 |
asurakṣayaṇaṃ | vadham AVś.11.10.10c,12e,13c. |
 |
indrāvaruṇā | vadhanābhir aprati RV.7.83.4a. |
 |
jahi | vadhar vanuṣo martyasya RV.4.22.9d; 7.25.3c. |
 |
jāmir | vadharyuḥ pratimānimīta AVP.6.2.4d. Cf. jāmyai dhuryaṃ. |
 |
marto | vadhāya dāśati RV.6.16.31b. |
 |
nanamo | vadhar adevasya pīyoḥ RV.1.174.8d; 2.19.7d. |
 |
pauruṣeyo | vadhaḥ prahetiḥ VS.15.15; TS.4.4.3.1; MS.2.8.10: 114.18; KS.17.9; śB.8.6.1.16. |
 |
taṃ | vadhai stṛṇavāmahai AVś.10.5.42b. |
 |
yayor | vadhān nāpapadyate kaś (AVP. kiṃ) cana AVś.4.28.5a; AVP.4.37.3a, 5.22.3a. |
 |
akṣīyamāṇā | svadhayā madanti # RV.1.154.4b. |
 |
agnaye | kavyavāhanāya svadhā namaḥ (JG. adds svāhā) # AVś.18.4.71; TB.1.3.10.3; Aś.2.6.12; Apś.1.8.4; Mś.1.1.2.18; 11.9.1.7; MG.2.9.13; JG.2.1; ViDh.21.7. P: agnaye kavyavāhanāya Vait.9.8; Kauś.88.2. |
 |
agnaye | kavyavāhanāya svadhā svāhā # ApMB.2.19.13 (ApG.8.21.4); ApMB.2.21.9 (ApG.8.22.7). |
 |
agnaye | kavyavāhanāya sviṣṭakṛte svadhā namaḥ # HG.2.11.3; 14.6; 15.10; BDh.2.8.14.7. |
 |
aṅgoṣṭhyā | stotryā jīvadhanyāḥ # AVP.6.3.12b. |
 |
acakrayā | yat svadhayā suparṇaḥ # RV.4.26.4c. |
 |
acakrayā | svadhayā vartamānam # RV.10.27.19b. |
 |
ajarāmṛtā | carati svadhābhiḥ # RV.1.113.13d. |
 |
ajījano | hi varuṇa svadhāvan # AVś.5.11.11c; AVP.8.1.11a. |
 |
ati | viśvaṃ vavakṣitha # RV.1.81.5e; SV.1.312d. See anu svadhāṃ vavakṣitha. |
 |
ato | matīr (SV. matiṃ) janayata svadhābhiḥ # RV.9.95.1d; SV.1.530d. |
 |
atho | ye viśyānāṃ vadhāḥ # AVś.6.13.1c. |
 |
adabdhasya | svadhāvataḥ # RV.8.44.20a; KS.40.14a. |
 |
aditir | asi viśvadhāyā viśvasya bhuvanasya dhartrī # VS.13.18; TS.4.2.9.1; MS.2.8.14: 117.16; KS.39.3; śB.7.4.2.7. |
 |
ado | giribhyo adhi yat pradhāvasi # TB.2.5.6.4a. Cf. under ado yad avadhāvati, and amuṣmād adhi parvatāt. |
 |
ado | yad avadhāvati # AVś.2.3.1a. P: ado yat Kauś.25.6. Cf. ado giribhyo, amī ye ke, and asau yo 'vasarpati. |
 |
adha | svadhā adhayad yābhir īyate # RV.1.144.2d. |
 |
adhārayat | pṛthivīṃ viśvadhāyasam # RV.2.17.5c. |
 |
adhā | vṛtrāya pra vadhaṃ jabhāra # RV.2.30.3b. |
 |
anānudo | vṛṣabho dodhato vadhaḥ # RV.2.21.4a. |
 |
anu | svadhāṃ vavakṣitha # RV.8.88.5d. See ati viśvaṃ. |
 |
anu | svadhāṃ gabhastyoḥ # RV.1.88.6d. |
 |
anu | svadhā cikitāṃ (KS. -kite) somo agniḥ # AVś.6.53.1c; AVP.4.3.7c; KS.37.9c; TB.2.7.8.2c; 16.2c. |
 |
anu | svadhām akṣarann āpo asya # RV.1.33.11a; MS.4.14.12a: 235.7; TB.2.8.3.4a. |
 |
anu | svadhām āyudhair yachamānāḥ # RV.7.56.13d; MS.4.14.18d: 247.11; TB.2.8.5.6d. |
 |
anu | svadhāmitā dasmam īyate # RV.5.34.1b. |
 |
anu | svadhām ṛbhavo jagmur etām # RV.4.33.6b. |
 |
anu | svadhā yam upyate # RV.1.176.2c. |
 |
anu | svadhāvarī sahaḥ # RV.7.31.7b. |
 |
anu | svadhāvne kṣitayo namanta # RV.5.32.10d. |
 |
anu | svadhā svadhā # Aś.2.19.18. |
 |
annaṃ | māṃsavad ghṛtavat svadhāvat # HG.2.15.9b; ApMB.2.20.33b. |
 |
annena | manuṣyāṃs trāyase tṛṇaiḥ paśūn kartena sarpān yajñena devān svadhayā pitṝn svāhā # ApMB.2.17.3 (ApG.7.18.7). See next. |
 |
apa | jijyāsato vadham (TS. jahi) # RV.10.152.5b; AVś.1.21.4b; AVP.2.88.5b; TS.3.5.8.1b. |
 |
apa | ny adhuḥ pauruṣeyaṃ vadhaṃ yam (AVP. vadhaṃ mat) # AVś.19.20.1a; AVP.1.108.1a. |
 |
apāṅ | prāṅ eti svadhayā gṛbhītaḥ # RV.1.164.38a; AVś.9.10.16a; ā.2.1.8.11a; N.14.23a. |
 |
apāṃ | peruṃ jīvadhanyaṃ bharāmahe # RV.10.36.8a. |
 |
apsā | yāti svadhayā daivyaṃ janam # RV.9.71.8c. |
 |
abhi | te 'dhāṃ sahamānām # AVś.3.18.6a. P: abhi te 'dhām Kauś.36.20. See abhi tvādhāṃ, and upa te 'dhāṃ. |
 |
abhi | tvādhāṃ sahīyasā # RV.10.145.6b; ApMB.1.15.6b. See abhi te 'dhāṃ, and upa te 'dhāṃ, and cf. next. |
 |
abhi | tvādhām abhidhinā # AVP.1.98.3a. Cf. prec. |
 |
abhi | śūlaṃ nihatasyāvadhāvati # RV.1.162.11b; VS.25.34b; TS.4.6.8.4b; MS.3.16.1b: 182.16; KSA.6.5b. |
 |
abhi | svadhābhis tanvaḥ pipiśre # RV.5.60.4b. |
 |
amātyān | (and amātyapatnīḥ) svadhā namas tarpayāmi # BDh.2.5.10.2. |
 |
amitrī | bhītā samare vadhānām (AVP. vadhānā) # AVś.5.20.5d; AVP.9.27.5d. Cf. next. |
 |
amitrī | senā samare vadhānām # AVś.11.10.25b. Cf. prec. |
 |
amī | ye ke sarasyakā avadhāvati # HG.2.7.2a; ApMB.2.16.7c (ApG.7.18.1). Cf. ado yad avadhāvati, and ado giribhyo. |
 |
amuṣmai | svadhā namaḥ # HG.2.10.7 (bis). See next. |
 |
amuṣmai | svadhāmuṣmai svadhā # JG.2.1. See prec. |
 |
ayaṃ | su tubhyaṃ varuṇa svadhāvaḥ # RV.7.86.8a; Aś.3.7.15. |
 |
avaṛtyai | (TB. avartyai) badhāyopamanthitāram (TB. vadhā-) # VS.30.12; TB.3.4.1.8. |
 |
ava | rudrā aśaso hantanā vadhaḥ # RV.2.34.9d. |
 |
avādhamaṃ | vi madhyamaṃ śrathāya # RV.1.24.15b; AVś.7.83.3b; 18.4.69b; ArS.1.4b; VS.12.12b; TS.1.5.11.3b; 4.2.1.3b; MS.1.2.18b: 28.8; 4.14.17b: 246.5; KS.3.8b; 16.8b; śB.6.7.3.8; SMB.1.7.10b. P: avādhamam ... vi madhyamam HG.1.9.10. |
 |
avindethām | apacitiṃ vadhatraiḥ # RV.4.28.4d. |
 |
aśyāma | te deva gharma madhumato vājavataḥ pitumato 'ṅgirasvataḥ svadhāvinaḥ (AB.Aś. madhumataḥ pitumato vājavato 'ṅgirasvataḥ) # AB.1.22.10; TA.4.10.5; Aś.4.7.4. P: aśyāma te deva gharma madhumato vājavataḥ pitumataḥ TA.5.8.12; śś.5.10.31. See under prec. but two. |
 |
asura | āptaḥ svadhayā samadguḥ # AVP.6.2.6d. Cf. asur ātmā. |
 |
asurāḥ | santaḥ svadhayā caranti # VS.2.30b; śB.2.4.2.15b; Aś.2.6.2b; śś.4.4.2b; Apś.1.8.7b; Kauś.88.1b; SMB.2.3.4b; JG.2.2b. Cf. apayantv asurāḥ. |
 |
astāsi | śatrave vadham # RV.10.133.3c; AVś.20.95.4c; SV.2.1153c. |
 |
asti | svadhāpate madaḥ # RV.6.44.1d--3d; SV.1.351d. |
 |
astu | svadhā # GB.2.1.24; śB.2.6.1.24; TB.1.6.9.5; Aś.2.19.18; Vait.9.11,12; Kś.5.9.11; Apś.8.15.11; Mś.1.7.6.32; AG.4.7.31; YDh.1.244; BṛhPDh.5.278. See under oṃ svadhā. |
 |
asmākam | astu pitṛṣu svadhāvat # AVś.7.41.2d; AVP.2.60.3d. |
 |
asmin | yajñe svadhayā madantaḥ # VS.19.58c. |
 |
ahaṃ | śuṣṇasya śnathitā vadhar yamam # RV.10.49.3c. |
 |
aheḍayann | uccarasi svadhā anu # RV.10.37.5b. |
 |
ācāryapatnīḥ | svadhā namas tarpayāmi # BDh.2.5.10.2. |
 |
ācāryān | svadhā namas tarpayāmi # BDh.2.5.10.2. |
 |
ād | aha svadhām anu # RV.1.6.4a; AVś.20.40.3a; 69.12a; SV.2.201a; JB.3.38a; Aś.7.2.3. P: ād aha svadhām śś.9.17.2. Cf. BṛhD.2.139. |
 |
ād | it svadhām iṣirāṃ pary apaśyan # RV.1.168.9d; 10.157.5b; AVś.20.63.3b; 124.6b. |
 |
ānīd | avātaṃ svadhayā tad ekam # RV.10.129.2c; TB.2.8.9.4c. |
 |
āyukṛd | āyuḥpatnī svadhā vaḥ # Apś.6.21.1. See āyuṣkṛd āyuṣpatnī, and āyuṣkṛd āyuṣmatī. |
 |
āyuṣkṛd | āyuṣpatnī svadhāvantau (KS. corruptly āyuṣ ṭad āyupatniḥ svadhāvaḥ) # AVś.5.9.8; KS.37.15. See under āyukṛd. |
 |
āyuṣkṛd | āyuṣmatī svadhāvantau # AVP.6.12.1. See under āyukṛd. |
 |
ārād | upa svadhā gahi # RV.8.32.6c. |
 |
āśvibhyāṃ | prattaṃ svadhayā madadhvam # JG.2.1d. |
 |
āsurī | māyā svadhayā kṛtāsi # VS.11.69b; TS.4.1.9.2b; MS.2.7.7b: 82.15; 3.1.9: 11.16; KS.16.7b; śB.6.6.2.6. |
 |
āsthād | rathaṃ svadhayā yujyamānam # RV.7.78.4c. |
 |
ā | svadhā # TB.1.6.9.5; Apś.8.15.10. See under oṃ svadhā. |
 |
idaṃ | pitāmahebhyo 'ntarikṣasadbhyaḥ # JG.2.2. Cf. svadhā pitṛbhyo 'ntarikṣasadbhyaḥ. |
 |
idaṃ | pitṛbhyaḥ pṛthivīṣadbhyaḥ # JG.2.2. See svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ. |
 |
idaṃ | prapitāmebhyo diviṣadbhyaḥ # JG.2.2. Cf. svadhā pitṛbhyo diviṣadbhyaḥ. |
 |
indra | piba svadhayā cit sutasya # RV.3.35.10a. |
 |
indra | svadhām anu hi no babhūtha # RV.1.165.5d; KS.9.18d. See indraḥ etc. |
 |
indra | svadhāvo matsveha # RV.3.41.8c; AVś.20.23.8c. |
 |
indraḥ | svadhām anu hi no babhūtha # MS.4.11.3d: 168.15. See indra etc. |
 |
indrāya | vajraṃ nighanighnate vadham # RV.1.55.5d. |
 |
indrāsomā | vartayataṃ divo vadham # RV.7.104.4a; AVś.8.4.4a. |
 |
indro | asyā ava vadhar jabhāra # RV.1.32.9b; AVP.12.12.9b. |
 |
indro | haniṣyatāṃ vadham # AVP.2.31.3a. |
 |
imaṃ | yajñaṃ svadhayā ye yajante (KS.KA. dadante) # KS.34.19b; KA.1.198.9b; Aś.3.14.10b. See imaṃ ca yajñaṃ, and ya imaṃ yajñaṃ sva-. |
 |
imaṃ | ca yajñaṃ sudhayā dadante # MS.1.7.1b: 109.1; 1.8.9b: 130.7. See under imaṃ yajñaṃ svadhayā. |
 |
imaṃ | jīvaṃ jīvadhanyāḥ sametya # AVś.12.3.4b. |
 |
imam | indro 'prativadhaṃ kṛṇotu # AVP.3.27.5d. |
 |
imāṃ | ca naḥ pṛthivīṃ viśvadhāyāḥ # RV.3.55.21a. |
 |
iyakṣanto | na minanti svadhāvaḥ # RV.6.21.3d. |
 |
iṣaṃ | duhan sudughāṃ viśvadhāyasam # RV.10.122.6a; KS.12.14a. |
 |
īśāno | yavayā vadham # RV.1.5.10c; AVś.20.69.8c. |
 |
ukthaiḥ | svadhābhir devi pitṛbhir madantī # AVś.18.1.43b; 4.47b. See svadhābhir devi. |
 |
ugradhanvā | pratihitābhir astā # RV.10.103.3d; AVś.19.13.4d; SV.2.1201d; VS.17.35d. See ūrdhvadhanvā. |
 |
ugreṇa | te (AVP. tam) vacasā bādha ād (AVP. vādha id) u te # AVś.5.13.3b; AVP.8.2.1b. |
 |
ugro | jajñe vīryāya svadhāvān # RV.7.20.1a; KS.17.18a; KB.21.2; ā.5.2.2.3. P: ugro jajñe Aś.7.7.2; 9.2.5; śś.11.7.7. |
 |
utem | ava tvaṃ vṛṣabha svadhāvaḥ # RV.3.35.3b. |
 |
udagrābhasya | namayan vadhasnaiḥ (SV. vadhasnum) # RV.9.97.15b; SV.2.158b. |
 |
udīcyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.33. |
 |
upa | te 'dhāṃ sahamānām (AVś. sahīyasīm) # RV.10.145.6a; AVś.3.18.6b; ApMB.11.5.6a (ApG.3.9.6). P: upa te 'dhām Kauś.36.21. See abhi te 'dhāṃ, and abhi tvādhāṃ. |
 |
upa | svadhābhiḥ sṛjathaḥ puraṃdhim # RV.1.180.6b. |
 |
upāsate | pitaraḥ svadhābhiḥ # AVś.18.4.36d. |
 |
upehi | viśvadha # ā.4.14. |
 |
ubhā | rājānā (AVś. -nau) svadhayā madantā (AVś. -tau) # RV.10.14.7c; AVś.18.1.54c; MS.4.14.16c: 242.13. |
 |
uruśaṃso | jaritre viśvadha syāḥ # RV.4.16.18d. |
 |
uṣo | anu svadhām ava # RV.4.52.6c. |
 |
ūrjam | apacitiṃ svadhām # VS.21.58e; MS.3.11.5e: 148.7; TB.2.6.14.6e. |
 |
ūrjasvatīḥ | payasvatīḥ # TS.1.1.1.1; MS.2.8.14c: 118.18; 3.3.4: 36.6; TB.3.2.1.5. See ūrjasvatīḥ svadhā-. |
 |
ūrjasvatīḥ | svadhāvinīḥ (KS. svadhāyinīḥ) # TS.4.4.11.4c; KS.17.10. See ūrjasvatīḥ payasvatīḥ. |
 |
ūrjāṃ | svadhām ajarāṃ sā ta eṣā # AVś.2.29.7b; AVP.1.13.4d. |
 |
ūrjā | svadhā sacatām etam eṣā # AVP.1.13.4b. |
 |
ūrdhvāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.35. |
 |
etat | te tata svadhā # AVś.18.4.77. |
 |
etat | te tatāmaha svadhā ye ca tvām anu # AVś.18.4.76. See etat te pitāmaha. |
 |
etat | te pitar asau ye ca tvātrānu tebhyaś ca svadhā namaḥ # JG.2.2. Cf. under etat te tata ye. |
 |
etat | te pratatāmaha svadhā ye ca tvām anu # AVś.18.4.75; Vait.22.22; Kauś.88.11. See etat te pitāmaha prapitāmaha. |
 |
etās | te svadhā amṛtāḥ karomi # TA.6.9.1a. |
 |
ebhir | matprattaiḥ svadhayā madadhvam # JG.2.1c. |
 |
emā | agman revatīr jīvadhanyāḥ # RV.10.30.14a; AB.2.20.26; KB.12.2; Aś.5.1.19. |
 |
evā | tvendro 'prativadhaṃ kṛṇotu # AVP.3.27.4d,6d. |
 |
eṣā | va ūrg eṣā vaḥ svadhā ca # JG.2.1a. |
 |
oṃ | suvaḥ svadhā # BDh.2.10.17.38. Cf. svaḥ svāhā. |
 |
oṃ | svadhā # GB.2.1.24; śB.2.6.1.24; Aś.2.19.18; Kś.5.9.11; Mś.1.7.6.32; AG.4.7.30. See ā svadhā, and astu svadhā. |
 |
oṃ | bhuvaḥ svadhā # BDh.2.10.17.38. Cf. bhuvaḥ svāhā. |
 |
oṃ | bhūḥ svadhā # BDh.2.10.17.38. Cf. bhūḥ svāhā. |
 |
kayā | yāti svadhayā ko dadarśa # RV.4.13.5c; 14.5c. |
 |
kavir | devo (AVP. devān) na dabhāya svadhāvān (AVP. svadhāvaḥ) # AVś.4.1.7d; AVP.5.2.7d. |
 |
kāṭe | nibāḍha (AVP. nivāḍha) ṛṣir ahvad ūtaye # RV.1.106.6b; AVP.4.28.6b. |
 |
kām | u svadhām ṛṇavaḥ śasyamānaḥ # RV.7.8.3b. |
 |
kratvā | mahāṃ anuṣvadham # RV.1.81.4a; SV.1.423a. |
 |
kva | syā vo marutaḥ svadhāsīt # RV.1.165.6a; MS.4.11.3a: 169.1; KS.9.18a; TB.2.8.3.5a. |
 |
kṣāmā | ye viśvadhāyasaḥ # RV.10.176.1c. |
 |
kṣipreṣave | devāya svadhāvne (TB. svadhāmne) # RV.7.46.1b; TB.2.8.6.8b; N.10.6b. |
 |
kṣudhaṃ | sediṃ vadhaṃ bhayam # AVś.8.8.18b. |
 |
kṣubhā | martam anuyataṃ vadhasnaiḥ # RV.5.41.13d. |
 |
gurupatnīḥ | svadhā namas tarpayāmi # BDh.2.5.10.2. |
 |
gurūn | svadhā namas tarpayāmi # BDh.2.5.10.2. |
 |
gṛṣṭiṃ | dhenum adhijarāyuṃ svadhām # AVP.11.5.8a. |
 |
jāmyai | dhuryaṃ patim erayethām # AVś.5.1.4d. Cf. jāmir vadharyuḥ. |
 |
jīvo | mṛtasya carati svadhābhiḥ # RV.1.164.30c; AVś.9.10.8c. |
 |
jñātipatnīḥ | svadhā namas tarpayāmi # BDh.2.5.10.2. |
 |
jñātīn | svadhā namas tarpayāmi # BDh.2.5.10.2. |
 |
taṃ | svadhām akṣitaṃ taiḥ sahopajīvāsau # HG.2.13.1 (ter). See tāṃ tvaṃ svadhāṃ. |
 |
takmānaṃ | viśvadhāvīrya (AVP.12.1.4c, -vīryā followed by a-) # AVś.5.22.3c; 19.39.10c; AVP.7.10.10c; 12.1.4c. |
 |
tat | te rukmo na rocata svadhāvaḥ # RV.4.10.6d; TS.2.2.12.7d; MS.4.12.4d: 190.5. |
 |
tan | me astu svadhā namaḥ # HG.2.15.9d. |
 |
tapas | teja svadhāmṛtam # JB.3.373c. |
 |
tapurmaghāya | namo 'stu takmane # AVP.12.1.2d. See tapurvadhāya. |
 |
tayā | prattaṃ svadhayā madantu # HG.2.11.1d. See tvayā etc., and mayā prattaṃ. |
 |
tava | svadhāva iyam ā samarye # RV.1.63.6c. |
 |
tastambha | viśvadhā yatīḥ # AVś.6.85.3b. |
 |
tasya | te vayaṃ svadhayā madema # TS.5.7.24.1d; KSA.5.16d. |
 |
tasyās | te viśvadhāyasaḥ # AVP.3.15.1c--4c; 6.7.4c--6c. |
 |
tā | īm ā kṣeti svadhayā madantīḥ # RV.10.124.8b. |
 |
tā | jīvalā jīvadhanyāḥ pratiṣṭhāḥ # AVś.12.3.25c. |
 |
tāṃ | tvaṃ svadhāṃ tais sahopa jīva # ApMB.2.19.14--16. See taṃ svadhām. |
 |
tām | airayaṃś candramasi svadhābhiḥ # MS.1.1.10c: 6.10; KS.1.9c. See yām etc. |
 |
tilamiśrāḥ | svadhāvatīḥ # AVś.18.3.69b; 4.26b,43b. |
 |
tisro | devīḥ svadhayā barhir edam # RV.2.3.8c. |
 |
te | te santu svadhāvantaḥ # AVś.18.3.68c; 4.25c,42c. |
 |
te | tvā madā bṛhad indra svadhāvaḥ # RV.6.17.4a. |
 |
tena | me viśvadhāvīrya # AVP.1.43.3c. |
 |
tebhyaḥ | sarvebhyaḥ sapatnīkebhyaḥ svadhāvad akṣayyam astu # Kauś.88.13. |
 |
teṣāṃ | lokaḥ svadhā namaḥ # VS.19.45c; MS.3.11.10c: 156.12; KS.38.2c; śB.12.8.1.19c; TB.2.6.3.4c; Apś.1.9.12c; śG.5.9.4c. |
 |
tmanam | ūrjaṃ na viśvadha kṣaradhyai # RV.1.63.8d. |
 |
tyaṃ | cid eṣāṃ svadhayā madantam # RV.5.32.4a. |
 |
trāyadhvaṃ | no aghaviṣābhyo vadhāt # AVś.6.93.3a. |
 |
tvaṃ | śuṣṇasyāvatiro vadhatraiḥ # RV.8.96.17c; AVś.20.137.11c. |
 |
tvaṃ | hy aṅga varuṇa svadhāvan (AVP. -vaḥ) # AVś.5.11.5a; AVP.8.1.5a. |
 |
tvacaṃ | pavitraṃ kṛṇuta svadhāvān # RV.10.31.8c. |
 |
tvaṃ | nṛbhir havyo viśvadhāsi # RV.7.22.7c; AVś.20.73.1c. |
 |
tvam | asmākam indra viśvadha syāḥ # RV.1.174.10a. |
 |
tvayā | prattaṃ svadhayā madanti # ApMB.2.19.7d. See under tayā etc. |
 |
tvām | agne dharṇasiṃ viśvadhā vayam # RV.5.8.4a. |
 |
tsarau | parṇam ivā dhām (AVP.12.3.2d, ivādhām) # AVP.3.39.5d; 12.3.2d. See sarau parṇam. |
 |
dakṣiṇāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.31a. |
 |
dattaḥ | śitipāt svadhā # AVś.3.29.1e. |
 |
dadhāti | ratnaṃ svadhayor apīcyam # RV.9.86.10c; SV.2.381c; JB.3.135; Apś.20.13.4c; Mś.9.2.3.7c. |
 |
daśa | svadhābhir adhi sāno avye # RV.9.92.4c. Cf. daśa svasāro adhi. |
 |
daśa | svasāro adhi sāno avye # RV.9.91.1c; SV.1.543c. Cf. daśa svadhābhir. |
 |
duhe | no kumbhī svadhāṃ pitṛbhyaḥ # VS.19.87d; MS.3.11.9d: 154.1; KS.38.3d; TB.2.6.4.4d. |
 |
dūṣyās | tvāvadhaṃ bhayam # AVP.7.5.11a. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ rakṣaso vadhaṃ juhomi # TS.1.8.7.2. P: devasya tvā prasave TB.1.7.1.9. Fragmentary: devasya tvā ... rakṣaso vadhaṃ juhomi Apś.18.9.17. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade dviṣato vadhāya # ApMB.2.9.5 (ApG.5.12.11). Cf. TS.2.6.4.1. |
 |
deva | svadhāvo-mṛtasya nāma # RV.3.20.3b; TS.3.1.11.6b; MS.2.13.11b: 162.3. |
 |
devaḥ | svadhāvo guhyaṃ bibharṣi # VārG.16.7b. See nāma svadhāvan etc. |
 |
devāso | viśvadhāyasaḥ # AVś.3.22.2c; AVP.3.18.2c. |
 |
devo | dadau martyāya svadhāvān # RV.4.5.2b. |
 |
devo | na yaḥ pṛthivīṃ viśvadhāyāḥ # RV.1.73.3a. |
 |
daivīṃ | vācam udyāsaṃ (śivām ajasrāṃ juṣṭāṃ devebhyas svadhāvatīṃ pitṛbhyaś śuśrūṣeṇyāṃ manuṣyebhyaḥ) # KA.1.208E; 3.208E. See under next. |
 |
daivīṃ | vācam udyāsaṃ juṣṭāṃ devebhyaḥ svadhāvarīṃ pitṛbhyo 'numatāṃ (text -tān) manuṣyebhyaḥ # MS.4.9.2: 122.10. See prec., and vaiśvadevīṃ vācam. |
 |
dvitā | ca sattā svadhayā ca śaṃbhuḥ # RV.3.17.5b; N.5.3. |
 |
dharmaṇe | kaṃ svadhayā paprathanta # RV.10.88.1d; N.7.25d. |
 |
dhīrataro | varuṇa svadhāvan # AVś.5.11.4b. See na dhīrataro. |
 |
dhruvāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.34. |
 |
na | kāvyaiḥ paro asti svadhāvaḥ # RV.5.3.5b. |
 |
na | dhīrataro varuṇa svadhāvaḥ # AVP.8.1.4b. See dhīrataro. |
 |
namo | agrevadhāya (MS.KS. 'grevadhāya) ca dūrevadhāya ca # VS.16.40; TS.4.5.8.1; MS.2.9.7: 126.3; KS.17.15. |
 |
namo | 'grevadhāya etc. # see namo agre-. |
 |
namo | vaḥ pitaraḥ svadhāyai # VS.2.32; TS.3.2.5.5; TB.1.3.10.8; śś.4.5.1; SMB.2.3.10; GG.4.3.20; KhG.3.5.27. See svadhāyai ca, and svadhāyai vaḥ. |
 |
na | vā u devāḥ kṣudham id vadhaṃ daduḥ # RV.10.117.1a. P: na vā u devāḥ Rvidh.4.4.1. Cf. BṛhD.8.40. |
 |
nātārīd | (TB. nātārīr) asya samṛtiṃ vadhānām (TB. badhānām) # RV.1.32.6c; AVP.12.12.6c; TB.2.5.4.4c. |
 |
nāma | svadhāvan guhyaṃ (ApMB. svadhāvat svaryaṃ) bibharṣi # RV.5.3.2b; ApMB.1.5.12b. See devaḥ svadhāvo etc. |
 |
ni | tvādhamasmi lomni # AVP.1.64.4c. |
 |
nīcād | uccā svadhayābhi (AVP. svadhā abhi) pra tasthau # AVP.5.2.3d; TS.2.3.14.6d; KS.10.13d. See nīcair uccaiḥ. |
 |
nīcair | uccaiḥ svadhā abhi pra tasthau # AVś.4.1.3d. See nīcād uccā sva-. |
 |
ny | amitreṣu vadham indra tumram # RV.10.89.9c. |
 |
parijmeva | svadhā gayaḥ # RV.6.2.8c. |
 |
pari | daivīr anu svadhāḥ # RV.9.103.5a. |
 |
pari | vaḥ sainyād vadhāt # śG.3.9.1a. |
 |
pātreṣu | dattam amṛtaṃ svadhāvat # JG.2.1b. |
 |
pitara | āyuṣmantas te svadhayāyuṣmantaḥ (PG. svadhābhir āyuṣ-) # TS.2.3.10.3; PG.1.16.6. |
 |
pitāmahān | svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
pitāmahīḥ | svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
pitāmahebhyaḥ | svadhāyibhyaḥ (TB.Apś. -vibhyaḥ) svadhā namaḥ # VS.19.36; KS.38.2; śB.12.8.1.7; TB.2.6.3.2; Apś.1.9.9. Cf. svadhā pitā. |
 |
pitṛbhyaḥ | somavadbhyaḥ svadhā namaḥ # AVś.18.4.73. See svadhā pitṛbhyaḥ soma-. |
 |
pitṛbhyaḥ | svadhā # Mś.1.6.1.45; MG.2.12.20. See svadhā pi-. |
 |
pitṛbhyaḥ | svadhā astu # see pitṛbhyaḥ svadhāstu. |
 |
pitṛbhyaḥ | svadhāṃ karomi # Vait.7.15. |
 |
pitṛbhyaḥ | svadhā namaḥ # PG.2.9.9; VārG.17.15; VyāsaDh.3.32. |
 |
pitṛbhyaḥ | svadhāyibhyaḥ (TB.Apś. -vibhyaḥ) svadhā namaḥ # VS.19.36; KS.38.2; śB.12.8.1.7; TB.2.6.3.2; Apś.1.9.9; 19.8.14. P: pitṛbhyaḥ Kś.19.3.17. |
 |
pitṛbhyaḥ | svadhāstu (MahānU. -dhā astu) # Tā.10.67.2; MahānU.19.2. |
 |
pitṝn | svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
piba | svadhainavānām # RV.8.32.20a. |
 |
pibā | somam anuṣvadhaṃ madāya # RV.3.47.1b; VS.7.38b; VSK.28.10b; TS.1.4.19.1b; MS.1.3.22b: 38.1; KS.4.8b; N.4.8b. |
 |
pīvasvatīr | jīvadhanyāḥ pibantu (KSA. -ti) # RV.10.169.1c; TS.7.4.17.1c; KSA.4.6c. |
 |
purukṣuṃ | viśvadhāyasam # RV.8.5.15c; 7.13b. |
 |
puruścandraṃ | yajataṃ viśvadhāyasam # RV.5.8.1c. |
 |
pṛthivīṃ | viśvadhāyasam # AVś.12.1.27c; AVP.1.3.1d. |
 |
prajāpate | viśvasṛj (MS. -sṛg) jīvadhanyaḥ # MS.4.14.1c: 215.16; TB.2.8.1.4c; Aś.2.14.12c; Apś.20.20.9c. |
 |
pra | tan me voco dūḍabha svadhāvaḥ # RV.7.86.4c. |
 |
pratiprasthātar | ya upāṃśupātre 'ṃśus tam ṛjīṣe 'pyasyābhiṣutyodañcaṃ hṛtvādhavanīye praskandayasva # Mś.2.5.1.11. |
 |
pratīcīnaḥ | sahure viśvadhāyaḥ (AVś.AVP. viśvadāvan) # RV.10.83.6b; AVś.4.32.6b; AVP.4.32.6b. |
 |
pratīcyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ādadhāmi # AVś.18.3.32. |
 |
pratnavadbhiḥ | prattaḥ svadhayā # AG.4.7.11c. |
 |
prapitāmahān | (and -mahīḥ) svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
prapitāmahebhyaḥ | svadhāyibhyaḥ (TB.Apś. -vibhyaḥ) svadhā namaḥ # VS.19.36; KS.38.2; śB.12.8.1.7; TB.2.6.3.2; Apś.1.9.9. |
 |
pra | medhiraḥ svadhayā pinvate padam # RV.9.68.4b. |
 |
pravācyaṃ | śaśvadhā vīryaṃ tat # RV.3.33.7a. |
 |
pra | śmaśru (SV. śmaśrubhir) dodhuvad ūrdhvathā bhūt (SV. ūrdhvadhā bhuvat) # RV.10.23.1c; SV.1.334c. |
 |
prācyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.30. P: prācyāṃ tvā diśi Kauś.80.53. |
 |
prādāḥ | (SMB. -dāt) pitṛbhyaḥ svadhayā te akṣan # RV.10.15.12c; AVś.18.3.42c; VS.19.66c; TS.2.6.12.5c; Apś.1.10.14c; SMB.2.3.17c. |
 |
barhiṣadaḥ | svadhayā ye sutasya # MS.4.10.6c: 157.1. See barhiṣado ye. |
 |
barhiṣado | ye svadhayā sutasya # RV.10.15.3c; AVś.18.1.45c; VS.19.56c; TS.2.6.12.3c; KS.21.14c; AB.3.37.16. See barhiṣadaḥ svadhayā. |
 |
bahor | agna ulapasya svadhāvaḥ # RV.10.142.3b. |
 |
bālaghnān | mātṛpitṛvadhād bhūmitaskarāt # RVKh.9.67.12a. |
 |
bṛhantaṃ | mānaṃ varuṇa svadhāvaḥ # RV.7.88.5c; MS.4.14.9c: 229.8. |
 |
bṛhaspate | mā praṇak tasya no vadhaḥ # RV.2.23.12c; KS.4.16c. |
 |
bharti | svadhāvāṃ opaśam iva dyām # RV.1.173.6d. |
 |
bhuvaḥ | svāhā # MS.4.9.12: 134.3; JB.1.358 (bis); KB.6.12; ṣB.1.5.8; śB.14.9.3.7,12; BṛhU.6.3.7,12; ChU.4.17.5; Aś.1.11.13; śś.3.21.3; Lś.4.11.4; Mś.3.1.1; Kauś.5.13; 91.7; ApMB.1.10.10--13 (ApG.3.8.10); 2.12.11--14 (ApG.6.15.4); 2.22.22 (ApG.8.23.9); JG.1.3,4,12. See oṃ bhuvas svāhā, and cf. oṃ bhuvaḥ svadhā. |
 |
bhūmiś | ca viśvadhāyasaṃ bibharti # RV.7.4.5d. |
 |
bhūyāsam | asya svadhayā prayoge # RVKh.10.151.9d. |
 |
bhūḥ | (ApMB. bhū) svāhā # VS.20.12,23; MS.3.11.8: 151.15; 3.11.10: 157.14; 4.9.11: 132.12; 4.9.12: 134.3; KS.38.4,5; JB.1.358; KB.6.12; ṣB.1.5.8; śB.12.8.3.30; 14.9.3.7,11; TB.2.1.9.3; 6.5.8; 6.5; TA.4.10.5; 5.8.11; BṛhU.6.3.7,11; Aś.1.11.13; śś.3.21.2; Lś.4.11.4; Apś.9.8.4; 15.11.9; 19.10.7; Mś.3.1.1; 5.2.11.24; 9.2.3.24; Kauś.5.13; 91.6; ApMB.1.10.10--13 (ApG.3.8.10); 2.12.11--14 (ApG.6.15.4); 2.22.21 (ApG.8.23.9); JG.1.3,4,12; VārG.1.29; 14.12. See oṃ bhūs svāhā, and cf. oṃ bhūḥ svadhā. |
 |
maṃhiṣṭhasya | prabhṛtasya svadhāvaḥ # RV.1.147.2b; VS.12.42b; TS.4.2.3.4b; MS.2.7.10b: 88.15; KS.16.10b; śB.6.8.2.9. |
 |
madeṣu | sarvadhā asi # RV.9.18.1c--7c; SV.1.475c; 2.443c,444c,445c; JB.3.159c (ter). |
 |
madhye | divaḥ svadhayā mādayante (RV.1.108.12b, mādayethe) # RV.1.108.12b; 10.15.14b; AVś.18.2.35b; VS.19.60b. |
 |
manunā | kṛtā svadhayā vitaṣṭā # TS.1.1.2.1b; MS.1.1.2b: 1.6; 4.1.2: 2.17; KS.1.2b; 31.1; TB.3.2.2.2b. |
 |
mandra | svadhāva ṛtajāta sukrato # RV.1.144.7b. Cf. prec. but two. |
 |
mayā | prattaṃ svadhayā madadhvam # JG.2.1b,1d (bis),2d. See under tayā prattaṃ. |
 |
mayeṣitau | vi sṛjatāṃ vadhāya # AVP.8.9.13d. |
 |
martaṃ | śaṃsaṃ viśvadhā veti dhāyase # RV.1.141.6d. |
 |
mahāṃ | asunvato vadhaḥ # RV.8.62.12c. |
 |
mahān | kavir niś carati svadhāvān # RV.1.95.4d; AVP.8.14.4d. |
 |
mahīva | dyaur adha (AVś. vadha) tmanā # RV.10.133.5d; AVś.6.6.3d. |
 |
māṃścatve | vā pṛśane vā vadhatre # RV.9.97.54b; SV.2.456b. |
 |
mātāmahāṃs | (and mātāmahīḥ) svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
mātuḥ | pitāmahān (also pitāmahīḥ, prapitāmahān, and prapitāmahīḥ) svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
mātṝḥ | svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
mā | no vadhāya hatnave # RV.1.25.2a. |
 |
mā | no vadhair varuṇa ye ta iṣṭau # RV.2.28.7a; MS.4.14.9a: 229.5. |
 |
mā | mānuṣīr avasṛṣṭā vadhāya # AVś.17.1.28d. |
 |
mṛḍā | no abhi cid vadhād vivakṣase # RV.10.25.3d. |
 |
mṛtyo | anavadharṣyam # AVś.8.2.10b. |
 |
mṛtyor | ojīyaso vadhāt # AVś.10.3.7c. |
 |
medasvatīṃ | ghṛtavatīṃ svadhāvatīm # HG.2.15.2c. |
 |
meniḥ | śatavadhā hi sā # AVś.12.5.16a. |
 |
ya | imaṃ yajñaṃ svadhayā dadante (śś. bhajante) # VS.8.61b; TS.1.5.10.4b; śś.13.12.13b. See under imaṃ yajñaṃ svadhayā. |
 |
yat | prāṅ pratyaṅ svadhayā yāsi śībham # AVś.13.2.3a. |
 |
yathāgnir | akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadasta svadhā bhava (HG. -dastaḥ svadhā bhavatām) # ApMB.2.19.14; HG.2.13.1. Cf. pṛthivī darvir. |
 |
yathādityo | 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadasta (HG. -taḥ) svadhā bhava (HG. bhavatām) # ApMB.2.19.16; HG.2.13.1. Cf. dyaur darvir. |
 |
yathā | vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadasta (HG. -taḥ) svadhā bhava (HG. bhavatām) # ApMB.2.19.15; HG.2.13.1. Cf. antarikṣaṃ darvir. |
 |
yad | īṃ mṛgāya hantave mahāvadhaḥ # RV.5.34.2c. |
 |
yad | goṣṭhe yac ca śevadhau # AVP.6.15.4b. |
 |
yad | vā svadhābhir adhitiṣṭhato ratham # RV.8.10.6c. |
 |
yaṃ | te svadhāvan svadayanti dhenavaḥ # RV.8.49 (Vāl.1).5c. Cf. prec. |
 |
yamāya | pitṛmate svadhā namaḥ # AVś.18.4.74. P: yamāya pitṛmate Kauś.88.4. See yamāyāṅgirase. |
 |
yamāyāṅgirase | svadhā namaḥ # ViDh.21.8. See yamāya pitṛmate. |
 |
yamāyāṅgirasvate | pitṛmate svāhā (ApśṃśḥGṃG. svadhā namaḥ; BDh. svadhā namaḥ svāhā) # śś.4.4.1; Apś.1.8.4; Mś.11.9.1.7; HG.2.10.7; MG.2.9.13; BDh.2.8.14.7. Cf. under yamāya tvāṅgirasvate. |
 |
yas | ta āhutaś carati svadhābhiḥ (AVś. -dhāvān) # RV.10.16.5b; AVś.18.2.10b; TA.6.4.2b. |
 |
yas | te anu svadhām asat # RV.3.51.11a; SV.2.88a. |
 |
yas | tvā dadāti prathamāṃ svadhānām # AVP.5.31.5b. |
 |
yasyeme | lokāḥ svadhayā samaktāḥ # AVP.6.22.11b. |
 |
yā | atra pitaraḥ svadhā yuṣmākaṃ sā # śś.4.5.1. |
 |
yāḥ | prācīḥ saṃbhavanty āpa uttarataś ca yā adbhir viśvasya bhuvanasya dhartrībhir antar anyaṃ pitur dadhe svadhā namaḥ # HG.2.10.7. |
 |
yā | jīvadhanyā dhanam ut pṛṇanti # AVP.14.1.10a. |
 |
yātra | pitaraḥ svadhā tayā yūyaṃ mādayadhvam # Mś.1.1.2.23. See next. |
 |
yātra | pitaras svadhā yatra yūyaṃ stha sā yuṣmāsu tayā yūyaṃ yathābhāgaṃ mādayadhvam # KS.9.6. See prec. |
 |
yātra | svadhā pitaras tāṃ bhajadhvam # JG.2.1d. |
 |
yām | airayaṃś (TS. -yañ) candramasi svadhābhiḥ # VS.1.28c; TS.1.1.9.3c; śB.1.2.5.19. See tām etc. |
 |
yūpo | hy arukṣad dviṣatāṃ vadhāya # Kauś.125.2a. |
 |
ye | adrogham anuṣvadham # RV.5.52.1c. |