tyaka | satyaśīla, satya, satyaka, satyavṛtta, satyavādin, satyavaktṛ  yaḥ svabhāvena satyaṃ vadati। yudhiṣṭhiraḥ satyaśīlaḥ āsīt।
|
tyaka | brahmā, ātmabhūḥ, surajyeṣṭhaḥ, parameṣṭhī, pitāmahaḥ, hiraṇyagarbhaḥ, lokeśaḥ, svayaṃbhūḥ, caturānanaḥ, dhātā, abjayoniḥ, druhiṇaḥ, brahmadevaḥ, viriñciḥ, kamalāsanaḥ, paṅkajāsanaḥ, sraṣṭā, prajāpatiḥ, vedhāḥ, vidhātā, viścasṛṭ, vidhiḥ, nābhijanmā, aṇḍajaḥ, pūrvaḥ, nidhanaḥ, kamalodbhavaḥ, sadānandaḥ, rajomūrtiḥ, satyakaḥ, haṃsavāhanaḥ, hariḥ, pūrṇānandaḥ  devatāviśeṣaḥ yaḥ sṛṣṭeḥ janakaḥ asti। nāradaḥ brahmaṇaḥ putraḥ asti।
|