 |
trir | agnir balabhid balam MS.4.12.5a: 191.13. P: trir agnir balabhit Mś.5.2.5.13. |
 |
trir | adya yajñaṃ madhunā mimikṣatam RV.1.34.3b. |
 |
trir | antarikṣaṃ savitā mahitvanā RV.4.53.5a; KB.22.2. |
 |
trir | aśvinā sindhubhiḥ saptamātṛbhiḥ RV.1.34.8a. |
 |
trir | asmai sapta dhenavo duduhre (SVṣvidh. duduhrire) RV.9.70.1a; SV.1.560a; 2.773a; Svidh.3.3.4. |
 |
trir | asya tā paramā santi satyā RV.4.1.7a. |
 |
trir | ahan satyasavanaḥ śś.8.18.1. |
 |
trir | ahnaḥ pavate vṛṣā MS.4.12.5a: 191.15. P: trir ahnaḥ Mś.5.2.5.13. |
 |
trir | ahno nāma sūryasya manvata AB.1.20.4d (Index, p. 421); Aś.4.6.3d; śś.5.9.16d. |
 |
trir | ahno bhāgaṃ dadhatīm ayātam RV.1.116.19d. |
 |
trir | ādityebhyas pari AVś.19.39.5b; AVP.1.93.1d; 7.10.5b. |
 |
trir | ā divaḥ savitar vāryāṇi RV.3.56.6a. |
 |
trir | ā divaḥ savitā soṣavīti RV.3.56.7a. |
 |
trir | ā divo vidathe patyamānaḥ (RV.3.56.5d, -nāḥ) RV.3.54.11b; 56.5d. |
 |
trir | ā divo vidathe santu devāḥ RV.3.56.8d. |
 |
trir | ā sāptāni sunvate RV.1.20.7b; AB.5.21.12. |
 |
trir | uttamā dūṇaśā rocanāni RV.3.56.8a. |
 |
trir | uttarāṇi papratuḥ RV.8.41.9c. |
 |
trir | ekasyāhnaḥ prajāḥ saṃpaśyasi AVP.1.97.4d. |
 |
trir | ekādaśā iha māvata TB.3.7.5.1; Apś.4.4.1. |
 |
trir | ekādaśāḥ AVP.15.9.6. Cf. ye stha traya ekādaśāḥ. |
 |
trir | ekādaśās tris (omitted in KS.) trayastriṃśāḥ KS.38.12; Apś.16.1.3. |
 |
trir | jāto viśvadevebhyaḥ AVś.19.39.5c; AVP.7.10.5c. |
 |
trir | divas pari jajñire AVP.1.93.1b. |
 |
trir | devaḥ pṛthivīm eṣa etām RV.7.100.3a; MS.4.14.5a: 221.9; TB.2.4.3.5a; Aś.1.6.1; 3.8.1. P: trir devaḥ TB.2.5.5.4; 8.3.3. |
 |
trir | devatātā trir utāvataṃ dhiyaḥ RV.1.34.5b. |
 |
trir | devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyaḥ JB.1.81. |
 |
trir | naktaṃ yāthas trir v aśvinā divā RV.1.34.2d. |
 |
trir | nāndyaṃ vahatam aśvinā yuvam RV.1.34.4c. |
 |
trir | no aśvinā divyāni bheṣajā RV.1.34.6a. |
 |
trir | no aśvinā yajatā dive-dive RV.1.34.7a. |
 |
trir | no rayiṃ vahatam aśvinā yuvam RV.1.34.5a. |
 |
trir | bhṛgubhyo aṅgirobhyaḥ AVś.19.39.5a. See triḥ śāmbubhyo. |
 |
trir | mānuṣāḥ pary aśvaṃ nayanti RV.1.162.4b; VS.25.27b; TS.4.6.8.2b; MS.3.16.1b: 182.2; KSA.6.4b. |
 |
trir | yad divaḥ pari muhūrtam āgāt RV.3.53.8c; JUB.1.44.6c,9. |
 |
trir | yamaṃ catur ekajam AVP.1.107.6b. |
 |
trir | yātudhānaḥ prasitiṃ ta etu RV.10.87.11a; AVś.8.3.11a. |
 |
trir | vartir yātaṃ trir anuvrate jane RV.1.34.4a. |
 |
trir | vartir yātam aśvinā RV.8.35.7d--9d. |
 |
trir | vasubhyo avapathās trī rudrebhyo avapathās trir ādityebhyo avapathāḥ KS.30.6. P: trir vasubhyo avapathāḥ KS.30.7. |
 |
trir | vājavatīr iṣo aśvinā yuvam RV.1.34.3c. |
 |
triraśriṃ | hanti caturaśrir ugraḥ RV.1.152.2c. |
 |
trirātraṃ | samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasva śG.2.12.6. |
 |
trirātraṃ | sāhnam āptvā AVP.14.7.7c. |
 |
atrir | narāvavartati # RV.5.73.7d. |
 |
atrir | yad vām avarohann ṛbīsam # RV.5.78.4a. |
 |
atrir | vām ā vivāsati # RV.5.74.1d. |