tvam
jīvasattvam
khādyapadārthasthaṃ poṣakatatvam।
jīvasattvāni ṣaṭprakārakāṇi santi।
tvam
spaṣṭatā, suspaṣṭatā, vyaktatā, prasādaḥ, spaṣṭārthatvam , vaiśadyam, svacchatā
spaṣṭasya bhāvaḥ।
praśnasya spaṣṭatayā eva samādhānaṃ dātuṃ śakyam।
tvam
pratikūlatā, viparītatā, viruddhatā, vaiparītyam, pratikūlatvam , ananukūlatā
pratikūlasya avasthā bhāvo vā।
pratikūlatā kāryaṃ jaṭilaṃ karoti।
tvam
anubhavaḥ, parīkṣaṇam, vedanam, pratītiḥ, bahudarśitvam , pariṇataprajñaḥ
tad jñānam yad nirīkṣaṇena prayogena vā labhyate।
asya kāryasya anubhavaḥ asti। / anubhavaṃ vacasā sakhi lumpasi।
tvam
jñānam, parijñānam, abhijñānam, vijñānam, bodhaḥ, bodhanam, prabodhaḥ, avabodhaḥ, udbodhaḥ, prajñā, upalabdhiḥ, vedanam, saṃvedaḥ, saṃvedanam, avagamaḥ, pramā, pramitiḥ, samudāgamaḥ, upalambhaḥ, jñaptiḥ, pratītiḥ, jñātṛtvam
manasā vastvādīnāṃ pratītiḥ।
tasmai saṃskṛtasya samyak jñānam asti।
tvam
prārthanā, prārthanam, abhyarthanā, vinatiḥ, yācanā, arthaḥ, arthitvam , arthitā, yāñcā
vinayena nivedanam।
sevakena avasānārthe adhikāriṇaḥ prārthanā kṛtā।
tvam
śaktiḥ, sattvam , sāmarthyam, balam, kṣamatā, ūrjaḥ, vīryam, vikramaḥ
tat tattvam yasya prabhāveṇa kimapi kāryaṃ kartuṃ kārayituṃ vā śakyate।
asmin kārye tava śaktiṃ jñāsyāmi।
tvam
tatvam , mūlavastū, mūlam, bhūtam, bījam, abhibhūtam, mātram, viṣayaḥ, tanmātram, avayavaḥ
jagataḥ mūlakāraṇam।
sāṅkhyadarśanasya mate pañcaviṃśati tatvāni santi।
tvam
asāmarthyam, aśaktiḥ, aśaktatā, aśaktatvam , asamarthatvam , akṣamatā, akṣamatvam , śaktihīnatā, abalatvam , nirbalatvam , daurhalyam, balahīnatā, śaktivaikalyam, ayogyatā, ayogyatvam
aśaktasya bhāvaḥ।
asāmarthyāt etad kāryaṃ kartuṃ rāmaḥ ayogyaḥ।
tvam
sakhyam, maitrī, mitratā, mahāmaitrī, ajaryam, āpitvam , bandhubhāvaḥ, mitram, mitratvam , sauhārdam, jarjyam, maitram, maitrakam, maitryam, hārdikyam, saṃgataḥ
mitrayoḥ parasparasambandhaḥ।
sakhye svārthaṃ nāsti।
tvam
padārthaḥ, vastu, dravyam, sattvam
yad sapiṇḍaṃ sākāraṃ vā asti।
dugdhaṃ peyaṃ padārtham asti।
tvam
mūlatatvam
tat tattvaṃ yad paramāṇutaḥ akliṣṭam asti।
mūlatattvam aṇubhiḥ jāyate।
tvam
rāsāyanika-tattvam
saḥ piṇḍaḥ yasya antaḥ saṃracanā vartate yaḥ aktaparimāṇaḥ yasya ca vighaṭanam asambhavī।
pratyekasmin rāsāyanikatattve nyuṭrānādikaṃ bhavati।
tvam
vidvattā, pāṇḍityam, vaiduṣyam, jñātṛtvam
jñānavattāyāḥ bhāvaḥ।
vidvattāyāḥ balena śaṅkarācāryeṇa hindudharmasya rakṣā kṛtā।
tvam
sādhutā, sabhyatā, sujanatā, vinītatvam , āryatvam , sabhyācāratvam , āryavṛttatvam , suśīlatā, śiṣṭācāratvam , saujanyam
sajjanasya bhāvaḥ।
sādhutā iti mahān guṇaḥ।
tvam
vastuḥ, bhūtam, abhibhūtam, sattvam , sattā, bhāvaḥ
vāstavikī sattā।
vāyuḥ iti amūrtaṃ vastu। / kiṃ vastu vidvan gurave pradeyam।
tvam
prasannatā, paramānandam, pulakitatvam , atyānandaḥ, paramaharṣaḥ, atyantaharṣaḥ, harṣasaṃmohaḥ, ānandamohaḥ, mohāvasthā, ānandaveśaḥ, ālhādaneśaḥ, harṣāveśaḥ, paramasukham, brahmasukham, brahmānandaḥ, praharṣaḥ, pramadaḥ, unmadaḥ, mādaḥ, harṣonmattatā, harṣonmādaḥ, romaharṣaḥ
prasannasya bhāvaḥ।
rāmasya mukhe prasannatā dṛśyate।
tvam
saujanyam, sādhutā, sajjanatā, sabhyatā, sattvavṛttiḥ, uttamatā, uttamatvam , guṇaḥ, praśastatā, praśastatvam , sadbhāvaḥ, sāttvikaḥ, sāttvikatā, sādhubhāvaḥ, sujanatā, sujanatvam , sauṣṭha, kulīnatā
sujanasya bhāvaḥ।
pāṭhaśālāyāṃ tasya saujanyaṃ khyātam। / saujanyam varavaṃśajanma vibhavo dirghāyurārogyatā vijñatvaṃ vinayitvaṃ indriyavaśaḥ satpātradāne ruciḥ sanmantrī susutaḥ priyā priyatamā bhaktiśca nārāyaṇe satpuṇyena vinā trayodaśaguṇāḥ saṃsāriṇāṃ durlabhāḥ।
tvam
jñātṛtvam
jñātuḥ bhāvaḥ।
mama jñātṛtve etad kāryam sādhitam।
tvam
aprācuryam, nyūnatā, alpatā, kṣīṇatā, alpatvam , ayatheṣṭatā, hīnatā
alpasya avasthā bhāvo vā।
samayasya aprācuryāt aham tatra gantum aśaknavam।
tvam
satyam, tathyam, ṛtam, samyak, avitatham, tattvam , tattvārtham, yathārthavacaman, yāthārthyam, sattvam , sattā, paramārthaḥ, pūtam
tad vacanam yad yathārtham nyāyasaṅgatam dharmasaṅgataṃ ca;
satyasya rakṣaṇāya taiḥ svasya prāṇāḥ arpitāḥ। / varaṃ kūpaśatādvāpī varaṃ vāpīśatāt kratuḥ varaṃ kratuśatāt putraḥ satyaṃ putraśatāt kila।
tvam
siddhāntaḥ, tattvam , matam
vyavahārādiviṣayakaḥ vihitaḥ niyamaḥ।
siddhāntaḥ pālanīyaḥ।
tvam
saubhāgyam, subhāgyavattavam, dhanyatā, kalyāṇatā, māṅgalyam, puṇyavatvam , kauśalyam, maṅgalam
bhadrāṇāṃ ghaṭanānām ālambanaṃ pratīkaṃ vā bhāgyam।
saubhāgyaṃ mama yat bhavataḥ darśanam abhavat।
tvam
sarvoccaprabhutvam
kasyāpi deśasya rājyasya vā sarvoccaṃ prabhutvaṃ yad sarveṣu kāryakṣetreṣu pūrṇatayā svatantram asti।
sarvoccaprabhutvaṃ kasyāpi ekasya adhikāraḥ mā bhavatu।
tvam
jñānam, parijñānam, vijñānam, abhijñānam, bodhaḥ, dodhanam, prabodhaḥ, avabodhaḥ, udbodhaḥ, prajñā, upalabdhiḥ, vedanam, saṃvedanaḥsaṃvedanam, avagamaḥ, pramā, pramitiḥ, samudāgamaḥ, upalambhaḥ, jñaptiḥ, pratītiḥ, jñātṛtvam , vettṛtvam , vipaśyam
vastūnām antaḥkaraṇe bhāsaḥ।
kanyākumārīnagare ātmacintanamagnena vivekānandena svāminā ātmanaḥ jñānaṃ prāptam।
tvam
kāpaṭyam, kauṭilyam, asādhutvam , aśucitvam , khalatā, duṣṭatā, adharmaḥ, asaralatā, asāralyam, jihmatā, anṛjutā, vakratā, kauṭam, aśuddhatā, adākṣiṇyam, māyā
anṛjuprakṛteḥ bhāvaḥ।
kāpaṭyena prāptaṃ dhanaṃ na sthiram।
tvam
ekāgratā, aikāgryam, niṣṭhā, niṣṭhitatvam , ekaniṣṭhatā, ananyavṛttiḥ, ekacittā, ekacittatvam , ananyacittatā, abhiniveśaḥ, cittābhiniveśaḥ, abhiyuktatā, abhiniviṣṭatā, āsaktiḥ, āsaktatā, niveśaḥ, praveśaḥ, niviṣṭatā, āviṣṭatvam , paratā, manoyogaḥ
ekacittasya bhāvaḥ।
saritā pratyekaṃ kāryaṃ ekāgratayā karoti।
tvam
darpatā, auddhatyam, uddhatatvam , abhimānatā, avaliptatā, avaliptatvam , āsphālanam
darpasya avasthā bhāvo vā।
bhavataḥ darpatayā śramikāḥ kāryāt parāvṛttāḥ।
tvam
mṛtyuḥ, maraṇam, nidhanam, pañcattvam , pañcatā, atyayaḥ, antaḥ, antakālaḥ, antakaḥ, apagamaḥ, nāśaḥ, nāśa, vināśaḥ, pralayaḥ, saṃsthānam, saṃsthitiḥ, avasānam, niḥsaraṇam, uparatiḥ, apāyaḥ, prayāṇam, jīvanatyāgaḥ, tanutyāgaḥ, jīvotsargaḥ, dehakṣayaḥ, prāṇaviyogaḥ, mṛtam, mṛtiḥ, marimā, mahānidrā, dīrghanidrā, kālaḥ, kāladharmaḥ, kāladaṇḍaḥ, kālāntakaḥ, narāntakaḥ, diṣṭāntakaḥ, vyāpadaḥ, hāndram, kathāśeṣatā, kīrtiśeṣatā, lokāntaratā
bhavanasya nāśaḥ- athavā śarīrāt prāṇanirgamanasya kriyā।
dhruvo mṛtyuḥ jīvitasya।
tvam
andhaḥkāraḥ, tamaḥ, timiram, timisram, tamasam, dhvāntam, nirālokatā, sāndhaḥkāratvam , niṣprabhatā, andham, śārvaram, rātrivāsaḥ, niśācaram, bhūcchāyā, khaluk
prakāśasya abhāvaḥ।
sūryāstād anantaram andhaḥkāraḥ bhavati।
tvam
abhāva, hīnatā, rahitatvam , śūnyatā, nyūnatā
gato bhāvam abhāvam।
grīṣme jalasya abhāvaḥ vartate। / sarveṣāmapyabhāve tu brāhmaṇā rikthabhāginaḥ।
tvam
brahma, brahmatatvam , cidānandam, aśabda
sā paramā tathā ca nityasattā yā jagataḥ mūlakāraṇam asti tathā ca yā sadcidānandasvarūpā asti iti manyante।
brahma ekam eva।
tvam
vaiyājam, meṣayitṛtvam
abhiprāyagopanam।
bālakāḥ pāṭhaśālāṃ na gantuṃ vaiyājam kurvanti।
tvam
netṛtvam , nāyakatvam , mukhyatā, mukhyatvam , adhiṣṭhātṛtvam , pramukhatā
netuḥ kāryam।
bhāratīyasainikaiḥ kuśalasenāpateḥ netṛtve śatravaḥ parāstāḥ।
tvam
viśiṣṭatā, viśiṣṭatvam , vilakṣaṇatā, adbhutatā, ananyatā, ananyatvam , apūrvatā, apūrvatvam
vilakṣaṇasya avasthā bhāvo vā।
tasya viśiṣṭatā dṛṣṭvā ahaṃ vismitaḥ।
tvam
māhātmyam, mahātmatā, mahimā, mahatvam , udāratā, audāryam, cittodāratā, mahecchā, mahānubhāvaḥ
mahātmano bhāvaḥ।
hindīsāhitye premacandasya māhātmyaṃ na anyathā kartuṃ śakyate।
tvam
mugdhatvam
kalāhīnasya avasthā bhāvo vā।
tasya mugdhatvaṃ sarve jānanti।
tvam
ādhipatyam, adhikāraḥ, sattā, prabhutvam , svāmitvam , prabhutā, adhikāritā, adhikāritvam
svāminaḥ avasthā bhāvo vā।
purā bhārate videśinām ādhipatyam āsīt।
tvam
śāsanam, sattā, prabhutvam , svāmitvam
sā śaktiḥ yasyāḥ adhikārāt balāt vā sāmarthyaṃ upabhujyate।
indirā gāndhī mahodayayā 1975 saṃvatsare svasya śāsanasya kāle āpatakālaḥ ghoṣitaḥ।
tvam
lābhaḥ, labdhiḥ, prāptiḥ, phalam, phalodayaḥ, labhyam, labhyāṃśaḥ, āyaḥ, udayaḥ, utpannam, paṇāyā, paṇyaphalatvam , vṛddhiḥ, vivṛddhiḥ, pratipattiḥ, yogakṣemaḥ, prayogaḥ, arjanam, upārjanam
mūladhanādadhikaṃ vyāpārādibhiḥ prāptaṃ dhanam।
saḥ vastravyāpāre lābhaḥ prāptavān।
tvam
dhairyam, dhīratvam , dhṛti, dhīratā
cittasya saḥ bhāvaḥ yaḥ nirbhayatayā mahattaraṃ kāryaṃ kartuṃ pravartayati।
sāvarakara mahodayasya dhairyasya carcā adhunā api kriyate।
tvam
astitvam , bhavaḥ, sattā, vidyamānatā, bhūtiḥ
vidyamānasya bhāvaḥ।
īśvarasya astitvam asti vā nāsti iti viṣaye mama manasi śaṅkā utpannā।
tvam
sammānam, prabhāvaḥ, māhātmyam, pratāpaḥ, pratiṣṭhā, anubhāvaḥ, anubhūtiḥ, āyattiḥ, āyatiḥ, āspadam, indratā, indratvam , garimān, gurutā, guruttvam , tejasvitā, paktiḥ, bhagaḥ
loke prasiddhiḥ।
janaḥ tasya sammānaṃ karoti।
tvam
vyaktitvam
vyakteḥ guṇaḥ bhāvo vā।
sajjanānāṃ vyaktitvaṃ mahattaram asti।
tvam
sāram, tattvam , sāraḥ
kasyāpi mukhyaḥ bhāgaḥ guṇo vā।
asya adhyāyasya sāraṃ satyaṃ vada iti asti।
tvam
saukhyam, anukūlatā, suvidhā, sukhatā, susthatā, ānukūlyam, sopakārakattvam
sā sthiti yasyāṃ kimapi kāryaṃ vyavadhānena vinā saṃpannatāṃ nīyate।
bhavataḥ saha kāryakaraṇe mayā bahu saukhyam anubhūtam।
tvam
āyuḥ, āyuṣa, jīvanam, jīvā, jīvitvam , jīvyam, mandasāna
āmṛtyoḥ kālaḥ।
tasya jīvanaṃ paropakāre eva vyatītam।
tvam
ekatā, ekatvam , aikyam, saṃyogaḥ, yogaḥ, sandhiḥ, saṅgaḥ, sambhūti
ekasya bhāvaḥ।
deśasya ekatāyāḥ tathā ca akhaṇḍatāyāḥ rakṣaṇaṃ asmākaṃ paramaṃ kartavyam।
tvam
bālyam, śaiśavam, śiśutvam , bālakatvam , bālabhāvaḥ, śaiśavakālaḥ, bālyāvasthā
ā śaiśavāt ṣoḍaśavarśaparyantam।
rākeśaḥ ā bālyāt buddhimān asti।
tvam
laghutvam , laghutā, agurutvam , agurutā
laghoḥ avasthā bhāvo vā।
laghutvāt ko'pi etaṃ bhāram uddharati।
tvam
nīravatā, niḥstabdhatā, śāntiḥ, śāntatā, nīravatvam
dhvanihīnā avasthā bhāvo vā।
tamomayī niśā nīravatayā yuktā āsīt।
tvam
vivāhaḥ, upayamaḥ, pariṇayaḥ, udvāhaḥ, upayāmaḥ, pāṇipīḍanam, dārakarmaḥ, karagrahaḥ, pāṇigrahaṇam, niveśaḥ, pāṇikaraṇam, saṃbandhaḥ, pāṇigrahaḥ, dārasambandhaḥ, udvahaḥ, dāropasaṃgrahaḥ, pāṇigrāhaḥ, parigrahaḥ, prodvāhaḥ, saṃgrahaḥ, samudvāhaḥ, pariṇītam, adhigamanam, udvahanam, udvāhanam, karārpaṇam, dārādhigamanam, niveśanam, patitvam , patitvanam, parigrahatvam , pariṇayanam, bāndhukyam, maithunam
saḥ dhārmikaḥ sāmājikaḥ vā saṃskāraḥ yena strīpuruṣau parasparaṃ patipatnīrūpeṇa svīkurutaḥ।
sohanasya vivāhaḥ rādhayā saha jātaḥ।
tvam
gurutā, gurutvam
guroḥ avasthā bhāvo vā।
gurutāyāḥ kāraṇād saḥ etad vastu na utthāpayituṃ śaknoti।
tvam
pañcatattvam , pañcabhūtam
pṛthvī-āp-tejo-vāyu-ākāśa ityetāni pañca bhūtāni।
hindūdharmagranthānusāreṇa śarīrasya nirmitiḥ pañcatattvāt jātā।
tvam
ātatiḥ, ātattvam , aśaithilyam
atyantena vitatikṛtasya bhāvaḥ।
ātatyā rajjudhvaṃsaḥ bhavati।
tvam
satyāpanam, nirṇetṛtvam
lekhādīnāṃ pramāṇapatrāṇāṃ vā satyatāṃ sūcayantī svīyākṣarakaraṇasya kriyā।
prādhyāpakamahodayena sarveṣāṃ pramāṇapatrāṇāṃ satyāpanaṃ kṛtam।
tvam
vīratā, pauruṣam, pauruṣyam, balavīryam, vikramaḥ, vikrāntiḥ, vīratvam
vīrasya bhāvaḥ avasthā vā।
rājñeḥ lakṣmeḥ vīratā khyātā eva।
tvam
prabhaviṣṇutā, prabhutvam
prabhāvaśālinaḥ avasthā bhāvo vā।
prabhaviṣṇutayā saḥ etad kāryaṃ prāptavān।
tvam
śuddhatā, nirmalatā, nirmalatvam , vaimalyam, śucitā, śucitvam , śaucam, śaucatvam , amalatvam , amalatā, vimalatā, vimalatvam , svacchatvam , nirmālyam, praśuddhiḥ, prasatti, mṛjā, viviktatā, viśuddhatā, viśuddhatvam , vaiśadyam, sādaḥ, pūtiḥ
śuddhasya bhāvaḥ।
śuddhatāyāḥ rogaḥ na prasarati।
tvam
niyantraṇam, niyantranā, prabhutvam
anyān svādhikāre kṛtvā kāryavyāpārādīnāṃ pracālanasya avasthā।
svapituḥ vyavasāye idānīṃ rāmasya eva niyantraṇam asti।
tvam
vikāraḥ, pariṇatiḥ, pariṇāmaḥ, vikriyā, vipariṇāmaḥ, vikāratvam , vivartanam
kasyacit vastunaḥ tasya niyatarūpāt bhinnam rūpam।
godhūmānāṃ kṣodaḥ teṣāṃ vikāraḥ asti।
tvam
dharmaśīlatā, dharmaniṣṭhā, dhārmikatā, dhārmikatvam
dharmaśīlasya bhāvaḥ।
dharmaśīlatayā manuṣyasya unnatiḥ bhavati।
tvam
dṛḍhatvam , sudṛḍhatā
dṛḍhasya avasthā bhāvo vā।
rāmasya anena kāryeṇa asmākaṃ sambandhe dṛḍhatvam utpannam।
tvam
bālyam, śaiśavam, śiśutvam , bālakatvam , bālabhāvaḥ, kaumāram, śaiśavakālaḥ, bālyakālaḥ, bālyāvasthā
bālasya bhāvaḥ।
tasya bālyaṃ kaṣṭamayam āsīt।
tvam
badhiratā, badhiratva, bādhiryam, kallatvam , eḍatā
badhirasya avasthā bhāvaḥ vā।
badhiratāyāḥ kāraṇāt ahaṃ pratidinam asuvidhām anubhavāmi।
tvam
pauruṣatā, puṃstvam , pauruṣam, puṃśaktiḥ, pauṃsyam, pauṃsnam
puruṣe vartamānaḥ saḥ guṇaḥ yena saḥ santānotpattau samarthaḥ।
tasmin pauruṣatāyāḥ nyūnatā asti।
tvam
madyam, surā, madirā, vāruṇī, halipriyā, hālā, pariśrut, varuṇātmajā, gandhottamā, prasannā, irā, kādambarī, pariśrutā, kaśyam, mānikā, kapiśī, gandhamādanī, mādhavī, kattoyam, madaḥ, kāpiśāyanam, mattā, sītā, capalā, kāminī, priyā, madagandhā, mādhvīkam, madhu, sandhānam, āsavaḥ, amṛtā, vīrā, medhāvī, madanī, supratibhā, manojñā, vidhātā, modinī, halī, guṇāriṣṭam, sarakaḥ, madhūlikā, madotkaṭā, mahānandā, sīdhuḥ, maireyam, balavallabhā, kāraṇam, tatvam , madiṣṭhā, pariplutā, kalpam, svādurasā, śūṇḍā, hārahūram, mārddīkam, madanā, devasṛṣṭā, kāpiśam, abdhijā
mādakadravapadārthaḥ - yasya sevanaṃ pāpaṃ tathā ca nindanīyam iti manyante।
saḥ pratidinaṃ sāyaṅkāle madyaṃ pītvā gṛham āgacchati।
tvam
strīdharmaḥ, strīrajaḥ, rajaḥ, ṛtvam , kanyāvratam, ṛtuḥ, ārtavam, puṣpam
strīṣu niyatakālaparyantaṃ pratimāse garbhāśayāt sravan raktasrāvaḥ।
strīdharmasya samaye stribhiḥ viśeṣatayā avadhātavyam।
tvam
bhāraḥ, unmānam, mitiḥ, parimāṇam, bhāramitiḥ, tolaḥ, tulā, gurutvam , gurutā, gauravam, garimā, bharaḥ
kasyacit vastunaḥ bhārasya parimāṇaḥ।
kati bhāraḥ asya vastunaḥ।
tvam
rasaḥ, dravaḥ, sattvam , niryāsaḥ
vṛkṣebhyaḥ sravamāṇaḥ dravapadārthaḥ।
keṣāñcit vṛkṣāṇāṃ rasaḥ auṣadharūpeṇa prayujyate।
tvam
lajjāśīlatā, kātaryam, bhīrutā, lajjāvattvam
lajjāyuktā avasthā bhāvaḥ vā।
lajjāśīlatāyāḥ kāraṇāt sā kenāpi saha spaṣṭatayā vaktuṃ na śaknoti।
tvam
namratā, hrītiḥ, śālīnatā, vinayatā, suvṛttiḥ, vinītatā, nābhimānaḥ, vinītatvam
vinayena yuktaḥ vyavahāraḥ।
adhikārī namratayā asmākaṃ vacanam aśrṛṇot।
tvam
suśīlatā, suśīlatvam , saujanyam, praśrayaḥ, madhurālāpatā, saumyatā, vinītatā
sādhu ācaraṇam।
suśīlatā strīṇām alaṅkāraḥ asti।
tvam
ucitatvam , upayuktatā, samīcīnatā, samucitatā, ucitatā, upayogitā, ānukūlyam
upayuktasya bhāvaḥ।
vastunaḥ ucitatvaṃ dṛṣṭā eva tad kretavyam।
tvam
bandhutā, bandhuḥ, sambandhitvam , svājanyam
bāndhavasya avasthā।
ubhayataḥ bandhutā vardhate।
tvam
manuṣyatā, mānuṣatvam , mānuṣyam, naratvam , mānavatā
manuṣyasya avasthā bhāvaḥ vā।
manuṣyatā iti dharmeṇa asmābhiḥ parasparāṇāṃ sahāyyaṃ kriyeta।
tvam
pathyānnam, pathyam, pathyāśitvam
niyatabhojanam।
pathyānnasya sevanena svāsthyam uttamaṃ bhavati।
tvam
yāthārthyam, satyatā, samīcīnatā, yāthātathyam, samīcīnatvam
yogyasya avasthā bhāvaḥ vā।
asmin vacane yāthārthyam asti।
tvam
kalpakatvam , kalpakatā, apūrvatā
apūrvakalpitasya avasthā bhāvaḥ vā।
kalpakatvasya abhāvāt ayaṃ lekhaḥ asvīkṛtaḥ।
tvam
arkaḥ, sāraḥ, rasaḥ, sattvam
āsavana-saṃghanake kasyāpi āsavaḥ ūṣṇīkṛtya tasya bāṣpāt samprāptaḥ dravaḥ।
podināyāḥ arkaḥ annavikāre bahuguṇakārī asti।
tvam
adhikāraḥ, abhiyogaḥ, svāmyam, svāmitvam
saḥ svāmibhāvaḥ yasya ādhāreṇa kimapi vastu svasya samīpe sthāpayitum athavā tasya vastunaḥ anyasmāt yācanaṃ śakyate।
sītāyāḥ api asyāṃ sampattau adhikāraḥ asti।
tvam
kṣudratā, nīcatā, hīnatā, ūnatā, nyūnatā, adharatā, avaratvam , apakarṣaḥ, aprādhānyam, gauṇatā, ānatiḥ, apakṛṣṭatā, nyūnabhāvaḥ, jaghanyabhāvaḥ, apakṛṣṭatvam , anutkarṣaḥ, apradhānatvam , nyūnatvam
kṣudrasya avasthā।
asmābhiḥ kasyāpi kṛte kṣudratāyāḥ anubhavaḥ na karaṇīyaḥ।
tvam
andhatā, andhatvam , āndhyam, acakṣuṣṭvam
andhasya avasthā।
sūradāsasya sāhityakṛtiṣu tasya andhatāyāḥ alpaḥ api prabhāvaḥ nāsti।
tvam
ekādhipatitvam
tat ananyaśāsanā rājyavyavasthā yatra prabhutvam rājñaḥ vā ekasya adhikāriṇaḥ vā vartate।
ekādhipatitvaṃ rāṣṭrasya kṛte rāṣṭravāsināṃ kṛte ca hitakārakam asti।
tvam
dūratā, antaram, dūratvam , aparatā, apasaraḥ, dūrabhāvaḥ, velā, viprakarṣaḥ, vikarṣaḥ, dūram
dvayoḥ bindvoḥ vastunaḥ vā madhye vartamānaṃ sthānam।
gṛhāt kāryālayaparyantasya dūratā prāyaḥ ekakilomīṭaraṃ yāvat asti।
tvam
viprakarṣaḥ, viprakṛṣṭatvam , paratvam
dūrasya avasthā bhāvaḥ vā।
kalahasya kāraṇāt dvayoḥ bhrātroḥ viprakarṣaḥ vardhate।
tvam
devatvam , daivatvam , divyatā, devatānubhāvaḥ, devabhūyam, devasāyujyam, amaratā, amaratvam , tridaśatvam
devasya bhāvaḥ।
devatāyāḥ devatvaṃ tasyāḥ satkarmaṇāṃ kāraṇāt eva asti।
tvam
klībatā, klībatvam , klaibyam, nirvīryatā, ṣaṇḍhatvam , ṣāṇḍhyam
klībasya avasthā bhāvo vā।
śikhaṇḍini klībatā āsīt।
tvam
klībatā, klībatvam , klaibyam, nirvīryatā, puṃstvadoṣaḥ
puruṣeṣu jāyamānaḥ ekaḥ vyādhiviśeṣaḥ yasmin puruṣaḥ sambhogārthaṃ santānotpattau ca asamarthaḥ bhavati।
mohanalālamahodayaḥ durghaṭanāyāḥ anantaraṃ klībatayā grastaḥ।
tvam
navīnatā, nūtanatvam , navatvam , pratyagratā, pratyagratvam
nūtanasya avasthā।
asmākaṃ kārye asmābhiḥ navīnatā ānetavyā।
tvam
durbalatā, durbalatvam , daurbalya, balahīnatā, balahīnatvam , abalyam, asāmarthyam, ādharṣyam, ābalyam, dīnatā
balahīnasya śaktihīnasya vā bhāvaḥ।
durbalatāyāḥ vaśāt maheśaḥ na gantuṃ śakyate।
tvam
pativratam, pātivratyam, satitvam
patnyaḥ svasya patiṃ prati vartamānā ananyā prītiḥ bhaktiḥ ca।
bhāratīyāḥ striyaḥ pativratasya pālanaṃ kurvanti।
tvam
udāratā, udārabhāvaḥ, audāryam, dānaśīlatvam , vadānyatā, udārātmatā, mahānubhāvatā, mahānubhāvatvam
udārasya avasthā bhāvaḥ vā।
seṭhakaroḍīmalamahodayaḥ svasya udāratāyāḥ kṛte prasiddhaḥ asti।
tvam
bhīrutā, kātaratā, kātaryam, kāpuruṣatvam , nirvīryam, avīryam, apauruṣam, avikramaḥ, śauryahīnatā, klaibyam, kārpaṇyam, kāpuruṣyam, viklavatā, viklavatvam
kātarasya bhāvaḥ।
adhunā yuddhatyāgaḥ bhīrutā asti yataḥ sarve yuyutsavaḥ kurukṣetre samāyātāḥ santi iti śrīkṛṣṇaḥ arjunam avadat।
tvam
bhīṣaṇatvam , bhīmatā, raudrībhāvaḥ, vikarālatā, augryam, dāruṇatā
bhīṣaṇasya avasthā bhāvaḥ vā।
grāmasthāḥ plegarogasya bhīṣaṇatayā abibhayuḥ।
tvam
sāmarthyam, śaktiḥ, balam, prabhāvaḥ, vīryam, ūrjaḥ, sahaḥ, ojaḥ, vibhavaḥ, tejaḥ, vikramaḥ, parākramaḥ, śauryam, draviṇam, taraḥ, sahaḥ, sthāmaḥ, śuṣmam, prāṇaḥ, śaktitā, vayā, īśā, āyattiḥ, āspadam, utsāhaḥ, aidham, aiśyam, tavaḥ, pratāpaḥ, prabalatā, prabalatā, sabalatā, prabalatvam , prāsahaḥ, dhiṣṇyam, vaibhavam, śambaraḥ
śāririkī kṣamatā yayā manuṣyaḥ kāryaṃ kartuṃ śakyate।
bharatasya sāmarthyaṃ kena api na jñāyate।
tvam
mādhuryam, madhuratā, madhutvam , madhuratvam , madhūlakaḥ, mādhurī, mādhuriḥ, mādhavam, madhuraḥ
madhurasya avasthā bhāvaḥ vā।
latāmaṅgeśakaramahodayāyāḥ svare mādhuryam asti।
tvam
alpatā, lāghavaḥ, laghutā, tanutā, stokatā, kṣudratā, alpatvam , tānavaḥ
laghoḥ avasthā bhāvaḥ vā।
kamapi alpatāyāḥ bodhaṃ na kārayet।
tvam
aruṇimā, raktatā, raktatvam , raktimā, lohitatā, lohitatvam , lohitimā, śoṇatā, śoṇimā, pāṭalyam, āruṇī
raktavarṇasya avasthā bhāvaḥ vā।
sūryodaye tathā sūryāste sūryasya aruṇimā śobhate।
tvam
sandigdhatā, sandigdhatvam , sāṃśayikatvam , dvaidhībhāvaḥ, anirṇayaḥ, dvaidhībhāvaḥ
sandehapūrṇā avasthā।
ārakṣakāḥ sandigdhatāṃ dūrīkurvanti।
tvam
saṃskṛtiḥ, śiṣṭatvam
kasyāpi janasya jāteḥ rāṣṭrasya vā tāḥ paddhatayaḥ yāḥ tasya rucivicārakalāsabhyatādīnāṃ kṣetre bauddhasya vikāsasya bodhikāḥ santi।
videśinaḥ api bhāratīyāṃ saṃskṛtiṃ praśaṃsanti।
tvam
galitatvam , galitatā, vigalitvam , kṣīṇatā, vilīnatā, pūtatvam , pūtiḥ, pūtatā, asāratā
vigalanasya kriyā bhāvaḥ vā।
parṇādīnāṃ galitatvenāpi pāṃśuḥ bhavati।
tvam
haritatvam , haritvam , hārityam, śādvalatā, palāśatā, pālāśatā
haritānāṃ vṛkṣāṇāṃ vistāraḥ।
varṣā-ṛtau haritatvaṃ vardhate।
tvam
apakṣayaḥ, apacayaḥ, upakṣayaḥ, kṣayaḥ, kṣīṇatā, bhraṃśaḥ, vināśaḥ, śīrṇatā, śīrṇatvam , avasādaḥ, kṣāmatā
vāyuguṇādīnāṃ prabhāveṇa vastvādiṣu jāyamānaṃ vaikalyam।
kālānusāreṇa bhavanānām api apakṣayaḥ bhavati।
tvam
utpādakatvam
utpādanasya kṣamatā।
bhāratadeśe dhānyasya utpādakatvaṃ vardhitam asti।
tvam
kuśalatā, yogyatā, kāryakauśalam, samarthatā, kṣamatā, samarthatvam , sāmarthyaḥ
kāryasampādane śaktiḥ।
maheśasya praudyogike viṣaye kuśalatā asti।
tvam
garbhatā, garbhadhāraṇam, garbhagrahaṇam, daurhṛdam, garbhadhāraṇā, sūtuḥ, garbhatvam , dhṛtagarbhatā, garbhaḥ
garbhādhānataḥ prasavaparyantasya avasthā।
garbhatāyāṃ garbhasthaḥ śiśuḥ mātuḥ poṣaṇaṃ prāpnoti।
tvam
mṛdutā, mārdavam, madhuratā, komalatā, masṛṇatvam , arūkṣatā, māruṅgaḥ, mṛdutvam
komalasya avasthā bhāvaḥ vā।
vācaḥ mṛdutā sarvebhyaḥ rocate।
tvam
bhadratā, anukūlatā, ṛtiḥ, ṛddhiḥ, kantvam , nandā, bhāgyavattā, bhāgyasampad, suṣṭhutā, subhagatvam , susvadhā, saubhāgyavattā, saubhāgyavattvam , sphītatā, śriyā, śrīyā
sukhadāyikā sampannā ca avasthā।
gṛhe bhadratā asti।
tvam
vāyugaṇḍaḥ, udarādhmānam, vātaphullatā, vāyupūrṇatā, vātikatvam
pacanasaṃsthāyām ajīrṇasya kāraṇāt utpannaḥ vāyuḥ।
udare āmlapramāṇasya ādhikyatvena vāyugaṇḍaḥ bhavati।
tvam
ākāṅkṣā, kāmanā, anukāmaḥ, abhilipsā, abhilāṣaḥ, abhivāñchā, āśaṃsā, icchatā, icchatvam , icchā, iṣṭiḥ, īpsā, īhā, vāsanā, ślāghā, spṛhā
labdhuṃ spṛhaṇam।
ākāṅkṣāṇām antaḥ kadāpi na bhavati।
tvam
vividhatā, vicitratā, vicitratvam , nānātvam , vaicitryam
naikaiḥ prakāraiḥ yuktā avasthā।
bhāratīyasaṃskṛtau vividhatā asti।
tvam
vistāraḥ, prasāraḥ, prasaraḥ, vistaraḥ, prasaraṇam, vyāptiḥ, vitatiḥ, vyāpanam, vyāpakatvam
vardhanasya kriyā bhāvaḥ vā।
jalaplāvanāt rakṣituṃ setūnāṃ vistāraḥ āvaśyakaḥ asti।
tvam
sambandhaḥ, sambandhitā, bāndhavatā, bandhubhāvaḥ, āpyam, gotritvam , jñātibhāvaḥ
vivāhādīnāṃ nimittena manuṣyāṇāṃ paraspareṣu vartamānaḥ bhāvaḥ athavā ekasmin kule jātānāṃ manuṣyāṇām paraspareṣu vartamānaḥ bhāvaḥ।
madhurimayā bhavataḥ kaḥ sambandhaḥ।
tvam
ekākitvam
ekākinaḥ avasthā daśā bhāvaḥ vā।
mama manaḥ ekākitvāt bibheti।
tvam
krūratā, akaruṇatvam , krauryam, niranukrośaḥ, nirghṛṇā, nirghṛṇatā, nirghṛṇatvam , nirdayatvam , nistriṃśatvam , nairghṛṇyam, raukṣyam, kāpālikatvam
kaṭhoram ācaraṇam।
kadācit ārakṣakāḥ aparādhibhiḥ saha krūratayā vyavaharanti।
tvam
prākharyam, prakharatvam , tīkṣṇatā, tejaḥ, paṭutvam , vidagdhatā, vidagdhatvam
prakharasya avasthā।
viduṣāṃ buddheḥ prākharyyaṃ śīghratayā eva jñāyate।
tvam
upakārakatā, upayogaḥ, upayogitā, upakārakatvam , sopakārakatvam , sārthatvam , sārthakatvam , upayuktatā, saphalatā, hitatā
kāryasādhanāya kṣamaḥ upakārakaḥ ca;
vahneḥ prakarṣeṇa prajvalanāya pāvakasya upakārakatā sarvaśrutā asti
tvam
kaṭutvam , kaṭutā, kaṭukam, kaṭukatā
kaṭoḥ avasthā bhāvaḥ vā।
āmlasya padārthasya miśraṇena indravāruṇikāyāḥ kaṭutvaṃ nyūnaḥ jāyate।
tvam
aśiṣṭatā, avinayaḥ, dhāṣṭaryam, anāryatā, adākṣiṇyam, vaiyātyam, aśiṣṭatvam
aśiṣṭasya avasthā bhāvaḥ vā।
hasitvā pravarjanena tasya aśiṣṭatā vardhate eva।
tvam
poṣaka-tattvam , poṣaka-dravyam
puṣṭyarthe āvaśyakaṃ dravyam।
poṣaka-tattvānāṃ nyūnatvāt naike vyadhayaḥ bhavanti yathā āyoḍina ityasya abhāvāt galagaṇḍaḥ udbhavati।
tvam
satkṛtiḥ, śīlam, śīlatvam , dharmatvam
sadvṛttyā ācaraṇam।
idānīṃtane kāle jagati satkṛteḥ na kimapi mūlyam।
tvam
piśunatā, piśunatvam
aprakāśenānucitaprabodhanasya kāryam।
māhilaḥ ādinaṃ piśunatām eva karoti।
tvam
adhikāraḥ, adhikāritā, adhikaraṇyam, abhigrahaḥ, abhihitatā, abhihitatvam
tat sāmarthyaṃ yasya upayogaṃ kṛtvā anyāni kāryāṇi kartuṃ śakyante।
kecana janāḥ svasya adhikārasya durupayogaṃ kurvanti।
tvam
tatvam
anubhavena prāptaṃ jñānam।
dhyānāvasthāyāṃ jīvanasya mūlabhūtānāṃ tatvānāṃ anubhūtiḥ bhavati।
tvam
arthatattvam , vastuvṛttam
vṛttasya vāstavikasthitiḥ।
asya vṛttasya arthatattvāni anviṣyante।
tvam
adarśanam, adṛśyatā, adṛśyaṃ, apavāsaḥ, tirohitatvam , antardhiḥ, tirohitatā, luptatā, antardhānam, tirobhāvaḥ, lopaḥ, apavāsaḥ, tirodhānam, ḍhakkā, jyāni, nimluktiḥ
kriyāviśeṣaḥ sahasā antardhānam;
adarśanañca te vīra bhūyo māṃ tāpayiṣyati
tvam
āśvāsanam, pratyāśvāsanam, samāśvāsanam, samāśvāsaḥ, āśvāsaḥ, pratyāyanā, pratītyam, abhisāntvam
kasminnapi ākāṅkṣāyāḥ utpādanaṃ vardhanaṃ vā ।
mantrīmahodayasya āśvāsanaṃ prāpya ahaṃ cintāmuktaḥ jātaḥ।
tvam
navatā, navatvam , taruṇatā, tāruṇyam, ārdratā, ārdratvam , akṣīṇatā, akṣīṇatvam , amlānatā, amlānatvam
nūtanasya avasthā bhāvaḥ vā।
puṣpavikretrī puṣpāṇāṃ navatāyāḥ kṛte teṣu jalaṃ siñcati।
tvam
nāstikatā, devanindā, īśvaraniṣedhaḥ, nāstivādaḥ, śūnyavādaḥ, nāstikyam, anāstikyam, nāstikatvam , saugatikam
vedeṣu īśvare paraloke vā aviśvāsaḥ।
nāstikatayā manuṣyaḥ pāpena lipyate।
tvam
prabhutā, prabhutvam , īśatā, īśvaratvam , īśvaratā
prabhoḥ sthitiḥ।
prabhoḥ prabhutāṃ kaḥ ākṣipati।
tvam
tattvam
alpākṣaraiḥ kathitaṃ tat vacanaṃ yasmāt gūḍhārthaḥ jñāyate।
ācāryāt mayā jīvanasya tattvaṃ jñātam।
tvam
aparicitatā, aparicitatvam
aparicitasya avasthā।
tasya aparicitatām apanetum ahaṃ bhūri prāyate।
tvam
adhimānam, ādyatā, puraskāraḥ, upādeyatvam
kimapi vastu vyaktiṃ vā anyasya apekṣayā samīcīnaṃ matvā agrakaraṇam।
vyakteḥ vā vastunaḥ guṇaḥ eva tam adhimānam dāpayati।
tvam
veśyāvṛttiḥ, gaṇikāvṛttiḥ, veśyājīvaḥ, vārasevā, bandhakītvam , pauṃścalyam
dhanam arjituṃ parapuruṣeṇa saha sambhogasya kriyā।
veśyāvṛttiḥ mahānagareṣu ādhikyena vartate।
tvam
āśritatā, āśritatvam , āyattatā, āyattatvam , adhīnatā, adhīnatvam , upāśritatā, upāśritatvam
āśritasya avasthā।
idānīmapi śasyānāṃ vikāsārthaṃ kṛṣakāṇāṃ āśritatā vṛṣṭau eva asti।
tvam
sabhāpatitvam
sabhāpateḥ avasthā bhāvaḥ vā।
asya samārohasya sabhāpatitvaṃ lālajīgiridharamahābhāgaiḥ ūhyate।
tvam
adhyakṣatvam
adhyakṣasya padaṃ sthānaṃ vā।
kāṃgresasya adhyakṣatvaṃ gāndhīsoniyāmahodayayā punaḥ svīkriyate।
tvam
khalvāṭatvam , khalatiḥ, mauṇḍyam, muṇḍatā, akeśatvam , indraluptiḥ, indraluptakam, surendralupti, candrikā
śirasi keśasya abhāvaḥ।
khalvāṭatvāt tasya āyuḥ adhikā bhāti।
tvam
aparicayaḥ, aparicitatā, aparicitatvam , apūrvatā
kenāpi saha paricayasya abhāvasya avasthā।
laghuṣu sthāneṣu aparicayasya paristhitiḥ alpā eva bhavati।
tvam
upavāsaḥ, anaśanam, anāhāraḥ, upoṣaṇam, nirāhāratā, nirāhāratvam , bhojanatyāgaḥ, upavasanam
annasya parityāgaḥ।
kadācit upavāsaḥ ācaritavyaḥ।
tvam
sthitiḥ, sthāyitvam
nityasya avasthā bhāvo vā।
īśvarasya tathā ca prakṛteḥ sthitiḥ khyātaḥ eva।
tvam
asvāsthyatā, asvāsthyatvam , vikāraḥ, ārogyarahitatā, ārogyarahitatvam
rugṇāvasthā ārogyasya abhāvaḥ vā।
asvāsthyatayā teṣāṃ jīvanaṃ dussahaṃ jātam।
tvam
asthāyitvam
anityasya avasthā bhāvo vā।
jīvasya tathā ca jagataḥ anityatā sarvaiḥ viditā eva।
tvam
anityatā, anityatvam , kṣaṇabhaṅguratā, kṣaṇabhaṅguratvam , kṣaṇikatā, kṣaṇikatvam , aśāśvatatā, aśāśvatatvam , asthāyitā, asthāyitvam
nityatāyāḥ abhāvasya bhāvaḥ।
jīvane anityatve sati api satkarmaṇi pravartitavyam।
tvam
anidrā, nidrānāśaḥ, nirṇidratā, nidrābhāvaḥ, unnidratā, vinidratā, vinidratvam , prajāgaraḥ
nidrāyāḥ abhāvaḥ।
adhikasamayaṃ yāvat anidrāyāḥ sthitiḥ apāyakāriṇī bhavituṃ śaknoti।
tvam
anivāryatā, anivāryatvam , avaśyaṃbhāvitā, ananyagatitvam , ananyagatitā, āvaśyakatvam , āvaśyakatā, niyatatvaṃ, niyatatā, avaśyakartavyatā, kāryavaśaḥ, kartavyatā, kartavyatvam
kimapi niścitarūpeṇa kartavyatāyāḥ avasthā।
asya kāryasya anivāryatāyāḥ kadācit bhavantaṃ tarkaṃ na vartate।
tvam
anīśvaratā, anīśvaratvam
īśvarasya abhāvasya avasthā bhāvo vā।
asmin vijñānayuge api anīśvaratā svīkartuṃ na śakyate।
tvam
rasaḥ, sāraḥ, sāram, sattvam
kasyāpi padārthasya mukhyaṃ tatvam।
rasāḥ vividhaprakārakāḥ santi।
tvam
parimaṇḍalatā, maṇḍalatvam , maṇḍalatā, maṇḍalībhāvaḥ, vṛttatvam
vartulākārasya avasthā।
laḍḍukasya parimaṇḍalatā sādhvī nāsti।
tvam
apakvatvam , aparipakvatā, aparipakvatvam , apākatā, apākatvam , apariṇatatā, apariṇatatvam , āmatā, aparipākaḥ
apakvatāyāḥ avasthā।
bhūri paktvā api apakvatvaṃ vartate eva।
tvam
jyeṣṭhatā, jyeṣṭhatvam , jyaiṣṭayam, variṣṭhatā
padena sammānena vā kenāpi jyeṣṭhasya avasthā kriyā bhāvaḥ vā।
atra jyeṣṭhatāyāḥ ādhāreṇa hi nivāsasthānānāṃ vitaraṇaṃ bhavati।
tvam
alpamūlyatā, alpamūlyatvam , alpārghyam, nyūnamūlyatā, nyūnamūlyatvam
sā avasthā kriyā bhāvaḥ vā yasmin sarvam alpamūlyakaṃ vartate।
alpamūlyatāyāḥ kāraṇāt vastūnāṃ bhūri vikrayaḥ jātaḥ।
tvam
vārddhakyam, vṛddhatvam , vṛddhatā, vārddhyam, jarā, śeṣāvasthā, vārddhakabhāvaḥ, vārdhakam, vṛddhakālaḥ
saḥ samayaḥ yadā janaḥ vṛddhaḥ bhavati।
tena vārddhakyaṃ kāṭhinyena vyatītam।
tvam
parakīyatā, aparatā, aparatvam
parakīyasya avasthā।
parakīyatāyāḥ kāraṇāt tena mayi avadhānaṃ na dattam।
tvam
mandatvam , mandatā, mantharatvam , mantharatā, parimantharatā, vilambanam, vilambitā, mandībhāvaḥ, mandimā, śanairbhāvaḥ, māndyam, śithilatvam
mandasya avasthā bhāvo vā।
rujāyāḥ kāraṇāt gatiḥ mandatvena yuktā।
tvam
hindudharmaḥ, hindutvam
ekaḥ bhāratīyaḥ sanātanaḥ dharmaḥ yasmin devatānāṃ vedānāṃ purāṇādīnāṃ ca atīva mahatvaṃ vartate।
hindudharmaḥ ekena manuṣyena na pravartitaḥ।
tvam
pāvitryam, viśuddhatā, viśuddhatvam , śucitā, prayatatā, pūti
dharmānusāraṃ vratādinā yā śuddhiḥ prāpyate tasya bhāvaḥ।
gaṅgājalasya pāvitrye ko'pi sandeho nāsti।
tvam
bhautikatā, bhautikatvam , dehātmavādaḥ, lokāyatam
kevalaṃ bhautikajagataḥ vicārādhīnasya avasthā bhāvaḥ vā।
bhautikatām anu dhāvan manuṣyaḥ kutra prāptaḥ।
tvam
hetuvādaḥ, kāraṇavādaḥ, haitukatvam
saḥ vādaḥ yasmin kevalaṃ buddheḥ sammatāḥ viṣayāḥ svīkṛtāḥ।
hetuvādaḥ buddheḥ mahatvaṃ pratipādayati।
tvam
vyavahāratvam
vivādasya kāryavidhiḥ।
rameśena vyavahāratve arthavyayaḥ kṛtaḥ।
tvam
anāthatā, anāthatvam
anāthasya daśā bhāvaḥ vā।
bhikṣukaṃ dṛṣṭvā hi tasya anāthatāyāḥ anumānaṃ bhavati sma।
tvam
parihāraḥ, parāṅgamukhatā, parivarjakatvam , varjanam
kasmādapi kāryāt niṣkṛteḥ kriyā।
saḥ mahyaṃ karasya parihārāya vividhān prakārān akathayat।
tvam
matsaraḥ, svārthabuddhiḥ, mātsaryabhāvaḥ, ātmambharitvam , svalābhabuddhiḥ
svārthinaḥ avasthā bhāvaḥ vā।
lekhāpālasya matsarasya kāraṇāt janāḥ ghṛṇām akurvan।
tvam
aprabhutvam
prabhutāyāḥ abhāvaḥ।
aprabhutvasya sīmānaṃ laṅghayitvā eva prabhutvaṃ prāpyate।
tvam
īśitvam
aṣṭānāṃ siddhīnām ekā।
īśitvasya siddhayā sarveṣu śāsanaṃ śakyate।
tvam
vaśitvam
aṣṭānāṃ siddhīnām ekā।
vaśitvena kamapi vaśīkartuṃ śakyate।
tvam
vilāsitā, vilāsitvam
vilāsasya pradarśanam।
vilāsitāṃ viramya paṭhanāya upaviśyatām।
tvam
vikalatvam , vikalatā
vikalāṅgasya avasthā।
vikalatvāt saḥ kānicana kāryāṇi kartum asamarthaḥ।
tvam
adhikāritvam
kāryapravartakasya avasthā bhāvaḥ vā।
atra bhavataḥ adhikāritvam na yogyam।
tvam
adhikāritvam , kartavyam, niyogaḥ
kāryapravartakasya kāryam।
tena pañcaviṃśavarṣāṇi yāvat senāyām adhikāritvam ūḍham।
tvam
vaṃdhyatvam , vaṃdhyatā
aprasūtatāyāḥ avasthā।
vaṃdhyatvasya kāraṇāt śīlā punarjanayituṃ na śaknoti।
tvam
bhaṅguratā, sukumāratā, sukumāratvam
vastunaḥ adṛḍhatāyāḥ avasthā bhāvaḥ vā।
subhaṅgāni vastūni bhaṅguratāyāḥ paricayaṃ dadāti।
tvam
khalatā, cāṃḍālatā, adhamatā, durvṛttatā, cāṇḍālatvam , khalatvam , adhavatvam , durvṛttatvam
krūraḥ svabhāvaḥ।
kaṃsasya khalatā parisīmānam aticakrame yadā tena svapitā bandīkṛtaḥ।
tvam
apakarma, vibhramaḥ, ugratā, ugratvam , tīvratā, prasāhaḥ
hiṃsayā yuktaṃ karma।
apakarmaṇi rataḥ manuṣyaḥ sadaiva aśāntaḥ eva bhavati।
tvam
amaratā, anaśvaratā, ānaṃtyam, nityatā, akṣayatvam , avināśinatvam , amartyatā, amartyabhāvaḥ, amaratvam , anaśvaratvam , ānaṃtyatā, nityatvam , akṣayatā, avināśinatā, amartyatvam
amaratvasya avasthā athavā bhāvaḥ।
amaratāyāḥ hetunā asurāḥ api amṛtaṃ pātuṃ icchanti।
tvam
pratinidhitvam , vyapadeśaḥ
kasyacit pratinidhirūpeṇa kāryam।
ahaṃ pratinidhitvaṃ kartuṃ na śaknomi।
tvam
pratinidhitvam
pratinidheḥ bhāvaḥ।
saḥ svasya pratinidhitvasya dāyitvaṃ samyak vidadhāti।
tvam
hiṃdutvam
hindoḥ bhāvaḥ athavā guṇam।
hiṃdutvaṃ manuṣyasya sahanaśīlatāṃ vardhayati।
tvam
rukṣatā, rukṣatvam , raukṣyam, pāruṣyam
asamasya avasthā bhāvaḥ vā।
avagaṇḍānāṃ kāraṇāt vadane rukṣatā āgatā।
tvam
khañjatā, paṅgutā, kuṇitvam , paṅgulam, laṅgaḥ, śloṇyam, srāmyam
khañjasya avasthā bhāvo vā।
khañjatāyāḥ kāraṇāt saḥ na dhāvituṃ śakyate।
tvam
bhṛtyatā, bhṛtyatvam , dāsyam, bhṛtyābhāvaḥ, bhṛtyabhāvaḥ, dāsabhāvaḥ, preṣyatā, śūdratā, preṣyam, praiṣyam, preṣyatvam , bhaujiṣyam
bhṛtyasya karma bhāvaḥ vā।
tasya bhṛtyatāyāḥ prasannaḥ saḥ tasmai puraskāraṃ dattavān।
tvam
kālikā, kālimā, kṛṣṇatā, kṛṣṇatvam , kṛṣṇimā, nīlimā, mecakaḥ, śyāmatā, śyāmatvam , kārṣṇyam
kṛṣṇavarṇasya avasthā bhāvaḥ vā।
adhunā mukhasya śyāmatvaṃ dūrīkartuṃ bhinnāni lepanāni dṛśyante।
tvam
sarvajñatā, sarvajñatvam , sarvajñātṛtvam , sarvavijñāninitā, sarvavittvam , sārvajñyam, sārvavidyam
sarvajñasya avasthā bhāvo vā।
īśvarasya sarvajñatāṃ na kaścit sandihyāt।
tvam
vibhutvam , vyāptiḥ, sarvagatatvam , sarvasāmpratam, sarvatrasattvam
vibhavasya guṇaḥ avasthā vā।
īśvarasya vibhutve mama sampūrṇaḥ viśvāsaḥ asti।
tvam
nirbhayatvam , abhayatvam
surakṣitasya avasthā।
idānīṃ samājasya nirbhayatvaṃ vipadi asti।
tvam
daiṣṭikatvam , daivaparatā, daivādhīnatā
yad kimapi bhavati tad daivāyattameva evaṃrūpaḥ siddhāntaḥ।
adya vaijñānike yuge daiṣṭikatvaṃ manyamānāḥ janāḥ santi।
tvam
siddhāntaḥ, rāddhāntaḥ, tattvam , mūlatattvam
ṛṣyādīnāṃ sammataḥ upadeśaḥ।
śaṃkarācāryasya advaitasiddhāntaṃ sarve na svīkurvanti।
tvam
vyaktatā, spaṣṭatā, prakāśatā, prākaṭyam, sphuṭatvam
spaṣṭatāyāḥ avasthā bhāvaḥ vā।
svabhāvasya vyaktatā āmaryādāyāḥ suśobhanīyā।
tvam
prāsaṃgikatā, prastāvaucityam, upapannatā, prāstāvikatvam
prastutasya avasthā athavā bhāvaḥ।
premacaṃdamahodayasya sāhityasya prāsaṃgikatāyāḥ tulanā nāsti ।
tvam
aparimitatvam , amitatā
mānatulāsaṃkhyāśūnyam;
aparimitā dhruvāstanubhṛto yadi sarvagatāstarhi na śāsyateti niyamo dhruvenetarathā
[śa.ka]
tvam
pratinidhitvam , pratirūpatvam
pratinidheḥ bhāvaḥ avasthā vā।pratinidheḥ bhāvaḥ avasthā vā।
asmin sammelane asmākaṃ saṃsthāyāḥ pratinidhitvaṃ karoti ekaḥ paṇḍitaḥ ।
tvam
geyatā, geyatvam
gītasya gānaṃ kartuṃ tasmin gīte vartamānā yogyatā।
gītikāvye geyatāyāḥ anivāryatvāt gītikāvyāni sulabhāni santi।
tvam
yoddhṛtvam , yoddhṛtā
yoddhuḥ avasthā।
yuddhe jayārthaṃ yoddhṛbhāvena prayojanam।
tvam
mātṛtvam , jananītvam , mātṛbhāvaḥ
mātuḥ avasthā bhāvaḥ vā।
striyaḥ jīvane mātṛtvaṃ santoṣam atyadhikam ānandaṃ ca janayati।
tvam
svacchatvam , tāratvam
pāraṃ draṣṭum yogyatvam।
asya bhavanasya bhittiṣu lagnānāṃ kācakānāṃ svacchatvāt bahisthaṃ manohāri dṛśyam api draṣṭuṃ śakyate।
tvam
anekārthatā, anekārthatvam
saśleṣaśabdānāṃ vibhinnasandarbheṣu vibhinnārthadyotakatvād jāyamānaḥ saṃśayaḥ।
eṣaḥ granthaḥ anekārthatāṃ adhikṛtya racitā।
tvam
jātitvam
jāteḥ bhāvaḥ।
asmākaṃ deśe jātitvasya ādhāreṇa asamānatāṃ kadā paryantaṃ bhavet।
tvam
saṃskṛtiḥ, sabhyatā, śiṣṭatā, āryavṛttabhāvaḥ, śiṣṭācārattvam
viśiṣṭapradeśasthaḥ viśiṣṭakālagataḥ samājaḥ।
purā siṃdhūtaṭe atiprācīnā saṃskṛtiḥ vasati sma।
tvam
utpādakatvam
utpādanasya kṣamatā।
bījapāṃśujalamṛttikāyāṃ kṣetrasya utpādakatvam āśritam asti।
tvam
cumbakatvam
cumbakasya guṇaḥ bhāvaḥ vā।
aśvasya nāle cumbakatvaṃ vartate।
tvam
cumbakatvam
ākarṣaṇaśaktiḥ।
pṛthivyāṃ vartamānena cumbakatvena upari kṣiptāni vastūni adhaḥ patanti।
tvam
dharmajñatā, dharmajñatvam
dharmajñasya avasthā bhāvaḥ vā।
śrīrāmasya dharmajñatā prasiddhā asti।
tvam
dīrghatā, dīrghatvam , dairghyam
dīrghasya avasthā bhāvaḥ vā।
virahiṇyāḥ virahakālasya dīrghatāyāḥ kalpanāṃ kiṃ bhavān kartuṃ śaknoti।
tvam
adbhutatvam , vicitratā, vicitratvam , āścaryatā, āścaryatvam
āścaryasya avasthā।
bhagavataḥ adbhutatvasya jñānaṃ sarvadā bhavati।
tvam
asahiṣṇutā, asahiṣṇutvam , asahanaśīlatā, asahanaśīlatvam
asahiṣṇoḥ avasthā।
asahiṣṇutām avaguṇaṃ manyate।
tvam
aprameyatā, aprameyatvam
aprameyasya avasthā।
vayam ākāśasya aprameyatāṃ jānīmaḥ।
tvam
vātsalyatā, vātsalyatvam
vātsalyasya avasthā bhāvaḥ vā।
mātuḥ vātsalyatayā bālakaḥ modate।
tvam
nirjanatā, nirjanatvam , vijanatā, vijanatvam
nirjanasya avasthā bhāvaḥ vā।
marusthalasya nirjanatā manasi bhayam utpādayati।
tvam
straiṇatā, straiṇatvam
straiṇasya avasthā bhāvaḥ vā।
keṣucit puruṣeṣu api kamanīyatā straiṇatā ca bhavati।
tvam
dīnatā, kāruṇyam, dayāyogyatā, karuṇāyogyatā, anukampyatā, dayājanakatvam , karuṇotpādakatvam
karuṇārasaṃ janayituṃ yogyatvam।
atiduḥsahā sudāmnaḥ dīnatā kṛṣṇasya kṛte।
tvam
ayonijatā, ayonijatvam
ayonijasya avasthā।
ayonijatā api bhagavataḥ vaiśiṣṭyam।
tvam
arājakatā, arājakatvam
rājñaḥ abhāvasya avasthā।
mantribhiḥ arājakatāyāḥ lābhaḥ prāptaḥ।
tvam
saṃyatatā, saṃyatatvam , sādhāraṇatā, sādhāraṇatvam
saṃyatasya avasthā।
saṃyatatayā yuktaḥ manuṣyaḥ vyādhirahitaḥ bhavati।
tvam
alaṅghanīyatā, alaṅghanīyatvam
alaṅghanīyasya avasthā।
sāgarasya alaṅghanīyatā sarve jānanti।
tvam
laṅghanīyatā, laṅghanīyatvam
laṅghanīyasya avasthā।
asyāḥ praṇālyāḥ laṅghanīyatā varṣākāle api tathaiva bhavati।
tvam
alabdhabhūmikatvam
yogasya sā sthitiḥ yasyāṃ samādhiḥ na bhavati।
alabdhabhūmikatve api prayāsaḥ na tyaktavyaḥ।
tvam
asatyatā, mithyatā, mithyātvam
asatyasya avasthā bhāvaḥ vā।
satyatayā asatyatāyāḥ sarvadā parājayaḥ eva jātaḥ।
tvam
alpavayaskatā, alpavayaskatvam , kumāratā, kumāratvam
alpavayaskasya avasthā।
alpavayaskatāyāṃ jātaḥ vivāhaḥ vidhyanusāreṇa aparādhaḥ asti।
tvam
saṃyuktatā, saṃyuktatvam , sambaddhatā, sambaddhatvam
saṃyuktasya avasthā bhāvaḥ vā।
saṃyuktatā bhāratīyānāṃ kuṭumbānāṃ vaiśiṣṭyam asti।
tvam
avasannatā, avasannatvam
avasannasya avasthā bhāvaḥ vā।
svāsthyārtham avasannatā hānikārikā।
tvam
asaṃśayaḥ, niścayaḥ, niścitam, nirdhāraṇam, asaṃdigdhatvam , dhruvatvam
saṃśayasya abhāvaḥ।
asaṃśayaḥ manaḥ dṛḍhīkaroti।
tvam
asahāyatā, nissahāyatā, niḥsahāyatā, nirāśritatā, nirāśrayatā, anāśritatā, anāśrayatā, asahāyatvam
asahāyasya avasthā bhāvo vā।
dīnabālakānāṃ asahāyatāṃ naike janāḥ svārthaparipūrtyartham upayuñjanti।
tvam
gādhatā, gādhatvam , uttānatā, uttānatvam , tanimā
gādhasya avasthā bhāvaḥ vā।
asmin taḍāge adhikā gabhīratā nāsti api tu gādhatā asti।
tvam
ācāryatā, ācāryatvam
ācāryasya kāryaṃ padaṃ bhāvaḥ vā।
tasya ācāryatāṃ sarve icchanti।
tvam
ātmatattvam
ātmanaḥ yathārthaṃ svarūpam।
śrīmadbhagavadgītā ātmatattvaṃ pratipādayati।
tvam
vacanabaddhatā, vacanabaddhatvam
vacanabaddhasya avasthā bhāvaḥ vā।
samprati alpīyāḥ janāḥ vacanabaddhatām ācaranti।
tvam
dārśanikatā, dārśanikatvam
dārśanikasya avasthā।
kabīrasya racanāsu tasya dārśanikatā jñāyate।
tvam
indratvam
indrasya pratiṣṭhā śaktiḥ ca।
tapaḥ kurvantaṃ ṛṣiṃ dṛṣṭvā indratvasya nāśasya vicāraiḥ indraḥ bhayagrastaḥ jātaḥ।
tvam
iṣṭatā, iṣṭatvam
iṣṭasya avasthā bhāvaḥ vā।
iṣṭatā aniṣṭatā ca manuṣyasya sukhaduḥkhayoḥ kāraṇaṃ vartate।
tvam
ākrāmakatā, ākrāmakatvam
ākrāmakasya avasthā bhāvaḥ vā।
bhāratadeśaḥ ākrāmakatayā spardhām ajayat।
tvam
aparādhitvam , aparādhitā
aparādhinaḥ avasthā।
patyuḥ aparādhitvaṃ pramāṇīkṛtya eva patnī vivāhavicchedaḥ kartuṃ śaknoti।
tvam
niṣpakṣatā, niṣpakṣatvam
pakṣapātarahitasya avasthā bhāvaḥ vā।
pratyekasmin kārye niṣpakṣatā rakṣitavyā।
tvam
rājatā, svādhipatyam, svārājyam, prabhutvam
rājñaḥ iva avasthā guṇaḥ bhāvaḥ vā।
kaḥ api svasya rājatāṃ nāśayituṃ na icchati।
tvam
śreṣṭhatvam
krīḍāpratiṣṭhādiṣu viśiṣṭā uccasthitiḥ।
pratiyogitāyāṃ krīḍakānāṃ śreṣṭhatvam apākriyate।
tvam
anāmakatvam
anāmakasya avasthā bhāvaḥ vā।
tena anāmakatvasya andhaḥkāre eva svajīvanaṃ yāpitam।
tvam
anuttaradāyitvam
uttaradāyitvasya abhāvasya avasthā bhāvaḥ vā।
samāje vartamānānāṃ samasyānām akathanena anuttaradāyitvasya bhāvanāyāḥ prasāraḥ bhavati।
tvam
dṛśyatā, dṛśyatvam
dṛśyasya avasthā।
dhūmikāyāḥ kāraṇāt dṛśyatā ūnayati।
tvam
tattvam
ekaṃ vādyam ।
tattvasya ullekhaḥ kośe vartate
tvam
samyaksattvam
ekaḥ ṭīkāgranthaḥ ।
samyaksattvasya ullekhaḥ koṣe asti
tvam
grahayajñatattvam
smṛtitattvasya bhāgaḥ ।
grahayajñatattvasya ullekhaḥ kośe vartate
tvam
haritattvam uktāvaliḥ
ekaḥ ṭīkāgranthaḥ ।
haritattvamuktāvaleḥ ullekhaḥ koṣe asti
tvam
haritattvam uktāvalī
ekaḥ ṭīkāgranthaḥ ।
haritattvamuktāvalyāḥ ullekhaḥ koṣe asti
tvam
tīrthayātrātattvam
ekaṃ smṛtitatvam ।
tīrthayātrātattvasya ullekhaḥ kośe vartate
tvam
janmāṣṭamītattvam
smṛtītattvasya aparaṃ nāma ।
janmāṣṭamītattvasya ullekhaḥ koṣe asti
tvam
jalāśayotsargatattvam
smṛtitattvasya aparaṃ nāma ।
jalāśayotsargatattvasya ullekhaḥ koṣe asti
tvam
tīrthayātrātattvam
ekaṃ smṛtitatvam ।
tīrthayātrātattvasya ullekhaḥ kośe vartate