ tava svāhā (AVP. omits svāhā) # AVP.5.16.7d; TB.3.3.2.5d; Apś.3.4.8d; Mś.1.3.4.3d; GG.1.8.28d; KhG.2.1.26d. |
![]() | |
eta | pitaro manojavāḥ # Mś.1.1.2.12. Cf. under ā ganta pitaro. |
![]() | |
etā | u vaḥ subhagā viśvarūpāḥ (KSA. viśvavārāḥ) # VS.29.5a; TS.5.1.11.2a; MS.3.16.2a: 184.6; KSA.6.2a. |
![]() | |
etā | devasenāḥ sūryaketavaḥ sacetasaḥ # AVś.5.21.12ab. |
![]() | |
etā | me agna iṣṭakā dhenavaḥ santv amutrāmuṣmiṃ loke # VS.17.2; śB.9.1.2.17. Cf. imā me agna. |
![]() | |
etās | te agne ghorās tanuvaḥ # TA.4.22.1; 23.1. |
![]() | |
etās | te asau dhenavaḥ # AVś.18.4.33a. |
![]() | |
etās | tvā kulyā upa yantu viśvataḥ (AVP.6.22.7c, viśvahāḥ [!]) # AVP.6.22.6c,7c. See next but one. |
![]() | |
etās | tvā dhārā upa yantu sarvāḥ # AVś.4.34.5e,6c,7c. See prec. but one. |
![]() | |
ete | asṛgram āśavaḥ # RV.9.63.4a. Cf. ete somāsa āśavaḥ. |
![]() | |
ete | asṛgram indavaḥ # RV.9.62.1a; SV.2.180a; JB.1.94; 2.379; 3.35; PB.6.9.13,22; 12.1.3. In fragments: ete, ete, asṛgram, indavaḥ JB.1.94. Cf. ete somāsa indavaḥ. |
![]() | |
ete | ta indra jantavaḥ # RV.1.81.9a; AVś.20.56.6a. |
![]() | |
ete | te vāyo (HG. vāyavaḥ) # MS.3.9.4: 120.8; HG.1.16.16. Cf. eṣa te vāyo, and etau te. |
![]() | |
ete | dhāvantīndavaḥ # RV.9.21.1a. |
![]() | |
ete | me devāḥ prīyantāṃ prītā māṃ prīṇayantu tṛptā māṃ tarpayantu # MG.2.14.29. |
![]() | |
ete | vātā ivoravaḥ # RV.9.22.2a. |
![]() | |
ete | vai ṣaḍ yāvāno devā yad ṛtavaḥ # AVP.9.21.6. |
![]() | |
eteṣām | eva prabhavaḥ # Aś.8.13.31c. |
![]() | |
ete | 'ṣṭau vasavaḥ kṣitāḥ # TA.1.9.1f. |
![]() | |
ete | somāsa āśavaḥ # RV.9.22.1a. Cf. ete asṛgram āśavaḥ. |
![]() | |
ete | somāsa indavaḥ # RV.9.46.3a. Cf. ete asṛgram indavaḥ. |
![]() | |
ed | u vaha suhaviṣe janāya # RV.4.2.4d. |
![]() | |
edhantāṃ | jñātayo mama (JG. adds svāhā) # SMB.1.2.2c; PG.1.6.2d; HG.1.20.4d; MG.1.11.12d; JG.1.21d; VārG.14.18d. Cf. next. |
![]() | |
edho | 'sy edhiṣīmahi (VārG.1.33 adds svāhā) # VS.20.23; 38.25; TS.1.4.45.3; 6.6.3.5; MS.1.3.39: 46.11; 1.10.13: 153.15; 4.8.5: 113.16; KS.4.13; 9.7; 29.3; 36.7,14; 38.5; JB.2.68; śB.12.9.2.10; TB.1.6.5.6; 2.6.6.4; KA.3.195B; Aś.3.6.26; Lś.2.12.11; Mś.1.7.4.46; Apś.7.27.16; 8.8.18; 18.10; 13.22.6; śG.2.10.3; ApMB.2.6.3 (ApG.4.11.22); MG.1.1.16; 11.24; 2.2.25; VārG.1.33; 5.31. P: edho 'si Kś.19.5.19; 26.7.39. See next. |
![]() | |
enam | enān adharācaḥ parāco 'vācas tapasas (read tamasas ?) tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām # Kauś.49.6. Doubtful text. |
![]() | |
enasa-enaso | avayajanam (Mś. 'vayajanam) asi svāhā (VS.PB.Apś. without svāhā) # VS.8.13; PB.1.6.10; Tā.10.59; MahānU.18.1; Aś.6.12.3; Apś.13.17.9; Mś.2.5.4.8; BDh.4.3.6. Cf. under anājñātājñātakṛtasya. |
![]() | |
enasvantaṃ | cid enasaḥ sudānavaḥ # RV.8.18.12c. |
![]() | |
enā | jajñānāḥ pathyā anu svāḥ # RV.10.14.2d; AVś.18.1.50d; MS.4.14.16d: 242.11. |
![]() | |
enā | vo agniṃ namasā # RV.7.16.1a; SV.1.45a; 2.99a; VS.15.32a; TS.4.4.4.4a; MS.2.13.8a: 157.3; KS.39.15a. Ps: enā vo agnim MS.4.12.5: 191.11; Aś.4.13.7; śś.14.54.3; Mś.6.2.2.21; N.3.21; enā vaḥ śś.6.4.7; Kś.17.12.10. |
![]() | |
enāhnedam | ahar aśīya (KS. adds svāhā) # KS.13.15d; Mś.1.6.4.21d (perhaps to be read enāhned ahar-ahar aśīya). |
![]() | |
endraṃ | vagnunā vahata # PB.1.2.5. See vagnunendraṃ. |
![]() | |
endraṃ | viśanti madirāsa indavaḥ # RV.9.85.7d. |
![]() | |
ebhiḥ | sukṛtair anugachema devāḥ # MS.2.12.4c: 148.5. See under etaiḥ sukṛtair. |
![]() | |
em | asmatrā sadhamādo vahantu # RV.10.44.3d; AVś.20.94.3d. |
![]() | |
eyam | enaṃ devahūtir vavṛtyāt # RV.6.38.2c. |
![]() | |
evam | aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā # JG.1.12. See under prec. |
![]() | |
evam | aham imaṃ kṣetriyāj jāmiśaṃsāt # TB.2.5.6.3c; HG.2.3.10c; ApMB.2.12.10c. See evā tvā kṣetriyān, and evāhaṃ tvāṃ. |
![]() | |
evaṃ | mamāsau vaśam etu svāhā # SMB.2.6.7d,8d. |
![]() | |
evāṃ | (JB. evo) agniṃ vasūyavaḥ # RV.5.25.9a; JB.3.269a. |
![]() | |
evā | devebhyaḥ sumatiṃ na (AVP. hy) ā vaha # AVś.4.23.2c; AVP.4.33.3c. |
![]() | |
evā | plateḥ sūnur avīvṛdhad vaḥ # RV.10.63.17a; 64.17a. |
![]() | |
evā | mayi prajā paśavaḥ # AVś.10.6.33c. |
![]() | |
evā | rāṣṭrāya me devāḥ # AVP.10.4.8c. |
![]() | |
evā | vayaṃ vahāmasi # AVP.2.78.1c. |
![]() | |
evā | hi devāḥ # KB.23.2; ā.4.11; TA.1.20.1; 23.7; Mahānāmnyaḥ 11 (bis). |
![]() | |
evo | agniṃ vasūyavaḥ # see evāṃ etc. |
![]() | |
eṣa | te janate rājā # MS.2.6.9: 69.7; 4.4.3: 53.6; KS.15.7; Mś.9.1.3.11. See eṣa vaḥ kuravo, eṣa vaḥ kurupañcālā, eṣa vaḥ pañcālā, eṣa vo janatā, eṣa vo bharatā, and eṣa vo 'mī. |
![]() | |
eṣa | te yajño yajñapate sahasūktavākaḥ suvīraḥ (AVś. suvīryaḥ svāhā; KSṭS.1.4.44.3, suvīraḥ svāhā) # AVś.7.97.6; VS.8.22; TS.1.4.44.3; 6.6.2.2; MS.1.3.38: 44.16; KS.4.12; śB.4.4.4.14. Ps: eṣa te yajñaḥ Mś.1.7.2.20; 1.7.4.33; eṣa te Kś.5.2.9. |
![]() | |
eṣa | devaḥ śubhāyate # RV.9.28.3a; SV.2.632a. |
![]() | |
eṣa | panthā urugāyaḥ suśevaḥ # AB.7.13.13a. See next but one. |
![]() | |
eṣa | me devaḥ savitā cachanda # RV.7.63.3c. |
![]() | |
eṣa | yajñānāṃ (AVP. yajño) vitato vahiṣṭhaḥ # AVś.4.34.5a; AVP.6.22.5c. |
![]() | |
eṣa | vas tadvivācanaḥ # śś.15.27d. See eṣa vaḥ sadvivācanam. |
![]() | |
eṣa | va (MS. vaḥ; KS. vas) stomo maruta iyaṃ gīḥ # RV.1.165.15a; 166.15a; 167.11a; 168.10a; VS.34.48a; MS.4.11.3a: 170.7; KS.9.18a. |
![]() | |
eṣa | stomo maha ugrāya vāhe # RV.7.24.5a; ā.1.5.2.13. |
![]() | |
eṣa | hi devaḥ pradiśo 'nu sarvāḥ # TA.10.1.3a; MahānU.2.1a. See under eko ha. |
![]() | |
eṣāṃ | cittaṃ viśve 'vantu devāḥ # AVś.3.19.5d. See ugram eṣāṃ etc. |
![]() | |
eṣā | va ūrg eṣā vaḥ svadhā ca # JG.2.1a. |
![]() | |
eṣā | vā iḍā dhenur yad yajñaḥ paśavaḥ # AVP.9.21.10. |
![]() | |
eṣo | ha devaḥ pradiśo 'nu sarvāḥ # VS.32.4a; śvetU.2.16a. See under eko etc. |
![]() | |
eṣṭavyā | bahavaḥ putrāḥ # ViDh.85.67a. |
![]() | |
eha | yantu paśavo ye pareyuḥ # AVś.2.26.1a; AVP.2.12.1a. P: eha yantu paśavaḥ Kauś.19.14. |
![]() | |
eha | vāṃ pruṣitapsavaḥ # RV.8.5.33a. |
![]() | |
eha | svarājo aśvinā vahantu # RV.1.181.2d. |
![]() | |
ehi | saṃbhavāvahai # JUB.1.54.6e. |
![]() | |
ainam | iha hanti pūrvaḥ # Kauś.100.2b. |
![]() | |
aindraḥ | parikrośo vaḥ # ApMB.2.22.9c. See aindro vaḥ. |
![]() | |
aibhir | agne duvo giraḥ # RV.1.14.1a; AB.5.17.11. P: aibhir agne duvaḥ Aś.8.9.5. Cf. BṛhD.3.33,51,80. |
![]() | |
aiṣu | dyumnam uta śravaḥ # RV.5.7.9c. |
![]() | |
oṃ | śālakaṭaṅkaṭāya svāhā # MG.2.14.27. |
![]() | |
oṃ | śirase svāhā # NṛpU.2.2. See śirase. |
![]() | |
oṃ | sarvān vedāṃs tvayi dadhāmy asau svāhā # śG.1.24.8. |
![]() | |
oṃ | suvaḥ # see oṃ svaḥ. |
![]() | |
oṃ | suvaḥ sāvitrīṃ praviśāmi # BDh.2.10.17.14. |
![]() | |
oṃ | suvaḥ svadhā # BDh.2.10.17.38. Cf. svaḥ svāhā. |
![]() | |
oṃ | svaḥ (TA.BDh. suvaḥ) # TA.10.27.1; Tā.10.35; MahānU.15.2; Kauś.3.13. Cf. svaḥ. |
![]() | |
oṃ | svaḥ śaṃ tvā gṛhṇe sahasrapoṣāya # Kauś.3.13. |
![]() | |
oṃ | svas svāhā # KA.1.198.17. See svaḥ svāhā. |
![]() | |
oṃ | svāhā # TA.10.61.1; MahānU.21.1; Kauś.5.13; ApMB.1.10.10--13; 2.12.11--14 (ApG.3.8.10; 6.15.4); BDh.2.10.17.18. Cf. svāhā. |
![]() | |
ojase | svāhā # TA.4.5.1. |
![]() | |
ojas | triṇavaḥ # VS.14.23; TS.4.3.8.1; 5.3.3.4; MS.2.8.4: 109.5; KS.17.4; 20.13; śB.8.4.1.20. |
![]() | |
ojaḥ | saha ojaḥ (Apś. sahaḥ saha ojaḥ; KB.śś. sahaḥ saha ojaḥ svaḥ) # AB.3.8.4; KB.3.5; GB.2.3.5; śś.1.1.39; Apś.24.14.12. |
![]() | |
ojiṣṭhaṃ | papuri śravaḥ # RV.6.46.5b; AVś.20.80.1b; ArS.1.1b. |
![]() | |
ojo | me dāḥ (AVś. dāḥ svāhā) # AVś.2.17.1; VS.37.12; śB.14.1.3.23. See ojo mayi. |
![]() | |
obhe | aprā rodasī vi (SV. vī) ṣa āvaḥ # RV.9.97.38b; SV.2.708b. |
![]() | |
om | āpo jyotī raso 'mṛtaṃ brahma bhūr bhuvaḥ svar (TAṭā. suvar) om # TA.10.27.1; Tā.10.35; MahānU.15.2. See āpo jyotī, and śiraḥ. |
![]() | |
oṃ | bhuvaḥ # TA.10.27.1; Tā.10.35; MahānU.15.2. Cf. bhuvaḥ. |
![]() | |
oṃ | bhuvaḥ śaṃ puṣṭyai tvā gṛhṇe puṣṭaye # Kauś.3.12. |
![]() | |
oṃ | bhuvaḥ sāvitrīṃ praviśāmi # BDh.2.10.17.14. |
![]() | |
oṃ | bhuvaḥ svadhā # BDh.2.10.17.38. Cf. bhuvaḥ svāhā. |
![]() | |
oṃ | bhuvas svāhā # KA.1.198.16. See bhuvaḥ svāhā. |
![]() | |
oṃ | bhūr bhuvaḥ suvar mahar janas tapaḥ satyam # TA.10.28.1; MahānU.15.3. See bhūr etc. |
![]() | |
oṃ | bhūr bhuvaḥ suvar mahar namaḥ # BDh.2.10.17.38. Cf. bhūr etc. |
![]() | |
oṃ | bhūr bhuvaḥ svaḥ (BDh. suvaḥ) # GB.1.1.27; TA.1.14.4; 15.1; 16.1; 17.2; 18.1; Mś.11.9.2.5; Kauś.5.13; MG.1.2.3; 4.4,8; 5.2; VārG.8.5,8; BDh.2.10.17.27,37,42. Designated as vyāhṛtayaḥ, or mahāvyāhṛtayaḥ throughout the literature. See bhūr etc. |
![]() | |
oṃ | bhūr bhuvaḥ svar janad om # GB.1.3.3; Vait.1.3,18; 2.1; 8.3; 30.15; Kauś.55.13; 69.23; 70.6; 90.18; 92.13. See bhūr etc. |
![]() | |
oṃ | bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat tac cham om # GB.2.2.14; Vait.17.6. |
![]() | |
oṃ | bhūr bhuvaḥ svas tapaḥ satyaṃ yaśaḥ śrīr ūrg iḍaujas tejaḥ puruṣo dharmaḥ śivaḥ # GDh.27.8. |
![]() | |
oṃ | bhūr bhuvaḥ svaḥ svāhā # KA.1.198.18; Kauś.5.13. See bhūr etc. |
![]() | |
oṃ | bhūr lakṣmīr bhuvar lakṣmīḥ svaḥ (MahānU. suvaḥ) kālakarṇī # MahānU.4.9; NṛpU.4.2. |
![]() | |
oṃ | bhūḥ svadhā # BDh.2.10.17.38. Cf. bhūḥ svāhā. |
![]() | |
oṃ | bhūs svāhā # KA.1.198.15. See bhūḥ svāhā. |
![]() | |
oṣadhayaḥ | saṃvidānāḥ # AVP.11.7.3c. See tāḥ sarvāḥ saṃvidānāḥ. |
![]() | |
oṣadhivanaspatibhyaḥ | svāhā # Tā.10.67.1; MahānU.19.2. |
![]() | |
oṣadhībhyaḥ | somarājñībhyaḥ svāhā # Kauś.135.9. |
![]() | |
oṣadhībhyaḥ | svāhā # VS.22.28,29; TS.1.8.13.3; 7.3.19.1; MS.3.12.7: 163.3; 3.12.10: 163.11; KS.3.8; 15.3; KSA.3.9; TB.3.1.4.3; 8.17.4; Apś.20.11.14. |
![]() | |
oṣadhībhyo | varuṇarājñībhyaḥ svāhā # Kauś.135.9. |
![]() | |
oṣadhīs | te lomāni siṣacantu yātudhāna svāhā # AVP.2.83.2. |
![]() | |
oṣā | agan prathamā pūrvahūtau # RV.1.123.2d. |
![]() | |
oṣṭhābhyāṃ | svāhā # TS.7.3.16.1; KSA.3.6. |
![]() | |
auṣasyai | svāhā # Kauś.101.2. |
![]() | |
kaṇḍūyamānāya | svāhā # TS.7.1.19.3; KSA.1.10. |
![]() | |
kaṇḍūyitāya | svāhā # TS.7.1.19.3; KSA.1.10. |
![]() | |
kaṇḍūyiṣyate | svāhā # TS.7.1.19.3; KSA.1.10. |
![]() | |
kaṇvā | iva bhṛgavaḥ sūryā iva # RV.8.3.16a; AVś.20.10.2a; 59.2a; SV.2.713a; MS.1.3.39a: 46.7; Apś.13.21.3a. |
![]() | |
kaṇvāsas | tvā brahmabhi stomavāhasaḥ (SV. tvā stomebhir brahmavāhasaḥ) # RV.8.4.2c; AVś.20.120.2c; SV.2.582c. |
![]() | |
kaṇvāso | vāṃ sutasomā abhidyavaḥ # RV.1.47.4c. |
![]() | |
katamasmai | svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 161.12; KSA.3.5; śB.13.1.8.2; TB.3.8.11.1. |
![]() | |
katamenāpo | divam udvahanti # AVP.13.7.4a. |
![]() | |
kati | kṛtvaḥ prāṇati cāpānati ca (śB. prāṇiti cāpa cāniti) # GB.1.5.5d (bis); śB.12.3.2.7d. Cf. tāvat kṛtvaḥ. |
![]() | |
kati | devāḥ katame ta āsan # AVś.10.2.4a. |
![]() | |
kanyā | iva vahatum etavā u # RV.4.58.9a; AVP.8.13.9a; VS.17.97a; KS.40.7a; Apś.17.18.1a. |
![]() | |
kanyā | vār avāyatī # RV.8.91.1a; AVP.4.26.1a; JB.1.220a. P: kanyā vāḥ Rvidh.2.34.5. Cf. BṛhD.6.101. |
![]() | |
kam | apy ūhe yat samañjanti devāḥ # RV.10.52.3b; N.6.35b. |
![]() | |
kamalāya | svāhā # TS.7.3.18.1; KSA.3.8. |
![]() | |
karat | # MG.1.14.17 (Bhāradvāja-Gṛhyasūtra 1.19, karad dadhac chivena tvā pañcaśākhena hastena etc.); VārG.16.2. See karat svāhā. |
![]() | |
karat | svāhā # Kauś.91.11. See karat. |
![]() | |
karan | suṣāhā vithuraṃ na śavaḥ # RV.1.186.2d; MS.4.14.11d: 232.4; TB.2.8.6.3d. |
![]() | |
karkyā | yoniṃ saṃmanaso 'bhi gāvaḥ # AVP.6.10.3a. |
![]() | |
karṇavate | svāhā # KSA.5.3. See karṇine. |
![]() | |
karṇābhyāṃ | svāhā # TS.7.3.16.1. See śrotrābhyāṃ etc. |
![]() | |
karṇine | svāhā # TS.7.5.12.1. See karṇavate. |
![]() | |
karmaṇi-karmaṇi | svāhā # PG.2.17.9e. |
![]() | |
karman-karman | vṛṣaṇam indra devāḥ # RV.10.28.7b. |
![]() | |
kalpantāṃ | te diśaḥ sarvāḥ # VS.35.9d; śB.13.8.3.5d; TA.6.9.2c. Cf. kalpantāṃ me diśaḥ śagmāḥ. |
![]() | |
kalpantāṃ | me diśaḥ śagmāḥ # TA.6.7.3c. Cf. prec., and kalpantāṃ te diśaḥ sarvāḥ. |
![]() | |
kalpante | asmai viśve devāḥ priyo viśveṣāṃ devānāṃ bhavati ya evaṃ veda # AVP.9.21.12. |
![]() | |
kalyāṇāya | svāhā # TB.3.10.7.1. Cf. BṛhPDh.3.83. |
![]() | |
kavir | devo (AVP. devān) na dabhāya svadhāvān (AVP. svadhāvaḥ) # AVś.4.1.7d; AVP.5.2.7d. |
![]() | |
kaviśasto | brahmasaṃśito ghṛtavāhanaḥ # TS.2.5.9.2; śB.1.4.2.9; TB.3.5.3.1; Aś.1.3.6; śś.1.4.19. |
![]() | |
kavyebhyaḥ | pitṛbhyaḥ svāhā # TB.3.7.14.4; Apś.14.32.2. |
![]() | |
kavyo | 'si kavyavāhanaḥ (śś. havyasūdanaḥ) # MS.1.2.12: 21.16; KS.2.13; PB.1.4.14; śś.6.12.9; Apś.11.15.1. P: kavyaḥ Lś.2.2.25. |
![]() | |
kaṣotkāya | svāhā # TA.10.59.1; Tā.10.66. See khakholkāya. |
![]() | |
kas | te bhāgaḥ kiṃ vayo dudhra khidvaḥ # RV.6.22.4c; AVś.20.36.4c. |
![]() | |
kasminn | aṅge tiṣṭhaty uttaraṃ divaḥ # AVś.10.7.3d. |
![]() | |
kasmai | devā ā vahān āśu homa # RV.1.84.18c; N.14.27c. |
![]() | |
kasmai | svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 161.12; KSA.3.5; śB.13.1.8.2; TB.3.8.11.1; Mś.9.2.2.16. |
![]() | |
kāṭākṣāya | svāhā # KS.40.4. |
![]() | |
kāṭāya | svāhā (Apś. tvā) # MS.3.12.12: 164.2; Apś.17.2.6. |
![]() | |
kāṇḍebhyaḥ | svāhā # TS.7.3.19.1. |
![]() | |
kāmakāmāya | svāhā # VāDh.23.3. |
![]() | |
kāmacārāya | svāhā # TB.3.1.4.13. |
![]() | |
kāmāya | tvā svāhā # Kauś.5.7; MG.1.10.11. Cf. kāmāyai etc. |
![]() | |
kāmāya | svāhā # KS.37.15,16; JB.1.362 (bis); TB.3.1.4.15; 5.4,15; 12.2.3; TA.2.18.1 (bis); Tā.10.61.1; 67.2; MahānU.18.2; 19.2; AG.4.3.26; Kauś.81.31; PG.3.12.9 (bis); JG.1.4; BDh.2.1.1.34 (bis); 4.2.10 (bis); GDh.25.4 (bis); VāDh.23.3. Cf. agnaye kāmāya svāhā. |
![]() | |
kāmāyai | tvā svāhā # VārG.14.12. Cf. kāmāya etc. |
![]() | |
kāmāyai | svāhā # MG.2.13.6. See kāmyāyai svāhā. |
![]() | |
kām | u svadhām ṛṇavaḥ śasyamānaḥ # RV.7.8.3b. |
![]() | |
kāmena | devāḥ sarathaṃ divo naḥ # TB.2.8.2.1c. |
![]() | |
kāmena | mājanayat svaḥ # AVP.1.30.3d. See next but two. |
![]() | |
kāmenājanayan | svaḥ (TA. punaḥ) # AVś.19.52.3d; TA.3.15.2d. See prec. but two. |
![]() | |
kāmyāyai | svāhā # MS.4.2.1: 22.10; Mś.9.5.5.7; 9.5.6.18. See kāmāyai svāhā. |
![]() | |
kāya | te grāmakāmo juhomi svāhā # śG.3.2.2. |
![]() | |
kāya | svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 161.12; KSA.3.5; śB.13.1.8.2; TB.3.8.11.1; Kś.20.4.3; Mś.9.2.2.16. |
![]() | |
kāraṃ | na viśve ahvanta devāḥ # RV.5.29.8c. |
![]() | |
kārpāṇe | śūra vajrivaḥ # RV.10.22.10b. |
![]() | |
kālaḥ | sa īyate prathamo (AVś.19.54.6b and AVP.11.9.5d, paramo) nu devaḥ # AVś.19.53.2d; 54.6b; AVP.11.8.2d; 11.9.5d. |
![]() | |
kāle | 'yam aṅgirā divaḥ (AVP. devaḥ) # AVś.19.54.5a; AVP.11.9.4c. |
![]() | |
kālo | aśvo vahati saptaraśmiḥ # AVś.19.53.1a; AVP.11.8.1a. Designated as kālaḥ CūlikāU.12. |
![]() | |
kiṃ | te kṛṇvanti kīkaṭeṣu gāvaḥ # RV.3.53.14a; N.6.32a. P: kiṃ te kṛṇvanti Rvidh.2.2.6. |
![]() | |
kiṃtvo | vadati kiṃtvaḥ # VS.20.28d. |
![]() | |
kim | aṅga tvāhur abhiśastipāṃ naḥ # RV.6.52.3b. |
![]() | |
kim | aṅga radhracodanaṃ tvāhuḥ # RV.6.44.10d. |
![]() | |
kim | āvarīvaḥ kuha kasya śarman # RV.10.129.1c; JB.3.360c; TB.2.8.9.3c. |
![]() | |
kim | ū nu vaḥ kṛṇavāmāpareṇa # RV.2.29.3a. |
![]() | |
kim | etā vācā kṛṇavā tavāham # RV.10.95.2a; śB.11.5.1.7a. |
![]() | |
kiraṇapāṇaye | svāhā # ṣB.5.12; AdB.12. |
![]() | |
kīkasābhyaḥ | svāhā # TS.7.3.16.1; KSA.3.6. |
![]() | |
kīdṛśāya | svāhā # TS.7.3.17.1; KSA.3.7. |
![]() | |
kīnāśā | āsan marutaḥ sudānavaḥ # AVś.6.30.1d; AVP.9.8.2d; KS.13.16d; TB.2.4.8.7d; Apś.6.30.20d; Mś.1.6.4.24d; SMB.2.1.16d; PG.3.1.6d; JG.1.24d. |
![]() | |
kīrtim | indriyam ā vahān # AVś.20.48.3b. |
![]() | |
kukkuṭo | 'si madhujihvaḥ # VS.1.16; śB.1.1.4.18. P: kukkuṭo 'si Kś.2.4.15. See kuṭarur. |
![]() | |
kuṭarur | asi madhujihvaḥ # MS.1.1.6: 3.14; 4.1.6: 8.13; Apś.1.20.2. P: kuṭarur asi Mś.1.2.2.17. See kukkuṭo. |
![]() | |
kumāram | evāhaṃ varaṃ vṛṇe # HG.2.7.4. |
![]() | |
kumudvate | tvā vātāya svāhā # MS.4.9.8: 128.8. |
![]() | |
kumbhamuṣkā | ayāśavaḥ # AVś.8.6.15e. |
![]() | |
kurvate | svāhā # VS.22.8; MS.3.12.3: 161.7. |
![]() | |
kulyābhyaḥ | svāhā # KSA.4.2. See kūlyābhyaḥ. |
![]() | |
kuvid | giro adhi rathe vahātha # RV.10.64.12d. |
![]() | |
kuvin | nv asya tṛpṇavaḥ # RV.3.42.2c; AVś.20.24.2c. |
![]() | |
kuśikāso | avasyavaḥ # RV.3.42.9c; AVś.20.24.9c. |
![]() | |
kūjate | svāhā # VS.22.7; MS.3.12.3: 160.15. |
![]() | |
kūpyābhyaḥ | svāhā # VS.22.25; TS.7.4.13.1; KSA.4.2; TB.3.8.17.5; Apś.20.11.17. |
![]() | |
kūlyābhyaḥ | svāhā # TS.7.4.13.1. See kulyābhyaḥ. |
![]() | |
kūṣmāṇḍarājaputrāya | svāhā # MG.2.14.27. |
![]() | |
kūṣmāṇḍāḥ | or kuṣmāṇḍāḥ (sc. mantrāḥ), kūṣmāṇḍāni or kuṣmāṇḍāni (sc. sūktāni), and kūṣmāṇḍyaḥ or kuṣmāṇḍyaḥ (sc. ṛcaḥ), also spelled kūśor kuś# GDh.19.12; 20.12; 22.36; 24.9; ViDh.56.7; 86.12; VāDh.22.9; 23.21; 28.11; BDh.1.10.19.16; 2.1.2.31; 3.7.1; 3.10.10; 4.3.8; 4.7.5; MDh.8.106; YDh.3.304; LAtDh.2.4; 3.11; VAtDh.2.4; 3.11; VHDh.8.270; śaṅkhaDh.10.2; 13.19; BṛhPDh.5.230,250; 7.33; 8.333; 9.22,246,274. Designations of series of expiatory mantras, such as yad devā devaheḍanam VS.20.14 ff.; vaiśvānarāya prativedayāmaḥ TA.2.6 ff. |
![]() | |
kṛṇuṣva | rādho adrivaḥ # RV.1.10.7d; 8.64.1b; AVś.20.93.1b; SV.1.194b; 2.704b. |
![]() | |
kṛṇomy | ājiṃ maghavāham indraḥ # RV.4.42.5c. |
![]() | |
kṛṇoṣi | yac chavasā bhūri paśvaḥ # RV.6.13.5c. |
![]() | |
kṛṇvantu | viśve devāḥ # AVś.2.13.4c; MG.1.10.16c; 22.12c; VārG.14.15c. |
![]() | |
kṛṇvan | devebhyo duvaḥ # śś.8.16.1. |
![]() | |
kṛtāya | svāhā # VS.22.8; MS.3.12.3: 161.7. |
![]() | |
kṛttikābhyaḥ | svāhā # TB.3.1.4.1. |
![]() | |
kṛtyākṛte | duṣkṛte vidyutaṃ devahetim # AVś.10.1.23b. |
![]() | |
kṛtyāṃ | kṛtyākṛte devāḥ # AVś.5.14.3c. |
![]() | |
kṛdhī | no adya varivaḥ svastimat # RV.9.84.1c. |
![]() | |
kṛpā | ṇāma sthāpaḥ svāhākṛtāḥ pṛthivīm āviśata # Apś.10.14.1. |
![]() | |
kṛṣiṃ | devāḥ svarvidaḥ # AVP.11.14.6c. |
![]() | |
kṛṣṭīnām | anv āhuvaḥ # RV.8.32.19b. |
![]() | |
kṛṣṇagrīvā | āgneyāḥ # VS.24.6,9,14; MS.3.13.7: 170.1; 3.13.10: 170.8; 3.13.12: 170.12; 3.13.13: 171.3; 3.13.15: 171.9; 3.13.16: 171.12; Apś.20.14.7. P: kṛṣṇagrīvāḥ Apś.20.14.8,11; 15.2. Cf. under kṛṣṇagrīva. |
![]() | |
kṛṣṇāya | svāhā # VS.25.1; TS.7.3.18.1; MS.3.15.2: 178.4; KSA.3.8; TB.3.8.17.4; Apś.20.6.4; 11.13. |
![]() | |
kṛṣṇaitāya | svāhā # TS.7.3.17.1; KSA.3.7. |
![]() | |
kḷptā | ṛtavaḥ # TS.7.5.20.1; KSA.5.17. |
![]() | |
ketave | manave brahmaṇe devajātave svāhā # ApMB.2.21.7 (ApG.8.22.7). |
![]() | |
ketaḥ | saketaḥ suketas (MS. ketaḥ suketaḥ saketas; KS. ketas suketas saketas) te na ādityā ājyaṃ (MS. haviṣo) juṣāṇā (KS. ādityā juṣāṇā asya haviṣo) viyantu (MS.KS. vyantu svāhā) # TS.1.5.3.3; MS.1.7.1: 110.4; 1.7.5: 114.7; KS.8.14; 9.3. |
![]() | |
ke | pāyavaḥ saniṣanta dyumantaḥ # RV.5.12.4b. |
![]() | |
keśebhyaḥ | svāhā # TS.7.3.16.1; KSA.3.6. |
![]() | |
ke | svid devā abhidyavaḥ # GB.1.5.23b. |
![]() | |
ke | svid devāḥ pravovājāḥ # GB.1.5.23a. Cf. pra vo vājā. |
![]() | |
ko | apāvahad imā dugdhāni # AVś.20.130.1. |
![]() | |
ko | nv atra maruto māmahe vaḥ # RV.1.165.13a; MS.4.11.3a: 170.2; KS.9.18a. |
![]() | |
ko | maṃsate vītihotraḥ sudevaḥ # RV.1.84.18d; N.14.27d. |
![]() | |
ko | mā dadarśa katamaḥ sa devaḥ # RV.10.51.2a. |
![]() | |
ko | vas trātā vasavaḥ ko varūtā # RV.4.55.1a; śś.17.8.9. Cf. BṛhD.5.7. |
![]() | |
ko | vipro vipravāhasā # RV.5.74.7c. |
![]() | |
ko | viśvāhā dviṣataḥ pakṣa āsate # RV.6.47.19c. |
![]() | |
ko | vo 'dhvare varivo dhāti devāḥ # RV.4.55.1d. |
![]() | |
kratave | svāhā # VS.9.20; 18.28; 22.32; MS.1.11.3: 163.17; KS.14.1; śB.5.2.1.2; TA.4.5.1. |
![]() | |
kratuṃ | sacante varuṇasya devāḥ # RV.4.42.1c,2c. |
![]() | |
kratuprāvā | jaritā śaśvatām avaḥ # RV.10.100.11a. |
![]() | |
kratvā | tad vo maruto nādhṛṣe śavaḥ # RV.5.87.2c. |
![]() | |
kratve | dakṣāya viśve ca devāḥ # RV.9.109.2b; SV.2.719b. |
![]() | |
krandate | svāhā # VS.22.7; TS.7.1.19.1; MS.3.12.3: 160.12; KSA.1.10. |
![]() | |
kravyā | nāma stha teṣāṃ vo dakṣiṇā gṛhā dakṣiṇā dik teṣāṃ va āpa iṣavaḥ # AVP.2.56.2. Cf. next, and AVś.3.26; AVP.3.11; TS.5.5.10.4. |
![]() | |
krīḍan | no raśma ā bhuvaḥ # RV.5.19.5a. |
![]() | |
kva | nūnaṃ sudānavaḥ # RV.8.7.20a. |
![]() | |
kva | māsā ṛtavaḥ śritāḥ # TA.1.8.1d. |
![]() | |
kva | rātrī niviśate kvāhaḥ kvedam # AVP.13.7.3c. |
![]() | |
kva | vo 'śvāḥ kvābhīśavaḥ # RV.5.61.2a. |
![]() | |
kṣatraṃ | punar iṣṭaṃ pūrtaṃ svāhā # AB.7.21.3. |
![]() | |
kṣatrāya | svāhā # AB.7.22.6 (bis); śB.14.9.3.6; BṛhU.6.3.6. |
![]() | |
kṣapa | usrā varivasyantu devāḥ (AVP. śubhrāḥ) # RV.6.52.15d; AVP.6.3.5d; KS.13.15d. |
![]() | |
kṣayaṃ | candrāsa indavaḥ # RV.3.40.4c; AVś.20.6.4c. |
![]() | |
kṣayadvīrasya | tava rudra mīḍhvaḥ # RV.1.114.3b; KS.40.11b; Apś.17.22.1b. |
![]() | |
kṣarad | dhiraṇyaṃ śucayo 'nu svāḥ # AVś.5.1.3b. See kṣurad etc. |
![]() | |
kṣāṃ | vapanti viṣitāso aśvāḥ # RV.6.6.4b. |
![]() | |
kṣutpipāsābhyāṃ | svāhā # SMB.2.6.17; GG.4.9.15. Cf. kṣutpipāsāya. |
![]() | |
kṣutpipāsāya | svāhā # Tā.10.66. Cf. kṣutpipāsābhyāṃ. |
![]() | |
kṣudrebhyaḥ | svāhā # AVś.19.22.6; 23.21. |
![]() | |
kṣudhe | svāhā # TS.7.1.17.1; KSA.1.8; 5.6; Tā.10.66; SMB.2.6.16; GG.4.9.15; KhG.4.3.15. |
![]() | |
kṣurad | dhiraṇyaṃ śucayo 'nu svāḥ # AVP.6.2.3b. See kṣarad etc. |
![]() | |
kṣetrasya | pataye svāhā # TS.1.8.13.3; MS.2.6.11: 70.9; KS.15.7. |
![]() | |
kṣemaṃ | kṛṇvānā janayo na sindhavaḥ # RV.10.124.7c. |
![]() | |
khakholkāya | svāhā # MahānU.20.23. See kaṣotkāya. |
![]() | |
khaḍgo | (VS. erroneously, khaṅgo) vaiśvadevaḥ # VS.24.40; VSK.26.44; MS.3.14.21: 177.4. |
![]() | |
khanyābhyaḥ | svāhā # TS.7.4.13.1. See khalyābhyaḥ. |
![]() | |
khale | sphātiṃ sam ā vaha # AVP.8.11.8d. |
![]() | |
khalyābhyaḥ | svāhā # KSA.4.2. See khanyābhyaḥ. |
![]() | |
khedayā | trivṛtā divaḥ # RV.8.72.8c. |
![]() | |
khyātre | svāhā # TA.6.2.1. |
![]() | |
gaṇaṃ | devānām ṛbhavaḥ suhastāḥ # RV.4.35.3d. |
![]() | |
gaṇapataye | svāhā # VS.22.30; MS.3.12.11: 163.15. |
![]() | |
gaṇaśriye | svāhā # VS.22.30; MS.3.12.11: 163.14; KS.35.10; Apś.14.25.11. |
![]() | |
gatyai | svāhā # TB.3.1.4.15; 5.15. |
![]() | |
gadābhyaḥ | svāhā # TB.3.1.4.8. |
![]() | |
gandharvas | tvā viśvāvasuḥ pari dadhātu viśvasyāriṣṭyai # VS.2.3; śB.1.3.4.2. P: gandharvaḥ Kś.2.8.1. See gandharvo 'si viśvā-. |
![]() | |
gandharvāya | janavide (ApMB. jani-) svāhā # ApMB.1.4.2 (ApG.2.5.2); MG.1.10.8; VārG.14.10. |
![]() | |
gandharvetarajanebhyaḥ | svāhā # Mś.1.6.1.47. Cf. under itarajanebhyaḥ. |
![]() | |
gandhāya | svāhā # VS.22.7; TS.7.1.19.1; MS.3.12.3: 160.13; KSA.1.10. |
![]() | |
gambhīrā | abhidhṛṣṇavaḥ # AVP.8.12.8b. |
![]() | |
gayasphāno | amīvahā # RV.1.91.12a; TS.4.3.13.5a; MS.4.10.4a: 152.11; 4.12.4: 188.10; KS.2.14a; AB.1.25.9; śB.11.4.3.19a; Aś.2.1.27; 4.8.8; Kś.5.12.19a; Kauś.68.31a. P: gayasphānaḥ KS.11.13; śś.3.7.3; 15.8; Mś.5.1.3.18. |
![]() | |
garbhān | khādanti keśavāḥ # AVś.8.6.23c. |
![]() | |
garbho | yo vaḥ sindhavo madhva utsaḥ # RV.10.3.8b. |
![]() | |
gave | svāhā # śś.17.12.3. |
![]() | |
gavy | ā sutasya prabhṛtasya madhvaḥ # RV.10.116.4c. |
![]() | |
gātuṃ | dhatta yajamānāya devāḥ # AVś.2.34.2b; TS.3.1.4.3b; KS.30.8b; Mś.1.8.3.3b. See prec. |
![]() | |
gātuṃ | nāthaṃ vindevahi # JB.1.151. Cf. nāthaṃ vittvā. |
![]() | |
gāthānyaḥ | suruco yasya devāḥ # RV.1.190.1c. |
![]() | |
gāthābhyaḥ | svāhā # TS.7.5.11.2; KSA.5.2. |
![]() | |
gām | aśvaṃ puruṣaṃ jagat (AVś. paśum; RVKh. aśvān puruṣān aham) # RVKh.5.87.2d; AVś.8.7.11d; TA.6.5.3b; 10.1.5b; MahānU.2.10b; ApMB.1.9.10b; HG.1.18.5b. See gā aśvān, and cf. gaur aśvaḥ. |
![]() | |
gāyatriyās | triṣṭubho jagatyā abhibhūtyai svāhā # TS.3.1.7.1. |
![]() | |
gāyatrī | triṣṭub jagatī vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. |
![]() | |
gāyatrīm | āvāhayāmi # TA.10.26.1; Tā.10.35; MahānU.15.1. |
![]() | |
gāvaś | cid ghā samanyavaḥ # RV.8.20.21a; SV.1.404a. P: gāvaś cit Svidh.3.2.6. |
![]() | |
gāvo | aśvāḥ puruṣā ajāvayaḥ # AVś.11.2.9d. |
![]() | |
gāvo | mimanti dhenavaḥ # RV.9.33.4b; SV.1.471b; 2.219b; JB.3.51b. |
![]() | |
gāvo | yac chāsan vahatuṃ na dhenavaḥ # RV.10.32.4b. |
![]() | |
gāvo | vatsaṃ na dhenavaḥ (RV. mātaraḥ) # RV.9.12.2b; SV.1.146c,201c,349d; 2.547b. See under indra vatsaṃ. |
![]() | |
gāvo | hiraṇyaṃ dhanam annapānaṃ sarveṣāṃ śriyai svāhā # Tā.10.63. |
![]() | |
giraś | ca girvāhase suvṛkti # RV.1.61.4c; AVś.20.35.4c. |
![]() | |
giraś | ca yās te girvāhaḥ # RV.8.2.30a. |
![]() | |
giraḥ | sam añje vidatheṣv ābhuvaḥ # RV.1.64.1d; KB.19.9. |
![]() | |
girā | yadī sabandhavaḥ # RV.9.14.2a. |
![]() | |
girir | na viśvatas (SV.JB. viśvataḥ) pṛthuḥ patir divaḥ # RV.8.98.4c; AVś.20.64.1c; SV.1.393c; 2.597c; JB.3.232c. |
![]() | |
girer | bhṛṣṭir na bhrājate tujā śavaḥ # RV.1.56.3b. |
![]() | |
giro | vardhantu viśvahā # RV.8.44.22b. |
![]() | |
gīrbhir | ṛṇomy adrivaḥ # RV.8.24.6b. |
![]() | |
gīrbhir | girvāha stavamāna ā gahi # RV.1.139.6f. |
![]() | |
gīrbhir | gṛṇanti kāravaḥ # RV.8.46.3c; 54 (Vāl.6).1b. |
![]() | |
gīrbhī | raṇvaṃ vasūyavaḥ # RV.1.128.8g. |
![]() | |
guṇebhyaḥ | svāhā # AVś.19.22.16. |
![]() | |
guhā | cid indra vahnibhiḥ # RV.1.6.5b; AVś.20.70.1b; SV.2.202b; JB.3.38b. |
![]() | |
guhā | santaṃ havyavāhaṃ samīdhe # RV.3.5.10d. |
![]() | |
guhyaṃ | devāḥ priyaṃ maṇim # AVś.3.5.3b. Cf. vājaṃ devāḥ. |
![]() | |
gṛṇāno | aṅgirobhir dasma vi vaḥ # RV.1.62.5a. |
![]() | |
gṛṇe | tad indra te śavaḥ # RV.8.62.8a; SV.1.391a. |
![]() | |
gṛhapāya | svāhā # HG.2.9.2; ApMB.2.18.33 (ApG.7.20.5). |
![]() | |
gṛhapyai | svāhā # HG.2.9.2; ApMB.2.18.34. |
![]() | |
gṛham | indraś ca ganvahi # RV.8.69.7b; AVś.20.92.4b. |
![]() | |
gṛhā | jīvanta upa vaḥ sadema # Kauś.89.12d. |
![]() | |
gṛhītebhyaḥ | svāhā # TS.7.3.19.1; 20.1; KSA.3.9,10. |
![]() | |
gṛhyābhyaḥ | svāhā # Tā.10.67.2; MahānU.19.2. |
![]() | |
gaireyī | ca na vāhyā # AVP.7.12.2d. |
![]() | |
gojātā | apyā mṛḍatā ca devāḥ # RV.6.50.11d. |
![]() | |
gopāya | mā (VāDh. māṃ) śevadhis te (N. -dhiṣ ṭe; SaṃhitopaniṣadB. śreyase te) 'ham asmi # SaṃhitopaniṣadB.3d; VāDh.2.8b; ViDh.29.9b; N.2.4b. Cf. tavāham asmi tvaṃ. |
![]() | |
gobhiḥ | krāṇā abhidyavaḥ (N. anūṣataḥ) # RV.1.134.2c; N.4.19c. |
![]() | |
gomad | dhanavad aśvavat puruṣavad dhiraṇyavat suvīravat svāhā # Apś.6.29.1d. |
![]() | |
gaur | aśvaḥ puruṣaḥ paśuḥ # AVś.8.2.25b; TA.6.11.2b. Cf. gām aśvaṃ puruṣaṃ. |
![]() | |
gaurāya | svāhā # TS.7.3.18.1; KSA.3.8. |
![]() | |
granther | jyāyā iṣvāḥ # AVP.11.2.12c. |
![]() | |
grāme | vidhuram (HG. vikhuram) ichantī svāhā # ApMB.2.14.1f; HG.2.3.7d. |
![]() | |
grāvabhyaḥ | svāhā # MS.4.9.9: 129.11; TA.4.10.3; 5.8.7. |
![]() | |
grāvāṇaḥ | savitā nu vaḥ # RV.10.175.4a. |
![]() | |
grīvābhyaḥ | svāhā # TS.7.3.16.1; KSA.3.6. |
![]() | |
grīṣmāya | svāhā # Apś.20.20.6. |
![]() | |
grīṣmeṇa | ṛtunā devāḥ (KSṭB. grīṣmeṇa devā ṛtunā) # VS.21.24a; MS.3.11.12a: 159.3; KS.38.11a; TB.2.6.19.1a. |
![]() | |
grīṣmo | hemanta ṛtavaḥ śivā naḥ # AG.2.4.14a. See under prec. |
![]() | |
ghanaṃ | vṛtrāṇāṃ janayanta devāḥ # RV.3.49.1d. |
![]() | |
ghano | vṛtrāṇām abhavaḥ # RV.1.4.8b; AVś.20.68.8b. |
![]() | |
gharma | yā te divi śug yā gāyatre chandasi yā brāhmaṇe yā havirdhāne tāṃ ta etenāvayaje svāhā # TA.4.11.1. P: gharma yā te divi śuk TA.5.9.1; Apś.15.13.2,3. See next, yā te gharma divi śug, and ā te gharma divyā śug. |
![]() | |
gharma | yā te 'ntarikṣe śug yā traiṣṭubhe chandasi yā rājanye yāgnīdhre tāṃ ta etenāvayaje svāhā # TA.4.11.1. P: gharma yā te 'ntarikṣe śuk Apś.15.13.3. See next, yā te gharmāntarikṣe śug yā triṣṭubhy, and yā te gharmāntarikṣe śug yā traiṣṭubhe. |
![]() | |
gharma | yā te pṛthivyāṃ śug yā jāgate chandasi yā vaiśye yā sadasi tāṃ ta etenāvayaje svāhā # TA.4.11.2. P: gharma yā te pṛthivyāṃ śuk Apś.15.13.3. See next, yā te gharma pṛthivyāṃ śug yā gāyatre, and yā te gharma pṛthivyāṃ śug yā jagatyāṃ. |
![]() | |
gharmasya | vratena tapasā yaśasyavaḥ (AVP. -tena yaśasā tapasyayā) # AVś.4.11.6d; AVP.3.25.6d. |
![]() | |
gharmāya | svāhā # VS.39.12. Omitted at VSK.39.11. |
![]() | |
ghuṇā | na kiṃcaneha vaḥ # AVP.4.16.4a. |
![]() | |
ghṛṇān | na bhīṣāṃ adrivaḥ # RV.1.133.6c. |
![]() | |
ghṛtaṃ | yavā madhu yavāḥ # BDh.3.6.5a. See ghṛtam eva. |
![]() | |
ghṛtanirṇik | svāhutaḥ # RV.3.27.5b; MS.4.10.1b: 141.6; KS.40.14b; TB.3.6.1.3b. |
![]() | |
ghṛtaṃ | te devīr naptya ā vahantu # AVś.7.82.6c. |
![]() | |
ghṛtaṃ | na pūtam adrivaḥ # RV.8.12.4b. |
![]() | |
ghṛtaprasatto | asuraḥ suśevaḥ # RV.5.15.1c. |
![]() | |
ghṛtapruṣas | tvā sarito vahanti (Aś. tvā harito vahantu) # TB.1.2.1.11c; Aś.5.19.3c; Apś.5.6.3c; 14.17.1c. See ghṛtapruṣo haritas. |
![]() | |
ghṛtapruṣaḥ | saumyā jīradānavaḥ # RV.8.59 (Vāl.11).4a. |
![]() | |
ghṛtapruṣo | haritas tvāvahantu # KS.35.1c. See ghṛtapruṣas tvā. |
![]() | |
ghṛtam | agne apsarābhyo vaha tvam # AVP.4.9.3a. See ghṛtam apsarābhyo. |
![]() | |
ghṛtam | apsarābhyo vaha tvam agne # AVś.7.109.2a. See ghṛtam agne apsarābhyo. |
![]() | |
ghṛtam | eva madhu yavāḥ # ViDh.48.18a. See ghṛtaṃ yavā. |
![]() | |
ghṛtasya | jūtiḥ samānā sadeva (AVP. jūtiḥ samanā sadevāḥ) # AVś.19.58.1a; AVP.1.110.1a. Designated as paippalāda-mantrāḥ at the close of Atharva-pariśiṣṭa 8; cf. Hatfield, JAOS. xiv, p. clix. |
![]() | |
ghṛtāhavana | dīdivaḥ (AVP. dīdihi) # RV.1.12.5a; AVP.6.9.11c. |
![]() | |
ghṛtena | dyāvāpṛthivī ā pṛṇethām (MSṃś. ā pṛṇa; JB. ā prīṇīthām, read prīṇāthām; Lś. ā prīṇāthāṃ svāhā) # TS.1.3.1.2; 6.2.10.5; MS.1.2.11: 21.2; 1.2.14: 23.12; 3.8.9: 108.6; 3.9.3: 117.10; KS.2.12; 3.3; 25.10; 26.5; JB.1.72; Lś.1.7.7; Apś.7.9.10; 11.10.4; Mś.1.8.2.11; 2.2.3.20. See next. |
![]() | |
ghṛtena | no (MS.KS. mā) ghṛtapvaḥ (AVP. -pavaḥ; TS. -puvaḥ) punantu # RV.10.17.10b; AVś.6.51.2b; AVP.6.3.4b; VS.4.2b; TS.1.2.1.1b; MS.1.2.1b: 10.1; 3.6.2: 61.8; KS.2.1b; śB.3.1.2.11. |
![]() | |
ghṛtena | mā ghṛtapvaḥ etc. # see ghṛtena no etc. |
![]() | |
ghṛtena | svāhā # VS.12.74; TS.5.6.4.1; MS.2.12.3: 146.4; 3.4.4: 49.11; KS.22.5; śB.7.2.3.8. |
![]() | |
ghṛtenāktaṃ | vasavaḥ sīdatedam # RV.2.3.4c. |
![]() | |
ghoṣāya | svāhā # VS.10.5; TS.1.8.13.3; MS.2.6.11: 70.8; śB.5.3.5.9. |
![]() | |
ghoṣibhya | (HG. ghoṣibhyaḥ) svāhā # HG.2.9.2; ApMB.2.18.35. |
![]() | |
ghrātāya | svāhā # VS.22.7; TS.7.1.19.1; MS.3.12.3: 160.13; KSA.1.10. |
![]() | |
cakrapāṇaye | svāhā # ṣB.5.10; AdB.10. |
![]() | |
cakrir | divaḥ pavate kṛtvyo rasaḥ # RV.9.77.5a. |
![]() | |
cakrir | deveṣv ā duvaḥ # RV.3.16.4b. |
![]() | |
cakṣāṇā | yatra suvitāya devāḥ # RV.10.74.2c. |
![]() | |
cakṣur | no devaḥ savitā # RV.10.158.3a. |
![]() | |
cakṣurbhyāṃ | svāhā # KSA.3.6. See akṣībhyāṃ etc. |
![]() | |
cakṣur | mitrasya varuṇasya devaḥ # RV.7.63.1c. |
![]() | |
cakṣur | me dāḥ (AVś. dāḥ svāhā) # AVś.2.17.6; MS.4.9.3: 124.2; KA.2.85. See under cakṣur dehi. |
![]() | |
cakṣuṣā | me cakṣur dīkṣatāṃ svāhā # Apś.10.8.7. See under prec. |
![]() | |
cakṣuṣā | rūpāṇy aśīya svāhā # PG.1.19.4. |
![]() | |
cakṣuṣe | svāhā # VS.22.23; 39.3 (bis); MS.3.12.9: 163.8; śB.14.3.2.17 (bis); 9.3.4; TA.4.5.1; 15.1; BṛhU.6.3.4. |
![]() | |
cakṣus | te mayi juhomy asau svāhā # KBU.2.4. |
![]() | |
caṃkramitāya | svāhā # TS.7.1.19.3; KSA.1.10. |
![]() | |
caṃkramiṣyate | svāhā # TS.7.1.19.3; KSA.1.10. |
![]() | |
caṃkramyamāṇāya | svāhā # TS.7.1.19.3; KSA.1.10. |
![]() | |
catasra | uta guṅguvaḥ # AVP.15.18.10b. |
![]() | |
catasro | divaḥ (AVP. diśaḥ) pradiśaḥ # AVś.1.11.2a; AVP.1.5.2a. |
![]() | |
catasro | nābho nihitā avo divaḥ # RV.9.74.6c. |
![]() | |
caturaśītyai | svāhā # KSA.2.5. |
![]() | |
caturdaśabhyaḥ | svāhā # TS.7.2.11.1; 13.1. |
![]() | |
caturdaśarcebhyaḥ | svāhā # AVś.19.23.11. |
![]() | |
caturbhyaḥ | śatebhyaḥ svāhā # TS.7.2.19.1; KSA.2.9. |
![]() | |
caturbhyaḥ | svāhā # TS.7.2.11.1; 13.1; 15.1; KSA.2.1,3,5. |
![]() | |
caturviṃśatyai | svāhā # KSA.2.5. |
![]() | |
catuḥṣaṣṭyai | svāhā # KSA.2.5. |
![]() | |
catuḥsahasraṃ | gavyasya paśvaḥ # RV.5.30.15a. |
![]() | |
catvāra | ekam abhi karma devāḥ # TB.3.1.2.9a. |
![]() | |
catvāra | sthana devāḥ # AVś.1.31.2b; AVP.1.22.2b. |
![]() | |
catvāriṃśate | svāhā # TS.7.2.17.1; 18.1; KSA.2.1,3,5,6,7,8. |
![]() | |
catvāro | 'gre pra vahanti yuktāḥ # JB.3.338a. |
![]() | |
catvāro | mā maśarśārasya śiśvaḥ # RV.1.122.15a. |
![]() | |
candramase | svāhā # TS.1.8.13.3; 7.1.15.1; 17.1; MS.3.12.7: 162.16; 3.12.10: 163.10; KS.15.3; KSA.1.6,8; TB.3.1.6.1; 10.7.1; Tā.10.67.2; MahānU.19.2. Cf. candrāya svāhā. |
![]() | |
candramāḥ | punarasuḥ svāhā # TB.2.5.7.3. |
![]() | |
candramāś | ca punarṇavaḥ # AVś.10.7.33b. |
![]() | |
candrāṇi | devaḥ savitā suvāti # RV.5.42.3d. |
![]() | |
candrāt | te mana spṛṇomi svāhā # śB.11.8.4.6; Kś.25.6.11. |
![]() | |
candrāyā | svāhā # AVś.19.43.4; VS.22.28,29,30; 39.2; MS.3.12.11: 163.16; KS.35.10; śB.14.3.2.11; Apś.14.25.11; Kauś.100.2; 135.9; Svidh.1.8.13. Cf. candramase svāhā. |
![]() | |
candreṇa | duhitar divaḥ # RV.1.48.9b. Cf. ā vahā duhitar. |
![]() | |
candreṇa | devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ tena tvā śamayāmy asau svāhā # śG.1.16.3. |
![]() | |
caraṇāya | svāhā # TB.3.12.4.6. |
![]() | |
carācarebhyaḥ | svāhā # VS.22.29; TS.1.8.13.3; MS.3.12.10: 163.12; KS.15.3. |
![]() | |
carmaṇvate | svāhā # TS.7.5.12.2. See carmavate. |
![]() | |
carmavate | svāhā # KSA.5.3. See carmaṇvate. |
![]() | |
caṣālavantaḥ | svaravaḥ pṛthivyām # RV.3.8.10b; TB.2.4.7.11b; Apś.7.28.2b. |
![]() | |
cākṣuṣmatyāya | svāhā # TB.3.10.7.1. |
![]() | |
cāruḥ | kṛpaṇakāśī kāmo gandharvaḥ # TS.3.4.7.3. |
![]() | |
cikid | vibhānav ā vaha # RV.8.102.2c. |
![]() | |
cittaṃ | vijñātam agniṃ prayujaṃ svāhā # VS.11.66; TS.4.1.9.1; MS.2.7.7: 82.8; KS.16.7; śB.6.6.1.17. |
![]() | |
cittaṃ | ca cittiś ca # TS.3.4.4.1; MS.1.4.14: 64.1; Apś.5.24.1; PG.1.5.9; ApMB.1.10.9 (ApG.3.8.10). Cf. cittaṃ ca svāhā. |
![]() | |
cittaṃ | ca svāhā # HG.1.3.9. Cf. cittaṃ ca cittiś. |
![]() | |
cittaye | svāhā # HG.1.3.9. Cf. cittyai svāhā. |
![]() | |
cittāya | svāhā # Apś.5.24.2; HG.1.3.9. |
![]() | |
cittiś | ca svāhā # HG.1.3.9. Cf. cittaṃ ca cittiś. |
![]() | |
cittyai | svāhā # Apś.5.24.2. Cf. cittaye svāhā. |
![]() | |
citra | ūtī sudānavaḥ # RV.1.172.1b. |
![]() | |
citram | uchantīm uṣasaṃ na gāvaḥ # RV.1.71.1d. |
![]() | |
citrā | adṛśrann uṣasaṃ vahantaḥ # RV.7.75.6b. |
![]() | |
citrāyai | svāhā # TB.3.1.4.12. |
![]() | |
citrāś | cikitra uṣasāṃ na ketavaḥ # RV.10.91.5b. See agneś cikitra. |
![]() | |
cītiṃ | te viśve devāḥ # AVś.2.9.4c. |
![]() | |
cuknate | (var. lects. cuknute, cuṅkrate, and vuknate) svāhā # Kś.25.12.3. |
![]() | |
cupuṇīkāyai | svāhā # TB.3.1.4.1. |
![]() | |
caitrāya | svāhā # TB.3.1.4.12. |
![]() | |
cyavano | naśyatād itaḥ (ApMB. ita) svāhā # PG.1.16.23d; ApMB.2.13.8,9; HG.2.3.7c; JG.1.8d. |
![]() | |
chandarṣīn | āvāhayāmi # Tā.10.35. |
![]() | |
chandastubhaḥ | kubhanyavaḥ # RV.5.52.12a. |
![]() | |
chandāṃsi | gacha svāhā # VS.6.21; TS.1.3.11.1; 6.4.1.3; MS.1.2.18: 28.2; 3.10.7: 138.16; śB.3.8.4.16. See chando gacha. |
![]() | |
chandāṃsi | yajñe (AVP. yajñaṃ) marutaḥ svāhā # AVś.5.26.5; AVP.9.2.2. |
![]() | |
chando | gacha svāhā # KS.3.8. See chandāṃsi gacha. |
![]() | |
jagdhā | vitṛṣṭir jagdho vyadhvaro jagdho maśaka svāhā # ApMB.2.16.17 (ApG.7.18.6). See prec. |
![]() | |
jagdho | maśako jagdhā vicaṣṭir (ApMB. vitṛṣṭir) jagdho vyadhvaraḥ (ApMB. vyadhvara svāhā) # HG.2.16.5; ApMB.2.16.15 (ApG.7.18.6). |
![]() | |
jagdho | vyadhvaro jagdho maśako jagdhā vitṛṣṭi svāhā # ApMB.2.16.16 (ApG.7.18.6). See prec. |
![]() | |
jaghantha | dasyuṃ pra dabhītim āvaḥ # RV.2.15.9b. |
![]() | |
jaṅghayor | javaḥ # AVś.19.60.2; Vait.3.14. |
![]() | |
jaṅghābhyāṃ | svāhā # TS.7.3.16.2 (bis); KSA.3.6 (bis). |
![]() | |
jajanad | (TB. text, erroneously, prajanad) indram indriyāya svāhā (omitted in MS.) # MS.1.9.1: 131.5; TB.2.2.3.5; TA.3.2.1,2; śś.10.15.6. |
![]() | |
jajñiṣe | vṛṣṇi te śavaḥ # RV.5.35.4b. |
![]() | |
janat | svāhā # Kauś.91.9. |
![]() | |
janad | adbhir atharvāṅgirobhir amuṃ mayi kāmaṃ ni yunajmi svāhā # ApMB.2.21.5 (ApG.8.22.7). |
![]() | |
janayan | rocanā divaḥ # RV.9.42.1a. |
![]() | |
janāṃś | ca sarvān svāpaya # AVP.4.6.2c. See striyaś ca sarvāḥ. |
![]() | |
janiyanti | nāv agravaḥ # AVś.14.2.72a. See janīyanto. |
![]() | |
janīyanto | nv agravaḥ # RV.7.96.4a; SV.2.810a; Aś.3.8.1. P: janīyantaḥ śś.2.4.5; 6.11.8. Cf. BṛhD.6.19. See janiyanti. |
![]() | |
jane | cit santaṃ tam ihā vahāsi # AVP.2.66.3b. |
![]() | |
jayantaṃ | tvānu devā madantu (TS. tvām anu madantu devāḥ) # RV.6.75.18d; AVś.7.118.1d; SV.2.1220d; VS.17.49d; TS.4.6.4.5d. |
![]() | |
jayantāya | svāhā # ApMB.2.18.13,30 (ApG.7.20.4); HG.2.8.5,8 (bis). |
![]() | |
jayāt | sa sarvāḥ pṛtanāḥ # AVP.2.55.4c. |
![]() | |
jayāyai | tvā svāhā # MG.1.10.11. |
![]() | |
jayāyai | svāhā # MG.2.13.6. |
![]() | |
jayema | pṛtsu vajrivaḥ # RV.8.68.9c; 92.11c. |
![]() | |
jayema | soma mīḍhvaḥ # RV.9.61.23b. |
![]() | |
jarāmṛtyur | jarāyur jarācakṣur jarāsvaḥ # AVP.1.80.4. |
![]() | |
jarimṇe | nayataṃ yuvam # AVP.1.61.3d. Cf. jarase vahataṃ. |
![]() | |
javāya | svāhā # VS.22.8; MS.3.12.3: 160.17. |
![]() | |
jāgaritāya | svāhā # TS.7.1.19.2. See jāgṛtāya. |
![]() | |
jāgariṣyate | svāhā # TS.7.1.19.2; KSA.1.10. |
![]() | |
jāgṛtāya | svāhā # KSA.1.10. See jāgaritāya. |
![]() | |
jāgrate | svāhā # VS.22.7; TS.7.1.19.2; MS.3.12.3: 160.15; KSA.1.10. |
![]() | |
jātavedāḥ | pra yachatu (śG.VārG. add svāhā) # AVś.19.64.1d; śG.2.10.3d; VārG.5.34d. |
![]() | |
jātavedo | mamā vaha # RVKh.5.87.1d,13d,14d. |
![]() | |
jāyamānād | asūsvaḥ # AVś.10.10.23b. |
![]() | |
jāyā | patiṃ vahati vagnunā sumat # RV.10.32.3c. |
![]() | |
jāyām | ā vahatād iti # AVś.6.82.2d. |
![]() | |
jāyām | ā vaha sādhunā # AVP.2.9.4d. |
![]() | |
jigīvāṃso | na śūrā abhidyavaḥ # RV.10.78.4b. |
![]() | |
jinvanti | viśve taṃ devāḥ # AVś.9.4.18c. |
![]() | |
jihmānām | ūrdhvaḥ svayaśā (AVP. svayasām) upasthe # RV.1.95.5b; AVP.8.14.5b; MS.4.14.8b: 227.4; TB.2.8.7.4b; Apś.16.7.4b; N.8.15b. |
![]() | |
jihvām | agne cakṛṣe havyavāham # RV.10.8.6d; VS.13.15d; 15.23d; TS.4.4.4.1d; MS.2.7.15d: 98.3; KS.16.15d; TB.3.5.7.1d. |
![]() | |
jīvanaṃ | ca diśo diśa (MahānU. diśaḥ; HG. diśa svāhā) # TA.10.1.5d; MahānU.2.9d; ApMB.1.9.9d; HG.1.18.5d. |
![]() | |
jīvayājaṃ | yajate sopamā divaḥ # RV.1.31.15d. |
![]() | |
jīvā | jīvantīr upa vaḥ sadema # AVś.3.14.6d; AVP.2.13.3d; KS.1.3d; 31.2; Mś.1.1.3.18b. See jīvo etc. |
![]() | |
jīvā | stha jīvyāsam # AVś.19.69.1a. P: jīvā stha GB.1.1.39. Designated as jīvāḥ (sc. ṛcaḥ) Vait.1.19; Kauś.3.4; 58.7; 90.22. Cf. prec. |
![]() | |
jīvo | garbho na mṛtaḥ sa jīvāt (KS. na mṛtaḥ svāhā) # KS.35.13d; TB.3.7.10.6d; Apś.14.29.1d. |
![]() | |
jīvo | jīvantīr upa vaḥ sadeyam # TB.3.7.4.15d; Apś.1.12.14d. See jīvā jīvantīr. |
![]() | |
juguśīrṣasāvaye | śaṃ namo astu devāḥ # AVP.1.45.2d. |
![]() | |
jumbakāya | svāhā # VS.25.9; MS.3.15.8: 180.3; KSA.5.7; śB.13.3.6.5; TB.3.9.15.3; Kś.20.8.16; Apś.20.22.6; Mś.9.2.5.25. |
![]() | |
juṣanta | vṛdhaṃ sakhyāya devāḥ # RV.1.167.4d. |
![]() | |
juṣāṇa | indra ājyasya menihā valagahā trātā trāyatāṃ svāhā # AVP.2.51.2. |
![]() | |
juṣāṇaḥ | sūryo vetu svāhā # VS.3.10c; śB.2.3.1.38. P: juṣāṇaḥ sūryaḥ Vait.7.11. |
![]() | |
juṣāṇaḥ | soma ājyasya menihā valagahā trātā trāyatāṃ svāhā # AVP.2.51.3. |
![]() | |
juṣāṇāḥ | pitara ājyasya trātāras trāyantāṃ svāhā # AVP.2.50.4. |
![]() | |
juṣāṇāni | mahāṃsi savanāny ājyasya vyantu svāhā # śś.6.3.8. |
![]() | |
juṣāṇā | nirṛtir vetu svāhā # MS.2.6.1: 64.4; 4.3.1: 39.5; KS.13.5 (bis); 15.1; Mś.9.1.1.12. See eṣa te nirṛte. |
![]() | |
juṣāṇā | maruta ājyasya trātāras trāyantāṃ svāhā # AVP.2.50.3. |
![]() | |
juṣāṇā | viśve devā ājyasya menihano valagahanas trātāras trāyantāṃ svāhā # AVP.2.51.4. |
![]() | |
juṣāṇo | agnir ājyasya trātā trāyatāṃ svāhā # AVP.2.50.1. See next. |
![]() | |
juṣāṇo | agnir ājyasya menihā valagahā trātā trāyatāṃ svāhā # AVP.2.51.1. See prec. |
![]() | |
juṣāṇo | agnir vetu svāhā # VS.3.10c; Vait.7.11c; śB.2.3.1.37. |
![]() | |
juṣāṇo | aptur ājyasya vetu svāhā (TS.6.3.2.2, omits svāhā) # VS.5.35; TS.1.3.4.1; 6.3.2.2; MS.1.2.13: 22.5; KS.3.1; śB.3.6.3.8. Ps: juṣāṇo aptuḥ KS.26.2 (ter); Kś.8.7.2; Mś.2.2.4.24; juṣāṇaḥ Apś.11.16.16. |
![]() | |
juṣāṇo | asya haviṣo ghṛtasya vīhi svāhā # KS.9.5; Apś.8.12.4. See under asya ghṛtasya. |
![]() | |
juṣāṇo | 'dhvājyasya vetu svāhā # VSK.11.1.4; śB.5.3.1.11. P: juṣāṇo 'dhvājyasya vetu Kś.15.3.13. |
![]() | |
juṣāṇo | bṛhaspatir ājyasya trātā trāyatāṃ svāhā # AVP.2.50.5. See next. |
![]() | |
juṣāṇo | bṛhaspatir ājyasya menihā valagahā trātā trāyatāṃ svāhā # AVP.2.51.5. See prec. |
![]() | |
juṣāṇo | hastyam abhi vāvaśe vaḥ # RV.2.14.9c. |
![]() | |
juṣāṇau | mitrāvaruṇāv ājyasya trātārau trāyetāṃ svāhā # AVP.2.50.2. |
![]() | |
juṣethāṃ | yajñam amṛtam asmāsu dhattam (AVP. dhattaṃ svāhā) # AVś.5.6.8b; AVP.6.11.7d. |
![]() | |
juṣṭaṃ | devebhyo havyaṃ ghṛtāvat (TS. ghṛtavat svāhā) # TS.1.3.10.1; MS.1.2.17: 27.2. P: juṣṭaṃ devebhyaḥ Mś.1.8.5.13. |
![]() | |
juṣṭī | naro brahmaṇā vaḥ pitṝṇām # RV.7.33.4a; TB.2.4.3.1a. |
![]() | |
juṣṭo | hi dūto asi havyavāhanaḥ # RV.1.44.2a; SV.2.1131a. |
![]() | |
juhuyād | ājyam anvaham # RVKh.5.87.22b. |
![]() | |
juhūmasi | śravasyavaḥ # RV.8.52 (Vāl.4).4d. |
![]() | |
jaitrāyod | yātu rathavāhanaṃ te # AVP.4.27.2e. |
![]() | |
jmayā | atra vasavo ranta devāḥ # RV.7.39.3a; N.12.43a. |
![]() | |
jyānāṃ | vṛñjantu gṛdhnavaḥ # TB.2.7.16.3b. |
![]() | |
jyeṣṭhaṃ | vṛtrahaṃ śavaḥ # RV.6.48.21e. |
![]() | |
jyeṣṭhāya | svāhā # śB.14.9.3.4; BṛhU.6.3.4. |
![]() | |
jyeṣṭhāyai | svāhā # TB.3.1.5.2. |
![]() | |
jyaiṣṭhyāya | svāhā # TB.3.1.5.2. |
![]() | |
jyog | ajītā ahatāḥ syāma (JG. adds svāhā) # TS.5.7.2.4d; KS.13.15d; PG.3.2.2d; JG.2.3d. See jyog jītā, and jyog jīvā. |
![]() | |
jyog | jīvāḥ prati paśyema sūrya # RV.10.37.7d; KB.25.5. |
![]() | |
jyotiḥ | paśyantā (Lś. -ta) uttaram # MS.2.12.5b: 149.12; 4.9.27b: 140.5; Lś.2.12.10b. See jyotiṣ etc., paśyanto jyotir, and svaḥ paśyanta. |
![]() | |
jyotir | ahaṃ virajā vipāpmā bhūyāsaṃ svāhā # TA.10.51.1--57.1; 60.1; Tā.10.65 (quinq.); 10.66 (oct.); MahānU.20.15--21,24,25; BDh.3.8.12. |
![]() | |
jyotir | evāham agāsiṣaṃ na tamaḥ # ṣB.1.4.9. See jyotīṃṣy evāham agāsiṣaṃ na tamāṃsi. |
![]() | |
jyotir | yajñena kalpatāṃ svāhā # VS.18.29; 22.33. |
![]() | |
jyotiṣe | svāhā # VS.22.30; MS.3.12.11: 163.16; KS.35.10; TB.3.10.7.1; Apś.14.25.11. |
![]() | |
jyotiṣmatīḥ | pradiśo yasya sarvāḥ # AVś.4.35.5c. |
![]() | |
jyotiṣmatyāya | svāhā # TB.3.10.7.1. |
![]() | |
jyotiḥ | sūryaḥ sūryo jyotiḥ svāhā # VS.3.9; śB.2.3.1.35. P: jyotiḥ sūryaḥ Kś.4.15.11. |
![]() | |
jyotīṃṣy | evāham agāsiṣaṃ na tamāṃsi # JB.1.76. See jyotir evāham agāsiṣaṃ na tamaḥ. |
![]() | |
ta | ā vahanti kavayaḥ purastāt # TS.1.1.2.1c; TB.3.2.2.3. See tayāvahante. |
![]() | |
ta | iha sphātiṃ sam ā vahān # AVP.8.11.6d. |
![]() | |
ta | ugrāso vṛṣaṇa ugrabāhavaḥ # RV.8.20.12a. |
![]() | |
ta | u naḥ śarma yachantu devāḥ # Kauś.128.4d (bis). |
![]() | |
ta | enaṃ svasti jarase vahantu (AVP. nayātha) # AVś.7.53.4d; AVP.1.14.2d. See svasty enaṃ jarase. |
![]() | |
taṃ | viśo anupariyanti sarvāḥ # Kauś.135.9e. |
![]() | |
taṃ | vai devāḥ svar ā rohayanti # AVP.11.5.3d. |
![]() | |
taṃ | vai brahmajya te devāḥ # AVś.5.19.13c,14c. |
![]() | |
taṃ | śagmāso aruṣāso aśvāḥ # RV.7.97.6a; KS.17.18a. P: taṃ śagmāsaḥ śś.9.24.8. |
![]() | |
taṃ | samāvartayāmasi # RVKh.10.191.4d. See tān vaḥ saṃ. |
![]() | |
taṃ | suprītaṃ subhṛtaṃ bibhṛta # VS.8.26; śB.4.4.5.21. See taṃ vaḥ suprītaṃ. |
![]() | |
takman | na ta ihāśvāḥ # AVP.5.21.8a. |
![]() | |
takṣakāya | vaiśāleyāya svāhā # śG.4.18.1. |
![]() | |
takṣan | harī indravāhā vṛṣaṇvasū # RV.1.111.1b; AB.4.32.5; KB.20.4; 22.2. |
![]() | |
taṃ | gandharvāḥ praty agṛbhṇan # RV.9.113.3c. |
![]() | |
tac | cakṣur devahitam # RV.7.66.16a; VS.36.24a; MS.4.9.20a: 136.4; TA.4.42.5a; GG.3.8.5a; ApMB.2.5.12a (ApG.7.17.7); HG.1.7.10a; MG.1.22.11a; BDh.2.5.8.12. P: tac cakṣuḥ śś.3.17.6; 4.13.1; 15.4; 10.21.11; śG.3.8.7; 6.6.1; PG.1.8.7; 17.6; 2.2.15; LHDh.4.50; LVyāsaDh.2.26; Rvidh.2.27.5. Cf. BṛhD.6.5,9 (B). Cf. udyantaṃ tvā mitramahaḥ. |
![]() | |
tac | chreṣṭham aśvinor avaḥ # RV.8.9.13d; AVś.20.141.3d. |
![]() | |
taj | juṣasva svāhā # VS.8.22. Cf. taṃ juṣasva, and taṃ juṣasva svāhā. |
![]() | |
taṃ | caiva pradaha svāhā # JG.1.4. |
![]() | |
taṃ | jātaṃ draṣṭum abhisaṃyanti devāḥ # AVś.11.5.3d. |
![]() | |
taṃ | juṣadhvaṃ svāhā # śś.4.19.8. |
![]() | |
taṃ | juṣasva # TS.1.8.6.1,2; MS.1.10.4: 144.4; 1.10.20: 160.5. See under taj juṣasva svāhā. |
![]() | |
taṃ | juṣasva svāhā # VS.3.57; 9.35; KS.9.7; 36.14; śB.2.6.2.9; 5.2.2.3; 3.1.13; Apś.8.18.1. See under taj juṣasva svāhā. |
![]() | |
tatas | tvam asi jyāyān viśvahā mahān # AVś.9.2.19c--24c. |
![]() | |
tataḥ | samudro arṇavaḥ # RV.10.190.1d; TA.10.1.13d; MahānU.5.5d. |
![]() | |
tatṛdānāḥ | sindhavaḥ kṣodasā rajaḥ # RV.5.53.7a. |
![]() | |
tato | yavaḥ prājāyat # AVP.9.11.11c. |
![]() | |
tato | yugmanto anusaṃvahanti # JB.2.438b. |
![]() | |
tato | no maha āvaha # TB.2.4.1.8e; 3.10.4.2c; TA.4.42.2e. |
![]() | |
tato | no vṛṣṭim eraya (VS.śB. āvaha) # VS.2.16; TS.1.1.13.1; KS.1.12c; 31.11; śB.1.8.3.15; TB.3.3.9.4. |
![]() | |
tato | me śriyam āvaha # TA.7.4.2e; TU.1.4.2e. |
![]() | |
tat | karotu samṛdhyatāṃ svāhā # JG.1.20d. |
![]() | |
tat-tad | id aśvinor avaḥ # RV.1.46.12a. P: tat-tat VHDh.6.52,131; 7.155. |
![]() | |
tat-tad | gachati mānavaḥ # ChU.4.17.9b. |
![]() | |
tat | te rukmo na rocata svadhāvaḥ # RV.4.10.6d; TS.2.2.12.7d; MS.4.12.4d: 190.5. |
![]() | |
tat | tvā yācāmahe 'vaḥ # RV.10.22.7c. |
![]() | |
tatra | gāvaḥ kitava tatra jāyā # RV.10.34.13c. |
![]() | |
tatra | tvādur gārhapatyāya devāḥ # AVP.4.10.4c. |
![]() | |
tatra | tvā devaḥ savitā dadhātu # RV.10.17.4d; AVś.18.2.55d; VS.23.16d; MS.1.2.15d: 25.16; śB.13.2.7.12; TB.3.7.7.14d; TA.6.1.2d; 4.2d (bis); Apś.7.16.7d. |
![]() | |
tatra | tvāhaṃ sam agrabham # AVP.1.100.3d. |
![]() | |
tatra | devāḥ sarva ekaṃ bhavanti # ā.2.3.8.2d,3d. |
![]() | |
tatra | devāḥ sarvayujo bhavanti # ā.2.3.8.5b. |
![]() | |
tatra | santv arāyyaḥ # AVś.2.14.3b. See sarvāḥ santv. |
![]() | |
tatra | sarvāḥ paretana # AVP.10.1.5f. |
![]() | |
tatrāsmabhyam | iṣavaḥ śarma yaṃsan # RV.6.75.11d; VS.29.48d; TS.4.6.6.4d; MS.3.16.3d: 187.3; KSA.6.1d; N.9.19d. See tad asmabhyam iṣavaḥ. |
![]() | |
tatrāhatās | trīṇi śatāni śaṅkavaḥ # AVś.10.8.4c. See tasmin sākam. |
![]() | |
tatremāṃś | caturaḥ pado vyatiṣajya śayāvahai # Apś.20.18.1. Cf. under tā ubhau. |
![]() | |
tat | satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgachas taṃ tvābravīd avida hā3ity avidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ity abravīḥ # ApMB.2.16.4 (ApG.7.18.1). |
![]() | |
tat | svāhā # Kauś.91.14. |
![]() | |
tad | agnir anumanyatām ayam (PG. iyaṃ svāhā) # PG.1.6.2d; HG.1.20.3d. |
![]() | |
tad | amuṣmā agne devāḥ parā vahantu # AVś.16.6.11a. |
![]() | |
tad | aśvaḥ # MS.2.13.14: 163.12; KS.39.4; Apś.16.28.1. |
![]() | |
tad | astu sutvak tanvaḥ # AVP.1.26.4c. |
![]() | |
tad | asmabhyam iṣavaḥ śarma yachān # AVP.15.11.2d. See tatrāsmabhyam. |
![]() | |
tad | āditya mahi tat te mahi śravaḥ # AVś.13.2.3c. |
![]() | |
tad | it tvā yuktā harayo vahantu # RV.3.53.4b. |
![]() | |
tad | indra āpnod yatīr vaḥ # KS.39.2c. See tad āpnod. |
![]() | |
tad | indra vṛṣṇi te śavaḥ # RV.8.3.10b; AVś.20.9.4b; 49.7b. |
![]() | |
tad | ṛbhavaḥ pariṣiktaṃ va etat # RV.4.35.9c. |
![]() | |
tad | grāvāṇaḥ somasuto mayobhuvaḥ # RV.1.89.4c; VS.25.17c; TB.2.7.16.4c. |
![]() | |
tad | dadhānā avasyavaḥ # RV.8.63.10a. |
![]() | |
tad | devāḥ prāg akalpayan # AVś.20.128.1d; śś.12.20.2.1d. |
![]() | |
tad | vām astu sahase manyumac chavaḥ # RV.7.104.3d; AVś.8.4.3d. |
![]() | |
tad | viprāso vipanyavaḥ (SV. -yuvaḥ) # RV.1.22.21a; SV.2.1023a; VS.34.44a; NṛpU.5.10a; Vāsū.4.2a; SkandaU.16a; āruṇU.5a; MuktiU.2.78b. |
![]() | |
tad | vai tvaṃ prāṇo abhavaḥ # TA.3.14.4a. |
![]() | |
tad | vai brahmajya te devāḥ # AVś.5.19.12c. |
![]() | |
tad | vo gāya sute sacā # RV.6.45.22a; SV.1.115a; 2.1016a; AVś.20.78.1a; Aś.9.11.21; Vait.39.3,18. Ps: tad vo gāya śś.15.8.10; Vait.27.10; tad vaḥ Svidh.1.4.16. |
![]() | |
tad | vo vājā ṛbhavaḥ supravācanam # RV.4.36.3a. |
![]() | |
tantuṃ | tataṃ pari sargāsa āśavaḥ # RV.9.69.6c; SV.2.720c; JB.3.298c. |
![]() | |
taṃ | te juhomi manasā vaṣaṭkṛtam # RV.10.17.12d; VS.7.26d; GB.2.2.12; śB.4.2.5.2; Vait.16.17d; Mś.2.4.3.29d; 6.26d. See svāhākṛtam indrāya. |
![]() | |
taṃ | te rathaṃ saṃ bharantu devāḥ # AVP.5.34.9c. |
![]() | |
taṃ | tvā pra padye saguḥ sāśvaḥ sapuruṣaḥ # KS.38.14. |
![]() | |
taṃ | tvā bhaga praviśāni svāhā # TA.7.4.3; TU.1.4.3. |
![]() | |
taṃ | tvā viprā vipanyavaḥ # RV.3.10.9a. |
![]() | |
taṃ | tvā viśve 'vantu (AVP.ApMBḥG. avantu) devāḥ # AVś.2.13.5b; AVP.15.6.9b; ApMB.2.6.15b; HG.1.7.17b. |
![]() | |
taṃ | tvā śociṣṭha dīdivaḥ # RV.5.24.4a; SV.2.459a; VS.3.26a; 15.48a; 25.47a; TS.1.5.6.3c; 4.4.4.8a; MS.1.5.3c: 69.10; KS.7.1c; śB.2.3.4.31a; Mś.6.2.2.21; Kauś.68.31c. |
![]() | |
taṃ | tvā suteṣv ābhuvaḥ # RV.9.65.27a. |
![]() | |
taṃ | tvā stuvanti kavayaḥ (JB. kāravaḥ) # ArS.4.9c; JB.2.403c. |
![]() | |
taṃ | tvāhaṃ sruvam ādade # Kauś.3.10c. |
![]() | |
taṃ | tvāhaṃ tathā veda # TB.3.10.8.4. Cf. tāṃ tvā tathā. |
![]() | |
taṃ | tvāhema matibhir gīrbhir ukthaiḥ # RV.10.88.5c. |
![]() | |
taṃ | tvendragraha prapadye saguḥ sāśvaḥ # Apś.14.26.1d. |
![]() | |
taṃ | (KS. tat) tvendragraha prapadye (Apś. praviśāni) saguḥ sāśvaḥ sapūruṣaḥ saha yan me 'sti (Apś. asti) tena # KS.35.10; Apś.14.26.1. Cf. under tat tvā pra viśāmi. |
![]() | |
tan | nas trāyatāṃ tanvaḥ sarvato (Apś. tan no viśvato) mahat # KS.38.14c; Apś.16.19.1c. See tan me tanvaṃ. |
![]() | |
tan | nārīḥ pra bravīmi vaḥ # AVP.2.87.1c; Kauś.107.2c. |
![]() | |
taṃ | nirvahata pari grāmād itaḥ # AVś.18.2.27b. |
![]() | |
tan | no vahniḥ pracodayāt # MS.2.9.1c: 120.11. |
![]() | |
taṃ | no viśvā avasyuvaḥ # RV.9.43.2a. |
![]() | |
taṃ | no viśve abhisaṃyantu devāḥ # TB.3.1.2.7b. |
![]() | |
taṃ | no viśve (!) upaśṛṇvantu devāḥ # TB.3.1.2.4a. |
![]() | |
tan | no viśve varivasyantu devāḥ # RV.1.122.3d,14b; TS.2.1.11.1d; KS.23.11d. |
![]() | |
tan | no haviḥ prati gṛhṇantu devā daivāḥ # AVP.5.15.1d. |
![]() | |
tan | me 'rādhi (Kauś. rāddham; JG. -rādhi svāhā) # VS.2.28; TS.1.6.6.3; TA.4.41.6 (bis); Kauś.56.7; JG.1.12. See tenārātsyam. |
![]() | |
tan | me rādhyatām (JG. adds svāhā) # VS.1.5; TS.1.5.10.3; śB.1.1.1.2; TB.3.7.4.7,8; TA.4.41.4 (bis); śś.4.8.3; Mś.1.7.2.24; Kauś.56.6; SMB.2.4.6; JG.1.12 (quater). Cf. tan me sam-. |
![]() | |
tapati | varṣan virāḍ rāvaṭ (KS. rāvat) svāhā # MS.2.4.7: 44.3; KS.11.9. See ā tapati etc. |
![]() | |
tapate | svāhā # TS.1.4.35.1; KSA.5.2; TA.3.20.1. Cf. ā tapate, and tapyate. |
![]() | |
tapatyai | svāhā # KSA.5.6; TA.3.20.1. See tapyatvai. |
![]() | |
tapasi | juhomi (Mś. adds svāhā) # TA.3.6.1; Mś.1.8.1.1. |
![]() | |
tapase | svāhā # VS.22.31; 39.12; MS.3.12.13: 164.7; KSA.5.6; TB.3.1.6.4; 12.4.2. |
![]() | |
tapasyā | nāma sthāpaḥ svāhākṛtāḥ pṛthivīm āviśata # Apś.10.14.1. |
![]() | |
tapasyābhyo | 'dbhyaḥ svāhā # Kś.25.11.28. |
![]() | |
tapasyāya | svāhā # VS.22.31; MS.3.12.13: 164.7. |
![]() | |
taptaṃ | gharmaṃ pibataṃ rocane divaḥ (Aś. pibataṃ somyaṃ madhu) # AVś.7.73.4d; śś.5.10.21d; Aś.4.7.4d. |
![]() | |
taptāya | svāhā # VS.39.12. |
![]() | |
tapto | vāṃ gharmo nakṣati (AVś. nakṣatu) svahotā # AVś.7.73.5a; AB.1.22.3; Aś.4.7.4a; śś.5.10.18a. |
![]() | |
tapyate | svāhā # VS.39.12 (omitted in VSK.39.11). Cf. under tapate. |
![]() | |
tapyatvai | svāhā # TS.1.4.35.1. See tapatyai. |
![]() | |
tapyamānāya | svāhā # VS.39.12. |
![]() | |
tapsyate | svāhā # KSA.5.2. |
![]() | |
tam | agnayaḥ sarvahutaṃ juṣantām # AVś.18.4.13c. |
![]() | |
tam | agruvaḥ keśinīḥ saṃ hi rebhire # RV.1.140.8a. |
![]() | |
tam | adrivaḥ phaligaṃ hetim asya # RV.1.121.10b. |
![]() | |
tamasā | kṛtaṃ tamaḥ karoti tamasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. |
![]() | |
tam | asmai viśve tvāṃ devāḥ # AVP.12.22.11c. See tvām asmai etc. |
![]() | |
tam | āyavaḥ śucayantaṃ pāvakam # RV.10.46.8c. |
![]() | |
tam | ā vaha taṃ niṣ kuru (AVP. kṛdhi) # AVś.5.4.6b; AVP.1.31.1b. |
![]() | |
tam | ā vahantu saptayaḥ purūvasum # RV.8.46.7c. |
![]() | |
tam | ā vahāt savitā taṃ te agniḥ # AVP.2.66.2b. |
![]() | |
tam | id viprā avasyavaḥ # RV.8.13.17a. |
![]() | |
tam | indraṃ paśavaḥ sacā # VS.20.69a; MS.3.11.4a: 145.5; KS.38.9a; TB.2.6.13.1a. |
![]() | |
tam | īṃ hinvanty agruvaḥ # RV.9.1.8a; JB.2.9 (bis),396. |
![]() | |
tam | ī mṛjanty āyavaḥ # RV.9.63.17a; 107.17d; SV.1.520d. |
![]() | |
tam | u tvāhur vanaspate # AVP.7.19.1b. |
![]() | |
tam | u naḥ pūrve pitaro navagvāḥ # RV.6.22.2a; AVś.20.36.2a. |
![]() | |
tam | ūrmim āpo madhumattamaṃ vaḥ # RV.7.47.2a. |
![]() | |
taṃ | patnībhir anugachema devāḥ # VS.15.50a; TS.4.7.13.3a; MS.2.12.4a: 147.8; KS.18.18a; śB.8.6.3.19. |
![]() | |
taṃ | pūrvaḥ parigṛhṇāmi # TB.3.7.4.5c; Apś.4.2.1c. |
![]() | |
taṃ | prāvyaṃ yathāvaṭ # TA.4.9.3; 5.8.3. See vahad divyābhir. |
![]() | |
tayā | devatayāṅgirasvad dhruvaḥ sīda # VS.27.45; śB.8.1.4.8; TA.4.19.1. |
![]() | |
tayā | devatayāṅgirasvad dhruvāḥ sīdata # TS.4.2.7.4. |
![]() | |
tayā | devāḥ sutam ā babhūvuḥ # TS.4.1.2.1c; 7.1.11.1c; KSA.1.2c; TB.3.8.3.4. See sā no asmin suta. |
![]() | |
tayā | bharadvājaḥ kaṇvaḥ # AVP.11.2.6c. |
![]() | |
tayāvahante | kavayaḥ purastāt # MS.1.1.2c: 1.7; 4.1.2: 2.18. See ta ā vahanti. |
![]() | |
tayā | viśvāḥ pṛtanā abhi ṣyāma # AVś.13.2.22d. |
![]() | |
tayāhaṃ | vardhamāno bhūyāsam āpyāyamānaś ca svāhā # ApMB.2.6.11. See vardhiṣīmahi. |
![]() | |
tayor | id amavac chavaḥ # RV.5.86.3a. |
![]() | |
tarobhir | vo vidadvasum # RV.8.66.1a; SV.1.237a; 2.37a; GB.2.4.3; PB.11.4.5; 15.10.4; ā.5.2.4.2; Aś.5.16.2; 7.4.4. Ps: tarobhir vaḥ śś.7.24.2; tarobhiḥ śś.12.5.6. |
![]() | |
tava | tya indra sakhyeṣu vahnayaḥ # RV.10.138.1a. Cf. BṛhD.8.51. |
![]() | |
tava | dyukṣāsa indavaḥ # RV.3.40.5c; AVś.20.6.5c. |
![]() | |
tava | śriyā sudṛśo deva devāḥ # RV.5.3.4a. |
![]() | |
tavāgne | yajño 'yam astu sarvaḥ # RV.10.51.9c; N.8.22c. |
![]() | |
tavāyaṃ | viśvaḥ puruhūta pārthivaḥ # RV.7.32.17c. |
![]() | |
tavā | yantu havaṃ devāḥ # AVP.10.2.8c. |
![]() | |
tavāhaṃ | nāma bibharāṇy agne (Aś. agre) # TS.1.5.10.1d; Aś.2.5.3d. See tavāham agne. |
![]() | |
tavāham | agne bibharāṇi nāma # Mś.1.6.3.9d. See tavāhaṃ nāma. |
![]() | |
taved | anu pradivaḥ somapeyam # RV.3.43.1b. |
![]() | |
taveme | pṛthivi pañca mānavāḥ # AVś.12.1.15c. |
![]() | |
taveme | sapta sindhavaḥ # RV.9.66.6a. |
![]() | |
tavaiva | san sarvahāyā ihāstu # AVś.8.2.7b. |
![]() | |
tasmā | araṃ gamāma vaḥ # RV.10.9.3a; AVś.1.5.3a; SV.2.1189a; VS.11.52a; 36.16a; TS.4.1.5.1a; 5.6.1.4a; 7.4.19.4a; MS.2.7.5a: 80.1; 4.9.27a: 139.7; KS.16.4a; 35.3a; TA.4.42.4a; 10.1.12a; KA.1.219Ba; ApMB.2.7.15a (ApG.5.12.6); VHDh.8.51. |
![]() | |
tasmā | ātmānaṃ pari dade svāhā # AVś.19.17.1d--5d,7d--10d; AVP.7.16.1--5,7--10. |
![]() | |
tasmā | āpo ghṛtam arṣanti sindhavaḥ # RV.1.125.5c. |
![]() | |
tasmā | id viśve dhunayanta sindhavaḥ # RV.2.25.5a. |
![]() | |
tasmā | u brahmavāhase # RV.5.39.5c. |
![]() | |
tasmāt | tvā viśve devāḥ # AVP.2.24.2c. |
![]() | |
tasmād | arvāñcaḥ pravahanti sargāḥ # JB.3.312d. |
![]() | |
tasmād | yajñāt sarvahutaḥ # RV.10.90.8a,9a; AVś.19.6.13a,14a; AVP.9.5.11a,12a; VS.31.6a,7a; TA.3.12.4a (bis). |
![]() | |
tasmād | vār nāma (TS. ṇāma) vo hitam (AVP. hikam; KS. vaḥ priyam) # AVś.3.13.3d; AVP.3.4.3d; TS.5.6.1.3d; MS.2.13.1d: 152.12; KS.39.2d. |
![]() | |
tasmiṃ | chrayante ya u ke ca devāḥ # AVś.10.7.38c. |
![]() | |
tasmin | devāḥ saṃmanaso bhavanti # AVś.11.5.1b,8d; GB.1.2.1. |
![]() | |
tasmin | devāḥ saha daivīr viśantu # AVś.12.3.32c. |
![]() | |
tasminn | agnau sūktavākena devāḥ # RV.10.88.7c. |
![]() | |
tasmin | sahasraśākhe ni bhagāhaṃ tvayi mṛje svāhā # TA.7.4.3; TU.1.4.3. |
![]() | |
tasmin | sākaṃ triśatā na śaṅkavaḥ # RV.1.164.48c; N.4.27. See tatrāhatās. |
![]() | |
tasmai | te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāhā # śś.4.18.5. Cf. namo rudrāya paśupataye mahate. |
![]() | |
tasmai | te vidhema vājāya svāhā # VS.17.71d; TS.4.6.5.3d; 5.4.7.2; MS.1.5.14d (ter): 82.17; 83.10; 84.4; KS.18.4c; śB.9.2.3.32. |
![]() | |
tasmai | te soma somāya svāhā # VS.8.49; śB.11.5.9.11. P: tasmai te Kś.12.5.17. |
![]() | |
tasmai | te svāhā # MS.2.3.1 (quater): 28.3,4,5,6; 2.3.3 (quater): 30.11,12,13,15. |
![]() | |
tasmai | tvā mahimne prajāpataye svāhā # TS.7.5.16.1; 17.1; KSA.5.11,12,13. |
![]() | |
tasmai | devāḥ sudihaṃ digdham asyāṃ (read asyān) # AVP.9.16.5d. |
![]() | |
tasmai | no devāḥ paridatteha (Mś. -datta, but mss. -dhatta; KS. -dhatta; PG. -dhatteha) sarve (Mś. viśve) # TS.5.7.2.3d; KS.13.15d; Mś.1.6.4.21d; SMB.2.1.10d; PG.3.1.2d; BDh.2.6.11.11d. See tasmai mā devāḥ. |
![]() | |
tasmai | mā devāḥ pari dhatteha sarve # AVś.6.55.1d. See tasmai no devāḥ. |
![]() | |
tasmai | rayim ṛbhavaḥ sarvavīram # RV.4.35.6c. |
![]() | |
tasmai | rudrāya namo astv agnaye (KS.Apś. astu devāḥ; Mś. 'stu devāya) # AVś.7.87.1d; KS.40.5d; Apś.16.34.4c; Mś.6.2.4.6c; śirasU.6d. |
![]() | |
tasmai | viśaḥ sam anamanta pūrvīḥ (TS.3.4.4.1c, PG. sarvāḥ; MS. daivīḥ) # VS.8.46c; 17.24c; TS.3.4.4.1c; 4.6.2.6c; MS.2.10.2c: 133.15; KS.18.2c; śB.4.6.4.6c; PG.1.5.9c. See next but one. |
![]() | |
tasmai | vṛṣṭir madhumat pinvate divaḥ # RV.5.63.1d; MS.4.14.12d: 234.6. |
![]() | |
tasmai | svāhā # TS.3.4.7.1,3; 8.4; KS.11.11 (bis); 12.6 (bis); 17.19 (quater); TB.3.7.8.3; Apś.9.18.7; 17.20.1; Aś.6.5.2 (bis); HG.1.3.13. |
![]() | |
tasmai | svāhā vaṭ (VS.śB. vāṭ) # VS.18.38--43; MS.2.12.2 (bis): 145.2,13; 3.4.3: 48.4; KS.18.14 (sexies); śB.9.4.1.7--12; Mś.6.2.5.32. Cf. tābhyāṃ etc. |
![]() | |
tasya | jyeṣṭhaṃ mahimānaṃ vahantīḥ # RV.2.35.9c; TS.2.5.12.1c; MS.4.12.4c: 188.4. |
![]() | |
tasya | tṛmpatam ahāhāhuhū svāhā # śś.4.10.1d. See tena tṛpyatam. |
![]() | |
tasya | te dattāṃ yasya (and yayoḥ) prāṇo 'si svāhā # TS.2.3.10.1. |
![]() | |
tasya | te dadatu yeṣāṃ prāṇo 'si svāhā # TS.2.3.10.1. |
![]() | |
tasya | te dadātu yasya prāṇo 'si svāhā # TS.2.3.10.1. |
![]() | |
tasya | te māsāś cārdhamāsāś ca ṛtavaḥ parivatsarāḥ # MS.4.9.18: 135.9. See next. |
![]() | |
tasya | te ya ūnaṃ yo 'kṛtaṃ yo 'tiriktam adarśat tasya prāṇenāpyāyasva svāhā # Lś.2.1.10. |
![]() | |
tasya | dakṣiṇā apsarasa stavā nāma (TS. apsarasa stavāḥ; MS. apsarasā eṣṭayo nāma) # VS.18.42; TS.3.4.7.1; MS.2.12.2: 145.6; KS.18.14; śB.9.4.1.11. |
![]() | |
tasya | devāḥ pṛthivī dyaur utāpaḥ # RV.10.88.2c. |
![]() | |
tasya | devāḥ pra tirantv āyuḥ # AVP.11.5.9c. |
![]() | |
tasya | devāḥ prasavaṃ yanti sarve # MS.4.14.14c: 239.8; TB.3.1.2.8c. |
![]() | |
tasya | devā devahūtiṃ juṣantām # AVP.15.6.7c. |
![]() | |
tasya | pūṣā prasave (TS. prasavaṃ) yāti vidvān (TS.KS. devaḥ) # RV.10.139.1c; VS.17.58c; TS.4.6.3.3c; MS.2.10.5c: 137.4; 3.3.8: 41.1; KS.18.3c; śB.9.2.3.12. |
![]() | |
tasya | prajā apsaraso bhīruvaḥ (MS. bhīravo nāma) # TS.3.4.7.3; MS.2.12.2: 145.9. |
![]() | |
tasya | bharmaṇe bhuvanāya devāḥ # RV.10.88.1c; N.7.25c. |
![]() | |
tasya | madhye vahniśikhāḥ # TA.10.11.2c; MahānU.11.11c; MahāU.3c; Vāsū.3c. |
![]() | |
tasya | marīcayo 'psarasa āyuvo nāma (TS. 'psarasa āyuvaḥ) # VS.18.39; TS.3.4.7.1; MS.2.12.2: 145.3; KS.18.14; śB.9.4.1.8. |
![]() | |
tasyarksāmāny | apsaraso vahnayaḥ (KS. apsarasa eṣṭayo nāma) # TS.3.4.7.2; KS.18.14. See tasya ṛk-. |
![]() | |
tasya | viśvam apsaraso bhuvaḥ # TS.3.4.7.2. |
![]() | |
tasyānu | dharma pra yajā cikitvaḥ # RV.3.17.5c. |
![]() | |
tasyāṃ | devaḥ savitā etc. # see tasyāṃ no devaḥ. |
![]() | |
tasyāṃ | no devaḥ (MS. tasyāṃ devaḥ) savitā dharmaṃ (VS.VSKṭS.śB. dharma) sāviṣat (VSK. sāviṣak) # VS.9.5d; 18.30; VSK.10.2.1d; 20.1.1d; TS.1.7.7.1d; MS.1.11.1d: 161.9; KS.13.14d; śB.5.1.4.4. |
![]() | |
tasyāvayajanam | asi (TS. asi svāhā) # VS.20.17f; TS.1.8.3.1f; KS.38.5f; śB.12.9.2.3; TB.2.6.6.2f. See under avayajanam asi. |
![]() | |
tasyās | te satyasavasaḥ prasave tanvo yantram (VSK. tanuyantram; TS. vāco yantram) aśīya svāhā # VS.4.18; VSK.4.6.2; TS.1.2.4.1; MS.1.2.4: 13.2; 3.7.5: 81.10; KS.2.5; 24.3; śB.3.2.4.12. P: tasyās te satyasavasaḥ prasave TS.6.1.7.3. |
![]() | |
tasyed | arvanto raṃhayanta āśavaḥ # RV.8.19.6a. |
![]() | |
tasyed | ime pravaṇe sapta sindhavaḥ # RV.10.43.3c; AVś.20.17.3c. |
![]() | |
tasyeme | sarve yātavaḥ # AVś.13.4.27a. |
![]() | |
tasyai | te svāhā # VS.32.16; MS.1.2.7: 17.7; 4.9.10 (ter): 130.12,13,15; KS.2.8. |
![]() | |
tasyai | svāhā # KS.7.14 (ter). |
![]() | |
tā | atrasan rathaspṛśo nāśvāḥ # RV.10.95.8d. |
![]() | |
tā | asya pṛśanāyuvaḥ # RV.1.84.11a; AVś.20.109.2a; SV.2.356a; MS.4.12.4a: 190.2. |
![]() | |
tā | asya varṇam āyuvaḥ # RV.2.5.5a. |
![]() | |
tā | ahaṃ pratigṛhṇāmi # PG.2.6.23c. Cf. tāḥ pūrvaḥ, tān devān, and tān pūrvaḥ. |
![]() | |
tā | ātayo na tanvaḥ śumbhata svāḥ # RV.10.95.9c. |
![]() | |
tā | āpaḥ sarvāḥ saṃgatya # AVP.3.17.6c. |
![]() | |
tā | eva vivahāvahai # see tāv ehi vi-. |
![]() | |
tāḥ | pūrvaḥ parigṛhṇāmi # TB.3.7.4.3c,4c; Apś.4.1.8c,10c. Cf. under tā ahaṃ. |
![]() | |
tāṃ | vo devāḥ sumatim ūrjayantīm # RV.5.41.18a. |
![]() | |
tāṃ | gandharvāḥ kaśyapā unnayanti # AVś.13.1.23c. Cf. saṃ tvāṃ gandharvāḥ. |
![]() | |
tādṛśāya | svāhā # TS.7.3.17.1; KSA.3.7. |
![]() | |
tā | na āpaḥ pra vahantu pāpam # RVKh.9.67.15c. |
![]() | |
tā | naḥ payasvatīḥ śivāḥ # AVś.8.7.17c. |
![]() | |
tā | naḥ śivāḥ śarkarāḥ santu sarvāḥ # TB.1.2.1.4c; Apś.5.2.1c. |
![]() | |
tā | naḥ santu sadā śivāḥ # AVś.11.6.9d. |
![]() | |
tāni | bhrātar anu vaḥ kṛtvy emasi # RV.1.161.3d. |
![]() | |
tā | no devīḥ suhavāḥ śarma yachata # RV.5.46.7d; AVś.7.49.1d; MS.4.3.10d: 213.8; TB.3.5.12.1d; N.12.45d. |
![]() | |
tāṃ | tvā tathā veda # JB.2.258. See tāṃ tvā vidma, and cf. taṃ tvāhaṃ tathā. |
![]() | |
tāṃ | tvām uṣar vasūyavaḥ # RV.1.49.4c. |
![]() | |
tāṃ | tvā viśve abhigṛṇantu devāḥ # VS.14.4b; 15.3b; TS.4.3.4.2b; MS.2.8.1b: 107.1; 2.8.7b: 111.10; KS.17.1b,6b; śB.8.2.1.7. |
![]() | |
tāṃ | tvāhārṣaṃ sahasvatīm # AVP.4.13.1d. Cf. tām abhakṣi. |
![]() | |
tān | devān parigṛhṇāmi pūrvaḥ # TB.3.7.4.3b; Apś.4.1.8b. Cf. under tā ahaṃ. |
![]() | |
tāṃ | devāḥ samakalpayan # AVś.6.109.1c. |
![]() | |
tān | pūrvaḥ parigṛhṇāmi # TB.3.7.4.4c,5c; Apś.4.1.9c,10c. Cf. under tā ahaṃ. |
![]() | |
tābhir | devāṃ ihā vaha # RV.1.14.12c. |
![]() | |
tābhir | no devaḥ savitā punātu # Apś.10.6.1d. See tābhiṣ ṭvā devaḥ, and tebhir mā devaḥ. |
![]() | |
tābhiṣ | ṭvā devaḥ savitā punātu # ApMB.1.2.1d. See under tābhir no devaḥ. |
![]() | |
tābhya | ātmānaṃ pari dade svāhā # AVś.19.17.6d; AVP.7.16.6. |
![]() | |
tābhyaḥ | svāhā # VS.18.38--43; TS.3.4.7.1,3; 8.4; śB.9.4.1.7--12; Apś.17.20.1; HG.1.3.13; 2.9.4; JG.1.23. |
![]() | |
tābhyaḥ | svāhā vaṭ # MS.2.12.2 (bis): 145.3,13; 3.4.3: 48.4; KS.18.14 (sexies); Mś.6.2.5.32. Cf. tasmai etc. |
![]() | |
tābhyāṃ | svāhā (Mś. svāhā vaṣaṭ) # Aś.6.5.2; Mś.4.5.6. Cf. tasmai etc. |
![]() | |
tām | abhakṣi sahasvatīm # AVś.2.25.1d. Cf. tāṃ tvāhārṣaṃ. |
![]() | |
tā | me agna (MS. agnā) iṣṭakā dhenavaḥ santu # TS.4.4.11.4d; MS.2.8.14e: 118.18; KS.17.10 (bis). |
![]() | |
tām | eko devaḥ prati jagrāha kāmī # AVP.3.39.6b. |
![]() | |
tāṃ | puraṃ pra ṇayāmi vaḥ # AVś.19.19.1b--11b; AVP.8.17.1b--11b. |
![]() | |
tāṃ | ma ā vaha jātavedaḥ # RVKh.5.87.2a,15a. |
![]() | |
tāṃ | me sahasrākṣo devaḥ # AVś.4.20.4a; AVP.8.6.4a. |
![]() | |
tāvat | kṛtvaḥ prāṇiti cāpa cāniti # śB.12.3.2.8d. Cf. kati kṛtvaḥ. |
![]() | |
tā | vāṃ gīrbhir vipanyavaḥ (SV. -yuvaḥ) # RV.7.94.6a; SV.2.152a. |
![]() | |
tā | vāvṛdhānā upa suṣṭutiṃ divaḥ # RV.8.87.4c. |
![]() | |
tāv | ihā vahatāṃ sphātim # AVś.3.24.7c. |
![]() | |
tāv | ehi (MG. tā eva) vivahāvahai (AB. eha saṃvahāvahai) # AB.8.27.4; AG.1.7.6a; śG.1.13.4b; PG.1.6.3a; MG.1.10.15a. See under tāv iha saṃ. |
![]() | |
tāv | (KS. tā) ehi saṃ rabhāvahai # TS.4.4.7.2; 5.3.11.3; KS.35.18; śB.14.9.4.19a; BṛhU.6.4.19a. See under tāv iha saṃ. |
![]() | |
tā | vo devaḥ savitā śamayāti # AVP.2.36.2d. |
![]() | |
tā | vo nāmāni sindhavaḥ # AVś.3.13.1d; AVP.3.4.1d; TS.5.6.1.2d; MS.2.13.1d: 152.8; KS.39.2d. |
![]() | |
tāsām | īśāno bhagavaḥ (MS. maghavan) # VS.16.53c; TS.4.5.10.5c; MS.2.9.9c: 128.6; KS.17.16c. |
![]() | |
tās | tvā sarvāḥ saṃvidānā hvayantu # AVś.3.4.7c; AVP.3.1.7c. |
![]() | |
tāḥ | sarvāḥ (TS. sarvā oṣadhayaḥ) saṃvidānāḥ # RV.10.97.14c; VS.12.88c; TS.4.2.6.3c; MS.2.7.13c: 94.10; KS.16.13c. See oṣadhayaḥ saṃvidānāḥ. |
![]() | |
tāḥ | sarvāḥ svāpayāmasi # RV.7.55.8d; AVś.4.5.3d; AVP.4.6.3d. |
![]() | |
tiraḥ | pavitraṃ sasṛvāṃsa āśavaḥ # RV.8.1.15c. |
![]() | |
tiraḥ | pavitram āśavaḥ # RV.1.135.6e; 9.62.1b; 67.7b; SV.2.180b; JB.1.94 (in fragments). |
![]() | |
tirodhā | bhuvaḥ (TA.1.31.4, bhuvaḥ svāhā) # TA.1.31.3,4. |
![]() | |
tirodhā | bhūḥ (TA.1.31.4, bhūḥ svāhā) # TA.1.31.3,4. |
![]() | |
tirodhā | bhūr bhuvaḥ svaḥ (and ... svaḥ svāhā) # TA.1.31.4 (bis). |
![]() | |
tirodhā | svaḥ (and svaḥ svāhā) # TA.1.31.4 (bis). |
![]() | |
tilān | juhomi sarasāṃ sapiṣṭān gandhāra mama citte ramantu svāhā # Tā.10.63. |
![]() | |
tilāḥ | śāntiṃ kurvantu svāhā # MahānU.19.1d. |
![]() | |
tiṣṭhate | svāhā # TS.7.4.22.1; KSA.5.1. |
![]() | |
tiṣṭhantībhyaḥ | svāhā # VS.22.25. |
![]() | |
tiṣṭhā | vātasya suyujo vahiṣṭhān # RV.1.121.12b. |
![]() | |
tiṣyāya | svāhā # TB.3.1.4.6. |
![]() | |
tisṛbhiś | ca vahase triṃśatā ca # AVś.7.4.1c; VS.27.33c; MS.4.6.2c: 79.6; śB.4.4.1.15c; TA.1.11.8c; Aś.5.18.5c; śś.8.3.10c. |
![]() | |
tisraḥ | pṛthivīr adho astu viśvāḥ # RV.7.104.11b; AVś.8.4.11b. |
![]() | |
tisraḥ | pṛthivīr upari pravā divaḥ # RV.1.34.8c. |
![]() | |
tisraś | camvaḥ supūrṇāḥ # RV.8.2.8b. |
![]() | |
tisro | divaḥ pṛthivīs tisra invati # RV.4.53.5c. |
![]() | |
tisro | divaḥ prati mahnā svarciḥ # RV.2.3.2b. |
![]() | |
tisro | devīr agna (MS. agnā) ājyasya vyantu (MS. vyantu svāhā) # MS.4.10.3: 149.5; KS.20.15; Aś.2.6.19; śś.3.13.20. |
![]() | |
tisro | devīr mayobhuvaḥ # RV.1.13.9b; 5.5.8b. |
![]() | |
tisro | dyāvaḥ savitur dvā upasthā # RV.1.35.6a. |
![]() | |
tisro | vāca īrayati pra vahniḥ # RV.9.97.34a; SV.1.525a; 2.209a; JB.3.46a; PB.12.3.6; N.14.14a. |
![]() | |
tisro | vāco makhasyuvaḥ # RV.9.50.2b; SV.2.556b. |
![]() | |
tīkṣṇaśṛṅgāḥ | svāśavaḥ # AVś.19.50.2b; AVP.14.9.2b. |
![]() | |
tuje | janā (ArS. jane) vanaṃ svaḥ # AVś.6.33.1b; ArS.1.3b. See tujo. |
![]() | |
tubhyaṃ | śukrāsaḥ śucayas turaṇyavaḥ # RV.1.134.5a. |
![]() | |
tubhyaṃ | ścotanty adhrigo śacīvaḥ # RV.3.21.4a; MS.4.13.5a: 204.14; KS.16.21a; AB.2.12.14a; TB.3.6.7.2a; N.5.11. |
![]() | |
tubhyaṃ | sarvāḥ prajā imāḥ # AVś.11.4.19b. |
![]() | |
tubhyaṃ | suto maghavan tubhyam ābhṛtaḥ (RV.10.116.7c, pakvaḥ) # RV.2.36.5c; 10.116.7c; AVś.20.67.6c. |
![]() | |
tubhyaṃ | dhāvanti dhenavaḥ # RV.9.66.6c; SV.2.127c; JB.3.20. |
![]() | |
tubhyam | agne pary avahan # MG.1.11.12a. See tubhyam agre. |
![]() | |
tubhyam | agre pary avahan (VārG. paryaṇayam) # RV.10.85.38a; AVś.14.2.1a; PG.1.7.3a; ApMB.1.5.3a,8,13 (ApG.2.5.7,9,10); VārG.14.20a. P: tubhyam agre Kauś.78.10. See tubhyam agne etc. |
![]() | |
tubhyam | arṣanti sindhavaḥ # RV.9.31.3b; 62.27c. |
![]() | |
tubhyaṃ | pavanta indavaḥ sutāsaḥ # RV.6.41.1b; TB.2.4.3.12b. |
![]() | |
tubhyaṃ | pravṛddha vajrivaḥ # RV.8.6.33b. |
![]() | |
tubhyed | ete marutaḥ suśevāḥ # RV.5.30.6a. |
![]() | |
turyavāḍ | gaur vayo dadhuḥ # VS.21.16d; MS.3.11.11d: 158.7; KS.38.10d; TB.2.6.18.2d. Cf. turyavāhaṃ. |
![]() | |
tuvimrakṣāso | divyā navagvāḥ # RV.6.6.3c; TS.3.3.11.2c; JB.1.64c; śB.12.4.4.2c; Mś.5.1.2.17c. |
![]() | |
tūyaṃ | yāta pipīṣavaḥ # RV.7.59.4d. |
![]() | |
tūrṇī | rathaḥ sadā navaḥ # RV.3.11.5c; SV.2.906c; TB.2.4.8.2c. |
![]() | |
tūrvanto | dasyum āyavaḥ # RV.6.14.3c. |
![]() | |
tūlebhyaḥ | svāhā # TS.7.3.19.1; 20.1; KSA.3.9,10. |
![]() | |
tṛcebhyaḥ | svāhā # AVś.19.23.19. |
![]() | |
tṛtīyasyā | ito divaḥ # ApMB.2.16.1d,7d. Cf. tṛtīyasyām etc. |
![]() | |
tṛtīye | nāke adhi rocane divaḥ # AVP.5.13.8b. See tṛtīye pṛṣṭhe etc. |
![]() | |
tṛtīye | pṛṣṭhe adhi rocane divaḥ # RV.9.86.27d; VS.15.50d; TS.3.5.4.1d; 4.7.13.3d; MS.1.4.3d: 50.8; 2.12.4d: 147.9; KS.5.6d; 18.18d; śB.8.6.3.19. See tṛtīye nāke etc., and cf. Suparṇ.11.1. |
![]() | |
tṛtīyebhyaḥ | śaṅkhebhyaḥ svāhā # AVś.19.22.10. |
![]() | |
tṛte | devā amṛjataitad enaḥ # AVś.6.113.1a. P: tṛte devāḥ TA.2.3.1; Kauś.46.26. See under kṛte devā. |
![]() | |
tṛprā | aśrīpurogavāḥ # AVP.3.37.9b. |
![]() | |
tṛprābhyo | 'dbhyaḥ svāhā # Kś.25.11.30. |
![]() | |
tṛṣṇā | cāvahatām ubhe # TB.3.12.9.6d. |
![]() | |
te | aṅgirasaḥ sūnavaḥ # RV.10.62.5c; N.11.17c. |
![]() | |
te | adrayo daśayantrāsa āśavaḥ # RV.10.94.8a. |
![]() | |
te | asya santu ketavo 'mṛtyavaḥ # RV.9.70.3a; SV.2.775a. |
![]() | |
te | gatās tridivaṃ divaḥ # AVś.10.10.32d. |
![]() | |
tejase | svāhā # śB.14.9.3.8; TB.3.1.5.10; 6.4; BṛhU.6.3.8. |
![]() | |
tejo | mayi dhehi # AVś.7.89.4; AVP.2.45.3 (with svāhā); VS.19.9; 20.23; 38.25; TS.1.4.45.3; 6.6.3.5; KS.4.13; 5.5; 9.7; 29.3; 32.5; 36.7,14; 38.5; JB.2.68 (with svāhā); śB.12.9.2.10; 14.3.1.28; TB.1.6.5.6; 2.6.1.4; 6.5; Lś.3.5.8; śG.2.10.3 (with svāhā); ApMB.2.6.5 (with svāhā). See punas tejo, next but one and following. |
![]() | |
tejo | me dāt (Aś. dāḥ) svāhā # AVP.2.44.3; Aś.3.6.27. See under prec. but one. |
![]() | |
te | tvā devāḥ pativatnīṃ kṛṇvantu # AVP.2.66.5d. |
![]() | |
te | tvā madā bṛhad indra svadhāvaḥ # RV.6.17.4a. |
![]() | |
te | tvā vahanti sukṛtām u lokam # AVś.18.4.44d. |
![]() | |
te | daśagvāḥ prathamā yajñam ūhire # RV.2.34.12a. |
![]() | |
te | devāḥ pra viśāmasi # Kauś.104.2d. |
![]() | |
te | devāḥ prāṇabhṛtaḥ prāṇaṃ mayi dadhatu # TS.3.3.2.1 (bis). |
![]() | |
te | naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau # MS.2.7.20 (quinq.): 105.2,6,11,15; 106.1. See under asmin brahmaṇy. |
![]() | |
te | naḥ pūrvāsa uparāsa indavaḥ # RV.9.77.3a. |
![]() | |
tena | gṛhṇāmi tvām aham (AVś. gṛhṇāmi te hastam) # AVś.14.1.48c; VS.20.32d; ApMB.2.5.22c. See tena tvāhaṃ. |
![]() | |
tena | chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda # MS.2.13.14 (bis): 163.7,14; 2.13.20 (bis): 165.13; 166.11. Fragments (with ūha): dhruvāḥ sīdata Mś.6.1.8.2; dhruve sīdatam Mś.6.1.8.8. See tena brahmaṇā, tenarṣiṇā, and cf. tayā devatayāṅgirasvad. |
![]() | |
tena | te devāḥ pra tirantv āyuḥ # AVP.15.6.6d. |
![]() | |
tena | tvāhaṃ pratigṛhṇāmi tvām aham # HG.1.13.19c. See tena gṛhṇāmi. |
![]() | |
tena | dasyūn vy asahanta devāḥ # TS.4.3.11.3c; KS.39.10c; PG.3.3.5c. See tena devā asahanta, and tena devā vy. |
![]() | |
tena | dṛḍhā cid adrivaḥ # RV.5.39.3c; SV.2.524c; JB.3.203c. |
![]() | |
tena | devatvam ṛbhavaḥ sam ānaśa # RV.3.60.2d. |
![]() | |
tena | devā amṛtam anv avindan # AVś.13.1.7d. See tena devāḥ suvar. |
![]() | |
tena | devāḥ suvar anv avindan # TB.2.5.2.4d. See tena devā amṛtam. |
![]() | |
tena | no 'dya viśve devāḥ # RVKh.10.191.3c. |
![]() | |
tena | brahmaṇā tena chandasā tayā devatayāṅgirasvad dhruvāḥ sīdata (KS.39.1,7, dhruvā sīda) # KS.39.1,4,7,13. See under tena chandasā. |
![]() | |
tena | me tapa, tena me jvala, tena me dīdihi, yāvad devāḥ, yāvad asāti sūryaḥ, yāvad utāpi brahma # TB.3.10.3.1. |
![]() | |
tena | saṃjñapayāmi vaḥ # AVś.6.74.2d. |
![]() | |
tena | sahasraṃ vahasi # KS.40.13c. |
![]() | |
te | naḥ santu sadā śivāḥ # AVś.11.6.22d; AVP.15.14.10d. |
![]() | |
tenābhyo | maha āvahat # TB.1.5.5.6c; Apś.8.21.1c. |
![]() | |
tenāsyai | patim ā vaha # AVP.2.79.4d. |
![]() | |
tenedam | ajayat svaḥ # AVś.10.6.13d. |
![]() | |
tenemaṃ | yajñaṃ no vaha (VS.śB.KS.40.13c, once, naya) # AVś.9.5.17c; AVP.3.38.10c; VS.15.55c; 18.62c; TS.4.7.13.4c; 5.7.7.3c (ter); MS.2.12.4c: 148.9; KS.18.18c; 40.13c (bis); śB.8.6.3.24. See tena vardhasva cedhyasva. |
![]() | |
te | no gṛṇāne mahinī mahi śravaḥ # RV.1.160.5a. |
![]() | |
te | no devāḥ suhavāḥ śarma yachata # ā.5.1.1.13d. |
![]() | |
te | pāyavaḥ sadhryañco (TS. sadhriyañco) niṣadya # RV.4.4.12c; TS.1.2.14.5c; MS.4.11.5c: 174.2; KS.6.11c. |
![]() | |
tebhir | no yaśa ā vaha # SMB.2.6.3d. |
![]() | |
tebhir | mā devaḥ savitā punātu # AVP.10.9.8d; MS.1.2.1d: 9.13. See under tābhir no devaḥ. |
![]() | |
tebhir | vardhasva tanvaḥ śūra pūrvīḥ # RV.10.98.10c. |
![]() | |
tebhir | vardhasva madam ukthavāhaḥ # RV.10.104.2d; AVś.20.33.1d. |
![]() | |
tebhir | viśvāḥ pṛtanā abhiṣyāma # MS.1.4.14d: 64.7. |
![]() | |
tebhiṣ | ṭe śarma yachantu devāḥ # AVP.15.12.11e. |
![]() | |
tebhyaḥ | svāhā # AVś.8.1.14; VS.4.11; TS.1.2.3.1; 8.7.2; MS.1.2.3: 11.19; 2.6.3 (quinq.): 65.5,6,7,9,10; 4.3.4: 43.17; KS.2.4; 15.2 (quinq.); śB.3.2.2.18; ViDh.48.8; BDh.3.6.8. |
![]() | |
tebhyo | daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ # VS.16.64--66; TS.4.5.11.2; śB.9.1.1.38; MS.2.9.9 (ter): 129.9,12,15; KS.17.16 (ter). |
![]() | |
tebhyo | namas tebhyaḥ svāhā # AVP.2.53.1--5; 2.56.1--5; 3.11.1--6. See tebhyo vo namas tebhyo. |
![]() | |
tebhyo | vo namas tebhyo vaḥ svāhā # AVś.3.26.1--6. See prec., and tebhyo namas tebhyaḥ svāhā. |
![]() | |
te | māvantv asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ devahūtyām asyām ākūtyām asyām āśiṣi ssvāhā # AVP.15.9.3. See under asmin brahmaṇy asmin karmaṇy. |
![]() | |
te | 'muṣmai parā vahantv arāyān durṇāmnaḥ sadānvāḥ # AVś.16.6.7. |
![]() | |
te | me ke cin na tāyavaḥ # RV.5.52.12c. |
![]() | |
te | me devāḥ purohitāḥ # AVś.8.5.5c,6c. |
![]() | |
te | vā ākūtim āvahan # AVś.11.8.4d. |
![]() | |
te | vāśīmanta iṣmiṇo abhīravaḥ # RV.1.87.6c; TS.2.1.11.2c; 4.2.11.2c; MS.4.11.2c: 168.1; KS.8.17c. P: te vāśīmanta iṣmiṇaḥ N.4.16. |
![]() | |
te | vidvāṃso 'bhivahanti brāhmaṇam # JB.2.73c. |
![]() | |
teṣāṃ | yaṃ vavrire devāḥ # KS.30.8c; Apś.7.15.5c. |
![]() | |
teṣāṃ | yo ajyānim (PG. 'jyānim) ajītim āvahāt # TS.5.7.2.3c; SMB.2.1.10c; PG.3.1.2c; BDh.2.6.11.11c. See teṣām ajyāniṃ. |
![]() | |
teṣāṃ | vo yāny āyudhāni yā iṣavaḥ # AVP.2.56.1--5. |
![]() | |
teṣām | ajyāniṃ (Mś. ajyānaṃ) yatamo vahāti (KSṃś. yatamo na āvahāt) # AVś.6.55.1c; KS.13.15c; Mś.1.6.4.21c. See teṣāṃ yo. |
![]() | |
teṣām | anu pradivaḥ sasrur āpaḥ # RV.7.90.4d. |
![]() | |
te | sukratavaḥ śucayo dhiyaṃdhāḥ # TB.3.6.3.2c. See ye sukratavaḥ. |
![]() | |
te | sūnavaḥ svapasaḥ sudaṃsasaḥ # RV.1.159.3a. |
![]() | |
te | hi prajāyā abharanta vi śravaḥ # RV.10.92.10a. |
![]() | |
tokaṃ | tokāya śravase vahanti # RV.7.18.23d. |
![]() | |
tau | saha caturaḥ padaḥ saṃ pra sārayāvahai (MS. sārayāvaḥ) # TS.7.4.19.1; MS.3.12.20: 167.1; KSA.4.8; Apś.20.18.2. See under tā ubhau. |
![]() | |
tmanyā | samañjañ chamitā (MS. śa-) na devaḥ # VS.20.45b; MS.3.11.1b: 140.14; KS.38.6b. See ātmany ā etc. |
![]() | |
tyajanaṃ | me viśve devāḥ # AVP.3.40.4c. |
![]() | |
tyam | u vaḥ satrāsāham # RV.8.92.7a; SV.1.170a; 2.992a; AB.5.5.4; KB.22.8; Aś.6.4.10; 8.8.2; 9.11.21; śś.10.5.20; 15.8.8. P: tyam u vaḥ śś.9.7.3. |
![]() | |
trayaḥ | pavayo madhuvāhane rathe # RV.1.34.2a. |
![]() | |
trayastriṃśatam | ā vaha # RV.1.45.2d; KB.20.4. |
![]() | |
trayastriṃśat | tantavo ye vitatnire (MS. yaṃ vitanvate; KS.KA.Aś. yān vitanvate) # TS.1.5.10.4a; MS.1.7.1a: 109.1; 1.8.9a: 130.7; KS.34.19a; KA.1.198.9a; Aś.3.14.10a; śś.13.12.13a. Ps: trayastriṃśat tantavaḥ Apś.9.8.1; 10.14; 13.10; 21.17.11 (ter); Mś.3.4.9; --3.5.6; HG.1.26.10; VārG.1.30; trayastriṃśat KS.35.2; Apś.14.16.1; 17.1; 28.3. See catustriṃśat. |
![]() | |
trayastriṃśat | tvā uta ghnantu devāḥ # AVP.3.37.6a. |
![]() | |
trayastriṃśad | ud aśiṣyanta devāḥ # AVP.8.15.7b. |
![]() | |
trayā | devā ekādaśa # VS.20.11a; MS.3.11.8a: 151.7; śB.12.8.3.28,29; HG.2.17.4a. P: trayā devāḥ Kś.19.5.8; 7.4; Apś.19.10.2. See trayo devā. |
![]() | |
trayodaśa | bhauvanāḥ pañca mānavāḥ # AVś.3.21.5b; AVP.3.12.5b. |
![]() | |
trayodaśabhyaḥ | svāhā # TS.7.2.11.1; 12.1; 14.1. |
![]() | |
trayodaśarcebhyaḥ | svāhā # AVś.19.23.10. |
![]() | |
trayo | 'naḍvāhaḥ sinīvālyai # TS.5.6.18.1; KSA.9.8. |
![]() | |
trātā | trāyatāṃ svāhā # AVP.2.50.1,5; 2.51.1--3,5. |
![]() | |
trātāras | trāyantāṃ svāhā # vikāra of trātā trāyatāṃ, AVP.2.50.3,4; 2.51.4. |
![]() | |
trātārau | trāyetāṃ svāhā # vikāra of trātā trāyatāṃ, AVP.2.50.2. |
![]() | |
trāyantām | imaṃ devāḥ # AVś.4.13.4a; AVP.5.18.5a. See trāyantām iha. |
![]() | |
trāyantām | iha devāḥ # RV.10.137.5a. Cf. BṛhD.8.50. See trāyantām imaṃ devāḥ. |
![]() | |
triṃśate | svāhā # TS.7.2.17.1; KSA.2.1,3,6,7. |
![]() | |
triṇava | (MS. -vaḥ; KS. -vas) stomaḥ (KS.39.7, stomas trayastriṃśavartaniḥ) # VS.14.25; TS.4.3.3.2; 9.1; MS.2.7.20: 105.18; 2.8.5: 109.14; KS.17.4; 39.7; śB.8.4.2.9. |
![]() | |
tritaḥ | kūpe 'vahitaḥ # RV.1.105.17a. |
![]() | |
tritāya | tvā (TS.KSṃś. svāhā) # VS.1.23; TS.1.1.8.1; KS.1.8; śB.1.2.3.5; Kś.2.5.26; Mś.1.2.4.3. |
![]() | |
trito | divaḥ sajoṣā vāto agniḥ # RV.5.41.4b. |
![]() | |
tridhātavaḥ | paramā asya gāvaḥ # RV.5.47.4c. |
![]() | |
tridhātu | śarma vahataṃ śubhas patī # RV.1.34.6d. |
![]() | |
trināke | tridive divaḥ # RV.9.113.9b. |
![]() | |
tripadād | dhārayad devaḥ # TA.1.8.3c. |
![]() | |
tribhiḥ | pātrair uta viśve ca devāḥ # AVP.1.101.3d. |
![]() | |
tribhyaḥ | śatebhyaḥ svāhā # TS.7.2.19.1; KSA.2.9. |
![]() | |
tribhyaḥ | svāhā # TS.7.2.11.1; 12.1; 14.1; KSA.2.1,2,4. |
![]() | |
trir | ā divaḥ savitar vāryāṇi # RV.3.56.6a. |
![]() | |
trir | ā divaḥ savitā soṣavīti # RV.3.56.7a. |
![]() | |
trir | ā divo vidathe santu devāḥ # RV.3.56.8d. |
![]() | |
trir | devaḥ pṛthivīm eṣa etām # RV.7.100.3a; MS.4.14.5a: 221.9; TB.2.4.3.5a; Aś.1.6.1; 3.8.1. P: trir devaḥ TB.2.5.5.4; 8.3.3. |
![]() | |
trir | nāndyaṃ vahatam aśvinā yuvam # RV.1.34.4c. |
![]() | |
trir | no rayiṃ vahatam aśvinā yuvam # RV.1.34.5a. |
![]() | |
trir | yad divaḥ pari muhūrtam āgāt # RV.3.53.8c; JUB.1.44.6c,9. |
![]() | |
triṣaptā | nijarāyavaḥ # AVś.1.27.1b. |
![]() | |
triṣv | ā rocane divaḥ # RV.1.105.5b; 8.69.3d; VS.12.55d; TS.4.2.4.4d; 5.5.6.3; MS.2.8.1d: 106.6; 3.2.8: 28.16; KS.16.19d; 21.3; śB.8.7.3.21; TB.3.11.6.2d. See madhya ā rocane. |
![]() | |
trisattāyāṃ | ca pāṭavaḥ # Kauś.141.37b. |
![]() | |
tredhā | bhāgo nihito yaḥ purā vaḥ # AVś.11.1.5a. P: tredhā bhāgaḥ Kauś.61.8. |
![]() | |
tryudāyaṃ | devahitaṃ yathā vaḥ # RV.4.37.3a. |
![]() | |
tvaṃ | rājāsi pradivaḥ (VS.VSK. pratipat) sutānām # RV.3.47.1d; VS.7.38d; VSK.28.10d; TS.1.4.19.1d; MS.1.3.22d: 38.2; KS.4.8d; N.4.8d. |
![]() | |
tvaṃ | rājendra ye ca devāḥ # RV.1.174.1a; śś.14.25.5. |
![]() | |
tvaṃ | vikṣu pradivaḥ sīda āsu # RV.6.5.3a. |
![]() | |
tvaṃ | vicarṣaṇe śravaḥ # RV.6.2.1c; SV.1.84c; KB.20.3. |
![]() | |
tvaṃ | sakhā suśevaḥ pāsy ādhṛṣaḥ # RV.2.1.9d. |
![]() | |
tvaṃ | ha tyad indra kutsam āvaḥ # RV.7.19.2a; AVś.20.37.2a. |
![]() | |
tvaṃ | hi dhanadā asi svāhā (VSK. omits svāhā) # VS.9.28d; VSK.10.5.4d; śB.5.2.2.10d. See dhanadā asi. |
![]() | |
tvaṃ | hi nas tanvaḥ soma gopāḥ # RV.8.48.9a. |
![]() | |
tvaṃ | hy aṅga varuṇa svadhāvan (AVP. -vaḥ) # AVś.5.11.5a; AVP.8.1.5a. |
![]() | |
tvace | svāhā # VS.39.10 (bis); TS.7.3.16.2; 5.12.2; KSA.3.6; 5.3. |
![]() | |
tvatpitāro | agne devāḥ # TS.1.5.10.2a. |
![]() | |
tvaṃ | tapaḥ paritapyājayaḥ svaḥ # RV.10.167.1d. |
![]() | |
tvaṃ | tān agne menyāmenīn kṛṇu svāhā # AVś.5.6.10c. See under tam agne menyā-. |
![]() | |
tvaṃ | devaḥ savitā ratnadhā asi # RV.2.1.7b. |
![]() | |
tvaṃ | devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam # TS.1.1.4.1; TB.3.2.4.4. P: tvaṃ devānām asi sasnitamam Apś.1.17.7. See devānām asi. |
![]() | |
tvaṃ | nṛbhir nṛmaṇo devavītau (TB. nṛpate devahūtau) # RV.7.19.4a; AVś.20.37.4a; TB.2.5.8.10a. |
![]() | |
tvam | agna īḍito (VSK.śś. īlito) jātavedaḥ (VS. īḍitaḥ kavyavāhana) # RV.10.15.12a; AVś.18.3.42a; VS.19.66a; VSK.21.66a; TS.2.6.12.5a; TB.2.6.16.2; Aś.2.19.29. P: tvam agna īḍitaḥ (śś. īlitaḥ) śś.3.16.10; Kauś.89.13. See abhūn no dūto. |
![]() | |
tvam | agniṃ havyavāhaṃ samintse # TA.3.14.2c. |
![]() | |
tvam | agne tvaṃ menyāmeniṃ kṛṇu svāhā # AVP.6.11.9. See under tam agne menyā-. |
![]() | |
tvam | agne rudro asuro maho divaḥ # RV.2.1.6a; TS.1.3.14.1a; TB.3.11.2.1a. P: tvam agne rudraḥ TB.2.8.6.9; 3.11.9.9; Apś.19.12.25; 13.3. |
![]() | |
tvam | asi pradivaḥ kārudhāyāḥ # RV.6.44.12c. |
![]() | |
tvam | ādityāṃ ā vaha tān hy uśmasi (SV. ū3śmasi) # RV.1.94.3c; AVP.13.5.4c; SV.2.416c; SMB.2.4.4c. |
![]() | |
tvam | imā oṣadhīḥ soma viśvāḥ # RV.1.91.22a; ArS.3.3a; VS.34.22a; MS.4.14.1a: 214.9; KS.13.15a; TB.2.8.3.1a. P: tvam imā oṣadhīḥ śś.6.10.3; Svidh.2.3.10; 8.3. |
![]() | |
tvaṃ | pṛtanyataḥ pūrvaḥ # AVP.12.5.10c. |
![]() | |
tvaṃ | bhuvaḥ pratimānaṃ pṛthivyāḥ # RV.1.52.13a; Aś.9.5.16. |
![]() | |
tvayā | prasūtā gām aśvaṃ pūruṣaṃ sanema svāhā # VārG.1.23d. See tvayā gām. |
![]() | |
tvayā | vīreṇa vīravaḥ # RV.9.35.3a. |
![]() | |
tvayā | śūrtā vahamānā apatyam # RV.1.174.6d. |
![]() | |
tvayi | tad dadhātu svāhā # SMB.1.1.4d. |
![]() | |
tvaraṃs | tvaramāṇa āśur āśīyān javaḥ # TB.3.10.1.4. |
![]() | |
tvaṣṭa | ṛbhavas tat panayad vaco vaḥ # RV.4.33.5d. |
![]() | |
tvaṣṭā | cit te yujyaṃ vāvṛdhe śavaḥ # RV.1.52.7c; MS.4.12.3c: 185.3. |
![]() | |
tvaṣṭā | duhitre vahatuṃ kṛṇoti # RV.10.17.1a; AVś.3.31.5a; 18.1.53a; N.12.11a. Cf. BṛhD.7.7. |
![]() | |
tvaṣṭā | no atra varivaḥ (AVś. varīyaḥ) kṛṇotu # AVś.6.53.3c; TS.1.4.44.1c. |
![]() | |
tvaṣṭā | paśūnāṃ mithunānāṃ rūpakṛd rūpapatiḥ rūpeṇāsmin yajñe yajamānāya paśūn dadātu svāhā # TB.2.5.7.4. See tvaṣṭā rūpāṇāṃ rūpakṛd. |
![]() | |
tvaṣṭā | rūpāṇāṃ rūpakṛd rūpapatī rūpeṇa paśūn asmin yajñe mayi dadhātu svāhā # śB.1.4.3.17; Kś.5.13.1. See tvaṣṭā paśūnāṃ, and cf. tvaṣṭā yunaktu. |
![]() | |
tvaṣṭur | arvā jāyata āśur aśvaḥ # VS.29.9b; TS.5.1.11.3b; MS.3.16.2b: 184.14; KSA.6.2b. |
![]() | |
tvaṣṭre | turīpāya svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 162.4; KSA.3.5; śB.13.1.8.7; TB.3.8.11.2. |
![]() | |
tvaṣṭre | pururūpāya svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 162.5; KSA.3.5; śB.13.1.8.7; TB.3.8.11.2. |
![]() | |
tvaṣṭre | svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.2: 160.10; 3.12.5: 162.4; KSA.3.5; śB.13.1.8.7; TB.3.1.4.12; 8.11.2; Kauś.124.2--5; 135.9. |
![]() | |
tvāṃ | yad agne paśavaḥ samāsate # RV.3.9.7c. |
![]() | |
tvāṃ | viprāsaḥ samidhāna dīdivaḥ # RV.8.60.5c; SV.1.42c. |
![]() | |
tvāṃ | sutāsa indavaḥ # RV.8.6.21c. |
![]() | |
tvāṃ | hinomi puruhūta viśvahā # RV.2.32.3d. |
![]() | |
tvāṃ | hi satyam adrivaḥ # RV.8.46.2a. |
![]() | |
tvāṃ | hy agne sadam it samanyavaḥ # RV.4.1.1a. Cf. BṛhD.4.127. |
![]() | |
tvāṃ | dūtam aratiṃ havyavāham # RV.3.17.4c; MS.4.13.5c: 205.14; KS.18.21c; TB.3.6.9.1c. |
![]() | |
tvām | agna ṛtāyavaḥ sam īdhire # RV.5.8.1a; KB.20.4. P: tvām agna ṛtāyavaḥ Aś.4.13.7; śś.11.6.8; 14.56.4. |
![]() | |
tvām | agne vadhryaśvaḥ saparyan # RV.10.69.10b. |
![]() | |
tvām | asmai viśve tvāṃ devāḥ # AVś.19.30.2c. See tam asmai etc. |
![]() | |
tvām | id atra vṛṇate tvāyavaḥ # RV.10.91.9a. |
![]() | |
tvām | id dhi tvāyavaḥ # RV.8.92.33a. |
![]() | |
tvām | ime havyavāho havante # RV.3.43.1d. |
![]() | |
tvām | u te dadhire (Mś. adds devayanto) havyavāham # RV.7.17.6a; TS.3.1.4.4a; 5.2; Apś.7.20.2; Mś.1.8.4.25a. |
![]() | |
tvām | u te svābhuvaḥ # RV.10.21.2a. |
![]() | |
tvāyā | haviś cakṛmā brahmavāhaḥ (RV.1.101.8d, satyarādhaḥ) # RV.1.101.8d,9b. |
![]() | |
tviṣiṃ | tvayi juhomi svāhā # HG.1.24.2. |
![]() | |
tve | agne svāhuta # RV.7.16.7a; SV.1.38a; VS.33.14a. |
![]() | |
tve | kṣemāso api santi sādhavaḥ # RV.8.19.8c. |
![]() | |
tve | gāvaḥ sudughās tve hy aśvāḥ # RV.7.18.1c. |
![]() | |
tve | viśve sahasas putra devāḥ # RV.5.3.1c. |
![]() | |
tveṣaṃ | vaco apāvadhīt (TSṭB. apāvadhīṃ; MS. apāvadhīḥ) svāhā # VS.5.8d (ter); TS.1.2.11.2; MS.1.2.7c: 17.5; KS.2.8 (bis); śB.3.4.4.23d--25d; TB.1.5.9.5,6. |
![]() | |
tveṣaś | cariṣṇur arṇavaḥ # RV.6.61.8b. |
![]() | |
dakṣāya | svāhā # TA.4.5.1. |
![]() | |
dakṣiṇasyāṃ | tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya # AB.8.19.1. See prec. |
![]() | |
dakṣiṇā | dig indro 'dhipatis tiraścirājī rakṣitā pitara (AVP. vasava) iṣavaḥ # AVP.3.24.2. Cf. AVś.12.3.56. |
![]() | |
dakṣiṇānāṃ | priyo bhūyāsaṃ svāhā # Aś.5.13.14. |
![]() | |
dakṣiṇābhyaḥ | svāhā # TS.7.4.21.1. See dakṣiṇāyai svāhā. |
![]() | |
dakṣiṇāyā | diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ # AVś.9.3.26. |
![]() | |
dakṣiṇāyai | diśe svāhā # AVP.6.13.5; VS.22.24; TS.7.1.15.1; MS.3.12.8: 163.4; KSA.1.6. |
![]() | |
dakṣiṇāyai | svāhā # KSA.4.10. See dakṣiṇābhyaḥ. |
![]() | |
daṇḍapāṇaye | svāhā # ṣB.5.4; AdB.4. |
![]() | |
datvate | svāhā # TS.7.5.12.1; KSA.5.3; TB.3.8.18.4; Apś.20.12.6. |
![]() | |
dadate | svāhā # TB.3.1.4.11. |
![]() | |
dadan | te putraṃ devāḥ # AVP.12.4.7c. See aduṣ ṭe. |
![]() | |
dadir | hi mahyaṃ varuṇo divaḥ kaviḥ # AVś.5.13.1a. P: dadir hi Kauś.29.1; 48.9. |
![]() | |
dadbhyaḥ | svāhā # TS.7.3.16.1; KSA.3.6; TB.3.8.17.4; Apś.20.11.12. |
![]() | |
dadhānā | indra id duvaḥ # RV.1.4.5c; AVś.20.68.5c. |
![]() | |
dadhāno | akṣiti śravaḥ # RV.9.66.7c. Cf. sa dhatte akṣiti. |
![]() | |
dadhidhve | raṇvāḥ sudineṣv ahnām # RV.4.37.1d. |
![]() | |
dandaśūkebhyaḥ | svāhā # TB.3.1.4.7. |
![]() | |
damāyantu | brahmacāriṇaḥ svāhā # TA.7.4.2; TU.1.4.2. |
![]() | |
damūnā | devaḥ savitā vareṇyaḥ # AVś.7.14.4a; AB.3.29.4; Aś.5.18.2a; śś.8.3.4a. |
![]() | |
daridrā | āsan paśavaḥ # PB.24.18.7a. |
![]() | |
darbho | bhaṅgo yavaḥ sahaḥ # AVś.11.6.15c. See bhaṅgo darbho. |
![]() | |
darśāya | te pratidarśāya svāhā # śś.4.18.7. |
![]() | |
daśa | kṛtvaḥ paśupate namas te # AVś.11.2.9b. |
![]() | |
daśa | dhuro daśa yuktā vahadbhyaḥ # RV.10.94.7d; N.3.9d. |
![]() | |
daśabhyaḥ | svāhā # TS.7.2.11.1; 13.1; 16.1; 17.1; KSA.2.1,3,6,7. |
![]() | |
daśa | rājānaḥ samitā ayajyavaḥ # RV.7.83.7a. |
![]() | |
daśarcebhyaḥ | svāhā # AVś.19.23.7. |
![]() | |
daśaśīrṣo | daśajihvaḥ # AVP.3.17.2b; 9.3.2a. Cf. next. |
![]() | |
daśasyā | no maghavan nū cid adrivaḥ # RV.8.46.11c. |
![]() | |
daśa | svasāro agruvaḥ samīcīḥ # RV.3.29.13c; KS.38.13c; TB.1.2.1.19c; Apś.5.11.6c. |
![]() | |
dasrā | madanti kāravaḥ (AVś. vedhasaḥ; MS. śobhase) # AVś.7.73.2d; MS.4.14.14d: 238.6; Aś.4.7.4d; śś.5.10.8d. See vṛṣṇā madanti. |
![]() | |
dasrā | yuvākavaḥ sutāḥ # RV.1.3.3a; VS.33.58a. |
![]() | |
dahan | rakṣāṃsi viśvahā # RV.8.43.26b; AVP.10.1.12d; KS.38.12d; 39.15b; Apś.16.6.7d. See prec. |
![]() | |
dātrasyāgne | svarpatiḥ (SV. svaḥ-) # RV.8.44.18b; SV.2.883b; KS.40.14b. |
![]() | |
dādhāra | kṣemam oko na raṇvaḥ # RV.1.66.3a. |
![]() | |
dādhṛṣāṇaṃ | dhṛṣitaṃ śavaḥ # ā.5.2.1.3b. See dhṛṣāṇo. |
![]() | |
dānavaḥ | stha peravaḥ # TA.4.8.3; 5.7.4; Apś.15.9.8. See prec. |
![]() | |
dānur | asmā uparā pinvate divaḥ # RV.1.54.7d. |
![]() | |
dā | nṛbhyo nṛṇāṃ śūra śavaḥ # RV.10.148.4b. |
![]() | |
dārbhyāya | parā vaha # RV.5.61.17b. |
![]() | |
dāsā | arasabāhavaḥ # AVP.4.21.1b. |
![]() | |
digbhyas | te śrotraṃ spṛṇomi svāhā # śB.11.8.4.6; Kś.25.6.11. |
![]() | |
digbhyaḥ | svargaṃ lokam anusaṃtanu # MS.2.13.3: 153.11. Cf. divaḥ svaḥ. |
![]() | |
digbhyaḥ | svāhā # VS.6.19; 22.27; 39.2; TS.7.1.15.1; MS.3.12.7: 162.13; KSA.1.6; śB.2.4.4.24; 3.8.3.35; 14.3.2.10; 9.3.6; BṛhU.6.3.6; Aś.2.4.13. See svāhā digbhyaḥ. |
![]() | |
dityavāḍ | gaur vayo dadhuḥ # VS.21.13d; MS.3.11.11b: 158.1; KS.38.10d; TB.2.6.18.1d. Cf. dityavāhaṃ. |
![]() | |
didyon | mā pāhi (KS. didyot pāhi) # TS.1.8.14.1; KS.15.7; TB.1.7.8.2; Apś.18.15.5. See under didivaḥ. |
![]() | |
didhiṣavo | no rathyaḥ sudānavaḥ # RV.10.78.5b. |
![]() | |
divaṃ | ruroha katamaḥ sa devaḥ # AVś.10.2.8d. |
![]() | |
divakṣaso | dhenavo vṛṣṇo aśvāḥ # RV.3.7.2a. |
![]() | |
divaṃ | devaḥ pṛṣatīm ā viveśa # AVś.13.1.24d. |
![]() | |
divaś | ca gmaś cāpāṃ ca jantavaḥ # RV.10.49.2b. |
![]() | |
divaś | cit sānu rejata svane vaḥ # RV.5.60.3b; TS.3.1.11.5b; MS.4.12.5b: 193.13. |
![]() | |
divaḥ | śaśāsur vidathā kavīnām # RV.3.1.2c. P: divaḥ śaśāsuḥ KB.26.14. |
![]() | |
divas | kaṇvāsa indavaḥ # RV.1.46.9a. |
![]() | |
diva | (KS. divas; TB. divaḥ) skambhanir (VS.śB. skambhanīr; KS.1.6, skambhadhānyam; VSK.KS.31.5, skambhany) asi # VS.1.19; VSK.1.7.2; KS.1.6; 31.5; TS.1.1.6.1; śB.1.2.1.16; TB.3.2.6.2; Apś.1.21.3. Cf. adityāḥ skambho. |
![]() | |
divas | parjanyād antarikṣāt pṛthivyāḥ # VS.18.55. See divaḥ etc., and cf. divas pṛthivyā uror. |
![]() | |
divas | pṛthivyā uror antarikṣāt # AVP.3.31.1c--5c,6b--8b Cf. divaḥ parjanyād, and divas parjanyād. |
![]() | |
divas | pṛthivyāḥ pary antarikṣāt # RV.1.61.9b; AVś.19.3.1a; 20.35.9b; AVP.1.73.1a; MS.3.16.3a: 186.9; 4.12.2b: 181.11. See divaḥ etc. |
![]() | |
divas | pṛthivyāḥ pary oja udbhṛtam (AVP. ābhṛtam) # RV.6.47.27a; AVś.6.125.2a; AVP.15.11.6a. P: divas pṛthivyāḥ Kauś.10.24; Vait.16.12. See divaḥ etc. |
![]() | |
divas | pṛthivyāḥ śriyam ā vahantu # Kauś.3.3d. |
![]() | |
divas | pṛṣṭhaṃ svar gatvā # AVś.4.14.2c; AVP.3.38.2c; VS.17.65c; śB.9.2.3.24. See divaḥ etc. |
![]() | |
divas | (SV.JB. divaḥ) pṛṣṭham adhi tiṣṭhanti cetasā (JB. tejasā; SV. rohanti tejasā) # RV.9.83.2d; SV.2.226d; JB.3.54d. |
![]() | |
divas | (PBṭA.Apś. divaḥ) pṛṣṭhaṃ (PB. pṛṣṭhe) bhandamānaḥ (PB. manda-) sumanmabhiḥ # RV.3.2.12b; PB.1.7.6b; TA.3.10.4b; Apś.14.11.4b. |
![]() | |
divas | (SV. divaḥ) pṛṣṭhāny āruhan (AVś.12.2.12b, āruhat) # SV.1.92b; AVś.12.2.12b; 18.1.61b. |
![]() | |
divaḥ | saṃspṛśas (MS. saṃpṛcas) pāhi # VS.37.13; MS.4.9.4: 124.9; śB.14.1.3.29; KA.2.91. P: divaḥ saṃspṛśaḥ Kś.26.3.11. |
![]() | |
divaḥ | saṃpṛcas etc. # see divaḥ saṃspṛśas. |
![]() | |
divaḥ | suvaḥ etc. # see divaḥ svaḥ. |
![]() | |
divaḥ | svaḥ (TB.Apś. suvaḥ) saṃtanu # KS.39.8; TB.1.5.7.1; Apś.16.32.3. Cf. digbhyaḥ svargaṃ. |
![]() | |
divā | naktaṃ sudānavaḥ # RV.8.25.11b. |
![]() | |
divā | patayate svāhā # VS.22.30. See divāṃ pataye. |
![]() | |
divāṃ | pataye svāhā # KS.35.10; TB.3.10.7.1; Apś.14.25.11. See divā patayate. |
![]() | |
divā | vastos svāhā # KS.6.8. See prātar vastor. |
![]() | |
divitaḥ | pṛthivīm avaḥ (AVP. ava) # AVP.14.3.1b; NīlarU.1b. |
![]() | |
divi | te badbadhe śavaḥ # RV.1.80.13d. |
![]() | |
divi | te bṛhad bhāḥ (KS. bhās svāhā) # TS.3.4.2.2; 3.6; KS.13.11d,12. |
![]() | |
divi | devāḥ sūryam āditeyam # RV.10.88.11b; MS.4.14.14b: 239.17; N.7.29b. |
![]() | |
divi | śilpam etc. # see divaḥ etc. |
![]() | |
divi | spṛśanti bhānavaḥ # RV.1.36.3d. |
![]() | |
dive | cakṣuṣe nakṣatrebhyaḥ sūryāyādhipataye svāhā # AVś.6.10.3. |
![]() | |
dive-diva | ā suvā bhūri paśvaḥ # KS.37.9d; TB.2.7.15.1d; Aś.4.10.1d; śś.5.14.8d. See divo-diva etc. |
![]() | |
dive | svāhā # AVś.5.9.1,5; AVP.6.13.10,15; VS.22.27,29; 39.1; TS.1.8.13.3; 7.1.15.1; 17.1; 5.11.1; MS.3.12.7: 162.13; 3.12.10: 163.10; KS.15.3; 37.15,16; KSA.1.6,8; 5.2; śB.14.3.2.8; 9.3.6; Tā.10.67.2; BṛhU.6.3.6; MahānU.19.2; śś.17.12.2; Kauś.28.17. |
![]() | |
divo | antebhyas (KS. 'nte-) pari # RV.1.49.3d; 8.88.5b; SV.1.367d; KS.16.13b. See divaḥ sadobhyas. |
![]() | |
divo | jyote (KS.9.3, jyotir) vivasva āditya te no devā deveṣu satyāṃ devahūtim āsuvadhvam # KS.8.14; 9.3. See under devajūte vivasvann. |
![]() | |
divodāsāya | mahi ceti vām avaḥ # RV.1.119.4d. |
![]() | |
divo-diva | ā suvā bhūri paśvaḥ # AVś.7.14.3d. See dive-diva etc. |
![]() | |
divo | na vāraṃ savitā vyūrṇute # SV.2.845c. See vāraṃ na devaḥ. |
![]() | |
divo | mātrayā variṇā (VS.śB. varimṇā) prathasva # VS.11.29d; 13.2d; TS.4.1.3.1d; 2.8.2d; MS.2.7.3d: 76.17; 3.1.5: 6.3; KS.16.3d,15d; 20.5; śB.6.4.1.8; 7.4.1.9. P: divaḥ Kś.16.2.24. Cf. under antarikṣāyarṣayas. |
![]() | |
divo | vā ye rocane santi devāḥ # RV.3.6.8b. |
![]() | |
divyaṃ | nabho gachatu yat svāhā # VS.2.22d; śB.1.9.2.31d; TB.3.7.5.10d; Apś.4.12.3d. |
![]() | |
divyaṃ | nabho gacha svāhā # VS.6.21; MS.1.2.18: 28.3; 3.10.7: 139.1; śB.3.8.5.3. See nabho gacha, and nabho divyaṃ. |
![]() | |
divyā | āpo vaḥ śakvarīḥ # AVP.8.18.3a. |
![]() | |
divyānāṃ | sarpāṇām adhipataye svāhā # śG.4.15.4. |
![]() | |
divyāḥ | suparṇā madhumanta indavaḥ # RV.9.86.1c. |
![]() | |
divyebhyaḥ | sarpebhyaḥ svāhā # śG.4.15.4. |
![]() | |
divyo | gandharvaḥ ketapūḥ (VSK. -pāḥ) ketaṃ naḥ (MS.KS. omit naḥ) punātu # VS.9.1; 11.7; 30.1; VSK.10.1.1; TS.1.7.7.1; 4.1.1.2; MS.1.11.1: 161.7; KS.13.14; 15.11; śB.5.1.1.16; 6.3.1.19; SMB.1.1.1; JG.1.3. |
![]() | |
divyo | gandharvo bhuvanasya yas patiḥ # AVś.2.2.1a; AVP.1.7.1a; KA.1.98ā; 2.98A. P: divyo gandharvaḥ Vait.36.28; Kauś.8.24; 94.15; 95.4; 96.4; 101.3; 114.3. |
![]() | |
diśaḥ | svāhā # Mś.1.7.2.16. |
![]() | |
diśāṃ | gopā asya caranti jantavaḥ # AVP.13.5.6a. See viśāṃ gopā. |
![]() | |
diśāṃ | jatravaḥ # VS.25.8; TS.5.7.16.1; MS.3.15.7: 179.11; KSA.13.6. |
![]() | |
diśo-diśaḥ | śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ # AVś.9.3.31. |
![]() | |
diśo | vṛtās tāś candramasā vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā # AG.3.11.1. |
![]() | |
dīkṣāyai | tapase 'gnaye (MS.KS. agnaye) svāhā # VS.4.7; TS.1.2.2.1; MS.1.2.2: 10.11; 3.6.4: 63.19; KS.2.2; 23.2; śB.3.1.4.8. |
![]() | |
dīdyānaḥ | śucir ṛṣvaḥ pāvakaḥ # RV.3.5.7c. |
![]() | |
dīrgham | āyuḥ karati (TA. karatu) jīvase vaḥ # RV.10.18.6d; TA.6.10.1d. See sarvam āyur nayatu. |
![]() | |
dīrghaśruto | vi hi jānanti vahnayaḥ # RV.10.114.2b. |
![]() | |
duraś | ca viśvā avṛṇod apa svāḥ # RV.3.31.21d; 10.120.8d; AVś.20.107.11d; AVP.6.1.8d. See turaś cid. |
![]() | |
durāpanā | vāta ivāham asmi # RV.10.95.2d; śB.11.5.1.7d. |
![]() | |
duriṣṭer | mā pāhi svāhā # Aś.3.6.27. |
![]() | |
durṇāmnīḥ | sarvāḥ saṃgatya # AVP.5.9.8c. |
![]() | |
dulāyai | svāhā # TB.3.1.4.1. |
![]() | |
duvasyave | (TA. duvasvate) tvā vātāya svāhā # MS.4.9.8: 128.9; TA.4.9.1. |
![]() | |
duṣprāvyo | 'vahanted avācaḥ # RV.4.25.6d. |
![]() | |
duḥsvapnahan | duruṣvahā (!) # MahānU.17.6. See duṣvapnahan. |
![]() | |
duhe | yad enī divyaṃ ghṛtaṃ vāḥ # RV.10.12.3d; AVś.18.1.32d. |
![]() | |
duhyante | gāvo (AVś. nūnaṃ) vṛṣaṇeha dhenavaḥ # AVś.7.73.2c; Aś.4.7.4c; śś.5.10.8c. |
![]() | |
dūtaṃ | vo viśvavedasam # RV.4.8.1a; SV.1.12a; MS.2.13.5a: 153.17; KS.12.15a; AB.5.17.16; KB.26.13; śś.10.10.8; 14.51.14; Mś.6.2.2.19. P: dūtaṃ vaḥ Aś.4.13.7; 8.9.7; śś.6.4.1. |
![]() | |
dūtaś | ca havyavāhanaḥ # RV.6.16.23c. |
![]() | |
dūto | havyavāḍ amūra (MS. -rā) upemaṃ yajñam upemāṃ devo devahūtim avatu (KS. omits avatu) # MS.4.13.2: 200.7; KS.15.13; TB.3.6.2.1. |
![]() | |
dūto | havyā kavir vaha # RV.1.188.1c. |
![]() | |
dūrehetir | amṛḍayo mṛtyur gandharvaḥ # TS.3.4.7.2. See amṛḍayo. |
![]() | |
dūrvāyā | iva tantavaḥ # RV.10.134.5c. |
![]() | |
dṛḍhā | cid yamayiṣṇavaḥ # SV.1.401c. See sthirā cin. |
![]() | |
dṛḍho | nakṣatra uta viśvadevaḥ # RV.6.67.6c. |
![]() | |
dṛtir | na dhmāto adrivaḥ # RV.7.89.2b. Cf. Mahābh.3.207.47; 12.95.21. |
![]() | |
dṛśe | viśvāya sūryam (JG. adds svāhā) # RV.1.50.1c; AVś.13.2.16c; 20.47.13c; SV.1.31c; VS.7.41c; 8.41c; 33.31c; TS.1.2.8.2c; 4.43.1c; KS.4.9c; 30.5c; MS.1.3.37c: 43.7; śB.4.3.4.9c; 6.2.2c; KA.1.198.1c,19c; JG.1.4c; N.12.15c. |
![]() | |
devaṃ | savitāraṃ gacha svāhā # VS.6.21; TS.1.3.11.1; 6.4.1.2; MS.1.2.18: 27.11; 3.10.7: 138.13; KS.3.8; śB.3.8.4.13. P: devaṃ savitāram Mś.4.3.22. |
![]() | |
devaṃ | savitāram abhimātiṣāham # TS.4.7.14.3b; KS.40.10b. See devaṃ trātāram etc., and devaḥ savitābhi-. |
![]() | |
devakṛtasyainaso | 'vayajanam asi (TāṃahānU.Aś.Vait.BDh. asi svāhā) # VS.8.13; TS.3.2.5.7; PB.1.6.10; Tā.10.59; MahānU.18.1; Aś.6.12.3; śś.8.9.1; Vait.23.12; Apś.13.17.9; Mś.2.5.4.8; BDh.4.3.6. P: devakṛtasya Lś.2.11.14; Kś.10.8.6; GDh.25.10; 27.7; VyāsaDh.3.29. Designated as devakṛtam ViDh.56.4; VāDh.28.11; BDh.4.3.8; as śākala-homīya-mantrāḥ MDh.11.201,257. |
![]() | |
devajūte | vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam # MS.1.7.1: 110.5; 1.7.5: 114.8. See divo jyote, and vivasvāṃ aditir. |
![]() | |
devatātā | mitadravaḥ svarkāḥ # RV.7.38.7b; VS.9.16b; 21.10b; TS.1.7.8.2b; MS.1.11.2b: 162.10; KS.13.14b; śB.5.1.5.22b; N.12.44b. |
![]() | |
devatrā | havyavāhanīḥ # RV.10.188.3b. |
![]() | |
devayajanāya | svāhā # MG.2.14.27. |
![]() | |
deva | varuṇa devayajanaṃ no dehi svāhā (Apś. -yajanaṃ me dehi) # PB.24.18.8; Apś.10.2.9; 23.8.9. Cf. deva savitar deva-. |
![]() | |
devasenābhyaḥ | (ApMB. -bhya) svāhā # HG.2.9.3; ApMB.2.18.40,41. |
![]() | |
devas | tvā savitā punātv (Mś.GG.KhG.JG. savitotpunātv) achidreṇa pavitreṇa vasoḥ (KS. omits vasoḥ) sūryasya raśmibhiḥ # TS.1.2.1.2; KS.2.1; 23.1; MS.1.2.1: 10.8; GG.1.7.25; KhG.1.2.14; JG.1.2. Ps: devas tvā savitā punātu (Mś. savitotpunātu) TS.6.1.1.9; MS.3.6.3: 62.16; Mś.1.2.5.18; devas tvā savitā Mś.2.1.1.40. Cf. prec., devo mā savitā etc., devo vaḥ savitā etc., and devo vaḥ savitotpunātv. |
![]() | |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ saṃvapāmi # VS.1.21; TB.3.2.8.1; śB.1.2.2.1. P: devasya tvā Kś.2.5.10. See saṃ vapāmi, devasya vaḥ etc., and cf. devasya tvā ... hastābhyām agnaye juṣṭaṃ saṃvapāmi. |
![]() | |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye vo juṣṭān (Apś. juṣṭaṃ) nirvapāmi (KS. agnaye juṣṭaṃ prokṣāmi) # MS.1.1.5: 3.3; 4.1.5: 6.18; KS.1.5 (cf. 31.4); Apś.1.19.1. See devasya vaḥ etc., and cf. devasya tvā ... hastābhyāṃ prokṣāmi. |
![]() | |
devasya | tvā savituḥ (KS. devasya savituḥ) prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā rakṣohāsi svāhā # MS.2.6.3: 65.2; KS.15.2. P: devasya tvā savituḥ prasave Mś.9.1.1.23. |
![]() | |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ṛtasya tvā devahaviḥ pāśenārabhe (MS. pāśena pratimuñcāmi) # TS.6.3.6.2; MS.3.9.6: 124.1. See ṛtasya tvā devahaviḥ. |
![]() | |
devasya | draviṇasyavaḥ # RV.5.13.2c; SV.2.755c; MS.4.10.2c: 145.13; KS.20.14c; Apś.17.7.4c. |
![]() | |
devaḥ | savitā vasor vasudāvā # TS.1.2.3.2; MS.1.2.3: 12.10; 3.6.9: 73.5; KS.2.4; 23.6; Apś.10.18.7. P: devaḥ savitā Mś.2.1.3.13. See devo naḥ savitā. |
![]() | |
devaḥ | savitā viśvavāraḥ # AVś.5.27.3c; MS.2.12.6b: 150.1; KS.18.17b. See AVP.9.1.2de, and sukṛd devaḥ savitā. |
![]() | |
devā | adabhram āśa vaḥ # RV.8.47.6c. |
![]() | |
devā | avantv ṛbhavaḥ svastaye # RV.5.51.13c; MG.2.15.6c. |
![]() | |
devā | ājyapā juṣāṇā agna (MS. agnā; VS. indra) ājyasya vyantu # VS.28.11; MS.4.10.3: 149.6; 4.13.5: 205.3; KS.15.13. See devāṃ ājyapān svāhā-, and svāhā devā ājyapā juṣāṇā. |
![]() | |
devā | eṣām abhavan devahūtiṣu # RV.7.83.7d. |
![]() | |
devāḥ | kapota iṣito yad ichan # RV.10.165.1a; AVś.6.27.1a; MG.2.17.1a. P: devāḥ kapotaḥ AG.3.7.7; śG.5.5.2; Kauś.46.7; MG.2.17.1; Rvidh.4.20.2. Cf. BṛhD.8.69. |
![]() | |
devāḥ | pitaraḥ pitaro devāḥ # AVś.6.123.3; KS.4.14; 31.15; MS.1.4.11: 60.6; AB.7.24.3; TB.3.7.5.4; Apś.4.9.6. P: devāḥ pitaraḥ Mś.1.4.1.24; GB.1.5.21; Vait.2.15. |
![]() | |
devāḥ | pitaro 'vamā āyavaḥ krāvya (followed by a-) # AVP.3.31.4a. |
![]() | |
devāṃ | ājyapāṃ āvaha # śB.1.4.2.17; 2.6.1.22; TB.3.5.3.2; Aś.1.3.22; śś.1.5.4. |
![]() | |
devāṃ | ājyapān svāhāgniṃ hotrāj juṣāṇā agna ājyasya viyantu # TB.3.6.2.2. See devā ājyapā juṣāṇā. |
![]() | |
devāṃ | ā vītaye vaha # RV.5.26.2c; 7.16.4b; SV.2.872c; VSK.24.21c. |
![]() | |
devāṃ | ā sādayād (TB.Apś. -ayā) iha # RV.8.44.3c; VS.22.17c; KS.2.15c; TB.2.4.1.11b; Apś.9.4.17b. Cf. agne devāṃ ihā vaha. |
![]() | |
devāṃ | īḍita ā vaha # RV.1.13.4b; SV.2.700b. |
![]() | |
devā | dakṣair bhṛgavaḥ saṃ cikitrire # RV.10.92.10d. |
![]() | |
devā | dūtaṃ cakrire havyavāhanam (TB.Apś. havyavāham) # RV.5.8.6b; TB.1.2.1.12b; Apś.5.6.3b. |
![]() | |
devānāṃ | havyavāhanam # Kauś.3.10d. |
![]() | |
devānāṃ | cakṣuḥ subhagā vahantī # RV.7.77.3a. |
![]() | |
devānāṃ | devahūtiṣu # AVś.5.7.4d; AVP.7.9.9d. |
![]() | |
devānāṃ | devā devā deveṣv adhidevāḥ parā kramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu # AVP.15.9.5. See devā deveṣu parākramadhvaṃ. |
![]() | |
devānām | agnir aratir jīrāśvaḥ # RV.2.4.2d. |
![]() | |
devānām | asi vahnitamaṃ sasnitamaṃ papritamaṃ juṣṭatamaṃ devahūtamam # VS.1.8; MS.1.1.5: 3.1; 4.1.5: 6.12; KS.1.4; śB.1.1.2.12. Ps: devānām asi vahnitamam KS.31.3; Mś.1.2.1.25; devānām Kś.2.3.14. See tvaṃ devānām asi sasnitamaṃ. |
![]() | |
devānām | id avo mahat # RV.8.83.1a; SV.1.138a; AB.5.19.13; KB.26.13. Ps: devānām id avaḥ Aś.8.10.2; devānām it śś.10.10.7. Cf. BṛhD.6.98. |
![]() | |
devānāṃ | patnībhyo 'mṛtaṃ juhomi svāhā # Apś.6.12.5. |
![]() | |
devān | devayate (TB.Apśṃś. devāyate) yaja (Mś. yajamānāya svāhā) # RV.1.15.12c; 3.10.7b; 29.12d; 5.21.1d; SV.1.100b; KS.2.9d; 7.13c; 39.13d; TB.3.11.6.4d; Apś.7.7.1d; 16.35.5d; Mś.1.7.3.43d. |
![]() | |
devān | sendrān upa te huve savāham (KSA. 'sā aham) # TS.7.3.11.3c; KSA.3.1c. |
![]() | |
devāpsuṣado | 'pāṃ napāt tanūnapān narāśaṃsa # AVP.3.31.5a. Cf. devāḥ sapītayo. |
![]() | |
devā | manuṣyā ṛṣayaḥ # AVP.1.20.2c. Cf. daivīr manuṣyeṣavaḥ. |
![]() | |
devā | manuṣyā gandharvāḥ # AVP.9.29.5c. |
![]() | |
devā | yajñam ṛtavaḥ kalpayanti # AVś.18.4.2a. P: devā yajñam Kauś.81.10. |
![]() | |
devāya | devahūtibhiḥ # RV.7.14.1b. |
![]() | |
devāya | savitre satyaprasavāya svāhā # śB.14.9.4.18; BṛhU.6.4.18. |
![]() | |
devāś | ca mahādevāḥ # TA.1.9.3a. |
![]() | |
devāḥ | śarmaṇyā mitra varuṇāryaman # TS.2.4.8.1; MS.2.4.7: 44.12; KS.11.9. P: devāḥ śarmaṇyāḥ TS.2.4.10.1; KS.11.10; Apś.19.26.7; Mś.5.2.6.10,17. See devāḥ sayujo etc. |
![]() | |
devā | saṃgatya yat sarve # AVś.9.4.15c. Misprint for devāḥ etc. |
![]() | |
devāso | raṇvam avase vasūyavaḥ # RV.1.128.8f. |
![]() | |
devāso | vanate martyo vaḥ # RV.5.41.17b. |
![]() | |
devāso | hi ṣmā manave samanyavaḥ # RV.8.27.14a; VS.33.94a. |
![]() | |
devāḥ | sapītayo 'pāṃ napān narāśaṃsa # TS.2.4.8.1; MS.2.4.7: 44.14; KS.11.9. P: devāḥ sapītayaḥ TS.2.4.10.1; KS.11.10; Apś.19.26.10; Mś.5.2.6.12,17. Cf. devāpsuṣado. |
![]() | |
devāḥ | sayujo mitra varuṇāryaman # AVP.3.31.3a. See devāḥ śarmaṇyā etc. |
![]() | |
devā | ha dharmaṇā dhruvāḥ # KS.35.7c. |
![]() | |
devi | vāg yat te vāco (TS.GB.Aś.Vait. yad vāco) madhumat (KB.GB.Aś.śś.Vait. madhumattamaṃ; Kś. madhumattamaṃ juṣṭatamaṃ) tasmin mā (KB.śś. no adya) dhāḥ (KB.śś. dhāt; Vait. adds svāhā) # TS.3.1.10.1; KB.10.6; GB.2.2.17; PB.1.3.1; 6.7.6; JB.1.82; Aś.3.1.14; śś.6.9.17; Vait.18.5; Kś.9.8.16. Perhaps in JB. madhumattamam asmin is to be read instead of madhumat tasmin. See yad vāco madhumat. |
![]() | |
devīṃ | vācam ajanayanta devāḥ # RV.8.100.11a; TB.2.4.6.10a (text daivīṃ etc.); Aś.3.8.1; AG.3.10.9; PG.1.19.2a; N.11.29a. Ps: devīṃ vācam ajanayanta TB.2.8.8.4; devīṃ vācam śś.9.28.6. |
![]() | |
devīm | uṣasaṃ svar āvahantīm # RV.5.80.1c. |
![]() | |
devīr | ā tasthau madhumad vahantīḥ # RV.3.7.2b. |
![]() | |
devīr | āpaḥ śuddhā yūyaṃ devān yuyudhvam (KS. yūḍhvam) # MS.1.1.11: 7.5; 1.2.16: 26.6; 3.10.1: 128.7; KS.3.6. See next, and āpo devīḥ śuddhāyuvaḥ. |
![]() | |
devīr | āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu # VS.6.13; śB.3.8.2.3. See prec., and āpo devīḥ śuddhāyuvaḥ. |
![]() | |
devīr | āpo agreguvaḥ premaṃ etc. # see devīr āpo 'greguvo. |
![]() | |
devīr | āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā # MS.1.3.1: 29.8. See next. |
![]() | |
devīr | āpo apāṃ napād ya ūrmir (VS.śB. yo va ūr-) haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta (VS.śB. datta; KS. dāta) śukraṃ (VS.KS.śB. omit śukraṃ) śukrapebhyo yeṣāṃ bhāga (KS. bhāgas) stha svāhā # VS.6.27; TS.1.3.13.2; KS.3.9; śB.3.9.3.25. Ps: devīr āpo apāṃ napāt TS.6.4.3.3; devīr āpaḥ Kś.9.3.7; Apś.12.5.8. See prec. |
![]() | |
devīr | āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya preta (KS. agreguvaḥ premaṃ yajñaṃ nayata pra yajñapatiṃ tirata) # MS.1.1.4: 2.12; KS.1.11; 31.10. Ps: devīr āpo 'greguvaḥ MS.4.1.4: 6.6; devīr āpaḥ Mś.1.2.1.12; 1.2.5.21; 1.8.4.3. See āpo devīr agre-, and devīr āpo agre-. |
![]() | |
devīr | āpo mātaraḥ sūdayitnvaḥ # RV.10.64.9c. |
![]() | |
devīr | dvāraḥ saṃghāte vīḍvīr yāmañ śithirā (KSṭB. chithirā) dhruvā devahūtau # MS.4.13.8: 209.11; KS.19.13; TB.3.6.13.1. Cf. prec. |
![]() | |
devīr | dvāro bṛhatīr viśvaminvāḥ # RV.10.110.5c; AVś.5.12.5c; VS.29.30c; MS.4.13.3c: 202.4; KS.16.20c; TB.3.6.3.3c; N.8.10c. |
![]() | |
devebhya | ājyaṃ vaha # AVś.5.8.1b; AVP.7.18.1b. |
![]() | |
devebhyaḥ | pitṛbhyaḥ svāhā # TB.3.7.14.4; Apś.14.32.2. |
![]() | |
devebhyas | tanūbhyas svāhā # KS.5.4. See daivībhyas tanūbhyaḥ. |
![]() | |
devebhyas | tvā gharmapebhyas svāhā # KA.2.133. Cf. pitṛbhyo gharmapebhyaḥ. |
![]() | |
devebhyaḥ | svāhā # VS.6.11; TS.3.1.4.4; 5.2; KS.3.6; śB.3.8.1.16; Tā.10.67.2; Kś.6.5.24; Apś.7.21.2; MahānU.19.2. See svāhā devebhyaḥ, and cf. viśvebhyo devebhyaḥ svāhā. |
![]() | |
devebhyo | madhumattamaṃ svāhā # Apś.9.7.10c. |
![]() | |
devebhyo | havyaṃ vahatu prajānan (AVP. prajānatī) # RV.10.16.9d; AVś.12.2.8d; AVP.5.15.8d; VS.13.34d; 35.19d; TS.2.2.4.8d; KS.3.4d; 7.13d; śB.7.5.1.30; TB.1.4.4.8d; Vait.10.17d; Kauś.133.6d. See next, devebhyo havyā vahatu, and devo devebhyo havyaṃ. |
![]() | |
devebhyo | havyaṃ vaha naḥ (Kauś. omits naḥ) prajānan # TB.2.5.8.9b; Aś.3.10.8b; 12.22d; śś.2.17.8b; Apś.6.28.12b; Kauś.40.13b. See under prec. |
![]() | |
devebhyo | havyavāhana # RV.3.9.6b; 10.118.5b; 150.1b. |
![]() | |
devebhyo | havyavāhanaḥ # RV.10.119.13b. Cf. deveṣu etc. |
![]() | |
devebhyo | havyā vaha jātavedaḥ # Mś.1.8.4.25d. Cf. atha havyā. |
![]() | |
devebhyo | havyā vahatu prajānan # MS.1.6.1e: 85.16; 1.8.8e: 127.11; Mś.1.6.3.5b; MG.2.1.8d. See under devebhyo havyaṃ vahatu. |
![]() | |
deveṣu | kṛṇuto duvaḥ # RV.8.31.9d; ApMB.1.11.11d. |
![]() | |
deveṣu | havyavāhanaḥ # Apś.16.11.11b. Cf. devebhyo etc. |
![]() | |
deveṣv | akrata śravaḥ # RV.10.155.5c; AVś.6.28.2c; AVP.10.1.13c; VS.35.18c. |
![]() | |
devo | devasya vajrivaḥ # RV.10.22.4b. |
![]() | |
devo | devānām abhavaḥ śivaḥ sakhā # RV.1.31.1b; VS.34.12b. |
![]() | |
devo | devebhyo havyaṃ vahatu prajānan # AVP.5.28.1d. See under devebhyo havyaṃ vahatu. |
![]() | |
devo | deveṣu devaḥ # AVś.5.27.2a; AVP.9.1.2a; VS.27.12b; TS.4.1.8.1b; KS.18.17b. P: devo deveṣu Vait.10.12. See prec. but one. |
![]() | |
devo | deveṣu vanate hi no duvaḥ # RV.6.15.6e. |
![]() | |
devo | naḥ savitā vasor dātā vasv adāt # VS.4.16; śB.3.2.2.25. See devaḥ savitā vasor. |
![]() | |
deṣṭhaḥ | sunvate bhuvaḥ # RV.8.66.6d. |
![]() | |
daivīṃ | vācam ajanayanta devāḥ # TB.2.4.6.10a. Error for devīṃ etc., q.v. |
![]() | |
daivībhyas | tanūbhyaḥ svāhā # TB.3.7.11.3; Apś.3.11.2; Kauś.5.13. See devebhyas tanūbhyas. |
![]() | |
daivīr | manuṣyeṣavaḥ # AVś.1.19.2c. Cf. devā manuṣyā ṛṣayaḥ. |
![]() | |
doṣabhyāṃ | svāhā # TS.7.3.16.2; KSA.3.6. |
![]() | |
doṣā | vastor (Aś.śG. doṣāvastar) namaḥ svāhā # MS.1.8.7: 125.12; Aś.3.12.4; Apś.9.7.3; Mś.3.3.5; śG.5.4.4. See doṣā vastos svāhā. |
![]() | |
doṣā | vastor vahīyasaḥ prapitve # RV.1.104.1d. |
![]() | |
doṣā | vastos svāhā # KS.6.8. See doṣā vastor namaḥ. |
![]() | |
doṣā | śivaḥ sahasaḥ sūno agne # RV.4.11.6c. |
![]() | |
daurārddhyai | svāhā # TB.3.7.11.3; Apś.3.11.2. |
![]() | |
dyām | ṛbhavaḥ pṛthivīṃ yac ca puṣyatha # RV.4.36.1d. |
![]() | |
dyāvāpṛthivī | upaśrutyā (AVP. upaśrutaye) mā pātaṃ svāhā # AVś.2.16.2; AVP.2.43.1. P: dyāvāpṛthivī upaśrutyā Vait.8.7. |
![]() | |
dyāvāpṛthivī | gacha svāhā # VS.6.21; TS.1.3.11.1; 6.4.1.3; MS.1.2.18: 28.1; 3.10.7: 138.15; KS.3.8; śB.3.8.4.17. |
![]() | |
dyāvāpṛthivībhyāṃ | svāhā # VS.22.28; 39.13; TS.3.4.2.1; MS.3.12.7: 162.16; 4.9.9: 129.12; KS.13.11,12; TA.4.10.3; 5.8.8; ApMB.2.6.10 (ApG.4.11.22); JG.1.23. P: dyāvāpṛthivībhyām Kś.20.8.7. |
![]() | |
dyāvāpṛthivī | vi caranti tanyavaḥ # RV.5.63.2d; MS.4.14.12d: 234.11. |
![]() | |
dyāvāpṛthivyor | hiraṇmayaṃ saṃśritaṃ suvaḥ # TA.10.1.14; MahānU.5.9. |
![]() | |
dyumad | agne mahi śravaḥ # RV.5.18.5c; TB.2.7.5.2c. |
![]() | |
dyumān | dyumanta ā vaha # AVś.18.1.57c. |
![]() | |
dyauḥ | pitā pṛthivī mātā prajāpatir bandhuḥ # TB.3.7.5.4; Apś.4.9.6. Cf. dyaur me pitā, dyaur vaḥ pitā, dyauṣ ṭvā, dyauṣ pitā, dyaus te pitā, and pṛthivī te mātā. |
![]() | |
dyaur | na prathinā śavaḥ # RV.1.8.5c; 8.56 (Vāl.8).1c; AVś.20.71.1c; SV.1.166c. |
![]() | |
dyaur | me śarma mahi śravaḥ # Aś.2.10.21c. |
![]() | |
dyaur | vṛtā sādityena vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā # AG.3.11.1. |
![]() | |
draviṇasvanta | iha santv indavaḥ # RV.9.85.1d; SV.1.561d. |
![]() | |
draviṇāya | svāhā # MS.3.12.12: 164.1. |
![]() | |
droṇyaśvāsa | īrate ghṛtaṃ vāḥ # RV.10.99.4d. |
![]() | |
dvātriṃśate | svāhā # KSA.2.5. |
![]() | |
dvādaśabhyaḥ | svāhā # TS.7.2.11.1; 13.1; 15.1; KSA.2.5. |
![]() | |
dvādaśarcebhyaḥ | svāhā # AVś.19.23.9. |
![]() | |
dvānavatyai | svāhā # KSA.2.5. |
![]() | |
dvāpañcāśate | svāhā # KSA.2.5. |
![]() | |
dvā | bṛbūkaṃ vahataḥ purīṣam # RV.10.27.23d; N.2.22d. |
![]() | |
dvābhyāṃ | śatābhyāṃ svāhā # TS.7.2.11.1; 19.1; KSA.2.1,9. |
![]() | |
dvābhyāṃ | svāhā # VS.22.34; TS.7.2.11.1; 13.1; MS.3.12.15: 164.13; KSA.2.1,3; TB.3.8.15.3; 16.1; Mś.9.2.2.31. |
![]() | |
dvārapāya | (ApMB. dvārāpāya) svāhā # ApMB.2.18.42; HG.2.9.2. |
![]() | |
dvārapyai | (ApMB. dvārāpyai) svāhā # ApMB.2.18.43; HG.2.9.2. |
![]() | |
dvārāv | (MS. dvārā) ṛtasya subhage vy āvaḥ # RV.7.95.6b; MS.4.14.7b: 226.7; KB.25.2. |
![]() | |
dvāro | devīr anv asya (AVP. devīr annasya) viśve (MS.KS. viśvāḥ) # AVś.5.27.7a; AVP.9.1.5a; VS.27.16a; TS.4.1.8.2a; MS.2.12.6a: 150.8; KS.18.17a. |
![]() | |
dvāsaptatyai | svāhā # KSA.2.5. |
![]() | |
dvitāya | tvā # VS.1.23; śB.1.2.3.5. See dvitāya svāhā. |
![]() | |
dvitā | yad īṃ kīstāso abhidyavaḥ # RV.1.127.7a. |
![]() | |
dvitāya | mṛktavāhase # RV.5.18.2a. |
![]() | |
dvitāya | svāhā # TS.1.1.8.1; KS.1.8; Mś.1.2.4.3. See dvitāya tvā. |
![]() | |
dvitīyebhyaḥ | śaṅkhebhyaḥ svāhā # AVś.19.22.9. |
![]() | |
dviṣate | tat parā vaha # AVś.16.6.3a. |
![]() | |
dviṣadbhyaḥ | prati muñcāmi pāśam (HG. pāpam; JG. pāśaṃ svāhā) # SMB.1.1.14d; HG.1.19.7d; ApMB.1.4.11d; JG.1.20d. Cf. under apriye prati. |
![]() | |
dve | vā yaśaḥ śavaḥ # AVś.20.132.15. |
![]() | |
dhatta | ṛbhavaḥ kṣemayanto na mitram # RV.4.33.10d. |
![]() | |
dhanaṃjayaḥ | pavate kṛtvyo rasaḥ # RV.9.84.5c. Cf. dhartā divaḥ pavate. |
![]() | |
dhanadhānyai | svāhā # Tā.10.67.2. |
![]() | |
dhanānāṃ | dhartar avasā vipanyavaḥ # RV.1.102.5b. |
![]() | |
dhanāyāyuṣe | prajāyai mā pātaṃ svāhā # AVP.2.43.2. |
![]() | |
dhanāyuvaḥ | sanāyuvaḥ # AVP.11.2.10c. |
![]() | |
dhane | hite taruṣanta śravasyavaḥ # RV.1.132.5b. |
![]() | |
dhanvañ | cid ye anāśavaḥ # RV.1.135.9d. |
![]() | |
dhanvanā | sarvāḥ pradiśo (AVPṃS. pṛtanā) jayema # RV.6.75.2d; AVP.15.10.2d; VS.29.39d; TS.4.6.6.1d; MS.3.16.3d: 185.13; KSA.6.1d; N.9.17d. |
![]() | |
dhanvano | jyāyā iṣvāḥ # AVP.11.2.4a. |
![]() | |
dhanvantaraye | svāhā # JG.1.23. See prec. but one. |
![]() | |
dhamanto | vāṇaṃ marutaḥ sudānavaḥ # RV.1.85.10c. |
![]() | |
dharṇasāya | svāhā # MS.3.12.12: 164.1. |
![]() | |
dhartā | divaḥ pavate kṛtvyo (JB. kṛtviyo) rasaḥ # RV.9.76.1a; SV.1.558a; 2.578a; JB.3.219; PB.14.9.4. Designated as padastobhāḥ ViDh.56.11; VāDh.28.12. Cf. dhanaṃjayaḥ pa-. |
![]() | |
dhartā | divaḥ savitā viśvavāraḥ # RV.10.149.4d. |
![]() | |
dhartā | divo rajasas pṛṣṭa ūrdhvaḥ # RV.3.49.4a. |
![]() | |
dhartāro | diva ṛbhavaḥ suhastāḥ # RV.10.66.10a. |
![]() | |
dharmarājāya | svāhā # Rvidh.3.7.4. |
![]() | |
dharmāya | svāhā # Tā.10.67.1; MahānU.19.2. |
![]() | |
dhātar | āyantu sarvadā (TAṭU. sarvataḥ svāhā) # TA.7.4.3d; TU.1.4.3d; Kauś.56.17d. See samavayantu sarvataḥ. |
![]() | |
dhātā | cakalpa tam ihā vahāsi # AVP.2.66.4b. |
![]() | |
dhātā | dīkṣāyām (KS. dīkṣāyāṃ brahmavate; Mś. dīkṣāyāṃ svāhā) # TS.4.4.9.1; KS.34.14; Mś.3.6.2. Cf. viśvakarmā dī-. |
![]() | |
dhātā | dhātuḥ pituḥ pitābhinno gharmo viśvāyur yato jātaṃ tad apyagāt svāhā # Mś.3.1.24. Cf. prec. and abhinno gharmo. |
![]() | |
dhātus | tāḥ sarvāḥ pavanena pūtāḥ # TA.6.3.2c. |
![]() | |
dhānāḥ | karambhaḥ saktavaḥ # VS.19.21a. |
![]() | |
dhāryābhyaḥ | svāhā # VS.22.25. |
![]() | |
dhāvate | svāhā # VS.22.8; TS.7.4.22.1; MS.3.12.3: 161.1; KSA.5.1. |
![]() | |
dhiyaḥ | pinvānāḥ svasare na gāvaḥ # RV.9.94.2c. |
![]() | |
dhiyaṃ | pūṣā jinvatu viśvaminvaḥ # RV.2.40.6a; MS.4.14.1a: 215.5; TB.2.8.1.6a. |
![]() | |
dhiyā | dhīvanto asapanta tṛtsavaḥ # RV.7.85.8d. |
![]() | |
dhiyā | dhenā avasyavaḥ # RV.7.94.4c; SV.2.150c. |
![]() | |
dhiyā | yuyujra indavaḥ # RV.1.46.8c. |
![]() | |
dhiṣvā | śavaḥ śūra yena vṛtram # RV.2.11.18a. |
![]() | |
dhībhir | viprā avasyavaḥ # RV.9.17.7b; 63.20b. |
![]() | |
dhīrāsaḥ | puṣṭim avahan manāyai # RV.4.33.2d. |
![]() | |
dhurā | na yuktā (JB. -rā niyukta) rajaso vahanti # RV.1.164.19d; AVś.9.9.19d; JB.1.279d. |
![]() | |
dhūmāya | svāhā # VS.22.26; MahānU.19.2. |
![]() | |
dhṛṣāṇo | (śś. -ṇaṃ) dhṛṣitaḥ (śś. -taṃ) śavaḥ # AVś.6.33.2b; śś.18.3.2c. See dādhṛṣāṇaṃ. |
![]() | |
dhḷkṣaṇāsaḥ | śipavitnavaḥ # AVP.7.2.8b. Cf. ejatkāḥ śipavitnukāḥ. |
![]() | |
dhenūnāṃ | na vajrivaḥ # RV.10.22.13d. |
![]() | |
dhruvakṣitaye | svāhā # Tā.10.67.1; MahānU.19.2. |
![]() | |
dhruvam | asi dhruvāhaṃ patikule bhūyāsam amuṣyāsau # GG.2.3.9. See dhruvo 'si dhruvāhaṃ patikule. |
![]() | |
dhruvas | ta āyuḥ pātv asau # Aś.6.9.3. See āyuṣ ṭe dhruvaḥ. |
![]() | |
dhruvasya | sataḥ pari yanti (JB. paryanti) ketavaḥ # RV.9.86.6b; SV.2.237b; JB.3.58b. |
![]() | |
dhruvā | eva vaḥ pitaro yuge-yuge # RV.10.94.12a. |
![]() | |
dhruvā | dig viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ # AVś.3.27.5; AVP.3.24.5. Cf. dhruvāyai. |
![]() | |
dhruvāya | bhūmāya (PG. bhaumāya) svāhā # Tā.10.67.1; MahānU.19.2; PG.2.14.10. |
![]() | |
dhruvāyā | diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ # AVś.9.3.29. |
![]() | |
dhruvāyai | diśe svāhā # AVP.6.13.8. |
![]() | |
dhruvās | tiṣṭhanti viśvahā # AVś.12.1.27b. |
![]() | |
dhruvo | 'si dhruvāhaṃ patikule bhūyāsam amuṣya # JG.1.21. P: dhruvo 'si JG.1.21. See dhruvam asi dhruvāhaṃ. |
![]() | |
na | ṛte śrāntasya sakhyāya devāḥ # RV.4.33.11b. |
![]() | |
na | kāvyaiḥ paro asti svadhāvaḥ # RV.5.3.5b. |
![]() | |
nakulāya | svāhā # TS.7.3.18.1. |
![]() | |
nakṣatrādhipataye | svāhā # ṣB.5.9; AdB.9. |
![]() | |
nakṣatrāya | svāhā # TB.3.1.6.4. |
![]() | |
nakṣatriyebhyaḥ | svāhā # VS.22.28; MS.3.12.7: 162.14. |
![]() | |
nakṣatrebhyaḥ | svāhā # VS.22.28,29; 39.2; TS.1.8.13.3; 7.1.15.1; MS.3.12.7: 162.14; 3.12.10: 163.11; KS.15.3; KSA.1.6; śB.14.3.2.12; TB.3.1.6.5; Tā.10.67.2; MahānU.19.2. |
![]() | |
naghābhyaḥ | svāhā # TB.3.1.4.8. Misprint for ma-. |
![]() | |
na | tasyāśnāti kaś cana (AVś. -śnāti pārthivaḥ) # RV.10.85.3d; AVś.14.1.3d; N.11.4d. |
![]() | |
na | te adevaḥ pradivo ni vāsate # RV.10.37.3a. |
![]() | |
na | te aśnāti pārthivaḥ # RV.10.85.4d; AVś.14.1.5d. |
![]() | |
na | te vāya upa dasyanti dhenavaḥ # RV.1.135.8e. |
![]() | |
na | tvaṃ paro varo (read 'varo) man na pūrvaḥ # Vait.37.2a. |
![]() | |
na | tvā taranti (AVP. -ntu) yā navāḥ # AVś.19.34.7b; AVP.11.3.7b. |
![]() | |
na | tvāvāṃ (MS.JB. tvāvaṃ) anyo divyo na pārthivaḥ # RV.7.32.23a; AVś.20.121.2a; SV.2.31a; VS.27.36a; MS.2.13.9a: 158.16; KS.39.12a; JB.1.293a; Apś.17.8.4a. |
![]() | |
nadī | phenam ivā vahat (AVP. vahāt) # AVś.1.8.1b; AVP.4.4.8b. |
![]() | |
na | dhīrataro varuṇa svadhāvaḥ # AVP.8.1.4b. See dhīrataro. |
![]() | |
na | nūnam asti no śvaḥ # RV.1.170.1a; N.1.6a. Cf. BṛhD.4.50. |
![]() | |
nandāyai | svāhā # MG.2.13.6. |
![]() | |
na | parvatā na nadyo varanta vaḥ # RV.5.55.7a. |
![]() | |
na | bahavaḥ sam aśakan # AVś.1.27.3a. |
![]() | |
nabhase | tvā svāhā # MG.1.10.11. |
![]() | |
nabhase | svāhā # VS.22.31; MS.3.12.13: 164.6. |
![]() | |
nabhasyāya | svāhā # VS.22.31; MS.3.12.13: 164.6. |
![]() | |
nabho | gacha svāhā # KS.3.8. See under divyaṃ nabho. |
![]() | |
nabho | divyaṃ gacha svāhā # VSK.6.5.1; TS.1.3.11.1; 6.4.1.3. See under divyaṃ nabho. |
![]() | |
nabhobhyaḥ | svāhā # TS.7.4.14.1; KSA.4.3; Apś.20.11.18. |
![]() | |
namaḥ | pṛthivyai # AVś.6.20.2; VSK.5.2.7; TS.1.2.11.1; 3.2.4.4; MS.1.2.17: 17.3; 3.8.2: 94.4; KS.2.8; 24.9; AB.1.26.5; GB.2.2.4; TA.3.5.1 (with svāhā); 4.9.3; 5.8.3; Aś.4.5.7; Vait.13.24; Lś.5.6.9; Apś.12.20.8. See pṛthivyai namaḥ. |
![]() | |
namaḥ | pravāhyāya ca sikatyāya ca # MS.2.9.8: 126.10. See namaḥ sikatyāya. |
![]() | |
namaḥ | prāṇāya vācaspataye svāhā # ṣB.2.9 (bis). |
![]() | |
na | martyāso adrivaḥ # RV.8.97.9b. |
![]() | |
namaskāreṇa | namasā te juhomi # AVś.4.39.9c; TB.2.7.15.1c. See svāhākṛtya. |
![]() | |
namas | te astu bhagavaḥ (GBṃG. bhagavan) # VS.16.52b; TS.4.5.10.5b; MS.2.9.9b: 128.3; KS.17.16b; GB.1.1.14; TA.4.28.1; MG.1.19.4a; 2.14.31a. Cf. namas te bhagavann. |
![]() | |
namas | te astu māṃsapippale svāhā # ApMB.2.21.1d. See namas te sumanā-. |
![]() | |
namas | te sumanāmukhi svāhā # śG.3.12.5d; 14.2d. See namas te astu māṃsa-. |
![]() | |
namasyanta | upavocanta bhṛgavaḥ # RV.1.127.7b. |
![]() | |
namaḥ | savitre prasavitre # VaradapU.1.3. Cf. savitre prasavitre svāhā. |
![]() | |
namaḥ | sikatyāya ca pravāhyāya ca # VS.16.43; TS.4.5.8.2; KS.17.15. See namaḥ pravāhyāya. |
![]() | |
namaḥ | sūryāya rohitāya divyānām adhipataye svāhā # HG.2.16.4. |
![]() | |
namaḥ | svāhā # GDh.27.9; BṛhPDh.3.80. |
![]() | |
na | mṛṣā śrāntaṃ yad avanti devāḥ # RV.1.179.3a; śB.10.4.4.5. |
![]() | |
na | me pūravaḥ sakhye riṣāthana # RV.10.48.5d. |
![]() | |
namo | astu (VS.śB. 'stu) rudrebhyo ye antarikṣe (VS.KS.śB. 'ntarikṣe) yeṣāṃ vāta (MS. vātā) iṣavaḥ # VS.16.65; MS.2.9.9: 129.11; KS.17.16; śB.9.1.1.36. P: namo astu rudrebhyo ye antarikṣe Mś.11.7.1.22. Cf. namo rudrāyāntarikṣasade yasya. |
![]() | |
namo | astu (VS.śB.Kś. 'stu) rudrebhyo ye divi yeṣāṃ varṣam iṣavaḥ # VS.16.64; MS.2.9.9: 129.9; KS.17.16; śB.9.1.1.35. Ps: namo astu rudrebhyo ye divi Mś.6.2.4.4; 11.7.1.22; namo 'stu Kś.18.1.5. Cf. namo rudrāya diviṣade. |
![]() | |
namo | astu (VS.śB. 'stu) rudrebhyo ye pṛthivyāṃ yeṣām annam iṣavaḥ # VS.16.66; MS.2.9.9: 129.14; KS.17.16; śB.9.1.1.37. P: namo astu rudrebhyo ye pṛthivyām Mś.11.7.1.22. Cf. namo rudrāya pṛthivīṣade. |
![]() | |
namo | girikebhyo devānāṃ hṛdayebhyaḥ # MS.2.9.9: 127.4. P: namo girikebhyaḥ Mś.11.7.1.4. See namo vaḥ kiri-. |
![]() | |
namo | 'gnaye pārthivāya pārthivānām adhipataye svāhā # HG.2.16.4. |
![]() | |
namo | bhojyāya prakṛṣṭāya kapardine cakrāya cakradharāyānnāyānnapataye śivāya sadāśivāya turyāya turīyāya bhūrbhuvaḥsvaḥpate rāyaspate vājipate gopate ṛgyajuḥsāmātharvāṅgiraḥpate # VaradapU.1.3. |
![]() | |
namo | yujānaṃ namo vahantam # RV.1.65.1b. |
![]() | |
namo | rudrāya diviṣade yasya varṣam iṣavaḥ # KA.1.207; 3.159. P: namo rudrāya KA.3.207. Cf. namo astu rudrebhyo ye divi. |
![]() | |
namo | rudrāya paśupataye svāhā # Tā.10.67.2; MahānU.19.2. |
![]() | |
namo | rudrāya pṛthivīṣade yasyānnam iṣavaḥ # KA.1.207; 3.166. Cf. namo astu rudrebhyo ye pṛthivyāṃ. |
![]() | |
namo | rudrāyāntarikṣasade yasya vāta iṣavaḥ # KA.1.207; 3.163. Cf. namo astu rudrebhyo ye antarikṣe. |
![]() | |
namovāke | vidhema (VS.śB. vidhema yat) svāhā # VS.8.25d; MS.1.3.39d: 45.10; śB.4.4.5.20. See sūktavāke. |
![]() | |
namo | vāce prāṇapatnyai svāhā # ṣB.2.9 (bis). |
![]() | |
namo | vāyave vibhumata āntarikṣāṇām adhipataye svāhā # HG.2.16.4. |
![]() | |
namo | viṣṇave gaurāya diśyānām adhipataye svāhā # HG.2.16.4. |
![]() | |
na | yaṃ ripavo na riṣaṇyavaḥ # RV.1.148.5a. |
![]() | |
na | yaṃ dipsanti dipsavaḥ # RV.1.25.14a. |
![]() | |
na | yā adevo varate na devaḥ # RV.6.22.11c; AVś.20.36.11c. |
![]() | |
nayā | hy (read nayāsy ?) enaṃ sukṛtāṃ yatra lokaḥ # JB.1.47d. See jātavedo vahemaṃ. |
![]() | |
nayuvo | naṣṭakṛtvā araṇyavaḥ # AVP.3.37.3b. |
![]() | |
na | yuṣme vājabandhavaḥ # RV.8.68.19a. |
![]() | |
na | ye divaḥ pṛthivyā antam āpuḥ # RV.1.33.10a. |
![]() | |
na | yo yuchati tiṣyo yathā divaḥ # RV.5.54.13c. |
![]() | |
narāśaṃsas | trir ā divaḥ # RV.1.142.3c. |
![]() | |
narāśaṃsaḥ | sukṛd devaḥ # AVP.9.1.2d. See narāśaṃso agniḥ. |
![]() | |
naro | na raṇvāḥ savane madantaḥ # RV.7.59.7d. |
![]() | |
naro | hitam ava mehanti peravaḥ # RV.9.74.4d; KS.35.6d. |
![]() | |
navacatvāriṃśate | svāhā # TS.7.2.11.1; 12.1; 14.1; KSA.2.1,2,4. |
![]() | |
navatyai | svāhā # TS.7.2.17.1; KSA.2.1,3,6,7. |
![]() | |
navanta | gāvaḥ svar dṛśīke # RV.1.66.10b. Cf. next but one. |
![]() | |
navabhyaḥ | śatebhyaḥ svāhā # TS.7.2.19.1; KSA.2.9. |
![]() | |
navabhyaḥ | svāhā # TS.7.2.11.1; 12.1; 14.1; KSA.2.1,2,4. |
![]() | |
navarcebhyaḥ | svāhā # AVś.19.23.6. |
![]() | |
na | vartave prasavaḥ sargataktaḥ # RV.3.33.4c. |
![]() | |
navaviṃśatyai | svāhā # TS.7.2.11.1; 12.1; 14.1; KSA.2.1,2,4. |
![]() | |
navaṣaṣṭyai | svāhā # TS.7.2.11.1; 12.1; 14.1; KSA.2.1,2,4. |
![]() | |
na | vā u devāḥ kṣudham id vadhaṃ daduḥ # RV.10.117.1a. P: na vā u devāḥ Rvidh.4.4.1. Cf. BṛhD.8.40. |
![]() | |
na | vāṃ dyāvo 'habhir nota sindhavaḥ # RV.1.151.9c. |
![]() | |
navāśītyai | svāhā # TS.7.2.11.1; 12.1; 14.1; KSA.2.1,2,4. |
![]() | |
na | vo dasrā upa dasyanti dhenavaḥ # RV.5.55.5c; TS.2.4.8.2c; MS.2.4.7c: 45.2; KS.11.9c; 30.4c. |
![]() | |
navo-navo | bhavati (AVś.JUB. bhavasi) jāyamānaḥ # RV.10.85.19a; AVś.7.81.2a; 14.1.24a; TS.2.3.5.3; 4.14.1a; MS.4.12.2a: 181.5; KS.10.12a; TB.3.1.3.1; Aś.9.8.3; HG.1.16.1; BDh.3.8.10; JUB.3.27.11 (Vedic allusion which continues in quasi metrical style); N.11.6a. Ps: navo-navo bhavati VHDh.5.487; navo-navaḥ śś.14.32.4; GDh.27.5. Cf. BDh.3.8.14. |
![]() | |
na | vo 'śvāḥ śrathayantāha sisrataḥ # RV.5.54.10c. |
![]() | |
naśany | avasphūrjan (KS. -sphūrjan vidyud) varṣan bhūta rāvaṭ (KS. rāvat) svāhā # MS.2.4.7: 44.4; KS.11.9. Cf. under anaśany. |
![]() | |
naśyatetaḥ | sadānvāḥ # AVś.2.14.5d,6d; AVP.2.4.2d,3d; 10.1.6d. |
![]() | |
na | sahasrāya nāyutāya vajrivaḥ # RV.8.1.5c; SV.1.291c. |
![]() | |
nahi | grabhāyāraṇaḥ suśevaḥ # RV.7.4.8a; N.3.3a. |
![]() | |
nahi | tad dṛśyate divā (Apś. tad dadṛśe divā; HG. tad divā dadṛśe divaḥ) # AVś.7.101.1d; Apś.10.13.11d; HG.1.17.4d. |
![]() | |
nahi | te agne tanvaḥ (JB. tanvai; TA.Apś. tanuvai) # AVś.6.49.1a; KS.35.14a; JB.2.223; TA.6.10.1a; Apś.14.29.3a; Kauś.46.14. |
![]() | |
nahi | tvā śūra devāḥ # RV.8.81.3a; SV.2.80a. |
![]() | |
na | hi bāhyahutaṃ devāḥ # śG.1.10.8c. |
![]() | |
nahi | ṣma yad dha vaḥ purā # RV.8.7.21a. |
![]() | |
nākasya | pṛṣṭhe adhi rocane divaḥ # TS.3.5.5.3b. |
![]() | |
nātrāvakhādo | asti vaḥ # RV.1.41.4c. |
![]() | |
nādṛṣṭā | vo jihvāḥ santi # AVP.9.6.2a. |
![]() | |
nādeyībhyaḥ | svāhā # TS.7.4.13.1; KSA.4.2. |
![]() | |
nānādhiyo | vasūyavaḥ # RV.9.112.3c; N.6.6c. |
![]() | |
nānārathaṃ | vā vibhavo hy aśvāḥ # AVś.20.13.4b. |
![]() | |
nānā | hi vāṃ devahitaṃ sadas (TB.Apś. sadaḥ) kṛtam # VS.19.7a; MS.2.3.8a: 36.11; KS.37.18a; AB.8.8.11a; śB.12.7.3.14; TB.2.6.1.4a; Aś.3.9.4a; Apś.19.7.3. P: nānā hi vām MS.3.11.7: 150.13; Kś.19.2.21; Mś.5.2.4.29; 5.2.11.23. See prec. and next. |
![]() | |
nānā | hi vāṃ devahitaṃ sado mitam # TB.1.4.2.2a; Apś.19.3.4a. See prec. two. |
![]() | |
nāndīmukhān | pitṝn ā vāhayiṣye # śG.4.4.11. |
![]() | |
nāpa | dasyanti dhenavaḥ # RV.1.135.8f. |
![]() | |
nābhā | pṛthivyā dharuṇo maho divaḥ # RV.9.72.7a; 86.8d. |
![]() | |
nābhiṃ | jānānāḥ śiśavaḥ samāyān # AVś.12.3.40d. |
![]() | |
nābhyai | svāhā # VS.39.2; śB.14.3.2.15. |
![]() | |
nāma | tṛtīyam adhi rocane (SV. rocanaṃ) divaḥ # RV.1.155.3d; 9.75.2d; SV.2.51d. |
![]() | |
nāma | svadhāvan guhyaṃ (ApMB. svadhāvat svaryaṃ) bibharṣi # RV.5.3.2b; ApMB.1.5.12b. See devaḥ svadhāvo etc. |
![]() | |
nāmāni | devā uta yajñiyāni vaḥ # RV.10.63.2b. |
![]() | |
nārāyāso | na jaḍhavaḥ # RV.8.61.11b; N.6.25. |
![]() | |
nārāśaṃsībhyaḥ | svāhā # TS.7.5.11.2; KSA.5.2. |
![]() | |
nārīr | yā vahyaśīvarīḥ # AVś.4.5.3b. See next. |
![]() | |
nāviṣṭyaṃ | vasavo devaheḍanam # RV.10.100.7b. |
![]() | |
nāśayāmaḥ | sadānvāḥ # AVś.2.14.1d; AVP.2.4.1d. |
![]() | |
nāsatyāv | abruvan devāḥ # RV.10.24.5c. |
![]() | |
nāsikavate | (KSA. -kāvate) svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
nāsikābhyāṃ | svāhā # TS.7.3.16.1; KSA.3.6. |
![]() | |
nāsya | kṣattā niṣkagrīvaḥ # AVś.5.17.14a. |
![]() | |
nāsya | jāyā śatavāhī # AVś.5.17.12a. |
![]() | |
nikaṣamāṇāya | svāhā # TS.7.1.19.3; KSA.1.10. |
![]() | |
nikaṣitāya | svāhā # TS.7.1.19.3; KSA.1.10. |
![]() | |
nikaṣiṣyate | svāhā # TS.7.1.19.3; KSA.1.10. |
![]() | |
nikīrya | (Mś. nigīrya) tubhyam abhya āsam (Apś. tubhyaṃ madhye; Mś. tubhyaṃ madhvaḥ) # Vait.34.9c; Apś.21.20.3c; Mś.7.2.7.10c. See nigīrya sarvā. |
![]() | |
nikṛtvānas | tapanās tāpayiṣṇavaḥ # RV.10.34.7b. |
![]() | |
nijaghnir | dūreśravāḥ # śś.8.17.1. |
![]() | |
nitatnyai | svāhā # TB.3.1.4.1. |
![]() | |
ni | te padāṃ pṛthivī yantu sindhavaḥ # AVP.5.15.7a. |
![]() | |
ni | dūraśravase vaha (śś. vahaḥ) # AVś.20.135.11d; śś.12.16.1.4d. |
![]() | |
nipatsyate | svāhā # TS.7.1.19.2; KSA.1.10. |
![]() | |
nipadyamānāya | svāhā # TS.7.1.19.2; KSA.1.10. |
![]() | |
nipannāya | svāhā # TS.7.1.19.2; KSA.1.10. |
![]() | |
ni | pāhi duhitar divaḥ # AVś.19.47.5d. See nu pāhi. |
![]() | |
nipiṣṭāsaḥ | pṛdākavaḥ # AVś.10.4.13b,20d. |
![]() | |
ni | māmṛje pura indraḥ su sarvāḥ # RV.7.26.3d. |
![]() | |
nimeṣāya | svāhā # VS.22.8; MS.3.12.3: 161.6. |
![]() | |
niyutāya | svāhā # TS.7.2.20.1; KSA.2.10; TB.3.8.16.2. |
![]() | |
nir | ajāmaḥ sadānuvāḥ # AVP.5.9.2d. |
![]() | |
nir | ito yantv agruvaḥ # AVP.1.59.5b. |
![]() | |
niruddhā | āpaḥ paṇineva gāvaḥ # RV.1.32.11b; AVP.12.13.1b; N.2.17b. |
![]() | |
nirṛtiṃ | tvāhaṃ pari veda viśvataḥ # VS.12.64d; MS.2.2.1d: 15.15; śB.7.2.1.11. See nirṛtir iti. |
![]() | |
nirṛtir | iti tvāhaṃ pari veda sarvataḥ (TS.KS. viśvataḥ) # AVś.6.84.1d; TS.4.2.5.3d; KS.16.12d. See nirṛtiṃ tvāhaṃ. |
![]() | |
nirṛtyā | antarhityai (TB. antarhityai svāhā) # TB.1.6.1.4; Apś.16.16.2. |
![]() | |
nirṛtyās | tvāsani juhomi yātudhāna svāhā # AVP.2.83.5. |
![]() | |
nirṛtyai | svāhā # Mś.5.2.10.27; 9.1.1.37. Cf. nairṛtyai. |
![]() | |
nirhastāḥ | santu śatravaḥ # AVś.6.66.3a. |
![]() | |
nilimpā | nāma stha teṣāṃ vo dakṣiṇā gṛhāḥ pitaro va iṣavaḥ sagaraḥ (ApMB. sagaro vātanāmam) # TS.5.5.10.3; ApMB.2.17.21 (ApG.7.18.12). |
![]() | |
nivāta | id vaḥ śaraṇe syāma # AVś.6.55.2d. See next. |
![]() | |
niviśamānāya | svāhā # TS.7.1.19.1; KSA.1.10. |
![]() | |
niviṣṭāya | svāhā # VS.22.7; TS.7.1.19.1; MS.3.12.3: 160.13; KSA.1.10. |
![]() | |
nivekṣyate | svāhā # TS.7.1.19.1; KSA.1.10. |
![]() | |
niṣaṅgiṇe | svāhā # ApMB.2.18.45 (ApG.7.20.6). See niṣaṅgibhyaḥ. |
![]() | |
niṣaṅgibhyaḥ | svāhā # HG.2.9.2,5. See niṣaṅgiṇe. |
![]() | |
niṣaṇṇāya | svāhā # VS.22.8; TS.7.1.19.1; MS.3.12.3: 161.2; KSA.1.10. |
![]() | |
niṣatsyate | svāhā # TS.7.1.19.1; KSA.1.10. |
![]() | |
niṣādayanto | yajathāya devāḥ # RV.3.19.5b. |
![]() | |
niṣīdate | svāhā # TS.7.1.19.1; KSA.1.10. |
![]() | |
niṣkṛṇvānā | āyudhānīva dhṛṣṇavaḥ # RV.1.92.1c; SV.2.1105c; N.12.7c. |
![]() | |
niṣkṛtir | duriṣṭyai svāhā # KS.5.4; Kauś.5.13. |
![]() | |
niṣkṛtir | nāma vaḥ (AVP.2.63.5b, te) pitā # AVP.2.63.5b; 11.6.5b. |
![]() | |
niṣkṛtyai | svāhā # VS.39.12; TB.3.7.11.3; Apś.3.11.2. |
![]() | |
niṣṭyāyai | svāhā # TB.3.1.4.13. |
![]() | |
ni | ṣma māvate vahathā purā cit # RV.6.65.4d. |
![]() | |
ni | sunvate vahati bhūri vāmam # RV.10.42.8d; AVś.20.89.8d. |
![]() | |
nihākāyai | svāhā # TS.7.5.11.1; KSA.5.2. |
![]() | |
nīcād | uccā cakrathuḥ pātave vāḥ # RV.1.116.22b. |
![]() | |
nīcaiḥ | sūryād atho divaḥ # AVP.1.29.1b. |
![]() | |
nīlagalamālaḥ | śivaḥ paśya # NīlarU.22b. Variants in Jacob's Concordance, s.v. nīlāgalasālā. Cf. nīlāgalasālā. |
![]() | |
nīlanakhebhyaḥ | svāhā # AVś.19.22.4. |
![]() | |
nīhārāya | svāhā # VS.22.26; TS.7.5.11.1; KSA.5.2. |
![]() | |
nu | pāhi duhitar divaḥ # AVP.6.20.5d. See ni pāhi. |
![]() | |
nū | anyatrā cid adrivaḥ # RV.8.24.11a. |
![]() | |
nū | devāso varivaḥ kartanā naḥ # RV.7.48.4a. |
![]() | |
nūnaṃ | vidan māparaṃ sahasvaḥ # RV.1.189.4d. |
![]() | |
nū | sadmānaṃ divyaṃ naṃśi devāḥ # RV.6.51.12a. |
![]() | |
nṛcakṣase | svāhā # śB.12.6.1.31. |
![]() | |
nṛbhyas | tarāya sindhavaḥ supārāḥ # RV.8.96.1d. |
![]() | |
nṛmṇam | asmāsu dhatta svāhā # AVP.6.11.10. |
![]() | |
nṛmṇā | śīrṣasv āyudhā ratheṣu vaḥ (MS. naḥ) # RV.5.57.6c; MS.4.11.4c: 171.9. |
![]() | |
nṛṣācaḥ | śūrāḥ śavasāhimanyavaḥ # RV.1.64.9b. |
![]() | |
ned | eva mā yunajann atra devāḥ # RV.10.51.4b. |
![]() | |
ned | eṣo asmān avahāya parāyat # MS.1.6.1d: 86.1. See under avahāya. |
![]() | |
neṣṭuḥ | sacanta dhenavaḥ # RV.2.5.5b. |
![]() | |
naitaṃ | viduḥ pitaro nota devāḥ # AVś.19.56.4a. See naitāṃ etc. |
![]() | |
naitāṃ | viduḥ pitaro nota devāḥ # AVP.3.8.4a. See naitaṃ etc. |
![]() | |
nairṛtyai | svāhā # VāDh.23.3. Cf. nirṛtyai svāhā. |
![]() | |
naivādya | na śvaḥ syāt # AVś.11.4.21d. |
![]() | |
nodāpuḥ | pañca mānavāḥ # AB.8.23.7d; śB.13.5.4.14d. |
![]() | |
nodāpuḥ | sapta mānavāḥ # śB.13.5.4.23d. |
![]() | |
nyarbudāya | svāhā # TS.7.2.20.1; TB.3.8.16.3; KSA.2.10. |
![]() | |
ny | aśvinā vahataṃ yajñe asmin # RV.7.69.5d; MS.4.14.10d: 230.4; KS.17.18d; TB.2.8.7.8d. |
![]() | |
nv | etenārātsīr asau svāhā # AVś.5.6.5a. Cf. vy etenā-. |
![]() | |
paktāraṃ | pakvaḥ punar ā viśāti # AVś.12.3.48d. |
![]() | |
pakṣī | ha bhūtvāti divaḥ (AVP. bhūtvāpi divaṃ) sam eti # AVś.4.34.4d; AVP.6.22.5b. |
![]() | |
pañcacatvāriṃśate | svāhā # KSA.2.6. |
![]() | |
pañcatriṃśate | svāhā # KSA.2.6. |
![]() | |
pañcadaśabhyaḥ | svāhā # TS.7.2.11.1; 12.1; 14.1; 16.1; KSA.2.6. |
![]() | |
pañcadaśarcebhyaḥ | svāhā # AVś.19.23.12. |
![]() | |
pañca | devāḥ pra pibanta etām # AVP.11.5.12a. |
![]() | |
pañcanavatyai | svāhā # TS.7.2.16.1; KSA.2.6. |
![]() | |
pañcapañcāśate | svāhā # KSA.2.6. |
![]() | |
pañcabhyaḥ | śatebhyaḥ svāhā # TS.7.2.19.1; KSA.2.9. |
![]() | |
pañcabhyaḥ | svāhā # TS.7.2.11.1; 12.1; 14.1; 16.1; KSA.2.1,2,4,6. |
![]() | |
pañcarcebhyaḥ | svāhā # AVś.19.23.2. |
![]() | |
pañcaviṃśatyai | svāhā # KSA.2.6. |
![]() | |
pañca | vrātā apasyavaḥ # RV.9.14.2b. |
![]() | |
pañcaṣaṣṭyai | svāhā # KSA.2.6. |
![]() | |
pañcāśate | svāhā # TS.7.2.17.1; 19.1; KSA.2.1,3,6,7,9. |
![]() | |
pañcāśītyai | svāhā # KSA.2.6. |
![]() | |
pañcāsmai | dhenavaḥ kāmadughā bhavanti # AVś.9.5.25b. |
![]() | |
patayadbhyas | svāhā # KS.15.3. |
![]() | |
patim | agna ā vaha rātahavyaḥ # AVP.2.66.1d. |
![]() | |
patiripo | na janayo durevāḥ # RV.4.5.5b. |
![]() | |
patir | divaḥ patir divaḥ # JB.3.233. |
![]() | |
patir | divaḥ śatadhāro vicakṣaṇaḥ # RV.9.86.11b; SV.2.382b; JB.3.135. |
![]() | |
patir | divaḥ sanajā apratītaḥ # RV.10.111.3d. |
![]() | |
patī | dyumad viśvavidā ubhā divaḥ # TB.2.8.9.1a. |
![]() | |
patnīva | pūrvahūtiṃ vāvṛdhadhyai # RV.1.122.2a. |
![]() | |
patnīsaṃyājān | upa te huve savāham (KSA. 'sā aham) # TS.7.3.11.3; KSA.3.1. |
![]() | |
pathā | no yaśa ā vaha # SMB.2.6.2d. |
![]() | |
pade-pade | pāśinaḥ santi setavaḥ (AVś.AVP. setave) # RV.9.73.4d; AVś.5.6.3d; AVP.6.11.4d; KS.38.14d; Apś.16.18.7d. |
![]() | |
padbhyaḥ | svāhā # TS.7.3.16.2; KSA.3.6. |
![]() | |
padmaprabhe | padmasundari dharmarataye svāhā # MahānU.4.10. |
![]() | |
padvate | svāhā # TS.7.5.12.1. See pādavate. |
![]() | |
paprathan | rocanā divaḥ # RV.8.94.9b. |
![]() | |
payase | hotrāṇāṃ svāhā # TS.3.2.8.1. |
![]() | |
payaso | rūpaṃ yad yavāḥ # VS.19.23a. |
![]() | |
payasvatīḥ | kṛṇuthāpa (TS. kṛṇutā-) oṣadhīḥ śivāḥ (TS. omits śivāḥ) # AVś.6.22.2a; TS.3.1.11.8b. |
![]() | |
payo | ghṛtavad vidatheṣv ābhuvaḥ # RV.1.64.6b; TS.3.1.11.7b. |
![]() | |
payo | duhanty āyavaḥ # RV.9.62.20b. |
![]() | |
param | atra janmāgne tapaso nirmito 'si svāhā # SMB.1.1.2. |
![]() | |
paramāṃ | te parāvataṃ manaḥ siṣaktu yātudhāna svāhā # AVP.2.82.5. |
![]() | |
parameṣṭhine | svāhā # śB.12.6.1.3; Tā.10.67.2; MahānU.19.2. |
![]() | |
parameṣṭhī | tvā sādayatu divas (MS.KS. divaḥ) pṛṣṭhe jyotiṣmatīm (KS. adds vyacasvatīṃ prathasvatīṃ bhāsvatīṃ raśmivatīm) # VS.15.58; MS.2.7.16: 99.12; KS.40.5; śB.8.7.1.21. P: parameṣṭhī tvā Kś.17.12.24. See next. |
![]() | |
parameṣṭhī | tvā sādayatu divas (TSṃS. divaḥ) pṛṣṭhe vyacasvatīṃ prathasvatīm (TS. adds vibhūmatīṃ prabhūmatīṃ paribhūmatīm; MS. adds bhāsvatīṃ raśmīvatīm) # VS.15.64; TS.4.4.3.3; MS.2.8.14: 118.4; śB.8.7.3.14,18. Ps: parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe Apś.17.3.8; parameṣṭhī tvā sādayatu Mś.6.2.2.8; 6.2.3.13. See prec. |
![]() | |
parameṣṭhy | adhipatir mṛtyur gandharvaḥ # TS.3.4.7.2. |
![]() | |
parākāttāc | cid adrivaḥ # RV.8.92.27a. |
![]() | |
parācīṃ | nirṛtiṃ nir vāhayāmi # ApMB.2.15.1b. |
![]() | |
parā | punīhi ya imāṃ pṛtanyavaḥ # AVś.11.1.11c. P: parā punīhi Kauś.61.25. |
![]() | |
parārdhāya | svāhā # TS.7.2.20.1; KSA.2.10; TB.3.8.16.4. |
![]() | |
parāvalgate | svāhā # TS.7.1.13.1; KSA.1.4. |
![]() | |
parā | vyakto aruṣo divaḥ kaviḥ # RV.9.71.7a. |
![]() | |
parā | hi me vimanyavaḥ # RV.1.25.4a. |
![]() | |
pari | trayaḥ pṛdākavaḥ # AVś.20.129.8,9; śś.12.18.8. |
![]() | |
paridhaye | janaprathanāya svāhā # TS.3.2.8.1. |
![]() | |
pari | paro abhavaḥ sāsy ukthyaḥ # RV.2.13.10d. |
![]() | |
paripāṇam | asi paripāṇaṃ me dāḥ svāhā # AVś.2.17.7. |
![]() | |
paripūrṇāya | svāhā # Kauś.122.2. |
![]() | |
pari | priyā divaḥ kaviḥ # RV.9.9.1a; SV.1.476a; 2.285a; JB.3.76; PB.12.11.1; Svidh.2.6.6. |
![]() | |
paripruṣṇate | svāhā # TS.7.5.11.2; KSA.5.2. |
![]() | |
pariplavebhyaḥ | svāhā # VS.22.29; TS.1.8.13.3; MS.3.12.10: 163.12; KS.15.3. |
![]() | |
pari | mā divaḥ pari mā pṛthivyāḥ # AVś.19.35.4a; AVP.11.4.4a. |
![]() | |
pari | yanti svasetavaḥ # RV.8.39.10e. |
![]() | |
pari | yo raśminā divaḥ # RV.8.25.18a; KS.11.13a; Apś.16.11.12a. |
![]() | |
paririktāya | svāhā # KSA.3.10. See prariktāya. |
![]() | |
pari | lokān pari diśaḥ pari svaḥ (TAṃahānU. suvaḥ) # VS.32.12b; TA.10.1.4b; MahānU.2.6b. |
![]() | |
parivañcate | svāhā # TS.7.4.22.1; KSA.5.1. |
![]() | |
parivarṣate | svāhā # TS.7.5.11.1; KSA.5.2. |
![]() | |
parivahantībhyaḥ | svāhā # TS.7.4.14.1. |
![]() | |
parivāhiṇīḥ | (Apśṃś. -hiṇī) stha # MS.2.6.7: 68.2; KS.15.6; Apś.18.13.9; Mś.9.1.2.36. See āpaḥ parivāhiṇī. |
![]() | |
pari | vṛṅkta sudānavaḥ # RV.1.172.3b. |
![]() | |
pariśiṣṭāya | svāhā # TS.7.3.20.1; KSA.3.10. |
![]() | |
pariṣkṛtāsa | indavaḥ # RV.9.46.2a. |
![]() | |
parisaṃtānebhyaḥ | svāhā # TS.7.4.21.1; KSA.4.10. |
![]() | |
pari | suvānāsa (SV. svānāsa) indavaḥ # RV.9.10.4a; SV.1.485a; 2.472a. |
![]() | |
parīṃ | ghṛṇā carati titviṣe śavaḥ # RV.1.52.6a. |
![]() | |
parītya | sarvāḥ pradiśo diśaś ca # VS.32.11b; TA.10.1.4b; MahānU.2.7b. See vidhāya sarvāḥ. |
![]() | |
parītyai | svāhā # TB.3.1.5.8. |
![]() | |
paruṣān | amūn paruṣāhvaḥ kṛṇotu # AVś.8.8.4a. |
![]() | |
paruṣāso | vanargavaḥ # ArS.4.9d. See puru-. |
![]() | |
pareta | kastupakaṃ vaḥ punar dadāmi # AVP.10.1.4a. |
![]() | |
parainān | (AVś. -ṇān) devaḥ savitā dadātu # RV.10.87.18c; AVś.8.3.16c. |
![]() | |
paro | divā (MS. divaḥ) para enā pṛthivyā (MS. -yāḥ) # RV.10.82.5a; 125.8c; AVś.4.30.8c; VS.17.29a; TS.4.6.2.2a; MS.2.10.3a: 134.12; KS.18.1a. |
![]() | |
parṇebhyaḥ | svāhā # TS.7.3.20.1; KSA.3.10. |
![]() | |
paryāyikebhyaḥ | svāhā # AVś.19.22.7. |
![]() | |
parvatād | divo yoneḥ # AVś.5.25.1a; AVP.3.39.5a; 12.3.2a. P: parvatād divaḥ Kauś.35.5. |
![]() | |
parvabhyaḥ | svāhā # TS.7.4.21.1; KSA.3.9; 4.10. |
![]() | |
palāyitāya | svāhā # TS.7.1.13.1; 19.1; KSA.1.4,10. |
![]() | |
palāyiṣyamāṇāya | (KSA. palāyiṣyate) svāhā # TS.7.1.19.1; KSA.1.10. |
![]() | |
palvalyābhyaḥ | svāhā # TS.7.4.13.1; KSA.4.2. |
![]() | |
pavamānam | avasyavaḥ # RV.9.13.2a; SV.2.538a. |
![]() | |
pavamāna | mahi śravaḥ # RV.9.4.1b; 9.9a; 100.8a; SV.2.397b; JB.2.10. |
![]() | |
pavamānābhṛtaṃ | divaḥ # RV.9.66.30b. |
![]() | |
pavamānāya | śatruhaṇe svāhā # AVP.7.20.10a. |
![]() | |
pavamānāsa | āśavaḥ # RV.9.63.26a; SV.2.1051a. |
![]() | |
pavamānāsa | indavaḥ # RV.9.24.1b; 67.7a; 101.8d; SV.2.169d,311b; JB.3.86b. Cf. prec. but three. |
![]() | |
paśupataye | devāya svāhā # HG.2.8.6; ApMB.2.18.17 (ApG.7.20.4). See next two. |
![]() | |
paśupataye | śivāya śaṃkarāya pṛṣātakāya svāhā # AG.2.2.2. See prec. and next. |
![]() | |
paśupataye | svāhā # ṣB.5.11; AdB.11; śG.4.16.2. See prec. two. |
![]() | |
paśupateḥ | paśavaḥ # KS.30.8a; Apś.7.15.5a. |
![]() | |
paśupater | devasya patnyai svāhā # HG.2.8.7; ApMB.2.18.25 (ApG.7.20.4). Cf. prec. |
![]() | |
paśubhyaḥ | svāhā # TB.3.1.4.4,9; 5.12. |
![]() | |
paśūṃś | ca mahyam āvaha # TA.10.1.5c; MahānU.2.9c; HG.1.18.5c; ApMB.1.9.9c. |
![]() | |
paścāc | cit santam adrivaḥ # RV.8.80.4b. |
![]() | |
paścā | mṛdho apa bhavantu viśvāḥ # RV.10.67.11c; AVś.20.91.11c. |
![]() | |
paśyate | svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
pā | indra pratibhṛtasya madhvaḥ # RV.4.20.4c. Cf. pātaṃ narā. |
![]() | |
pākatrā | sthana devāḥ # RV.8.18.15a. |
![]() | |
pākalāya | svāhā # TS.7.3.18.1. See pālavāya. |
![]() | |
pājasyāya | svāhā # TS.7.3.16.1; KSA.3.6. |
![]() | |
pājasvanto | na vīrāḥ panasyavaḥ # RV.10.77.3c. |
![]() | |
pātaṃ | narā pratibhṛtasya madhvaḥ # RV.7.91.6d. Cf. pā indra. |
![]() | |
pāti | devānām upamādam ṛṣvaḥ # RV.3.5.5d; ArS.3.13d. |
![]() | |
pātv | agniḥ śivā ye asya pāyavaḥ # AVś.6.3.2d. |
![]() | |
pādavate | svāhā # KSA.5.3. See padvate. |
![]() | |
pāpmanā | kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. |
![]() | |
pāyave | svāhā # VS.39.10. |
![]() | |
pāra | ikṣavo 'vāryebhyaḥ (KSA. 'vārīyebhyaḥ) pakṣmabhyaḥ svāhā # TS.7.3.16.1; KSA.3.6. See pāryāṇi. |
![]() | |
pārthivasya | rase devāḥ # AVś.2.29.1a. P: pārthivasya Kauś.27.9; 54.18. |
![]() | |
pārthivā | divyāḥ paśavaḥ # AVś.11.5.21a; 6.8a. |
![]() | |
pāryāṇi | pakṣmāṇy avāryā ikṣavaḥ # VS.25.1; MS.3.15.1: 178.1. See pāra ikṣavo. |
![]() | |
pārśvābhyāṃ | svāhā # TS.7.3.16.1; KSA.3.6. |
![]() | |
pālavāya | svāhā # KSA.3.8. See pākalāya. |
![]() | |
pāvakayā | juhvā vahnir āsā # RV.6.11.2c. |
![]() | |
pāśapāṇaye | svāhā # ṣB.5.5; AdB.5. |
![]() | |
pāhi | kṣema uta yoge varaṃ naḥ # RV.7.54.3c; PG.3.4.7c; MG.2.11.19c. See āvaḥ kṣema. |
![]() | |
pāhi | gīrbhiś catasṛbhir vaso svāhā # TA.10.5.1d. See next. |
![]() | |
pāhi | no agna enase (śG. edhase) svāhā # TA.10.5.1; MahānU.7.4; śG.5.1.8. |
![]() | |
pāhi | no viśvavedase svāhā # TA.10.5.1; MahānU.7.4; śG.5.1.8. |
![]() | |
pāhi | mā didyoḥ (TSṭB. mādya divaḥ) # VS.2.20; TS.1.1.13.3; śB.1.9.2.20; TB.3.3.9.9. |
![]() | |
piṅgalāya | svāhā # śG.4.16.2. |
![]() | |
pitara | iṣavaḥ # AVś.3.27.2. See vasava iṣavaḥ. |
![]() | |
pitaraṃ | ca prayan svaḥ (TS. suvaḥ) # RV.10.189.1c; AVś.6.31.1c; 20.48.4c; SV.2.726c; ArS.5.4c; VS.3.6c; TS.1.5.3.1c; MS.1.6.1c: 85.10; KS.7.13c; śB.2.1.4.29c. |
![]() | |
pitaro | namo vaḥ # VS.2.32; TS.3.2.5.6; TB.1.3.10.8; śś.4.5.1; SMB.2.3.11; GG.4.3.21. |
![]() | |
pitaro | vā devahūtā nṛcakṣasaḥ # AVP.3.10.3d. |
![]() | |
pitā | putraḥ pautro vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. |
![]() | |
pitṛkṛtasyainaso | 'vayajanam asi (TāṃahānU.Aś.BDh. asi svāhā) # VS.8.13; TS.3.2.5.7; PB.1.6.10; Tā.10.59; MahānU.18.1; Aś.6.12.3; śś.8.9.1; Apś.13.17.9; Mś.2.5.4.8; BDh.4.3.6. P: pitṛkṛtasya Vait.23.12. |
![]() | |
pitṛbhya | svāhā # see pitṛbhyaḥ etc. |
![]() | |
pitṛbhyaḥ | (ApMB. -bhya) svāhā # TB.3.1.4.8; ApMB.2.20.33. |
![]() | |
pitṛbhyo | gharmapebhyaḥ svāhā # MS.4.9.9: 129.12; TA.4.10.3; 5.8.8. Cf. devebhyas tvā gharmapebhya. |
![]() | |
pitṛbhyo | nārāśaṃsebhyaḥ svāhā # śB.12.6.1.33. |
![]() | |
pitṝṇāṃ | prāṇas te te prāṇaṃ dadatu yeṣāṃ prāṇas tebhyo vas svāhā # KS.11.7. See next. |
![]() | |
pitṝn | agniṣvāttān āvaha # śB.2.6.1.22. |
![]() | |
pitṝn | pitāmahān prapitāmahān āvāhayiṣyāmi # Mś.11.9.1.5. |
![]() | |
pitṝn | barhiṣada āvaha # śB.2.6.1.22. |
![]() | |
pitṝn | somavata āvaha # śB.2.6.1.22. |
![]() | |
piteva | yas taviṣīṃ vāvṛdhe śavaḥ # RV.10.23.5d; AVś.20.73.6d. |
![]() | |
piteva | soma sūnave suśevaḥ # RV.8.48.4b; GB.2.3.6b; Vait.19.18b; Mś.2.4.1.45b. |
![]() | |
pitevaidhi | sūnava ā (MS. sūnave yaḥ) suśevaḥ # VS.14.3c; TS.4.3.4.1d; MS.2.8.1c: 106.13; KS.17.1c; śB.8.2.1.6; TB.3.7.7.9d; Apś.10.3.8d. |
![]() | |
pitre | svāhā # ApMB.2.19.9,11 (ApG.8.21.3,4). |
![]() | |
pinvanty | apo marutaḥ sudānavaḥ # RV.1.64.6a; TS.3.1.11.7a; KB.15.3. P: pinvanty apaḥ AB.3.18.7; 4.29.10; 31.8; 5.1.15; 4.12; 6.9; 12.7; 16.12; 18.10; 20.10; ā.1.2.1.9a; Aś.5.14.17; śś.7.19.14; 10.13.10. Designated as pinvanty-apīyā (sc. ṛk) KB.27.2. |
![]() | |
pinvamānāyai | svāhā # TB.3.1.4.4. |
![]() | |
piprīhi | madhvaḥ suṣutasya cāroḥ # RV.5.33.7d. |
![]() | |
pibata | vājā ṛbhavo dade vaḥ # RV.4.34.4c. |
![]() | |
pibā | yathā pratibhṛtasya madhvaḥ # RV.10.96.12c; AVś.20.32.2c. |
![]() | |
pibā | somasya vajrivaḥ # RV.8.37.1e,2d--6d. |
![]() | |
pibendra | svāhā prahutaṃ vaṣaṭkṛtam # RV.2.36.1c. |
![]() | |
piśaṅgāya | svāhā # TS.7.3.18.1; KSA.3.8. |
![]() | |
piśaṅgā | vaiśvadevāḥ # MS.3.13.12: 171.1. See bahurūpā vai-. |
![]() | |
piśācakṣayaṇam | asi piśācacātanaṃ me dāḥ svāhā # AVś.2.18.4. See prec. |
![]() | |
piśācajambhanam | asi svāhā # AVP.2.46.1. |
![]() | |
pīyanti | te surāśvaḥ # RV.8.21.14b; AVś.20.114.2b; SV.2.740b. |
![]() | |
pīluṃ | tvāhuḥ pīvaṃ tvāhuḥ # AVP.7.19.9a. |
![]() | |
puṃsa | id bhadro vahatuḥ pariṣkṛtaḥ # RV.10.32.3d. |
![]() | |
putrān | vindāvahai bahūn # AG.1.7.19c; śG.1.13.4d; PG.1.6.3d. |
![]() | |
putrīyantaḥ | (AVś. putriyanti) sudānavaḥ # RV.7.96.4b; AVś.14.2.72b; SV.2.810b. |
![]() | |
putrebhyaḥ | pitaras tasya vasvaḥ # RV.10.15.7c; AVś.18.3.43c; VS.19.63c. |
![]() | |
putro | yat pūrvaḥ pitror janiṣṭa # RV.10.31.10c. |
![]() | |
punantu | mā dhṛṣṇiyā devahūtāḥ # AVP.10.9.6b. |
![]() | |
punantu | vasavaḥ # TA.10.1.14,15, note (p. 785); MahānU.5.12. |
![]() | |
punantu | viśvā bhūtāni (MS. bhūtā mā; TB. viśva āyavaḥ) # AVś.6.19.1c; VS.19.39c; MS.3.11.10c: 155.14; KS.38.2c; TB.1.4.8.1c. |
![]() | |
punar | āgāḥ punarnava (AVś.8.1.20b, punarṇavaḥ; AVś.20.96.10b, punarṇava) # RV.10.161.5b; AVś.8.1.20b; 20.96.10b. |
![]() | |
punar | ā vahatād iti # RV.10.24.5d. |
![]() | |
punarvasubhyāṃ | svāhā # TB.3.1.4.5. |
![]() | |
punar | vo yantu yātavaḥ # AVś.2.24.1--8; AVP.2.42.1b--5b; 2.91.1--5. |
![]() | |
punas | tān yajñiyā devāḥ # RV.10.85.31c; AVś.14.2.10c; AVP.7.3.6c; ApMB.1.6.9c. |
![]() | |
punas | tvādityā rudrā vasavaḥ # AVś.12.2.6a. P: punas tvā Vait.28.22. See next. |
![]() | |
punas | tvādityā rudrā vasavaḥ samindhatām # VS.12.44a; TS.4.2.3.4a; 5.2.2.5; MS.1.7.1a: 108.9; KS.8.14a; 38.12a; śB.6.6.4.12; Apś.9.10.9; 16.12.13; Mś.1.6.5.8. P: punas tvā Kś.16.7.2. See prec. |
![]() | |
punas | tvā dur viśve devāḥ # AVś.6.111.4c. Cf. punas tvā viśve. |
![]() | |
punas | tvā devāḥ pra ṇayantu sarve # AVś.19.46.4c. See puras tvā etc. |
![]() | |
punas | tvā viśve devāḥ # KS.8.14c. Cf. punas tvā dur viśve. |
![]() | |
punaḥ | svāhā # PG.1.9.5. |
![]() | |
purastād | yukto vaha jātavedaḥ # AVś.5.29.1a. P: purastād yuktaḥ Kauś.3.16; 8.25. See yukto vaha. |
![]() | |
purastād | vā sadānvāḥ # AVP.1.36.3b. |
![]() | |
puras | tvā devāḥ pra ṇayantu sarve # AVP.4.23.4c. See punas tvā etc. |
![]() | |
purā | yathā vyathiḥ śravaḥ # AVś.6.33.2c. See next. |
![]() | |
purudrapsā | añjimantaḥ sudānavaḥ # RV.5.57.5a. |
![]() | |
puruścandrasya | tvam indra vasvaḥ # RV.6.36.4b. |
![]() | |
puruṣaṃ | pārayiṣṇavaḥ # AVP.11.2.10d. |
![]() | |
puruṣāso | vanargavaḥ # JB.2.403d. See paru-. |
![]() | |
purūtamāsaḥ | puruhūta vajrivaḥ # RV.8.66.11c. |
![]() | |
purū | rajāṃsi payasā mayobhuvaḥ # RV.1.166.3d. |
![]() | |
purūravā | asi # VS.5.2; MS.1.2.7: 16.7; 3.9.5: 121.6; KS.3.4; 26.7; śB.3.4.1.22; Mś.1.7.1.41. P: purūravāḥ TS.1.3.7.1; Kś.5.1.31; Apś.7.12.13. |
![]() | |
purovāta | (KS. -to) jinva rāvaṭ (KS. -vat) svāhā # MS.2.4.7: 44.1; KS.11.9. P: purovāta Mś.5.2.6.4. See purovāto varṣañ. |
![]() | |
purovāto | varṣañ jinvar āvṛt svāhā # TS.2.4.7.1. P: purovāto varṣan Apś.19.26.1. See purovāta. |
![]() | |
puro | viśvāḥ saubhagā saṃjigīvān # RV.3.15.4b. |
![]() | |
purohitena | vo rāṣṭraṃ prathayantu devāḥ # AVP.10.4.6d. |
![]() | |
puṣṭipataye | (Aś. -pate) puṣṭiś cakṣuṣe cakṣuḥ prāṇāya prāṇam ātmana ātmānaṃ (Aś. prāṇaṃ tmane tmānaṃ) vāce vācam asmai punar dhehi (Aś. dehi or dhehi) svāhā # Aś.6.9.1; Apś.14.21.7. See puṣṭapate. |
![]() | |
puṣpakarṇāya | svāhā # TS.7.3.17.1; KSA.3.7. |
![]() | |
puṣpebhyaḥ | svāhā # VS.22.28; TS.7.3.19.1; 20.1; MS.3.12.7: 163.2; KSA.3.9,10. |
![]() | |
pūtāya | svāhā # VS.39.2; śB.14.3.2.15. |
![]() | |
pūrṇa | āhāvo madirasya madhvaḥ # RV.10.112.6c. |
![]() | |
pūrṇaṃ | rathaṃ vahethe madhva ācitam # RV.1.182.2c. |
![]() | |
pūrṇamāsāya | surādhase svāhā # Mś.1.3.2.21. See prāṇāya surādhase. |
![]() | |
pūrṇaṃ | me mā vigāt svāhā # PG.2.16.3. See next. |
![]() | |
pūrvasya | yat te adrivaḥ # ā.4.8a; Mahānāmnyaḥ 8a. |
![]() | |
pūrvām | anu prayatim ā dade vaḥ # RV.1.126.5a. |
![]() | |
pūṣan | viṣṇav evayāvaḥ # RV.1.90.5b. |
![]() | |
pūṣā | jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāhā # śG.1.9.9. Cf. next. |
![]() | |
pūṣā | parastād apathaṃ vaḥ kṛṇotu # AVś.6.73.3b. |
![]() | |
pūṣā | bhagaṃ bhagapatir bhagam asmin yajñe mayi dadhātu svāhā # śB.11.4.3.15; Kś.5.13.1. See pūṣā viśāṃ. |
![]() | |
pūṣā | viśāṃ viṭpatir viśam asmin yajamanāya dadātu svāhā # TB.2.5.7.4. See pūṣā bhagaṃ bhaga-. |
![]() | |
pūṣā | svāhākāraiḥ (TA. svagākāreṇa; KS.Apś. svagākāraiḥ) # MS.1.9.2: 132.3; KS.9.10; TA.3.8.2; Apś.14.17.1. |
![]() | |
pūṣemā | āśā anu veda sarvāḥ # RV.10.17.5a; AVś.7.9.2a; MS.4.14.16a: 243.11; TB.2.4.1.5a; TA.6.1.1a; Aś.3.7.8. P: pūṣemā āśāḥ TB.2.8.5.3; śś.6.10.4. |
![]() | |
pūṣṇa | āghṛṇaye svāhā # KA.3.173; Mś.4.4.42. See pūṣṇe 'ṅghṛṇaye. |
![]() | |
pūṣṇe | 'ṅghṛṇaye svāhā # TA.4.16.1. See pūṣṇa āghṛṇaye. |
![]() | |
pūṣṇe | jñātivide (Kauś. jāti-, read jñāti-) svāhā # AVP.1.35.3; Kauś.78.10. |
![]() | |
pūṣṇe | naraṃdhiṣāya svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 162.4; KSA.3.5; śB.13.1.8.6; TB.3.8.11.2; TA.4.16.1. |
![]() | |
pūṣṇe | naruṇāya svāhā # TA.4.16.1. |
![]() | |
pūṣṇe | prapathyāya svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 162.3; KSA.3.5; śB.13.1.8.6; TB.3.8.11.2; TA.4.16.1. |
![]() | |
pūṣṇe | śarase (MS. -si) svāhā # MS.4.9.9: 129.11; TA.4.10.3; 16.1; 5.8.7; Apś.15.11.6. P: pūṣṇe Mś.4.3.32; --4.4.10. |
![]() | |
pūṣṇe | ṣaḍakṣarāya chandase svāhā # MS.1.11.10: 173.4. |
![]() | |
pūṣṇe | sāketāya svāhā # TA.4.16.1. |
![]() | |
pūṣṇe | svāhā # VS.10.5; 22.20; TS.7.1.16.1; 3.15.1; MS.2.6.11: 70.8; 3.12.5: 162.3; KS.15.7; KSA.1.5,7; 3.5; śB.5.3.5.8; 12.6.1.8; 13.1.8.6; TB.3.1.5.12; 8.6.4; 11.2; TA.4.16.1; Apś.15.17.4. |
![]() | |
pṛkṣaṃ | yātha pṛṣatībhiḥ samanyavaḥ # RV.2.34.3d. |
![]() | |
pṛkṣāya | ca dāsaveśāya cāvahaḥ # RV.2.13.8b. |
![]() | |
pṛṇate | svāhā # TB.3.1.4.11. |
![]() | |
pṛṇantaṃ | ca papuriṃ ca śravasyavaḥ # RV.1.125.4c; TS.1.8.22.4c; MS.4.11.2c: 165.6; KS.11.12c. |
![]() | |
pṛtsutūrṣu | śravassu (AVś. śravaḥsu) ca # RV.3.37.7b; AVś.20.19.7b. |
![]() | |
pṛthak | prāyan prathamā devahūtayaḥ # RV.10.44.6a; AVś.20.94.6a; N.5.25a. |
![]() | |
pṛthaksahasrābhyāṃ | svāhā # AVś.19.22.19. |
![]() | |
pṛthivīṃ | te śarīraṃ siṣaktu yātudhāna svāhā # AVP.2.83.3. |
![]() | |
pṛthivīṃ | bhasmanāpṛṇa (MS.KS. bhasma) svāhā # VS.6.21; MS.1.2.14: 24.7; 3.9.4: 120.3; KS.3.3; 26.6; śB.3.7.1.32; Apś.7.27.4. |
![]() | |
pṛthivī | vardhati śravaḥ # RV.8.15.8b; AVś.20.106.2b; SV.2.996b. |
![]() | |
pṛthivī | vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā # AG.3.11.1. |
![]() | |
pṛthivy | antarikṣaṃ dyaur vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. |
![]() | |
pṛthivyāṃ | ye ca mānavāḥ # AVś.11.10.2d. |
![]() | |
pṛthivyāṃ | vāmadevye śrayasva svāhā # TB.3.7.10.1; Apś.14.31.4. See vāmadevye śrayasva. |
![]() | |
pṛthivyām | (Kś. -vyā) amṛtaṃ juhomi svāhā (Aś. omits svāhā) # Aś.2.4.14; Kś.4.14.28; Apś.6.12.4. |
![]() | |
pṛthivyās | tvā mūrdhann ā jigharmi devayajana iḍāyāḥ (MS. jigharmi yajñiyā iḍāyās) pade ghṛtavati svāhā # TS.1.2.5.1; 6.1.8.2; MS.1.2.4: 13.9; 3.7.6: 83.8; KS.2.5; 24.4. P: pṛthivyās tvā mūrdhann ā jigharmi Apś.10.23.2; Mś.2.1.3.40. See adityās tvā etc. |
![]() | |
pṛthivyai | te śarīraṃ spṛṇomi svāhā # śB.11.8.4.6; Kś.25.6.11. Cf. pṛthivyai śarīram. |
![]() | |
pṛthivyai | śrotrāya vanaspatibhyo 'gnaye 'dhipataye svāhā # AVś.6.10.1. P: pṛthivyai śrotrāya GB.1.1.14; Kauś.9.3,5; 12.3. |
![]() | |
pṛthivyai | svāhā # AVś.5.9.2,6; AVP.6.13.12,13; VS.22.27,29; 39.1; TS.1.8.3.13; 7.1.15.1; 17.1; 5.11.1; MS.3.12.7: 162.12; 3.12.10: 163.10; KS.15.3; 37.15,16; KSA.1.6,8; 5.2; śB.14.3.2.4; 9.3.6; TB.3.8.17.1,2; 18.4; Tā.10.67.2; BṛhU.6.3.6; MahānU.19.2; śś.17.12.2; Apś.18.15.9; 20.11.4,5; 12.5; Kauś.98.2. |
![]() | |
pṛthupragāmā | suśevaḥ # RV.1.27.2b; SV.2.985b. |
![]() | |
pṛśnaye | svāhā # TS.7.3.18.1; KSA.3.8. |
![]() | |
pṛśnisakthāya | (KSA. -sakthaye) svāhā # TS.7.3.18.1; KSA.3.8. |
![]() | |
pṛśnyāḥ | (VārG. pṛśneḥ) payo 'si (Mś. 'sy agreguvaḥ) # KS.1.10; Mś.1.2.3.25; VārG.1.13. |
![]() | |
pṛṣato | vaiśvadevaḥ # TS.5.5.17.1; KSA.7.7. |
![]() | |
pṛṣātakāya | svāhā # AG.2.2.3. |
![]() | |
pṛṣṭiṃ | divaḥ pari srava # SV.2.249c. See vṛṣṭiṃ etc. |
![]() | |
pṛṣṭibhyaḥ | svāhā # see next but two. |
![]() | |
pṛṣṭībhyaḥ | (KSA. pṛṣṭibhyaḥ) svāhā # TS.7.3.16.1; KSA.3.6. |
![]() | |
pṛṣṭhaṃ | yajñena kalpatām (MS. kalpate; VS.22.33, kalpatāṃ svāhā) # VS.9.21; 18.29; 22.33; MS.1.11.3: 163.16; KS.14.1; 18.12; śB.5.2.1.4. |
![]() | |
pṛṣvābhyaḥ | svāhā # TS.7.4.13.1. See pruṣvābhyaḥ. |
![]() | |
peravaḥ | stha # Mś.4.3.11. See preravaḥ, and cf. Apś.15.9.8. |
![]() | |
paidvo | 'si pṛtanāyuḥ svāhā # AVP.3.16.1. |
![]() | |
popriṃ | vayam amṛtaṃ jātovāhoyividosam (JB.1.176, -taṃ jāto vā , hiṃ māyi dāyivam) # JB.1.169,176. Fragment: poprim JB.1.169,176; dāsam, dāyivam JB.1.176. Variations of pra-pra etc. |
![]() | |
poṣāya | # VS.2.23. See poṣāya vaḥ. |
![]() | |
paurṇamāsyai | svāhā # TB.3.1.4.15. |
![]() | |
pra | kāravo mananā vacyamānāḥ # RV.3.6.1a; MS.4.14.3a: 218.11; KB.12.7; TB.2.8.2.5a; Aś.3.7.5. P: pra kāravaḥ śś.6.10.1. |
![]() | |
pra | grīvāḥ pra śiro hanat # AVś.19.49.9d; AVP.14.8.9d. |
![]() | |
pracalākāyai | svāhā # TS.7.5.11.1; KSA.5.2. |
![]() | |
prajanad | indram indriyāya svāhā # TB.2.2.3.5. Error for jajanad etc., q.v. |
![]() | |
prajananāya | svāhā # TS.7.1.19.3; 3.16.2; 5.12.2; KSA.1.10; 3.6; 5.3. |
![]() | |
prajayāsmān | ihāvaha # TA.6.1.2e. |
![]() | |
prajāḥ | pra janayāvahai # JUB.1.54.6d. See prajām ā, and prajāṃ pra. |
![]() | |
prajāṃ | sṛjāvahā ubhau # VārG.14.13a. |
![]() | |
prajātyai | svāhā # śB.14.9.3.4; TB.3.1.4.5; BṛhU.6.3.4. |
![]() | |
prajānantaḥ | prati gṛhṇantu (TS.KS.Apś. gṛhṇanti) pūrve (AVP. -antu devāḥ) # AVś.2.34.5a; AVP.3.32.7a; TS.3.1.4.1a; KS.30.8a,9; Apś.7.12.10; 15.4; Mś.1.8.3.3a. P: prajānantaḥ Kauś.44.15; 81.33. |
![]() | |
prajānan | vidvān pathyā anu svāḥ # RV.3.35.8d. |
![]() | |
prajāpataye | kāṇḍarṣaye svāhā # HG.2.18.3. |
![]() | |
prajāpataye | manave svāhā # VS.11.66; TS.3.2.8.1; 4.1.9.1; MS.2.7.7: 82.9; KS.16.7; śB.6.6.1.19; HG.1.2.13. |
![]() | |
prajāpataye | svāhā # VS.18.28; 22.32; TS.3.4.2.1; 7.3.15.1; KS.13.11,12; 35.16; KSA.3.5; PB.9.9.9; śB.12.6.1.4; 14.9.3.8; TB.3.1.4.2; 5.3; 8.11.1; 12.2.2--8; 4.2--6; Tā.10.67.2; BṛhU.6.3.8; MahānU.19.2; śś.13.12.8; Lś.1.7.8; Kś.25.11.29; 12.10; Mś.1.3.1.5; 1.6.1.40 (cf. Apś.2.12.7); --3.6.14; 7.1.3.31; śG.2.14.4; Kauś.72.27,28; PG.1.9.3,4; 11.3; 12.3; HG.1.7.18; 23.8; JG.1.3,23; BDh.3.9.4; Svidh.3.3.5. P: prajāpataye MG.1.10.11; 2.3.1,2; VārG.14.12; GDh.26.16; Svidh.1.2.5. Cf. svāhā prajāpataye. |
![]() | |
prajāpatiḥ | parameṣṭhī mano gandharvaḥ # MS.2.12.2: 145.8. P: prajāpatiḥ parameṣṭhī Mś.6.2.5.32. See prajāpatir viśvakarmā mano. |
![]() | |
prajāpatim | āvaha # TB.3.5.3.2. |
![]() | |
prajāpatir | manasi sārasvato vāci visṛṣṭāyām (Mś. adds svāhā) # KS.34.14; Mś.3.6.2. See prajāpatir vāci. |
![]() | |
prajāpatir | mayi parameṣṭhī dadhātu (AG. dadhātu svāhā; PG. dadhātu naḥ svāhā) # AG.2.4.14d; PG.3.3.6d; MG.2.8.6d. |
![]() | |
prajāpatir | me daivaḥ sadasyas tvaṃ mānuṣaḥ # śś.5.1.8. |
![]() | |
prajāpatir | viśvakarmā mano gandharvaḥ # VS.18.43; TS.3.4.7.1; KS.18.14; śB.9.4.1.12. See prajāpatiḥ parameṣṭhī mano. |
![]() | |
prajāpatis | tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīm # TS.4.4.6.1; KS.17.10; 39.1; Apś.17.4.4. |
![]() | |
prajāpateḥ | parameṣṭhinaḥ prāṇas sa te prāṇaṃ dadātu yayoḥ prāṇas tābhyāṃ vāṃ svāhā # KS.11.7. See next. |
![]() | |
prajāpater | viśvabhṛti tanvaṃ (Mś. tanvāṃ) hutam asi svāhā (Aś. omits svāhā) # Aś.3.11.11; Apś.9.6.3; Mś.3.2.5. |
![]() | |
prajāpatau | tvā manasi juhomi (Mś. adds svāhā) # TS.3.1.2.2; Apś.11.1.6; Mś.2.2.1.5. |
![]() | |
prajābhya | ābhya oṣadhībhyaḥ svāhā # AVP.3.31.1e--5e,6d--8d. Cf. next. |
![]() | |
prajābhyaḥ | svāhā # TS.7.1.19.3; 3.16.2; 5.12.2; KSA.1.10; 3.6; 5.3; TB.3.1.4.2. Cf. prajāyai svāhā. |
![]() | |
prajām | ā janayāvahai # AVś.14.2.71e. See under prajāḥ pra. |
![]() | |
prajāṃ | paśyantī sumanasyamānām (JG. -mānā svāhā) # HG.1.19.7e; JG.1.20e. See paśyantī prajāṃ. |
![]() | |
prajāṃ | pra janayāvahai # AG.1.7.6b; 1.13.4c; PG.1.6.3c. See under prajāḥ pra. |
![]() | |
prajāyai | manum asuvanta devāḥ # AVP.14.2.4c. |
![]() | |
prajāyai | svāhā # TB.3.1.4.12; 5.3. Cf. prajābhyaḥ svāhā. |
![]() | |
prajāvatā | vacasā vahnir āsā # RV.1.76.4a. |
![]() | |
prajāvanto | manavaḥ pūrva īṣire # AVś.19.26.2b; AVP.1.82.2b. |
![]() | |
prajā | vṛtās tāḥ prāṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā # AG.3.11.1. |
![]() | |
prajñāṃ | te mayi juhomy asau svāhā # KBU.2.4. |
![]() | |
prajñāyai | (sc. svāhā) # BDh.3.9.4. |
![]() | |
pra | ṇo divaḥ padavīr gavyur arcan # RV.3.31.8c. |
![]() | |
pra | ṇo vocas tam iheha bravaḥ # AVś.7.2.1d; 5.5d. |
![]() | |
pra | ta āśavaḥ pavamāna dhījavaḥ # RV.9.86.1a. |
![]() | |
pra | ta āśvinīḥ pavamāna dhījuvaḥ (SV.JB.PB. dhenavaḥ) # RV.9.86.4a; SV.2.236a; JB.3.58; PB.12.7.1. P: pra ta āśvinīḥ pavamāna VHDh.8.57. |
![]() | |
pra | tan me voco dūḍabha svadhāvaḥ # RV.7.86.4c. |
![]() | |
prati | ketavaḥ prathamā adṛśran # RV.7.78.1a. |
![]() | |
prati | gāvaḥ samidhānaṃ budhanta # RV.7.9.4d. |
![]() | |
pratigṛbhṇate | svāhā # TB.3.1.4.11. |
![]() | |
prati | tiṣṭhordhvaḥ # AVś.4.12.6c. |
![]() | |
prati | te jihvā ghṛtam uc caraṇyet (MS.KS. caraṇyat; VS.śB. caraṇyat svāhā) # VS.8.24d; TS.1.4.45.2d; MS.1.3.39d: 45.8; KS.4.13d; śB.4.4.5.12d. See under anu vāṃ jihvā. |
![]() | |
prati | tvā diva (TB. divaḥ) skambhanir vettu (TB. Poona ed. vetu) # TS.1.1.6.1; TB.3.2.6.2. |
![]() | |
prati | tvā duhitar divaḥ # RV.7.81.3a. |
![]() | |
prati | dyutānām aruṣāso aśvāḥ # RV.7.75.6a. |
![]() | |
prati | priyaṃ yajataṃ januṣām avaḥ # RV.1.151.1d; TB.2.8.7.6d. |
![]() | |
pratiravebhyaḥ | svāhā # MS.4.9.9: 129.11. See next but one. |
![]() | |
pratirūpāya | svāhā # TS.7.3.18.1; KSA.3.8. |
![]() | |
pratirebhyaḥ | svāhā # TA.4.10.3; 5.8.8. See prec. but one. |
![]() | |
prati | vastor aha (AVś.6.31.3c, ahar) dyubhiḥ # RV.10.189.3c; AVś.6.31.3c; 20.48.6c; SV.2.728c; ArS.5.6c; VS.3.8c; KS.7.13c; śB.2.1.4.29c. See praty asya vaha. |
![]() | |
prati | śuṣyatu yaśo asya devāḥ # RV.7.104.11c; AVś.8.4.11c. |
![]() | |
pratiśrutkāyai | cakravākaḥ (TS.KSA. vāhasaḥ) # VS.24.32; TS.5.5.14.1; MS.3.14.13: 175.4; KSA.7.4. |
![]() | |
prati | ṣṭobhanti sindhavaḥ pavibhyaḥ # RV.1.168.8a. |
![]() | |
pratiṣṭhāyai | svāhā # śB.14.9.3.4; TB.3.1.5.11; 6.5,6,7; BṛhU.6.3.4. |
![]() | |
pratīcī | dig varuṇo 'dhipatiḥ pṛdākū rakṣitānnam (AVP. rakṣitā mitra) iṣavaḥ # AVś.3.27.3; AVP.3.24.3. Cf. AVś.12.3.57. |
![]() | |
pratīcyāṃ | tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya # AB.8.19.1. Cf. prec. |
![]() | |
pratīcyai | diśe svāhā # AVP.6.13.6; VS.22.24; TS.7.1.15.1; MS.3.12.8: 163.5; KSA.1.6. |
![]() | |
pratīdṛśyāyai | svāhā # TB.3.1.6.1. |
![]() | |
pratīpaṃ | śāpaṃ nadyo vahanti # RV.10.28.4b. |
![]() | |
pra | te madāso madirāsa āśavaḥ # RV.9.86.2a. |
![]() | |
pra | te mahe vidathe śaṃsiṣaṃ harī # RV.10.96.1a; AVś.20.30.1a; AB.4.3.4; KB.25.7; TB.2.4.3.10; 3.7.9.6; Aś.6.2.6; Apś.14.2.13. P: pra te mahe Aś.6.4.10; śś.9.6.6; 18.4. Cf. BṛhD.7.154. Designated as sarvahari śś.11.14.10; as baru śś.11.14.26. |
![]() | |
pratnaṃ | pīyūṣaṃ pūrvyaṃ (JB.2.142, pūrvaṃ) yad ukthyam # SV.2.844a; JB.2.142; 3.285; PB.16.11.8. See divaḥ pīyūṣaṃ. |
![]() | |
pratnā | ṛṇvanti kāravaḥ # RV.9.10.6b; SV.2.474b. |
![]() | |
pratyañco | agne śaravaḥ patantu # AVP.2.30.4a. |
![]() | |
praty | asya vaha dyubhiḥ # TS.1.5.3.1c. See prati vastor. |
![]() | |
pratvakṣaso | mahinā dyaur ivoravaḥ # RV.5.57.4d. |
![]() | |
pra | tvā namobhir indavaḥ # RV.9.16.5a. |
![]() | |
prathamebhyaḥ | śaṅkhebhyaḥ svāhā # AVś.19.22.8. |
![]() | |
pradakṣiṇid | abhi gṛṇanti kāravaḥ # RV.2.43.1a. |
![]() | |
pradātre | svāhā # Aś.8.14.4. |
![]() | |
pra | dānudo divyo dānupinvaḥ # RV.9.97.23a. |
![]() | |
pra | duṣvapnyaṃ pra malaṃ vahantu # AVś.10.5.24c. |
![]() | |
pra | devam achā madhumanta indavaḥ # RV.9.68.1a; SV.1.563a. |
![]() | |
pra | devāḥ prota sūnṛtā # RV.10.141.2c; TS.1.7.10.2c; MS.1.11.4c: 164.9. See pra devīḥ, and pra pūṣā etc. |
![]() | |
pra | devīḥ prota sūnṛtā # AVś.3.20.3c. See under pra devāḥ. |
![]() | |
pra | dhenavaḥ sisrate vṛṣṇa ūdhnaḥ # RV.4.22.6b. |
![]() | |
pra | nimneneva sindhavaḥ # RV.9.17.1a. |
![]() | |
pra | nu yāman sudānavaḥ # RV.7.66.5b; SV.2.702b; JB.3.208b. |
![]() | |
pra | nu vocāma vidur asya devāḥ # RV.3.55.18b. |
![]() | |
prapathe | divaḥ prapathe pṛthivyāḥ # RV.10.17.6b; AVś.7.9.1b; MS.4.14.16b: 243.13; TB.2.8.5.4b. |
![]() | |
pra | parvatā anavanta pra gāvaḥ # RV.8.96.5c. |
![]() | |
prapunvanta | upa spṛśata prapunvadbhya svāhā # ApMB.2.18.38 (ApG.7.20.5). See prayunvanta. |
![]() | |
pra | pūṣā prota sūnṛtā # AVP.3.34.4c. See under pra devāḥ etc. |
![]() | |
pra | paurukutsaṃ trasadasyum āvaḥ # RV.7.19.3c; AVś.20.37.3c. |
![]() | |
pra | preṅkha īṅkhayāvahai śubhe kam # RV.7.88.3d. |
![]() | |
praprothāya | (TS.KSA. praprothate) svāhā # VS.22.7; TS.7.1.19.1; MS.3.12.3: 160.13; KSA.1.10. |
![]() | |
prabuddhāya | svāhā # VS.22.7; TS.7.1.19.2; MS.3.12.3: 160.16; KSA.1.10. |
![]() | |
pra | budhnyā va īrate (TS. budhniyā īrate vo) mahāṃsi # RV.7.56.14a; TS.4.3.13.6a; MS.4.10.5a: 154.14; KS.21.13a; Aś.2.18.4. P: pra budhnyā vaḥ śś.3.15.9. |
![]() | |
prabudhyamānāya | svāhā # TS.7.1.19.2; KSA.1.10. |
![]() | |
pra | bhānavaḥ sisrate (SV. sasrate) nākam acha # RV.5.1.1d; AVś.13.2.46d; SV.1.73d; 2.1096d; VS.15.24d; TS.4.4.4.2d; MS.2.13.7d: 155.15. |
![]() | |
prabhotsyate | svāhā # TS.7.1.19.2; KSA.1.10. |
![]() | |
prabhos | te (SV.JB. prabhoṣ ṭe) sutaḥ pari yanti (JB. paryanti) ketavaḥ # RV.9.86.5b; SV.2.238b; JB.3.58. |
![]() | |
pra | bhrātṛtvaṃ sudānavaḥ # RV.8.83.8a. |
![]() | |
pra | mā yantu brahmacāriṇaḥ svāhā # TA.7.4.2; TU.1.4.2. |
![]() | |
pra | mitrāso na dadhire svābhuvaḥ # RV.1.151.2b. |
![]() | |
pramuktāya | svāhā # TS.7.4.22.1; KSA.5.1. |
![]() | |
pramukto | varuṇasya pāśaḥ # KS.2.7. See under avahato etc. |
![]() | |
pra | me brūta bhāgadheyaṃ yathā vaḥ # RV.10.52.1c; śB.1.5.1.26c; Apś.24.13.3c. |
![]() | |
pra | yakṣanta śravasyavaḥ # RV.1.132.5c. |
![]() | |
prayachate | svāhā # TB.3.1.4.11. |
![]() | |
prayajyavo | maruto bhrājadṛṣṭayaḥ # RV.5.55.1a; KB.23.8; 25.9; ā.1.5.3.12; 18.23.3. P: prayajyavaḥ Aś.7.7.8; śś.10.8.15. |
![]() | |
prayate | svāhā # TS.7.1.13.1; KSA.1.4. |
![]() | |
pra | yat sindhavaḥ prasavaṃ yathāyan (TB. yad āyan) # RV.3.36.6a; TB.2.4.3.11a. |
![]() | |
pra | yad bharanta vahnayaḥ # RV.8.6.2b; SV.2.659b; AVś.20.138.2b. |
![]() | |
pra | yad vas triṣṭubham iṣam # RV.8.7.1a; AB.5.17.14; KB.26.10. Ps: pra yad vas triṣṭubham Aś.8.9.7; śś.10.9.17; pra yad vaḥ VHDh.5.425. Cf. BṛhD.6.47. |
![]() | |
pra | yad vahadhve marutaḥ parākāt # RV.10.77.6a. |
![]() | |
pra | yad vahethe mahinā rathasya # RV.1.180.9a. |
![]() | |
prayājānūyājān | sviṣṭakṛtam iḍām āśiṣa ā vṛñje svaḥ (TS. suvaḥ) # TS.7.3.11.2; KSA.3.1. |
![]() | |
prayāsāya | svāhā # TS.1.4.35.1; KSA.5.6; TB.3.9.11.2; TA.3.20.1. See prāyāsāya. |
![]() | |
prayuje | tvā svāhā # MG.1.10.11. |
![]() | |
prayuje | svāhā # MG.1.4.3; VārG.8.4. Cf. ākūtyai prayuje. |
![]() | |
prayutā | dveṣāṃsi (MS.KS. add svāhā) # MS.1.2.16: 27.1; KS.3.6; Apś.7.20.4; Mś.1.8.4.28. See prec. |
![]() | |
prayutāyā | svāhā # TS.7.2.20.1; KSA.2.10; TB.3.8.16.2. |
![]() | |
prayunvanta | upaspṛśata prayunvadbhyaḥ svāhā # HG.2.9.2. See prapunvanta. |
![]() | |
pra | ye divaḥ pṛthivyā na barhaṇā # RV.10.77.3a. |
![]() | |
pra | ye mitraṃ prāryamaṇaṃ durevāḥ # RV.10.89.9a. |
![]() | |
prariktāya | (comm. paririktāya) svāhā # TS.7.3.20.1. See paririktāya. |
![]() | |
pra | rudreṇa yayinā yanti sindhavaḥ # RV.10.92.5a. |
![]() | |
pravatvantaḥ | parvatā jīradānavaḥ # RV.5.54.9d. |
![]() | |
pra | varṣayanti taviṣāḥ sudānavaḥ # AVP.5.7.4c. |
![]() | |
pra | vāg devī dadātu naḥ svāhā (VSK.KS. omit svāhā) # VS.9.29c; VSK.10.5.6c; TS.1.7.10.2d; MS.1.11.4d: 164.9; KS.14.2c; śB.5.2.2.11c. |
![]() | |
pra | vāyavaḥ pānty agraṇītim # RV.2.11.14d. |
![]() | |
praviṣṭā | devāḥ salilāny āsan # AVś.10.8.40b. |
![]() | |
pra | vīyantāṃ striyo gāvaḥ # AVP.5.15.5a. |
![]() | |
pra | vo 'tra vasavaḥ sumnam aśyām # RV.3.57.2d. |
![]() | |
pra | vo dhiyo mandrayuvo vipanyuvaḥ # RV.9.86.17a; SV.2.503a. |
![]() | |
pra | vo bhriyanta indavaḥ # RV.1.14.4a. |
![]() | |
pra | vo marutas taviṣā udanyavaḥ # RV.5.54.2a; Aś.2.13.7. |
![]() | |
pra | vo vājā abhidyavaḥ # RV.3.27.1a; MS.1.6.1a: 84.14; JB.1.344; śB.1.4.1.7,8,9; TB.3.5.2.1a; Aś.1.2.7; 7.8.1; Mś.1.5.1.24; 6.1.3.3 (4). Ps: pra vo vājāḥ TS.2.5.7.2,3 (ter),4; Aś.4.13.7; śś.1.4.7; 12.10.3; pra vaḥ śB.1.4.3.2. Cf. BṛhD.4.103. Cf. ṛtava eva pra-vo-vājāḥ, and māsā devā abhidyavaḥ. |
![]() | |
pra | śardhāya mārutāya svabhānavaḥ # RV.5.54.1a; KB.22.1; Aś.2.11.14. P: pra śardhāya śś.10.2.9. |
![]() | |
pra | śukrāso vayojuvaḥ # RV.9.65.26a. |
![]() | |
praṣṭayo | yuktā anusaṃvahanti # AVś.10.8.8b. |
![]() | |
pra | sakṣaṇo divyaḥ kaṇvahotā # RV.5.41.4a. |
![]() | |
prasavaś | copayāmaś ca kāṭaś cārṇavaś ca dharṇasiś ca draviṇaṃ ca bhagaś cāntarikṣaṃ ca sindhuś ca samudraś ca sarasvāṃś ca viśvavyacāś ca te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhma svāhā # ApMB.1.10.7 (ApG.3.8.10). |
![]() | |
prasavāya | svāhā # VS.18.28; 22.32; MS.1.11.3: 163.17; 1.11.8: 169.20; 3.4.2: 46.18; 3.12.12: 164.1; KS.14.1,8; 40.4; śB.9.3.3.8; Mś.7.1.3.6. |
![]() | |
prasādhanyai | devyai svāhā # ApMB.2.8.7 (ApG.5.12.9,10); HG.1.2.18. |
![]() | |
pra | sunvata stuvataḥ śaṃsam āvaḥ # RV.1.33.7d. |
![]() | |
pra | sumedhā gātuvid viśvadevaḥ # RV.9.92.3a. |
![]() | |
prastareṣṭhāḥ | paridheyāś (VSK. paridhayaś) ca devāḥ # VS.2.18b; VSK.2.4.6b; KS.1.12b; śB.1.8.3.25. See next. |
![]() | |
prastareṣṭhā | barhiṣadaś ca devāḥ # TS.1.1.13.2b; MS.1.1.13b: 9.3; Kauś.6.9b. See prec. |
![]() | |
prasthāvad | rathavāhanam # AVś.3.17.3d; VS.12.71e; TS.4.2.5.6e; MS.2.7.12d: 91.18; KS.16.12d; śB.7.2.2.11; VāDh.2.34e. |
![]() | |
prasthāvāno | māpa sthātā samanyavaḥ # RV.8.20.1b; SV.1.401b. |
![]() | |
pra | hinvānāsa indavaḥ # RV.9.64.16a. |
![]() | |
prāgruvo | nabhanvo na vakvāḥ # RV.4.19.7a. |
![]() | |
prācī | juṣāṇā vetv ājyasya svāhā # TB.3.11.9.8; Apś.19.14.15. See next but one. |
![]() | |
prācīṃ | juṣāṇā prācy ājyasya vetu svāhā # Aś.5.13.14. See prec. but one. |
![]() | |
prācī | dig agnir adhipatir asito rakṣitādityā iṣavaḥ # AVś.3.27.1; AVP.3.24.1. Cf. Kauś.14.25; 50.13, and AVś.12.3.55. |
![]() | |
prācīnam | ūrdhvam adharāg apāg udag devāḥ pāntu yajamānam amṛtam ṛtāt (read amṛtaṃ mṛtāt ?) # KS.39.1. |
![]() | |
prācyāṃ | tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya # AB.8.19.1. Cf. prec. |
![]() | |
prācyai | diśe svāhā # AVP.6.13.4; VS.22.24; TS.7.1.15.1; MS.3.12.7: 162.14; 3.12.8: 163.4; KSA.1.6. |
![]() | |
prājāpatyānāṃ | tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā # Kauś.106.6. |
![]() | |
prājāpatyābhyāṃ | svāhā # AVś.19.23.26. |
![]() | |
prāṇa | āyuṣi vatsyāvaḥ # HG.1.5.13. |
![]() | |
prāṇaṃ | yacha svāhā # AB.2.21.3; Aś.5.2.1. |
![]() | |
prāṇate | svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
prāṇaṃ | te mayi juhomy asau svāhā # KBU.2.4. |
![]() | |
prāṇaṃ | dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā # MS.2.3.4 (bis): 30.19,20. |
![]() | |
prāṇaṃ | dehy amuṣmai yasya te prāṇaḥ svāhā # MS.2.3.4 (ter): 30.18,21,22. |
![]() | |
prāṇam | amṛte (Mś. amṛte prāṇaṃ) juhomi svāhā # Aś.2.4.14; Mś.1.6.1.50. |
![]() | |
prāṇaṃ | me jinva (śś. jinva svāhā) # KB.12.4; śś.6.8.1. |
![]() | |
prāṇasya | tvā paraspāyai (MS. paraspāya; KA. paraspāṃ) cakṣuṣas tanuvaḥ (MS. tanvas; KA. tanvaṃ) pāhi # MS.4.9.10: 131.2; TA.4.11.3; KA.3.183. Ps: prāṇasya tvā paraspāyai TA.5.9.2; Apś.15.14.1; prāṇasya tvā Mś.4.4.13. |
![]() | |
prāṇāpānābhyāṃ | svāhā # GB.1.3.13 (bis); Kauś.72.42. |
![]() | |
prāṇāpānābhyāṃ | balam āviśantī (SMB. āharantī; PG. ādadhānā; HG. āvahantī; ApMB.JG. ābharantī; MG.VārG. ābhajantī) # śG.2.2.1c; SMB.1.6.27c; PG.2.2.8c; HG.1.4.4c; ApMB.2.2.9c; MG.1.22.10c; JG.1.12c; VārG.5.7c. |
![]() | |
prāṇāpānau | mṛtyor mā pātam (AVś.AVP. pātaṃ svāhā) # AVś.2.16.1; AVP.2.43.3; TS.3.1.7.1; TB.1.4.6.5; TA.4.1.1; 42.2; Apś.14.19.3. P: prāṇāpānau Vait.4.20; Kauś.54.12. |
![]() | |
prāṇāya | surādhase pūrṇamāsāya svāhā # TB.3.7.5.13; Apś.2.20.5. See pūrṇamāsāya surādhase. |
![]() | |
prāṇāya | svāhā # VS.22.23; 23.18; 39.3 (bis); TS.7.1.19.1; 4.21.1; MS.3.12.9: 163.7; 3.12.20: 166.8; KSA.1.10; 4.10; śB.13.2.8.2; 5.1.4; 14.3.2.17 (bis); 9.3.4; TB.3.8.18.3; 9.6.1; TA.4.5.1; 15.1; 10.33.1; 34.1; KA.2.79; Tā.10.69; Kś.20.4.32; 6.11; Apś.15.7.3; 17.4; 20.12.3; 17.10; Mś.9.2.4.11; BṛhU.6.3.4; MahānU.15.9; MU.6.9; BDh.2.7.12.3. |
![]() | |
prāṇāyāntarikṣāya | vayobhyo vāyave 'dhipataye svāhā # AVś.6.10.2. |
![]() | |
prāṇāyāpānāyāyuṣe | varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.6; AVP.15.4.6--10. |
![]() | |
prāṇine | svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
prāṇena | me prāṇo dīkṣatāṃ svāhā # Apś.10.8.7. See prāṇo me prāṇena. |
![]() | |
prāṇenānnam | aśīya svāhā # PG.1.19.4. |
![]() | |
prāṇo | me prāṇena dīkṣatām (KB. once, dīkṣatāṃ svāhā) # KB.7.4 (bis); śś.5.4.1. See prāṇena me. |
![]() | |
prāṇo | vyāno 'pāno vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. |
![]() | |
prātaryāvāṇaṃ | madhuvāhanaṃ ratham # RV.10.41.2b. |
![]() | |
prātaryāvāṇo | devāḥ svasti saṃpārayantu # Apś.6.8.4. |
![]() | |
prātar | vastor (Aś.śG. prātarvastar) namaḥ svāhā # MS.1.8.7: 125.16; Aś.3.12.4; Apś.9.7.4; Mś.3.3.6 (8); śG.5.4.5. See divā vastos. |
![]() | |
prādevīr | māyāḥ sahate durevāḥ # RV.5.2.9c; AVś.8.3.24c; TS.1.2.14.7c; KS.2.15c; JB.3.96c. |
![]() | |
prāyaṇāya | svāhā # VS.22.7; TS.7.1.13.1; MS.3.12.3: 160.17; KSA.1.4; TB.3.8.17.1; Apś.20.6.2; 11.2. |
![]() | |
prāyaścittyai | svāhā # VS.39.12. |
![]() | |
prāyāsāya | svāhā # VS.39.11. See prayāsāya. |
![]() | |
prāvādya | duhitar divaḥ # RV.1.49.2d. |
![]() | |
prāsacāya | svāhā # TS.7.5.11.1; KSA.5.2. |
![]() | |
prāsahād | iti riṣṭir iti muktir iti mukṣīyamāṇaḥ sarvaṃ bhayaṃ nudasva svāhā # MG.1.13.15. Cf. next. |
![]() | |
prāsāvīd | devaḥ savitā jagat pṛthak # RV.1.157.1d; SV.2.1108d. Cf. next. |
![]() | |
prāsāvīd | devaḥ savitā bhuvanāni viśvā # AVP.14.2.8d. Cf. prec. |
![]() | |
prāsmad | eno vahantu pra duṣvapnyaṃ vahantu # AVś.16.1.11. Cf. prec. |
![]() | |
priyā | indrasya dhenavaḥ # RV.1.84.11c; AVś.20.109.2c; SV.2.356c; MS.4.12.4c: 190.3. |
![]() | |
pruṣṇate | svāhā # VS.22.26; TS.7.5.11.2; KSA.5.2. |
![]() | |
pruṣvābhyaḥ | svāhā # VS.22.26; KSA.4.2. See pṛṣvābhyaḥ. |
![]() | |
pretādhipataye | svāhā # ṣB.5.4; AdB.4. |
![]() | |
preto | muñcāmi (AG.śGṣMBṃG.JG.VārG. muñcātu; PG. muñcatu; ApMB. muñcāti) nāmutaḥ (śGṃG.JGṣMB. māmutaḥ; VārG. māmuta svāhā; PG. mā pateḥ;) # RV.10.85.25a; AVś.14.1.17d,18a; AG.1.7.13d (ter); śG.1.18.3d (ter); SMB.1.2.3d,4d; PG.1.6.2d; ApMB.1.4.5a; 5.7d (ApG.2.5.2); MG.1.11.12d; JG.1.21d; VārG.14.18d. See under ito mukṣīya. |
![]() | |
preto | yantv agruvaḥ # AVP.1.59.5a. |
![]() | |
pred | u harivaḥ śrutasya (SV. sutasya) # RV.8.2.13c; SV.2.1154c; TS.2.2.12.8c. |
![]() | |
premāṃ | vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gachantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm # ā.5.1.5.4. See prec. |
![]() | |
premāṃ | devā devahūtim avantu devyā dhiyā # śś.8.20.1. P: premāṃ devāḥ śś.8.21.1; 23.1. |
![]() | |
premāṃ | devī devahūtim avatāṃ devyā dhiyā # śś.8.19.1. |
![]() | |
premāṃ | devo devahūtim avatu devyā dhiyā # śś.8.16.1. P: premāṃ devaḥ śś.8.17.1; 18.1; 22.1; 24.1; 25.1. |
![]() | |
preraya | śivatamāya paśvaḥ # RV.8.96.10b. |
![]() | |
preravaḥ | (read peravaḥ ?) stha # MS.4.9.7: 127.10. See peravaḥ. |
![]() | |
preṣṭhaṃ | vo atithim # RV.8.84.1a; SV.1.5a; 2.594a; JB.3.232a; PB.14.12.1. P: preṣṭhaṃ vaḥ Aś.4.13.7; 7.8.1; śś.12.11.18. Cf. BṛhD.6.98. |
![]() | |
praiṣā | yajñe nividaḥ svāhā # AVś.5.26.4a. Cf. praiṣā nivida. |
![]() | |
prothate | svāhā # VS.22.7; TS.7.1.19.1; MS.3.12.3: 160.13; KSA.1.10. |
![]() | |
prothad | aśvo na yavase 'viṣyan (TS. aviṣyan) # RV.7.3.2a; SV.2.570a; VS.15.62a; TS.4.4.3.3a; MS.2.8.14a: 118.9; KS.17.10a; JB.3.207; śB.8.7.3.12a. Ps: prothad aśvo na yavase Mś.6.2.3.17; prothad aśvaḥ Kś.17.12.26; Apś.17.3.9. |
![]() | |
proṣiṣyate | svāhā # TS.7.5.11.2; KSA.5.2. |
![]() | |
proṣṭhapadebhyaḥ | svāhā # TB.3.1.5.10,11. |
![]() | |
pro | sya vahniḥ pathyābhir asyān # RV.9.89.1a. |
![]() | |
phalebhyaḥ | svāhā # VS.22.28; TS.7.3.19.1; 20.1; MS.3.12.7: 163.2; KSA.3.9,10. |
![]() | |
phalgunībhyāṃ | svāhā # TB.3.1.4.9,10. |
![]() | |
baddhāya | svāhā # KSA.2.10. Read perhaps, bradhnāya etc. |
![]() | |
babhrave | svāhā # TS.7.3.18.1. |
![]() | |
babhruḥ | saumyaḥ # VS.29.58; TS.5.5.22.1; KSA.8.1. Cf. babhravaḥ. |
![]() | |
barhiṣe | tvā svāhā # TS.1.1.11.1; TB.3.3.6.2. See prec. |
![]() | |
balaṃ | mayi dhehi (AVś. me dāḥ svāhā; AVP.2.44.5, me dāt svāhā) # AVś.2.17.3; AVP.2.44.5; 2.45.5 (with svāhā); VS.19.9; TB.2.6.1.4. Cf. balaṃ dehi. |
![]() | |
balāya | svāhā # VS.22.8; MS.3.12.3: 160.17; TA.4.5.1. |
![]() | |
balivardāya | (KSA. -vandāya) svāhā # KSA.12.1; TB.3.8.20.5; Apś.20.21.6. |
![]() | |
bahiḥ | (text vahiḥ) prayutam ichati # AVP.6.14.6c. |
![]() | |
bahir | (AVP. text vahir) bāl iti sarvakam # AVś.1.3.6d--9d; AVP.1.4.5d. |
![]() | |
bahiṣṭhebhir | viharan yāsi tantum # MS.4.12.5a: 194.1. See vahiṣṭhebhir. |
![]() | |
bahuḥ | (text vahuḥ) kumāraḥ pratirūpaḥ pitṝṇām # AVP.10.4.10b. |
![]() | |
bahurūpā | vaiśvadevāḥ # VS.24.14; Apś.20.14.7; 15.3. See piśaṅgā vai-. |
![]() | |
bahu | ha vā ayam avarṣīd iti śruta rāvaṭ svāhā # MS.2.4.7: 44.2. See next. |
![]() | |
bahu | hāyam avṛṣād (KS. -ṣad) iti śrutar āvṛt (KS. śruta rāvat) svāhā # TS.2.4.7.2; KS.11.9. See prec. |
![]() | |
bahor | agna ulapasya svadhāvaḥ # RV.10.142.3b. |
![]() | |
bahvīnāṃ | (AVP. vahvīnāṃ) garbho apasām upasthāt # RV.1.95.4c; AVP.8.14.4c. |
![]() | |
bādhasva | dviṣo (MS. ripūn) rakṣaso amīvāḥ # RV.3.15.1b; VS.11.49b; TS.4.1.5.1b; MS.2.7.5b: 79.14; KS.16.4b; śB.6.4.4.21. |
![]() | |
bāhuṃ | (text vāhuṃ) vatsam upanayan # AVP.4.40.2a. |
![]() | |
bāhubhyāṃ | svāhā # TS.7.3.16.2; KSA.3.6. |
![]() | |
bāhuvṛktaḥ | śrutavit taryo vaḥ sacā # RV.5.44.12b. |
![]() | |
bībhatsavaḥ | śucikāmā hi devāḥ # Kauś.73.18a. |
![]() | |
bībhatsā | nāma sthāpaḥ svāhākṛtāḥ pṛthivīm āviśata # Apś.10.14.1. |
![]() | |
bībhatsābhyo | 'dbhyaḥ svāhā # Kś.25.11.26. |
![]() | |
bṛhad | gāyatravartani (JG. adds svāhā) # VS.11.8c; TS.3.1.10.1c; 4.1.1.3c; MS.2.7.1c: 74.11; KS.15.11c; śB.6.3.1.20c; Kauś.5.7c; JG.1.4c. |
![]() | |
bṛhadvayase | svāhā # MS.3.12.14: 164.9. |
![]() | |
bṛhantaṃ | mānaṃ varuṇa svadhāvaḥ # RV.7.88.5c; MS.4.14.9c: 229.8. |
![]() | |
bṛhanto | daivāḥ (VS. divyāḥ) # VS.24.10; MS.3.13.11: 170.10; Apś.20.14.6. |
![]() | |
bṛhanto | nāma te devāḥ # AVś.10.7.25a. |
![]() | |
bṛhaspataya | āṅgirasāya svāhā # Kauś.135.9. Cf. bṛhaspataye svāhā. |
![]() | |
bṛhaspataye | antarikṣasade rakṣoghne svāhā # AVP.2.54.5. |
![]() | |
bṛhaspataye | tvā viśvadevyāvate svāhā # VS.38.8; śB.14.2.2.10; TA.4.9.2; 5.7.11. |
![]() | |
bṛhaspataye | 'ṣṭākṣarāya chandase svāhā # MS.1.11.10: 173.5. |
![]() | |
bṛhaspataye | svāhā # VS.10.5; 22.6; TS.1.8.13.3; 7.1.14.1; 16.1; MS.2.6.11: 70.8; 3.12.2: 160.10; KS.15.7; 39.2; KSA.1.5,7; śB.5.3.5.8; 13.1.3.3; TB.3.1.4.6; 8.6.4; Tā.10.67.2; MahānU.19.2; Apś.16.29.2. Cf. bṛhaspataya āṅgirasāya. |
![]() | |
bṛhaspatiṃ | viśvān devāṃ ahaṃ huve # RV.8.10.2c. Cf. bṛhaspatiṃ vaḥ pra-. |
![]() | |
bṛhaspatiṃ | sahavāho vahanti # RV.7.97.6b; KS.17.18b. |
![]() | |
bṛhaspatipurohitā | devā devānāṃ devā devāḥ prathamajāḥ # KS.38.12; Apś.16.1.3. |
![]() | |
bṛhaspatim | ā vivāsanti devāḥ # AVP.5.2.8b; TS.2.3.14.6b. |
![]() | |
bṛhaspatir | ivāhaṃ balam # AVś.9.3.2c. |
![]() | |
bṛhaspatir | devahūtau cakāra # RV.6.73.2b; AVś.20.90.2b; KS.4.16b. |
![]() | |
bṛhaspatir | brahma brahmapatir brahmavarcasam asmin yajñe mayi dadhātu (TB. brahmapatir brahmāsmin yajñe yajamānāya dadātu) svāhā # śB.11.4.3.13; TB.2.5.7.4; Kś.5.13.1. |
![]() | |
bṛhaspatir | viśvakarmendro gandharvaḥ # MS.2.12.2: 145.7. P: bṛhaspatir viśvakarmā Mś.6.2.5.32. |
![]() | |
bṛhaspatir | vṛṣabho dhāyi devaḥ # RV.1.190.8b. |
![]() | |
bṛhaspatis | tvā prajāpataye jyotiṣmatīṃ (KS. jyotiṣmate jyotiṣmatīṃ) juhotu (KS. adds svāhā) # TS.3.3.10.1; KS.13.11,12. |
![]() | |
bṛhaspatiḥ | sa svāveśa ṛṣvaḥ # RV.7.97.7c; MS.4.14.4c: 220.1; KS.17.18c; TB.2.5.5.5c. |
![]() | |
bṛhaspate | yuvam indraś ca vasvaḥ # RV.7.97.10a; 98.7a; AVś.20.17.12a; 87.7a; GB.2.4.16; TB.2.5.6.3a; Aś.6.1.2; 9.9.14; Apś.22.7.11a. P: bṛhaspate yuvam indraś ca śś.9.3.4. |
![]() | |
brahma | kṣatram (TB.2.5.7.2, kṣatraṃ svāhā) # TB.2.5.7.2; 3.10.5.1. Cf. under brahma ca kṣatraṃ ca. |
![]() | |
brahmaṇas | pate suyamasya (MS. sū-) viśvahā # RV.2.24.15a; MS.4.12.1a: 178.9; 4.14.10: 231.1; TB.2.8.5.2a. |
![]() | |
brahmaṇā | śīraṃ vahati # AVP.8.9.8a. |
![]() | |
brahmaṇe | (sc. namaḥ, or svāhā) # AG.1.2.2; MG.2.12.16; GDh.26.16. Cf. under namo brahmaṇe. |
![]() | |
brahmaṇe | tvāhutādya mā mā hiṃsīḥ # Apś.3.20.7. |
![]() | |
brahmaṇe | brahmapuruṣebhyaḥ (sc. namaḥ, or svāhā) # AG.1.2.6; ViDh.67.19. Cf. brahmapuruṣebhyaḥ. |
![]() | |
brahmaṇe | rājā tam avanti devāḥ # RV.4.50.9d; AB.8.26.13. |
![]() | |
brahmaṇe | svayaṃbhuve svāhā # TA.3.6.1. |
![]() | |
brahmaṇe | svāhā # AVś.19.22.20; 23.29; 43.8; VS.39.13 (omitted in VSK.); AB.7.22.2,4; śB.14.9.3.6; TB.3.1.5.6; 12.2.4; Tā.10.67.2; MahānU.19.2; BṛhU.6.3.3. P: brahmaṇe Svidh.1.2.5. |
![]() | |
brahma | punar iṣṭaṃ pūrtaṃ dāt svāhā # AB.7.21.2. |
![]() | |
brahma | priyaṃ devahitaṃ yad asti # RV.5.42.2c. |
![]() | |
brahmabhāga | evāhaṃ bhūyāsaṃ pāpmabhāgā me dviṣantaḥ # SMB.2.4.14. |
![]() | |
brahma | yajñasya (TB. brahmayajñasya) tantavaḥ # AVP.8.9.6c; TB.2.4.7.11c. |
![]() | |
brahmalokāya | svāhā # TB.3.1.5.6. |
![]() | |
brahmavarcasāya | svāhā # TB.3.1.4.6; 5.10; 6.4. |
![]() | |
brahmavarcasenānnādyena | samedhaya (JG. adds svāhā) # AG.1.10.12d; HG.1.2.11d; JG.1.3c. |
![]() | |
brahmahatyāyai | svāhā # VS.39.13; TS.1.4.35.1; śB.13.3.5.3; TA.3.20.1; Mś.9.2.5.25. Cf. bhrūṇahatyāyai. |
![]() | |
brahmā | ko vaḥ saparyati # RV.8.7.20c. Cf. brahmā kas. |
![]() | |
brahmāṇaṃ | brahmavāhasam # RV.6.45.7a. |
![]() | |
brahmādhiguptaḥ | (PG. brahmābhi-) svārā kṣarāṇi (PG. surakṣitaḥ syāṃ) svāhā # AG.2.4.14d; PG.3.3.6d. See brahmābhigūrtaṃ. |
![]() | |
brahmā | somapurogavaḥ # VS.23.14d; śB.13.2.7.10. |
![]() | |
brahmeme | sapta sindhavaḥ # AVP.8.9.2b. |
![]() | |
brāhmaṇam | ahiṃsīr brahmahiṃsito 'si svāhā # AVP.3.16.3. |
![]() | |
brāhmaṇān | ṛtvijo devān yajñasya tapasā te savāham (KSA. 'sā aham) ā huve # TS.7.3.11.1; KSA.3.1. |
![]() | |
brāhmaṇā | havyavāhanīm # RVKh.10.127.7b. |
![]() | |
bhakṣāya | svāhā # śB.12.6.1.32. |
![]() | |
bhakṣīmahi | te prayatasya vasvaḥ # RV.7.98.6d; AVś.20.87.6d; MS.4.14.5d: 222.1; TB.2.8.2.6d. |
![]() | |
bhaga | eva bhagavāṃ astu devāḥ (AVś. devaḥ) # RV.7.41.5a; AVś.3.16.5a; AVP.4.31.5a; VS.34.38a; TB.2.5.5.1a; 8.9.8a; ApMB.1.14.5a (ApG.3.9.4). Cf. VHDh.5.497; Rvidh.2.25.11. |
![]() | |
bhaga | aitu purogavaḥ # AVP.8.11.2d. |
![]() | |
bhagaṃ | vṛṇānā vadhvaṃ vahanti # AVP.10.6.9a. |
![]() | |
bhagasya | hy anaḍvāhau # AVP.8.11.3a. |
![]() | |
bhagāya | svāhā # VS.10.5; TS.1.8.13.3; MS.2.6.11: 70.9; KS.15.7; śB.5.3.5.9; TB.3.1.4.10; PG.1.7.5. |
![]() | |
bhagena | devāḥ samaganmahi # AVP.10.6.10a. |
![]() | |
bhago | mā bhagenāvatu prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.9; AVP.15.4.9. |
![]() | |
bhaṅgo | darbho yavaḥ sahaḥ # AVP.15.13.8c. See darbho bhaṅgo. |
![]() | |
bhadraṃ | karṇebhiḥ śṛṇuyāma devāḥ # RV.1.89.8a; SV.2.1224a; VS.25.21a; MS.4.14.2a: 217.11; KS.35.1a; TA.1.1.1a; 21.3a; Aś.5.19.5; 8.14.18; Apś.14.16.1a; MG.1.1.19; NṛpU.1.1a; 2.4a; Nṛū.1a. P: bhadraṃ karṇebhiḥ ā.1, Introd.; TA.1.32.2; śG.3.8.6; 5.5.11; PG.2.6 (crit. notes; see Speijer, Jātakarma, p. 21). Cf. BṛhD.3.122. |
![]() | |
bhadrasya | vidvāṃ avase huve vaḥ # RV.2.29.1d. |
![]() | |
bhadrā | amṛtabandhavaḥ # RV.10.72.5d. |
![]() | |
bhadrā | aśvā haritaḥ sūryasya # RV.1.115.3a; MS.4.10.2a: 147.3; TB.2.8.7.1a. P: bhadrā aśvāḥ MS.4.12.1: 177.13; 4.12.4: 190.11; 4.14.4: 220.8; Mś.5.1.9.5. |
![]() | |
bhadrā | nāma vahamānā uṣāsaḥ # RV.1.123.12d. |
![]() | |
bhadrān | naḥ śreyaḥ sam anaiṣṭa devāḥ # TS.5.7.2.4a,5; KS.13.15a; TB.2.4.8.7a; Aś.2.9.10a; Apś.6.30.8; Mś.1.6.4.25a; śG.3.8.3a; Kauś.74.19a; SMB.2.1.13a; PG.3.1.4a; JG.1.24a. Ps: bhadrān naḥ śreyaḥ GG.3.8.16; bhadrān naḥ KhG.3.3.13. |
![]() | |
bhadrām | akar devahūtiṃ no adya # RV.10.53.3d; TS.1.3.14.2d; MS.4.11.1d: 162.7. See mahīm akar. |
![]() | |
bharadvājadhanvantaraye | svāhā # śG.2.14.4. |
![]() | |
bharase | svāhā # TB.3.1.6.4. |
![]() | |
bhargo | ha nāmota yasya devāḥ # RV.10.61.14a. |
![]() | |
bhalāya | svāhā # SMB.2.5.17; GG.4.6.14. See phalāya. |
![]() | |
bhallāya | svāhā # SMB.2.5.18; GG.4.6.14. See phallāya. |
![]() | |
bhavasya | devasya patnyai svāhā # ApMB.2.18.22 (ApG.7.20.4); HG.2.8.7. Cf. prec. |
![]() | |
bhavāya | devāya svāhā # ApMB.2.18.14 (ApG.7.20.4); HG.2.8.6. Cf. bhavaṃ devaṃ. |
![]() | |
bhavā | varūthaṃ gṛṇate vibhāvaḥ # RV.1.58.9a. |
![]() | |
bhaviṣyate | svāhā # śB.14.9.3.5; TB.3.8.18.5; BṛhU.6.3.5; Apś.20.12.9. |
![]() | |
bhasade | svāhā # TS.7.3.16.2; KSA.3.6. |
![]() | |
bhātvakṣaso | aty aktur na sindhavaḥ # RV.1.143.3c. |
![]() | |
bhānur | arta tmanā divaḥ # RV.5.52.6c. |
![]() | |
bhāyai | dārvāhāram # VS.30.12; TB.3.4.1.8. |
![]() | |
bhinattu | skandhān pra śṛṇātūṣṇihāḥ # AVP.5.33.4c. See śṛṇātu grīvāḥ etc. |
![]() | |
bhindhi | viśvā apa dviṣaḥ # RV.8.45.40a; AVś.20.43.1a; SV.1.134a; 2.420a; JB.3.141a; PB.13.8.4; Aś.7.2.3; Vait.27.20. P: bhindhi viśvāḥ śś.12.1.4. |
![]() | |
bhiyaṃ | dadhānā hṛdayeṣu śatravaḥ # RV.10.84.7c. See bhiyo etc. |
![]() | |
bhiyo | dadhānā hṛdayeṣu śatravaḥ # AVś.4.31.7c; AVP.4.12.7c. See bhiyaṃ etc. |
![]() | |
bhiṣaṅ | no agna āvaha # Apś.16.11.11a. |
![]() | |
bhiṣajau | sviṣṭyai svāhā # KS.5.4. Cf. bheṣajaṃ sviṣṭyai. |
![]() | |
bhīma | ā vāvṛdhe (SV. vāvṛte) śavaḥ # RV.1.81.4b; SV.1.423b. |
![]() | |
bhīmasya | devasya patnyai svāhā # ApMB.2.18.28 (ApG.7.20.4); HG.2.8.7. Cf. prec. |
![]() | |
bhīmāya | devāya svāhā # ApMB.2.18.20 (ApG.7.20.4); HG.2.8.6. Cf. bhīmaṃ devaṃ. |
![]() | |
bhīṣmo | hi devaḥ sahasaḥ sahīyān # TB.3.12.3.3c. |
![]() | |
bhujī | suparṇo yajño gandharvaḥ # MS.2.12.2: 145.6. See bhujyuḥ etc. |
![]() | |
bhujyuḥ | suparṇo yajño gandharvaḥ # VS.18.42; TS.3.4.7.1; KS.18.14; śB.9.4.1.11. See bhujī etc. |
![]() | |
bhuvaḥ | # KS.7.13; 22.8; AB.5.32.5; 34.4,5; JB.1.364; KB.6.10; GB.1.1.18; śB.2.1.4.11--13; 11.1.6.3; 5.8.4,6; TB.1.1.5.2; JUB.1.1.4; 23.6; 4.28.2; Aś.1.12.32; 5.2.13; Vait.17.5; Kś.25.1.6; Apś.9.16.4; 14.32.7; 17.1.12; 20.15.10; 21.17.11; Mś.1.5.4.5; 6.2.1.10; --8.6.7; 9.2.3.24; GG.2.7.5; ApMB.2.14.12. Cf. oṃ bhuvaḥ. |
![]() | |
bhuvaḥ | prāṇo bhūyān bhūyo me bhūyāt svāhā # śś.2.10.2. |
![]() | |
bhuvanapataye | svāhā # VS.2.2; TS.2.6.6.3; MS.3.8.6: 103.7; KS.25.7 (bis); 35.8; JB.2.41; śB.1.3.3.17; Aś.3.13.15; Apś.9.13.6,7; Mś.3.1.32; Kauś.116.2. |
![]() | |
bhuvanasya | pataye (MS. pataye 'dhipataye) svāhā # VS.9.20; 18.28; 22.32; MS.1.11.3: 164.2; KS.14.1; śB.5.2.1.2. Fragment: pataye 'dhipataye Mś.6.2.5.26. |
![]() | |
bhuvanāya | svāhā # Kauś.116.2. |
![]() | |
bhuvapataye | svāhā # VS.2.2; śB.1.3.3.17. P: bhuvapataye Kś.25.2.7. See bhūpataye svāhā. |
![]() | |
bhuvas | tvam indra brahmaṇā (MS. -ṇo) mahān # RV.10.50.4a; TS.3.4.11.4a; MS.4.12.6a: 197.6; KS.23.12a; Aś.1.6.1; 4.11.6; 9.5.16. Ps: bhuvas tvam indra Mś.7.2.4.7; bhuvaḥ Apś.17.10.6. |
![]() | |
bhuvaḥ | svaḥ # MS.1.6.2: 87.3; 1.6.5 (quater): 94.11,13,15,19; Mś.1.5.4.13. |
![]() | |
bhuvaḥ | svāhā # MS.4.9.12: 134.3; JB.1.358 (bis); KB.6.12; ṣB.1.5.8; śB.14.9.3.7,12; BṛhU.6.3.7,12; ChU.4.17.5; Aś.1.11.13; śś.3.21.3; Lś.4.11.4; Mś.3.1.1; Kauś.5.13; 91.7; ApMB.1.10.10--13 (ApG.3.8.10); 2.12.11--14 (ApG.6.15.4); 2.22.22 (ApG.8.23.9); JG.1.3,4,12. See oṃ bhuvas svāhā, and cf. oṃ bhuvaḥ svadhā. |
![]() | |
bhuvāṃ | pataye svāhā # Kauś.116.2. |
![]() | |
bhuvāya | svāhā # Kauś.116.2. |
![]() | |
bhuvo | 'nnaṃ vāyave 'ntarikṣāya svāhā # TA.10.3.1; MahānU.7.2. |
![]() | |
bhuvo | yajurvedaṃ tvayi dadhāmy asau svāhā # śG.1.24.8. See next but one. |
![]() | |
bhuvo | yajūṃṣi tvayi juhomi svāhā # HG.2.3.9. See prec. but one. |
![]() | |
bhuvo | yajūṃṣi svāhā # JG.1.12. |
![]() | |
bhuvo | yajñasya rajasaś ca netā # RV.10.8.6a; VS.13.15a; 15.23a; TS.4.4.4.1a; MS.2.7.15a: 98.2; KS.16.15a; KB.12.7; śB.7.4.1.42; 13.4.1.13; TB.3.5.7.1a. Ps: bhuvo yajñasya MS.4.10.1: 141.1; 4.10.3: 149.9; KS.20.15; Aś.1.6.1; 2.10.11 (comm.); śś.1.8.5; 6.10.1; Kś.17.12.7; Apś.16.22.6; Mś.5.1.1.21; 5.1.3.8; 5.1.5.25; 6.1.7.6; bhuvaḥ TS.1.5.11.4; 4.1.11.1; TB.3.1.3.3; 12.3.4. |
![]() | |
bhuvo | yaśas tvayi juhomi svāhā # HG.1.24.2. |
![]() | |
bhuvo | vāyave cāntarikṣāya ca mahate ca svāhā # TA.10.4.1; MahānU.7.3. |
![]() | |
bhuvo | vāyave 'ntarikṣāya svāhā # TA.10.2.1; MahānU.7.1. |
![]() | |
bhuvo | vāyunāntarikṣeṇa sāmnāmuṃ mayi kāmaṃ ni yunajmi svāhā # ApMB.2.21.3 (ApG.8.22.7). |
![]() | |
bhūḥ | pṛthivy agninarcāmuṃ mayi kāmaṃ niyunajmi svāhā # ApMB.2.21.2 (ApG.8.22.7). |
![]() | |
bhūta | devā vṛtratūryeṣu śaṃbhuvaḥ (AVP. saṃbhuvaḥ) # RV.1.106.2b; AVP.4.28.2b. |
![]() | |
bhūtaṃ | bhavyaṃ bhaviṣyad vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. P: bhūtaṃ bhavyaṃ bhaviṣyat TB.3.8.17.3; Apś.20.11.8. |
![]() | |
bhūtānāṃ | pataye svāhā # VS.2.2; TS.2.6.6.3; MS.3.8.6: 103.7; KS.25.7 (bis); 35.8; JB.2.41; śB.1.3.3.17; Aś.3.13.15; Apś.9.13.6,7; Mś.3.1.32. Cf. VyāsaDh.3.32. |
![]() | |
bhūtāya | svāhā # KS.35.8; śB.14.9.3.5; BṛhU.6.3.5; TB.3.8.18.5; Apś.20.12.9. |
![]() | |
bhūtyai | tvā # KS.39.5; TA.4.3.3; 10.2; 5.3.7; 8.6; KA.2.141; Apś.15.11.1; 16.29.2. See bhūtyai tvā svāhā. |
![]() | |
bhūtyai | tvā svāhā # Mś.4.3.30; MG.1.10.11; VārG.14.12. See bhūtyai tvā. |
![]() | |
bhūtyai | svāhā # TB.3.1.4.5; Apś.9.13.6. |
![]() | |
bhūpataye | svāhā # VSK.2.1.3; TS.2.6.6.2; MS.3.8.6: 103.7; KS.25.7 (bis); 35.8; JB.2.41; Aś.3.13.15; Apś.9.13.6,7; 14.28.6; Mś.3.1.32. See bhuvapataye. |
![]() | |
bhūmiṃ | ca jyotiṣā saha (MS. svaḥ) # VS.11.53b; TS.4.1.5.2b; MS.2.7.5b: 80.3; KS.16.5b; śB.6.5.1.5. |
![]() | |
bhūmir | asi bhūtir nāma svāhā tvā devebhyaḥ pitṛbhyaḥ # Mś.7.2.6.5. See bhūtam asi bhavyaṃ. |
![]() | |
bhūmyā | antād atho divaḥ # AVP.9.10.2b. |
![]() | |
bhūyāma | te suṣṭutayaś ca vasvaḥ # RV.3.19.3d; TS.1.3.14.6d; MS.4.14.15d: 240.10. |
![]() | |
bhūyiṣṭhāṃ | te nama"uktiṃ vidhema (with, or without svāhā) # RV.1.189.1d; VS.5.36d; 7.43d; 40.16d; VSK.9.2.3d (omitting svāhā, whereas VS.7.43d has it); TS.1.1.14.3d; 4.43.1d; MS.1.2.13d: 22.7; KS.3.1d; 6.10d; śB.3.6.3.11d; 4.3.4.12d; TB.2.8.2.3d; TA.1.8.8d. |
![]() | |
bhūyo-bhūyaḥ | śvaḥ-śvaḥ # AVś.10.6.5e,6f,7g--9g,10h,11d,12f--17f. |
![]() | |
bhūr | agnaye ca pṛthivyai ca mahate ca svāhā # TA.10.4.1; MahānU.7.3. |
![]() | |
bhūr | agnaye pṛthivyai svāhā # TA.10.2.1; MahānU.7.1. |
![]() | |
bhūr | annam agnaye pṛthivyai svāhā # TA.10.3.1; MahānU.7.2. |
![]() | |
bhūri | tokāya tanayāya paśvaḥ # RV.6.1.12b; MS.4.13.6b: 207.13; KS.18.20b; TB.3.6.10.5b. |
![]() | |
bhūr | ṛgvedaṃ tvayi dadhāmy asau svāhā # śG.1.24.8. See next. |
![]() | |
bhūr | ṛcas tvayi juhomi svāhā # HG.2.3.9. See prec. |
![]() | |
bhūr | ṛcaḥ svāhā # JG.1.12 (bis). |
![]() | |
bhūr | bhagaṃ tvayi juhomi svāhā # HG.1.24.2. |
![]() | |
bhūr | bhuvaḥ # MS.1.6.1: 86.7; 1.6.5 (quater): 94.10,12,15,18; KS.7.13; 8.4 (bis); AB.8.7.6; KB.3.5; śB.2.1.4.14; JUB.4.28.4; śś.1.1.38; Mś.1.5.3.14. |
![]() | |
bhūr | bhuvaḥ suvaḥ (suvar, and suvaś) etc. # see in the alphabetic order of bhūr bhuvaḥ svaḥ (svar, and svaś) etc. |
![]() | |
bhūr | bhuvaḥ (JB.2.45,66,418 and 3.384, bhuva) svaḥ (TSṭBṭA.Apś.ApMBḥG. suvaḥ) # VS.3.5,37; 7.29; 8.53; 23.8; 36.3; VSK.2.3.3; TS.1.6.2.2; 5.5.5.3; 7.4.20.1; MS.1.6.5: 94.9; 1.8.5: 120.21; 1.8.6: 124.10; 1.8.7 (bis): 125.11,16; 3.4.7: 54.9; 3.12.19: 165.15; 4.9.2: 123.5; 4.9.13: 134.5; KS.6.7 (bis); 7.13; 8.4 (bis); KSA.4.9; AB.5.32.5; 34.4,5; 8.7.6; 13.2; 18.1; KB.27.6; JB.1.53,60,88 (bis),327,363; 2.45,66,418; 3.384; ṣB.1.6.7; śB.2.1.4.14,25--27; 4.1.1; 3.2.2.6; 4.6.9.24; 8.7.4.5; 12.4.1.8; 8.3.18; 13.2.6.8; TB.1.1.5.1; 2.5.7.2; 3.5.1.1; 7.6.3; 9.4.5; 10.5.1; ā.1.3.2.9; 5.1.4.9; 3.2.4; TA.2.11.1; 3.6.1; 4.4.1; 20.1; 21.1; 40.1 (ter); 7.5.1; 10.8.1; KA.1.208,214; 2.143; 3.208,229A; TU.1.5.1; MahānU.8.1; VaradapU.2; JUB.2.9.3,7; 3.17.2; 18.4,6; 4.5.5; 28.6; Aś.1.2.5; 12.33; 2.3.27; 5.13; 17.10; 3.12.4; śś.1.4.5; 2.13.2; 4.12.10; 10.21.15; 14.16.7; Lś.1.5.8; 2.4.6; 8.31; 4.1.4; 9.16; 10.29; 5.11.6; Kś.2.1.19; 4.9.16; 12.12; 7.4.16; 9.7.15; 20.5.16; Apś.2.15.1; 3.18.4; 5.12.1; 6.1.7; 10.7,11; 19.7; 9.7.1,3,4; 8.2; 13.6; 10.10.6; 15.17.6; 18.17; 19.11; 19.12.26; 21.12.5,9; 24.11.2; Mś.1.6.2.2; --4.5.9; 5.2.15.2; --8.6.7; śG.1.8.6; 13.5; 22.8; 24.8; 2.2.10; GG.1.1.11; PG.1.15.4; ApMB.2.11.9; 14.14 (ApG.6.14.2; 15.12); HG.1.3.4; 5.13; 6.11; 24.2; 26.8; 2.3.9; MG.1.9.23; JG.1.1; MDh.2.76; VHDh.3.58; BṛhPDh.2.54; 9.109; Karmap.2.1.5,7. P: bhūr bhuvaḥ Kś.4.9.1; 12.4.27. See oṃ bhūr etc., and the sequel. |
![]() | |
bhūr | bhuvaḥ suvaḥ puruṣaṃ tarpayāmi # BDh.2.5.9.5. |
![]() | |
bhūr | bhuvaḥ svaḥ (TA.4.42.2, suvaḥ) prapadye # TA.2.19.1; 4.42.2; śś.6.2.2. |
![]() | |
bhūr | bhuvaḥ suvar agnir om # MahānU.7.1. Cf. TA.10.2.1. |
![]() | |
bhūr | bhuvaḥ svar agnihotram # Mś.1.6.1.37 (bis). Cf. MS.1.8.5: 120.21. |
![]() | |
bhūr | bhuvaḥ suvar annaṃ candramase digbhyaḥ svāhā # TA.10.3.1; MahānU.7.2. |
![]() | |
bhūr | bhuvaḥ suvar annam om # TA.10.3.1; MahānU.7.2. |
![]() | |
bhūr | bhuvaḥ suvar āpa om # TA.10.22.1; MahānU.14.1. |
![]() | |
bhūr | bhuvaḥ svar indravantaḥ savitṛprasūtāḥ # Aś.5.2.13. |
![]() | |
bhūr | bhuvaḥ svar oṃ namaḥ # PrāṇāgU.1; śirasU.6. |
![]() | |
bhūr | bhuvaḥ svar (TAṭā.BDh. suvar) om # AB.5.31.4 (bis); 8.27.4; TA.10.2.1; 15.1; 27.1; 28.1; KA.2.55; Tā.10.35.1; 68.1; MahānU.13.1; 15.2; Aś.1.2.3; 2.3.16; 4.25; śś.4.6.9; Mś.5.2.15.10; 5.2.16.14; AG.1.14.4; SMB.1.6.30; 2.4.5,14; JG.1.2; BDh.2.7.12.2,5. |
![]() | |
bhūr | bhuvaḥ svar janat # MahāU.3. See oṃ bhūr etc. |
![]() | |
bhūr | bhuvaḥ svar bṛhaspatiprasūtaḥ # Aś.1.12.12; 13.7. |
![]() | |
bhūr | bhuvaḥ suvar mahar om # TA.10.4.1; MahānU.7.3. Cf. oṃ bhūr etc. |
![]() | |
bhūr | bhuvaḥ svar (TAṃahānU. suvar) mahar janas tapaḥ satyam # TA.10.28.1; MahānU.15.3; BṛhPDh.2.60; śaṅkhaDh.11. Designated as brahmahṛdayam BDh.2.4.7.8. See oṃ bhūr etc. |
![]() | |
bhūr | bhuvaḥ svar (TS. suvar) vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. |
![]() | |
bhūr | bhuvaḥ svar vākovākyam itihāsapurāṇam # śG.1.24.8. |
![]() | |
bhūr | bhuvaḥ svaś candramasaṃ ca diśaś ca māṃ ca # TB.3.10.2.1. |
![]() | |
bhūr | bhuvaḥ suvaś candramase ca nakṣatrebhyaś ca digbhyaś ca mahate ca svāhā # TA.10.4.1; MahānU.7.3. |
![]() | |
bhūr | bhuvaḥ suvaś candramase digbhyaḥ svāhā # TA.10.2.1; MahānU.7.1. |
![]() | |
bhūr | bhuvaḥ suvaś chanda om # TA.10.6.1; MahānU.7.5. |
![]() | |
bhūr | bhuvaḥ svas te dadāmi # MG.1.17.6. See next but one. |
![]() | |
bhūr | bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomi # ApDh.1.4.12.5. |
![]() | |
bhūr | bhuvaḥ svaḥ sarvaṃ tvayi dadhāmi (VārG. svas tvayi dadhāni) # śB.14.9.4.25; BṛhU.6.4.25; PG.1.16.4; VārG.2.4. See prec. but one. |
![]() | |
bhūr | bhuvaḥ svaḥ svāhā # MS.4.9.12: 134.4; JB.1.358; KB.6.12; śB.14.9.3.7,13; TB.3.11.2.4; 3.1; 4.2; 5.3; BṛhU.6.3.7,13; Aś.1.11.13; śś.3.19.3; 21.6; 6.3.8; 8.8.10; Lś.4.11.4; Mś.3.1.1; JG.1.3,4,12. |
![]() | |
bhūr | vāg bahu bahu me bhūyāt svāhā # śś.2.10.2. |
![]() | |
bhūḥ | (ApMB. bhū) svāhā # VS.20.12,23; MS.3.11.8: 151.15; 3.11.10: 157.14; 4.9.11: 132.12; 4.9.12: 134.3; KS.38.4,5; JB.1.358; KB.6.12; ṣB.1.5.8; śB.12.8.3.30; 14.9.3.7,11; TB.2.1.9.3; 6.5.8; 6.5; TA.4.10.5; 5.8.11; BṛhU.6.3.7,11; Aś.1.11.13; śś.3.21.2; Lś.4.11.4; Apś.9.8.4; 15.11.9; 19.10.7; Mś.3.1.1; 5.2.11.24; 9.2.3.24; Kauś.5.13; 91.6; ApMB.1.10.10--13 (ApG.3.8.10); 2.12.11--14 (ApG.6.15.4); 2.22.21 (ApG.8.23.9); JG.1.3,4,12; VārG.1.29; 14.12. See oṃ bhūs svāhā, and cf. oṃ bhūḥ svadhā. |
![]() | |
bheṣajaṃ | sviṣṭyai svāhā # Kauś.5.13. See bheṣajaṃ dur-, and cf. bhiṣajau sviṣṭyai. |
![]() | |
bheṣajaṃ | duriṣṭyai svāhā # TB.3.7.11.3; Apś.3.11.2. See bheṣajaṃ sviṣṭyai. |
![]() | |
bheṣajāya | svāhā # VS.39.12. |
![]() | |
bheṣajebhyaḥ | svāhā # TB.3.1.5.9. |
![]() | |
bhojam | aśvāḥ suṣṭhuvāho vahanti # RV.10.107.11a. |
![]() | |
bhyasāt | te śuṣmāt pṛthivī cid adrivaḥ # SV.1.371d. See rejate śuṣmāt. |
![]() | |
bhraṣṭo | 'thāpy abūbhuvaḥ # AVś.20.136.7b,8b. |
![]() | |
bhrājanty | agne samidhāna dīdivaḥ # ArS.4.1a. |
![]() | |
bhrājase | svāhā # TB.3.1.6.4. |
![]() | |
bhrātaro | ye ca te svāḥ # AVP.8.19.4b. |
![]() | |
bhrātāro | yac ca me svāḥ # AVś.10.3.8b. |
![]() | |
bhrātṛvyakṣayaṇam | asi bhrātṛvyacātanaṃ me dāḥ svāhā # AVś.2.18.1. P: bhrātṛvyakṣayaṇam Kauś.48.1. See prec. |
![]() | |
bhrātṛvyajambhanam | asi svāhā # AVP.2.46.5. |
![]() | |
bhrātṛvyahā | me 'si svāhā # TA.4.41.3,6. |
![]() | |
bhrātṛvyā | me sabandhavaḥ # AVś.10.3.9b. |
![]() | |
bhrūṇahatyāṃ | tilāḥ (Tā. tilāḥ śāntiṃ) śamayantu svāhā # Tā.10.64; MahānU.19.1d. |
![]() | |
bhrūṇahatyāyai | svāhā # KSA.5.6; TB.3.9.15.2 (bis); Apś.20.22.6. Cf. brahmahatyāyai. |
![]() | |
bhrūbhyāṃ | svāhā # TS.7.3.16.1; KSA.3.6. |
![]() | |
maṃhiṣṭhasya | prabhṛtasya svadhāvaḥ # RV.1.147.2b; VS.12.42b; TS.4.2.3.4b; MS.2.7.10b: 88.15; KS.16.10b; śB.6.8.2.9. |
![]() | |
makṣū | kanāyāḥ sakhyaṃ navagvāḥ # RV.10.61.10a. |
![]() | |
makṣū | cid yanto adrivaḥ # RV.8.61.4d. |
![]() | |
makṣū | na vahniḥ prajāyā upabdiḥ # RV.10.61.9a. |
![]() | |
maghābhyaḥ | svāhā # TB.3.1.4.8. |
![]() | |
maghāsu | hanyante gāvaḥ # AVś.14.1.13c; Kauś.75.5. See under aghāsu. |
![]() | |
maghonāṃ | viśveṣāṃ sudānavaḥ # RV.8.19.34c. |
![]() | |
maghonām | āyuḥ pratiran mahi śravaḥ # RV.9.80.2c. |
![]() | |
maṅgalikebhyaḥ | svāhā # AVś.19.23.28. |
![]() | |
majjanvate | svāhā # TS.7.5.12.2; KSA.5.3. |
![]() | |
majjabhyaḥ | svāhā # VS.39.10 (bis); TS.7.3.16.2; KSA.3.6. |
![]() | |
maṇḍākako | ha vaḥ pitā # HG.2.7.2b (bis). See manthākako. |
![]() | |
maṇḍūky | apsu śaṃ bhuvaḥ # AVś.18.3.60e. See next. |
![]() | |
matsarā | mādayiṣṇavaḥ # RV.1.14.4b. |
![]() | |
mathnanto | dāśā bhṛgavaḥ # RV.1.127.7c. |
![]() | |
madhave | svāhā # VS.22.31; MS.3.12.13: 164.5; Mś.1.7.2.7. |
![]() | |
madhu | kṣaranti sindhavaḥ # RV.1.90.6b; VS.13.27b; TS.4.2.9.3b; MS.2.7.16b: 99.18; KS.39.3b; śB.14.9.3.11b; TA.10.10.2b; 49.1b; BṛhU.6.3.11b; MahānU.9.8b; 17.7b; Kauś.91.1b. |
![]() | |
madhujihvaḥ | svāhutaḥ # RV.1.44.6b. |
![]() | |
madhur | ato mādhavaḥ pātv asmān # KS.22.14b. See next, and madhor ato. |
![]() | |
madhu | reto mādhavaḥ pātv asmān # MS.3.16.4b: 187.14; Aś.4.12.2b. See under prec. |
![]() | |
madhoḥ | kaśām ajanayanta devāḥ # AVś.9.1.5a. |
![]() | |
madhoḥ | pavanta ūrmayaḥ # SV.2.485b. See madhvaḥ etc. |
![]() | |
madhoḥ | pavasva dhārayā # SV.2.396b; JB.3.137b. See madhvaḥ etc. |
![]() | |
madhoḥ | pibatam aśvinā # VS.38.10d; MS.4.9.9: 129.6; śB.14.2.2.16; TA.4.9.2; 5.8.1; Lś.5.7.3. See madhvaḥ etc. |
![]() | |
madhoḥ | pibanti gauryaḥ # SV.1.409b. See madhvaḥ etc. |
![]() | |
madhor | ato mādhavaḥ pātv asmān # AVP.15.1.1b; TS.4.4.12.1b. See under madhur ato. |
![]() | |
madhor | madāya marutaḥ samanyavaḥ # RV.2.34.5d. |
![]() | |
madhya | ā rocane divaḥ # SV.1.368b. See triṣv ā. |
![]() | |
madhya | ārodhane divaḥ # RV.1.105.11b. |
![]() | |
madhyāya | svāhā # TS.7.2.20.1; KSA.2.10; TB.3.8.16.4. |
![]() | |
madhye | tasthur maho divaḥ # RV.1.105.10b. |
![]() | |
madhye | divaḥ svadhayā mādayante (RV.1.108.12b, mādayethe) # RV.1.108.12b; 10.15.14b; AVś.18.2.35b; VS.19.60b. |
![]() | |
madhvaḥ | pītvā sacevahi # RV.8.69.7c; AVś.20.92.4c. |
![]() | |
madhva | (AVś. -vaḥ) ścotanty abhito virapśam # RV.4.50.3d; 7.101.4d; AVś.20.88.3d. |
![]() | |
madhvā | saṃpṛktāḥ sāragheṇa dhenavaḥ # RV.8.4.8c; SV.2.956c. |
![]() | |
manasaspata | imaṃ deva yajñaṃ (KS. devayajñaṃ svāhā vāci) svāhā vāte dhāḥ # VS.2.21; 8.21; KS.1.12; 4.12; śB.1.9.2.28; 4.4.4.13. See next two, and manasaspate sudhātv. |
![]() | |
manasaspata | imaṃ no divi deveṣu yajñam, svāhā divi svāhā pṛthivyāṃ svāhāntarikṣe svāhā vāte dhāṃ svāhā # AVś.7.97.8. P: manasaspate Vait.4.13; Kauś.6.4. See under prec. |
![]() | |
manasaspata | imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ # TS.1.1.13.3; 4.44.3. See under prec. but one. |
![]() | |
manasaspate | sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā # MS.1.1.13: 9.5; 1.3.38: 45.1; 4.1.14: 20.11. See under manasaspata imaṃ deva. |
![]() | |
manasā | kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. |
![]() | |
manasā | me mano dīkṣatāṃ svāhā # Apś.10.8.7. See next, and mano me manasā. |
![]() | |
manase | svāhā # VS.22.23; TS.7.3.15.1; MS.3.12.9: 163.8; KSA.3.5; śB.14.9.3.4; TB.3.8.11.1; 12.4.5; TA.4.5.1; 15.1; BṛhU.6.3.4. |
![]() | |
manaso | vā prayutī devaheḍanam # RV.10.37.12b; Tā.10.60b; Vait.23.12b; Mś.2.5.4.9b. |
![]() | |
manas | te mayi juhomy asau svāhā # KBU.2.4. |
![]() | |
manasvine | svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
manīṣiṇo | manasā vibravīmi vaḥ # TB.2.8.9.7c. |
![]() | |
manuṣyakṛtasyainaso | 'vayajanam asi (TāṃahānU.Aś.BDh. asi svāhā) # VS.8.13; TS.3.2.5.7; PB.1.6.10; Tā.10.59; MahānU.18.1; Aś.6.12.3; śś.8.9.1; Apś.13.17.9; Mś.2.5.4.8; BDh.4.3.6. P: manuṣyakṛtasya Vait.23.12. |
![]() | |
manojuvā | svatavaḥ parvatena # RV.6.22.6b; AVś.20.36.6b. |
![]() | |
manojuvo | vṛṣaṇo yaṃ vahanti # RV.1.186.5d. |
![]() | |
mano | bhiyā me amater id adrivaḥ # RV.5.36.3b. |
![]() | |
mano | medhām agniṃ prayujaṃ svāhā # VS.11.66; TS.4.1.9.1; MS.2.7.7: 82.7; KS.16.7; śB.6.6.1.16. |
![]() | |
mano | hiraṇyam iṣavaḥ patatrī # AVP.15.11.3b. |
![]() | |
manthākako | ha vaḥ pitā # ApMB.2.16.8e. See maṇḍākako. |
![]() | |
manthine | svāhā # śB.12.6.1.26. |
![]() | |
mandantu | tvā maghavann indrendavaḥ # RV.8.4.4a; SV.2.1072a. |
![]() | |
mandantu | tvā mandino vāyav indavaḥ # RV.1.134.2a. |
![]() | |
mandantu | dhṛṣṇav indavaḥ # RV.8.45.14b. |
![]() | |
mandrasya | kaver divyasya vahneḥ # RV.6.39.1a. |
![]() | |
mandrā | (KS. mandrās) sthābhibhuvaḥ # KS.39.1; Apś.16.33.1. |
![]() | |
mandrāḥ | sujihvāḥ svaritāra āsabhiḥ # RV.1.166.11c. |
![]() | |
manyave | svāhā # Tā.10.62; MahānU.18.3. |
![]() | |
manyunā | kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. Cf. manyur akārṣīn manyuḥ. |
![]() | |
manyur | indro (TB. bhago) manyur evāsa devaḥ # RV.10.83.2a; AVś.4.32.2a; AVP.4.32.2a; MS.4.12.3a: 186.6; TB.2.4.1.11a. |
![]() | |
mama | gāvo mamāśvāḥ # AVP.1.40.4a; Kauś.133.3a. |
![]() | |
mama | citte sacāvahai # AVP.1.98.3d; 2.77.1d; 3.29.4d. |
![]() | |
mama | madhyaṃdine divaḥ # RV.8.1.29b. |
![]() | |
mama | vaśeṣu hṛdayāni vaḥ kṛṇomi # AVś.3.8.6c; 6.94.2c. See mama vrate, mama hṛdaye, and mayi vrate. |
![]() | |
mamaitor | upa jīvantu me svāḥ # AVP.5.40.7d. |
![]() | |
mamaiva | san vaha havyāny agne # TB.1.2.1.20c; 2.5.8.7c; 3.7.7.10c; Apś.5.16.1e. See prec. |
![]() | |
mayā | gāvo gopatinā (AVP. gopatyā) sacadhvam # AVś.3.14.6a; AVP.2.13.3a. Cf. mayi gāvaḥ, and mayi tiṣṭhantu. |
![]() | |
mayā | brahmaṇā prathamānāśvaḥ # AVP.10.4.9c. |
![]() | |
mayi | gāvaḥ santu gopatau # Aś.3.11.6d. Cf. under mayā gāvo. |
![]() | |
mayi | te kāmadharaṇaṃ bhūyāt # VS.12.46; TS.4.2.4.1; MS.2.7.11: 89.6; KS.16.11; śB.7.1.1.8; TB.1.2.1.17. Cf. mayi vaḥ etc. |
![]() | |
mayi | dhṛtiḥ (JG. adds svāhā) # Lś.3.8.12; SMB.1.3.14; JG.1.22. |
![]() | |
mayi | prajāṃ prajāpatiḥ svāhā # SMB.2.4.7d. |
![]() | |
mayi | prāṇāṃs tvayi manasā juhomi svāhā # śB.14.9.4.23; BṛhU.6.4.23. |
![]() | |
mayi | ramaḥ (JG. adds svāhā) # Lś.3.8.12; SMB.1.3.14; JG.1.22. |
![]() | |
mayi | ramasva (JG. adds svāhā) # SMB.1.3.14; 7.11; GG.3.4.25; JG.1.22. See mayi ramadhvam. |
![]() | |
mayi | varco mayi śravaḥ # AVP.5.29.8a. |
![]() | |
mayi | saṃjñānam astu vaḥ # AVś.3.14.4d; AVP.2.13.2d. |
![]() | |
mayi | svadhṛtiḥ (JG. adds svāhā) # Lś.3.8.12; SMB.1.3.14; JG.1.22. |
![]() | |
mayi | svāhā # TA.1.31.6. |
![]() | |
mayīndriyaṃ | jyaiṣṭhyaṃ śraiṣṭhyam agnir dadhātu svāhā # JB.2.68. Cf. mayy agnis. |
![]() | |
mayo | no bhūtotibhir mayobhuvaḥ # RV.8.20.24c. |
![]() | |
mayy | āśīr (AVP.KS. mamāśīr) astu mayi (AVP.KS. mama) devahūtiḥ # RV.10.128.3b; AVś.5.3.5b; AVP.5.4.5b; TS.4.7.14.1b; KS.40.10b. |
![]() | |
marīcayaḥ | svāyaṃbhuvāḥ # TA.1.27.2a. |
![]() | |
marutaḥ | paryādhvaṃ svāhā # ApMB.2.13.7d. |
![]() | |
marutām | ojase svāhā # VS.10.23; TS.1.8.15.2; KS.15.8; śB.5.4.3.17. See marutāṃ balāya. |
![]() | |
marutāṃ | prāṇas te te prāṇaṃ dadatu yeṣāṃ prāṇas tebhyo vas svāhā # KS.11.7. |
![]() | |
marutāṃ | balāya svāhā # MS.2.6.12: 71.13; 4.4.6: 57.2. See marutām ojase. |
![]() | |
maruto | ahibhānavaḥ # RV.1.172.1c. |
![]() | |
maruto | devāḥ somasya matsan # śś.8.23.1. |
![]() | |
maruto | mā gaṇair avantu prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.10; AVP.15.4.10. |
![]() | |
maruto | yajñavāhasaḥ # TS.1.8.3.1b; MS.1.10.2b: 141.10; KS.9.4b. See marutaś ca riśā-. |
![]() | |
maruto | yad dha vo divaḥ # RV.8.7.11a; TS.1.5.11.4a; 2.1.11.1; 3.14.4; MS.4.10.4a: 153.1; 4.11.2: 168.3; 4.11.4: 170.13; KS.8.17a; 9.19a; 21.13; Mś.5.1.6.43. |
![]() | |
maruto | vṛtrahaṃ śavaḥ # RV.6.48.21d. |
![]() | |
marutvāṃ | indra mīḍhvaḥ # RV.8.76.7a; AB.5.6.13; KB.23.6; Aś.8.8.2; śś.10.8.6. |
![]() | |
marudbhiḥ | pariśrīyasva # śB.14.1.3.27. Cf. svāhā marudbhiḥ. |
![]() | |
marudbhyaḥ | paścātsadbhyaḥ (AVP. -sadbhyo rakṣohabhyaḥ; KS. -sadbhyo rakṣohabhyas) svāhā # AVP.2.54.3; MS.2.6.3: 65.12; KS.15.2. |
![]() | |
marudbhyaḥ | saptākṣarāya chandase svāhā # MS.1.11.10: 173.5. |
![]() | |
marudbhyaḥ | svāhā # VS.22.28; MS.3.12.7: 163.1. |
![]() | |
marjayantīr | divaḥ śiśum # SV.2.220c. See marmṛjyante etc. |
![]() | |
marto | 'bhidāsati devāḥ # TB.3.7.6.23b; TA.2.5.2b; Apś.4.16.1b. |
![]() | |
marmṛjānāsa | āyavaḥ # RV.9.64.17a. |
![]() | |
marmṛjmā | te tanvaṃ bhūri kṛtvaḥ # RV.3.18.4d. |
![]() | |
marmṛjyante | apasyuvaḥ # RV.9.2.7b; 38.3b; SV.2.393b,629b; JB.3.137b. |
![]() | |
marmṛjyante | divaḥ śiśum # RV.9.33.5c. See marjayantīr etc. |
![]() | |
marmṛjyante | devayavaḥ # RV.8.103.7b; SV.2.934b. |
![]() | |
malimlucāya | (Apś. -mluce) svāhā # VS.22.30; MS.3.12.11: 163.17; KS.35.10; Apś.14.25.11. |
![]() | |
maśakān | yad aghāyavaḥ # Apś.21.12.3b. |
![]() | |
mastiṣkād | ūrdhvaḥ prairayat # AVś.10.2.26c. |
![]() | |
mastiṣkāya | svāhā # TS.7.3.16.1; KSA.3.6. |
![]() | |
maha | ichanti paṇayo nidhīn vaḥ # RV.10.108.2b. |
![]() | |
mahate | devāya svāhā # HG.2.8.6; ApMB.2.18.21 (ApG.7.20.4). Cf. mahāntaṃ devaṃ. |
![]() | |
mahato | devasya patnyai svāhā # HG.2.8.7; ApMB.2.18.29 (ApG.7.20.4). Cf. prec. |
![]() | |
mahatkāṇḍāya | svāhā # AVś.19.23.18. |
![]() | |
mahat | tad vaḥ kavayaś cāru nāma # RV.3.54.17a. |
![]() | |
mahat | svāhā # Kauś.91.13. |
![]() | |
mahadbhūtādhipataye | svāhā # ṣB.5.8; AdB.8. |
![]() | |
mahaso-mahaso | svaḥ # TA.1.1.2b; 21.1b. |
![]() | |
maha | (MS. mahaḥ; KS. mahas) stavāno adrivaḥ # RV.6.46.2b; AVś.20.98.2b; SV.2.160b; VS.27.38b; MS.2.13.9b: 159.2; KS.39.12b (bis); JB.2.12; Apś.17.8.7 (bis). |
![]() | |
mahasvī | mitravāho bhavaty utainena svā nandanty asmākam ayam iti tasmāt sarvo vṛṣṭe mahīyate 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.9. |
![]() | |
mahāṃ | ārodhanaṃ divaḥ # RV.4.8.2b; KS.12.15b; KB.26.13. |
![]() | |
mahāgaṇebhyaḥ | svāhā # AVś.19.22.17. |
![]() | |
mahān | ketur arṇavaḥ sūryasya # RV.7.63.2b. |
![]() | |
mahāntam | indra parvataṃ vi yad vaḥ # RV.5.32.1c; SV.1.315c; N.10.9c. |
![]() | |
mahān | vai bhadro bilvaḥ # AVś.20.136.13c,15a; śś.12.24.2.8a. |
![]() | |
mahām | induṃ mahīyuvaḥ # RV.9.65.1c; SV.2.254c; JB.3.61,231c. |
![]() | |
mahām | u raṇvaḥ śavasā vavakṣitha # RV.2.24.11b. |
![]() | |
mahārājāya | (sc. svāhā) # GG.4.7.41; Svidh.3.3.5. |
![]() | |
mahi | tveṣā amavanto vṛṣapsavaḥ # RV.8.20.7b. |
![]() | |
mahi | vo mahatām avaḥ # RV.8.47.1a; 67.4a; KS.11.12b. Ps: mahi vo mahatām śś.12.2.14; mahi Rvidh.2.33.1. Cf. BṛhD.6.83. |
![]() | |
mahiṣāso | māyinaś citrabhānavaḥ # RV.1.64.7a. |
![]() | |
mahī | devasya savituḥ pariṣṭutiḥ # RV.5.81.1d; VS.5.14d; 11.4d; 37.2d; VSK.5.5.1d (with svāhā); TS.1.2.13.1d; 4.1.1.2d; MS.1.2.9d: 18.14; 4.9.1d: 120.4; KS.2.10d; 15.11d; śB.3.5.3.12; 6.3.1.16; 14.1.2.8d; TA.4.2.1d; KA.1.1d; śvetU.2.4d. |
![]() | |
mahe | cana tvām adrivaḥ (SV. tvādri-) # RV.8.1.5a; SV.1.291a; śś.18.9.2; 10.2. |
![]() | |
mahendram | āvaha # TB.3.5.3.2. Cf. śś.1.5.3. |
![]() | |
mahendrāya | (sc. svāhā) # GG.4.7.11; Svidh.3.3.5. |
![]() | |
maho | divaḥ pṛthivyāś ca samrāṭ # RV.1.100.1b; TB.2.8.3.6b. |
![]() | |
maho | divaḥ sadane jāyamānaḥ # RV.7.36.3c. |
![]() | |
mahobhyaḥ | saṃmahobhyaḥ (Aś. saṃmahebhyaḥ) svāhā # Aś.3.1.14; Vait.18.6. |
![]() | |
mahobhyaḥ | svāhā # TS.7.4.14.1; KSA.4.3; Apś.20.11.18. |
![]() | |
mahyaṃ | ṣaḍ urvīr ghṛtam ā vahantu # AVś.9.2.11d. |
![]() | |
mahyaṃ | tvādur gārhapatyāya devāḥ # RV.10.85.36d; AVś.14.1.50d; SMB.1.2.16d; PG.1.6.3d; ApMB.1.3.3d; HG.1.20.1d; MG.1.10.15f; JG.1.21d; VārG.14.13d. |
![]() | |
mahyaṃ | devaḥ savitā vyaco dhāt # AVś.6.61.1d; KS.40.9d. |
![]() | |
māṃsanvate | svāhā # TS.7.5.12.2. See māṃsavate. |
![]() | |
māṃsavate | svāhā # KSA.5.3. See māṃsanvate. |
![]() | |
māṃsāya | svāhā # TS.7.3.16.2; KSA.3.6. See next. |
![]() | |
māṃsebhyaḥ | svāhā # VS.39.10 (bis). See prec. |
![]() | |
māṃ | havante pitaro na jantavaḥ # RV.10.48.1b. |
![]() | |
mā | karma devaheḍanaṃ turāsaḥ # RV.7.60.8d. |
![]() | |
māgadhaḥ | puṃścalī kitavaḥ klībo 'śūdrā abrāhmaṇās (VSK. puṃścalī klīvaḥ kitavo 'śūdrābrāhmaṇās) te prājāpatyāḥ # VS.30.22; VSK.34.22. |
![]() | |
māghonaṃ | dadhiṣe śavaḥ # RV.6.43.4b. |
![]() | |
mā | ca naḥ kiṃ canāmamat # AVś.6.57.3b; 10.5.23d; AVP.8.3.4d. See mā naḥ kiṃ cana, mo ca naḥ, and mo ṣu te. Cf. also tanvaḥ kiṃ, mā bher, and mā bhair. |
![]() | |
mā | jyāyasaḥ śaṃsam ā vṛkṣi devāḥ # RV.1.27.13d; Apś.24.13.3d. |
![]() | |
māṃ | catvāra āśavaḥ # RV.8.74.14a. |
![]() | |
mātariśvane | śatruhaṇe svāhā # AVP.7.20.9a. |
![]() | |
mā | te hāsiṣur asavaḥ śarīram # AVś.8.2.26d. |
![]() | |
mā | te hāsta tanvaḥ kiṃ caneha # AVś.18.2.24c. |
![]() | |
mā | tvā dabhan yātudhānā durevāḥ # RV.10.120.4d; AVś.20.107.7d. See mā tvā dabhan durevāsaḥ. |
![]() | |
mā | tvā prāpann aghāyavaḥ # śG.3.3.1d; ApMB.2.15.3d. See ā tvā etc. |
![]() | |
mā | tvā mūrā aviṣyavaḥ # RV.8.45.23a; AVś.20.22.2a; SV.2.82a. |
![]() | |
mā | tvā vṛkā aghāyavo vidan (TS. vṛkā aghāyavaḥ) # VS.4.34; TS.1.2.9.1e; MS.1.2.6d: 15.14; 3.7.8: 87.1; KS.2.7; śB.3.3.4.14. |
![]() | |
mādbhiḥ | śaradbhir duro varanta vaḥ # RV.2.24.5b. |
![]() | |
mādhavāya | svāhā # VS.22.31; MS.3.12.13: 164.5. |
![]() | |
mā | na ukṣantam uta mā na ukṣitam # RV.1.114.7b; VS.16.15b; TS.4.5.10.2b; Tā.10.52b; Mś.3.1.28b. See mā no vahantam. |
![]() | |
mā | naḥ kṣudhe mā rakṣasa ṛtāvaḥ # RV.7.8.19b. |
![]() | |
mā | no devā ahir vadhīt # AVś.6.56.1a; Kauś.139.8. P: mā no devāḥ Vait.29.10; Kauś.50.17. |
![]() | |
mā | no 'bhi srā matyaṃ devahetim # AVś.11.2.19a. |
![]() | |
mā | no vahantam uta mā no vakṣyataḥ # AVś.11.2.29b. See mā na ukṣantam. |
![]() | |
mā | no viśve devāḥ # Kauś.128.4c. |
![]() | |
mā | no hiṃsīd iha devāḥ kapotaḥ # RV.10.165.3d; MG.2.17.1d. See mā no devā iha. |
![]() | |
māṃ | devā dadhire havyavāham # RV.10.52.4a. |
![]() | |
māpsavaḥ | pari ṣadāma māduvaḥ # RV.7.4.6d. |
![]() | |
mā | māṃ prāṇo hāsīn mo apāno 'vahāya parā gāt # AVś.16.4.3. |
![]() | |
mā | mā hiṃsiṣṭam (AVP. -ṭaṃ svāhā) # AVś.5.9.8; AVP.6.12.1; TS.1.4.1.2; MS.1.1.13: 8.7; KS.37.15,16; śB.1.5.1.25; śś.1.6.11. |
![]() | |
mā | mā hiṃsīr adhigataṃ purastāt (Mś. adds svāhā) # Apś.7.6.5d; Mś.1.7.3.40d. |
![]() | |
mā | vayam etam avahāya parāgāma # KS.7.12e. |
![]() | |
mā | va (MS. vaḥ) stena īśata māghaśaṃsaḥ # RV.6.28.7c; AVś.4.21.7c; 7.75.1c; VS.1.1; TS.1.1.1.1; MS.1.1.1: 1.3; 4.1.1: 1.16; KS.1.1; śB.1.7.1.7; TB.2.8.8.12c; 3.2.1.5. See mā na stena. |
![]() | |
mā | vidviṣāvahai # TA.8.1.1; 9.1.1; 10.1.1; TU.2.1.1; 3.1.1; KU.6.9. |
![]() | |
māsā | devā abhidyavaḥ # GB.1.5.23b. Cf. pra vo vājā abhidyavaḥ. |
![]() | |
māsebhyaḥ | svāhā # VS.22.28; TS.7.1.15.1; MS.3.12.7: 162.15; KSA.1.6; TB.3.1.6.1. |
![]() | |
mā | so asmāṃ avahāya parā gāt # TS.5.7.9.1d. See under avahāya. |
![]() | |
mā | somyasya śaṃbhuvaḥ # RV.1.105.3c. |
![]() | |
māhaṃ | varco hāsiṣaṃ svāhā # MS.4.7.3: 96.10. |
![]() | |
māhaṃ | tejo hāsiṣam (MS. hāsiṣaṃ svāhā) # TS.3.3.1.1; MS.4.7.3: 96.7. |
![]() | |
māham | ojo hāsiṣam (MS. -ṣaṃ svāhā) # TS.3.3.1.2; MS.4.7.3: 96.8. |
![]() | |
mā | hiṃsiṣur vahatum uhyamānam (ApMB. ūhyamānām) # AVś.14.2.9f; ApMB.1.7.8d. |
![]() | |
mā | hiṃsīs tvam oṣadhīḥ śivāḥ # Mś.1.2.4.18c. See śaṃ no bhavantv āpa. |
![]() | |
mā | hvāḥ # VS.1.2,9; TS.1.1.3.1; 4.1; MS.1.1.5: 3.2; 4.1.5: 6.14; KS.1.3; 1.4; 31.2,3; śB.1.7.1.11; TB.3.2.3.2; 4.5. |
![]() | |
mitadravaḥ | sahasrasāḥ # TS.1.7.8.2a. P: mitadravaḥ Apś.18.4.21. |
![]() | |
mitra | iṣavaḥ # AVP.3.24.3. |
![]() | |
mitraḥ | kṣatraṃ kṣatrapatiḥ kṣatram asmin yajñe mayi (TB. yajamānāya) dadhātu (TB. dadātu) svāhā # śB.11.4.3.11; TB.2.5.7.4; Kś.5.13.1. |
![]() | |
mitrakruvo | yac chasane na gāvaḥ # RV.10.89.14c. |
![]() | |
mitradheyāya | svāhā # TB.3.1.5.1. |
![]() | |
mitraṃ | na yaṃ śimyā goṣu gavyavaḥ # RV.1.151.1a. Cf. BṛhD.4.17. See mitraṃ na īṃ. |
![]() | |
mitraś | ca tubhyaṃ varuṇaḥ sahasvaḥ # RV.3.14.4a. |
![]() | |
mitraḥ | śāśadre aryamā sudānavaḥ # RV.1.141.9b. |
![]() | |
mitrasya | vrate varuṇasya devāḥ # RV.10.36.13b; MS.4.14.11b: 232.8; TB.2.8.6.4b. |
![]() | |
mitrāya | navākṣarāya chandase svāhā # MS.1.11.10: 173.6. |
![]() | |
mitrāya | vā sadam ā jīradānavaḥ # RV.2.34.4b. |
![]() | |
mitrāya | svāhā # VS.22.6; TS.7.1.14.1; 16.1; MS.3.12.2: 160.10; KSA.1.5,7; śB.12.6.1.11; 13.1.3.3; TB.3.1.5.1; 8.6.5; Apś.9.9.14. |
![]() | |
mitrāvaruṇanetrebhyo | vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ (VSK. uttara-) svāhā # VS.9.35; VSK.11.1.1; śB.5.2.4.5. |
![]() | |
mitrāvaruṇābhyām | uttarātsadbhyāṃ (KS. -sadbhyāṃ rakṣohabhyāṃ) svāhā # MS.2.6.3: 65.12; KS.15.2. |
![]() | |
mitrāvaruṇau | gacha svāhā # VS.6.21; TS.1.3.11.1; 6.4.1.2; MS.1.2.18: 28.1; 3.10.7: 138.14; KS.3.8; śB.3.8.4.14. |
![]() | |
mitrāso | na ye sudhitā ṛtāyavaḥ # RV.10.115.7c. |
![]() | |
mitro | 'si suśevaḥ # TS.1.8.16.2; MS.2.6.12: 71.16; KS.15.8; TB.1.7.10.3,4; Mś.9.1.4.18. See rudro 'si suśevaḥ. |
![]() | |
mīḍhuṣe | svāhā # HG.2.8.5; ApMB.2.18.11. |
![]() | |
mīḍhuṣyai | svāhā # HG.2.8.5; ApMB.2.18.12. |
![]() | |
mukhavate | svāhā # TS.7.5.12.1; KSA.5.3. |
![]() | |
mukhāya | svāhā # TS.7.3.16.1; KSA.3.6. |
![]() | |
mugdhāya | vainaṃśināya svāhā # VS.9.20; 18.28; śB.5.2.1.2. |
![]() | |
muñcatu | yajñaṃ (Apś. yajño) yajñapatim aṃhasaḥ svāhā # MS.4.8.9: 118.9; Apś.9.10.15. See under muñcemaṃ. |
![]() | |
muñcantu | tasmāt tvāṃ (AVP. tvā) devāḥ # AVś.8.2.27c; AVP.5.17.1c. |
![]() | |
muñcemaṃ | yajñaṃ muñca yajñapatim aṃhasaḥ svāhā # KS.35.4. See muñcatu yajñaṃ, next and next but two. |
![]() | |
muñcemam | asmād yakṣmād asmād āmayataḥ svāhā # AVP.2.49.1--5. |
![]() | |
muñcemān | amūn aṃhasaḥ svāhā # AVś.6.84.2c. See under prec. but two. |
![]() | |
mude | dadhe maruto jīradānavaḥ # RV.5.53.5b. |
![]() | |
muhyantv | eṣāṃ bāhavaḥ # AVś.11.9.13a. |
![]() | |
mūrā | amūra na vayaṃ cikitvaḥ # RV.10.4.4a; N.6.8. |
![]() | |
mūrdhan | yajñasya kāravaḥ # RV.9.17.6b. |
![]() | |
mūrdhan | yajñasya juṣātāṃ (read juṣatāṃ ?) svāhā # KS.38.6d; TB.2.6.8.4d. |
![]() | |
mūrdhanvān | yatra saubhravaḥ # ApMB.1.3.4c. |
![]() | |
mūrdhā | divo nābhir agniḥ pṛthivyāḥ # RV.1.59.2a; Aś.8.6.23. P: mūrdhā divaḥ śś.11.14.35. |
![]() | |
mūrdhānaṃ | gāvaḥ payasā camūṣu # RV.9.93.3c; SV.2.770c. |
![]() | |
mūrdhānaṃ | divo aratiṃ pṛthivyāḥ # RV.6.7.1a; SV.1.67a; 2.490a; VS.7.24a; 33.8a; TS.1.4.13.1a; 6.5.2.1; MS.1.3.15a: 36.2; KS.4.5a; 28.1; JB.2.328,390 (followed by the fragment aratiṃ pṛthivyāḥ); 3.177 (bis),178,179a (bis); KB.23.3; PB.14.2.1; śB.4.2.4.24a; 13.5.1.12; Aś.8.6.23; Apś.12.16.1. Ps: mūrdhānaṃ divaḥ MS.4.14.9: 229.9; PB.4.6.18; Kś.9.6.22; Mś.2.3.5.11; VHDh.8.26; mūrdhānam Aś.4.13.7; śś.10.6.20; 11.14.35. Cf. BṛhD.5.104. |
![]() | |
mūrdhā | bhūyāsaṃ svāhā # TS.2.4.5.2. |
![]() | |
mūrdhne | vaiyaśanāya svāhā # KS.14.1. |
![]() | |
mūrdhne | svāhā # VS.22.32; TS.7.3.16.1; KSA.3.6. |
![]() | |
mūlāya | svāhā # TB.3.1.5.3. |
![]() | |
mūlebhyaḥ | svāhā # VS.22.28; TS.7.3.19.1; 20.1; MS.3.12.7: 163.1; KSA.3.9,10; TB.3.8.17.4; Apś.20.11.14. |
![]() | |
mṛgaśīrṣāya | svāhā # TB.3.1.4.3. |
![]() | |
mṛjanti | tvā sam agruvaḥ # RV.9.66.9a. |
![]() | |
mṛtyave | svāhā # VS.39.13; KSA.5.8; śB.13.3.5.2; TB.3.9.15.1 (ter); TA.6.10.1; Tā.10.58 (bis); Apś.20.22.6; Mś.9.2.5.25; Kauś.135.9. |
![]() | |
mṛtyur | viśvānara(ḥ) svaḥ # AVP.12.10.2b. |
![]() | |
mṛtyor | adhiṣṭhānāya svāhā # JG.1.23. |
![]() | |
mṛdhas | te samrāḍ vahantu (read avahantu ?) sarvān # AVP.1.74.3a. |
![]() | |
meghayantyai | svāhā # TB.3.1.4.1. |
![]() | |
meghāyate | svāhā # TS.7.5.11.1; KSA.5.2. |
![]() | |
meghāya | svāhā # VS.22.26; TS.7.5.11.1; KSA.5.2. |
![]() | |
meghāyitāya | svāhā # KSA.5.2. |
![]() | |
meghāyiṣyate | svāhā # TS.7.5.11.1; KSA.5.2. |
![]() | |
meghitāya | svāhā # TS.7.5.11.1; KSA.5.2. |
![]() | |
medasaḥ | (VSK. medasa) svāhā # VS.28.11; VSK.39.10 (bis); MS.4.13.5: 205.2; TB.3.6.2.2. P: medasaḥ Aś.3.4.3. See medobhyaḥ. |
![]() | |
medobhyaḥ | svāhā # VS.39.10 (bis). See medasaḥ svāhā. |
![]() | |
medyantu | te vahnayo yebhir īyase # RV.2.37.3a; N.8.3a. |
![]() | |
medhaṃ | juṣanta vahnayaḥ # RV.1.3.9c; MS.4.10.3c: 150.13. |
![]() | |
medhasātā | saniṣyavaḥ # RV.7.94.6c; SV.2.152c; TS.1.7.8.2b. |
![]() | |
medhāṃ | te devaḥ savitā # AG.1.15.2a; ApMB.2.12.2a (ApG.6.15.1). See medhāṃ me etc. |
![]() | |
medhāṃ | me devaḥ savitā # PG.2.4.8a. See medhāṃ te etc. |
![]() | |
medhāyai | manase 'gnaye (MS.KS. agnaye) svāhā # VS.4.7; TS.1.2.2.1; 6.1.2.2; MS.1.2.2: 10.11; 3.6.4: 63.18; KS.2.2; 23.2; śB.3.1.4.7,13. |
![]() | |
meha | gātram avahā mā śarīram # TA.6.4.2b. |
![]() | |
maindryaṃ | jyaiṣṭhyaṃ śraiṣṭhyam agnir dadhātu svāhā # Kś.10.9.9. Cf. mā maindryaṃ. |
![]() | |
maiṣo | asmān avahāya parāgāt # KS.7.12d. See under avahāya. |
![]() | |
modāya | svāhā # KSA.1.5. |
![]() | |
mo | ṣu devā adaḥ svaḥ # RV.1.105.3a. |
![]() | |
mo | ṣū ṇa indrātra (TS. indra) pṛtsu devaiḥ (KS. devāḥ; TSṃS. deva) # RV.1.173.12a; VS.3.46a; TS.1.8.3.1a; MS.1.10.2a: 141.12; KS.9.4a; śB.2.5.2.28a. Ps: mo ṣū ṇa indra Apś.8.6.24; Mś.1.7.4.14; mo ṣū ṇaḥ Kś.5.5.12. |
![]() | |
mo | ṣū ṇo atra juhuranta devāḥ # RV.3.55.2a. |
![]() | |
ya | ādanvahutaṃ haviḥ # AVP.11.10.8d. |
![]() | |
ya | ādhrāya cakamānāya pitvaḥ # RV.10.117.2a. |
![]() | |
ya | āvabhūva (!) bhuvanāni viśvāḥ (!) # PB.12.13.32b. See under ya ābabhūva. |
![]() | |
ya | āvahad uśīnarāṇyā anaḥ # RV.10.59.10b. |
![]() | |
ya | āśvaśvā amavad vahante # RV.5.58.1c. |
![]() | |
ya | āsurā manuṣyā āttadhanvaḥ # Kauś.104.2a. |
![]() | |
ya | āhutim (JUB. -tīr) atyamanyanta devāḥ # AVś.10.8.35c; JUB.1.34.6c. |
![]() | |
ya | idam akas tasmai namas tasmai svāhā # TB.3.7.8.3; Apś.9.18.7. |
![]() | |
ya | indreṇa sarathaṃ yāti devaḥ (AVP. sarathaṃ saṃbabhūva) # AVś.3.21.3a; AVP.3.12.3a. See yenendrasya. |
![]() | |
ya | īṃ vahanta āśubhiḥ # RV.5.61.11a. Cf. BṛhD.5.70. See yadī vahanty. |
![]() | |
ya | īṃ vahāte mahiṣīm iṣirām # RV.5.37.3b. |
![]() | |
ya | īṃ vahāte ya īṃ vā vareyāt # RV.10.27.11d; Vait.38.6d. |
![]() | |
ya | udīcyāṃ diśi rohitapipīlikānāṃ rājā tasmai svāhā # Kauś.116.3. |
![]() | |
ya | u svayaṃ vahate so araṃ karat # RV.5.44.8d. |
![]() | |
ya | ūrdhvāyāṃ diśy aruṇapipīlikānāṃ rājā tasmai svāhā # Kauś.116.3. |
![]() | |
ya | ṛṣvaḥ śrāvayatsakhā # RV.8.46.12a. |
![]() | |
ya | etasya patho goptāras tebhyaḥ svāhā # TA.6.2.1. |
![]() | |
ya | etasya patho 'bhirakṣitāras tebhyaḥ svāhā # TA.6.2.1. |
![]() | |
ya | etasya patho rakṣitāras tebhyaḥ svāhā # TA.6.2.1. |
![]() | |
ya | etasyai diśaḥ parābhavann aghāyavaḥ # TA.6.9.1c. |
![]() | |
ya | eti pradiśaḥ sarvāḥ # ApMB.1.3.6a (ApG.2.4.15). See yad aiṣi. |
![]() | |
ya | otavo ye ca tantavaḥ # AVś.14.2.51b. |
![]() | |
yaḥ | pratīcyāṃ diśi rajatapipīlikānāṃ rājā tasmai svāhā # Kauś.116.3. |
![]() | |
yaḥ | prācyāṃ diśi śvetapipīlikānāṃ rājā tasmai svāhā # Kauś.116.3. |
![]() | |
yaṃ | yācamāno abhyaimi devāḥ # AVś.6.118.3b. |
![]() | |
yaṃ | viprā ukthavāhasaḥ # RV.8.12.13a. |
![]() | |
yaṃ | viśva id abhiharyanti devāḥ # RV.10.112.6d. |
![]() | |
yaṃ | viśve devāḥ smaram asiñcann apsv antaḥ # AVś.6.132.2a. |
![]() | |
yaṃ | śevadhim āvahāj jātavedāḥ # AVś.6.123.1b. See yam āvahāc. |
![]() | |
yaṃ | saṃjabhruḥ sūryāyā vivāhe # AVś.12.1.24b. |
![]() | |
yakṣādhipataye | svāhā # ṣB.5.6; AdB.6. |
![]() | |
yac | cābhidudrohānṛtam # AVś.7.89.3c; VS.6.17c; Lś.2.2.11c. See yac ca dudrohānṛtam, yad vābhidu-, and yad vāham. |
![]() | |
yac | cāsme duhitar divaḥ # RV.8.47.14b. |
![]() | |
yac | cāham eno vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asi svāhā # MahānU.18.1. See prec. |
![]() | |
yac | citram apna uṣaso vahanti # RV.1.113.20a. |
![]() | |
yac | chakṛt karoti tasmai svāhā # TS.7.1.19.3; KSA.1.10. |
![]() | |
yajamānaḥ | paśubhir dhruvaḥ # KS.35.7d. |
![]() | |
yajiṣṭhaṃ | havyavāhana # RV.1.36.10b; 44.5d. Cf. next, and yajiṣṭho havya-. |
![]() | |
yajiṣṭhaṃ | havyavāhanam # RV.8.19.21c. Cf. under prec. |
![]() | |
yajiṣṭho | havyavāhanaḥ # RV.7.15.6c. Cf. yajiṣṭhaṃ havya-. |
![]() | |
yajurbhyaḥ | svāhā # TS.7.5.11.2; KSA.5.2. P: yajurbhyaḥ BDh.3.9.4. |
![]() | |
yajūṃṣi | bhāgāṃś caturo vahanti # GB.1.5.24d. |
![]() | |
yajūṃṣi | yajñe samidhaḥ svāhā # AVś.5.26.1a; AVP.9.2.1a; GB.2.2.11. P: yajūṃṣi yajñe Vait.16.6; Kauś.23.1. |
![]() | |
yajñaṃ | yajñāya muñcatu svāhā # KS.35.4. |
![]() | |
yajñaṃ | yad yajñavāhasaḥ # AVś.6.114.2c. See yajñair vo. |
![]() | |
yajñakṛto | yajñakāmāḥ sudevāḥ # TS.3.2.8.3b. |
![]() | |
yajñaṃ | gacha svāhā # VS.6.21; TS.1.3.11.1; 6.4.1.3; MS.1.2.18: 28.2; 3.10.7: 139.1; KS.3.8; śB.3.8.5.1. |
![]() | |
yajñaṃ | tanvānā aditiḥ svāhā # see next but one. |
![]() | |
yajñaṃ | tanvānāditiḥ (AVP. tanvānā aditiḥ) svāhā # AVś.5.26.6b; AVP.9.2.3d. |
![]() | |
yajñaṃ | te tanavāvahai # RV.1.170.4d. |
![]() | |
yajñaṃ | naḥ pātu (TB. pāntu) rajasaḥ (TB. vasavaḥ) parasmāt (TB.Apś. purastāt) # MS.2.13.22d: 168.1; KS.40.12d; TB.3.1.2.7a; Apś.17.13.2d. |
![]() | |
yajña | pratitiṣṭha sumatau suśevāḥ # TB.2.5.8.12a; Apś.7.6.7a. See yajñaḥ praty u. |
![]() | |
yajñam | ā sobharīyavaḥ # RV.8.20.2d. |
![]() | |
yajñaṃ | pāhi vibhāvaso svāhā # TA.10.5.1; śG.5.1.8; MahānU.7.4. |
![]() | |
yajñasya | ketuṃ janayanta devāḥ # RV.6.7.2d; SV.2.492d. |
![]() | |
yajñasya | mātrāṃ vi mimīta u tvaḥ # RV.10.71.11d; N.1.8d. |
![]() | |
yajñasya | vo rathyaṃ viśpatiṃ viśām # RV.10.92.1a; AB.4.32.6; KB.19.9; 22.2. Ps: yajñasya vo rathyam Aś.7.4.12; yajñasya vaḥ śś.10.3.14. Cf. BṛhD.7.146. |
![]() | |
yajñāya | svāhā # TS.7.4.21.1; KSA.4.10; TB.3.1.6.7; 12.2.5. |
![]() | |
yajñe | divo nṛṣadane pṛthivyāḥ # RV.7.97.1a. P: yajñe divaḥ Aś.7.9.3; śś.12.12.13. Cf. BṛhD.6.25,26 (B). |
![]() | |
yajñena | yajñam ayajanta devāḥ # RV.1.164.50a; 10.90.16a; AVś.7.5.1a; VS.31.16a; TS.3.5.11.5a; MS.4.10.3a: 148.16; 4.14.2: 218.2; KS.15.12a; AB.1.16.35a; KB.8.2; śB.10.2.2.2; TA.3.12.7a; Aś.2.16.7; N.12.41a. P: yajñena yajñam śś.5.15.5; Vait.13.13; Mś.5.1.3.4. |
![]() | |
yajñebhir | yajñavāhasam # RV.8.12.20a. |
![]() | |
yajñeṣu | ya u cāyavaḥ # RV.3.24.4c. |
![]() | |
yajñair | vā yajñavāhasaḥ # RV.1.86.2a; TS.4.2.11.2a. Cf. yajñair vo. |
![]() | |
yajñair | vo yajñavāhasaḥ # TB.2.4.4.9c. See yajñaṃ yad, and cf. yajñair vā. |
![]() | |
yajño | ayaṃ svar idaṃ yajamānāya svāhā # AVś.5.26.12d. See yajño 'yaṃ. |
![]() | |
yajño | bhagaḥ savitā ye ca devāḥ # AVP.2.80.3c. |
![]() | |
yajño | 'yaṃ svar itaṃ yajamānāya dhehi svāhā # AVP.9.2.10b. See yajño ayaṃ. |
![]() | |
yajño | yajñena kalpatām (MS. kalpate; VS.22.33, kalpatāṃ svāhā) # VS.9.21; 18.29; 22.33; TS.1.7.9.2; 4.7.10.2; MS.1.11.3: 163.16; KS.14.1; 18.12; śB.5.2.1.4. |
![]() | |
yataḥ | kṣaranti sindhavaḥ # KS.36.15b; TB.2.7.7.6b. |
![]() | |
yataḥ | prajā akhidrā ajāyanta tasmai tvā prajāpataye vibhūdāvne jyotiṣmate jyotiṣmantaṃ juhomi (KS. vibhūdāvne juhomi svāhā) # TS.3.5.8.1; KS.29.5. See yena prajā. |
![]() | |
yataḥ | svaḥ samīhase # VS.36.21d. |
![]() | |
yate | svāhā # VS.22.8; TS.7.4.22.1; MS.3.12.3: 160.17; KS.1.4; 5.1. |
![]() | |
yato | yaviṣṭha jajñiṣe suśevaḥ # RV.7.7.3d. |
![]() | |
yato | vāto manojavāḥ # KS.36.15a; TB.2.7.7.6a; Apś.22.26.11. |
![]() | |
yat | te devā akṛṇvan bhāgadheyam # AVś.7.79.1a; Kauś.5.6. Ps: yat te devā akṛṇvan Kauś.59.19; yat te devāḥ Vait.1.16. See next. |
![]() | |
yat | te śikvaḥ parāvadhīt # Apś.7.9.9a. See yat tvā śikvaḥ. |
![]() | |
yat | te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā # VS.7.2; TS.1.4.1.2; 3.3.3.2; MS.1.3.4: 31.11; KS.27.1; 30.6; śB.4.1.1.5. Ps: yat te somādābhyaṃ nāma jāgṛvi TS.3.3.4.2; 6.4.4.3; MS.4.5.7: 73.15; Apś.12.8.3; 11.11; yat te somādābhyam Mś.2.3.3.22; yat te Kś.9.4.28. |
![]() | |
yat | tvā śikvaḥ parāvadhīt # AVś.10.6.3a. P: yat tvā śikvaḥ Vait.10.3; Kauś.8.13. See yat te śikvaḥ. |
![]() | |
yat | paśavaḥ pra dhyāyata # SMB.2.2.8a; GG.3.10.19. P: yat paśavaḥ KhG.3.4.2. |
![]() | |
yat | pibati tasmai svāhā # VS.22.8; TS.7.1.19.3; MS.3.12.3: 161.6; KSA.1.10. |
![]() | |
yat | prajā anujīvanti sarvāḥ # KS.38.12e. |
![]() | |
yatra | gāvaḥ pibanti naḥ # RV.1.23.18b; AVś.1.4.3b; AVP.1.2.3b; AB.2.20.23b. |
![]() | |
yatra | devāḥ samagachanta viśve # RV.10.82.6b; VS.17.30b; TS.4.6.2.3b,3d. |
![]() | |
yatra | devāḥ samapaśyanta viśve # RV.10.82.5d; VS.17.29d; MS.2.10.3b: 134.14; 2.10.3d: 134.13; KS.18.1b,1d. |
![]() | |
yatra | devāḥ sahāgninā # VS.20.25d. |
![]() | |
yatra | nāvaprabhraṃśanam (AVP. nāvaḥ prabhr-) # AVś.19.39.8a; AVP.7.10.8a. |
![]() | |
yatra | pūrvavaho hitāḥ # ApMB.1.3.4b. |
![]() | |
yatra | pūrve sādhyāḥ santi devāḥ # RV.1.164.50d; 10.90.16d; AVś.7.5.1d; VS.31.16d; TS.3.5.11.5d; MS.4.10.3d: 149.1; KS.15.12d; AB.1.16.37d; śB.10.2.2.3; TA.3.12.7d; N.12.41d. |
![]() | |
yatra | yanty ṛtavo yatrārtavāḥ # AVś.10.7.5c. |
![]() | |
yatra | viśve kāravaḥ saṃnasanta # RV.9.92.5b. |
![]() | |
yatra | vo 'kṣā haritā arjunāḥ # AVP.12.7.8a. See yatra vaḥ preṅkhā. |
![]() | |
yatra | someśvaro devaḥ # RVKh.9.113.5c. |
![]() | |
yatrādas | tridivaṃ divaḥ # AVś.10.9.5b; AVP.14.6.6d. |
![]() | |
yatrāvarodhanaṃ | divaḥ # RV.9.113.8b. |
![]() | |
yatredaṃ | veśayāmi vaḥ # AVś.3.13.7d. P: yatredam Kauś.40.6. See yatremaṃ veśayāmasi. |
![]() | |
yat | savṛdbhiḥ sahābhuvaḥ # SV.1.90b. |
![]() | |
yat | sīṃ vāṃ pṛkṣo bhurajanta pakvāḥ # RV.4.43.5d. |
![]() | |
yat | sīm anu dvitā śavaḥ # RV.1.37.9c. |
![]() | |
yat | suparṇā vivakṣavaḥ # AVś.2.30.3a. Cf. AVP.2.17.5ab. |
![]() | |
yat | subhṛtaṃ yat svāhā # VSK.7.6.4d; 7.5d. See yāḥ suprītāḥ. |
![]() | |
yat | suṣuptaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi svāhā # Tā.10.59; MahānU.18.1. |
![]() | |
yat | some-soma ābhavaḥ (SV. ābhuvaḥ) # RV.8.93.17c; SV.1.188c. |
![]() | |
yat | svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi (TāṃahānU.BDh. add svāhā) # PB.1.6.10; Tā.10.59; BDh.4.3.6; MahānU.18.1. |
![]() | |
yathā | gośarye asiṣaso adrivaḥ # RV.8.50 (Vāl.2).10c. |
![]() | |
yathā | tantrasya tantavaḥ # Kauś.6.34d. |
![]() | |
yathā | tvaṃ suśravaḥ suśravā asy evam ahaṃ suśravaḥ suśravā bhūyāsam # ApMB.2.5.1; VārG.5.27. See next three. |
![]() | |
yathā | tvaṃ (PG. tvam agne) suśravaḥ suśravā asy evaṃ māṃ suśravaḥ sauśravasaṃ kuru # AG.1.22.21; PG.2.4.2; MG.1.22.17. See prec. and next two. |
![]() | |
yathā | tvaṃ suśravaḥ suśravā deveṣv evam ahaṃ suśravaḥ suśravā brāhmaṇeṣu bhūyāsam # SMB.1.6.31. See prec. two and next. |
![]() | |
yathā | tvam agne suśravaḥ etc. # see yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ etc. |
![]() | |
yathā | dūto babhūtha havyavāhanaḥ # RV.8.23.6c. |
![]() | |
yathā | na vidviṣāmahe (AVP. -ṣāvahai) # AVP.2.9.3c; PG.2.10.22d. See mā vidviṣāmahe. |
![]() | |
yathā | naḥ sarva (MS. sarvā) ij janaḥ (VS. jana 'namīvaḥ) # RV.10.141.4c; AVś.3.20.6c; VS.33.86c; MS.1.3.15c: 36.7; 1.11.4c: 164.15; 2.2.6c: 20.7; 2.9.2c: 121.4; KS.10.12c; 14.2c. See next. |
![]() | |
yathā | naḥ suphalāsasi (AVś. suphalā bhuvaḥ) # RV.4.57.6d; AVś.3.17.8d; TA.6.6.2d. |
![]() | |
yathānāma | va īśmahe svāhā # AVś.4.38.7e. |
![]() | |
yathānunmadito | 'sasi (AVP. -madito bhuvaḥ) # AVś.6.111.2d,4d; AVP.5.17.7d. |
![]() | |
yathābhicakra | devāḥ # AVś.3.9.1c; AVP.2.64.3c; 3.7.2c. |
![]() | |
yathā | rudrasya sūnavaḥ # RV.8.20.17a. |
![]() | |
yathāvaśaṃ | tanvaṃ (AVś. -vaḥ) kalpayasva (AVś.VS. kalpayāti) # RV.10.15.14d; AVś.7.104.1d; 18.3.59d; VS.19.60d. |
![]() | |
yathā | viśvāḥ pṛtanāḥ saṃjayāsi # AVP.3.27.4a. |
![]() | |
yathā | vo devā varivaḥ karāṇi # RV.10.52.5b. |
![]() | |
yathā | ha tyad (TS.ApśḥG. tad) vasavo gauryaṃ cit # RV.4.12.6a; 10.126.8a; AVP.5.39.8a; TS.4.7.15.7a; MS.3.16.5a: 192.9; KS.2.15a; Apś.6.22.1a. Ps: yathā ha tad vasavo gauryam HG.1.8.3; yathā ha tyad vasavaḥ KS.9.19; śś.1.15.5; 8.8.9; yathā ha tyat (Apś. tat) MS.4.11.1: 161.11; Apś.9.12.10. |
![]() | |
yathā | havyaṃ vahasi jātavedaḥ # AVś.4.23.2a; AVP.4.33.3a. |
![]() | |
yathemām | amūr vyupāpatati bhāsv iti , evaṃ kṣatrasya mānuṣād vyupāpatata śatravaḥ # JB.3.248. |
![]() | |
yatheyam | indra mīḍhvaḥ # RV.10.85.25c; AVś.14.1.18c; ApMB.1.4.5c. |
![]() | |
yad | agne kavyavāhana # TS.2.6.12.4a; TB.2.6.16.2; Apś.19.3.11. See yo agniḥ kravya-. |
![]() | |
yad | agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānūkāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiś ca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāhā # AG.3.9.1. See yad brāhmaṇānāṃ. |
![]() | |
yad | aghriyata (KS. -yathās) tad ghṛtam (KS. adds abhavaḥ) # MS.2.3.4c: 31.2; 2.3.5c: 32.20; KS.11.7c. See yad adhriyata. |
![]() | |
yad | aṅga taviṣīyavaḥ # RV.8.7.2a. |
![]() | |
yad | aṅgirasām abhavaḥ sacābhūḥ # RV.10.70.9b. |
![]() | |
yad | atti tasmai svāhā # VS.22.8; TS.7.1.19.3; MS.3.12.3: 161.6; KSA.1.10. |
![]() | |
yad | adya devaḥ savitā suvāti # RV.7.40.1c. |
![]() | |
yad | adyā cit kṛṇavaḥ kas tvā pari # RV.1.54.5d. |
![]() | |
yad | adrayaḥ parvatāḥ sākam āśavaḥ # RV.10.94.1c; N.9.9c. |
![]() | |
yad | antarikṣasya yad divaḥ # KS.7.12a. Cf. prec. |
![]() | |
yad | annam admy anṛtena devāḥ # AVś.6.71.3a; AVP.2.28.3a; TA.2.6.2a. |
![]() | |
yad | ayātaṃ vahatuṃ sūryāyāḥ # TS.4.7.15.4a; MS.3.16.5a: 191.8; KS.22.15a. |
![]() | |
yad | aśvinā vahathaḥ sūrim ā varam # RV.1.119.3d. |
![]() | |
yad | asarpat (KS. -pas) tat sarpir abhavat (KS. -vaḥ; MS. omits abhavat) # TS.2.3.10.1b; MS.2.3.4b: 31.1; 2.3.5b: 32.19; KS.11.7b. P: yad asarpaḥ KS.11.8. |
![]() | |
yad | asāv amuto devāḥ # AVś.5.8.3a; AVP.7.18.3a. |
![]() | |
yad | ahaṃ dhanena prapaṇaṃś carāmi # ApMB.2.22.4a (ApG.8.23.5). See yad vo devāḥ, and yena dhanena. |
![]() | |
yad | ākṣiṣur divyam ajmam aśvāḥ # RV.1.163.10d; VS.29.21d; TS.4.6.7.4d; KSA.6.3d; N.4.13d. |
![]() | |
yad | āpītāso aṃśavaḥ # RV.8.9.19a; AVś.20.142.4a. |
![]() | |
yadāram | akrann ṛbhavaḥ pitṛbhyām # RV.4.33.2a. |
![]() | |
yad | āśavaḥ padyābhis titrato rajaḥ # RV.2.31.2c. |
![]() | |
yad | indra havyo bhuvaḥ # RV.8.1.28d. |
![]() | |
yad | īṃ sutāsa indavaḥ # RV.8.50 (Vāl.2).3a. |
![]() | |
yad | īṃ sūryaṃ na harito vahanti # RV.10.31.8d. |
![]() | |
yadī | mātaro janayanta vahnim # RV.3.31.2c; N.3.6c. Fragment: janayanta vahnim AB.6.18.5. |
![]() | |
yad | īm āśur vahati deva etaśaḥ # RV.7.66.14c. |
![]() | |
yadī | vājāya sudhyo vahanti # RV.4.21.8d. |
![]() | |
yad | ugram in maghavā viśvahāvet # RV.6.47.15b. |
![]() | |
yad | ūrdhvas tiṣṭhā (KS. -ṣṭhād) draviṇeha dhattāt # RV.3.8.1c; MS.4.13.1c: 199.3; KS.15.12c; AB.2.2.5; TB.3.6.1.1c; N.8.18c. P: yad ūrdhvaḥ Mś.5.2.8.9. |
![]() | |
yad | ejati jagati yac ca ceṣṭati nāmno (MahānU. nānyo) bhāgo yan nāmne (MahānU. yatnān me) svāhā # Tā.10.67.2; MahānU.19.2. |
![]() | |
yad | ejatha svabhānavaḥ # RV.8.20.4d. |
![]() | |
yad | etaśo vahati dhūrṣu yuktaḥ # RV.7.63.2d. |
![]() | |
yad | enam ete devāḥ prāpadyanta # śB.7.5.1.21c. |
![]() | |
yad | didyavaḥ pṛtanāsu prakrīḍān # RV.4.41.11c. |
![]() | |
yad | divaḥ # Apś.5.9.9; Mś.1.5.3.10. ūha of yat pṛthivyā anāmṛtam etc. |
![]() | |
yad | divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi (TāṃahānU.BDh. add svāhā) # PB.1.6.10; Tā.10.59; MahānU.18.1; BDh.4.3.6. |
![]() | |
yad | dūre sann ihābhavaḥ (SV. -bhuvaḥ) # RV.3.9.2d; SV.1.53d; N.4.14d; Mś.3.8.1d. |
![]() | |
yaddevatyaḥ | somas taddevatyāḥ paśavaḥ # KS.34.16. |
![]() | |
yad | devā devaheḍanam (VSKṭA.2.3.1a, -lanam) # AVś.6.114.1a; VS.20.14a; VSK.22.1a; MS.3.11.10a: 157.1; 4.14.17a: 244.4; KS.38.5a; śB.12.9.2.2; TB.2.4.4.8a; 6.6.1a; 3.7.12.1a; TA.2.3.1a; 7.1; Vait.22.15; Apś.10.7.14; 14.30.1; 19.10.4; Mś.5.2.11.35; Kauś.67.19; BDh.3.7.10,16; GDh.27.6. P: yad devāḥ śB.10.5.4.17; Vait.30.22; Kś.19.5.13. Designated as kuṣmāṇḍāḥ or kūṣmāṇḍāḥ, q.v.; as devaheḍanam (sc. sūktam) Vait.23.12; Kauś.46.30; 60.7. |
![]() | |
yad | devāḥ śarma śaraṇam # RV.8.47.10a. |
![]() | |
yad | dyāva indra te śatam # RV.8.70.5a; AVś.20.81.1a; 92.20a; SV.1.278a; 2.212a; TS.2.4.14.3a; KS.12.15a; AB.5.1.18; JB.3.48a; KB.22.4; 25.6; PB.12.4.1; TA.1.7.5a; Aś.7.10.8; Vait.27.22; 33.9; 42.9; JUB.1.32.1a,2; N.13.2a. Ps: yad dyāva indra śś.10.4.9; yad dyāvaḥ śś.11.13.22; Rvidh.2.34.2. |
![]() | |
yad | dha te viśvā girayaś cid abhvāḥ # RV.1.63.1c. |
![]() | |
yad | yukto devagandharvaḥ # HG.1.24.6c. |
![]() | |
yad | rohitam ajanayanta devāḥ # AVś.13.3.12c,23d. |
![]() | |
yad | va eṣa karoti tad vaḥ kṛtam asat # Apś.20.3.1. |
![]() | |
yad | vāṃ kakṣīvāṃ uta yad vyaśvaḥ # RV.8.9.10a; AVś.20.140.5a. |
![]() | |
yad | vāco madhumat tasmai svāhā # MS.1.3.1: 30.3. See devi vāg. |
![]() | |
yad | vādo rocane divaḥ # RV.8.10.1b. Cf. yad vāsi rocane. |
![]() | |
yad | vā dhanaṃ vahator ājagāma # AVP.5.28.5c. |
![]() | |
yad | vā prasravaṇe divaḥ # RV.8.65.2a. |
![]() | |
yad | vā madhyaṃdine divaḥ # RV.8.27.19d. |
![]() | |
yad | vā marutvaḥ parame sadhasthe # RV.1.101.8a. |
![]() | |
yad | vāsi rocane divaḥ # RV.8.97.5a. Cf. yad vādo. |
![]() | |
yad | vā hara upanāhena devāḥ # AVP.5.28.9c. |
![]() | |
yad | vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asi (TāṃahānU.BDh. add svāhā) # PB.1.6.10; Tā.10.59; MahānU.18.1; BDh.4.3.6. |
![]() | |
yad | vo devāḥ prapaṇaṃ carāma # HG.1.15.1a. See under yad ahaṃ dhanena. |
![]() | |
yaṃ | te vahanti harito vahiṣṭhāḥ # AVś.13.2.6c,7c. |
![]() | |
yaṃ | te svadhāvan svadayanti dhenavaḥ # RV.8.49 (Vāl.1).5c. Cf. prec. |
![]() | |
yaṃ | tvā devā dadhire havyavāham # RV.10.46.10a. |
![]() | |
yaṃ | tvā pūrvam īḍito vadhryaśvaḥ # RV.10.69.4a. |
![]() | |
yaṃ | tvāhir iva bhogaiḥ # AVP.1.64.3c. |
![]() | |
yaṃ | devaṃ devāḥ prāṇāḥ puruṣaṃ parigṛhya jāgrati # JB.3.351c. |
![]() | |
yaṃ | devāḥ pitaro manuṣyāḥ # AVś.10.6.32a. |
![]() | |
yaṃ | devāḥ śarum asyatha # AVś.6.65.2b. |
![]() | |
yaṃ | devāḥ smaram asiñcann apsv antaḥ # AVś.6.132.1a. |
![]() | |
yan | navam ait (KS. ais) tan navanītam abhavat (KS. -vaḥ) # TS.2.3.10.1; 11.2; MS.2.3.4a: 31.1; 2.3.5a: 32.19; KS.11.7a. P: yan navam ait Mś.5.2.2.6. |
![]() | |
yan | manyur jāyām āvahat # AVś.11.8.1a; SaṃnyāsaU.3; KaṇṭhaśrutiU.5. |
![]() | |
yan | mūtraṃ karoti tasmai svāhā # VS.22.8. See yan mehati. |
![]() | |
yan | mehati tasmai svāhā # TS.7.1.19.3; MS.3.12.3: 161.7; KSA.1.10. See yan mūtraṃ. |
![]() | |
yam | agne kavyavāhana # VS.19.64a. See yam agne vāja-. |
![]() | |
yamaṃ | gāya bhaṅgyaśravaḥ (KSṃś. bhaṅga-) # KS.38.12a; TA.6.5.2a; Apś.16.6.4a; Mś.6.1.2.26a. |
![]() | |
yam | atra nādhīmas tasmai svāhā # TA.6.2.1. |
![]() | |
yamanetrebhyo | devebhyo dakṣiṇāsadbhyaḥ svāhā # VS.9.35; śB.5.2.4.5. |
![]() | |
yam | abadhnīta savitā suketaḥ (ApMB. suśevaḥ) # TS.1.1.10.2b; 3.5.6.2b; ApMB.1.5.17b. See yaj jagrantha. |
![]() | |
yam | abhyacuścutad agniṣ ṭac chundhatād iha punaḥ svāhā # Kś.25.11.32. |
![]() | |
yamarājño | (VSṃG. -rājyaṃ) gachatu ripravāhaḥ # RV.10.16.9b; AVś.12.2.8b; VS.35.19b; MG.2.1.8b. |
![]() | |
yam | aśvattham upatiṣṭhanta jāyavaḥ # RV.1.135.8b. |
![]() | |
yamāya | tvāṅgirasvate pitṛmate (MS. tvā pitṛmate 'ṅgirasvate) svāhā # VS.38.9; MS.4.9.8: 128.11; śB.14.2.2.11; TA.4.9.2; 5.7.11. Cf. yamāyāṅgirasvate and yamāyāṅgirasvate svāhā. |
![]() | |
yamāya | dakṣiṇātsade (KS. -sade rakṣoghne; AVP. dakṣiṇāsade rakṣoghne) svāhā # AVP.2.54.2; MS.2.6.3: 65.11; KS.15.2. Cf. yamāya savitre. |
![]() | |
yamāya | savitre varuṇāya bṛhaspataye duvasvate rakṣoghne svāhā # TS.1.8.7.2. Cf. yamāya dakṣiṇāt-. |
![]() | |
yamāya | svāhā # VS.39.13; ṣB.5.4; AdB.4; śB.12.6.1.21; TB.3.1.5.14. |
![]() | |
yamāyāṅgirasvate | pitṛmate svāhā (ApśṃśḥGṃG. svadhā namaḥ; BDh. svadhā namaḥ svāhā) # śś.4.4.1; Apś.1.8.4; Mś.11.9.1.7; HG.2.10.7; MG.2.9.13; BDh.2.8.14.7. Cf. under yamāya tvāṅgirasvate. |
![]() | |
yamāyāṅgirasvate | svāhā # JG.2.1. Cf. under yamāya tvāṅgirasvate. |
![]() | |
yam | āvahāc chevadhiṃ jātavedāḥ # AVP.2.60.4b; VS.18.59b; TS.5.7.7.1b; KS.40.13b; śB.9.5.1.46; Mś.2.5.5.21b. See yaṃ śevadhim. |
![]() | |
yam | āhur manava (MS. -vaḥ; KS. -vas) stīrṇabarhiṣam # VS.15.49d; MS.2.12.14c: 147.7; KS.18.18d; śB.8.6.3.18. See etaṃ yam. |
![]() | |
yam | uvāha śunaḥśepaḥ # AVP.11.10.7a. |
![]() | |
yam | erire bhṛgavo viśvavedasam # RV.1.143.4a. P: yam erire bhṛgavaḥ N.4.23. |
![]() | |
yameṣṭam | asi (KSṃS.2.6.8, add svāhā) # TS.1.8.14.2; MS.2.6.8: 69.1; 4.4.2: 51.18; KS.15.6; TB.1.7.8.6. See ameṣṭam asi. |
![]() | |
yaṃ | pāñcajanyaṃ bahavaḥ samindhate # TS.4.7.15.1b; MS.3.16.5b: 190.6; KS.22.15b. See pāñcajanyasya. |
![]() | |
yayā | kṛṇoti muhu kā (read muhukā) cid ṛṣvaḥ # RV.4.20.9b; KS.21.13b. |
![]() | |
yayātaran | daśa māso navagvāḥ # RV.5.45.11b. |
![]() | |
yayā | vajrivaḥ pariyāsy aṃhaḥ # RV.6.37.4c. |
![]() | |
yayor | anu pradivaḥ śruṣṭim āvaḥ # RV.3.50.2b. |
![]() | |
yayor | ha stome vidatheṣu devāḥ # RV.3.54.2c. |
![]() | |
yavaḥ | pakvaḥ paro (śś. patho) bilam # AVś.20.127.10b; śś.12.17.1.4b. |
![]() | |
yavā | ayavā ūmā abdaḥ (KS. yavā āyavā ūmā evā abdas) sagaraḥ sumekaḥ # MS.2.13.12: 162.6; KS.22.5. P: yavā ayavāḥ Mś.6.2.3.2. See yāvā ayāvā, and cf. śB.1.7.2.26. |
![]() | |
yaviṣṭho | havyavāhanaḥ # TB.2.4.8.6a. |
![]() | |
yaśasaṃ | mā devaḥ savitā kṛṇotu # AVś.6.58.1c. |
![]() | |
yaśāṃsi | devāḥ parame janitre # TB.2.5.1.2b. |
![]() | |
yaśo | jane 'sāni svāhā # TA.7.4.3; TU.1.4.3. |
![]() | |
yaś | cāsamā ajano didyuto divaḥ # RV.2.13.7c. |
![]() | |
yaḥ | śūraiḥ svaḥ sanitā # RV.1.129.2d; KB.23.6. |
![]() | |
yas | te deva varuṇa gāyatrachandāḥ pāśas taṃ ta etenāvayaje (Apś. adds svāhā) # TB.1.4.2.3; Apś.19.4.9 (with ūhas). See yas te rājan varuṇa gāyatra-. |
![]() | |
yas | te pṛthu stanayitnur ya ṛṣvaḥ # AVś.7.11.1a. P: yas te pṛthu stanayitnuḥ Kauś.38.8; 139.8. |
![]() | |
yas | te rātrau saṃvatsare mahimā saṃbabhūva yas te pṛthivyām agnau mahimā saṃbabhūva yas te nakṣatreṣu candramasi mahimā saṃbabhūva tasmai te mahimne prajāpataye devebhyaḥ svāhā # VS.23.4. Ps: yas te rātrau saṃvatsare mahimā saṃbabhūva śB.13.5.3.7; yas te rātrau Kś.20.7.26. |
![]() | |
yas | te 'han saṃvatsare mahimā saṃbabhūva yas te vāyāv (VSK. vāyā) antarikṣe mahimā saṃbabhūva yas te divi sūrye mahimā saṃbabhūva tasmai te mahimne prajāpataye svāhā devebhyaḥ # VS.23.2; VSK.25.2. Ps: yas te 'han saṃvatsare mahimā saṃbabhūva śB.13.5.2.23; yas te 'han Kś.20.7.16. |
![]() | |
yas | tvāyantaṃ vasunā prātaritvaḥ # RV.1.125.2c; N.5.19c. |
![]() | |
yas | tvā śṛṇavat suśravaḥ # AVś.11.4.19d. |
![]() | |
yas | tvā svaśvaḥ suhiraṇyo agne # RV.4.4.10a; TS.1.2.14.4a; MS.4.11.5a: 173.12; KS.6.11a; KB.8.2. P: yas tvā svaśvaḥ śś.5.7.4. |
![]() | |
yasmā | u devaḥ savitā jajāna # RV.10.31.4b. |
![]() | |
yasminn | enam abhyaṣiñcanta devāḥ # TB.3.1.2.11b. |
![]() | |
yasmai | cāhaṃ khanāmi vaḥ # RV.10.97.20b; VS.12.95b; TS.4.2.6.5b. See prec. but one. |
![]() | |
yasmai | devāḥ sadā balim # AVś.10.7.39c. |
![]() | |
yasmai | bhūtāni balim āvahanti # TA.1.31.1a. |
![]() | |
yasmai | mīyante svaravaḥ svarvide # AVś.4.24.4b; AVP.4.39.4b. |
![]() | |
yasya | te pūṣan sakhye vipanyavaḥ # RV.1.138.3a. |
![]() | |
yasya | te sapta sindhavaḥ # RV.8.69.12b; AVś.20.92.9b; MS.4.7.8b: 104.11; N.5.27b. |
![]() | |
yasya | trayastriṃśad devāḥ # AVś.10.7.13a,23a,27a. |
![]() | |
yasya | tvam avitā bhuvaḥ # RV.7.32.11b. |
![]() | |
yasya | bhānti ketavo yasya raśmayaḥ (TB. bhānti raśmayo yasya ketavaḥ) # MS.4.14.14a: 239.9; TB.3.1.1.1a. |
![]() | |
yasya | yoge duhitā jāyate divaḥ # RV.10.39.12c. |
![]() | |
yasya | śuṣkāt sindhavaḥ # RVKh.7.55.3c. |
![]() | |
yasyāṃ | mīyante svaravaḥ pṛthivyām # AVś.12.1.13c. |
![]() | |
yasyāśvāsaḥ | pradiśi yasya gāvaḥ # RV.2.12.7a; AVś.20.34.7a; AVP.12.14.7a. |
![]() | |
yasyedam | ā rajo yujaḥ (ā. omits yujaḥ; śś. -dam oja ārujaḥ) # AVś.6.33.1a; ArS.1.3a; ā.5.2.1.2a; śś.18.3.2a. P: yasyedam ā rajaḥ Kauś.23.17; 59.18. Designated as grīvāḥ ā.5.2.1.1; as graivaṃ tṛcam śś.18.3.1. |
![]() | |
yasyendrasya | sindhavaḥ saścati vratam # RV.1.101.3c. |
![]() | |
yaḥ | sūryāṃ vahati vandhurāyuḥ # RV.4.44.1c; AVś.20.143.1c. |
![]() | |
yaḥ | svajānāṃ (NīlarU. svajanān, var. lect. svajanānāṃ) nīlagrīvaḥ # AVP.8.7.9a; NīlarU.21a. |
![]() | |
yā | ākhyātā yāś cānākhyātā devasenā (HG. yā ākhyātā devasenā yāś cānākhyātā) upa spṛśata devasenābhya (HG. tābhyaḥ) svāhā # ApMB.2.18.41 (ApG.7.20.5); HG.2.9.4. |
![]() | |
yā | āvan (VārG. avāyan) yā avāharan # MG.1.10.8b; 22.3b; VārG.5.9b (corrupt). |
![]() | |
yā | īṃ vahanti sūryaṃ ghṛtācīḥ # RV.7.60.3b. |
![]() | |
yā | u conmādayiṣṇavaḥ # AVP.1.29.3b. |
![]() | |
yā | oṣadhīḥ pūrvā jātāḥ # RV.10.97.1a; VS.12.75a; KS.13.16a; śB.7.2.4.26; N.9.28a. Ps: yā oṣadhīḥ pūrvāḥ śś.9.28.7; yā oṣadhīḥ Kś.17.3.8; Rvidh.3.42.8. Cf. BṛhD.7.154. See under yā oṣadhayaḥ prathamajāḥ. |
![]() | |
yāḥ | kāś ca sindhuṃ pravahanti nadyaḥ # N.14.34b. |
![]() | |
yāḥ | parjanyo vahaty antarikṣe # AVP.14.2.1c. |
![]() | |
yāḥ | pṛṣṭīr yāś ca parśavaḥ # AVś.10.9.20b. |
![]() | |
yāṃ | āvaha uśato deva devān # VS.8.19a; śB.4.4.4.11. P: yāṃ āvahaḥ Kś.5.2.11. See yān āvaha. |
![]() | |
yāṃ | kalpayanti vahatau vadhūm iva # AVś.10.1.1a. P: yāṃ kalpayanti Kauś.39.7; Rvidh.4.6.3. Designated as kṛtyāsūkta Rvidh.4.8.4. |
![]() | |
yā | co nu navyā kṛṇavaḥ śaviṣṭha # RV.5.29.13c. |
![]() | |
yāṃ | janāḥ pratinandanti # PG.3.2.2a; ApMB.2.20.27a,29 (ApG.8.22.1); HG.2.17.2a; MG.2.8.4a. See yāṃ devāḥ etc. |
![]() | |
yā | ta iṣur yuvā nāma tasyai te vidhema tayā naḥ pāhi tasyai te svāhā # KS.40.3. See prec. |
![]() | |
yātayajjano | gṛṇate suśevaḥ # RV.3.59.5b; TB.2.8.7.6b. |
![]() | |
yāti | devaḥ pravatā yāty udvatā # RV.1.35.3a. |
![]() | |
yātudhānajambhanam | asi svāhā # AVP.2.46.2. |
![]() | |
yā | te agne paśuṣu pavamānā priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasi tāṃ ta etenāvāyaje svāhā # Apś.5.16.4. Cf. prec. |
![]() | |
yā | te agne 'psu pāvakā priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasi tāṃ ta etenāvayaje svāhā # Apś.5.16.4. Cf. prec. but one. |
![]() | |
yā | te agne yogavatī priyā tanūḥ svarśokhārādvākhāta tayeda pātram ārohati tasmai te namaḥ svāhā # Mś.8.23.21 (corrupt: read svarṣukhadvārākhyātā tayedaṃ pātram āroha ?). |
![]() | |
yā | te agne rudriyā tanūs tayā naḥ pāhi tasyās (MS.KS. tasyai) te svāhā # TS.1.2.11.2; MS.1.2.7: 17.6; KS.2.8. P: yā te agne rudriyā tanūḥ TS.6.2.2.7; KS.24.9; MS.3.7.10: 91.7; Apś.11.2.4; Mś.2.2.1.46. |
![]() | |
yā | te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasi tāṃ ta etenāvayaje svāhā # Apś.5.16.4. Cf. prec. |
![]() | |
yā | te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tāṃ ta etad avayaje tasyai svāhā # KA.3.174. See under gharma yā te divi śug yā gāyatre. |
![]() | |
yā | te gharma divyā śug yā gāyatryāṃ havirdhāne sā ta āpyāyatāṃ niṣṭyāyatāṃ tasyai te svāhā # VS.38.18; śB.14.3.1.4. P: yā te gharma divyā śuk Kś.26.7.4. See under gharma yā te divi śug yā gāyatre. |
![]() | |
yā | te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tāṃ ta etenāvayaje tasyai svāhā # KA.3.176. See under gharma yā te pṛthivyāṃ śug yā jāgate. |
![]() | |
yā | te gharma pṛthivyāṃ śug yā jagatyāṃ sadasyā sā ta āpyāyatāṃ niṣṭyāyatāṃ tasyai te svāhā # VS.38.18; śB.14.3.1.8. See under gharma yā te pṛthivyāṃ śug yā jāgate. |
![]() | |
yā | te gharmāntarikṣe śug yā triṣṭubhy āgnīdhre sā ta āpyāyatāṃ niṣṭyāyatāṃ tasyai te svāhā # VS.38.18; śB.14.3.1.6. See under gharma yā te 'ntarikṣe śug yā traiṣṭubhe. |
![]() | |
yā | te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tāṃ ta etad avayaje tasyai svāhā # KA.3.175. See under gharma yā te 'ntarikṣe śug yā traiṣṭubhe. |
![]() | |
yā | te patighny alakṣmī devaraghnī jāraghnīṃ taṃ karomy asau svāhā # śG.1.16.4. See under prec. but one. |
![]() | |
yā | dakṣiṇataḥ yā paścāt yottarataḥ yopariṣṭād vidyud āpatat taṃ ta etenāvayaje svāhā # TA.4.14.1. |
![]() | |
yā | devīḥ stheṣṭakāḥ suśevā upaśīvarīs tā mopaśedhvaṃ jāyā iva sadam it patim # MS.2.13.16: 164.12. P: yā devīḥ stheṣṭakāḥ suśevāḥ Mś.6.2.3.4. Quasi-metrical. |
![]() | |
yā | devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim # MS.2.13.16: 164.10. P: yā devy asīṣṭaka āyurdāḥ Mś.6.2.3.4. Fragment: upaśīvarī Mś.6.2.3.4. See prec. |
![]() | |
yān | āvaha uśato deva devān # AVś.7.97.3a; TS.1.4.44.2a; MS.1.3.38a: 44.12; KS.4.12a. P: yān āvahaḥ Vait.4.13. See yāṃ āvaha. |
![]() | |
yāni | caināṃsi bahudhā (text vahudhā) duṣkṛtāni # AVP.8.15.4b. |
![]() | |
yā | nu śvetāv avo divaḥ # RV.8.40.8a. |
![]() | |
yāṃ | tvā devāḥ samadadhuḥ # AVP.9.11.4a. |
![]() | |
yāṃ | devāḥ prajāpatigṛhapataya ṛddhim arādhnuvaṃs tām ṛddhiṃ rātsyāmaḥ # AB.5.25.13; Aś.8.13.10. |
![]() | |
yāṃ | devāḥ pratinandanti (SMB. paśyanti) # AVś.3.10.2a; AVP.1.104.2a; SMB.2.2.17a. See yāṃ janāḥ. |
![]() | |
yā | purastād vidyud āpatat tāṃ ta etenāvayaje svāhā # TA.4.14.1. P: yā purastād vidyud āpatat Apś.15.17.2. |
![]() | |
yā | babhravo yāś ca śukrāḥ # AVś.8.7.1a. P: yā babhravaḥ Vait.30.6; Kauś.26.33. |
![]() | |
yābhiḥ | kaṇvasya sūnavaḥ # RV.1.45.5c. |
![]() | |
yābhiḥ | kuṣṭhaṃ nirāvahan # AVś.5.4.5d. |
![]() | |
yāman-yāmann | upayuktaṃ vahiṣṭham # AVś.4.23.3a; AVP.4.33.4a. |
![]() | |
yāman | rudrasya sūnavaḥ sudaṃsasaḥ # RV.1.85.1b. |
![]() | |
yāṃ | me dhiyaṃ maruta indra devāḥ # RV.10.64.12a. |
![]() | |
yā | rohanti punarṇavāḥ # AVś.8.7.8b. |
![]() | |
yāvatīr | āśā abhicakṣaṇā divaḥ # AVś.9.2.21b. |
![]() | |
yāvatīr | oṣadhīḥ sarvāḥ # TB.3.12.6.3a. |
![]() | |
yāvatīr | bhṛṅgā jatvaḥ kurūravaḥ # AVś.9.2.22a. |
![]() | |
yāvatīr | vīrudhaḥ sarvāḥ # TB.3.12.6.3a. |
![]() | |
yāvatīs | tārakāḥ sarvāḥ # TB.3.12.8.1a. |
![]() | |
yāvatīḥ | sikatāḥ sarvāḥ # TB.3.12.6.2a. |
![]() | |
yāvad | oṣaḥ śaro astvaḥ # AVP.3.40.3a. |
![]() | |
yāvanto | grāmyāḥ paśavaḥ # TB.3.12.6.4ab. |
![]() | |
yāvanto | devāḥ sam iṣā mādayantām # AVś.19.58.6d. See prec. but one. |
![]() | |
yāvā | ayāvā evā ūmāḥ sabdaḥ sagaraḥ sumekaḥ # TS.4.4.7.2. P: yāvā ayāvāḥ Apś.17.5.15. Fragment: sumekaḥ TS.5.3.11.3. See yavā ayavā, and cf. śB.1.7.2.26. |
![]() | |
yā | vājinn agneḥ pavamānā (Apś. agneḥ paśuṣu pav-) priyā tanūs tām āvaha # MS.1.6.2: 86.12; Apś.5.13.7. P: yā vājinn agneḥ Mś.1.5.4.1. See next but one. |
![]() | |
yā | vājinn agneḥ pāvakā (Apś. agner apsu pāv-) priyā tanūs tām āvaha # MS.1.6.2: 86.12; Apś.5.13.7. See next. |
![]() | |
yā | vājinn agneḥ priyā tanūḥ paśuṣu pavamānā (also tanūr apsu pāvakā, and tanūs sūrye śukrā śucimatī) tām āvaha tayā mā jinva # KS.7.13. See prec. two, and next. |
![]() | |
yā | vājinn agneḥ śuciḥ (Apś. agneḥ sūrye śu-) priyā tanūs tām āvaha # MS.1.6.2: 86.13; Apś.5.13.7. See prec. |
![]() | |
yāv | ārebhāte vahu (for bahu) sākam ugrau # AVP.4.37.4a. See next. |
![]() | |
yāv | itthā ślokam ā divaḥ # RV.1.92.17a; SV.2.1086a. |
![]() | |
yā | vā paścāt sadānvāḥ # AVP.1.36.1b. |
![]() | |
yā | vo devāḥ sūrye rucaḥ # VS.13.23a; 18.47a; TS.4.2.9.4a; 5.7.6.3a; MS.2.7.16a: 99.1; KS.16.16a; śB.7.4.2.21; 9.4.2.14; Mś.6.2.6.22. P: yā vo devāḥ KS.40.13. |
![]() | |
yāś | ca te hasta (MS. -tā) iṣavaḥ # AVP.14.4.3c; VS.16.9c; TS.4.5.1.3c; MS.2.9.2c: 121.19; KS.17.11c; NīlarU.13c. |
![]() | |
yā | sarasvatī viśobhagīnā tasyai svāhā # Apś.3.10.2. See next but three. |
![]() | |
yā | sarasvatī veśabhagīnā tasyai svāhā # Apś.3.10.2. |
![]() | |
yā | sarasvatī veśayamanī tasyai svāhā # MS.1.4.3: 51.7. P: yā sarasvatī veśayamanī MS.1.4.8: 56.14; Mś.1.3.5.12. See prec. but three. |
![]() | |
yāsāṃ | devā divi kṛṇvanti bhakṣam # AVś.1.33.3a; AVP.1.25.3a; 14.1.4a; TS.5.6.1.1a; MS.2.13.1a: 152.1; ApMB.1.2.4a (ApG.2.4.8). P: yāsāṃ devāḥ TB.2.8.9.3. |
![]() | |
yāsām | indra udājata vasu nāma rūpaṃ paśūnām uṣasaṃ dhāma paśyamānas tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ svāhā # MS.4.2.11: 34.6. P: yāsām indra udājata Mś.9.5.6.19. |
![]() | |
yāsāṃ | prajāpatir udājatāyur nāma rūpaṃ paśūnām aparāhṇaṃ dhāma paśyamānas tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ svāhā # MS.4.2.11: 34.12. |
![]() | |
yāsāṃ | bṛhaspatir udājateḍā nāma rūpaṃ paśūnāṃ saṃgavaṃ dhāma paśyamānas tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ svāhā # MS.4.2.11: 34.8. |
![]() | |
yāsāṃ | maruta udājanta jyotir nāma rūpaṃ paśūnāṃ madhyaṃdinaṃ dhāma paśyamānās tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ svāhā # MS.4.2.11: 34.10. |
![]() | |
yās | ta ūrjas tanvaḥ saṃbabhūvuḥ # AVś.12.1.12b. |
![]() | |
yās | te agne ghorās tanuvaḥ kṣuc ca tṛṣṇā cāsnuk cānāhutiś cāśanayā ca pipāsā ca sediś cāmatiś caitās te agne ghorās tanuvas tābhir amuṃ gacha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # TA.4.22.1. Cf. next. |
![]() | |
yās | te viśvāḥ samidhaḥ santy agne # TS.3.5.5.3a; Apś.13.10.2. |
![]() | |
yās | te śivās tanvaḥ kāma bhadrāḥ # AVś.9.2.25a. P: yās te śivāḥ Kauś.24.29. |
![]() | |
yāsyāṃ | patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīm asyai tāṃ kṛṇomi svāhā # ApMB.1.10.3--6. See under yā te patighnī tanūḥ. |
![]() | |
yāsyai | gṛhaghnī tanūs tām asyai nāśaya (JG. tām asyā apajahi) svāhā # PG.1.11.2; JG.1.22. |
![]() | |
yāsyai | ghorā tanūs tām ito nāśaya svāhā # HG.1.24.1. |
![]() | |
yāsyai | ninditā tanūs tām ito nāśaya svāhā # HG.1.24.1. |
![]() | |
yāsyai | patighnī tanūs tām asyai (HG. ito) nāśaya (JG. tām asyā apajahi) svāhā # PG.1.11.2; HG.1.24.1; JG.1.22. See yāsyāḥ etc. |
![]() | |
yāsyai | paśughnī tanūs tām asyai nāśaya (JG. tām asyā apajahi) svāhā # PG.1.11.2; JG.1.22. See yāsyā apaśavyā. |
![]() | |
yāsyai | prajāghnī tanūs tām asyai nāśaya (JG. tām asyā apajahi) svāhā # PG.1.11.2; JG.1.22. See yāsyā aputryā. |
![]() | |
yāsyai | yaśoghnī tanūs tām asyai nāśaya (JG. tām asyā apahata) svāhā # PG.1.11.2; JG.1.22. |
![]() | |
yāḥ | samudram abhy arcanti dhenavaḥ # AVP.14.2.1b. |
![]() | |
yāḥ | suprītāḥ suhutā yat svāhā # VS.7.15d; śB.4.2.1.33. See yat subhṛtaṃ. |
![]() | |
yāhi | sādhyā havir adantu devāḥ # VS.29.11d; TS.5.1.11.4d; MS.3.16.2d: 185.3; KSA.6.2d. |
![]() | |
yuktāya | svāhā # TS.7.4.22.1; KSA.5.1. |
![]() | |
yuktā | stha vahata # PB.1.2.5; TB.3.7.9.2; Lś.1.10.5; Apś.12.3.2. |
![]() | |
yukṣvā | hi devahūtamān # RV.8.75.1a; VS.13.37a; 33.4a; TS.2.6.11.1a; 4.2.9.5a; 5.5.3.1,2; KS.7.17a; 22.5a,6; MS.2.7.17a: 101.10; 4.11.6: 174.12; AB.5.1.4; KB.22.3; śB.7.5.1.33; śś.10.4.2; Apś.16.26.13; 17.10.11; 19.25.10; Mś.5.1.7.47. P: yukṣvā hi Aś.4.13.7; 7.10.4. |
![]() | |
yujaṃ | vajraṃ nṛṣadaneṣu kāravaḥ # RV.10.92.7d. |
![]() | |
yuje | svāhā # MG.1.4.3; VārG.8.4. |
![]() | |
yujo | yuktā abhi yat saṃvahanti # ā.2.3.8.2b,3b. |
![]() | |
yuñjāthāṃ | rāśivāhanau # AVP.8.11.3b. |
![]() | |
yunaktu | devaḥ savitā prajānan # AVś.5.26.2a; AVP.9.2.1c. |
![]() | |
yuvaṃ | sūryaṃ vividathur yuvaṃ svaḥ # RV.6.72.1c. |
![]() | |
yuvaṃ | hi sthaḥ svarpatī (SV.JB.PB. svaḥpatī) # RV.9.19.2a; SV.2.351a; JB.1.94; 2.96; PB.6.10.14. |
![]() | |
yuvaṃ | no atra varivaḥ kṛṇutam # KS.17.19c. |
![]() | |
yuvāṃ | havyābhy āyavaḥ # RV.1.139.3c. |
![]() | |
yuvāṃ | hi yantīndavaḥ # RV.4.47.2c; SV.2.979c. |
![]() | |
yuvāṃ | kṣemasya prasave mitajñavaḥ # RV.7.82.4b. |
![]() | |
yuvābhyāṃ | viśvāḥ pṛtanā jayema # RV.2.40.5d; MS.4.14.1d: 215.8; TB.2.8.1.6d. |
![]() | |
yuvām | id yutsu pṛtanāsu vahnayaḥ # RV.7.82.4a. |
![]() | |
yuvāṃ | mṛgeva vāraṇā mṛgaṇyavaḥ # RV.10.40.4a. |
![]() | |
yuvo | rajāṃsi suyamāso aśvāḥ # RV.1.180.1a. P: yuvo rajāṃsi Aś.4.15.2; śś.6.6.6. Cf. BṛhD.4.61. |
![]() | |
yuṣmākaṃ | nāvā vasavaḥ # RV.8.18.17b. |
![]() | |
yuṣmākotī | sudānavaḥ # RV.7.59.10c. |
![]() | |
yūtheva | paśvaḥ paśupā damūnāḥ # RV.6.19.3c. Cf. irya iva paśubhir. |
![]() | |
yūpavraskā | uta ye yūpavāhāḥ # RV.1.162.6a; VS.25.29a; TS.4.6.8.2a; MS.3.16.1a: 182.8; KSA.6.4a. |
![]() | |
yūyaṃ | hi ṣṭhā sudānavaḥ # RV.1.15.2c; 6.51.15a; 8.7.12a; 83.9a. P: yūyaṃ hi ṣṭha śś.10.5.4 (RV.6.51.15). |
![]() | |
yūyaṃ | gāvo medayathā kṛśaṃ cit # RV.6.28.6a; AVś.4.21.6a; TB.2.8.8.12a. P: yūyaṃ gāvaḥ śś.9.28.8. |
![]() | |
yūyaṃ | devāḥ pramatir yūyam ojaḥ # RV.2.29.2a. |
![]() | |
yūyam | asmān indraṃ vaḥ # KS.9.19b. |
![]() | |
yūyaṃ | martaṃ vipanyavaḥ # RV.5.61.15a. |
![]() | |
yūyaṃ | mahaḥ saṃvaraṇasya vasvaḥ # RV.10.77.6b. |
![]() | |
ye | agnā dadhire duvaḥ # RV.4.8.6c; KS.12.15c. |
![]() | |
ye | agravaḥ śaśamānāḥ pareyuḥ # AVś.18.2.47a. |
![]() | |
ye | añjiṣu ye vāśīṣu svabhānavaḥ # RV.5.53.4a. |
![]() | |
ye | atrayo aṅgiraso navagvāḥ # AVś.18.3.20a. |
![]() | |
ye | amī rocane divaḥ # MS.2.7.15a: 97.5. See ye cāmī, ye 'do, ye vādo, and ye vāmī. |
![]() | |
ye | arvāvatīndavaḥ # RV.8.53 (Vāl.5).3d. |
![]() | |
ye | aśramāsa uravo vahiṣṭhāḥ # RV.6.21.12c. |
![]() | |
ye | kakṣeṣv aghāyavaḥ # AVP.1.42.3c; VS.11.79c; TS.4.1.10.2c; MS.2.7.7c: 83.18; KS.16.7c. |
![]() | |
ye | kṛṣṇāḥ śitibāhavaḥ # AVś.5.23.5b; AVP.7.2.5b. |
![]() | ||
vah | noun (masculine) [gramm.] the root vah Frequency rank 39139/72933 | |
![]() | ||
vah | verb (class 4 parasmaipada) to be with child (Monier-Williams, Sir M. (1988)) to bear (Monier-Williams, Sir M. (1988)) to carry (Monier-Williams, Sir M. (1988)) to convey (Monier-Williams, Sir M. (1988)) to endure (Monier-Williams, Sir M. (1988)) to forbear (Monier-Williams, Sir M. (1988)) to forgive (Monier-Williams, Sir M. (1988)) to marry to pardon (Monier-Williams, Sir M. (1988)) to suffer (Monier-Williams, Sir M. (1988)) to support i.e. rule the earth (Monier-Williams, Sir M. (1988)) to transport (Monier-Williams, Sir M. (1988)) to undergo (Monier-Williams, Sir M. (1988)) Frequency rank 909/72933 | |
![]() | ||
vaha | noun (masculine) a horse (Monier-Williams, Sir M. (1988)) a male river (Monier-Williams, Sir M. (1988)) a road (Monier-Williams, Sir M. (1988)) a weight or measure of four Droṇas (Monier-Williams, Sir M. (1988)) the act of bearing or conveying (Monier-Williams, Sir M. (1988)) the breathing of a cow (Monier-Williams, Sir M. (1988)) the shoulder of an ox or any draught animal (Monier-Williams, Sir M. (1988)) the shoulder-piece of a yoke (Monier-Williams, Sir M. (1988)) way (Monier-Williams, Sir M. (1988)) wind (Monier-Williams, Sir M. (1988)) Frequency rank 15182/72933 | |
![]() | ||
vaha | adjective bearing (Monier-Williams, Sir M. (1988)) bearing (a name) (Monier-Williams, Sir M. (1988)) bearing along (said of rivers) (Monier-Williams, Sir M. (1988)) bringing (Monier-Williams, Sir M. (1988)) carrying (Monier-Williams, Sir M. (1988)) causing (Monier-Williams, Sir M. (1988)) conveying (Monier-Williams, Sir M. (1988)) effecting (Monier-Williams, Sir M. (1988)) exposing one's self to (heat etc.) (Monier-Williams, Sir M. (1988)) flowing through or into or towards (Monier-Williams, Sir M. (1988)) producing (Monier-Williams, Sir M. (1988)) transporting Frequency rank 2605/72933 | |
![]() | ||
vahadgu | indeclinable at the time when the oxen are yoked (Monier-Williams, Sir M. (1988)) Frequency rank 64926/72933 | |
![]() | ||
vahana | noun (neuter) a ship (Monier-Williams, Sir M. (1988)) a square chariot with a pole (Monier-Williams, Sir M. (1988)) boat (Monier-Williams, Sir M. (1988)) bringing (Monier-Williams, Sir M. (1988)) carrying (Monier-Williams, Sir M. (1988)) conveying (Monier-Williams, Sir M. (1988)) the act of bearing (Monier-Williams, Sir M. (1988)) the flowing (of water) (Monier-Williams, Sir M. (1988)) the undermost part of a column (Monier-Williams, Sir M. (1988)) vessel (Monier-Williams, Sir M. (1988)) Frequency rank 9932/72933 | |
![]() | ||
vahana | adjective bearing (Monier-Williams, Sir M. (1988)) carrying (Monier-Williams, Sir M. (1988)) conveying (Monier-Williams, Sir M. (1988)) Frequency rank 39140/72933 | |
![]() | ||
vahati | noun (masculine) [gramm.] verb vah Frequency rank 64925/72933 | |
![]() | ||
vaheḍaka | noun (masculine) Terminalia Bellerica Frequency rank 39142/72933 | |
![]() | ||
vaheṭaka | noun (masculine) a kind of plant Frequency rank 64928/72933 | |
![]() | ||
vahitra | noun (neuter) a boat (Monier-Williams, Sir M. (1988)) a square chariot with a pole (Monier-Williams, Sir M. (1988)) vessel (Monier-Williams, Sir M. (1988)) Frequency rank 64927/72933 | |
![]() | ||
vahmijihvā | noun (feminine) Methonica superba Frequency rank 64960/72933 | |
![]() | ||
vahni | noun (masculine) a draught animal (Monier-Williams, Sir M. (1988)) a mystical name of the letter r (Monier-Williams, Sir M. (1988)) any animal that draws or bears along (Monier-Williams, Sir M. (1988)) any one who conveys or is borne along (Monier-Williams, Sir M. (1988)) fire (in general or "the god of fire") (Monier-Williams, Sir M. (1988)) horse (Monier-Williams, Sir M. (1988)) name of a Daitya (Monier-Williams, Sir M. (1988)) name of a son of Kukura (Monier-Williams, Sir M. (1988)) name of a son of Kṛṣṇa (Monier-Williams, Sir M. (1988)) name of a son of Turvasu (Monier-Williams, Sir M. (1988)) name of Soma (as "the flowing or streaming one") (Monier-Williams, Sir M. (1988)) name of the 8th Kalpa (Monier-Williams, Sir M. (1988)) name of the number "three" (Monier-Williams, Sir M. (1988)) Plumbago ceylanica Linn. (Monier-Williams, Sir M. (1988)) Poa Cynosuroides (Monier-Williams, Sir M. (1988)) particular fire (Monier-Williams, Sir M. (1988)) Semecarpus Anacardium (Monier-Williams, Sir M. (1988)) team (Monier-Williams, Sir M. (1988)) the citron tree; Citrus medica Linn. (Monier-Williams, Sir M. (1988)) the conveyer or bearer of oblations to the gods (esp. said of Agni) (Monier-Williams, Sir M. (1988)) the fire of digestion (Monier-Williams, Sir M. (1988)) [alchem.] one of the malas of mercury a kind of viḍa gold (Ḍhuṇḍhukanātha (2000), 47) Frequency rank 364/72933 | |
![]() | ||
vahnibhūtika | noun (neuter) silver Frequency rank 64947/72933 | |
![]() | ||
vahnibīja | noun (masculine neuter) a citron-tree (Monier-Williams, Sir M. (1988)) a name of the mystical syllable ram (repeated as the peculiar Mantra of fire in the Tantra system) (Monier-Williams, Sir M. (1988)) gold (Monier-Williams, Sir M. (1988)) Frequency rank 18415/72933 | |
![]() | ||
vahnicūḍā | noun (feminine) a kind of substance Frequency rank 64937/72933 | |
![]() | ||
vahnidamanī | noun (feminine) Solanum Jacquini (Monier-Williams, Sir M. (1988)) Frequency rank 64941/72933 | |
![]() | ||
vahnidīpikā | noun (feminine) Frequency rank 64942/72933 | |
![]() | ||
vahnidīpti | noun (feminine) dīpti der Vedauung Frequency rank 64943/72933 | |
![]() | ||
vahnijvāla | noun (masculine) name of a hell (Monier-Williams, Sir M. (1988)) Frequency rank 64938/72933 | |
![]() | ||
vahnijvālā | noun (feminine) Grislea Tomentosa (Monier-Williams, Sir M. (1988)) a kind of alchemical preparation Frequency rank 39143/72933 | |
![]() | ||
vahnijāra | noun (masculine) name of an uparasa Frequency rank 25322/72933 | |
![]() | ||
vahnijāyā | noun (feminine) the wife of Vahni (called Svāhā) (Monier-Williams, Sir M. (1988)) Frequency rank 22197/72933 | |
![]() | ||
vahnikarkoṭī | noun (feminine) a kind of karkoṭī (Ray, Rasārṇava) Frequency rank 64931/72933 | |
![]() | ||
vahnikarī | noun (feminine) Grislea Tomentosa (Monier-Williams, Sir M. (1988)) Frequency rank 64930/72933 | |
![]() | ||
vahnikuṇḍa | noun (neuter) a pit in the ground for receiving the sacred fire (Monier-Williams, Sir M. (1988)) Frequency rank 64936/72933 | |
![]() | ||
vahnikā | noun (feminine) fire (?)
flame (?) Frequency rank 30089/72933 | |
![]() | ||
vahnikāgra | noun (neuter) coral Frequency rank 64932/72933 | |
![]() | ||
vahnikānta | noun (neuter) the bilious humour Frequency rank 64933/72933 | |
![]() | ||
vahnikāntā | noun (feminine) a kind of mantra Frequency rank 64934/72933 | |
![]() | ||
vahnikāṣṭha | noun (neuter) a kind of Agallochum used as incense (Monier-Williams, Sir M. (1988)) Frequency rank 64935/72933 | |
![]() | ||
vahnikī | noun (feminine) [rel.] name of a Śakti of Śiva Frequency rank 64929/72933 | |
![]() | ||
vahnilohaka | noun (neuter) bronze
copper (Monier-Williams, Sir M. (1988)) white brass (Monier-Williams, Sir M. (1988)) Frequency rank 39149/72933 | |
![]() | ||
vahnimant | adjective containing fire (Monier-Williams, Sir M. (1988)) Frequency rank 16092/72933 | |
![]() | ||
vahnimantha | noun (masculine) the tree Premna Spinosa (the wood of which when rubbed produces fire) (Monier-Williams, Sir M. (1988)) Frequency rank 39145/72933 | |
![]() | ||
vahnimathana | noun (masculine) agnimantha Frequency rank 64949/72933 | |
![]() | ||
vahnimaṇi | noun (masculine) sūryakānta Frequency rank 64948/72933 | |
![]() | ||
vahnimitrā | noun (feminine) mūṣā Frequency rank 14425/72933 | |
![]() | ||
vahnimukha | noun (masculine) a kind of viḍa
a preparation of mercury Frequency rank 30090/72933 | |
![]() | ||
vahnimāndya | noun (neuter) Frequency rank 25323/72933 | |
![]() | ||
vahnimārī | noun (feminine) a kind of plant Frequency rank 64950/72933 | |
![]() | ||
vahnimṛd | noun (feminine) vahnimṛttikā Frequency rank 30091/72933 | |
![]() | ||
vahnimṛtsnā | noun (feminine) a kind of earth Frequency rank 39146/72933 | |
![]() | ||
vahnimṛtsā | noun (feminine) vahnimṛtsnā Frequency rank 64952/72933 | |
![]() | ||
vahnimṛttikā | noun (feminine) vahnimṛd Frequency rank 64951/72933 | |
![]() | ||
vahninābhā | noun (feminine) [rel.] name of a Śakti of Śiva Frequency rank 64945/72933 | |
![]() | ||
vahnināman | noun (masculine) lead-wort (Monier-Williams, Sir M. (1988)) the marking-nut plant (Monier-Williams, Sir M. (1988)) Frequency rank 64946/72933 | |
![]() | ||
vahninī | noun (feminine) Nardostachys Jatamansi (Monier-Williams, Sir M. (1988)) [rel.] name of a Śakti of Śiva Frequency rank 64944/72933 | |
![]() | ||
vahnipuṣpī | noun (feminine) Grislea Tomentosa (Monier-Williams, Sir M. (1988)) Frequency rank 39144/72933 | |
![]() | ||
vahnirasa | noun (masculine) a particular mixture (Monier-Williams, Sir M. (1988)) Frequency rank 39147/72933 | |
![]() | ||
vahniretas | noun (masculine) name of Śiva (Monier-Williams, Sir M. (1988)) Frequency rank 39148/72933 | |
![]() | ||
vahnirohiṇī | noun (feminine) a kind of disease (Monier-Williams, Sir M. (1988)) Frequency rank 64954/72933 | |
![]() | ||
vahniruci | noun (feminine) name of a plant Frequency rank 64953/72933 | |
![]() | ||
vahnisaṃjñaka | noun (masculine) Frequency rank 64958/72933 | |
![]() | ||
vahnisiddha | noun (masculine) name of an alchemical preparation Frequency rank 64959/72933 | |
![]() | ||
vahnisāra | noun (neuter) eine Form der antardhauti Frequency rank 39153/72933 | |
![]() | ||
vahnitama | adjective bearing an oblation (to the gods) in the best manner (Monier-Williams, Sir M. (1988)) brightest (Monier-Williams, Sir M. (1988)) carrying or leading best (Monier-Williams, Sir M. (1988)) most luminous (Monier-Williams, Sir M. (1988)) Frequency rank 64939/72933 | |
![]() | ||
vahnitīrtha | noun (neuter) name of a Tīrtha Frequency rank 64940/72933 | |
![]() | ||
vahnivadhū | noun (feminine) the wife of Agni (Svāhā) (Monier-Williams, Sir M. (1988)) Frequency rank 39150/72933 | |
![]() | ||
vahniveśa | noun (masculine) name of a physician (Monier-Williams, Sir M. (1988)) Frequency rank 39151/72933 | |
![]() | ||
vahniśaṅkha | noun (masculine) cumin-seed Frequency rank 64955/72933 | |
![]() | ||
vahniśikha | noun (neuter) Ehites Dichotoma (Monier-Williams, Sir M. (1988)) safflower (Monier-Williams, Sir M. (1988)) saffron (Monier-Williams, Sir M. (1988)) Frequency rank 39152/72933 | |
![]() | ||
vahniśikhā | noun (feminine) a flame (Monier-Williams, Sir M. (1988)) Commelina Salicifolia and other species (Monier-Williams, Sir M. (1988)) Grislea Tomentosa (Monier-Williams, Sir M. (1988)) Methonica Superba (Monier-Williams, Sir M. (1988)) Frequency rank 22198/72933 | |
![]() | ||
vahniśodhana | noun (masculine) a kind of plant Frequency rank 64957/72933 | |
![]() | ||
vahniśīta | adjective bahiḥśīta Frequency rank 64956/72933 | |
![]() | ||
vahya | noun (neuter) a portable bed (Monier-Williams, Sir M. (1988)) litter (Monier-Williams, Sir M. (1988)) palanquin (Monier-Williams, Sir M. (1988)) Frequency rank 64961/72933 | |
![]() | ||
vahā | noun (feminine) a river (Monier-Williams, Sir M. (1988)) stream in general (Monier-Williams, Sir M. (1988)) Frequency rank 64924/72933 | |
![]() | ||
vahīnara | noun (masculine) name of a son of Udayana Frequency rank 39141/72933 | |
![]() | ||
ativah | verb (class 1 parasmaipada) to carry over or across to pass by (Monier-Williams, Sir M. (1988)) to pass (time) (Monier-Williams, Sir M. (1988)) Frequency rank 42210/72933 | |
![]() | ||
adhivah | verb (class 4 parasmaipada) Frequency rank 10842/72933 | |
![]() | ||
anabhyavahāra | noun (masculine) Frequency rank 31761/72933 | |
![]() | ||
anavahita | adjective heedless (Monier-Williams, Sir M. (1988)) inattentive (Monier-Williams, Sir M. (1988)) Frequency rank 31782/72933 | |
![]() | ||
anuvaha | adjective transporting Frequency rank 43303/72933 | |
![]() | ||
anuvaha | noun (masculine) one of the seven tongues of fire (Monier-Williams, Sir M. (1988)) Frequency rank 31983/72933 | |
![]() | ||
anuvyavahṛ | verb (class 2 parasmaipada) Frequency rank 43329/72933 | |
![]() | ||
anvah | verb (class 1 parasmaipada) Frequency rank 32071/72933 | |
![]() | ||
anvaham | indeclinable day after day (Monier-Williams, Sir M. (1988)) every day (Monier-Williams, Sir M. (1988)) Frequency rank 5805/72933 | |
![]() | ||
apavah | verb (class 1 parasmaipada) to carry off (Monier-Williams, Sir M. (1988)) to deduct (Monier-Williams, Sir M. (1988)) to give up (Monier-Williams, Sir M. (1988)) Frequency rank 9112/72933 | |
![]() | ||
aprāptavyavahāra | adjective a minor in law (Monier-Williams, Sir M. (1988)) not of years to engage in law or public business (Monier-Williams, Sir M. (1988)) under age (Monier-Williams, Sir M. (1988)) Frequency rank 23092/72933 | |
![]() | ||
abhivah | verb (class 1 parasmaipada) to convey or carry near to or towards (Monier-Williams, Sir M. (1988)) to pass (time) (Monier-Williams, Sir M. (1988)) Frequency rank 11525/72933 | |
![]() | ||
abhivaha | adjective Frequency rank 44304/72933 | |
![]() | ||
abhyavaharaṇa | noun (neuter) eating (Monier-Williams, Sir M. (1988)) taking food (Monier-Williams, Sir M. (1988)) throwing away or down (Monier-Williams, Sir M. (1988)) Frequency rank 16456/72933 | |
![]() | ||
abhyavahāra | noun (masculine) taking food (Monier-Williams, Sir M. (1988)) Frequency rank 8225/72933 | |
![]() | ||
abhyavahāray | verb (class 10 parasmaipada) to attack (as an enemy) (Monier-Williams, Sir M. (1988)) to cause to eat (Monier-Williams, Sir M. (1988)) to cause to throw down (Monier-Williams, Sir M. (1988)) to eat (Monier-Williams, Sir M. (1988)) to take food (Monier-Williams, Sir M. (1988)) Frequency rank 26566/72933 | |
![]() | ||
abhyavahārya | noun (neuter) food (Monier-Williams, Sir M. (1988)) Frequency rank 16457/72933 | |
![]() | ||
abhyavahṛ | verb (class 2 parasmaipada) to bring near (Monier-Williams, Sir M. (1988)) to eat (Monier-Williams, Sir M. (1988)) to take food (Monier-Williams, Sir M. (1988)) to throw down into water (Monier-Williams, Sir M. (1988)) Frequency rank 7779/72933 | |
![]() | ||
abhyavahṛti | noun (feminine) Speiseaufnahme Frequency rank 26567/72933 | |
![]() | ||
abhyāvah | verb (class 1 parasmaipada) to bring towards (acc.) (Monier-Williams, Sir M. (1988)) to convey (Monier-Williams, Sir M. (1988)) Frequency rank 44496/72933 | |
![]() | ||
avahant | adjective not drawing (a cart etc.) Frequency rank 45271/72933 | |
![]() | ||
avahṛ | noun (masculine) [gramm.] verb ava-hṛ Frequency rank 45272/72933 | |
![]() | ||
avahati | noun (feminine) destruction
removal Frequency rank 45273/72933 | |
![]() | ||
avahan | verb (class 2 parasmaipada) to expel (Monier-Williams, Sir M. (1988)) to fend off (Monier-Williams, Sir M. (1988)) to hit (Monier-Williams, Sir M. (1988)) to keep off (Monier-Williams, Sir M. (1988)) to strike (Monier-Williams, Sir M. (1988)) to thresh (Monier-Williams, Sir M. (1988)) to throw down (Monier-Williams, Sir M. (1988)) to Ved. to drive away (Monier-Williams, Sir M. (1988)) Frequency rank 17607/72933 | |
![]() | ||
avahanana | noun (neuter) the left lung (Monier-Williams, Sir M. (1988)) threshing (Monier-Williams, Sir M. (1988)) winnowing (Monier-Williams, Sir M. (1988)) Frequency rank 16492/72933 | |
![]() | ||
avahas | verb (class 1 parasmaipada) to deride (Monier-Williams, Sir M. (1988)) to laugh at (Monier-Williams, Sir M. (1988)) Frequency rank 9545/72933 | |
![]() | ||
avahasana | noun (neuter) deriding (Monier-Williams, Sir M. (1988)) Frequency rank 32671/72933 | |
![]() | ||
avahasta | noun (masculine) the back of the hand (Monier-Williams, Sir M. (1988)) Frequency rank 45274/72933 | |
![]() | ||
avahā | verb (class 3 parasmaipada) to leave (Monier-Williams, Sir M. (1988)) to quit (Monier-Williams, Sir M. (1988)) Frequency rank 15474/72933 | |
![]() | ||
avahāra | noun (masculine) a marine monster (Monier-Williams, Sir M. (1988)) a tax (Monier-Williams, Sir M. (1988)) a thief (Monier-Williams, Sir M. (1988)) abandoning a sect or cast (?) (Monier-Williams, Sir M. (1988)) apostasy (Monier-Williams, Sir M. (1988)) duty (?) (Monier-Williams, Sir M. (1988)) inviting (Monier-Williams, Sir M. (1988)) summoning (Monier-Williams, Sir M. (1988)) suspension of arms (Monier-Williams, Sir M. (1988)) truce (Monier-Williams, Sir M. (1988)) Frequency rank 9321/72933 | |
![]() | ||
avahāraka | adjective one who stops fighting (Monier-Williams, Sir M. (1988)) Frequency rank 45275/72933 | |
![]() | ||
avahāray | verb (class 10 parasmaipada) to cause to pay taxes (Monier-Williams, Sir M. (1988)) Frequency rank 26723/72933 | |
![]() | ||
avahārya | adjective to be caused to be paid (as a sum) (Monier-Williams, Sir M. (1988)) to be caused to pay (as a person) (Monier-Williams, Sir M. (1988)) Frequency rank 45276/72933 | |
![]() | ||
avahāsa | noun (masculine) derision (Monier-Williams, Sir M. (1988)) jest (Monier-Williams, Sir M. (1988)) joke (Monier-Williams, Sir M. (1988)) Frequency rank 20783/72933 | |
![]() | ||
avahāsyatā | noun (feminine) ridiculousness (Monier-Williams, Sir M. (1988)) Frequency rank 45277/72933 | |
![]() | ||
avahita | adjective attentive (Monier-Williams, Sir M. (1988)) concentrated confined within (Monier-Williams, Sir M. (1988)) fallen into (as into water or into a hole of the ground) (Monier-Williams, Sir M. (1988)) placed into (Monier-Williams, Sir M. (1988)) plunged into (Monier-Williams, Sir M. (1988)) Frequency rank 5971/72933 | |
![]() | ||
avahittha | noun (feminine neuter) dissimulation (Monier-Williams, Sir M. (1988)) Frequency rank 32672/72933 | |
![]() | ||
avahṛ | verb (class 1 parasmaipada) to move down (as the arms) (Monier-Williams, Sir M. (1988)) to put down or aside (Monier-Williams, Sir M. (1988)) to take down (Monier-Williams, Sir M. (1988)) Frequency rank 23230/72933 | |
![]() | ||
avahela | noun (feminine neuter) disrespect (Monier-Williams, Sir M. (1988)) Frequency rank 32673/72933 | |
![]() | ||
avahelana | noun (neuter) disrespect (Monier-Williams, Sir M. (1988)) Frequency rank 45278/72933 | |
![]() | ||
avahrāsay | verb (class 10 parasmaipada) to make smaller
to shorten Frequency rank 45279/72933 | |
![]() | ||
avyavahāra | noun (masculine) Frequency rank 45554/72933 | |
![]() | ||
avyavahita | adjective adjoining (Monier-Williams, Sir M. (1988)) contiguous (Monier-Williams, Sir M. (1988)) not separated (Monier-Williams, Sir M. (1988)) separated by the letter a (Monier-Williams, Sir M. (1988)) uninterrupted (as worship) (Monier-Williams, Sir M. (1988)) Frequency rank 14708/72933 | |
![]() | ||
avyāvahārika | adjective Frequency rank 45567/72933 | |
![]() | ||
aśvaha | noun (masculine) name of a son of Vibhrāja (?) Frequency rank 45695/72933 | |
![]() | ||
aśvahan | noun (masculine) oleander Frequency rank 45696/72933 | |
![]() | ||
aśvahana | noun (masculine) Frequency rank 45697/72933 | |
![]() | ||
aśvahantṛ | noun (masculine) Frequency rank 45698/72933 | |
![]() | ||
asaṃvyavahāra | noun (masculine) Frequency rank 26846/72933 | |
![]() | ||
asaṃvyavahāraka | noun (masculine) Frequency rank 45900/72933 | |
![]() | ||
asvahārya | noun (masculine) name of a Ṛṣi Frequency rank 46073/72933 | |
![]() | ||
āgāvaha | noun (masculine) name of a man Frequency rank 46237/72933 | |
![]() | ||
āvah | verb (class 4 parasmaipada) to bear (Monier-Williams, Sir M. (1988)) to bring (Monier-Williams, Sir M. (1988)) to bring home (a bride) (Monier-Williams, Sir M. (1988)) to carry away (Monier-Williams, Sir M. (1988)) to drive or lead near or towards (Monier-Williams, Sir M. (1988)) to fetch (Monier-Williams, Sir M. (1988)) to pay (Monier-Williams, Sir M. (1988)) to procure (Monier-Williams, Sir M. (1988)) to use (Monier-Williams, Sir M. (1988)) Frequency rank 4108/72933 | |
![]() | ||
āvaha | adjective bringing (Monier-Williams, Sir M. (1988)) bringing to pass (Monier-Williams, Sir M. (1988)) producing (Monier-Williams, Sir M. (1988)) what bears or conveys (Monier-Williams, Sir M. (1988)) Frequency rank 1431/72933 | |
![]() | ||
āvaha | noun (masculine) name of one of the seven winds or bands of air (that which is usually assigned to the bhuvarloka or atmospheric region between the bhūr-loka and svar-loka) (Monier-Williams, Sir M. (1988)) one of the seven tongues of fire (Monier-Williams, Sir M. (1988)) Frequency rank 14044/72933 | |
![]() | ||
āśāvaha | noun (masculine) bringing hope (Monier-Williams, Sir M. (1988)) name of a Vṛṣṇi (Monier-Williams, Sir M. (1988)) name of the sun (Monier-Williams, Sir M. (1988)) Frequency rank 33201/72933 | |
![]() | ||
udāvah | verb (class 1 parasmaipada) to carry or draw away (Monier-Williams, Sir M. (1988)) to extol (Monier-Williams, Sir M. (1988)) to lead away (Monier-Williams, Sir M. (1988)) to marry (Monier-Williams, Sir M. (1988)) to praise (Monier-Williams, Sir M. (1988)) Frequency rank 10049/72933 | |
![]() | ||
udāvaha | noun (masculine) name of one of the 7 winds said to cause the motion of the planets Frequency rank 47293/72933 | |
![]() | ||
udvah | verb (class 1 ātmanepada) to bear (a weight or burden) (Monier-Williams, Sir M. (1988)) to bear up (Monier-Williams, Sir M. (1988)) to bring (Monier-Williams, Sir M. (1988)) to draw out (Monier-Williams, Sir M. (1988)) to elevate (Monier-Williams, Sir M. (1988)) to govern (Monier-Williams, Sir M. (1988)) to have (Monier-Williams, Sir M. (1988)) to lead home (Monier-Williams, Sir M. (1988)) to lead or carry out or up (Monier-Williams, Sir M. (1988)) to lead to or near (Monier-Williams, Sir M. (1988)) to lift up (Monier-Williams, Sir M. (1988)) to marry (Monier-Williams, Sir M. (1988)) to possess (Monier-Williams, Sir M. (1988)) to rule (Monier-Williams, Sir M. (1988)) to save (Monier-Williams, Sir M. (1988)) to show (Monier-Williams, Sir M. (1988)) to support (the earth) (Monier-Williams, Sir M. (1988)) to take or lead away (a bride from her parents' house) (Monier-Williams, Sir M. (1988)) to wear (Monier-Williams, Sir M. (1988)) to wear (clothes etc.) (Monier-Williams, Sir M. (1988)) Frequency rank 4066/72933 | |
![]() | ||
udvaha | adjective best (Monier-Williams, Sir M. (1988)) carrying away (Monier-Williams, Sir M. (1988)) carrying or leading up (Monier-Williams, Sir M. (1988)) continuing (Monier-Williams, Sir M. (1988)) eminent (Monier-Williams, Sir M. (1988)) propagating (Monier-Williams, Sir M. (1988)) superior (Monier-Williams, Sir M. (1988)) taking up or away (Monier-Williams, Sir M. (1988)) Frequency rank 6491/72933 | |
![]() | ||
udvaha | noun (masculine) chief offspring (Monier-Williams, Sir M. (1988)) marriage (Monier-Williams, Sir M. (1988)) name of a king (Monier-Williams, Sir M. (1988)) offspring (Monier-Williams, Sir M. (1988)) one of the seven tongues of fire (Monier-Williams, Sir M. (1988)) son (Monier-Williams, Sir M. (1988)) the act of leading home (a bride) (Monier-Williams, Sir M. (1988)) the fourth of the seven winds or courses of air (viz. that which supports the Nakṣatras or lunar constellations and causes their revolution) (Monier-Williams, Sir M. (1988)) the vital air that conveys nourishment upwards (Monier-Williams, Sir M. (1988)) Frequency rank 5027/72933 | |
![]() | ||
udvahana | noun (neuter) being carried on (Monier-Williams, Sir M. (1988)) carrying (Monier-Williams, Sir M. (1988)) drawing (Monier-Williams, Sir M. (1988)) driving (Monier-Williams, Sir M. (1988)) leading home (a bride) (Monier-Williams, Sir M. (1988)) marriage (Monier-Williams, Sir M. (1988)) pediment (Monier-Williams, Sir M. (1988)) possessing (Monier-Williams, Sir M. (1988)) riding (inst.) (Monier-Williams, Sir M. (1988)) showing (Monier-Williams, Sir M. (1988)) the act of lifting or bringing up (Monier-Williams, Sir M. (1988)) the lowest part of a pillar (Monier-Williams, Sir M. (1988)) wedding (Monier-Williams, Sir M. (1988)) Frequency rank 14770/72933 | |
![]() | ||
udvahanaka | noun (neuter) marriage Frequency rank 47388/72933 | |
![]() | ||
upavah | verb (class 1 parasmaipada) to adduce (Monier-Williams, Sir M. (1988)) to bring near (Monier-Williams, Sir M. (1988)) to bring or lead or convey near (Monier-Williams, Sir M. (1988)) to procure (Monier-Williams, Sir M. (1988)) Frequency rank 13410/72933 | |
![]() | ||
kṛmipūtivaha | noun (masculine) name of one of the hells Frequency rank 49971/72933 | |
![]() | ||
kṣīravahā | noun (feminine) muṣalī Frequency rank 50613/72933 | |
![]() | ||
gaṅgāvaha | noun (masculine) another name of the Tīrtha Gaṅgāvāhaka Frequency rank 50941/72933 | |
![]() | ||
gaṅgāvahakatīrthamāhātmyavarṇana | noun (neuter) name of Skandapurāṇa, Revākhaṇḍa, 178 Frequency rank 50942/72933 | |
![]() | ||
gandharvahasta | noun (masculine) the castor-oil tree (Monier-Williams, Sir M. (1988)) Frequency rank 23859/72933 | |
![]() | ||
gandharvahastaka | noun (masculine) Ricinus communis Linn. Frequency rank 17855/72933 | |
![]() | ||
gandhavaha | noun (masculine) the nose
wind (Monier-Williams, Sir M. (1988)) Frequency rank 11239/72933 | |
![]() | ||
jayāvahā | noun (feminine) a kind of Croton (Monier-Williams, Sir M. (1988)) Frequency rank 35122/72933 | |
![]() | ||
tuṣavahni | noun (masculine) Frequency rank 35445/72933 | |
![]() | ||
trivaha | noun (masculine) die drei schöpferischen Handlungen (sṛṣṭi, sthiti, laya) (???) Frequency rank 53984/72933 | |
![]() | ||
durāvaha | adjective difficult to be brought or led towards (comp.) (Monier-Williams, Sir M. (1988)) Frequency rank 54635/72933 | |
![]() | ||
durudvaha | adjective hard to bear (Monier-Williams, Sir M. (1988)) Frequency rank 54647/72933 | |
![]() | ||
durvaha | adjective hard to bear (Monier-Williams, Sir M. (1988)) Frequency rank 24234/72933 | |
![]() | ||
devahavya | noun (masculine) name of a ṣi (Monier-Williams, Sir M. (1988)) Frequency rank 54965/72933 | |
![]() | ||
devahotra | noun (masculine) name of the father of Yogīśvara (a partial incarnation [aṃśa] of Hari) (Monier-Williams, Sir M. (1988)) Frequency rank 28455/72933 | |
![]() | ||
devahūtī | noun (feminine) name of a daughter of Manu Svayambhū and wife of Kardama Frequency rank 21491/72933 | |
![]() | ||
devahūti | noun (feminine) name of a daughter of Manu Svayambhū and wife of Kardama (Monier-Williams, Sir M. (1988)) Frequency rank 11286/72933 | |
![]() | ||
devahrada | noun (masculine) name of a sacred bathing-place (Monier-Williams, Sir M. (1988)) Frequency rank 18002/72933 | |
![]() | ||
daivahata | adjective ill-fated (Monier-Williams, Sir M. (1988)) stricken by destiny (Monier-Williams, Sir M. (1988)) Frequency rank 55024/72933 | |
![]() | ||
daivahataka | noun (neuter) a blow of destiny (Monier-Williams, Sir M. (1988)) Frequency rank 55025/72933 | |
![]() | ||
dhanāvaha | noun (masculine) name of Kubera (?) Frequency rank 55299/72933 | |
![]() | ||
dhūrvaha | noun (masculine) a draft animal Frequency rank 19487/72933 | |
![]() | ||
nirvah | verb (class 1 parasmaipada) to accomplish (Monier-Williams, Sir M. (1988)) to attain one's object (Monier-Williams, Sir M. (1988)) to be brought about (Monier-Williams, Sir M. (1988)) to be fit or meet (Monier-Williams, Sir M. (1988)) to be successful (Monier-Williams, Sir M. (1988)) to bring about (Monier-Williams, Sir M. (1988)) to carry off (Monier-Williams, Sir M. (1988)) to flow out of (abl.) (Monier-Williams, Sir M. (1988)) to lead out of (Monier-Williams, Sir M. (1988)) to live on or by (instr.) (Monier-Williams, Sir M. (1988)) to overcome obstacles (Monier-Williams, Sir M. (1988)) to remove (Monier-Williams, Sir M. (1988)) to save from (abl.) (Monier-Williams, Sir M. (1988)) to subsist (Monier-Williams, Sir M. (1988)) to succeed (Monier-Williams, Sir M. (1988)) img/alchemy.bmp Frequency rank 13600/72933 | |
![]() | ||
nirvahaṇa | noun (neuter) completion (Monier-Williams, Sir M. (1988)) end (Monier-Williams, Sir M. (1988)) issue (Monier-Williams, Sir M. (1988)) the catastrophe of a drama (Monier-Williams, Sir M. (1988)) img/alchemy.bmp Frequency rank 24407/72933 | |
![]() | ||
nirvahitṛ | noun (masculine) accomplisher (Monier-Williams, Sir M. (1988)) producer of (gen.) (Monier-Williams, Sir M. (1988)) Frequency rank 56310/72933 | |
![]() | ||
nirvivah | verb (class 1 parasmaipada) to carry out (Monier-Williams, Sir M. (1988)) to expel (Monier-Williams, Sir M. (1988)) to export (Monier-Williams, Sir M. (1988)) img/alchemy.bmp Frequency rank 4437/72933 | |
![]() | ||
nivah | verb (class 1 parasmaipada) to carry (Monier-Williams, Sir M. (1988)) to flow (Monier-Williams, Sir M. (1988)) to lead down (Monier-Williams, Sir M. (1988)) to lead or bring to (dat. or loc.) (Monier-Williams, Sir M. (1988)) to support (Monier-Williams, Sir M. (1988)) Frequency rank 56366/72933 | |
![]() | ||
nivaha | noun (masculine) heap (Monier-Williams, Sir M. (1988)) killing (Monier-Williams, Sir M. (1988)) multitude (Monier-Williams, Sir M. (1988)) name of one of the 7 winds and of one of the 7 tongues of fire (?) (Monier-Williams, Sir M. (1988)) quantity (Monier-Williams, Sir M. (1988)) slaughter (Monier-Williams, Sir M. (1988)) Frequency rank 9629/72933 | |
![]() | ||
paṅgutvahāriṇī | noun (feminine) Name einer Pflanze Frequency rank 56866/72933 | |
![]() | ||
parāvaha | noun (masculine) name of one of the 7 winds (Monier-Williams, Sir M. (1988)) Frequency rank 19575/72933 | |
![]() | ||
parivah | verb (class 1 parasmaipada) to carry about or round (Monier-Williams, Sir M. (1988)) to drag about (Monier-Williams, Sir M. (1988)) to flow around (Monier-Williams, Sir M. (1988)) to lead home the nuptial train or the bride (Monier-Williams, Sir M. (1988)) to marry (Monier-Williams, Sir M. (1988)) to take to wife (Monier-Williams, Sir M. (1988)) Frequency rank 28909/72933 | |
![]() | ||
parivaha | noun (masculine) name of one of the 7 tongues of fire (Monier-Williams, Sir M. (1988)) name of one of the 7 winds (Monier-Williams, Sir M. (1988)) Frequency rank 21676/72933 | |
![]() | ||
parisaṃvah | verb (class 1 parasmaipada) Frequency rank 57444/72933 | |
![]() | ||
pūyavaha | noun (masculine) name of a hell Frequency rank 58549/72933 | |
![]() | ||
prativaha | adjective Frequency rank 58915/72933 | |
![]() | ||
pratyavahāra | noun (masculine) dissolution (Monier-Williams, Sir M. (1988)) drawing back (Monier-Williams, Sir M. (1988)) re-absorption (Monier-Williams, Sir M. (1988)) withdrawal (Monier-Williams, Sir M. (1988)) Frequency rank 37260/72933 | |
![]() | ||
pratyavahāray | verb (class 10 parasmaipada) to interrupt (Monier-Williams, Sir M. (1988)) to suspend (Monier-Williams, Sir M. (1988)) Frequency rank 59091/72933 | |
![]() | ||
pratyavahṛ | verb (class 1 parasmaipada) to diminish (Monier-Williams, Sir M. (1988)) to lessen (Monier-Williams, Sir M. (1988)) to shorten (Monier-Williams, Sir M. (1988)) Frequency rank 37261/72933 | |
![]() | ||
pravaha | noun (masculine) a reservoir into which water is carried (Monier-Williams, Sir M. (1988)) air (Monier-Williams, Sir M. (1988)) flowing or streaming forth (Monier-Williams, Sir M. (1988)) going forth (Monier-Williams, Sir M. (1988)) going from a town (Monier-Williams, Sir M. (1988)) name of one of the 7 tongues of fire (Monier-Williams, Sir M. (1988)) name of one of the 7 winds said to cause the motion of the planets (Monier-Williams, Sir M. (1988)) wind (Monier-Williams, Sir M. (1988)) Frequency rank 11362/72933 | |
![]() | ||
pravah | verb (class 1 ātmanepada) to bear (Monier-Williams, Sir M. (1988)) to blow (as wind) (Monier-Williams, Sir M. (1988)) to carry forwards (Monier-Williams, Sir M. (1988)) to carry off in flowing (Monier-Williams, Sir M. (1988)) to draw or drag on wards (Monier-Williams, Sir M. (1988)) to drive onwards (Monier-Williams, Sir M. (1988)) to exhibit (Monier-Williams, Sir M. (1988)) to flow along (Monier-Williams, Sir M. (1988)) to lead or bring to (acc.) (Monier-Williams, Sir M. (1988)) to rush (Monier-Williams, Sir M. (1988)) to show (Monier-Williams, Sir M. (1988)) to utter (Monier-Williams, Sir M. (1988)) to wash away (Monier-Williams, Sir M. (1988)) Frequency rank 12140/72933 | |
![]() | ||
pravahaṇa | noun (neuter) a ship (Monier-Williams, Sir M. (1988)) creation (Monier-Williams, Sir M. (1988)) sending away i.e. giving (a girl) in marriage (Monier-Williams, Sir M. (1988)) Frequency rank 8829/72933 | |
![]() | ||
pravahaṇa | noun (masculine) name of a man Frequency rank 59375/72933 | |
![]() | ||
pravahlikā | noun (feminine) Frequency rank 59376/72933 | |
![]() | ||
bhayāvahā | noun (feminine) a kind of animal Frequency rank 60569/72933 | |
![]() | ||
bhāravaha | noun (masculine) a horse's canter (Monier-Williams, Sir M. (1988)) Frequency rank 37801/72933 | |
![]() | ||
bhārodvaha | noun (masculine) a lowest-carrier (Monier-Williams, Sir M. (1988)) porter (Monier-Williams, Sir M. (1988)) Frequency rank 60681/72933 | |
![]() | ||
bhārodvahana | noun (neuter) Gewichtheben Frequency rank 60682/72933 | |
![]() | ||
bhṛgukulodvaha | noun (masculine) name of Mārkaṇḍeya
patr. of Paraśurāma (Monier-Williams, Sir M. (1988)) Frequency rank 29481/72933 | |
![]() | ||
bhṛgūdvaha | noun (masculine) name of Paraśurāma (Monier-Williams, Sir M. (1988)) name of Śaunaka (Monier-Williams, Sir M. (1988)) Frequency rank 15107/72933 | |
![]() | ||
manovahā | noun (feminine) the heartartery (Monier-Williams, Sir M. (1988)) Frequency rank 38036/72933 | |
![]() | ||
mantravaha | noun (masculine) name of Viṣṇu (Monier-Williams, Sir M. (1988)) Frequency rank 61463/72933 | |
![]() | ||
mahāvahni | noun (masculine) mercury
a kind of alchemical preparation Frequency rank 38154/72933 | |
![]() | ||
meghavahni | noun (masculine) lightning (Monier-Williams, Sir M. (1988)) Frequency rank 62545/72933 | |
![]() | ||
yathāvahni | indeclinable [medic.] according to the strength of the digestion Frequency rank 62885/72933 | |
![]() | ||
yathāvyavahāram | indeclinable according to usage (Monier-Williams, Sir M. (1988)) Frequency rank 62892/72933 | |
![]() | ||
yadukulodvaha | noun (masculine) name of Kṛṣṇa (Monier-Williams, Sir M. (1988)) Frequency rank 62910/72933 | |
![]() | ||
yugāvaha | noun (masculine) name of Śiva Frequency rank 38556/72933 | |
![]() | ||
yogavaha | adjective bringing about (Monier-Williams, Sir M. (1988)) furthering (Monier-Williams, Sir M. (1988)) promoting (Monier-Williams, Sir M. (1988)) yogavāhin Frequency rank 25156/72933 | |
![]() | ||
rathodvaha | noun (masculine) next (Monier-Williams, Sir M. (1988)) a chariots-horse (Monier-Williams, Sir M. (1988)) the Indian cuckoo (Monier-Williams, Sir M. (1988)) Frequency rank 63378/72933 | |
![]() | ||
lokavyavahāra | noun (masculine) course or proceedings of the world (Monier-Williams, Sir M. (1988)) usual or commonly current designation (Monier-Williams, Sir M. (1988)) Frequency rank 29994/72933 | |
![]() | ||
vapāvahana | noun (neuter) Frequency rank 30051/72933 | |
![]() | ||
vivah | verb (class 4 parasmaipada) to bear or carry off
to lead away (the bride from her father's house)
to marry
to marry or form a matrimonial alliance together
to remove
to take in marriage
img/alchemy.bmp Frequency rank 11426/72933 | |
![]() | ||
vivaha | noun (masculine) name of one of the seven tongues of fire (Monier-Williams, Sir M. (1988)) name of one of the seven winds (Monier-Williams, Sir M. (1988)) Frequency rank 25436/72933 | |
![]() | ||
viśvahartṛ | noun (masculine) [rel.] name of Śiva (Monier-Williams, Sir M. (1988)) Frequency rank 66164/72933 | |
![]() | ||
viśvahārī | noun (feminine) [rel.] name of a Śakti of Śiva Frequency rank 66165/72933 | |
![]() | ||
vyapavah | verb (class 4 parasmaipada) Frequency rank 39768/72933 | |
![]() | ||
vyavahṛ | noun (masculine) [gramm.] verb vyavahṛ Frequency rank 66867/72933 | |
![]() | ||
vyavahartṛ | noun (masculine) a litigant (Monier-Williams, Sir M. (1988)) a Vaiśya (Monier-Williams, Sir M. (1988)) an associate (Monier-Williams, Sir M. (1988)) any one who institutes an action at law (Monier-Williams, Sir M. (1988)) conductor of any judicial procedure (Monier-Williams, Sir M. (1988)) judge (Monier-Williams, Sir M. (1988)) one engaged in litigation (Monier-Williams, Sir M. (1988)) partaker (Monier-Williams, Sir M. (1988)) plaintiff (Monier-Williams, Sir M. (1988)) the manager of any business (Monier-Williams, Sir M. (1988)) umpire (Monier-Williams, Sir M. (1988)) Frequency rank 39785/72933 | |
![]() | ||
vyavahartṛ | adjective engaged in or occupied with (instr.) (Monier-Williams, Sir M. (1988)) observing or following established usages (Monier-Williams, Sir M. (1988)) one who acts or transacts business (Monier-Williams, Sir M. (1988)) Frequency rank 66868/72933 | |
![]() | ||
vyavahāra | noun (masculine) (fig.) punishment (Monier-Williams, Sir M. (1988)) a contract (Monier-Williams, Sir M. (1988)) a sort of tree (Monier-Williams, Sir M. (1988)) a sword (Monier-Williams, Sir M. (1988)) action (Monier-Williams, Sir M. (1988)) action or practice of occupation or business with (Monier-Williams, Sir M. (1988)) activity (Monier-Williams, Sir M. (1988)) adherence to law or custom (Monier-Williams, Sir M. (1988)) administration of justice (Monier-Williams, Sir M. (1988)) affair (Monier-Williams, Sir M. (1988)) behaviour (Monier-Williams, Sir M. (1988)) commerce or intercourse with (saha or comp.) (Monier-Williams, Sir M. (1988)) common practice (Monier-Williams, Sir M. (1988)) competency to manage one's own affairs (Monier-Williams, Sir M. (1988)) compulsory work (Monier-Williams, Sir M. (1988)) conduct (Monier-Williams, Sir M. (1988)) contest at law with (saha) (Monier-Williams, Sir M. (1988)) custom (Monier-Williams, Sir M. (1988)) dealing in (comp.) (Monier-Williams, Sir M. (1988)) designation (Monier-Williams, Sir M. (1988)) doing (Monier-Williams, Sir M. (1988)) lawsuit (Monier-Williams, Sir M. (1988)) legal procedure (Monier-Williams, Sir M. (1988)) legal process (Monier-Williams, Sir M. (1988)) litigation (Monier-Williams, Sir M. (1988)) majority (in law) (Monier-Williams, Sir M. (1988)) mathematical process (Monier-Williams, Sir M. (1988)) matter (Monier-Williams, Sir M. (1988)) mercantile transaction (Monier-Williams, Sir M. (1988)) name of a chapter of the Agnipurāṇa (Monier-Williams, Sir M. (1988)) ordinary life (Monier-Williams, Sir M. (1988)) performing (Monier-Williams, Sir M. (1988)) practice (Monier-Williams, Sir M. (1988)) practices of law and kingly government (Monier-Williams, Sir M. (1988)) propriety (Monier-Williams, Sir M. (1988)) speaking about (Monier-Williams, Sir M. (1988)) the use of an expression (Monier-Williams, Sir M. (1988)) trade with (Monier-Williams, Sir M. (1988)) traffic (Monier-Williams, Sir M. (1988)) usage (Monier-Williams, Sir M. (1988)) with regard to (Monier-Williams, Sir M. (1988)) wont (Monier-Williams, Sir M. (1988)) Frequency rank 1866/72933 | |
![]() | ||
vyavahārin | adjective acting (Monier-Williams, Sir M. (1988)) customary (Monier-Williams, Sir M. (1988)) dealing with (Monier-Williams, Sir M. (1988)) fit or competent for legal proceedings or for affairs (Monier-Williams, Sir M. (1988)) practising (any business or trade) (Monier-Williams, Sir M. (1988)) proceeding (Monier-Williams, Sir M. (1988)) relating to a legal process or action (Monier-Williams, Sir M. (1988)) transacting (Monier-Williams, Sir M. (1988)) Frequency rank 14474/72933 | |
![]() | ||
vyavahārin | noun (masculine) a man of business (Monier-Williams, Sir M. (1988)) merchant (Monier-Williams, Sir M. (1988)) name of a Mohammedan sect (Monier-Williams, Sir M. (1988)) trader (Monier-Williams, Sir M. (1988)) Frequency rank 30395/72933 | |
![]() | ||
vyavahāravant | adjective having occupation (Monier-Williams, Sir M. (1988)) occupied with (comp.) (Monier-Williams, Sir M. (1988)) Frequency rank 66869/72933 | |
![]() | ||
vyavahārika | adjective Frequency rank 22340/72933 | |
![]() | ||
vyavahārya | noun (neuter) a treasure (Monier-Williams, Sir M. (1988)) Frequency rank 66870/72933 | |
![]() | ||
vyavahita | adjective acted (Monier-Williams, Sir M. (1988)) concealed (Monier-Williams, Sir M. (1988)) covered (Monier-Williams, Sir M. (1988)) distant (Monier-Williams, Sir M. (1988)) disturbed (Monier-Williams, Sir M. (1988)) done (Monier-Williams, Sir M. (1988)) excelled (Monier-Williams, Sir M. (1988)) hostile (Monier-Williams, Sir M. (1988)) interrupted (Monier-Williams, Sir M. (1988)) not contiguous or immediately connected (Monier-Williams, Sir M. (1988)) obstructed (Monier-Williams, Sir M. (1988)) opposed (Monier-Williams, Sir M. (1988)) passed over (Monier-Williams, Sir M. (1988)) performed (Monier-Williams, Sir M. (1988)) placed apart or asunder (Monier-Williams, Sir M. (1988)) put to shame (Monier-Williams, Sir M. (1988)) remote (Monier-Williams, Sir M. (1988)) screened from view (Monier-Williams, Sir M. (1988)) separated (Monier-Williams, Sir M. (1988)) surpassed (Monier-Williams, Sir M. (1988)) Frequency rank 39786/72933 | |
![]() | ||
vyavahṛ | verb (class 1 parasmaipada) to be active or busy
to be intent upon
to bet at
to care for cherish (acc.)
to carry on commerce
to carry on legal proceedings
to deal in
to distinguish
to employ make use of (acc.)
to exchange
to fight with
to have intercourse with (instr. or loc.)
to litigate
to manage
to meet (as foes)
to obtain
to play for (gen.)
to recover
to regain
to roam or stroll about
to trade
to transpose
to work Frequency rank 9711/72933 | |
![]() | ||
vyavahṛti | noun (feminine) action (Monier-Williams, Sir M. (1988)) business (Monier-Williams, Sir M. (1988)) commerce (Monier-Williams, Sir M. (1988)) conduct (Monier-Williams, Sir M. (1988)) intercourse (Monier-Williams, Sir M. (1988)) lawsuit (Monier-Williams, Sir M. (1988)) litigation (Monier-Williams, Sir M. (1988)) practice (Monier-Williams, Sir M. (1988)) rumour (Monier-Williams, Sir M. (1988)) speech (Monier-Williams, Sir M. (1988)) talk (Monier-Williams, Sir M. (1988)) trade (Monier-Williams, Sir M. (1988)) Frequency rank 39787/72933 | |
![]() | ||
vyāvahārika | adjective (in phil.) practical existence (opp. to pāramārthika) (Monier-Williams, Sir M. (1988)) actual (Monier-Williams, Sir M. (1988)) affable (Monier-Williams, Sir M. (1988)) belonging to judicial procedure (Monier-Williams, Sir M. (1988)) current (Monier-Williams, Sir M. (1988)) judicial (Monier-Williams, Sir M. (1988)) legal (Monier-Williams, Sir M. (1988)) practical (Monier-Williams, Sir M. (1988)) real (as opp. to ideal) (Monier-Williams, Sir M. (1988)) relating to common life or practice or action (Monier-Williams, Sir M. (1988)) sociable (Monier-Williams, Sir M. (1988)) usual (Monier-Williams, Sir M. (1988)) Frequency rank 18501/72933 | |
![]() | ||
vyāvahārika | noun (masculine) a counsellor (Monier-Williams, Sir M. (1988)) minister (Monier-Williams, Sir M. (1988)) name of a Buddhist school (Monier-Williams, Sir M. (1988)) official (Monier-Williams, Sir M. (1988)) Frequency rank 30406/72933 | |
![]() | ||
śilāvahā | noun (feminine) name of a river (Monier-Williams, Sir M. (1988)) Frequency rank 67641/72933 | |
![]() | ||
śivahasta | noun (neuter) (? term. techn.) Frequency rank 40042/72933 | |
![]() | ||
śrīvaha | noun (masculine) name of a Nāga (Monier-Williams, Sir M. (1988)) Frequency rank 68228/72933 | |
![]() | ||
satṛṇābhyavahārin | adjective a kind of poet Frequency rank 25684/72933 | |
![]() | ||
samavahā | verb (class 3 ātmanepada) Frequency rank 68986/72933 | |
![]() | ||
samavahāsyatā | noun (feminine) ridiculousness Frequency rank 68987/72933 | |
![]() | ||
samāvah | verb (class 1 parasmaipada) to assemble
to bear or bring together or near
to collect
to procure means of subsistence Frequency rank 69059/72933 | |
![]() | ||
samāvaha | adjective bringing about (Monier-Williams, Sir M. (1988)) causing (Monier-Williams, Sir M. (1988)) effecting (Monier-Williams, Sir M. (1988)) producing (Monier-Williams, Sir M. (1988)) Frequency rank 69060/72933 | |
![]() | ||
samudāvah | verb (class 1 parasmaipada) to conduct home
to draw along (said of horses)
to draw or carry away
to lead or conduct out
to marry Frequency rank 20216/72933 | |
![]() | ||
samudvah | verb (class 1 parasmaipada) to bear
to carry forth
to display
to endure
to exhibit
to lead away
to lead home
to lift out
to lift up
to marry
to possess
to raise
to show
to suffer
to tolerate
to wear Frequency rank 18576/72933 | |
![]() | ||
samupavah | verb (class 1 parasmaipada) to bear or carry along with
to flow with
to offer
to present Frequency rank 30779/72933 | |
![]() | ||
sarvadevahrada | noun (masculine) name of a lake Frequency rank 69459/72933 | |
![]() | ||
sarvahara | noun (masculine) name of Viṣṇu
name of Yama (Monier-Williams, Sir M. (1988)) Frequency rank 30836/72933 | |
![]() | ||
sarvahāra | noun (masculine) Frequency rank 69502/72933 | |
![]() | ||
sarvahārin | noun (masculine) name of an evil spirit (Monier-Williams, Sir M. (1988)) Frequency rank 69503/72933 | |
![]() | ||
sarvahāriṇī | noun (feminine) [rel.] name of a Śakti of Śiva Frequency rank 69504/72933 | |
![]() | ||
sarvahita | noun (neuter) pepper (Monier-Williams, Sir M. (1988)) Frequency rank 69505/72933 | |
![]() | ||
saṃvah | verb (class 1 parasmaipada) to collect Frequency rank 16257/72933 | |
![]() | ||
saṃvaha | noun (masculine) name of one of the 7 tongues of fire (Monier-Williams, Sir M. (1988)) name of the wind of the third of the 7 Mārgas or paths of the sky (Monier-Williams, Sir M. (1988)) Frequency rank 25804/72933 | |
![]() | ||
saṃvahana | noun (neuter) bearing (Monier-Williams, Sir M. (1988)) carrying (Monier-Williams, Sir M. (1988)) driving (Monier-Williams, Sir M. (1988)) rubbing the person (Monier-Williams, Sir M. (1988)) shampooing (Monier-Williams, Sir M. (1988)) the moving along or passage (of clouds) (Monier-Williams, Sir M. (1988)) Frequency rank 40722/72933 | |
![]() | ||
saṃvivah | verb (class 4 parasmaipada) reiben Frequency rank 70104/72933 | |
![]() | ||
saṃvyavahāra | noun (masculine) Frequency rank 12723/72933 | |
![]() | ||
saṃvyavahṛ | verb (class 1 parasmaipada) to have intercourse or business with (instr.) Frequency rank 40734/72933 | |
![]() | ||
suvahā | noun (feminine) Name einer Pflanze Frequency rank 9990/72933 | |
![]() | ||
suvaha | noun (masculine) a particular wind (Monier-Williams, Sir M. (1988)) a Vīṇā or lute (Monier-Williams, Sir M. (1988)) Boswellia Thurifera (Monier-Williams, Sir M. (1988)) Cissus Pedata (Monier-Williams, Sir M. (1988)) Vitex Negundo (Monier-Williams, Sir M. (1988)) Frequency rank 71245/72933 | |
![]() | ||
sruvahasta | noun (masculine) name of Śiva (Monier-Williams, Sir M. (1988)) Frequency rank 72008/72933 | |
![]() | ||
havyavaha | noun (masculine) fire (Monier-Williams, Sir M. (1988)) Frequency rank 41402/72933 | |
![]() | ||
havyavah | noun (masculine) Agni, the god of fire ("bearing the oblation (to the gods)") (Monier-Williams, Sir M. (1988)) fire (Monier-Williams, Sir M. (1988)) Frequency rank 15360/72933 | |
![]() | ||
hutavaha | noun (masculine) Agni (Monier-Williams, Sir M. (1988)) fire (Monier-Williams, Sir M. (1988)) Frequency rank 10254/72933 | |
![]() | ||
hutahavyavaha | noun (masculine) name of a son of Dhara (Monier-Williams, Sir M. (1988)) Frequency rank 31289/72933 |
|