 |
tena | pāpmānam apahatya brahmaṇā ā.2.3.8.5c. |
 |
tena | pāsi guhyaṃ nāma gonām RV.5.3.3d; RVKh.5.44.1d. |
 |
tena | pitā vardhate tena putraḥ RV.7.101.3d. |
 |
tena | puṃso 'bhibhavāsi sarvān SMB.1.1.3c. |
 |
tena | pūtena devatā mādayantām JG.2.1d. |
 |
tena | prajāṃ vardhayamāna āyuḥ RV.1.125.1c. |
 |
tena | badhnāmi tvā maṇe (SMB. tvāsau; Kauś. tvā mayi) AVś.3.5.8d; Kauś.89.10d; SMB.1.3.10b. |
 |
tena | brahmaṇā tena chandasā tayā devatayāṅgirasvad dhruvāḥ sīdata (KS.39.1,7, dhruvā sīda) KS.39.1,4,7,13. See under tena chandasā. |
 |
tena | brahmavido vayam RVKh.9.67.3c; TB.1.4.8.6c; Apś.10.7.13c. |
 |
tena | brahmāṇo vapatedam asya (śG. adya) AVś.6.68.3c; AVP.2.52.3c; TB.2.7.17.2c; AG.1.17.10c; śG.1.28.15e; PG.2.1.10c; HG.2.6.10c; ApMB.2.1.3c; VārG.4.12c. See next, and cf. under tena ta. |
 |
tena | brāhmaṇo vapatu MG.1.21.6c. See under prec. |
 |
tena | bhukṣiṣīya PB.1.1.1; Apś.10.1.4; AG.1.23.19; SMB.2.5.12. |
 |
tena | bhūtena haviṣā AVś.6.78.1a; ApMB.1.8.6a (ApG.2.6.10). P: tena bhūtena Kauś.78.10,14. |
 |
tena | madhu tan mayi AVP.2.35.2e. |
 |
tena | māṃ sūryatvacam RVKh.10.128.4c. |
 |
tena | māgne varcasā saṃ sṛjeha AVP.3.18.4d; 4.3.2d,3d. Cf. under taṃ mā saṃ, and tenemam agna. |
 |
tena | mā devās tapasāvateha AVś.19.72.1d; Kauś.139.26d. |
 |
tena | māñjantu varcasā AVP.3.18.2d. See te māñjantu, and cf. next. |
 |
tena | mānajmi varcasā AVP.4.10.8d. Cf. prec. |
 |
tena | mā bhāginaṃ kuru AVś.6.129.2c,3c. |
 |
tena | mā bhuñja tena bhukṣiṣīya tena māviśa SMB.2.5.12. |
 |
tena | mām adya varcasā (AVP. varcasā a-) AVś.3.22.3d; AVP.3.18.3c. |
 |
tena | mām abravīd bhagaḥ AVś.6.82.2c. |
 |
tena | mām abhiṣiñcatam śś.8.11.13f; SMB.1.7.5f. Cf. tenemām upa. |
 |
tena | mām abhiṣiñcāmi śriyai PG.2.6.11b. See tenāhaṃ mām etc. |
 |
tena | mām amṛtaṃ kuru TA.1.30.1c. |
 |
tena | mām aśvinobhā AVP.8.20.2e. |
 |
tena | mām indra saṃ sṛja (Mś. sṛjasva) TS.1.5.10.3d; TB.3.7.4.7d; Mś.1.4.1.5d. |
 |
tena | mā vājinaṃ kṛṇu (Aśḷś. kuru) Aś.2.16.19e; Vait.8.16e; Lś.4.12.16e. |
 |
tena | māviṣṭam aśvinā RV.8.9.5c; AVś.20.139.5c. |
 |
tena | mā śivam ā viśa Aś.2.16.19d; Vait.8.16d; Lś.4.12.16d. |
 |
tena | mā saṃ sṛjāmasi ArS.4.10d. |
 |
tena | mā samarāmahi AVś.11.2.7d. |
 |
tena | mā samare KA.1.207 (ter); 3.161,165,166B. |
 |
tena | mā saha śundhata (AVś. śumbhantu) RV.10.17.14d; AVś.18.3.56d. |
 |
tena | mā surabhiṃ kṛṇu AVś.12.1.23d,24d. |
 |
tena | mā susror brahmaṇāpi tad vapāmi AVś.12.3.22d. |
 |
tena | mukhena mām annādaṃ kuru KBU.2.9 (quinq.). |
 |
tena | me tapa, tena me jvala, tena me dīdihi, yāvad devāḥ, yāvad asāti sūryaḥ, yāvad utāpi brahma TB.3.10.3.1. |
 |
tena | me dīdihi TB.1.1.8.6; 3.10.3.1. |
 |
tena | me radhya VS.10.28; TS.1.8.16.2; śB.5.4.4.15--19. |
 |
tena | me vājinīvati TB.2.5.8.6c; Apś.4.14.4c; Mś.1.4.3.10c; JG.1.4c. |
 |
tena | me viśvadhāvīrya AVP.1.43.3c. |
 |
tena | yajñam ava tena yajñapatiṃ tena mām ava VS.2.12; śB.1.7.4.21; 4.6.6.6; śś.4.7.17; Lś.4.12.1. |
 |
tena | yajñena svaraṃkṛtena RV.1.162.5c; VS.25.28c; TS.4.6.8.2c; MS.3.16.1c: 182.7; KSA.6.4c. |
 |
tena | yantu yajamānāḥ svasti MS.2.7.12d: 91.10. See tenaitu. |
 |
tena | yā brahmadattāsi MahānU.4.5e. See mṛttike brahma-. |
 |
tena | yāhi gṛhān svasti VārG.15.2d. |
 |
tena | yāhi parastaram AVP.6.8.7d. See tena gacha parastaram. |
 |
tena | yāhi vaśāṃ anu RV.10.142.7d. |
 |
tena | yoṣitam ij jahi AVś.6.101.1d. |
 |
tena | yo 'smat samṛchātai MS.4.14.17c (bis): 247.1,3; TA.2.4.1c. See tenānyo. |
 |
tena | rāddho 'smi Kauś.56.7. See tenārātsyam. |
 |
tena | rādhyāsam VS.22.4; MS.3.12.1: 160.3; 4.9.24 (quater): 137.9,10,12,13; śB.13.1.2.4; TB.1.5.5.2,4,5,7; 3.8.3.1; Aś.8.14.6; Apś.4.3.4; 8.4.3; 20.3.3; Mś.1.7.2.24; Kauś.56.6. See tenardhyāsam. |
 |
tena | rudrasya pari pātāstām AVś.12.2.47d. |
 |
tena | rūpam anagdhi me KA.1.220Me; 3.220M. |
 |
tena | rūpam anajmi te KA.1.220Md; 3.220M. |
 |
tena | roham āyann upa (AVś. rohān ruruhur; AVP. rohān arohann upa) medhyāsaḥ (AVP. medhīyāṃsaḥ) AVś.4.14.1d; AVP.3.38.1d; VS.13.51d; MS.2.7.17d: 103.3; KS.16.17d; śB.7.5.2.36. |
 |
tena | lokāṃ abhi sarvāṃ jayema AVś.12.3.15d. |
 |
tena | lokān sūryavato jayema AVś.9.5.18c; TB.3.7.6.14c; Apś.4.8.4c. |
 |
tena | vayaṃ sahasravalśena TB.3.3.2.1c; Apś.2.5.1c. See tena (and tenā) sahasrakāṇḍena. |
 |
tena | vayaṃ gamema (TSṃS.KS. patema; VSK. tena gamema) bradhnasya viṣṭapam VS.18.51c; VSK.20.3.1c; TS.4.7.13.1c; MS.2.12.3c: 146.6; KS.18.15c; śB.9.4.4.3. Cf. tena geṣma. |
 |
tena | vayaṃ bhagavantaḥ syāma RV.7.41.5b; AVP.4.31.5b; VS.34.38b; TB.2.5.5.1b; 8.9.9b; ApMB.1.14.5b. See tenā etc. |
 |
tena | vardhasva cā ca pyāyasva (MS. vardhasva cāpyāyasva) VS.38.21b; MS.4.9.10b: 131.8; śB.14.3.1.23b; TA.4.11.4b. See tena tvaṃ vardhasva, and cf. eṣā te agne. |
 |
tena | vardhasva cedhyasva cenddhi JG.1.3b. See tenedhyasva. |
 |
tena | vaḥ saṃ sṛjāmasi AVP.2.13.4d. See tenā etc. |
 |
tena | vājaṃ saniṣad asminn ājau RV.10.75.9b. |
 |
tena | vām āñje 'ham (ApMB. tejase) HG.1.11.5c; ApMB.2.8.11c. |
 |
tena | vi vṛha rathyeva cakrā RV.10.10.8d; AVś.18.1.9d. |
 |
tena | viśvasya bhuvanasya rājā RV.5.85.3c; N.10.4c. Cf. under asya etc. |
 |
tena | viśvās taviṣīr ā pṛṇasva RV.6.41.4d. |
 |
tena | viṣṇustotram anu smaram RVKh.7.55.6d. |
 |
tena | vṛtrāṇi jaṅghanam AVP.6.9.9c. |
 |
tena | vṛtrāṇi jighnate RV.8.29.4b. |
 |
tena | vai tvopamantraye AB.7.17.6d; śś.15.25d. |
 |
tena | vo vṛtrahā sūryaḥ AVP.4.16.2c. |
 |
tena | śakeyam MS.4.9.24 (ter): 137.9,10,12; TB.1.5.5.2,4,5,7; Aś.8.14.6; Apś.4.3.4; 8.4.3; Mś.1.7.2.24. |
 |
tena | śataṃ sahasram ayutaṃ nyarbudam AVś.8.8.7c. Cf. śataṃ sahasram. |
 |
tena | śatrūn abhi sarvān nyubja AVś.8.8.6c. |
 |
tena | śālāṃ prati gṛhṇāmi ta imām (AVś.9.3.15e, gṛhṇāmi tasmai) AVś.9.3.15b,15e. |
 |
tena | śuddhena devatā mādayantām JG.2.1f. |
 |
tena | śvayātur uta saṃbhidhehibhiḥ AVP.12.20.3b. |
 |
tena | saṃvaninau svake HG.1.24.6d. Cf. tan nau saṃvananaṃ. |
 |
tena | saṃhanu kṛṇmasi AVś.5.28.13d; 19.37.4d; AVP.1.54.5d; 2.59.12d. See tena sann. |
 |
tena | saṃgrathitāḥ sumanasaḥ PG.2.6.24c. |
 |
tena | saṃjñapayāmi vaḥ AVś.6.74.2d. |
 |
tena | satyena jāgṛtam RV.1.21.6a. |
 |
tena | sann anugṛhṇāsi HG.1.11.2d. See tena saṃhanu. |
 |
tena | sapatnān adharān kṛṇuṣva AVP.4.27.2c. |
 |
tena | sapatnān pari vṛṅdhi ye mama AVś.9.2.16c. See tayā etc. |
 |
tena | sapatnyā varcaḥ AVP.7.12.9c. |
 |
tena | saṃbhava MS.1.3.38: 44.17. Cf. tayā saṃbhava. |
 |
tena | sarvaṃ tamo jahi Kauś.99.2d. |
 |
tena | sarveṇa sarvo mā SMB.2.4.11c. |
 |
tena | sahasraṃ vahasi KS.40.13c. |
 |
tena | sahasrakāṇḍena AVś.2.7.3c; Mś.1.2.5.8c. See under tena vayaṃ sahasra-. |
 |
tena | sahasradhāreṇa RVKh.9.67.4c; SV.2.652c; TB.1.4.8.6c. |
 |
tena | sākṣīya pṛtanāḥ pṛtanyataḥ AVś.19.32.10d; AVP.11.12.10d. |
 |
tena | suprajasaṃ kṛṇu (TA. kuru) TA.1.30.1d; Vait.8.16f. |
 |
tena | suva etc. see tena sva. |
 |
tena | sūbharvaṃ śatavat sahasram RV.10.102.5c; N.9.23c. |
 |
tena | sūryam adhārayan TA.4.17.1b. |
 |
tena | sūryam arocayan RV.8.29.10b; TA.4.17.1c. |
 |
tena | sṛṣṭāḥ kṣarāmasi AVP.6.3.2d. |
 |
tena | sedhām id ādunim AVP.15.23.2c. |
 |
tena | somābhi rakṣa naḥ RV.9.114.4b. Cf. tebhiḥ etc. |
 |
tena | stotṛbhya ā bhara RV.8.77.8a. |
 |
tena | sva (TB. suva) stabhitaṃ tena nākaḥ AVś.13.1.7b; TB.2.5.2.3b. |
 |
tena | hanmi yoniṣadaḥ piśācān HG.1.19.7b. |
 |
tena | hanmi sapatnaṃ durmarāyum (KS. durhṛṇāyum) TS.1.6.2.2c; KS.31.14c. |
 |
tena | ṛṣiṇā etc. see tenarṣiṇā. |
 |
tena | kḷpto 'mṛtenāham asmi TA.3.11.4d. |
 |
tena | ko 'rhati spardhitum TB.2.8.8.10d. |
 |
tena | krīḍantīś carata (śG. caratha) priyeṇa (AVś. vaśāṃ anu) AVś.9.4.24b; TS.3.3.9.1b; śG.3.11.14b; PG.3.9.6b; ViDh.86.16b. |
 |
tena | gacha parastaram RV.10.155.3d. See tena yāhi parastaram. |
 |
tena | gamema etc. see tena vayaṃ gamema. |
 |
tena | gṛhṇāmi tvām aham (AVś. gṛhṇāmi te hastam) AVś.14.1.48c; VS.20.32d; ApMB.2.5.22c. See tena tvāhaṃ. |
 |
tena | geṣma sukṛtasya lokam AVś.4.11.6c; 14.6c; 11.1.37c; AVP.3.25.6c; 3.38.5c. Cf. tena vayaṃ gamema. |
 |
tena | cākḷpra ṛṣayo manuṣyāḥ RV.10.130.5d. |
 |
tena | cinvānas tanvo (TS. tanuvo; MS. tanvaṃ) ni ṣīda VS.13.47--51; TS.4.2.10.1--4 (quinq.); MS.2.7.17 (quinq.): 102.11,13,16; 103.1,4; KS.16.17 (ter),17 (bis); śB.7.5.2.32--36. |
 |
tena | chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda MS.2.13.14 (bis): 163.7,14; 2.13.20 (bis): 165.13; 166.11. Fragments (with ūha): dhruvāḥ sīdata Mś.6.1.8.2; dhruve sīdatam Mś.6.1.8.8. See tena brahmaṇā, tenarṣiṇā, and cf. tayā devatayāṅgirasvad. |
 |
tena | jāyām anv avindad bṛhaspatiḥ RV.10.109.5c; AVś.5.17.5c; AVP.9.15.5c. |
 |
tena | jāyām upa priyām RV.1.82.5c. |
 |
tena | jinva yajamānaṃ madena VS.19.33c; MS.3.11.7c: 151.1; KS.38.2c; śB.12.8.1.4; TB.2.6.3.1c. |
 |
tena | jīva MS.2.3.4 (quater): 31.16--19; KS.11.7. |
 |
tena | jīvanti pradiśaś catasraḥ RV.1.164.42b; AVś.9.10.19d; 11.5.12d; TB.2.4.6.11b; N.11.41b. |
 |
tena | jeṣma dhanaṃ-dhanam RV.10.156.1c; SV.2.877c. |
 |
tena | ta āyuṣe vapāmi AG.1.17.12c,13c; JG.1.11c (ter). See tena te vapāmy, tena te 'haṃ, and cf. tena brahmāṇo, tena brāhmaṇo, and tenāsyāyuṣe. |
 |
tena | tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ AVś.10.5.15c--20c; 16.1.5. |
 |
tena | tṛpyatam aṃhahau TB.3.7.5.12d; Apś.2.20.6d. See tasya tṛ-. |
 |
tena | te 'ti cṛtāmasi AVP.2.59.11d. See tena tvāti etc. |
 |
tena | te devāḥ pra tirantv āyuḥ AVP.15.6.6d. |
 |
tena | te mṛjma āsthitam AVś.4.17.8c; AVP.2.26.5c. |
 |
tena | te 'vadhiṣaṃ (AVP. te vadhiṣaṃ) haviḥ AVś.7.70.4d,5d; AVP.13.2.6d. See sarvaṃ te 'vadhiṣaṃ. |
 |
tena | te vapāmi brahmaṇā (MG.VārG. -my āyuṣe; ApMB. -my asāv āyuṣā varcasā) VSK.3.9.5c; SMB.1.6.7c; PG.2.1.16c; ApMB.2.1.6c; MG.1.21.6c (bis); VārG.4.16c (bis). See under tena ta. |
 |
tena | te sarvaṃ kṣetriyam AVś.3.7.3c; AVP.3.2.3c. |
 |
tena | te 'haṃ vapāmy asau HG.2.6.10c. See under tena ta. |
 |
tena | tyaktena bhuñjīthāḥ VS.40.1c; īśāU.1c. |
 |
tena | tvaṃ vardhasva KA.3.192. Probably pratīka of tena vardhasva cā, q.v. |
 |
tena | tvaṃ vājin balavān balena AVś.6.92.2c. See tena no vājin. |
 |
tena | tvaṃ sākam adharāṅ parehi AVś.12.2.1d. |
 |
tena | tvaṃ sumatiṃ devy asme KS.13.16c. |
 |
tena | tvaṃ kāma mama ye sapatnāḥ AVś.9.2.17c. |
 |
tena | tvaṃ garbhiṇī bhava AVP.12.3.7d; HG.1.25.1c. Cf. tais tvaṃ garbhiṇī. |
 |
tena | tvaṃ dviṣato jahi AVś.10.6.6g,7h,8h,9h,10i,11f,12g--17g,20e,21c. |
 |
tena | tvam agna iha vardhayemam AVś.1.9.3c; AVP.1.19.3c. See tenāgne tvam. |
 |
tena | tvam asmabhyaṃ mṛḍa AVP.3.10.5c. |
 |
tena | tvaṃ bhagavān yāhi pathā MS.2.9.10c: 130.4. |
 |
tena | tvāchāvadāmasi AVP.15.15.4d. |
 |
tena | tvāti cṛtāmasi AVś.5.28.12d. See tena te 'ti etc. |
 |
tena | tvā nāśayāmasi AVP.7.11.8d. |
 |
tena | tvā pari dadhmasi (PG. dadhāmy āyuṣe) AVś.1.22.1d; AVP.1.28.1d,3d; PG.2.2.7c. Cf. dīrghāyutvāya dadhmasi. |
 |
tena | tvām abhiṣiñcāmi YDh.1.280c. See tābhiṣ ṭvābhi-. |
 |
tena | tvāyuṣāyuṣmantaṃ karomi TS.2.3.10.3 (bis); PG.1.16.6 (octies); ApMB.2.4.5--9. See tasyāyam, tenāyuṣā-, and teṣām ayam, and cf. tan māyuṣmad, te māyuṣmanta, and sa māyuṣmān. |
 |
tena | tvā snapayāmasi AVś.10.1.9e. |
 |
tena | tvā svāpayāmasi RVKh.7.55.2d. |
 |
tena | tvāhaṃ pratigṛhṇāmi tvām aham HG.1.13.19c. See tena gṛhṇāmi. |
 |
tena | dasyūn vy asahanta devāḥ TS.4.3.11.3c; KS.39.10c; PG.3.3.5c. See tena devā asahanta, and tena devā vy. |
 |
tena | dāśvāṃsam upa yātho aśvinā RV.1.182.2d. |
 |
tena | divyena brahmaṇā TB.1.4.8.3c. |
 |
tena | dṛḍhā cid adrivaḥ RV.5.39.3c; SV.2.524c; JB.3.203c. |
 |
tena | devatvam ṛbhavaḥ sam ānaśa RV.3.60.2d. |
 |
tena | devaprasūtena AVś.6.100.2c. |
 |
tena | devā amṛtam anv avindan AVś.13.1.7d. See tena devāḥ suvar. |
 |
tena | devā ayajanta RV.10.90.7c; AVś.19.6.11c; AVP.9.5.9c; VS.31.9c; TA.3.12.4c. |
 |
tena | devā avatopa mām iha TB.3.7.6.12c; Apś.4.8.3c. |
 |
tena | devā asahanta śatrūn SMB.2.3.21c. See under tena dasyūn. |
 |
tena | devā devatām agra (VSṃS.KS. agram) āyan AVś.4.14.1c; AVP.3.38.1c; VS.13.51c; MS.2.7.17c: 103.2; KS.16.17c; śB.7.5.2.36. |
 |
tena | devā vy aṣahanta śatrūn AVś.3.10.12c; AVP.1.106.4c. See under tena dasyūn. |
 |
tena | devāso 'mṛtatvam (JB.3.255d, amṛtatvam) āyan JB.2.398d; 3.255d. |
 |
tena | devāḥ suvar anv avindan TB.2.5.2.4d. See tena devā amṛtam. |
 |
tena | devebhyo varimāṇi cakruḥ AVP.2.73.5d. |
 |
tena | dhīrā apiyanti brahmavidaḥ śB.14.7.2.11c; BṛhU.4.4.11c. |
 |
tena | dhūnoty oṣadhīḥ AVś.9.4.13d. |
 |
tena | narā vartir asmabhyaṃ yātam RV.1.117.2d. |
 |
tena | naḥ śaṃ yor uṣaso vyuṣṭau RV.7.69.5c; MS.4.4.10c: 230.4; KS.17.18c; TB.2.8.7.8c. |
 |
tena | naḥ saha vardhatām KS.35.4d. |
 |
tena | nāsatyā gatam RV.1.47.9a; 8.22.5d. |
 |
tena | nūnaṃ vimadāya pracetasā RV.8.9.15c; AVś.20.141.5c. |
 |
tena | nūnaṃ made madeḥ RV.8.92.16c; SV.1.116c. |
 |
tena | no 'dya viśve devāḥ RVKh.10.191.3c. |
 |
tena | no bodhi sadhamādyo vṛdhe RV.8.54 (Vāl.6).5c. |
 |
tena | no mitrāvaruṇāv (MS. -ṇā) aviṣṭam RV.5.62.9c; MS.4.14.10c: 231.15. See tato etc. |
 |
tena | no mṛḍa jīvase RV.9.66.30c; AVś.6.57.2d. |
 |
tena | no mṛḍataṃ yuvam AVP.15.21.5e. |
 |
tena | no rājā varuṇo bṛhaspatiḥ TS.2.4.14.1c; śś.5.8.4c. See under evāsmān. |
 |
tena | no rāddhim āvada Lś.4.2.2d. |
 |
tena | no vājinīvasū RV.8.5.20a,30a. |
 |
tena | no vājin balavān balena VS.9.9c; śB.5.1.4.10. See tena tvaṃ vājin. |
 |
tena | parūṃṣi pravidvān aghnyāyāḥ AVP.14.5.7c. |
 |
tena | paro mūjavato 'tīhi VS.3.61. See tenāvasena. |
 |
tena | pavitreṇa śuddhena pūtaḥ TB.3.12.3.4c; TA.10.1.11c; BDh.4.2.16c. |
 |
tena | pāpīr anīnaśam AVP.5.9.1d. |
 |
tenainaṃ | vidhāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi AVś.16.7.1. |
 |
tenainaṃ | saṃ gamayati AVś.9.5.24b. |
 |
tenaināṃ | pra dahāmasi AVP.6.23.3d. |
 |
tenaiti | brahmavit taijasaḥ puṇyakṛc ca śB.14.7.2.12d; BṛhU.4.4.12d. |
 |
tenaitu | yajamānaḥ svasti (Apś.KS.39.2c, svastyā) TS.5.7.2.2d; KS.22.10d; 38.13f; 39.2c; Apś.16.29.1c. See tena yantu. |
 |
tenaiva | śāntir astu naḥ AVś.19.9.4d. |
 |
tenardhyāsam | KS.4.14; KA.1.198A,198B,1.199; SMB.1.6.9--13. See tena rādhyāsam. |
 |
tenarṣiṇā | (Aś. tena ṛṣiṇā; MS. tena ṛṣiṇā tena vidhinā tena chandasā) tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda TS.4.4.6.2; MS.4.9.15: 134.12; 4.9.16: 135.3; TB.3.12.6.1,6; 7.1,5; 8.1,3; Aś.2.3.25; Apś.16.28.1 (bis). See tena chandasā, tena brahmaṇā, and cf. tayā devatayāṅgirasvad. |
 |
tenaudanenāti | tarāṇi mṛtyum AVś.4.35.1d--6d; Apś.4.11.3d. |
 |
athāmṛtena | jaritāram aṅdhi (Apś. aṅgdhi) # TB.2.5.8.12d; Apś.7.6.7d. |
 |
aniktena | ca vāsasā # Kauś.141.40a. |
 |
abhīvartena | haviṣā (AVś.AVP. maṇinā) # RV.10.174.1a; AVś.1.29.1a; AVP.1.11.1a; AB.8.10.4. P: abhīvartena Kauś.16.29. Designated as abhīvartam (sc. sūktam) Apś.14.19.6; 20.1; AG.3.12.12; Kauś.16.29. |
 |
abhyavasnātena | paribhakṣitena # AVP.9.23.7b. |
 |
amṛktena | ruśatā vāsasā hariḥ # RV.9.69.5a. |
 |
amṛtena | kḷptaṃ yajñam etam # TA.3.11.3c. |
 |
amṛtena | sahāgninā (VārG. sahāyuṣā) # AVś.3.12.9d; 9.3.23d; VārG.5.28d. |
 |
ahitena | cid arvatā # RV.8.62.3a. |
 |
āgatena | prajā imāḥ # AVś.19.53.7d; AVP.11.8.7d. |
 |
ādhārābhigatena | vā # AVP.9.23.3c. |
 |
iṣṭāpūrtena | parame vyoman # RV.10.14.8b; AVś.18.3.58b. See sam iṣṭā-. |
 |
ṛtasyartena | mām uta (TA. ita) # TB.3.7.12.1d; TA.2.3.1d. See ṛtasya tv enam. |
 |
ṛtasyartena | muñcata # AVś.6.114.1d; TB.2.4.4.8d. |
 |
ṛtena | ṛtaṃ dharuṇaṃ dhārayanta # RV.5.15.2a. |
 |
ṛtena | ṛtaṃ niyatam īḍa ā goḥ # RV.4.3.9a. |
 |
ṛtena | ṛtam apihitaṃ dhruvaṃ vām # RV.5.62.1a. Cf. BṛhD.5.81. |
 |
ṛtena | gāva ṛtam ā viveśuḥ # RV.4.23.9d. |
 |
ṛtena | gupta ṛtubhiś ca sarvaiḥ # AVś.17.1.29a. |
 |
ṛtena | tapaḥ # KS.35.15. |
 |
ṛtena | taṣṭā manasā hitaiṣā # AVś.11.1.23a. |
 |
ṛtena | tvaṃ sarasvati # MS.4.14.17b: 244.8; TB.3.7.12.2b; TA.2.3.1b. |
 |
ṛtena | tvā # Kauś.90.5. |
 |
ṛtena | tvā gṛhṇāmi # MS.1.2.6: 15.1; Apś.10.26.15. |
 |
ṛtena | dīrgham iṣaṇanta pṛkṣe # RV.4.23.9c. |
 |
ṛtena | devaḥ savitā śamāyate # RV.8.86.5a. |
 |
ṛtena | devā amṛtam anv avindan # AVP.7.6.1b. |
 |
ṛtena | devān havate divas pari # RV.9.80.1b. |
 |
ṛtena | devīr amṛtā amṛktāḥ # RV.4.3.12a. |
 |
ṛtena | dyāvāpṛthivī # MS.4.14.17a: 244.8; TB.3.7.12.2a; TA.2.3.1a. |
 |
ṛtena | naḥ pāhi # MS.1.2.6: 15.1. See ṛtena mā pāhi. |
 |
ṛtena | putro aditer ṛtāvā # RV.4.42.4c. |
 |
ṛtena | bhrājann amṛtaṃ vicaṣṭe # Vait.14.1b. |
 |
ṛtena | mā pāhi # Apś.10.26.15. See ṛtena naḥ pāhi. |
 |
ṛtena | mitrāvaruṇā sacethe # RV.1.152.1d; MS.4.14.10d: 231.8; TB.2.8.6.6d. |
 |
ṛtena | mitrāvaruṇau # RV.1.2.8a; SV.2.198a; JB.3.38a. |
 |
ṛtena | ya ṛtajāto vivāvṛdhe # RV.9.108.8c; SV.2.745c. |
 |
ṛtena | yanto adhi sindhum asthuḥ # RV.10.123.4c. |
 |
ṛtena | yāv ṛtāvṛdhau # RV.1.23.5a; SV.2.144a. P: ṛtena yau śś.3.8.19; 9.27.2. |
 |
ṛtena | ye camasam airayanta # AVś.6.47.3b; TS.3.1.9.2b; KS.30.6b; Kś.10.3.21b; Mś.2.5.4.17b. |
 |
ṛtena | rājann anṛtaṃ viviñcan # RV.10.124.5c. |
 |
ṛtena | viśvaṃ bhuvanaṃ vi rājathaḥ # RV.5.63.7c. |
 |
ṛtena | vṛtraturā sarvasenā # RV.6.68.2d. |
 |
ṛtena | śuṣmī havamāno arkaiḥ # TB.2.7.13.2c; śś.18.5.1c. |
 |
ṛtena | satyam indriyam # VS.19.72--79; MS.3.11.6 (octies): 148.10,13,16; 149.2,6,10,13,16; TB.2.6.2.1 (bis),2 (ter),3 (quater); KS.38.1 (octies). |
 |
ṛtena | satyam ṛtasāpa āyan # RV.7.56.12c; MS.4.14.18c: 247.7; TB.2.8.5.5c; BDh.1.6.13.3c. |
 |
ṛtena | satyavākena # Kauś.99.2c. |
 |
ṛtena | (MG. ṛte 'va) sthūṇām (ApMBḥG. sthūṇāv; MG. sthūṇā) adhi roha vaṃśa (MG. vaṃśaḥ) # AVś.3.12.6a; AG.2.9.2a; HG.1.27.7a; ApMB.2.15.5a (ApG.7.17.5); MG.2.11.14a. P: ṛtena Kauś.43.9. |
 |
ṛtena | hi ṣmā vṛṣabhaś cid aktaḥ # RV.4.3.10a. |
 |
etena | gātuṃ harivo vido naḥ # RV.1.173.13b. |
 |
etena | tvaṃ śīrṣaṇyām edhi # Mś.6.1.2.24. See next. |
 |
etena | tvam atra śīrṣaṇvān edhi # KS.38.12; Apś.16.6.3. See prec. |
 |
etena | rudrāvasena etc. # see etat te rudrāvasaṃ. |
 |
kṛtena | kaliṃ śikṣāṇi # AVP.4.9.2c. See ghṛtena kaliṃ. |
 |
ketena | śarman sacate suṣāmaṇi # RV.8.60.18a. |
 |
garuḍapakṣanipātena | # RVKh.1.191.2c. |
 |
ghṛtena | kaliṃ śikṣāmi # AVś.7.109.1c. See kṛtena kaliṃ. |
 |
ghṛtena | gātrānu sarvā vi mṛḍḍhi # AVś.11.1.31c. P: ghṛtena gātrā Kauś.62.17. |
 |
ghṛtena | te tanvaṃ vardhayāmi # KS.38.12c. |
 |
ghṛtena | tvaṃ tanvaṃ (TS. tanuvo) vardhayasva # RV.10.59.5d; VS.12.44c; TS.3.1.4.4c; 4.2.3.4c; MS.1.7.1c: 108.11; śB.6.6.4.12; Apś.7.6.5c; Mś.1.7.3.40c; N.10.40d. See ghṛtasyāgne. |
 |
ghṛtena | tvāṃ manur adyā samindhe # AVś.7.82.6b. |
 |
ghṛtena | tvāvardhayann agna āhuta # RV.5.11.3c; TB.2.4.3.3c. |
 |
ghṛtena | tvā sam ukṣāmi # AVś.19.27.5a; AVP.10.7.5a. |
 |
ghṛtena | dyāvāpṛthivī # AVP.5.18.6a. Cf. TS.3.1.11.8a. |
 |
ghṛtena | dyāvāpṛthivī abhīvṛte # RV.6.70.4a; AB.5.2.9; KB.20.4; 21.4. P: ghṛtena dyāvāpṛthivī Aś.7.7.2; śś.11.6.5. |
 |
ghṛtena | dyāvāpṛthivī ā pṛṇethām (MSṃś. ā pṛṇa; JB. ā prīṇīthām, read prīṇāthām; Lś. ā prīṇāthāṃ svāhā) # TS.1.3.1.2; 6.2.10.5; MS.1.2.11: 21.2; 1.2.14: 23.12; 3.8.9: 108.6; 3.9.3: 117.10; KS.2.12; 3.3; 25.10; 26.5; JB.1.72; Lś.1.7.7; Apś.7.9.10; 11.10.4; Mś.1.8.2.11; 2.2.3.20. See next. |
 |
ghṛtena | dyāvāpṛthivī pūryethām # VS.5.28; śB.3.6.1.21. P: ghṛtena dyāvāpṛthivī Kś.8.5.38. See prec. |
 |
ghṛtena | dyāvāpṛthivī prorṇuvāthām (VSKṭS.Apś. prorṇvāthām; MSṃś. prorṇuvātām) # VS.6.16; VSK.6.3.7; TS.1.3.9.2; 6.3.9.3; MS.1.2.16: 26.16; 3.10.1: 129.9; KS.3.6; śB.3.8.2.16; Apś.7.19.1; Mś.1.8.4.15. P: ghṛtena dyāvāpṛthivī Kś.6.16.12. Cf. vapayā. |
 |
ghṛtena | dyāvāpṛthivī madhunā sam ukṣata # TS.3.1.11.8a. Cf. AVP.5.18.6ab. |
 |
ghṛtena | dyāvāpṛthivī vyundan # KS.11.9d. See under ād it pṛthivī. |
 |
ghṛtena | dyāvāpṛthivī vy undhi # RV.5.83.8c. |
 |
ghṛtena | no (MS.KS. mā) ghṛtapvaḥ (AVP. -pavaḥ; TS. -puvaḥ) punantu # RV.10.17.10b; AVś.6.51.2b; AVP.6.3.4b; VS.4.2b; TS.1.2.1.1b; MS.1.2.1b: 10.1; 3.6.2: 61.8; KS.2.1b; śB.3.1.2.11. |
 |
ghṛtena | no madhunā kṣatram ukṣatam # RV.1.157.2b; SV.2.1109b. |
 |
ghṛtena | pāṇī abhi pruṣṇute makhaḥ # RV.6.71.1c; KB.20.4. |
 |
ghṛtena | pātram abhi dhārayaitat # AVś.12.3.37b. |
 |
ghṛtena | mā ghṛtapvaḥ etc. # see ghṛtena no etc. |
 |
ghṛtena | mā samukṣata # Mś.1.4.2.10. See syonāḥ syonena. |
 |
ghṛtena | miśraṃ prati vedayāmi # AVś.12.3.44b. |
 |
ghṛtena | miśrā amṛtasya nābhayaḥ # AVś.12.3.41b. |
 |
ghṛtena | mucyasvainasaḥ # AVP.5.18.6c. |
 |
ghṛtena | vardhatāṃ bhūtiḥ # KS.35.4. |
 |
ghṛtena | vardhayāmasi # RV.6.16.11b; SV.2.11b; VS.3.3b; śB.1.4.1.25; TB.1.2.1.10b; 3.5.2.1b; Apś.5.6.3b. |
 |
ghṛtena | sītā madhunā samaktā (VSṃS.KS.śB. samajyatām) # AVś.3.17.9a; VS.12.70a; TS.4.2.5.6a; MS.2.7.12a: 92.7; KS.16.12a; śB.7.2.2.10. P: ghṛtena sītā Apś.16.20.7. |
 |
ghṛtena | svāhā # VS.12.74; TS.5.6.4.1; MS.2.12.3: 146.4; 3.4.4: 49.11; KS.22.5; śB.7.2.3.8. |
 |
jāgatena | chandasāṅgirasvat (MS. chandasā) # VS.11.10; MS.2.7.1: 74.15; śB.6.3.1.39. See jāgatena tvā chandasādade. |
 |
jāgatena | chandasā chandasāgneḥ puchenāgneḥ pucham upa dadhāmi # KS.22.5. See under jāgatasya. |
 |
jāgatena | chandasā divam anu vi krame # TS.1.6.5.2. See divaṃ viṣṇur, divi viṣṇur, and viṣṇur divi. |
 |
jāgatena | chandasā viśvavedāḥ # Apś.4.7.2b. |
 |
jāgatena | chandasā saptadaśena stomena vāmadevyena sāmnā vaṣaṭkāreṇa vajreṇāparajān # TS.3.5.3.2. Cf. under ānuṣṭubhena chandasai-. |
 |
jāgatena | chandasā savitrā devatayāgneḥ puchenāgneḥ pucham upa dadhāmi # TS.5.5.8.2. See under jāgatasya. |
 |
jāgatena | tvā chandasā karomi # TA.4.2.6. P: jāgatena Apś.15.3.1. |
 |
jāgatena | tvā chandasā chṛṇadmi # TA.4.3.3. |
 |
jāgatena | tvā chandasādade 'ṅgirasvat # TS.4.1.1.4. See jāgatena chandasāṅgi-. |
 |
jāgatena | tvā chandasā pari gṛhṇāmi # VS.1.27; śB.1.2.5.6. |
 |
jāgatena | tvā chandasā manthāmi # VS.5.2; śB.3.4.1.23. |
 |
jāgatena | tvā chandasā sādayāmi # VS.13.53; MS.2.7.18: 103.12; śB.7.5.2.61. |
 |
jātena | jātam ati sa pra sarsṛte (TB. ati sṛt pra sṛṃsate) # RV.2.25.1c; MS.4.14.10c: 230.16; TB.2.8.5.2c. |
 |
devarātena | gāthināḥ # AB.7.18.6b; śś.15.27b. |
 |
parivittena | parivividānena # AVP.9.23.7a. |
 |
pāṅktena | chandasā bṛhaspatinā devatayāgneḥ pṛṣṭhenāgneḥ pṛṣṭham upa dadhāmi # TS.5.5.8.3. Cf. prec. |
 |
pāṅktena | tvā chandasā sādayāmi # VS.13.53; MS.2.7.18: 103.13; śB.7.5.2.61. |
 |
purohitena | vo rāṣṭraṃ prathayantu devāḥ # AVP.10.4.6d. |
 |
praketena | rudrebhyo rudrān jinva # MS.2.8.8: 112.8. See next two. |
 |
prātaryuktena | suvṛtā rathena # TB.2.4.3.7c. |
 |
brahmāvādhūṣṭāmṛtena | mṛtyum # Kauś.97.8b. |
 |
bhūtena | gupto bhavyena cāham # AVś.17.1.29b. |
 |
mārutena | śarmaṇā daivyena # TB.3.7.6.11c; Apś.4.7.2c. |
 |
maustakṛtena | surabhiḥ # Apś.20.15.13a. |
 |
yuktena | manasā vayam # VS.11.2a; TS.4.1.1.1a; MS.2.7.1a: 73.10; KS.15.11a; śB.6.3.1.14; śvetU.2.2a. |