tamar
kamalam, padmaḥ, utpalam, kumudam, kumud, nalinam, kuvalayam, aravindam, mahotpalam, paṅkajam, paṅkeruham, sarasijam, sarasīruham, sarojam, saroruham, jalejātam, ambhojam, vāryudbhavam, ambujam, ambhāruham, puṇḍarīkam, mṛṇālī, śatapatram, sahasrapatram, kuśeśayam, indirālayam, tāmarasam, puṣkaram, sārasam, ramāpriyam, visaprasūnam, kuvalam, kuvam, kuṭapam, puṭakam, śrīparṇaḥ, śrīkaram
jalapuṣpaviśeṣaḥ yasya guṇāḥ śītalatva-svādutva-raktapittabhramārtināśitvādayaḥ।
asmin sarasi nānāvarṇīyāni kamalāni dṛśyante। / kamalaiḥ taḍāgasya śobhā vardhate।
tamar
jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam
sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।
jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
tamar
kamalam, aravindam, sarasijam, salilajam, rājīvam, paṅkajam, nīrajam, pāthojam, nalam, nalinam, ambhojam, ambujanma, ambujam, śrīḥ, amburuham, ambupadmam, sujalam, ambhoruham, puṣkaram, sārasam, paṅkajam, sarasīruham, kuṭapam, pāthoruham, vārjam, tāmarasam, kuśeśayam, kañjam, kajam, śatapatram, visakusumam, sahasrapatram, mahotpalam, vāriruham, paṅkeruham
jalajakṣupaviśeṣaḥ yasya puṣpāṇi atīva śobhanāni santi khyātaśca।
bālakaḥ krīḍāsamaye sarovarāt kamalāni lūnāti।
tamar
candraḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamar īciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ, hariḥ
khagolīyapiṇḍaḥ yaḥ pṛthvīṃ paribhramati।
adhunā mānavaḥ candrasya pṛṣṭhabhāgaṃ gatvā saṃśodhanaṃ karoti।
tamar
dārugandhā, gandhabadhū, gandhamādanī, taruṇī, tārā, bhūtamārī, maṅgalyā, kapaṭinī, grahabhītijit
cīḍavṛkṣāt prāptaḥ laśaḥ।
dārugandhā mānavārthe upayuktā।
tamar
ṛṇapradātā, uttamar ṇaḥ, kusīdaḥ, kusīdikaḥ, prayoktā, prayojakaḥ, vṛddhyājīvaḥ, vṛddhyupajīvī, dhanikaḥ, sādhu
ṛṇadānajīvakaḥ dhanikaḥ yaḥ anyān ṛṇatvena dhanaṃ dadāti।
vayam uttamarṇāya ṛṇaṃ pratyarpayitum icchāmaḥ।
tamar
sīsam, sīsakam, nāgam, vapram, yogeṣṭam, trapuḥ, vaṅgam, kuvaṅgam, piccaṭam, śirāvṛtam, tamar am, jaḍam, cīnam, bahumalam, yāmuneṣṭhakam, paripiṣṭakam, tāraśuddhikaram
dhātuviśeṣaḥ -kṛṣṇavarṇīyaḥ dhātuḥ yasya paramāṇusaṅkhyā dvayaśītiḥ asti।
bālakaḥ sīsasya krīḍānakena khelati।
tamar
raktamar īcam
marīcaguṇopetaḥ sutigmo raktavarṇaḥ upaskaraḥ।
raktamarīceḥ adhikyāt sāgaḥ kaṭu abhavat।
tamar
tīkṣṇagandhakaḥ, śobhāñjanaḥ, śigruḥ, tīkṣṇagandhakaḥ, akṣīvaḥ, tīkṣṇagandhaḥ, sutīkṣṇaḥ, ghanapallavaḥ, śvetamar icaḥ, tīkṣṇaḥ, gandhaḥ, gandhakaḥ, kākṣīvakaḥ, strīcittahārī, draviṇanāśanaḥ, kṛṣṇagandhā, mūlakaparṇī, nīlaśigruḥ, janapriyaḥ, mukhamodaḥ, cakṣuṣyaḥ, rucirāñjanaḥ
saḥ vṛkṣaḥ yasya dīrghabījaguptiḥ śākārthe upayujyate।
śyāmaḥ tīkṣṇagandhakasya bījaguptim uñchati।
tamar
raktamar icam
ekā kaṭu bījaguptiḥ yā vyañjaneṣu upaskaratvena upayujyate।
kaṭurasasya bāhulyārthe śāke kiñcit raktamaricam adhikaṃ yojayatu।
tamar
raktamar icam
kṣupaprakāraḥ yasyāḥ kaṭuḥ bījaguptiḥ yā vyañjaneṣu upaskaratvena upayujyate।
kṛṣakaḥ raktamaricasya kṛṣīkṣetre pariṣecanaṃ karoti।
tamar
tāpasaḥ, tāmarasaḥ, dīrghakaṇṭhakaḥ, dīrghajaṅghaḥ, dhvāṅkṣaḥ, niścalāṅgaḥ, kahvaḥ, bandhuraḥ, bhaṭṭārakaḥ, markakaḥ, mṛṣādhyāyī, śukyavāyasaḥ, candravihaṃgamaḥ
ekaḥ bakaviśeṣaḥ yasya cañcuḥ dṛḍhaḥ bhavati।
tāpasāḥ jalāśayānāṃ taṭeṣu yūthe vasanti।
tamar
sūryaḥ, sūraḥ, aryamā, ādityaḥ, dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ, mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabhaḥ, hariḥ, dinamaṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, khamaṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyotanaḥ, khadyotaḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmanidhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, khamaṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyotanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamar īciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ, pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ
hindūnāṃ dharmagrantheṣu varṇitā ekā devatā।
vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।
tamar
somaḥ, candraḥ, śaśāṅkaḥ, induḥ, mayaṅkaḥ, kalānidhiḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, somaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamar īciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ
devatāviśeṣaḥ;
patitaṃ somamālokya brahmā lokapitāmahaḥ[śa.ka]
tamar
bahuvyatyastamārgaḥ
vyatyastā vāsturacanā yasyāṃ manuṣyaḥ śīghraṃ iṣṭaṃ sthānaṃ prāptuṃ na śaknoti।
asmābhiḥ lakhanaūnagarasya bahuvyatyastamārgaḥ api dṛṣṭaḥ।
tamar
vasantamāruḥ
saṅgītaśāstre sampūrṇāyāḥ jāteḥ rāgaviśeṣaḥ।
saṅgītajñaḥ vasantamāruṃ gāyati।
tamar
saṅkaṭapathaḥ, saṅkaṭam, saṅkaṭamārgaḥ, durgamārgaḥ, durgasañcaraḥ, durgasañcāraḥ, ghargharaḥ
parvatadvayoḥ madhyā panthalikā।
taṃ devālayaṃ gantuṃ bhavatā anena saṅkaṭapathena gantavyam।
tamar
tāmarasaḥ
varṇavṛttaviśeṣaḥ।
tāmarasasya pratyekasmin caraṇe ekaḥ nagaṇaḥ dvau jagaṇau tathā ekaḥ yagaṇaḥ ca bhavati।
tamar
raktamar icacūrṇam
raktamaricasya cūrṇam।
tena āpaṇāt pañcakilogrāmaparimāṇaṃ yāvat raktamaricacūrṇam ānītam।
tamar
indracirbhiṭī, indīvarā, yugmaphalā, dīrghavṛntā, uttamāraṇī, puṣpamañjarikā, droṇī, karambhā, nalikā
latāviśeṣaḥ-yasyā guṇāḥ kaṭutvam śītatvam pittaśleṣmakāsadoṣavraṇakṛmināśitvam asti ।
indracirbhiṭī cakṣuhitakārī asti
tamar
uttamar ṇaḥ
ekā jātiḥ ।
uttamarṇasya varṇanam purāṇe vartate
tamar
prāyaścittamārtaṇḍaḥ
ekā kṛtiḥ ।
saṃskṛta-vāṅmaye prāyaścittamārtaṇḍaḥ iti khyātā racanā
tamar
saptamārgaḥ
ekaḥ puruṣaḥ ।
saptamārgasya ullekhaḥ vīracarite asti
tamar
gautamāraṇyam
ekam araṇyam ।
gautamāraṇyasya varṇanaṃ hitopadeśe vartate
tamar
narottamāraṇyaśiṣyaḥ
ekaḥ lekhakaḥ ।
narottamāraṇyaśiṣyasya ullekhaḥ vivaraṇapustikāyām asti