Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Amarakosha Search
2001 results
<
WordReferenceGenderNumberSynonymsDefinition
abhayā2.2.59FeminineSingularśivā, haimavatī, pūtanā, avyathā, śreyasī, harītakī, kāyasthā, cetakī, amṛtā, pathyā
abhihāraḥ3.3.176MasculineSingularnyāyyam, varam, balam, sthirāṃśaḥ
abhijanaḥ3.3.115MasculineSingulardhṛtiḥ, buddhiḥ, svabhāvaḥ, brahma, varṣma, yatnaḥ
abhijātaḥ3.3.88MasculineSingularsatyam, sādhuḥ, vidyamānaḥ, praśastaḥ, abhyarhitaḥ
abhikhyā3.3.164FeminineSingularjanavādaḥ
abhīkṣṇam2.4.11MasculineSingularśaśvat
abhimānaḥ3.3.118MasculineSingularvajram, taḍit
abhinītaḥ3.3.87MasculineSingularpūtaḥ, vijanaḥ
abhīpsitam3.1.53MasculineSingularpriyam, abhīṣṭam, hṛdyam, dayitam, vallabham
abhiṣavaḥ2.7.51MasculineSingularsutyā, savanam
abhivādakaḥ3.1.26MasculineSingularvandāruḥ
abhrakam2.9.101NeuterSingularsauvīram, kāpotāñjanam, yāmunam
abhram1.3.6-7NeuterSingularmudiraḥ, ambubhṛt, jaladharaḥ, stanayitnuḥ, dhūmayoniḥ, jīmūtaḥ, vāridaḥ, dhārādharaḥ, vārivāhaḥ, jalamuk, ghanaḥ, taḍitvān, balāhakaḥ, meghaḥcloud
ācchādanam2.6.116NeuterSingularvastram, vāsaḥ, cailam, vasanam, aṃśukam
ācchādanam3.3.132NeuterSingularviralam, stokam
āḍambaraḥ3.3.176MasculineSingularpiṅgalaḥ, vipulaḥ, nakulaḥ, viṣṇuḥ
āḍhakīFeminineSingularkākṣī, mṛtsnā, tuvarikā, mṛttālakam, surāṣṭrajam
adhamaḥ3.3.152MasculineSingularbhrātṛjaḥ, dviṣ
ādhiḥ3.3.104MasculineSingularvidhānam, daivam
adhīnaḥ3.1.14MasculineSingularnighnaḥ, āyattaḥ, asvacchandaḥ, gṛhyakaḥ
adhomukhaḥ3.1.32MasculineSingularavāṅ
ādiḥ3.1.79MasculineSingularpūrvaḥ, paurastyaḥ, prathamaḥ, ādyaḥ
ādrakam2.9.38NeuterSingularśṛṅgaveram
ādṛtaḥ3.3.92MasculineSingularpadavī
agaḥ3.3.24MasculineSingularkramukaḥ, vṛndaḥ
agastyaḥMasculineSingularkumbhasambhavaḥ, maitrāvaruṇiḥagyasta, the sage
agham3.3.32NeuterSingularabhiṣvaṅgaḥ, spṛhā, gabhastiḥ
agniḥMasculineSingularjvalanaḥ, barhiḥ, śociṣkeśaḥ, bṛhadbhānuḥ, analaḥ, śikhāvān, hutabhuk, saptārciḥ, citrabhānuḥ, appittam, vaiśvānaraḥ, dhanañjayaḥ, jātavedāḥ, śuṣmā, uṣarbudhaḥ, kṛśānuḥ, rohitāśvaḥ, āśuśukṣaṇiḥ, dahanaḥ, damunāḥ, vibhāvasuḥ, vahniḥ, kṛpīṭayoniḥ, tanūnapāt, kṛṣṇavartmā, āśrayāśaḥ, vakaḥ, vāyusakhaḥ, hiraṇyaretāḥ, havyavāhanaḥ, śukraḥ, śuciḥ, vītihotraḥfire god
āḥ3.3.248MasculineSingularpraśnaḥ, vitarkaḥ
āhvayaḥ1.6.8MasculineSingularnāma, ākhyā, āhvā, abhidhānam, nāmadheyamname
airāvataḥ1.1.48MasculineSingularabhramuvallabhaḥ, abhramātaṅgaḥ, airāvaṇaḥthe elephant of indra
ajagaraḥMasculineSingularśayuḥ, vāhasaḥsort of snake
ajaḥ3.3.36MasculineSingularvalgudarśanaḥ
ajamodāMasculineSingularbrahmadarbhā, yavānikā, ugragandhā
ajaśṛṅgīFeminineSingularviṣāṇī
ajiram3.3.189NeuterSingulardvāramātram
ajitaḥ3.3.68MasculineSingulardvāḥsthaḥ, kṣattriyāyāṃśūdrajaḥ, sārathiḥ
ajñaḥ3.1.47MasculineSingularbāliśaḥ, mūḍhaḥ, yathājātaḥ, mūrkhaḥ, vaidheyaḥ
ajñānamNeuterSingularavidyā, ahammatiḥignorance
ākāraḥ3.3.170MasculineSingulardānavaḥ, dhvāntaḥ, ariḥ
akhātam1.10.27NeuterSingulardevakhātama natural pond
ākrandaḥ3.3.97MasculineSingularvṛṣāṅgam, prādhānyam, rājaliṅgam
alagardaḥMasculineSingularjalavyālaḥa water snake
alaṅkāraḥ2.6.102MasculineSingularābharaṇam, pariṣkāraḥ, vibhūṣaṇam, maṇḍanam
alaṅkāraḥ2..9.97MasculineSingularrajatam, rūpyam, kharjūram, śvetam
ālavālamNeuterSingularāvālam, āvāpaḥa basin round the foot of a tree
alīkam3,.3.12NeuterSingularśūlaḥ, śaṅkaradhanvā
ālokanam2.4.31NeuterSingularnidhyānam, darśanam, īkṣaṇam, nirvarṇanam
alpam3.1.61MasculineSingulartanuḥ, sūkṣmam, stokaḥ, kaṇaḥ, truṭiḥ, kṛśam, ślakṣaṇam, leśaḥ, mātrā, dabhram, kṣullakaḥ, aṇuḥ, lavaḥ
ām2.4.17MasculineSingularevam
amaraḥ1.1.7-9MasculineSingularnirjaraḥ, vibudhaḥ, sumanasaḥ, āditeyaḥ, aditinandanaḥ, asvapnaḥ, gīrvāṇaḥ, daivatam, devaḥ, suraḥ, tridiveśaḥ, diviṣad, ādityaḥ, amartyaḥ, dānavāriḥ, devatā, tridaśaḥ, suparvā, divaukāḥ, lekhaḥ, ṛbhuḥ, amṛtāndhāḥ, vṛndārakaḥimmortal
amāvāsyāFeminineSingularamāvasyāa year
āmayāvī2.6.58MasculineSingularāturaḥ, abhyamitaḥ, abhyāntaḥ, vikṛtaḥ, vyādhitaḥ, apaṭuḥ
ambūkṛtamMasculineSingularsaniṣṭhevammeaningless
aṃkuraḥ2.4.4MasculineSingularabhinavodbhit
āmodin1.5.11MasculineSingularmukhavāsanaḥa perfume for the mouth made up in the form of a camphor pill etc.
āmraḥMasculineSingularmākandaḥ, cūtaḥ, pikavallabhaḥ, rasālaḥ, kāmāṅgaḥ, madhudūtaḥ
āmreḍitamNeuterSingulardvistriruktamrepettition
anādaraḥ1.7.22NeuterSingularparibhāvaḥ, asūrkṣaṇam, tiraskriyā, rīḍhā, avamānanā, avajñā, paribhavaḥ, avahelanamdisrespect
ānāhaḥ2.6.55MasculineSingularvibandhaḥ
anāhatam2.6.113MasculineSingulartantrakam, navāmbaram, niṣpravāṇi
anakṣaramMasculineSingularavācyamunfit to be uttered
anayaḥ3.3.157MasculineSingularsaṅghātaḥ, sanniveśaḥ
andhakāraḥMasculineSingulartamisram, timiram, tamaḥ, dhvāntamperforated, or full of holes
andham3.3.110NeuterSingularsūryaḥ, vahniḥ
aṅgahāraḥMasculineSingularaṅgavikṣepaḥa appropriate vocative for female friend
aṅgam2.6.71NeuterSingularapaghanaḥ, pratīkaḥ, avayavaḥ
aṅganamNeuterSingularcatvaram, ajiram
añjanam2.9.101NeuterSingularvi‍tunnakam, ‍mayūrakam, tutthāñjanam
aṅkyaḥ1.7.5MasculineSingularāliṅgyaḥ, ūrdhvakaḥdrum, a synonm of mridanga
antaḥpuram2.2.11NeuterSingularavarodhanam, śuddhāntaḥ, avarodhaḥ
antaram3.3.195NeuterSingularvraṇakārī
antardhā1.3.12FeminineSingularapidhānam, tirodhānam, pidhānam, vyavadhā, ācchādanam, antardhiḥ, apavāraṇamcovering or disappearing
antargatam3.1.86MasculineSingularvismṛtam
antarīyam2.6.118NeuterSingularparidhānam, adhoṃśukam, upasaṃvyānam
anubandhaḥ3.3.105MasculineSingularbudhaḥ, vṛddhaḥ
anucaraḥ2.8.73MasculineSingularabhisaraḥ, anuplavaḥ, ‍sahāyaḥ
anujaḥ2.6.43MasculineSingularjaghanyajaḥ, kaniṣṭhaḥ, yavīyān, avarajaḥ
anupadam3.1.77MasculineSingularanvak, anvakṣam, anugam
ānupūrvī2.7.38FeminineSingularāvṛt, paripāṭiḥ, anukramaḥ, paryāyaḥ
anurodhaḥ2.8.12MasculineSingularanuvartanam
anveṣitam3.1.105MasculineSingularmṛgitam, gaveṣitam, anviṣṭam, mārgitam
ānvīkṣikī1.6.5FeminineSingulartarkavidyālogic
apacitiḥ3.3.74FeminineSingularḍimbaḥ, pravāsaḥ
apadiśam1.3.5MasculineSingularvidikintermediate point
āpaḥ1.10.3-4FemininePluralsalilam, payaḥ, vanam, kabandham, puṣkaram, arṇaḥ, nīram, śambaram, vāḥ, kamalam, kīlālam, bhuvanam, udakam, sarvatomukham, toyaḥ, kṣīram, meghapuṣpam, vāri, jalam, amṛtam, vanam, pāthaḥ, ambhaḥ, pānīyam, ambu, ghanarasaḥwater
apalāpaḥMasculineSingularnihnavaḥstange quarrey
apāmārgaḥMasculineSingularpratyakparṇī, kīśaparṇī, kiṇihī, śaikharikaḥ, kharamañjarī, dhāmārgavaḥ, mayūrakaḥ
āpannasattvā2.6.22FeminineSingulargarbhiṇī, gurviṇī, antarvatnī
āpūpikaḥ2.9.29MasculineSingularkāndavikaḥ, bhakṣyakāraḥ
āragvadhaḥ2.4.23MasculineSingularsaṃpākaḥ, caturaṅgulaḥ, ārevataḥ, vyādhighātaḥ, kṛtamālaḥ, rājavṛkṣaḥ, suvarṇakaḥ
arālam3.1.70MasculineSingularbhugnam, natam, jihmam, vakram, kuṭilam, kuñcitam, vṛjinam, vellitam, āviddham, ūrmimat
ārāmaḥMasculineSingularupavanam
āranālaḥ2.9.38NeuterSingularabhiṣutam, avantisomam, dhānyāmlam, kuñjalam, sauvīram, kāñjikam, kulmāṣam
ārāt3.3.250MasculineSingularkhedaḥ, anukampā, santoṣaḥ, vismayaḥ, āmantraṇam
argalam2.2.17MasculineSingularviṣkambham
arghaḥ3.3.32MasculineSingularmāsam, amātyaḥ, atyupadhaḥ, medhyaḥ, sitaḥ, vakam
arimedaḥ2.2.50MasculineSingularviṭkhadiraḥ
ariṣṭaḥ2.2.62MasculineSingularmālakaḥ, picumardaḥ, nimbaḥ, sarvatobhadraḥ, hiṅguniryāsaḥ
ārohaḥ3.3.246MasculineSingularīṣat, abhivyāptiḥ, sīmā, dhātuyogajaḥ
arthyaḥ3.3.168MasculineSingularsundaraḥ, somadaivatam
aruṇaḥ3.3.54MasculineSingularmeṣādiloma, bhruvauantarāāvartaḥ
aśaḥ2.9.90MasculineSingularriktham, rāḥ, draviṇam, dhanam, svāpateyam, arthaḥ, hiraṇyam, ṛktham, vittam, vibhavaḥ, dyumnam, va‍su
āśīḥ3.3.236FeminineSingularjvālā, ābhāsaḥ
āspadam3.3.101NeuterSingularvidvān, supragalbhaḥ
āsphoṭāFeminineSingularviṣṇukrāntā, aparājitā, girikarṇī
āsphoṭanī2.10.34FeminineSingularvedhanikā
asraḥ3.3.172MasculineSingularvāyuḥ, karbukaḥ
āsravaḥ2.4.29MasculineSingularkleśaḥ, ādīnavaḥ
āsthā3.3.94FeminineSingularputraḥ, parīvāraḥ
āśugaḥ3.3.24MasculineSingularpravāhaḥ, javaḥ
asuraḥ1.1.12MasculineSingularditisutaḥ, indrāriḥ, daityaḥ, suradviṣ, śukraśiṣyaḥ, danujaḥ, pūrvadevaḥ, dānavaḥ, daiteyaḥgiant
āśuvrīhiḥ2.9.16MasculineSingularpāṭalaḥ, vrīhiḥ
vā2.8.46FeminineSingularvāmī, vaḍavā
vaḥ2.8.44MasculineSingular‍saptiḥ, gandharvaḥ, vājī, turagaḥ, saindhavaḥ, arvā, turaṅgam, ghoṭakaḥ, ghoड़ा, hayaḥ, vāhaḥ, turaṅgaḥ
asvaraḥ3.1.36MasculineSingularasaumyasvaraḥ
vayuk1.3.21FeminineSingularvinīthe head of aries
āśvinaḥMasculineSingularāśvayujaḥ, iṣaḥaashvinah
āśvīyam2.8.48NeuterSingularāśvam
ātaṃkaḥ3.3.10MasculineSingularyavānī
aṭavīFeminineSingulargahanam, kānanam, vanam, araṇyam, vipinam
atha3.3.255MasculineSingularupamā, vikalpaḥ
atimuktaḥMasculineSingularpuṇḍrakaḥ, vāsantī, mādhavīlatā
atiśayaḥ1.1.67MasculineSingularbhṛśam, gāḍham, vram, atimātram, ativelam, dṛḍham, nitāntam, nirbharam, atyartham, bharaḥ, bāḍham, ekāntam, udgāḍhammuch or excessive
ātmaguptāFeminineSingularṛṣyaproktā, śūkaśimbiḥ, ajaḍā, kapikacchuḥ, avyaṇḍā, markaṭī, kaṇḍūrā, prāvṛṣāyaṇī
atyayaḥ3.3.158MasculineSingularviśrambhaḥ, yācñā, premā
aukṣakam2.9.60NeuterSingular‍gav
aurvaḥMasculineSingularvāḍavaḥ, vaḍavānalaḥsubmarine fire
avadānam3.2.3NeuterSingularkarmavṛttam
avadhiḥ3.3.106MasculineSingularnadaviśeṣaḥ, abdhiḥ, sarit
avagaṇitam3.1.107MasculineSingularavamatam, avajñātam, avamānitam, paribhūtam
avagītam3.3.85NeuterSingularpītaḥ, vṛddhaḥ, sitaḥ
avagrāhaḥMasculineSingularavagrahaḥdraught
avalgujaḥMasculineSingularvākucī, somarājī, pūtaphalī, suvalliḥ, somavallikā, kālameśī, kṛṣṇaphalā
avanatānatam3.1.70MasculineSingularavāgram, ānatam
āvāpakaḥ2.6.108MasculineSingularpārihāryaḥ, kaṭakaḥ, valayaḥ
avarṇaḥMasculineSingularākṣepaḥ, garhaṇam, jugupsā, parīvādaḥ, nindā, upakrośaḥ, nirvādaḥ, kutsā, apavādaḥcensure, blame, or contempt
avasaraḥ2.4.24MasculineSingularprastāvaḥ
avaskaraḥ3.3.175MasculineSingulardvāḥsthaḥ, pratīhārī, dvāram
avi:3.3.215MasculineSingularutsekaḥ, amarṣaḥ, icchāprasavaḥ, mahaḥ
avyaktaḥ3.3.68MasculineSingularprakaraṇam, prakāraḥ, kārtsnyam, vārtā
ayanam2.1.15NeuterSingularpadavī, mārgaḥ, vartanī, saraṇiḥ, panthāḥ, vartma, padyā, sṛtiḥ, adhvā, ekapadī, paddhatiḥ
āyuḥMasculineSingularvitakālaḥ
babhruḥ3.3.178MasculineSingulardevātvṛtam, śreṣṭhaḥ, dāyādaḥ, viṭaḥ, manākpriyam
bāhlīkam3.3.9NeuterSingularvasyakhuraḥ
bāhudāFeminineSingularsaitavāhinīdhavala(river)
bahulaḥ3.3.207MasculineSingularkṣārakaḥ, samūhaḥ, ānāyaḥ, gavākṣaḥ
bahupradaḥ3.1.4MasculineSingularvadānyaḥ, sthūlalakṣyaḥ, dānaśauṇḍaḥ
bahusūtiḥ2.9.71FeminineSingularvaṣkayiṇī
bakaḥ2.5.24MasculineSingularkahvaḥ
balāUbhaya-lingaSingularvāṭyālakaḥ
balabhadraḥ1.1.23-24MasculineSingularbaladevaḥ, balaḥ, saṅkarṣaṇaḥ, tālāṅkaḥ, halāyudhaḥ, revatīramaṇaḥ, pralambaghnaḥ, kālindībhedanaḥ, halī, rauhiṇeyaḥ, kāmapālaḥ, acyutāgrajaḥ, ānakadundubhiḥ, sīrapāṇiḥ, musalī, nīlāmbaraḥ, rāmaḥbalaram
bālaḥ2.6.42MasculineSingularmāṇavakaḥ
balākā2.5.27FeminineSingularvisakaṇṭhikā
balam2.8.107NeuterSingularparākramaḥ, sthāma, taraḥ, śaktiḥ, śauryam, draviṇam, prāṇaḥ, śuṣmam, sahaḥ
balavat2.4.2MasculineSingularatīva, nirbharam, suṣṭhu, kimuta, svasti
baliśam1.10.16NeuterSingularmatsyavedhanamgoad
bāṇaḥ2.8.87MasculineSingularmārgaṇaḥ, khagaḥ, pṛṣatkaḥ, pa‍ttrī, kalambaḥ, ajihmagaḥ, i‍ṣuḥ, śaraḥ, ā‍śugaḥ, viśikhaḥ, ropaḥ
bāṇaḥ3.3.51MasculineSingularnirvyāpārasthitiḥ, kālaviśeṣaḥ, utsavaḥ
bāndhavaḥ2.6.34MasculineSingularsvajanaḥ, sagotraḥ, jñātiḥ, bandhuḥ, svaḥ
bandhyaḥMasculineSingularaphalaḥ, avakeśī
barivāsitaḥ3.1.102MasculineSingularvarivasyitam, upāsitam, upacaritam
bhāgineyaḥ2.6.32MasculineSingularsvasrīya
bhaginī2.6.29FeminineSingularsvasā
bhakṣitaḥMasculineSingularglastam, annam, khāditam, liptam, bhuktam, grastam, abhyavahṛtam, gilitam, carvitam, aśitam, jagdham, psātam, pratyasitam
bhaṃgaḥMasculineSingularūrmiḥ, vīciḥ, taraṅgaḥwave
bhāṇḍam2.9.34NeuterSingularāvapanam, pātram, amatram, ‍bhājanam
bhāradvājaḥ2.5.17MasculineSingularvyāghrāṭaḥ
bhaṭṭārakaḥMasculineSingulardevaḥa king
bhavaḥ3.3.214MasculineSingularātmā, janma, sattā, svabhāvaḥ, abhiprāyaḥ, ceṣṭā
bhekaḥMasculineSingularmaṇḍūkaḥ, varṣābhūḥ, śālūraḥ, plavaḥ, darduraḥa frog
bhekīFeminineSingularvarṣābhvīa female frog
bherī3.3.3FeminineSingularmārutaḥ, vedhāḥ, bradhnaḥ
bhikṣā3.3.232FeminineSingularraviḥ, śvetaḥ, chadaḥ
bhikṣuḥ2.7.45MasculineSingularpārāśarī, maskarī, parivrāṭ, karmandī
bhinnārthakaḥ3.1.81MasculineSingularanyataraḥ, ekaḥ, tvaḥ, anyaḥ, itaraḥ
bhrātṛvyaḥ3.3.154MasculineSingularśapathaḥ, jñānam, vvāsaḥ, hetuḥ, randhraḥ, adhīnaḥ, śabdaḥ
bhrūṇaḥ3.3.51MasculineSingularmaurvī, dravyāśritaḥ, sattvādikaḥ, śuklādikaḥ, sandhyādikaḥ
bhūbhṛt3.3.67MasculineSingularsārathiḥ, tvaṣṭā
bhūḥ2.1.2-3FeminineSingularkṣmā, mahī, dhātrī, kumbhinī, ratnagarbhā, bhūmiḥ, rasā, dharā, kṣoṇī, kṣitiḥ, vasudhā, gotrā, pṛthvī, medinī, gahvarī, ilā, bhūtadhātrī, sāgarāmbarā, anantā, sthirā, dharaṇī, kāśyapī, vasumatī, vasundharā, pṛthivī, avaniḥ, vipulā, gauḥ, kṣamā, jagatī, acalā, vvambharā, dharitrī, jyā, sarvaṃsahā, urvī, kuḥ
bhujaḥ2.6.80Ubhaya-lingaSingularbāhuḥ, praveṣṭaḥ, doḥ
bhūrjaḥ2.2.46MasculineSingularcarmī, mṛdutvak
bhūṣṇuḥ3.1.28MasculineSingularbhaviṣṇuḥ, bhavitā
bhūtiḥ3.3.76FeminineSingularjagat, chandoviśeṣaḥ, kṣitiḥ
bhūtikam3.3.8NeuterSingularmahendraḥ, guggulu, ulūkaḥ, vyālagrāhī
bībhatsamNeuterSingularvikṛtamdisgust
bodhidrumaḥ2.4.20MasculineSingularcaladalaḥ, pippalaḥ, kuñjarāśanaḥ, vatthaḥ
brahmā1.1.16-17MasculineSingularprajāpatiḥ, viścasṛṭ, aṇḍajaḥ, kamalodbhavaḥ, satyakaḥ, ātmabhūḥ, pitāmahaḥ, svayaṃbhūḥ, abjayoniḥ, kamalāsanaḥ, vedhāḥ, vidhiḥ, pūrvaḥ, sadānandaḥ, haṃsavāhanaḥ, surajyeṣṭhaḥ, hiraṇyagarbhaḥ, caturāsanaḥ, druhiṇaḥ, sraṣṭā, vidhātā, nābhijanmā, nidhanaḥ, rajomūrtiḥ, parameṣṭhī, lokeśaḥ, dhātā, virañciḥbramha
brahma3.3.121NeuterSingularprayojanam, niḥsaraṇam, vanabhedaḥ
brāhmaṇyam2.4.41NeuterSingularvāḍavyam
brahmavarcasam2.7.42NeuterSingularvṛttādhyayanardhiḥ
brāhmīFeminineSingularvāṇī, sarasvatī, bhāratī, bhāṣā, gīḥ, vākthe goddess of spech
brāhmīFeminineSingularsomavallarī, matsyākṣī, vayasthā
bṛhaspatiḥ1.3.24MasculineSingularāṅgirasaḥ, surācāryaḥ, vācaspatiḥ, gīrpatiḥ, citraśikhaṇḍijaḥ, dhiṣaṇaḥ, guruḥ, vaḥthe janet
buddham3.1.110MasculineSingularmanitam, viditam, pratipannam, avasitam, avagatam, budhitam
buddhiḥ1.5.1FeminineSingularpratipat, upalabdhiḥ, śemuṣī, dhiṣaṇā, cetanā, saṃvit, prekṣā, prajñā, manīṣā, jñaptiḥ, cit, matiḥ, dhīḥunderstanding or intellect
ca3.3.258MasculineSingularsambhāvyam, krodhaḥ, upagamaḥ, kutsanam, prākāśyam
cakravartī2.8.2MasculineSingularsarvabhau‍maḥ
calanam3.1.73MasculineSingulartaralam, lolam, kampanam, pariplavam, cañcalam, calam, pāriplavam, calācalam, kampram
cāmpeyaḥ2.2.65MasculineSingularkesaraḥ, nāgakesaraḥ, kāñcanāhvayaḥ
caṇḍālaḥ2.10.19MasculineSingularantevāsī, janaṅgamaḥ, plavaḥ, pukkasaḥ, śvapacaḥ, divākīrttiḥ, cāṇḍālaḥ, niṣādaḥ, mātaṅgaḥ
cāṇḍālikā2.10.32FeminineSingularkāṇḍolavīṇā, caṇḍālavallakī
cāraḥ2.8.12MasculineSingularpraṇidhiḥ, apasarpaḥ, caraḥ, spaśaḥ, gūḍhapuruṣaḥ, yathārhavarṇaḥ
cāraṇaḥ2.10.12MasculineSingular‍kuśīlavaḥ
carcā1.5.2FeminineSingularsaṅkhyā, vicāraṇāreflection
cāṣaḥ2.5.18MasculineSingularkikīdiviḥ
caṭakaḥ2.5.20MasculineSingularkalaviṅkaḥ
cavyamNeuterSingularcavikam
cayaḥMasculineSingularvapram
chandaḥ3.3.95MasculineSingularjanavādaḥ
chatrā2.9.38FeminineSingularvitunnakam, kustumburu, dhānyakam
chātraḥ2.7.13MasculineSingularantevāsī, śiṣyaḥ
chinnam3.1.104MasculineSingularchitam, chātam, vṛkṇam, lūnam, kṛttam, dātam, ditam
citrāFeminineSingulargavākṣī, goḍumbā
citrāFeminineSingularmūṣikaparṇī, pratyakśreṇī, dravantī, raṇḍā, vṛṣā, nyagrodhī, sutaśreṇī, śambarī, upacitrā
citrakaraḥ2.10.7MasculineSingularraṅgājīvaḥ
cittamNeuterSingularmanaḥ, cetaḥ, hṛdayam, svāntam, hṛt, mānasammalice
cūrṇam1.2.135NeuterSingularvāsayogaḥ
cūrṇitaḥ3.1.93MasculineSingularavadadhvastaḥ
daivajñaḥ2.8.13MasculineSingularmauhūrttaḥ, sāṃvatsaraḥ, ‍kārtāntikaḥ, jyautiṣikaḥ, daivajñaḥ, gaṇakaḥ, mauhūrttikaḥ
daivam1.4.28NeuterSingularniyatiḥ, vidhiḥ, diṣṭam, bhāgadheyam, bhāgyamdestiny or luck
daṇḍaḥ3.3.48MasculineSingularvaṃśaśalākā
daraḥ3.3.192MasculineSingularvinā, tādarthyam, paridhānam, avasaraḥ, ātmīyaḥ, bhedaḥ, avadhiḥ, antarātmā, bahiḥ, chidram, antardhiḥ, avakāśaḥ, madhyaḥ
daraḥMasculineSingularsādhvasam, bhayam, trāsaḥ, bhītiḥ, bhīḥfear or terror
darpaḥMasculineSingularavaṣṭambhaḥ, cittodrekaḥ, smayaḥ, madaḥ, avalepaḥarrogance
daśāḥ2.6.115FeminineSingularvastayaḥ
daśamīsthaḥ3.3.94MasculineSingularabhiprāyaḥ, vaśaḥ
dātram2.9.13NeuterSingularlavitram
vaḥMasculineSingulardavaḥ, vanahutāśanaḥforest fire
davaḥ3.3.214MasculineSingularāhvānam, adhvaraḥ, ājñā
dāyādaḥ3.3.95MasculineSingulartrātā, dāruṇaḥraṇaḥ, sārāvaḥ, ruditam
deśaḥ2.1.8MasculineSingularviṣayaḥ, upavartanam
devakhātamNeuterSingularbilam, guhā, gahvaram
devalaḥ2.10.11MasculineSingulardevājīvaḥ
devanam3.3.124NeuterSingularvipat, bhraṃśaḥ, kāmajaḥdoṣaḥ, krodhajaḥdoṣaḥ
devaraḥ2.6.32MasculineSingulardevāḥ
dhāma3.3.131NeuterSingularprabhāvaḥ, adhyāsanam, cakram, puram
dhamanīFeminineSingularhanuḥ, haṭṭavilāsinī, añjanakeśī
dhanuḥ2.8.84FeminineSingularkārmukam, iṣvāsaḥ, cāpaḥ, dhanva, śarāsanam, kodaṇḍam
dhanurdharaḥ2.8.70MasculineSingulardha‍nuṣmān, dhānuṣkaḥ, niṣaṅgī, atrī, dhanvī
dhānyam2.9.22NeuterSingularvrīhiḥ, stambakariḥ
dhānyam2.9.24MasculineSingularṛddham, ‍āvasitam
dharmadhvajī2.7.58MasculineSingularliṅgavṛttiḥ
dharmaḥ1.4.25MasculineSingularpuṇyam, śreyaḥ, sukṛtam, vṛṣaḥvirtue or moral merit
dharmarājaḥ1.1.61-62MasculineSingularantakaḥ, daṇḍadharaḥ, yamarāṭ, kṛtāntaḥ, pitṛpatiḥ, vaivasvataḥ, kālaḥ, śamanaḥ, paretarāṭ, śrāddhadevaḥ, yamaḥ, yamunābhrātā, samavartīyama
dhātuḥ3.3.72MasculineSingularrātriḥ, veśma
dhavaḥ3.3.214MasculineSingularnikṛtiḥ, avvāsaḥ, apahnavaḥ
dhenukā3.3.15FeminineSingularmukhyaḥ, anyaḥ, kevalaḥ
dhik3.3.248MasculineSingularsaha, ekavāram
dhikkṛtaḥ3.1.38MasculineSingularapadhvastaḥ
dhīndriyam1.5.8NeuterSingularghrāṇaḥ, rasanā, tvak, manaḥ, netram, śrotraman intellectual organ
dhṛṣṭaḥ3.1.24MasculineSingulardhṛṣṇak, vayātaḥ
dhurāvahaḥ2.9.66MasculineSingularsarvadhurīṇaḥ
dhūrtaḥ2.10.44MasculineSingularakṣadhūrttaḥ, dyūtakṛt, akṣadevī, kitavaḥ
dhūrtaḥ3.1.47MasculineSingularvañcakaḥ
dhvāṅkṣaḥ3.3.227MasculineSingularsukṛtaḥ, vṛṣabhaḥ, śukralaḥ, mūṣikaḥ, śreṣṭhaḥ
digdhaḥ2.8.90MasculineSingularviṣāktaḥ, liptakaḥ
ḍimbaḥ3.4.14MasculineSingularviplavaḥ, ḍamaraḥ
dīnaḥ3.1.48MasculineSingularniḥsvaḥ, durvidhaḥ, daridraḥ, durgataḥ
dīpakaḥ3.3.11MasculineSingularanvayaḥ, śīlaḥ
dohadam1.7.27NeuterSingularabhilāṣaḥ, lipsā, īhā, icchā, kāmaḥ, vāñchā, spṛhā, tarpaḥ, manorathaḥ, tṛṭ, kāṅkṣādesire or longing
droṇaḥ3.3.55MasculineSingularstambhaḥ, veśma
droṇī1.10.11FeminineSingularkāṣṭhāmbuvāhinīan oval vessel of wood used for holding or pouring out of water
dṛṣṭāntaḥ3.3.69MasculineSingularśleṣmādiḥ, aśmavikṛtiḥ, rasādiḥ, śabdayoniḥ, raktādiḥ, mahābhūtādiḥ, mahābhūtaguṇāḥ, indriyāṇi
dṛṣṭiḥ3.3.44FeminineSingularśivaḥ
drumotpalaḥ2.2.60MasculineSingularparivyādhaḥ, karṇikāraḥ
drutāvadīrṇaḥ3.1.88MasculineSingularavadīrṇaḥ
dūram3.1.67MasculineSingularviprakṛṣṭam
durmanā3.1.6MasculineSingularvimanāḥ, antarmanāḥ
dūrvāFeminineSingularbhārgavī, ruhā, anantā, śataparvikā, sahasravīryā
dūṣaḥ2.9.17MasculineSingularkodravaḥ
dūṣyā2.8.42FeminineSingularkakṣyā, varatrā
dvāḥFeminineSingulardvāram, pratīhāraḥ
dvaipaḥ2.8.54MasculineSingularvaiyāghraḥ
dvārapālaḥ2.8.6MasculineSingularpratīhāraḥ, dvāsthaḥ, ‍dvāsthitaḥ, darśakaḥ
dviguṇākṛtam2.9.9MasculineSingulardvitīyākṛtam, dvihalyam, dvisītyam, ‍śambākṛtam
dvijaḥ3.3.36MasculineSingularpūrdvāraḥ, kṣetram
dvīyaḥ3.1.67MasculineSingularsudūram, daviṣṭham
dyauḥ1.2.1FeminineSingularvyoma, nabhaḥ, anntam, viyat, vihāyaḥ, dyuḥ, meghādhvā, dyauḥ, puṣkaram, antarīkṣam, suravartma, viṣṇupadam, vihāyasaḥ, tārāpathaḥ, mahābilam, abhram, ambaram, gaganam, kham, ākāśam, nākaḥ, antarikṣamsky
dyāvāpṛthivyauFeminineDualrodasī, divaspṛthivyau, rodasyau, dyāvābhūmī
dyūtaḥ2.10.45MasculineSingularpaṇaḥ, akṣavatī, kaitavam
ekāgraḥ3.3.198MasculineSingularsvāduḥ, priyaḥ
ekāgraḥ3.1.79MasculineSingularekatālaḥ, ananyavṛttiḥ, ekāyanaḥ, ekasargaḥ, ekāgryaḥ, ekāyanagataḥ
elāparṇīFeminineSingularyuktarasā, suvahā, rāsnā
evam2.4.15MasculineSingulareva, iti, punaḥ, vā
evam3.3.258MasculineSingularbhūṣaṇam, paryāptiḥ, śaktiḥ, vāraṇam
gahvaram3.3.191NeuterSingularbhayaḥ, śvabhraḥ
gairikam3,.3.12NeuterSingularsāṣṭaṃśataṃsuvarṇam, hema, urobhūṣaṇam, palam, dīnāraḥ
gajabandhanī2.8.43FeminineSingularvārī
gajabhakṣyāFeminineSingularsuvahā, hlādinī, surabhī, rasā, maheraṇā, kundurukī, sallakī
gālavaḥMasculineSingularmārjanaḥ, śābaraḥ, lodhraḥ, tirīṭaḥ, tilvaḥ
gambhārī2.4.35FeminineSingularśrīparṇī, bhadraparṇī, kāśmaryaḥ, sarvatobhadrā, kāśmarī, madhuparṇikā
gaṃgā1.10.31FeminineSingularbhāgīrathī, tripathagā, trisrotā, viṣṇupadī, bhīṣmasūḥ, jahnutanayā, suranimnagāganges(river)
gaṇaḥ3.3.52MasculineSingularbhāskaraḥ, varṇabhedaḥ
gandhanam3.3.122NeuterSingularavakāśaḥ, sthitiḥ
gandharasaḥ2.9.105MasculineSingular‍nāgasaṃbhavam
gandholī2.5.30FeminineSingularvaraṭā
gāṇḍīvaḥ2.8.85MasculineSingulargāṇḍivaḥ
gāṅgerukīFeminineSingularnāgabālā, jhaṣā, hrasvagavedhukā
gaṇikā2.6.19FeminineSingularrūpājīvā, vārastrī, veśyā
gañjā2.1.18FeminineSingularrumā, lavaṇākaraḥ
gantrī2.8.53FeminineSingularkambalivāhyakam
garbhāgāramNeuterSingularvāsagṛham, pānīyaśālikā
gardabhāṇḍaḥ2.2.43MasculineSingularplakṣaḥ, kandarālaḥ, kapītanaḥ, supārśvakaḥ
garhyavādī3.1.34MasculineSingularkadvadaḥ
gartaḥMasculineSingularavaṭaḥa hole or vacuity
garutmānMasculineSingularnāgāntakaḥ, viṣṇurathaḥ, garuḍaḥ, suparṇaḥ, tārkṣyaḥ, pannagāśanaḥ, vainateyaḥ, khageśvaraḥa heavanly bird
garutmān3.3.64MasculineSingularpavanaḥ, amaraḥ
gātram2.8.41NeuterSingularavaram
gātrānulepanī1.2.134FeminineSingularvarttiḥ
gauḥ2.9.67-72FeminineSingularupasaryā, rohiṇī, bahusūtiḥ, kapilā, navasūtikā, ekahāyanī, droṇakṣīrā, bandhyā, saurabheyī, garbhopaghātinī, arjunī, acaṇḍī, dhavalā, vaṣkayiṇī, dvivarṣā, pīnoghnī, tryabdā, samāṃsamīnā, sandhinī, vaśā, praṣṭhauhī, naicikī, pareṣṭukā, pāṭalā, suvratā, caturabdā, droṇadugdhā, avatokā, usrā, kālyā, aghnyā, sukarā, kṛṣṇā, dhenuḥ, ekābdā, varastanī, trihāyaṇī, māheyī, vehad, śṛṅgiṇī, bālagarbhiṇī, śavalī, cirasūtā, dvihāyanī, sukhasaṃdohyā, caturhāyaṇī, dhenuṣyā, sravadgarbhā, mātā(49)cow
gauraḥ3.3.197MasculineSingularvyāsaktaḥ, ākulaḥ
gaurī2.6.8FeminineSingularnagnikā, anāgatārtavā
gavedhuḥ2.9.25FeminineSingulargavedhukā
gāyatrī2.2.49FeminineSingularbālatanayaḥ, khadiraḥ, dantadhāvanaḥ
ghanaḥ3.3.117MasculineSingularsravantī
gharmaḥMasculineSingularnidāghaḥ, svedaḥsweat
ghāsaḥMasculineSingularyuvasam
ghasraḥMasculineSingulardinam, ahaḥ, divasaḥ, vāsaraḥday
ghoṇṭā2.4.169FeminineSingularkhapuraḥ, pūgaḥ, kramukaḥ, guvākaḥ
ghṛtamājyam2.9.53NeuterSingularājyam, haviḥ, sarpiḥ
ghṛtāmṛtam3.3.82MasculineSingularmahābhītiḥ, vanāpekṣikarma
godhāpadīFeminineSingularsuvahā
gojihvāFeminineSingulardarvikā
golomīFeminineSingulargaṇḍālī, śakulākṣakaḥ, śatavīryā
gopālaḥ2.9.58MasculineSingularābhīraḥ, ballavaḥ, ‍gopaḥ, ‍gosaṃkhyaḥ, ‍godhuk
gopānasīFeminineSingularvalabhī
gopīFeminineSingularśārivā, anantā, utpalaśārivā, śyāmā
gopuram3.3.190NeuterSingularupadravaḥ
govindaḥ3.3.98MasculineSingularṛtuḥ, vatsaraḥ
grāhaḥMasculineSingularavahāraḥa shark
grahaṇī2.6.55FeminineSingularpravāhikā
granthiḥMasculineSingularparva, paruḥ
gṛham2.2.4-5NeuterSingularagāram, vastyam, sadma, geham, ālayaḥ, gṛhāḥ, bhavanam, niśāntam, veśma, nilayaḥ, mandiram, sadanam, niketanam, udavasitam, nikāyyaḥ
gulmaḥ3.3.150MasculineSingularśārivā, niśā
guruḥ3.3.170MasculineSingulardharādharaḥ, dhanvaḥ
haṃsaḥ2.5.26MasculineSingularcakrāṅgaḥ, mānasaukāḥ, śvetagarut
hañjikāFeminineSingularvardhakaḥ, bhārgī, brāhmaṇayaṣṭikā, aṅgāravallī, bāleyaśākaḥ, brāhmaṇī, varvaraḥ, padmā
hāraḥ2.6.106MasculineSingularmuktāvalī
haridrā2.9.41FeminineSingularpītā, vrarṇinī, niśākhyā, kāñcanī
harṣamāṇaḥ3.1.5MasculineSingularvikurvāṇaḥ, pramanāḥ, hṛṣṭamānasaḥ
hastī2.8.35MasculineSingularpadmī, karī, gajaḥ, anekapaḥ, dantī, stamberamaḥ, vāraṇaḥ, mataṅgajaḥ, dviradaḥ, hāthī, ibhaḥ, kuñjaraḥ, dvipaḥ, dantāvalaḥ
havaḥ3.3.215MasculineSingularsatāṃmatiniścayaḥ, prabhāvaḥ
hāyanaḥ3.3.115MasculineSingularśakraḥ, ghātukaḥ, varṣukābdaḥ
hetuśūnyā3.2.2FeminineSingularvilakṣaṇam
himāṃśuḥ1.3.13-14MasculineSingularśaśadharaḥ, induḥ, sudhāṃśuḥ, niśāpatiḥ, somaḥ, kalānidhiḥ, nakṣatreśaḥ, candramāḥ, kumudabāndhavaḥ, śubhrāṃśuḥ, abjaḥ, glauḥ, dvijarājaḥ, kṣapākaraḥ, candraḥ, vidhuḥ, oṣadhīśaḥ, jaivātṛkaḥ, mṛgāṅkaḥthe moon
hiṅgulīFeminineSingularvārtākī, siṃhī, bhaṇṭākī, duṣpradharṣiṇī
hlādinīFeminineSingulardambholiḥ, śatakoṭiḥ, kuliśam, śambaḥ, paviḥ, vajram, aśaniḥ, svaruḥ, bhiduramthe thunderbolt of indra
hṛṣīkamNeuterSingularviṣayi, indriyamorgan of sense
huṃ3.3.260MasculineSingularvistāraḥ, aṅgīkṛtiḥ
hūtiḥFeminineSingularākāraṇā, āhvānaminvocation
iḍā3.3.48FeminineSingularvābharaṇam, amatram
īlitaśaḥMasculineSingularvarṇitam, paṇitam, paṇāyim, īḍitam, gīrṇam, praṇum, śastam, abhiṣṭutam, panitam, panāyim, stutam
inaḥ3.3.118MasculineSingularvandā
indraḥ1.1.45MasculineSingularmarutvān, pākaśāsanaḥ, puruhūtaḥ, lekharṣabhaḥ, divaspatiḥ, vajrī, vṛṣā, balārātiḥ, harihayaḥ, saṅkrandanaḥ, meghavāhanaḥ, ṛbhukṣāḥ, maghavā, vṛddhaśravāḥ, purandaraḥ, śakraḥ, sutrāmā, vāsavaḥ, vāstoṣpatiḥ, śacīpatiḥ, svārāṭ, duścyavanaḥ, ākhaṇḍalaḥ, viḍaujāḥ, sunāsīraḥ, jiṣṇuḥ, śatamanyuḥ, gotrabhid, vṛtrahā, surapatiḥ, jambhabhedī, namucisūdanaḥ, turāṣāṭ, sahasrākṣaḥindra, the king of the gods
iti3.3.253MasculineSingularvikalpaḥ, pṛcchā
itihāsaḥMasculineSingularpurāvṛttamhistory
jagaraḥ2.8.66MasculineSingularkaṅkaṭakaḥ, kavacaḥ, tanutram, varma, daṃśanam, uraśchadaḥ
jagatīFeminineSingularlokaḥ, viṣṭapam, bhuvanam, jagat
jaghanyaḥ3.3.167MasculineSingularvalguḥ, vāk
jaivātṛkaḥ3.3.11MasculineSingularsvarṇaḥ
jalanīlīFeminineSingularśaivalaḥ, śaivālamvallisneria
jālikaḥ2.10.14MasculineSingularvāgurikaḥ
jalocchvāsāḥMasculinePluralparīvāhāḥinundation
jalpākaḥ3.1.33MasculineSingularvācālaḥ, vācāṭaḥ, bahugarhyavāk
jambūḥ2.4.19FeminineSingularjambu, jāmbavam
jambukaḥ3.3.3MasculineSingularaṅkaḥ, apavādaḥ
jāmiḥ3.3.150FeminineSingularpucchaḥ, puṇḍraḥ, vabhūṣā, prādhānyam, ketuḥ
janīFeminineSingularcakravartinī, saṃsparśā, jatūkā, rajanī, jatukṛt
jānūḥ2.6.73MasculineSingularurupūrvam, aṣṭhīvat
janusNeuterSingularjanma, janiḥ, utpattiḥ, udbhavaḥ, jananambirth
jarā2.6.41FeminineSingularvisrasā
jātiḥ3.3.74FeminineSingularvīṇābhedaḥ
jatukam2.9.40NeuterSingularsahasravedhi, vāhlīkam, hiṅgu, rāmaṭham
javanaḥ2.8.46MasculineSingularjavādhikaḥ
jayā2.2.66FeminineSingulartarkārī, kaṇikā, vaijayantikā, jayantī, jayaḥ, agnimanthaḥ, nādeyī, gaṇikārikā, śrīparṇam
jetā2.8.79MasculineSingularjiṣṇuḥ, jitvaraḥ
vanauṣadhamNeuterSingularvātuḥ
vantīFeminineSingularvanī, vā, vanīyā, madhuḥ, sravā
vikā2.9.1FeminineSingular‍ājīvaḥ, vārtā, vṛttiḥ, vartanam, vanam
jñātā3.1.29MasculineSingularviduraḥ, vinduḥ
jyā2.8.86FeminineSingularmaurvī, ‍śiñjinī, guṇaḥ
jyeṣṭhaḥ3.3.47MasculineSingulargauḥ, bhūḥ, vāk
jyotiḥ3.3.238NeuterSingularmahaḥ, utsavaḥ
kabarī2.6.98FeminineSingularkeśaveśaḥ
kacchūḥ2.6.53FeminineSingularpāma, pāmā, vicarcikā
kadalīFeminineSingularrambhā, mocā, aṃśumatphalā, kāṣṭhilā, vāraṇavusā
kadaraḥ2.2.50MasculineSingularsomavalkaḥ
kaivartaḥ1.10.15MasculineSingulardāśaḥ, dhīvaraḥfisherman
kākaḥ2.5.22MasculineSingularcirañjīvī, parabhṛt, sakṛtprajaḥ, karaṭaḥ, maukuliḥ, vāyasaḥ, ātmaghoṣaḥ, balipuṣṭaḥ, ekadṛṣṭiḥ, balibhuk, dhvāṅkṣaḥ, ariṣṭaḥ
kākamācīFeminineSingularvāyasī
kakṣyā3.3.166FeminineSingularātmavān, arthātanapetaḥ
kakudaḥ3.3.99MasculineSingulargosevitam, gopadamānam
kalabhaḥ2.8.36MasculineSingularkariśāvakaḥ
kālānusāryamFeminineSingularśaileyam, vṛddham, aśmapuṣpam, śītaśivam
kaliḥ3.3.202MasculineSingularvātyā, vātāsahaḥ
kālindīFeminineSingularśamanasvasā, sūryatanayā, yamunāyamuna(river)
kaliṅgam2.2.67NeuterSingularindrayavam, bhadrayavam
kaluṣaḥ1.10.14MasculineSingularancchaḥ, āvilaḥturbid water
kam3.3.5NeuterSingularhastaḥ, vitastaḥ
kāmaḥ3.3.146MasculineSingularnāgaraḥ, vaṇik
kamalaḥ3.3.202MasculineSingularśaṭhaḥ, śvāpadaḥ, sarpaḥ
kambalaḥ3.3.202MasculineSingularpāpam, viṭ, kiṭṭam
kāmbalaḥ2.8.55MasculineSingularvāstraḥ
kambuḥ3.3.141MasculineSingularjaḍībhāvaḥ, sthūṇā
kāminī3.3.119FeminineSingularprajāpatiḥ, tattvam, tapaḥ, brahma, brahmā, vipraḥ, vedāḥ
kāmukī2.6.9FeminineSingularvṛṣasyantī
kaṇā2.9.37FeminineSingularupakuñcikā, suṣavī, kāravī, pṛthvī, pṛ‍thuḥ, kālā
kaṇaḥ3.3.52MasculineSingularstutiḥ, akṣaraḥ, dvijādiḥ, śuklādiḥ
kañcukaḥ2.8.63MasculineSingularvārabāṇaḥ
kañcukī2.8.8MasculineSingularsthāpatyaḥ, ‍sauvidaḥ, sauvidallaḥ
kāṇḍaḥ3.3.49MasculineSingularvinyastaḥ, saṃhataḥ
kandurvā2.9.31Ubhaya-lingaSingularsvedanī
kaniṣṭhaḥ3.3.47MasculineSingulargauḥ, bhūḥ, vāk
kaṇṭakaḥ3.3.18MasculineSingularvṛndaḥ
kāntāram3.3.179MasculineSingularviṣṇuḥ, indraḥ, kapilaḥ, ahiḥ, aṃśuḥ, arkaḥ, anilaḥ, bhekaḥ, śukaḥ, siṃhaḥ, candraḥ, yamaḥ, kapiḥ, vājī
kapaṭaḥMasculineSingularkaitavam, kusṛtiḥ, vyājaḥ, nikṛtiḥ, dambhaḥ, śāṭhyam, upādhiḥ, chadmadeceit
kapiḥ2.5.4MasculineSingularśākhāmṛgaḥ, valīmukhaḥ, markaṭaḥ, vānaraḥ, plavaṅgaḥ, kīśaḥ, plavagaḥ, vanaukāḥ
kapotapālikā2.2.15FeminineSingularviṭaṅkam
karaḥ3.3.172MasculineSingularparyaṅkaḥ, parivāraḥ
karambhaḥ2.9.48MasculineSingulardadhisaktavaḥ
kāraṇāFeminineSingularyātanā, vravedanāagony
kāravellaḥMasculineSingularkaṭillakaḥ, suṣavī
karcūrakaḥMasculineSingulardrāviḍakaḥ, kālpakaḥ, vedhamukhyakaḥ
karigarjitam2.8.109NeuterSingularvṛṃhitam
kariṇī2.8.37FeminineSingulardhenukā, vaśā
karipippalīFeminineSingularkapivallī, kolavallī, śreyasī, vaśiraḥ
karīraḥ3.3.181MasculineSingularsurā, āpaḥ, bhūḥ, vāk
karkaśaḥ3.3.225MasculineSingularātmā, mānavaḥ
karmendriyamNeuterSingularpādaḥ, pāyuḥ, upasthaḥ, vāk, pāṇiḥorgan of action
karṇadhāraḥMasculineSingularvikaḥthe pilot or helmsman
karṇaḥ2.6.95MasculineSingularśrotram, śrutiḥ, śravaṇam, śravaḥ, śabdagrahaḥ
karṇikā3.3.15FeminineSingularvalayaḥ, cakraḥ, bhūbhrūnnitambaḥ
karṇīrathaḥ2.8.52MasculineSingularḍayanam, pravahaṇam
karpūram1.2.131MasculineSingularghanasāraḥ, candrasañjñaḥ, sitābhraḥ, himavālukā
karṣaḥ2.9.87MasculineSingular‍suvarṇaḥ
karṣakaḥ2.9.6MasculineSingular‍kṛṣikaḥ, ‍kṛṣīvalaḥ, kṣetrājīvaḥ
karṣūḥ3.3.230MasculineSingularlokaḥ, dhātvaṃśaḥ, vṛṣṭiḥ
kārtikeyaḥMasculineSingularmahāsenaḥ, kumāraḥ, śikhivāhanaḥ, bāhuleyaḥ, senānīḥ, ṣaḍānanaḥ, śaktidharaḥ, viśākhaḥ, guhaḥ, skandaḥ, śarajanmā, krauñcadāruṇaḥ, ṣāṇmāturaḥ, tārakajit, agnibhūḥ, pārvatīnandanaḥkaarttik
kāsaḥ2.6.52MasculineSingularkṣavathuḥ
kaṭaḥ3.3.40FeminineSingularkṣemam, aśubhābhāvaḥ
kaṭakaḥ3.3.18MasculineSingularvyāghraḥ
kattṛṇamNeuterSingularpauram, saugandhikam, dhyāmam, devajagdhakam, rauhiṣam
kaṭuḥFeminineSingularcakrāṅgī, kaṭaṃvarā, śakulādanī, aśokarohiṇī, kaṭurohiṇī, matsyapittā, kṛṣṇabhedī
kaulīnam3.3.123NeuterSingularpratirodhaḥ, virodhācaraṇam
kauśikaḥ3.3.10MasculineSingularvyāghraḥ
kesaraḥ2.2.64MasculineSingularvakulaḥ
ketanam3.3.121NeuterSingularlokavādaḥ, paśvahipakṣiṇāṃyuddham
khaḍgaḥ2.8.90MasculineSingularkṛpāṇaḥ, asiḥ, riṣṭiḥ, kaukṣethakaḥ, maṇḍalāgraḥ, nistriṃśaḥ, karavālaḥ, candrahāsaḥ
khagaḥ3.3.238MasculineSingularrāhuḥ, dhvāntaḥ, guṇaḥ
khagaḥ2.5.35-36MasculineSingularvihaṅgamaḥ, pakṣī, śakunaḥ, pattrī, pattrarathaḥ, vājī, viṣkiraḥ, garutmān, vihaṅgaḥ, vihāyāḥ, śakuniḥ, dvijaḥ, patagaḥ, aṇḍajaḥ, vikiraḥ, patatriḥ, pitsan, vihagaḥ, śakuntiḥ, śakuntaḥ, patatrī, patan, nagaukāḥ, viḥ, nīḍodbhavaḥ, nabhasaṅgamaḥ
khalinī2.4.42FeminineSingularkhalyā, svargaḥ, ākāśaḥ
khalu3.3.263MasculineSingularviṣādaḥ, śuk, artiḥ
khanati2.9.65MasculineSingulardhu‍rīṇaḥ, dhūrvahaḥ, dhuryyaḥ, dhaureyaḥ
khanitram2.9.13NeuterSingularavadāraṇam
kharāśvāFeminineSingularkāravī, dīpyaḥ, mayūraḥ, locamastakaḥ
kharvaḥ2.6.46MasculineSingularhrasvaḥ, vāmanaḥ
kheṭakaḥ3.3.20MasculineSingularbhāvaḥ, vṛndaḥ
klpaḥ2.7.43MasculineSingularvidhiḥ, kramaḥ
kokilaḥ2.5.21MasculineSingularparabhṛtaḥ, pikaḥ, vanapriyaḥ
kolam2.4.36NeuterSingularphenilam, sauvīram, badaram, ghoṇṭā, kuvalam
koṣṇamNeuterSingularkavoṣṇam, mandoṣṇam, kaduṣṇamwarmth
krandanam2.8.109NeuterSingularyodhasaṃrāvaḥ
krandanam3.3.130NeuterSingularsampidhānam, apavāraṇam
krayikaḥ2.9.80MasculineSingularvaṇijyā
kreyam2.9.82MasculineSingularpaṇitavyam, paṇyam
kṛṣṇāFeminineSingularkolā, uṣaṇā, māgadhī, śauṇḍī, kaṇā, vaidehī, pippalī, capalā, upakulyā
kṛṣṇapākaphalaḥ2.2.67MasculineSingularavignaḥ, suṣeṇaḥ, karamardakaḥ
kṛtahastaḥ2.8.69MasculineSingular‍suprayogaviśikhaḥ, ‍kṛtapuṅkhaḥ
kṛtāntaḥ3.3.71MasculineSingularlatā, vistāraḥ
kṛtasapatnikā2.6.7FeminineSingularadhyūḍhā, ‍adhivinnā
kṣaṇaḥ3.3.53MasculineSingularravaḥ
kṣaṇaḥ1.7.38MasculineSingularutsavaḥ, uddharṣaḥ, mahaḥ, uddhavaḥa festival
kṣatavrataḥ2.7.58MasculineSingularavakīrṇī
kṣatriyaḥ2.8.1MasculineSingularvirāṭ, mūrddhābhiṣiktaḥ, rājanyaḥ, bāhujaḥ
kṣattā3.3.69MasculineSingularasarvagocaraḥ, kakṣāntaraḥ, nṛpasya(śuddhāntaḥ)
kṣetrajñaḥ3.3.39MasculineSingulardevaśilpī
kṣetram3.3.188NeuterSingularvāsāḥ, vyoma
kṣetram2.9.11NeuterSingular‍kedāraḥ, vapraḥ
kṣīravidārīFeminineSingularmahāśvetā, ṛkṣagandhikā
kṣudrā3.3.185FeminineSingularvāhanam, pakṣam
kṣullakaḥ3.3.10MasculineSingularkapiḥ, kroṣṭā, śvānaḥ
kṣveḍaḥ1.8.9MasculineSingularviṣam, garalamthe venom of a snake
ku3.3.248MasculineSingularavadhāraṇam, bhedaḥ
kuberaḥ1.1.68-69MasculineSingularekapiṅgaḥ, paulastyaḥ, dhanādhipaḥ, manuṣyadharmā, tryambakasakhaḥ, śrīdaḥ, yakṣaḥ, vaiśravaṇaḥ, rājarājaḥ, guhyakeśvaraḥ, aiḍaviḍaḥ, naravāhanaḥ, kinnareśaḥ, dhanadaḥ, yakṣarāṭ, puṇyajaneśvaraḥkuber
kuharam1.8.1NeuterSingularśvabhram, nirvyathanam, vivaram, śuṣiḥ, randhram, chidram, śuṣiram, vapā, rokam, bilamthe infernal region
kukubhaḥMasculineSingularprasevakaḥthe belly below the neck of a lute
kulmāṣaḥ2.9.19MasculineSingularvakaḥ
kumudam1.10.37NeuterSingularkairavamthe esculent white lily
kuṇḍalam2.6.104NeuterSingularkarṇaveṣṭnam
kuñjaraḥ3.1.58MasculineSingularṛṣabhaḥ, siṃhaḥ, śārdūlaḥ, nāgaḥ, vyāghraḥ, puṅgavaḥ
kuṅkumam2.6.124NeuterSingularlohitacandanam, saṅkocam, bāhlīkam, kāśmīrājanma, dhīram, raktam, varam, piśunam, pītanam, agniśikham
kūpakaḥMasculineSingularvidārakaḥa temporarry well
kūpakaḥ1.10.12MasculineSingularguṇavṛkṣakaḥthe mast
kūrcaśīrṣaḥMasculineSingularśṛṅgaḥ, hrasvāṅgaḥ, vakaḥ, madhurakaḥ
kuśamMasculineSingularpavitram, kuthaḥ, darbhaḥ
kuśam3.3.224NeuterSingularsāhasikaḥ, kaṭhoraḥ, avasṛṇaḥ
kusīdakaḥ2.9.6MasculineSingularvārdhuṣikaḥ, vṛddhyājīvaḥ, vādrdhuṣiḥ
kuṣṭham2.6.54NeuterSingularśvitram
kuṭajaḥ2.2.66MasculineSingulargirimallikā, śakraḥ, vatsakaḥ
kuṭannaṭamNeuterSingulargonardam, dāśapuram, kaivartīmustakam, vāneyam, paripelavam, plavam, gopuram
kuṭṭakaḥ2.10.8MasculineSingularśaulvikaḥ
labdham3.1.105MasculineSingularāsāditam, bhūtam, prāptam, vinnam, bhāvitam
lābhaḥ2.9.81MasculineSingular‍naimeyaḥ, ‍nimayaḥ, parīvarttaḥ
lākṣā2.6.126FeminineSingularrākṣā, jatu, vaḥ, alaktaḥ, drumāmayaḥ
lakṣmīḥ1.1.27FeminineSingularbhārgavī, , haripriyā, padmā, kṣīrasāgarakanyakā, ramā, lokamātā, śrīḥ, padmālayā, lokajananī, kṣīrodatanayā, indirā, kamalālaxmi, goddess of wealth
lakṣyam2.8.87NeuterSingularla‍kṣam, śaravyam
lavaḥ2.4.24MasculineSingularlavanam, abhilāvaḥ
lavaṅgam2.6.126NeuterSingulardevakusumam, śrīsaṃjñam
līlā3.3.207FeminineSingularsvabhāvaḥ, sadvṛttam
liṅgam3.3.30NeuterSingularvṛndaḥ, ambhasāṃrayaḥ
lohakāraḥ2.10.7MasculineSingularvyokāraḥ
lohalaḥ3.1.34MasculineSingularasphuṭavāk
lokālokaḥMasculineSingularcakravālaḥ
lulāpaḥ2.2.5MasculineSingularmahiṣaḥ, vāhadviṣan, kāsaraḥ, sairibhaḥ
lūtā2.2.14FeminineSingularmarkaṭakaḥ, tantuvāyaḥ, ūrṇanābhaḥ
luṭhitaḥ2.8.51MasculineSingularupāvṛttaḥ
madaḥ3.3.98MasculineSingularsthānam, lakṣma, aṅghri, vastu, vyavasitiḥ, trāṇam
madanaḥ1.1.25-26MasculineSingularbrahmasūḥ, māraḥ, kandarpaḥ, kāmaḥ, sambarāriḥ, ananyajaḥ, makaradhvajaḥ, vvaketuḥ, pradyumnaḥ, darpakaḥ, pañcaśaraḥ, manasijaḥ, puṣpadhanvā, ātmabhūḥ, manmathaḥ, mīnaketanaḥ, anaṅgaḥ, smaraḥ, kusumeṣuḥ, ratipatiḥkamadeva
mādhavakaḥ2.10.41MasculineSingularmadhvāsavaḥ, ma‍dhu, mādhvikam
madhucchiṣṭam2.9.108NeuterSingular‍kunaṭī, golā, ‍manoguptā, ‍manohvā, nāgajihvikā, naipālī
madhūkaḥ2.4.27MasculineSingularguḍapuṣpaḥ, madhudrumaḥ, vānaprasthaḥ, madhuṣṭhīlaḥ
madhuvrataḥ2.5.31MasculineSingularbhramaraḥ, puṣpaliṭ, madhupaḥ, ṣaṭpadaḥ, dvirephaḥ, madhuliṭ, aliḥ, bhṛṅgaḥ, alī, madhukaraḥ
madhyamam2.6.80NeuterSingularmadhyaḥ, avalagnam
mahatī3.3.76FeminineSingularśastram, vahnijvālā, raverarciḥ
mahīdhraḥ2.3.1MasculineSingulargiriḥ, parvataḥ, kṣmābhṛt, acalaḥ, gotraḥ, dharaḥ, śikharī, śiloccayaḥ, grāvā, adriḥ, ahāryaḥ, śailaḥ
maithunam3.3.129NeuterSingularāhvānam, rodanam
malam3.3.204MasculineSingularsakhī, āvalī
māṃsam2.6.63NeuterSingularpiśitam, tarasam, palalam, kravyam, āmiṣam
māṃsikaḥ2.10.14MasculineSingularvaitaṃsikaḥ, ‍kauṭikaḥ
manaḥśilā2.9.109FeminineSingularyavāgrajaḥ, ‍pākyaḥ
mandākinīFeminineSingularviyadgaṅgā, svarṇadī, suradīrghikāthe river of heaven
mandākṣamFeminineSingularhrīḥ, trapā, vrīḍā, lajjāblashfulness
mandāraḥMasculineSingularāsphotaḥ, gaṇarūpaḥ, vikīraṇaḥ, arkaparṇaḥ, arkāhvaḥ, vasukaḥ
maṇḍūkaparṇaḥ2.2.56MasculineSingularkuṭannaṭaḥ, śukanāsaḥ, kaṭvaṅgaḥ, araluḥ, dīrghavṛntaḥ, syonākaḥ, naṭaḥ, śoṇakaḥ, ṛkṣaḥ, ṭuṇṭukaḥ, pattrīrṇaḥ
mañjiṣṭhāFeminineSingularbhaṇḍīrī, vikasā, bhaṇḍī, jiṅgī, yojanavallī, samaṅgā, kālameśikā, maṇḍūkaparṇī
manthadaṇḍaḥ2.9.75MasculineSingulardaṇḍaviṣkambhaḥ
mantrī2.8.4MasculineSingulardhīsacivaḥ, amātyaḥ
manuṣyaḥ2.6.1MasculineSingularmānuṣaḥ, martyaḥ, manujaḥ, mānavaḥ, naraḥ
mānuṣyakam2.4.42NeuterSingularbhuvanam, janaḥ
māraṇam2.8.118NeuterSingularnirbahaṇam, pravāsanam, nihiṃsanam, nirgranthanam, nihānanam, nirvāpaṇam, pratighātanam, krathanam, piñjaḥ, unmāthaḥ, nikāraṇam, parāsanam, nirvāsanam, apāsanam, kṣaṇanam, viśasanam, udvāsanam, ujjāsanam, viśaraḥ, pramāpaṇam, viśāraṇam, niṣūdanam, saṃjñapanam, ni‍starhaṇam, parivarjanam, māraṇam, pramathanam, ālambhaḥ, ghātaḥ
mārjāraḥ2.2.7MasculineSingularotuḥ, viḍālaḥ, vṛṣadaṃśakaḥ, ākhubhuk
maruḥMasculineSingulardhanvā
marunmālāFeminineSingularsamudrāntā, devī, koṭivarṣā, laghuḥ, spṛkkā, vadhūḥ, latā, piśunā, laṅkopikā
marutaḥ3.3.65MasculineSingulargrahabhedaḥ, dhvajaḥ
mātṛṣvasuḥ2.6.25MasculineSingularmātṛṣvasrīyaḥ
matsyādhānīFeminineSingularkuveṇīa fish basket
matsyaṇḍī2.9.44FeminineSingularphāṇitam, khaṇḍavikāraḥ
mattaḥ3.1.22MasculineSingularśauṇḍaḥ, utkaṭaḥ, kṣīvaḥ
mauliḥ3.3.201Ubhaya-lingaSingularprāvāraḥ
mauthunam2.7.61NeuterSingularnidhuvanam, ratam, vyavāyaḥ, grāmyadharmaḥ
mayūkhaḥ3.3.23MasculineSingularśailaḥ, vṛkṣaḥ
mayūraḥ2.5.32MasculineSingularmeghanādānulāsī, nīlakaṇṭhaḥ, bhujaṅgabhuk, śikhāvalaḥ, śikhī, barhiṇaḥ, kekī, barhī
medaḥ2.6.65NeuterSingularvasā, vapā
meḍhraḥ2.9.77MasculineSingularkrayavikrayikaḥ, ‍naigamaḥ, vāṇijaḥ, vaṇik, ‍paṇyājīvaḥ, āpaṇikaḥ, ‍sārthavāhaḥ
mliṣṭamMasculineSingularavispaṣṭaman indistinct speech
mṛdvīkāFeminineSingulargostanī, drākṣā, svādvī, madhurasā
mṛgaḥ2.2.9-11MasculineSingularhariṇaḥ, ajinayoniḥ, kuraṅgaḥ, vātāyuḥ
mṛgayā2.10.24NeuterSingularmṛgavyam, ākheṭaḥ, ācchodanam
mṛtaḥ2.8.119MasculineSingularpramītaḥ, parāsuḥ, prāptapañcatvaḥ, paretaḥ, pretaḥ, saṃsthitaḥ
muhuḥ2.4.1MasculineSingularabhīkṣṇyam, asakṛt, punaḥpunaḥ, śaśvat
mukham2.6.90NeuterSingularvadanam, tuṇḍam, ānanam, lapanam, vaktram, āsyam
muktiḥ1.5.6FeminineSingularśreyaḥ, niḥśreyasam, amṛtam, mokṣaḥ, kaivalyam, apavargaḥ, nirvāṇambeatitude
mūlam3.3.208NeuterSingularsvarūpaḥ, adhaḥ
mūlyam2.10.38-39NeuterSingularbharaṇam, bharma, vidhā, paṇaḥ, bharaṇyam, bhṛ‍tiḥ, karmaṇyā, nirveśaḥ, vetanam, bhṛtyā
muṇḍitam4.1.84MasculineSingularparivāpitam
mūrcchitaḥ3.3.89MasculineSingularāśrayaḥ, avātaḥ, śastrābhedyaṃvarma
mūrvāFeminineSingulargokarṇī, sruvā, madhurasā, madhuśreṇī, tejanī, devī, pīluparṇī, madhūlikā, moraṭā
mūṣā2.10.33FeminineSingulartaijasāvartanī
muṣkaḥ2.6.77MasculineSingularaṇḍakośaḥ, vṛṣaṇaḥ
mūtram2.6.68NeuterSingularprasrāvaḥ
nabhaḥ3.3.240NeuterSingularprabhāvaḥ, dīptiḥ, balam, śukram
nadhrī2.10.31FeminineSingularvardhrī, varatrā
nadī1.10.29-30FeminineSingularkūlaṅkaṣā, sravantī, dhunī, śaivalinī, rodhovakrā, apagā, dvīpavatī, hradinī, taraṅgiṇī, nirjhariṇī, nimnagā, srotasvatī, taḍinī, sarit, sarasvatīa river
nadīsarjaḥ2.2.45MasculineSingularvīrataruḥ, indradruḥ, kakubhaḥ, arjunaḥ
naḍvalaḥMasculineSingularnaḍvān
nāgaḥ3.3.26MasculineSingularsukham, stryādibhṛtāvahaḥ, phaṇaḥ, kāyaḥ
nāgāḥMasculinePluralkādraveyāḥgreat darkness or dulusion of the mind
nāgasīsaḥ2.9.106NeuterSingulartrapu, raṅgam, vaṅgam
nagnaḥ3.1.38MasculineSingulardigambaraḥ, avāsāḥ
nagnikā2.6.17FeminineSingular‍koṭavī
nākulīFeminineSingularrāsnā, suvahā, sugandhā, gandhanākulī, nakuleṣṭā, bhujaṅgākṣī, surasā, chatrākī
nandīMasculineSingularbhṛṅgī, riṭiḥ, tuṇḍī, nandikaḥ, nandikeśvaraḥ, śṛṅgīnandi
nāpitaḥ2.10.10MasculineSingularkṣurī, muṇḍī, divākīrttiḥ, antāvasāyī
nārācaḥ2.8.87MasculineSingularprakṣveḍanaḥ
nāsā2.6.90FeminineSingulargandhavahā, ghoṇā, nāsikā, ghrāṇam
nasyotaḥ2.9.64MasculineSingularyugapārśvagaḥ
natanāsikaḥ2.6.45MasculineSingularavaṭīṭaḥ, avanāṭaḥ, avabhraṭaḥ
navanītam2.9.53NeuterSingularnavoddhṝtam
nepathyam2.6.100MasculineSingularākalpaḥ, veṣaḥ, pratikarma, prasādhanam
netram3.3.188NeuterSingularviṣayaḥ, kāyaḥ
nidigdhikāFeminineSingularrāṣṭrikā, kulī, bṛhatī, duḥsparśā, pracodanī, vyāghrī, kṣudrā, kaṇṭakārikā, spṛśī
nidrā1.7.36FeminineSingularśayanam, svāpaḥ, svapnaḥ, saṃveśaḥsleep
niḥ3.3.261MasculineSingularvārtā, sambhāvyam
nihnavaḥ3.3.216MasculineSingularbhabhedaḥ, niścitam, śāśvatam
nijaḥ3.3.38MasculineSingularkhalatiḥ, duṣcarmā, maheśvaraḥ
nikāraḥ3.4.15MasculineSingularviprakāraḥ
nikṛṣṭaḥ3.1.53MasculineSingularrephaḥ, garhyaḥ, kutsitaḥ, avamaḥ, arvā, kheṭaḥ, kupūyaḥ, yāpyaḥ, pratikṛṣṭaḥ, aṇakaḥ, avadyaḥ, adhamaḥ
nikṛtaḥ3.1.40MasculineSingularviprakṛtaḥ
nīlakaṇṭhaḥ3.3.46MasculineSingularatiyuvā, alpaḥ
nīlāmbujanmaNeuterSingularindīvaramblue lotus
nirākṛtiḥ2.7.58MasculineSingularasvādhyāyaḥ
nirastam1.6.20MasculineSingulartvaritoditamsputtered
nirdeśaḥ2.8.25MasculineSingularavavādaḥ, nideśaḥ, śāsanam, śiṣṭiḥ, ājñā
nirhāraḥ2.4.17MasculineSingularabhyavakarṣaṇam
nirmadaḥ2.8.36MasculineSingularudvāntaḥ
nirṇiktam3.1.55-56MasculineSingularanavaskaram, śodhitam, mṛṣṭam, niḥśodhyam
nirvyūhaḥ3.3.244MasculineSingularvṛndaḥ
niṣkalā2.6.22FeminineSingularvigatārtavā
niṣkāsitaḥ3.1.38MasculineSingularavakṛṣṭaḥ
niṣprabhaḥ3.1.99MasculineSingularvigataḥ, ārokaḥ
niṣṭhāFeminineSingularnirvahaṇamthe catasthrope
niṣṭhevanam2.4.38NeuterSingularniṣṭhyūtiḥ, niṣṭhīvanam, niṣṭhevaḥ
nivāryaḥ3.1.11MasculineSingularsattvasampattiḥ
vī3.3.220FeminineSingularvaiśyaḥ, manujaḥ
nivītam2.6.114NeuterSingularprāvṛtam
niyamaḥ2.7.41MasculineSingularvratam
niyāmakaḥMasculineSingularpotavāhaḥthe crew
nūnam2.4.16MasculineSingularavaśyam
nūnam3.3.258MasculineSingularvitarkaḥ, paripraśnaḥ
nyagrodhaḥ3.3.103MasculineSingularcetaḥpīḍā, adhiṣṭhānam, bandhakam, vyasanam
nyagrodhaḥ2.4.32MasculineSingularvaṭaḥ, bahupāt
nyakṣam3.3.233MasculineSingulartarkaṇaḥ, varṣam
odanam2.9.49MasculineSingulardīdiviḥ, ‍bhissā, ‍bhaktam, andhaḥ, annam
oḍrapuṣpamNeuterSingularjavāpuṣpam
oghaḥ3.3.32MasculineSingularviparyāsaḥ, vistaraḥ
ojaḥ3.3.241NeuterSingularvṛddhaḥ, praśasyaḥ
okaḥ3.3.241NeuterSingularvidam
om2.4.12MasculineSingularevam, paramam
oṃṅkāraḥ1.6.4MasculineSingularpraṇavaḥthe sacred name of god
oṣṭhaḥ2.6.91MasculineSingularadharaḥ, radanacchadaḥ, daśanavāsaḥ
pādaḥMasculinePluralpratyantaparvataḥ
pādasphoṭaḥ2.6.52MasculineSingularvipādikā
pādastrīyaḥ2.9.90MasculineSingular‍bhāgaḥ, vaṇṭakaḥ
pādgrahaṇam2.7.45NeuterSingularabhivādanam
padmam1.10.39-40MasculineSingularpaṅkeruham, kamalam, aravindam, rājīvam, sārasam, kuśeśayam, sahasrapattram, nalinam, ambhoruham, bisaprasūnam, tāmarasam, śatapattram, mahotpalam, puṣkaram, sarasīruhama lotus
paitṛṣvaseyaḥ2.6.25MasculineSingularpaitṛṣvasrīya
pākasthānam2.9.27NeuterSingularmahānasam, rasavatī
pākhaṇḍā2.7.49MasculineSingularsarvaliṅgī
pakkaṇaḥ2.2.20MasculineSingularśavarālayaḥ
pakṣaḥ2.8.88MasculineSingularvājaḥ
pakṣaḥ3.3.228MasculineSingularvārtā, karīṣāgniḥ, kulyā
palaṅkaṣāFeminineSingulargokṣurakaḥ, vanaśṛṅgāṭaḥ, ikṣugandhā, śvadaṃṣṭrā, svādukaṇṭakaḥ, gokaṇṭakaḥ
palāśaḥMasculineSingularvātapothaḥ, kiṃśukaḥ, parṇaḥ
pāliḥ3.3.204FeminineSingularvilāsaḥ, kriyā
paṃkam1.4.24MasculineSingularkalmaṣam, pāpmā, aṃhaḥ, vṛjinam, kilbiṣam, duṣkṛtam, agham, kaluṣam, pāpam, duritam, enaḥsin
paṇaḥ3.3.52MasculineSingularśarvaḥ
paraḥ3.3.199MasculineSingularsvacchandaḥ, mandaḥ
pāraśavaḥ3.3.218MasculineSingulargaurī, pheravaḥ
paratantraḥ3.1.14MasculineSingularnāthavān, parādhīnaḥ, paravān
pārāvataḥ2.5.16MasculineSingularkalaravaḥ, kapotaḥ
paricayaḥ2.4.23MasculineSingularsaṃstavaḥ
parikṣiptam3.1.87MasculineSingularnivṛttam
pariṇāmaḥ3.4.15MasculineSingularvikāraḥ, vikṝtiḥ, vikriyā
parirambhaḥ2.4.30MasculineSingularpariṣvaṅgaḥ, saṃśleṣaḥ, upagūhanam
paritaḥ2.4.12MasculineSingularsamantataḥ, sarvataḥ, viṣvak
parivyādhaḥ2.4.30MasculineSingularvidulaḥ, nādeyī, ambuvetasaḥ
parjanyaḥ3.3.154MasculineSingulardīrghadveṣaḥ, anutāpaḥ
pāruṣyam1.6.14NeuterSingularativādaḥharshness
paryaṅkaḥ3.3.19MasculineSingulardhīvaraḥ
paryaṅkaḥ1.2.138MasculineSingularkhaṭvā, mañcaḥ, palyaṅkaḥ
paryaṭanam2.7.38NeuterSingularvrajyā, aṭāṭyā
paryāyaḥ3.3.155MasculineSingularvipat, vyasanam, aśubhaṃdaivam
pāśakaḥ2.10.45MasculineSingularakṣaḥ, devanaḥ
pāṣāṇaḥMasculineSingularupalaḥ, aśmaḥ, śilā, dṛṣat, prastaraḥ, grāvā
paścād3.3.251MasculineSingularharṣaḥ, anukampā, vākyārambhaḥ, viṣādaḥ
paścāttāpaḥ1.7.25MasculineSingularanutāpaḥ, vipratīsāraḥrepeantance
paśurajjuḥ2.9.74FeminineSingularvaiśākhaḥ, manthaḥ, manthānaḥ, manthāḥ
patākā2.8.102FeminineSingularvaijayantī, ketanam, ‍‍dhvajam
patākī2.8.73MasculineSingularvaijayantikaḥ
paṭalam3.3.209NeuterSingulartuṣānalaḥ, śaṅkubhiḥkīrṇaḥśvabhraḥ
pāṭaliḥ2.2.54MasculineSingularkuberākṣī, pāṭalā, amoghā, kācasthālī, phaleruhā, kṛṣṇavṛntā
pāṭhāFeminineSingularpāpacelī, śreyasī, ambaṣṭhā, vanatiktikā, ekāṣṭhīlā, sthāpanī, prācīnā, rasā, viddhakarṇī
pāṭhīMasculineSingularcitrakaḥ, vahnisañjñakaḥ
pathikaḥ2.8.16MasculineSingularadhvanyaḥ, pānthaḥ, adhvanīnaḥ, adhvagaḥ
patiḥ2.6.25MasculineSingulardhavaḥ, priyaḥ, bhartā
patnī2.6.5FeminineSingularjāyā, ‍dārā, ‍pāṇigṛhītī, dvitīyā, sahadharmiṇī, bhāryā
patrin3.3.113MasculineSingularvaḥ, iṣuḥ, pakṣī
pattiḥ3.3.79FeminineSingularvedaḥ, śravaḥ
paṭuparṇīFeminineSingularhaimavatī, svarṇakṣīrī, himāvatī
pavanam2.4.24NeuterSingularniṣpāvaḥ, pavaḥ
pāyasaḥ1.2.129MasculineSingularsaraladravaḥ, śrīvāsaḥ, vṛkadhūpaḥ, śrīveṣṭaḥ
pelavam3.1.66MasculineSingularviralam, tanu
phalam3.3.209NeuterSingularvastram, adhamaḥ
piccaṭam2.9.106NeuterSingularvahniśikham, ‍mahārajanam, ku‍sumbham
picchā2.2.47FeminineSingularśālmalīveṣṭaḥ
piculaḥMasculineSingularjhāvukaḥ
pīḍā1.9.3FeminineSingularamānasyam, prasūtijam, kaṣṭam, bādhā, kṛcchram, vyathā, ābhīlam, duḥkhammental halu
pīḍanam2.8.112NeuterSingularavamardaḥ
pinākaḥ1.1.38MasculineSingularajagavambow of shiva
piṇḍītakaḥ2.2.52MasculineSingularmaruvakaḥ, śvasanaḥ, karahāṭakaḥ, śalyaḥ, madanaḥ
piṣṭātaḥ1.2.140MasculineSingularpaṭavāsakaḥ
pītadruḥMasculineSingularpacampacā, dāruharidrā, parjanī, kālakeyaḥ, haridraḥ, dārvī
pītasālakaḥ2.2.43MasculineSingularbandhūkapuṣpaḥ, priyakaḥ, vakaḥ, sarjakaḥ, asanaḥ
pitṛdānam2.7.33NeuterSingularnivāpaḥ
plavaṃgamaḥ3.3.145MasculineSingularvaṇikpathaḥ, puram, vedaḥ
potaḥ2.5.40MasculineSingularśāvakaḥ, śiśuḥ, pākaḥ, arbhakaḥ, ḍimbhaḥ, pṛthukaḥ
prabhāFeminineSingularśociḥ, dyutiḥ, bhā, ruk, rociḥ, chaviḥ, tviṭ, dīptiḥ, bhāḥ, ruciḥlight
prabhavaḥ3.3.218MasculineSingularparipaṇam, strīkaṭīvastrabandhaḥ
pracchadikā2.6.55FeminineSingularvamiḥ, vamathuḥ
pracchannamNeuterSingularantardvāram
pracetāḥ1.1.63MasculineSingularpāśī, yādasāmpatiḥ, appatiḥ, varuṇaḥvaruna
pradhānam3.1.58NeuterSingularagryaḥ, agraḥ, pravarhaḥ, mukhyaḥ, pravekaḥ, agriyaḥ, prāgryaḥ, parārdhyaḥ, vareṇyaḥ, uttamaḥ, pramukhaḥ, agrīyaḥ, prāgraharaḥ, anavarārdhyaḥ, varyaḥ, anuttamaḥ
pradrāvaḥ2.8.116MasculineSingularvidravaḥ, dravaḥ, apakramaḥ, uddrāvaḥ, apayānam, saṃdrāvaḥ, saṃ‍dāvaḥ
prāduḥ3.3.264MasculineSingularhetuḥ, avadhāraṇam
prāduḥ2.4.12MasculineSingularāviḥ
pragalbhaḥ3.1.24MasculineSingularpratibhānvitaḥ
pragrāhaḥ3.3.245MasculineSingularvṛtraḥ
praiṣaḥ3.3.227MasculineSingularcakram, vyavahāraḥ, kaliḥ, indriyam, drumaḥ, dyūtāṅgam, karṣaḥ
prajñānam3.3.129NeuterSingularprabhāvaḥ, gṛham, dehaḥ, tviṭ
prākāraḥMasculineSingularvaraṇaḥ, sālaḥ
prakṛtiḥ3.3.79FeminineSingularkṣitivyudāsaḥ
pramādaḥ1.7.30MasculineSingularanavadhānatāinadvertency or mistake
pramāṇam3.3.60NeuterSingularkramaḥ, nimnorvī, prahvaḥ, catuṣpathaḥ
prāṇāḥMasculinePluralasavaḥ
prāṅgaḥ2.9.112NeuterSingular‍tryūṣaṇam, vyoṣam
prapañcaḥ3.3.33MasculineSingularvipraḥ, aṇḍajaḥ, dantaḥ
praphullaḥMasculineSingularvikacaḥ, sphuṭaḥ, phullaḥ, utphullaḥ, vikasitaḥ, saṃphullaḥ, vyākośaḥ
prāptarūpaḥ3.3.138MasculineSingularvalayaḥ, śaṅkhaḥ
praryāptiḥ03.04.2005FeminineSingularparitrāṇam, hastavāraṇam
prasaraḥ2.4.23MasculineSingularvisarpaṇam
prasavaḥ3.3.216MasculineSingularśastraḥ, śūdrāyāṃvipratanayaḥ
prasavyaḥ3.1.83MasculineSingularapaṣṭhu, pratikūlam, apasavyam
prasūnam3.3.130NeuterSingularcatuṣpathaḥ, saṃniveśaḥ
prasūtiḥ3.4.10FeminineSingularprasavaḥ
pratāpaḥ2.8.19MasculineSingularprabhāvajaḥ
pratīhāraḥ3.3.178MasculineSingularanyaśubhadveṣaḥ, anyaśubhadveṣavat, kṛpaṇaḥ
pratihāsaḥMasculineSingularkaravīraḥ, śataprāsaḥ, caṇḍātaḥ, hayamārakaḥ
pratīkāraḥ2.8.112MasculineSingularvairaśuddhiḥ, vairaniryātanam
pratisīrā2.6.121FeminineSingularjavanikā, tiraskariṇī
pratiśrayaḥ3.3.161MasculineSingularbalam, prabhāvaḥ
pratiśrut1.7.1FeminineSingularpratidhvānaḥan echo
pratītaḥ3.3.88MasculineSingulardhavalaḥ, mecakaḥ
pratītaḥ3.1.7MasculineSingularvijñātaḥ, viśrutaḥ, prathitaḥ, khyātaḥ, vittaḥ
pratyagraḥ3.1.77MasculineSingularnūtanaḥ, navaḥ, nūtnaḥ, abhinavaḥ, navyaḥ, navīnaḥ
pratyāsāraḥ2.8.80MasculineSingularvyūhaparṣṇiḥ
pravāhaḥ2.4.18MasculineSingularpravṛttiḥ
prāvāraḥ2.6.118MasculineSingularuttarāsaṅgaḥ, bṛhatikā, saṃvyānam, uttarīyam
praveṇī2.8.43FeminineSingularvarṇaḥ, paristomaḥ, ‍kuthaḥ, āstaraṇam
pravīṇaḥ3.1.2MasculineSingularśikṣitaḥ, abhijñaḥ, kṛtamukhaḥ, niṣṇātaḥ, nipuṇaḥ, kuśalaḥ, vaijñānikaḥ, vijñaḥ, kṛtī
prāvṛṣFeminineSingularvarṣāḥrains
prāyaḥ3.3.161MasculineSingularbhavyam, guṇāśrayam
prayogaḥ2.9.4MasculineSingularvṛddhajīvikā, kusīdam
preritaḥ3.1.86MasculineSingularkṣiptaḥ, nuttaḥ, nunnaḥ, astaḥ, niṣṭhyūtaḥ, āviddhaḥ
pṛṣat1.10.6NeuterPluralpṛṣataḥ, vipruṭ, binduḥa drop of water
pṛśniparṇīFeminineSingularsiṃhapucchī, kalaśiḥ, pṛthakparṇī, dhāvaniḥ, citraparṇī, guhā, aṅghriparṇikā, kroṣṭuvinnā
pṛthag2.4.2MasculineSingularhiruk, nānā, vinā, antareṇa, ṛte
pṛthagjanaḥ3.3.112MasculineSingularvahniḥ, barhī
pṛthukaḥ3.3.3MasculineSingularnāgaḥ, vardhakyaḥ
pṛthuromāMasculineSingularvisāraḥ, jhaṣaḥ, śakalī, matsyaḥ, mīnaḥ, vaisāriṇaḥ, aṇḍajaḥa fish
punaḥ3.3.261MasculineSingularsvargaḥ, paraḥlokaḥ
punnāgaḥ2.4.25MasculineSingulardevavallabhaḥ, puruṣaḥ, tuṅgaḥ, kesaraḥ
puṇyam3.3.168MasculineSingularnivahaḥ, avasaraḥ
purā3.3.261MasculineSingularjijñāsā, anunayaḥ, niṣedhaḥ, vākyālaṅkāraḥ
puraḥ3.3.191MasculineSingularpradhānam, siddhāntaḥ, sūtravāyaḥ, paricchadaḥ
puraskṛtaḥ3.3.90MasculineSingularabhidheyaḥ, rāḥ, vastu, prayojanam, nivṝttiḥ
purastāt3.3.254MasculineSingularanunayaḥ, āmantraṇam, praśnaḥ, avadhāraṇam, anujñā
puruṣaḥ3.3.227MasculineSingularśiroveṣṭam, kirīṭam
pūtaḥ2.7.49MasculineSingularpavitraḥ, prayataḥ
pūtam3.1.54MasculineSingularpavitram, medhyam
rādhāFeminineSingularviśākhāstar in the cancer
rāḥ3.3.173MasculineSingularvedabhedaḥ, guhyavādaḥ
rājā2.8.1MasculineSingularmahīkṣit, rāṭ, pārthivaḥ, kṣamābhṛt, nṛpaḥ, bhūpaḥ
rājā3.3.118MasculineSingulardehaḥ, tvak
rājabījī2.7.2MasculineSingularrājavaṃśyaḥ
rajaḥ2.6.21NeuterSingularpuṣpam, ārtavam
rajaḥ3.3.239NeuterSingularkham, śrāvaṇaḥ
rajasvalā2.6.20FeminineSingularātreyī, malinī, puṣpavatī, ṛtumatī, strīdharmiṇī, udakyā, aviḥ
rākṣasaḥMasculineSingularrakṣaḥ, puṇyajanaḥ, karvuraḥ, āśaraḥ, kravyāt, yātu, yātudhānaḥ, rātricaraḥ, asrapaḥ, kauṇapaḥ, nairṛtaḥ, nikaṣātmajaḥ, rātriñcaraḥ, kravyādaḥgiant
raktakaḥMasculineSingularbandhūkaḥ, bandhujīvakaḥ
raktam3.3.86MasculineSingularanavadhiḥ
raṃhaḥ1.1.64NeuterSingulartaraḥ, rayaḥ, syadaḥ, javaḥspeed or velocity
raṇaḥ03.04.2008MasculineSingularkvaṇaḥ
rasāḥMasculinePluralkaruṇaḥ, adbhutaḥ, hāsyaḥ, bhayānakaḥ, śṛṅgāraḥ, vībhatsaḥ, vīraḥ, raudraḥone kind of acting,vigorous
rasajñā2.6.92FeminineSingularrasanā, jihvā
rasilaḥ2.8.77MasculineSingularurasvān
raśmiḥ3.3.145MasculineSingularupāyapūrvaḥārambhaḥ, upadhā
rāṣṭaḥ3.3.192MasculineSingularpadmam, karihastāgram, tīrthaḥ, vādyabhāṇḍamukham, oṣadhiviśeṣaḥ, jalam, vyoma, khaḍgaphalam
rathaguptiḥ2.8.57FeminineSingularva‍rūthaḥ
rathakāraḥ2.10.9MasculineSingulartakṣā, vardhakiḥ, tvaṣṭāḥ, kāṣṭhataṭ
rathakuṭumbinaḥ2.8.61MasculineSingulardakṣiṇasthaḥ, yantā, sūtaḥ, kṣattā, sārathiḥ, niyantā, savyeṣṭhaḥ, prājitā
rathyāFeminineSingularpratolī, viśikhā
ratnam2.9.94NeuterSingularhiraṇyam, ‍tapanīyam, ‍bharma, jātarūpam, rukmam, a‍ṣṭāpadaḥ, suvarṇam, hema, śātakumbham, karburam, mahārajatam, kārtasvaram, kanakam, hāṭakam, gāṅgeyam, cāmīkaram, kāñcanam, jāmbūnadam
raumakam2.9.43NeuterSingularvasukam
revā1.10.32FeminineSingularnarmadā, somodbhavā, mekalakanyakānarmada(river)
rītiḥ2.9.98FeminineSingular‍śulbam, mlecchamukham, dvyaṣṭam, variṣṭham, udumbaram
ṛkṣagandhāFeminineSingularchagalāntrī, āvegī, vṛddhadārakaḥ, juṅgaḥ
rogaḥ2.6.51MasculineSingulargadaḥ, āmayaḥ, ruk, rujā, upatāpaḥ, vyādhiḥ
rogahārī2.6.57MasculineSingularagadaṅkāraḥ, bhiṣak, vaidyaḥ, cikitsakaḥ
ruciḥ3.3.34FeminineSingulargoṣṭhaḥ, dhvaniḥ, vahaḥ
rūkṣaḥ3.3.233MasculineSingularrāgaḥ, dravaḥ, śṛṅgārādiḥ, viṣam, vīryam, guṇaḥ
rūpyam3.3.168MasculineSingularprastaraḥ, adhvaraḥ
śabdaḥ1.2.24MasculineSingularnisvānaḥ, nirghoṣaḥ, ravaḥ, ninadaḥ, virāvaḥ, āravaḥ, nādaḥ, svānaḥ, dhvānaḥ, ninādaḥ, saṃrāvaḥ, nisvanaḥ, nirhrādaḥ, svanaḥ, dhvaniḥ, ārāvaḥsound
sabhartṛkā2.6.12FeminineSingular‍pativatnī
sādhanam3.3.126NeuterSingularnetracchedaḥ, adhvā
sādhīyān3.3.243MasculineSingulartulāsūtram, vādiraśmiḥ
sādhuvāhī2.8.45MasculineSingularvinītaḥ
sāhasrakārīṣam2.4.42NeuterSingularkroṣṭā, varuṇaḥ
sahasravedhīFeminineSingularamlavetasaḥ, śatavedhī, cukraḥ
śailūṣaḥ2.10.12MasculineSingularśailālī, jāyājīvaḥ, ‍kṛśāśvī, bharataḥ, naṭaḥ
saindhavaḥ2.9.42MasculineSingularmaṇimantham, sindhujam, śītaśivam
śaiśavam2.6.40NeuterSingular‍śiśutvam, bālyam
sakhī2.6.12FeminineSingularāliḥ, vayasyā
śaklaḥ3.1.33MasculineSingularpriyaṃvadaḥ
śakrapādapaḥ2.2.53MasculineSingulardevadāru, bhadradāru, drukilimam, pītadāru, dāru, pūtikāṣṭham, pāribhadrakaḥ
śakṛt2.6.68NeuterSingularpurīṣam, gūtham, varcaskam, uccāraḥ, viṣṭhā, avaskaraḥ, viṭ, śamalam
śaktiḥ3.3.73FeminineSingulardānam, avasānam
śākyamuniḥ1.1.14-15MasculineSingularsarvārthasiddhaḥ, śauddhodaniḥ, gautamaḥ, arkabandhuḥ, māyādevīsutaḥ, śākyasiṃhaḥbuddha