thita
āgataḥ, āgatā, āgatam, samāyātaḥ, samāyātam, samāyātā, upasthita ḥ, upasthitā, upasthita m, prāptaḥ, prāptam, prāptā
yaḥ samyag āyātaḥ।
gṛhe atithiḥ āgataḥ।
thita
asahāya, niḥsahāya, anupakṛta, nirāśrita, nirāśraya, anāśrita, āśrayahīna, apāśraya, anātha, niravalaṃba, avalaṃbahīna, anavasthita
yasya āśrayaḥ nāsti।
surendra mahodayaḥ asahāyānāṃ sahāyaṃ karoti।
thita
avyavasthita , anavasthita , astavyasta, asaṃsthita , bhagnakrama, kramahīna, vikṣipta, saṅkarīkṛta, saṅkula, saṅkīrṇa, vyapanna, vigalita
yaḥ vyavasthitaḥ nāsti।
śyāmaḥ avyavasthitāṃ kakṣāṃ vinyasyati।
thita
anupasthita , avidyamāna, avartamāna, anupasthāyin
yaḥ upasthitaḥ nāsti।
adya śyāmaḥ kakṣāyām anupasthitaḥ asti।
thita
upasthita , vidyamāna, vartamāna, abhīmukha, pratyakṣa, pārimukhika, upasthāyin, sannihita, aparokṣa, sammukha, sammukhin, sannidhistha, abhimukhastha, antika
yaḥ samīpe tiṣṭhati vā sākṣāt vartamānaḥ।
adya kakṣāyāṃ daśachātrāḥ upasthitāḥ santi।
thita
citrita, varṇita, varṇagata, rañjita, citragata, citrārpita, ālithita , abhilikhita, ālekhyagata
yasyopari citram ālekhitam asti।
dvāre citritaḥ paṭaḥ baddhaḥ।
thita
upasthita
yaḥ asmin kāle āgataḥ।
upasthitāyāḥ samasyāyāḥ samādhānaṃ śīghraṃ bhavet।
thita
sucārutena, vyavasthita taḥ
suyogyaprakāreṇa।
yad kimapi karma sucārutena nirvahaṇīyam।
thita
dūra, dūrastha, dūrasthita , dūrasthāyin, dūravartī, vidūra, viprakṛṣṭa, asannikṛṣṭa, asannihita, daviṣṭha, davīyas, anupasthāyī, anupastha, nopastha
adhike antare sthitaḥ।
saḥ dūre grāme vasati।
thita
niścala, dṛḍha, sthira, acala, avicalita, dhīra, dhṛtimat, dhairyavat, stheyas, stheṣṭha, akampita, akṣubdha, askhalita, avyabhicārin, vyavasthita , sthita , sthitimat, gāḍha, pragāḍha
yaḥ na vicalati।
niścalaḥ puruṣaḥ svadhyeyaṃ prāpnoti। / samādhau acalā buddhiḥ।
thita
āvaśyaka, ākāṅkṣita, abhikāṅkṣita, prārthita , apekṣita, apekṣya
yad āvaśyakam asti।
āvaśyakaṃ kāryaṃ kartuṃ saḥ nagaraṃ gataḥ।
thita
pīḍita, nipīḍita, vyathita , vihata, dūṣita, kṣata, parikṣata, vikṣata, hiṃsita, vihiṃsita, apakṛta, ardita
kṛtāpakāraḥ।
reladurghaṭanāyāṃ pīḍitāḥ prāthamikacikitsānantaraṃ gantavyaṃ sthānaṃ prāpitāḥ।
thita
aniyata, aniścita, anirṇīta, anirdhārita, anirdiṣṭa, avyavasthita , alakṣita, alakṣaṇaँ, aparimita, vaikalpika, sandigdha, avivakṣita
yad nirdhāritam nāsti।
avakāśāt sarvāṇi yānāni anirdhārite samaye gacchanti।
thita
aśānta, udvigna, vyagra, vyathita , savyatha, kliṣṭa, aśānta, anirvṛta, vidhura, vidura, udbhrānta, mohita, jātaśaṅka
yad śāntaṃ nāsti।
yadi cittam aśāntaṃ tarhi kimapi kartuṃ na śakyate।
thita
śāntacittatā, sthiramanaskatā, sthiracittatā, sthita prajñatā, acapalatā
cittasya sthirāvasthā bhāvo vā।
niścitaṃ kāryaṃ śāntacittatayā nirvahaṇīyam।
thita
nirāmaya, vārta, kalya, uttama, kuśala, kuśalavat, nīruja, kuśalin, kuśali, nirvyādhi, paṭu, ullāgha, laghu, agada, nirjvara, vigada, viroga, anāmaya, aruk aroga, arogin, arogya āyuṣmat, ārogyavat, nirātaṅka, ayakṣma, sahārogya, sustha, susthita
nirgataḥ āmayo yasmāt।
sarve nirāmayāḥ santu।
thita
aṅkitaḥ, likhitaḥ, lekhaḥ, patram, granthaḥ, grathita m, racanā, lipiḥ, libiḥ
akṣaravinyāsaḥ।
adhunā aṅkitāḥ saṃskṛtagranthāḥ upalabdhāḥ santi।
thita
takram, pramathita m, ariṣṭam, kālaśeyam, gorasaḥ
dadhimanthanād prāptaḥ dravapadārthaḥ।
śyāmaḥ takraṃ pibati।
thita
gambhīra, śānta, saumya, aṭala, dṛḍha, sthiradhī, sthiramati, sthiramanas, sthirātman, sthitimat, sthita mati, sthita prajā, sthita dhī, susthira, sudhīra, prastha, dhṛtātman
yaḥ cañcalaḥ nāsti।
saḥ prakṛtyā gambhīraḥ asti।
thita
parāsuḥ, prāptapañcatvaḥ, paretaḥ, pretaḥ, saṃsthita ḥ, pramītaḥ
yaḥ gataprāṇaḥ।
saḥ mṛtaḥ śāvakaḥ asti।
thita
sthita , adhiṣṭhita, avasthita
kasyāpi viśiṣṭasthāne tiṣṭhati।
himālayaḥ bhāratasya uttaradiśi sthitaḥ asti।
thita
vyathita , udvigna, vyagra, savyatha, kliṣṭa, parikliṣṭa, aśānta
yaḥ vyathate।
vyathitaḥ eva jānāti paraduḥkham।
thita
kvathita
yaḥ budabude jale pakvaḥ।
saḥ prātaḥ ekaṃ kvathitam aṇḍam atti।
thita
samarthita , anumodita
yasya samarthanaṃ kṛtam।
eṣaḥ sadasyaḥ asmābhiḥ samarthitaḥ asti।
thita
madhyasthaḥ, madhyamapuruṣaḥ, madhyasthita ḥ, carapuṣṭaḥ
yaḥ dvayoḥ pakṣayoḥ madhye bhūtvā tayoḥ vyavahāre sulabhatām ānayati svasya kṛte lābhañca sampādayati।
rāmaśyāmayoḥ kalahe sohanaḥ madhyasthaḥ āsīt।
thita
siktham, śiktham, madhūttham, madhusambhavam, madhūtthita m, mākṣikajaḥ
saḥ padārthaḥ yasmāt madhumakṣikāṇāṃ madhukośaḥ jāyate।
śīlā sikthāt śobhanīyāṃ puttalikāṃ nirmāti।
thita
nivedita, prārthita , arthita
yasya nivedanaṃ kṛtam।
adhikārī rāmeṇa niveditaṃ kāryam upekṣate।
thita
dvārapālaḥ, pratihāraḥ, dvārapālakaḥ, pratihārī, pratīhāraḥ, dvārasthaḥ, dvārarakṣakaḥ, dvārī, dvāḥsthaḥ, dvāḥsthita ḥ, dvārādhyakṣaḥ
dvārarakṣaṇārthe niyuktaḥ sevakaḥ।
atithīnāṃ kṛte dvārapālaḥ dvāram udghāṭayati।
thita
kvathita , jīrṇa, prajīrṇa, rucita, pakva
yad kvathyate।
kvathitāt annāt śarīraṃ ūrjāṃ prāpnoti।
thita
pīḍita, grasta, vyathita
yaḥ pīḍām anubhavati।
āplāvena pīḍitebhyaḥ janebhyaḥ śīghrameva sāhāyyaṃ prayacchante।
thita
abhihitam, kathita m, uktam, bhaṇitam, bhāṣitam, uditam, jalpitam, ākhyātam, lapitam, gaditam, nigaditam, īritam, udīritam, bhaṇitam, laḍitam, rapitam, raṭhitam, bhaṭitam, raṭitam, vyāhṛtam
yad prāg eva uktam।
yad vibhāgapramukhena abhihitaṃ tad eva karaṇīyam।
thita
ullikhita, kathita , āśaṃsita
yaḥ kathyate।
rāmāyaṇe ullikhitā kathā bhagavataḥ rāmasya asti।
thita
pravṛddha, parivṛddha, samupārūḍa, vardhita, abhivṛddha, abhyuccita, āpī, āpyāna, āpyāyita, ucchrita, udagra, udita, udīrita, udīrṇa, udbhūta, udrikta, unnaddha, unnamita, upasṛṣṭa, ṛddha, edhita, jṛmbhita, paribṛṃhita, paripuṣṭa, parivardhita, pyāyita, bahulīkṛta, bahulita, bṛṃhita, pracurīkṛta, prathita , rūḍha, vejita, vivardhita, vivṛddha, śūna, sādhika, sahaskṛta, samārūḍha, samedhita, sampraviddha, saṃrabdha, samuddhata, samukṣita, samunnīta, saṃvṛddha, sāndrīkṛta, sātirikta, sphītīkṛta, ucchūna
yaḥ avardhata।
pravṛddhena mūlyena janāḥ pīḍitāḥ।
thita
padastha, padasthita
svapāde sthitaḥ।
atra padasthaḥ tapasvī vasati।
thita
akathita , anukta, abhāṣita, anabhihita, anivedita
yad kathitaṃ nāsti।
akathitā vārtā api kiṃvadantīrūpeṇa sarvadūraṃ gacchati।
thita
yācitaḥ, yācitā, yācitam, abhyācitaḥ, abhyācitā, abhyācitam, arditaḥ, arditā, arditam, upayācitaḥ, upayācitā, upayācitam, samprārthita ḥ, samprārthitā, samprārthita m, prārthita ḥ, prārthitā, prārthita m, prārthita vastu
prārthitam vastu।
pitā te yācitaḥ pūrvaṃ mayā vai tvatkṛte'bale। [devībhāgavate 3।28।67]
thita
svargasthaḥ, svargasthita ḥ
yaḥ svarge vasati svargasya nivāsī vā।
saḥ svargasthaḥ iti manye।
thita
gṛhīta, abhigṛhīta, parigṛhīta, saṃgṛhīta, grasta, grathita , pralabdha, ātta, ādatta, ākṣipta, svāṃkṛta, samādatta, nigṛhīta
yat dhṛtam।
gṛhītaḥ manuṣyaḥ bandhanāt palāyitaḥ।
thita
asthira, avyavasthita , anavastha
yat sthiraṃ nāsti ekasyāṃ sthityāṃ nāsti vā।
kāryasya abhāvāt rameśasya sthitiḥ asthirā asti।
thita
śithila, viprakīrṇa, āsrasta, virala, viślatha, viślathita , śaithilika, śithira, ślatha
yat saṃnakham avistṛtaṃ vā nāsti।
mohanaḥ śithilāni vastrāṇi dhārayati।
thita
śithila, virala, utsūtra, viślatha, viślathita
yad dṛḍhaṃ nāsti।
rajjuḥ śithilā jātā।
thita
prathita ḥ, prasiddhaḥ, khyātaḥ, vikhyātaḥ, pratītaḥ, vittaḥ, vijñātaḥ, viśrutaḥ, abhiviśruta
loke khyātiyuktaḥ।
vidyādharaḥ asmin nagare ye prathitāḥ janāḥ teṣu ekaḥ asti।
thita
aṅkurita, pallavita, udbhinna, sphuṭita, korita, nirantarodbhinna, privarūḍha, protthita , prasṛta
yaḥ navapatrādi-yukta-śākhāgravān asti।
tena bālena aṅkuritā latā utpāṭitā।
thita
abhyutthita
yaḥ āsanāt uttiṣṭhati।
kṛpayā abhyutthitāḥ manuṣyāḥ upaviśantu।
thita
mathita , vilodita, upamathita , vyāghaṭṭita
mathanaṃ jātam iti।
mathite dadhini navanītaṃ plavate।
thita
dṛḍha, pratiṣṭhita, siddha, susthita , supratiṣṭhita, sampratiṣṭhita, sthita , sthāpita, vyavasthita , samavavasthāpita, niyata
dṛḍhatvam āpannam।
dvayoḥ deśayoḥ dṛḍheṣu sambandheṣu vayaṃ vaimatyaṃ na utpādayāmaḥ।
thita
idānīntana, sāmaprata, upasthita , vidyamāna, āsthita , vārtamānika, saṃstha, saṃsthānavat, āvitta, āvinna, etatkālīna
yad idānīm asti।
yāvat idānīntanīyāḥ samasyāḥ na dūrīkriyante tāvat na kiñcid api bhavituṃ śaknoti ।
thita
viniṣpiṣṭa, nipiṣṭa, niṣpiṣṭa, avamardita, utpiṣṭa, kṣuṇṇa, prakṣuṇṇa, tṛḍha, śīrṇa, parāśīrṇa, piṣṭa, prapiṣṭa, paripiṣṭa, parimṛdita, pramardita, pramūrṇa, mṛdita, mūrṇa, lulita, vidaṣṭa, vipothita , vimathita , vimardita, vlīna, śūrta, samutpiṣṭa
peṣaṇena ākṛtibhaṅgāt klītakībhūtam kim api।
saḥ viniṣpiṣṭāni phalāni saṃvicinoti।
thita
gumphita, racita, grathita
yad sūtre racyate।
sā pratidinaṃ bhagavataḥ mūrtyai gumphitaṃ puṣpahāram arpayati।
thita
avyavasthita , amaryāda
vidhānaśāstrādīnāṃ maryādayā rahitaḥ।
avyavasthitasya kāryasya pariṇāmāḥ samyak na santi।
thita
mathita
yasya mathanaṃ jātam।
mathite dadhini jalaṃ miśrayitvā takraṃ nirmīyate।
thita
sthita , saṃsthita
yaḥ pādau avalambya tiṣṭhati।
svāminā purataḥ sthitaḥ karmakaraḥ āhūtaḥ।
thita
vyutthita cittāśvaḥ
ekaḥ rājakumāraḥ ।
vyutthitacittāśvasya ullekhaḥ viṣṇupurāṇe asti
thita
upasthita pracupitam
ekaṃ chandaḥ ।
upasthitapracupitasya ullekhaḥ koṣe asti
thita
upasthita
chandoviśeṣaḥ ।
upasthitam iti nāmakānāṃ naikāsāṃ chandasāṃ varṇanaṃ koṣe asti
thita
nabhaḥsthita ḥ
ekaṃ narakam ।
nabhaḥsthitasya ullekhaḥ koṣe asti
thita
tithita ttvasya ullekhaḥ koṣe asti
tithitattva ।
smṛtitattvasya aparaṃ nāma