 |
ā | svadhā TB.1.6.9.5; Apś.8.15.10. See under oṃ svadhā. |
 |
abhi | svadhābhis tanvaḥ pipiśre RV.5.60.4b. |
 |
acakrayā | svadhayā vartamānam RV.10.27.19b. |
 |
ācāryān | svadhā namas tarpayāmi BDh.2.5.10.2. |
 |
ācāryapatnīḥ | svadhā namas tarpayāmi BDh.2.5.10.2. |
 |
achā | svadhvaraṃ janam RV.8.5.33c. |
 |
adabdhasya | svadhāvataḥ RV.8.44.20a; KS.40.14a. |
 |
adha | svadhā adhayad yābhir īyate RV.1.144.2d. |
 |
agne | svadhvarā kṛṇu RV.3.29.12c. |
 |
akṣīyamāṇā | svadhayā madanti RV.1.154.4b. |
 |
amuṣmai | svadhā namaḥ HG.2.10.7 (bis). See next. |
 |
amuṣmai | svadhāmuṣmai svadhā JG.2.1. See prec. |
 |
anu | svadhāṃ vavakṣitha RV.8.88.5d. See ati viśvaṃ. |
 |
anu | svadhāṃ gabhastyoḥ RV.1.88.6d. |
 |
anu | svadhā cikitāṃ (KS. -kite) somo agniḥ AVś.6.53.1c; AVP.4.3.7c; KS.37.9c; TB.2.7.8.2c; 16.2c. |
 |
anu | svadhām akṣarann āpo asya RV.1.33.11a; MS.4.14.12a: 235.7; TB.2.8.3.4a. |
 |
anu | svadhām āyudhair yachamānāḥ RV.7.56.13d; MS.4.14.18d: 247.11; TB.2.8.5.6d. |
 |
anu | svadhāmitā dasmam īyate RV.5.34.1b. |
 |
anu | svadhām ṛbhavo jagmur etām RV.4.33.6b. |
 |
anu | svadhā yam upyate RV.1.176.2c. |
 |
anu | svadhāvarī sahaḥ RV.7.31.7b. |
 |
anu | svadhāvne kṣitayo namanta RV.5.32.10d. |
 |
anu | svadhā svadhā Aś.2.19.18. |
 |
anutta | svād āsthānāt śB.11.5.5.8c. |
 |
apsu | svādiṣṭho madhumāṃ ṛtāvā RV.9.97.48c. |
 |
asti | svadhāpate madaḥ RV.6.44.1d--3d; SV.1.351d. |
 |
astu | svadhā GB.2.1.24; śB.2.6.1.24; TB.1.6.9.5; Aś.2.19.18; Vait.9.11,12; Kś.5.9.11; Apś.8.15.11; Mś.1.7.6.32; AG.4.7.31; YDh.1.244; BṛhPDh.5.278. See under oṃ svadhā. |
 |
astu | svadheti vaktavyam Vait.9.12c. Cf. oṃ svadhocyatām, and prakṛtebhyaḥ svadhocyatām. |
 |
ayaṃ | svādur iha madiṣṭha āsa RV.6.47.2a. |
 |
barhiṣadaḥ | svadhayā ye sutasya MS.4.10.6c: 157.1. See barhiṣado ye. |
 |
bharti | svadhāvāṃ opaśam iva dyām RV.1.173.6d. |
 |
bhuvat | svādhīr hotā havyavāṭ RV.1.67.2b. |
 |
caran | svādum udumbaram AB.7.15.5b. See caran pakvam. |
 |
chandasaḥ | svād anuṣṭubhaḥ KS.37.13b. |
 |
daśa | svadhābhir adhi sāno avye RV.9.92.4c. Cf. daśa svasāro adhi. |
 |
deva | svadhāvo-mṛtasya nāma RV.3.20.3b; TS.3.1.11.6b; MS.2.13.11b: 162.3. |
 |
devaḥ | svadhāvo guhyaṃ bibharṣi VārG.16.7b. See nāma svadhāvan etc. |
 |
ghṛtāt | svādīyo madhunaś ca vocata RV.8.24.20c; AVś.20.65.2c; AG.1.1.4c. |
 |
gurūn | svadhā namas tarpayāmi BDh.2.5.10.2. |
 |
gurupatnīḥ | svadhā namas tarpayāmi BDh.2.5.10.2. |
 |
iha | svadhṛtiḥ (VS.śB.śG.JG. svadhṛtiḥ svāhā) VS.8.51; 22.19; MS.3.12.4: 161.11; AB.5.22.10; śB.4.6.9.8; 13.1.6.2; Aś.8.13.1; Lś.3.8.12; Apś.21.12.7; Mś.7.2.3.27; 9.2.2.5; śG.3.11.4; SMB.1.3.14; MG.1.1.22; JG.1.22. See iha vidhṛtiḥ. |
 |
indra | svadhām anu hi no babhūtha RV.1.165.5d; KS.9.18d. See indraḥ etc. |
 |
indra | svadhāvo matsveha RV.3.41.8c; AVś.20.23.8c. |
 |
indra | svādiṣṭhayā girā śacīvaḥ RV.3.53.2d. |
 |
indraḥ | svadhām anu hi no babhūtha MS.4.11.3d: 168.15. See indra etc. |
 |
indravāyū | svadhvaram RV.4.46.4b. |
 |
jñātīn | svadhā namas tarpayāmi BDh.2.5.10.2. |
 |
jñātipatnīḥ | svadhā namas tarpayāmi BDh.2.5.10.2. |
 |
kṣṇotreṇeva | svadhitiṃ saṃ śiśītam RV.2.39.7d. |
 |
mā | svadhitis tanva (TS. tanuva) ā tiṣṭhipat te RV.1.162.20b; VS.25.43b; TS.4.6.9.4b; KSA.6.5b. |
 |
madhu | svādma duduhe jenyā gauḥ RV.3.31.11d. |
 |
madhvaḥ | svādiṣṭham īṃ piba RV.8.49 (Vāl.1).4b. |
 |
mandra | svadhāva ṛtajāta sukrato RV.1.144.7b. Cf. prec. but two. |
 |
mātṝḥ | svadhā namas tarpayāmi BDh.2.5.10.1. |
 |
mayi | svadhṛtiḥ (JG. adds svāhā) Lś.3.8.12; SMB.1.3.14; JG.1.22. |
 |
na | svadhitir vananvati RV.8.102.19b. |
 |
nāma | svadhāvan guhyaṃ (ApMB. svadhāvat svaryaṃ) bibharṣi RV.5.3.2b; ApMB.1.5.12b. See devaḥ svadhāvo etc. |
 |
oṃ | svadhā GB.2.1.24; śB.2.6.1.24; Aś.2.19.18; Kś.5.9.11; Mś.1.7.6.32; AG.4.7.30. See ā svadhā, and astu svadhā. |
 |
oṃ | svadhocyatām AG.4.7.30. Cf. under astu svadheti. |
 |
parijmeva | svadhā gayaḥ RV.6.2.8c. |
 |
pavamāna | svādhyaḥ RV.9.65.4c. See prec. but one. |
 |
pavamānaḥ | svadhvaraḥ RV.9.3.8c; SV.2.613c. |
 |
piba | svadhainavānām RV.8.32.20a. |
 |
pitāmahān | svadhā namas tarpayāmi BDh.2.5.10.1. |
 |
pitāmahebhyaḥ | svadhāyibhyaḥ (TB.Apś. -vibhyaḥ) svadhā namaḥ VS.19.36; KS.38.2; śB.12.8.1.7; TB.2.6.3.2; Apś.1.9.9. Cf. svadhā pitā. |
 |
pitāmahīḥ | svadhā namas tarpayāmi BDh.2.5.10.1. |
 |
pitṛbhyaḥ | svadhā Mś.1.6.1.45; MG.2.12.20. See svadhā pi-. |
 |
pitṛbhyaḥ | svadhā astu see pitṛbhyaḥ svadhāstu. |
 |
pitṛbhyaḥ | svadhāṃ karomi Vait.7.15. |
 |
pitṛbhyaḥ | svadhā namaḥ PG.2.9.9; VārG.17.15; VyāsaDh.3.32. |
 |
pitṛbhyaḥ | svadhāyibhyaḥ (TB.Apś. -vibhyaḥ) svadhā namaḥ VS.19.36; KS.38.2; śB.12.8.1.7; TB.2.6.3.2; Apś.1.9.9; 19.8.14. P: pitṛbhyaḥ Kś.19.3.17. |
 |
pitṛbhyaḥ | svadhāstu (MahānU. -dhā astu) Tā.10.67.2; MahānU.19.2. |
 |
pitṝn | svadhā namas tarpayāmi BDh.2.5.10.1. |
 |
pra | svadhitīva rīyate RV.5.7.8b. |
 |
pra | svādanaṃ pitūnām RV.5.7.6c. |
 |
pra | svādmāno (KS. svādyamāno) rasānām RV.1.187.5c; AVP.6.16.5c; KS.40.8c. |
 |
prakṛtebhyaḥ | svadhocyatām YDh.1.243. Cf. under astu svadheti. |
 |
prapitāmahebhyaḥ | svadhāyibhyaḥ (TB.Apś. -vibhyaḥ) svadhā namaḥ VS.19.36; KS.38.2; śB.12.8.1.7; TB.2.6.3.2; Apś.1.9.9. |
 |
taṃ | svadhām akṣitaṃ taiḥ sahopajīvāsau HG.2.13.1 (ter). See tāṃ tvaṃ svadhāṃ. |
 |
tava | svadhāva iyam ā samarye RV.1.63.6c. |
 |
tava | svādiṣṭha te pito RV.1.187.5b; AVP.6.16.5b; KS.40.8b. |
 |
tava | svādiṣṭhāgne saṃdṛṣṭiḥ RV.4.10.5a. |
 |
tilamiśrāḥ | svadhāvatīḥ AVś.18.3.69b; 4.26b,43b. |
 |
tiṣṭhanti | svādurātayaḥ RV.8.68.14c. |
 |
ukthaiḥ | svadhābhir devi pitṛbhir madantī AVś.18.1.43b; 4.47b. See svadhābhir devi. |
 |
upa | svadhābhiḥ sṛjathaḥ puraṃdhim RV.1.180.6b. |
 |
ūrjā | svadhā sacatām etam eṣā AVP.1.13.4b. |
 |
ūrjāṃ | svadhām ajarāṃ sā ta eṣā AVś.2.29.7b; AVP.1.13.4d. |
 |
ūrjasvatīḥ | svadhāvinīḥ (KS. svadhāyinīḥ) TS.4.4.11.4c; KS.17.10. See ūrjasvatīḥ payasvatīḥ. |
 |
yajā | svadhvaraṃ janam RV.1.45.1c; SV.1.96c. |
 |
yamāyāṅgirase | svadhā namaḥ ViDh.21.8. See yamāya pitṛmate. |
 |
yasya | svādiṣṭhā sumatiḥ pitur yathā RV.8.86.4c. |
 |
yātra | svadhā pitaras tāṃ bhajadhvam JG.2.1d. |
 |
agnaye | kavyavāhanāya svadhā namaḥ (JG. adds svāhā) # AVś.18.4.71; TB.1.3.10.3; Aś.2.6.12; Apś.1.8.4; Mś.1.1.2.18; 11.9.1.7; MG.2.9.13; JG.2.1; ViDh.21.7. P: agnaye kavyavāhanāya Vait.9.8; Kauś.88.2. |
 |
agnaye | kavyavāhanāya svadhā svāhā # ApMB.2.19.13 (ApG.8.21.4); ApMB.2.21.9 (ApG.8.22.7). |
 |
agnaye | kavyavāhanāya sviṣṭakṛte svadhā namaḥ # HG.2.11.3; 14.6; 15.10; BDh.2.8.14.7. |
 |
agniṃ | hotāraṃ manuṣaḥ svadhvaram # RV.6.15.4b. |
 |
agniṃ | kṛte svadhvare # RV.5.17.1c. |
 |
agninā | havyā svaditāni vakṣat # VS.29.10d; TS.5.1.11.4d; MS.3.16.2d: 185.1; KSA.6.2d. |
 |
agniṃ | toke tanaye śaśvad īmahe # RV.8.71.13c. |
 |
agniṃ | purīṣyam aṅgirasvad achemaḥ # VS.11.16; TS.4.1.2.2; 5.1.2.4; MS.2.7.2: 75.8; 3.1.3: 4.13; KS.16.1; 19.2; śB.6.3.3.3; Mś.6.1.1.12; Apś.16.2.6. P: agniṃ purīṣyam Kś.16.2.11. Cf. agneḥ purīṣam etc. |
 |
agniṃ | purīṣyam aṅgirasvad achehi # Apś.16.2.5. Cf. pṛthivyāḥ sadhasthād agniṃ etc. |
 |
agniṃ | purīṣyam aṅgirasvad ābhara # MS.2.7.2: 75.8; 3.1.3: 4.11; Mś.6.1.1.11. Cf. pṛthivyāḥ sadhasthād agniṃ etc. |
 |
agniṃ | purīṣyam aṅgirasvad bharāmaḥ # VS.11.47; TS.4.1.2.2; 5.1.2.5; MS.2.7.4: 79.9; KS.16.1; śB.6.4.4.14; Apś.16.3.13. P: agniṃ purīṣyam Kś.16.3.13. |
 |
agniṃ | purīṣyam aṅgirasvad bhariṣyāmaḥ # VS.11.16; TS.4.1.2.2; 5.1.2.5; MS.2.7.2: 75.9; 3.1.3: 4.15; KS.16.1; śB.6.3.3.4; Apś.16.2.7; Mś.6.1.1.13. P: agniṃ purīṣyam Kś.16.2.13. |
 |
agnir | ait pradahan viśvadāvyaḥ # AVś.10.8.39b. |
 |
agnir | devo daivyo (omitted in Apś.) hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat (śB. omits amuvad amuvat) # śB.1.5.1.5--11; Kś.3.2.7; Apś.2.16.5; Mś.1.3.1.26. |
 |
agnir | vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvān somas tam apanudantu # Kś.10.7.14. Cf. agner vanaspater etc. |
 |
agnir | viśvād vasumān svastaye # AVP.2.85.2d. |
 |
agnir | haviḥ (so RV.KS.; the rest havyaṃ) śamitā sūdayāti (AVś. svadayatu) # RV.3.4.10b; 7.2.10b; AVś.5.27.11c; AVP.9.1.10c; VS.27.21c; TS.4.1.8.3c; MS.2.12.6c: 150.19; KS.18.17b. Cf. agnir havyāni, and agnir havyā suṣūdati. |
 |
agnir | havyāni siṣvadat # RV.1.188.10c. Cf. under agnir haviḥ śamitā. |
 |
agniṣ | ṭad viśvād agadaṃ (TA. anṛṇaṃ) kṛṇotu # RV.10.16.6c; AVś.18.3.55c; AVP.2.28.1d--4d; TA.6.4.2c. |
 |
agnihotraṃ | vaiśvadevī duhānā # AVP.6.10.2b. |
 |
agne | ko dāśvadhvaraḥ # RV.1.75.3b; SV.2.885b. |
 |
agne | jāyasvāditir nāthiteyam # AVś.11.1.1a. P: agne jāyasva Kauś.60.19. |
 |
agne | manuṣvad aṅgiraḥ # RV.5.21.1c; KS.2.9c; 7.13c; 39.13c; TB.3.11.6.3c; Apś.7.7.1c; 16.35.5c; Mś.1.7.3.43c. |
 |
agner | vanaspater indrasya vasumato rudravato ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim # Kś.10.7.14. Cf. agnir vanaspatir etc. |
 |
agne | vahne svaditaṃ nas tanaye pituṃ paca # Apś.4.16.5. |
 |
agne | vivasvad ā bhara # SV.1.10a. |
 |
agne | vivasvad uṣasaḥ # RV.1.44.1a; SV.1.40a; 2.1130a; JB.1.349; PB.9.3.4; Aś.4.13.7; 6.6.8; 9.9.9; Apś.14.23.15; Svidh.3.3.2; VHDh.8.54. P: agne vivasvat śś.6.4.7; 14.55.3; 15.3.3. Fragments: agne, uṣasaḥ JB.1.349. Cf. BṛhD.3.111. |
 |
aghāśvāya | śaśvad it svasti # RV.1.116.6b. |
 |
acakrayā | yat svadhayā suparṇaḥ # RV.4.26.4c. |
 |
acyutam | akṣitaṃ viśvadānīm # AVP.5.40.4a. |
 |
ajarāmṛtā | carati svadhābhiḥ # RV.1.113.13d. |
 |
ajījano | hi varuṇa svadhāvan # AVś.5.11.11c; AVP.8.1.11a. |
 |
ati | viśvaṃ vavakṣitha # RV.1.81.5e; SV.1.312d. See anu svadhāṃ vavakṣitha. |
 |
ato | matīr (SV. matiṃ) janayata svadhābhiḥ # RV.9.95.1d; SV.1.530d. |
 |
atharvāṇaṃ | pitaraṃ devabandhum (AVP. viśvadevam) # AVś.5.11.11d; 7.2.1a; AVP.8.1.11b. P: atharvāṇam Kauś.59.18. |
 |
atho | yo viśvadāvyaḥ # AVś.3.21.9c; AVP.3.12.9c. |
 |
aditir | asi viśvadhāyā viśvasya bhuvanasya dhartrī # VS.13.18; TS.4.2.9.1; MS.2.8.14: 117.16; KS.39.3; śB.7.4.2.7. |
 |
aditiṣ | ṭvā (TS.KS. aditis tvā) devī viśvadevyāvatī (MS. -devyavatī) pṛthivyāḥ sadhasthe aṅgirasvat (TS. 'ṅgirasvat) khanatv avaṭa # VS.11.61; TS.4.1.6.1; MS.2.7.6: 81.9; 3.1.8: 9.18; 4.9.1: 121.11; KS.16.6; śB.6.5.4.3. Ps: aditis tvā devī viśvadevyāvatī KS.19.7; aditis tvā devī (Mś. aditiṣ ṭvā devī) Apś.16.5.8; Mś.6.1.2.15; aditiṣ ṭvā (TS. aditis tvā) TS.5.1.7.1; Kś.16.4.9. |
 |
adṛṣṭān | sarvāñ jambhayan # RV.1.191.8c. Cf. dṛṣṭam adṛṣṭam, viśvadṛṣṭo, and asyādṛṣṭān. |
 |
adṛṣṭā | viśvadṛṣṭāḥ # RV.1.191.5c,6c. |
 |
addhi | tṛṇam aghnye viśvadānīm # RV.1.164.40c; AVś.7.73.1c; 9.10.20c; Kś.25.1.19c; Apś.9.5.4c; 15.12.3; N.11.44c. Cf. under attu tṛṇāni. |
 |
adhārayat | pṛthivīṃ viśvadhāyasam # RV.2.17.5c. |
 |
annaṃ | payasvad bahulaṃ me astu # JG.1.23d. |
 |
annaṃ | māṃsavad ghṛtavat svadhāvat # HG.2.15.9b; ApMB.2.20.33b. |
 |
annena | manuṣyāṃs trāyase tṛṇaiḥ paśūn kartena sarpān yajñena devān svadhayā pitṝn svāhā # ApMB.2.17.3 (ApG.7.18.7). See next. |
 |
apāṅ | prāṅ eti svadhayā gṛbhītaḥ # RV.1.164.38a; AVś.9.10.16a; ā.2.1.8.11a; N.14.23a. |
 |
apāṃ | payasvad it (AVP.KS. yat) payaḥ # RV.10.17.14c; AVP.2.76.1c; KS.35.4c. See under prec. |
 |
apsā | yāti svadhayā daivyaṃ janam # RV.9.71.8c. |
 |
abhipramurā | juhvā svadhvaraḥ # RV.10.115.2c. |
 |
amātyān | (and amātyapatnīḥ) svadhā namas tarpayāmi # BDh.2.5.10.2. |
 |
ayaṃ | samudra iha viśvadevyaḥ (TB.Apś. viśvabheṣajaḥ) # RV.1.110.1c; TB.3.7.11.2c; Apś.3.11.2c. |
 |
ayaṃ | su tubhyaṃ varuṇa svadhāvaḥ # RV.7.86.8a; Aś.3.7.15. |
 |
ayaṃ | hi tvā svadhitis tetijānaḥ # VS.5.43a; śB.3.6.4.14a. P: ayaṃ hi tvā Kś.6.1.18. See yaṃ tvām ayaṃ svadhitis. |
 |
ayaṃ | ca yaḥ pavate viśvadānīm # AVP.9.3.1b. |
 |
aviṣaṃ | naḥ pituṃ paca # MS.1.6.2: 89.3. See prec. three, and cf. svaditaṃ naḥ etc. |
 |
aśyāma | te deva gharma ṛbhūmato vibhūmato vājavato bṛhaspativato viśvadevyāvataḥ pitṛmato 'ṅgirasvataḥ # MS.4.9.9: 130.2. P: aśyāma te deva gharma Mś.4.3.35. See under prec. but one. |
 |
aśyāma | te deva gharma madhumato vājavataḥ pitumato 'ṅgirasvataḥ svadhāvinaḥ (AB.Aś. madhumataḥ pitumato vājavato 'ṅgirasvataḥ) # AB.1.22.10; TA.4.10.5; Aś.4.7.4. P: aśyāma te deva gharma madhumato vājavataḥ pitumataḥ TA.5.8.12; śś.5.10.31. See under prec. but two. |
 |
asura | āptaḥ svadhayā samadguḥ # AVP.6.2.6d. Cf. asur ātmā. |
 |
asurāḥ | santaḥ svadhayā caranti # VS.2.30b; śB.2.4.2.15b; Aś.2.6.2b; śś.4.4.2b; Apś.1.8.7b; Kauś.88.1b; SMB.2.3.4b; JG.2.2b. Cf. apayantv asurāḥ. |
 |
asmākam | astu pitṛṣu svadhāvat # AVś.7.41.2d; AVP.2.60.3d. |
 |
asmin | yajñe svadhayā madantaḥ # VS.19.58c. |
 |
asmin | yajñe svadhvare # RV.8.44.13c; SV.2.1062c. |
 |
asya | vāmasya palitasya hotuḥ # RV.1.164.1a; AVś.9.9.1a; ā.1.5.3.7; 5.3.2.14; śś.18.22.7; N.4.26a. P: asya vāmasya Kauś.18.25. Cf. BṛhD.4.32 (B). Designated as asya-vāmīya (sc. sūkta) VāDh.26.6; MDh.11.251; VAtDh.2.5; VHDh.5.129,156,166,376,442,449; 6.44,439; Rvidh.1.26.2; BṛhD.4.31; as palita CūlikāU.11; as salilaṃ vaiśvadevam śś.18.22.7. |
 |
ahaṃ | tveḍe abhibhūḥ svād gṛhāt # AVś.14.2.19b. |
 |
aham | ādityair uta viśvadevaiḥ # RV.10.125.1b; AVś.4.30.1b. |
 |
aheḍayann | uccarasi svadhā anu # RV.10.37.5b. |
 |
āgrayaṇaś | (MS.KS. āgrāyaṇaś) ca me vaiśvadevaś (KS. kṣullakavaiśvadevaś) ca me # VS.18.20; TS.4.7.7.1; MS.2.11.5: 143.5; KS.18.11. |
 |
ā | juhotā svadhvaram # RV.3.9.8a. |
 |
ā | tugraṃ śaśvad ibhaṃ dyotanāya # RV.6.20.8c. |
 |
ād | aha svadhām anu # RV.1.6.4a; AVś.20.40.3a; 69.12a; SV.2.201a; JB.3.38a; Aś.7.2.3. P: ād aha svadhām śś.9.17.2. Cf. BṛhD.2.139. |
 |
ād | it svadhām iṣirāṃ pary apaśyan # RV.1.168.9d; 10.157.5b; AVś.20.63.3b; 124.6b. |
 |
ā | naḥ some svadhvare # RV.8.50 (Vāl.2).5a. |
 |
ānīd | avātaṃ svadhayā tad ekam # RV.10.129.2c; TB.2.8.9.4c. |
 |
āpo | devīḥ svadantu (VSK. sadantu) svāttaṃ cit sad devahaviḥ # VS.6.10; VSK.6.2.4; śB.3.7.4.6. P: āpo devīḥ Kś.6.3.32. See svāttaṃ sad, svāttaṃ havyaṃ, and svāttaṃ cit. |
 |
ābhyo | yonibhyo adhi jātavedāḥ # Kauś.133.6b. See ebhyo etc., and svād yoner. |
 |
ā | yāhi śaśvad uśatā yayātha # RV.6.40.4a. |
 |
āyukṛd | āyuḥpatnī svadhā vaḥ # Apś.6.21.1. See āyuṣkṛd āyuṣpatnī, and āyuṣkṛd āyuṣmatī. |
 |
āyuṣkṛd | āyuṣpatnī svadhāvantau (KS. corruptly āyuṣ ṭad āyupatniḥ svadhāvaḥ) # AVś.5.9.8; KS.37.15. See under āyukṛd. |
 |
āyuṣkṛd | āyuṣmatī svadhāvantau # AVP.6.12.1. See under āyukṛd. |
 |
ā | rabhasva brahmaṇā vaiśvadevīm # AVP.14.5.4a. |
 |
ārād | upa svadhā gahi # RV.8.32.6c. |
 |
ā | vāṃ śaśvadbhir vavṛtīya vājaiḥ # RV.7.93.6d. |
 |
ā | viśvadevaṃ satpatim # RV.5.82.7a; TS.3.4.11.2a; MS.4.12.6a: 196.14; AB.1.9.7; 4.32.2; 5.5.6; 19.8; KB.20.3; śB.13.4.2.13; Aś.2.16.11; 4.3.2; 11.6; 7.6.6. P: ā viśvadevam śś.9.26.3; 10.3.13; 16.1.21. |
 |
āśvibhyāṃ | prattaṃ svadhayā madadhvam # JG.2.1d. |
 |
āsavaṃ | viśvadevyam # VS.22.14b. |
 |
āsurī | māyā svadhayā kṛtāsi # VS.11.69b; TS.4.1.9.2b; MS.2.7.7b: 82.15; 3.1.9: 11.16; KS.16.7b; śB.6.6.2.6. |
 |
āsthād | rathaṃ svadhayā yujyamānam # RV.7.78.4c. |
 |
iḍā | manuṣvad iha cetayantī # RV.10.110.8b; AVś.5.12.8b; VS.29.33b; MS.4.13.3b: 202.9; KS.16.20b; TB.3.6.3.4b; N.8.13b. |
 |
itthā | dhiya ūhathuḥ śaśvad aśvaiḥ # RV.6.62.3b. |
 |
idaṃ | pitāmahebhyo 'ntarikṣasadbhyaḥ # JG.2.2. Cf. svadhā pitṛbhyo 'ntarikṣasadbhyaḥ. |
 |
idaṃ | pitṛbhyaḥ pṛthivīṣadbhyaḥ # JG.2.2. See svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ. |
 |
idaṃ | prapitāmebhyo diviṣadbhyaḥ # JG.2.2. Cf. svadhā pitṛbhyo diviṣadbhyaḥ. |
 |
indra | piba svadhayā cit sutasya # RV.3.35.10a. |
 |
indram | ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspatimantaṃ (Aś. -vantaṃ) viśvadevyāvantam āvaha # KB.12.7; Aś.5.3.10; śś.6.9.13. |
 |
indraḥ | śaśvadbhir johūtra evaiḥ # ā.5.2.11c. |
 |
indrasya | manmahe śaśvad id asya manmahe # AVś.4.24.1a. See indrasya manve prathamasya, and indrasya manve śaśvad. |
 |
indrasya | manve śaśvad yasya manvire # AVP.4.39.1a. See prec., and indrasya manmahe. |
 |
indrāya | tvā viśvadevyāvate # TS.1.4.1.1. |
 |
indrāya | vasumate rudravata ādityavate viśvadevyāvate # JB.2.140. |
 |
indrāyenduḥ | pavate svādur ūrmiḥ # RV.9.110.11b. |
 |
indhāna | enaṃ jarate (MS.KS. janate) svādhīḥ # RV.10.45.1d; VS.12.18d; TS.1.3.14.5d; 4.2.2.1d; MS.2.7.9d: 86.6; KS.16.9d; śB.6.7.4.3; ApMB.2.11.21d; N.4.24. |
 |
imaṃ | yajñaṃ svadhayā ye yajante (KS.KA. dadante) # KS.34.19b; KA.1.198.9b; Aś.3.14.10b. See imaṃ ca yajñaṃ, and ya imaṃ yajñaṃ sva-. |
 |
imaṃ | ca yajñaṃ sudhayā dadante # MS.1.7.1b: 109.1; 1.8.9b: 130.7. See under imaṃ yajñaṃ svadhayā. |
 |
imāṃ | ca naḥ pṛthivīṃ viśvadhāyāḥ # RV.3.55.21a. |
 |
iyakṣanto | na minanti svadhāvaḥ # RV.6.21.3d. |
 |
iṣaṃ | duhan sudughāṃ viśvadhāyasam # RV.10.122.6a; KS.12.14a. |
 |
iṣā | mandasvād u te # RV.8.82.3a. |
 |
iha | vidhṛtiḥ svāhā (HG.ApMB. iha vidhṛtiḥ) # TS.7.1.12.1; 18.2; 4.17.2; KSA.1.3; 4.6; TB.3.8.9.3; 12.2; HG.1.12.2; ApMB.2.18.6,7. See iha svadhṛtiḥ. |
 |
ugro | jajñe vīryāya svadhāvān # RV.7.20.1a; KS.17.18a; KB.21.2; ā.5.2.2.3. P: ugro jajñe Aś.7.7.2; 9.2.5; śś.11.7.7. |
 |
utem | ava tvaṃ vṛṣabha svadhāvaḥ # RV.3.35.3b. |
 |
udīcyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.33. |
 |
ud | u tiṣṭha svadhvara # RV.8.23.5a; VS.11.41a; TS.4.1.4.1a; 5.1.5.3; MS.2.7.4a: 78.11; 3.1.5: 7.7; 4.9.12: 134.2; KS.16.4a; śB.6.4.3.9; KA.1.198.21a; Apś.16.3.8; Mś.3.5.4; 6.1.1.32. P: ud u tiṣṭha Kś.16.3.7. |
 |
upa | yajñam asthita (Mś. astu no) vaiśvadevī # RVKh.9.86.1d; AVś.7.27.1d; Apś.4.13.4d; Mś.1.4.3.2d. |
 |
upāruhaḥ | śrathayan svādate hariḥ # RV.9.68.2b. |
 |
upāsate | pitaraḥ svadhābhiḥ # AVś.18.4.36d. |
 |
upehi | viśvadha # ā.4.14. |
 |
ubhā | rājānā (AVś. -nau) svadhayā madantā (AVś. -tau) # RV.10.14.7c; AVś.18.1.54c; MS.4.14.16c: 242.13. |
 |
uruśaṃso | jaritre viśvadha syāḥ # RV.4.16.18d. |
 |
uṣo | anu svadhām ava # RV.4.52.6c. |
 |
ūdhar | na gonāṃ svādmā pitūnām # RV.1.69.3b. |
 |
ūrjam | apacitiṃ svadhām # VS.21.58e; MS.3.11.5e: 148.7; TB.2.6.14.6e. |
 |
ūrjasvatīḥ | payasvatīḥ # TS.1.1.1.1; MS.2.8.14c: 118.18; 3.3.4: 36.6; TB.3.2.1.5. See ūrjasvatīḥ svadhā-. |
 |
ūrjasvatīm | anamīvāṃ svādhyām # AVP.14.5.2b. |
 |
ūrdhvāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.35. |
 |
ṛtasya | bodhy ṛtacit svādhīḥ # RV.4.3.4b. |
 |
ṛtāvānaṃ | mahiṣaṃ viśvadarśatam # RV.10.140.6a; SV.2.1171a; VS.12.111a; TS.4.2.7.3a; MS.2.7.14a: 96.1; KS.16.14a; śB.7.3.1.34. |
 |
etat | te tata svadhā # AVś.18.4.77. |
 |
etat | te tatāmaha svadhā ye ca tvām anu # AVś.18.4.76. See etat te pitāmaha. |
 |
etat | te pitar asau ye ca tvātrānu tebhyaś ca svadhā namaḥ # JG.2.2. Cf. under etat te tata ye. |
 |
etat | te pratatāmaha svadhā ye ca tvām anu # AVś.18.4.75; Vait.22.22; Kauś.88.11. See etat te pitāmaha prapitāmaha. |
 |
etās | te svadhā amṛtāḥ karomi # TA.6.9.1a. |
 |
ebhir | matprattaiḥ svadhayā madadhvam # JG.2.1c. |
 |
em | enad adya vasavo rudrā ādityāḥ svadantu (KSṭB. sadantu) # MS.4.13.2: 200.9; KS.15.13; TB.3.6.2.1. |
 |
evātharvā | pitaraṃ viśvadevam # AVP.5.2.7a. See yo 'tharvāṇaṃ. |
 |
evā | pitre viśvadevāya vṛṣṇe # RV.4.50.6a; AVś.20.88.6a; TS.1.8.22.2a; MS.4.11.2a: 166.9; 4.14.4: 220.5; KS.17.18a; AB.4.11.2; Aś.3.7.9; 5.18.5. P: evā pitre AB.3.30.4; TB.2.8.2.8; śś.8.3.15; 9.27.2; Mś.5.1.6.36; 5.1.9.24. |
 |
eṣā | va ūrg eṣā vaḥ svadhā ca # JG.2.1a. |
 |
aindrāgnaś | ca me vaiśvadevaś (VS. mahāvaiśvadevaś; MS. kṣullakavaiśvadevaś) ca me # VS.18.20; TS.4.7.7.2; MS.2.11.5: 143.5; KS.18.11. |
 |
oṃ | suvaḥ svadhā # BDh.2.10.17.38. Cf. svaḥ svāhā. |
 |
oṃ | bhuvaḥ svadhā # BDh.2.10.17.38. Cf. bhuvaḥ svāhā. |
 |
oṃ | bhūḥ svadhā # BDh.2.10.17.38. Cf. bhūḥ svāhā. |
 |
kayā | yāti svadhayā ko dadarśa # RV.4.13.5c; 14.5c. |
 |
kavir | devo (AVP. devān) na dabhāya svadhāvān (AVP. svadhāvaḥ) # AVś.4.1.7d; AVP.5.2.7d. |
 |
kām | u svadhām ṛṇavaḥ śasyamānaḥ # RV.7.8.3b. |
 |
kuṣṭhaṃ | tapanti marutaḥ svādhyanduraḥ # AVP.9.29.7a. |
 |
kṛṣṇavyathir | asvadayan na bhūma # RV.2.4.7d. |
 |
kratvā | mahāṃ anuṣvadham # RV.1.81.4a; SV.1.423a. |
 |
kva | syā vo marutaḥ svadhāsīt # RV.1.165.6a; MS.4.11.3a: 169.1; KS.9.18a; TB.2.8.3.5a. |
 |
kṣāmā | ye viśvadhāyasaḥ # RV.10.176.1c. |
 |
kṣipreṣave | devāya svadhāvne (TB. svadhāmne) # RV.7.46.1b; TB.2.8.6.8b; N.10.6b. |
 |
kṣuro | nāmāsi svadhitis te pitā # HG.1.9.10. |
 |
khaḍgo | (VS. erroneously, khaṅgo) vaiśvadevaḥ # VS.24.40; VSK.26.44; MS.3.14.21: 177.4. |
 |
garbhebhyo | maghavā viśvadarśataḥ # RV.1.146.5d. |
 |
gāyatreṇa | chandasāṅgirasvat (MS.KS. chandasā) pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ā bhara (MS. bharā) # VS.11.9; MS.2.7.1: 74.13; KS.16.1; śB.6.3.1.38. See next but two. |
 |
guhā | santaṃ subhaga viśvadarśatam # RV.5.8.3c; TS.3.3.11.2c; JB.1.64c; śB.12.4.4.2c; Mś.5.1.2.17c. |
 |
gṛṣṭiṃ | dhenum adhijarāyuṃ svadhām # AVP.11.5.8a. |
 |
gnās | tvā devīr viśvadevyāvatīḥ (MS. -devyavatīḥ) pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe (TS. aṅgirasvac chrapayantūkhe; MS. aṅgirasvañ śrapayantūkhe) # VS.11.61; TS.4.1.6.2; MS.2.7.6: 81.12; 3.1.8: 10.6; KS.16.6; śB.6.5.4.7. P: gnās tvā TS.5.1.7.2; KS.19.7. |
 |
gharma | madhumataḥ pitṛmato vājimato bṛhaspatimato viśvadevyāvataḥ # Vait.14.7. |
 |
caran | pakvam udumbaram # śś.15.19b. See caran svādum. |
 |
jaghāna | vṛtraṃ svadhitir vaneva # RV.10.89.7a. |
 |
janayas | tvāchinnapatrā devīr viśvadevyāvatīḥ (MS. -devyavatīḥ) pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe # VS.11.61; MS.2.7.6: 81.14; 3.1.8: 10.10; KS.16.6; śB.6.5.4.8. P: janayas tvāchinnapatrāḥ KS.19.7. See varūtrayo janayas. |
 |
janāya | viśvadohasaḥ # RV.1.130.5g. |
 |
jamadagniḥ | kaśyapaḥ svādv etat # AVP.2.28.5a; 5.28.4c. |
 |
jīvo | mṛtasya carati svadhābhiḥ # RV.1.164.30c; AVś.9.10.8c. |
 |
juhve | manuṣvad uparāsu vikṣu # RV.4.37.3c. |
 |
taṃ | śiśītā svadhvaram # RV.8.40.11a. |
 |
takmānaṃ | viśvadhāvīrya (AVP.12.1.4c, -vīryā followed by a-) # AVś.5.22.3c; 19.39.10c; AVP.7.10.10c; 12.1.4c. |
 |
tato | yajñas tāyate viśvadānīm # KS.31.14d; Mś.1.2.4.5d. See tato yajño. |
 |
tato | yajño jāyate viśvadāniḥ # TB.3.3.9.10d; Apś.2.1.3d. See tato yajñas. |
 |
tat | te rukmo na rocata svadhāvaḥ # RV.4.10.6d; TS.2.2.12.7d; MS.4.12.4d: 190.5. |
 |
tad | asmai navyam aṅgirasvad arcata # RV.2.17.1a. P: tad asmai navyam Aś.6.4.10; śś.9.13.3. |
 |
tan | me astu svadhā namaḥ # HG.2.15.9d. |
 |
tapas | teja svadhāmṛtam # JB.3.373c. |
 |
tayā | devatayāṅgirasvad dhruvaḥ sīda # VS.27.45; śB.8.1.4.8; TA.4.19.1. |
 |
tayā | devatayāṅgirasvad dhruvā sīda # VS.12.53 (bis); 13.19,24; 14.12,14; 15.58; TS.4.2.4.4 (bis); 9.2; 3.6.2; 4.3.3; 5.5.2.4 (bis); 5.4; 6.3; MS.2.7.11: 90.3 (bis); 2.7.15 (bis): 98.1,4; 2.7.16 (quinq.): 99.5,7,9,12,15; 2.8.7: 111.12; 2.8.14 (ter): 117.9,12,14; 2.13.14 (bis): 163.7,14; 2.13.20 (bis): 165.13; 166.11; KS.16.11 (bis),16; 38.13; 39.3 (ter),4 (ter); 40.3 (ter),5; śB.6.1.2.28; 7.1.1.30 (bis); TB.3.10.2.1 (quater); 11.1.1--21; 6.2 (bis); 12.6.6; TA.4.17.1; 18.1; Apś.6.9.4; 16.11.4; 21.6; 23.10 (bis); 17.25.1; 19.11.7; Mś.6.1.5.34. P: tayā devatayā TA.6.6.2; 7.3 (bis); 8.1 (bis); Kś.16.7.14; Mś.6.1.5.5. See tayādevatam, tena chandasā, tena brahmaṇā, tenarṣiṇā, and cf. śB.10.5.1.3. |
 |
tayā | devatayāṅgirasvad dhruvāḥ sīdata # TS.4.2.7.4. |
 |
tayā | devatayāṅgirasvad dhruve sīdatam # VS.13.25; 14.6; 15.64. Cf. Mś.6.1.8. |
 |
tayā | prattaṃ svadhayā madantu # HG.2.11.1d. See tvayā etc., and mayā prattaṃ. |
 |
tayor | anyaḥ pippalaṃ svādv atti # RV.1.164.20c; AVś.9.9.20c; MuṇḍU.3.1.1c; N.14.30c. |
 |
taraṇir | viśvadarśataḥ # RV.1.50.4a; AVś.13.2.19a; 20.47.16a; ArS.5.9a; VS.33.36a; TS.1.4.31.1a; MS.4.10.6a: 158.12; 4.12.4: 190.12; KS.10.13a; TA.3.16.1a; MahānU.20.7a; Aś.9.8.3; śś.3.18.6; Apś.16.12.1. P: taraṇiḥ Apś.12.15.10. |
 |
tastambha | viśvadhā yatīḥ # AVś.6.85.3b. |
 |
tasmā | iḍā pinvate viśvadānīm (TB. -dānī) # RV.4.50.8b; TB.2.4.6.4b; AB.8.26.7. |
 |
tasminn | induḥ pavate viśvadānīm # AVś.18.3.54d. |
 |
tasya | te vayaṃ svadhayā madema # TS.5.7.24.1d; KSA.5.16d. |
 |
tasya | yad āhuḥ pippalaṃ svādv agre # AVś.9.9.21c. See tasyed āhuḥ. |
 |
tasyās | te viśvadhāyasaḥ # AVP.3.15.1c--4c; 6.7.4c--6c. |
 |
tasyed | āhuḥ pippalaṃ svādv agre # RV.1.164.22c. See tasya yad āhuḥ. |
 |
tasyai | prajāpatir ajuhot svādhiṣṭhānā ceti svādhicaraṇa ceti # AVP.13.9.1. |
 |
tā | aśvadā aśnavat somasutvā # RV.1.113.18d. |
 |
tā | īm ā kṣeti svadhayā madantīḥ # RV.10.124.8b. |
 |
tā | no yajñam āgataṃ viśvadhenā # MS.4.14.6c: 223.2; TB.2.8.4.4c. |
 |
tāṃ | tvaṃ svadhāṃ tais sahopa jīva # ApMB.2.19.14--16. See taṃ svadhām. |
 |
tāṃ | naḥ svādvīṃ bhūtapatiḥ kṛṇotu # AVP.12.9.3d,4d. |
 |
tām | airayaṃś candramasi svadhābhiḥ # MS.1.1.10c: 6.10; KS.1.9c. See yām etc. |
 |
tāsv | adhvaryav ādhāvendrāya somam ūrjasvantaṃ payasvantaṃ madhumantaṃ vṛṣṭivaniṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspatimate viśvadevyāvate # śś.6.7.10. See next. |
 |
tāsv | adhvaryo indrāya somaṃ sotā madhumantaṃ vṛṣṭivaniṃ tīvrāntaṃ bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate # AB.2.20.14; Aś.5.1.15. See prec. |
 |
tisraḥ | śilpā vaśā vaiśvadevyaḥ # TS.5.6.13.1; KSA.9.3. |
 |
tisro | devīḥ svadhayā barhir edam # RV.2.3.8c. |
 |
tṛtīyasya | savanasya ṛbhumato vibhumato vājavato bṛhaspatimato (Mś. -vato) viśvadevyāvatas tīvrā3ṃ (Mś. tīvraṃ) āśīrvata indrāya somān prasthitān preṣya # Kś.10.5.9; Mś.2.5.1.32. See next. |
 |
tṛtīyasya | savanasyarbhumato vibhumataḥ prabhumato vājavataḥ savitṛvato bṛhaspativato viśvadevyāvatas tīvrāṃ āśīrvata indrāya somān # Apś.13.12.2. See prec. |
 |
te | ghed agne svādhyaḥ # RV.8.19.17a; 43.30a. |
 |
tejasvad | astu me mukham # TB.2.7.7.3a; Apś.22.26.3. Cf. varcasvad etc. |
 |
te | te santu svadhāvantaḥ # AVś.18.3.68c; 4.25c,42c. |
 |
te | tvā madā bṛhad indra svadhāvaḥ # RV.6.17.4a. |
 |
tena | chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda # MS.2.13.14 (bis): 163.7,14; 2.13.20 (bis): 165.13; 166.11. Fragments (with ūha): dhruvāḥ sīdata Mś.6.1.8.2; dhruve sīdatam Mś.6.1.8.8. See tena brahmaṇā, tenarṣiṇā, and cf. tayā devatayāṅgirasvad. |
 |
tena | brahmaṇā tena chandasā tayā devatayāṅgirasvad dhruvāḥ sīdata (KS.39.1,7, dhruvā sīda) # KS.39.1,4,7,13. See under tena chandasā. |
 |
tena | me viśvadhāvīrya # AVP.1.43.3c. |
 |
tenarṣiṇā | (Aś. tena ṛṣiṇā; MS. tena ṛṣiṇā tena vidhinā tena chandasā) tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda # TS.4.4.6.2; MS.4.9.15: 134.12; 4.9.16: 135.3; TB.3.12.6.1,6; 7.1,5; 8.1,3; Aś.2.3.25; Apś.16.28.1 (bis). See tena chandasā, tena brahmaṇā, and cf. tayā devatayāṅgirasvad. |
 |
tebhyaḥ | sarvebhyaḥ sapatnīkebhyaḥ svadhāvad akṣayyam astu # Kauś.88.13. |
 |
teṣāṃ | lokaḥ svadhā namaḥ # VS.19.45c; MS.3.11.10c: 156.12; KS.38.2c; śB.12.8.1.19c; TB.2.6.3.4c; Apś.1.9.12c; śG.5.9.4c. |
 |
tmanam | ūrjaṃ na viśvadha kṣaradhyai # RV.1.63.8d. |
 |
tyaṃ | cid eṣāṃ svadhayā madantam # RV.5.32.4a. |
 |
trir | jāto viśvadevebhyaḥ # AVś.19.39.5c; AVP.7.10.5c. |
 |
triṣaptāso | marutaḥ svādusaṃmudaḥ # AVś.13.1.3d. See trisaptāso. |
 |
trisaptāso | marutaḥ svādusaṃmudaḥ # TB.2.5.2.3d. See triṣaptāso. |
 |
tvaṃ | hy aṅga varuṇa svadhāvan (AVP. -vaḥ) # AVś.5.11.5a; AVP.8.1.5a. |
 |
tvacaṃ | pavitraṃ kṛṇuta svadhāvān # RV.10.31.8c. |
 |
tvaṃ | nṛbhir havyo viśvadhāsi # RV.7.22.7c; AVś.20.73.1c. |
 |
tvam | asmākam indra viśvadha syāḥ # RV.1.174.10a. |
 |
tvaṃ | mahīm avaniṃ viśvadhenām # RV.4.19.6a. |
 |
tvayā | prattaṃ svadhayā madanti # ApMB.2.19.7d. See under tayā etc. |
 |
tvayā | martāsaḥ svadanta āsutim # RV.2.1.14c. |
 |
tvayā | yajño jāyate viśvadāniḥ # TB.3.7.4.12b; Apś.1.6.4b. |
 |
tvaṣṭreva | rūpaṃ sukṛtaṃ svadhityā # AVś.12.3.33c. |
 |
tvāṃ | soma pavamānaṃ svādhyaḥ # RV.9.86.24a. |
 |
tvām | agne dharṇasiṃ viśvadhā vayam # RV.5.8.4a. |
 |
tvām | agne svādhyaḥ # RV.6.16.7a. |
 |
tvāvṛdho | maghavan dāśvadhvaraḥ # RV.10.147.4c. |
 |
dakṣiṇāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.31a. |
 |
dattaḥ | śitipāt svadhā # AVś.3.29.1e. |
 |
dadhāti | ratnaṃ svadhayor apīcyam # RV.9.86.10c; SV.2.381c; JB.3.135; Apś.20.13.4c; Mś.9.2.3.7c. |
 |
darśaṃ | nu viśvadarśatam # RV.1.25.18a. |
 |
daśa | svasāro adhi sāno avye # RV.9.91.1c; SV.1.543c. Cf. daśa svadhābhir. |
 |
ditiṃ | ca rāsvāditim uruṣya # RV.4.2.11d; TS.5.5.4.4d; KS.40.5d. |
 |
diviṣṭambhena | (AVP. divi ṣṭambhena, so also mss. of AVś.) śaśvad it # AVś.19.32.7b; AVP.11.12.7b. |
 |
dīdetha | viśvadarśataḥ # RV.1.44.10b. |
 |
duhe | no kumbhī svadhāṃ pitṛbhyaḥ # VS.19.87d; MS.3.11.9d: 154.1; KS.38.3d; TB.2.6.4.4d. |
 |
dṛḍho | nakṣatra uta viśvadevaḥ # RV.6.67.6c. |
 |
devānāṃ | tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatu mahāvīrān # MS.4.9.1: 121.12. |
 |
devānāṃ | tvā patnīr devīr viśvadevyāvatīḥ (MS. -devya-) pṛthivyāḥ sadhasthe aṅgirasvad (TS. 'ṅg-) dadhatūkhe # VS.11.61; TS.4.1.6.1,2; MS.2.7.6: 81.10; 3.1.8: 10.1; KS.16.6; śB.6.5.4.4. Ps: devānāṃ tvā patnīḥ TS.5.1.7.1; KS.19.7; Apś.16.5.8; Mś.6.1.2.16; devānāṃ tvā Kś.16.4.11. |
 |
devān | yakṣi svadhvara # RV.5.28.5b; śB.1.4.1.39; TB.3.5.2.3b. |
 |
devāso | viśvadhāyasaḥ # AVś.3.22.2c; AVP.3.18.2c. |
 |
devo | dadau martyāya svadhāvān # RV.4.5.2b. |
 |
devo | na yaḥ pṛthivīṃ viśvadhāyāḥ # RV.1.73.3a. |
 |
devy | adite svādityam adyāsmin yajñe yajamānāyāsuvasva (Apś. adite 'nv adyemaṃ yajñaṃ yajamānāyaidhi) # PB.21.10.19; Kś.23.3.1; Apś.22.19.1; Mś.9.4.2.9. |
 |
daivīṃ | vācam udyāsaṃ (śivām ajasrāṃ juṣṭāṃ devebhyas svadhāvatīṃ pitṛbhyaś śuśrūṣeṇyāṃ manuṣyebhyaḥ) # KA.1.208E; 3.208E. See under next. |
 |
daivīṃ | vācam udyāsaṃ juṣṭāṃ devebhyaḥ svadhāvarīṃ pitṛbhyo 'numatāṃ (text -tān) manuṣyebhyaḥ # MS.4.9.2: 122.10. See prec., and vaiśvadevīṃ vācam. |
 |
dvitā | ca sattā svadhayā ca śaṃbhuḥ # RV.3.17.5b; N.5.3. |
 |
dharmaṇe | kaṃ svadhayā paprathanta # RV.10.88.1d; N.7.25d. |
 |
dhiṣaṇās | tvā devīr viśvadevyāvatīḥ (MSṃś. dhiṣaṇā tvā devī viśvadevyavatī) pṛthivyāḥ sadhasthe aṅgirasvad (TS. 'ṅgi-) abhīndhatām (MS.2.7.6, abhīnddhām; MS.3.1.8, abhīndhātām) ukhe # VS.11.61; TS.4.1.6.2; MS.2.7.6: 81.11; 3.1.8: 10.4; KS.16.6; śB.6.5.4.5. Ps: dhiṣaṇās tvā devīḥ Apś.16.5.9; dhiṣaṇā tvā devī Mś.6.1.2.17; dhiṣaṇās tvā TS.5.1.7.2; KS.19.7; Kś.16.4.12. |
 |
dhīrataro | varuṇa svadhāvan # AVś.5.11.4b. See na dhīrataro. |
 |
dhṛtī | stho vidhṛtī svadhṛtī # TB.3.7.6.8d; Apś.4.6.5d. |
 |
dhenuṃ | ca viśvadohasam # RV.6.48.13b. |
 |
dhenūr | iva manave viśvadohasaḥ # RV.1.130.5f. |
 |
dhruvāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.34. |
 |
na | kāvyaiḥ paro asti svadhāvaḥ # RV.5.3.5b. |
 |
na | dhīrataro varuṇa svadhāvaḥ # AVP.8.1.4b. See dhīrataro. |
 |
namaḥ | kaḥsvadheye # AVP.7.11.9c. |
 |
namasyata | havyadātiṃ svadhvaram # RV.3.2.8a. |
 |
namo | vaḥ pitaraḥ svadhāyai # VS.2.32; TS.3.2.5.5; TB.1.3.10.8; śś.4.5.1; SMB.2.3.10; GG.4.3.20; KhG.3.5.27. See svadhāyai ca, and svadhāyai vaḥ. |
 |
nir | yat pūteva svadhitiḥ śucir gāt # RV.7.3.9a. |
 |
nīcād | uccā svadhayābhi (AVP. svadhā abhi) pra tasthau # AVP.5.2.3d; TS.2.3.14.6d; KS.10.13d. See nīcair uccaiḥ. |
 |
nīcair | uccaiḥ svadhā abhi pra tasthau # AVś.4.1.3d. See nīcād uccā sva-. |
 |
nem | āpo aśvadātaraḥ # RV.8.74.15c. |
 |
ny | asmabhyaṃ svadhite yacha yā amūḥ # AVś.9.4.6d. |
 |
ny | asmai devī svadhitir jihīte # RV.5.32.10a. |
 |
pari | daivīr anu svadhāḥ # RV.9.103.5a. |
 |
pavasva | viśvadarśataḥ # RV.9.65.13b; 106.5b. |
 |
pātreṣu | dattam amṛtaṃ svadhāvat # JG.2.1b. |
 |
pāthaḥ | sumekaṃ svadhitir vananvati # RV.10.92.15d. |
 |
pāvamānāḥ | pāvamānyaḥ, and pāvamānyāḥ # GDh.19.12; 20.12; ViDh.56.8; VāDh.22.9; 28.11; BDh.2.4.7.2; 10.17.37; 4.3.8; 7.5; MDh.5.86; 11.258; LHDh.4.30; VHDh.2.118; 5.334,437,502; 6.71,378,400,412; 7.252,283; SaṃvartaDh.224; BṛhPDh.5.250; LAtDh.2.4; 3.11; VAtDh.2.4; 3.11; Rvidh.1.3.5; 2.35.7; 3.4.1; 4.25.1. Designations of RV.9.1.1 ff. See svādiṣṭhayā. |
 |
pitara | āyuṣmantas te svadhayāyuṣmantaḥ (PG. svadhābhir āyuṣ-) # TS.2.3.10.3; PG.1.16.6. |
 |
pitṛbhyaḥ | somavadbhyaḥ svadhā namaḥ # AVś.18.4.73. See svadhā pitṛbhyaḥ soma-. |
 |
pibā | somam anuṣvadhaṃ madāya # RV.3.47.1b; VS.7.38b; VSK.28.10b; TS.1.4.19.1b; MS.1.3.22b: 38.1; KS.4.8b; N.4.8b. |
 |
piśaṅgā | vaiśvadevāḥ # MS.3.13.12: 171.1. See bahurūpā vai-. |
 |
purukṣuṃ | viśvadhāyasam # RV.8.5.15c; 7.13b. |
 |
purudṛṣṭo | adṛṣṭahā # AVP.5.3.1b. See viśvadṛṣṭo adṛṣṭahā. |
 |
puruścandraṃ | yajataṃ viśvadhāyasam # RV.5.8.1c. |
 |
pūṣṇo | bhāgo nīyate viśvadevyaḥ # RV.1.162.3b; VS.25.26b; TS.4.6.8.1b; MS.3.16.1b: 181.11; KSA.6.4b. |
 |
pṛthivīṃ | viśvadhāyasam # AVś.12.1.27c; AVP.1.3.1d. |
 |
pṛthivyāḥ | sadhasthād agniṃ purīṣyam aṅgirasvad achehi # TS.4.1.2.2; 5.1.2.4. Cf. agniṃ purīṣyam etc. |
 |
pṛthivyāḥ | sadhasthād agniṃ purīṣyam aṅgirasvad ā bhara # VS.11.16; TS.4.1.1.4; KS.16.1; 19.2; śB.6.3.1.38; 2.9. P: pṛthivyāḥ sadhasthāt Kś.16.2.10. Cf. agniṃ purīṣyam etc. |
 |
pṛṣatī | kṣudrapṛṣatī sthūlapṛṣatī tā maitrāvaruṇyaḥ (KSA. vaiśvadevyaḥ) # VS.24.2; MS.3.13.3: 169.4; KSA.9.2. See next but one. |
 |
pṛṣatī | sthūlapṛṣatī kṣudrapṛṣatī tā vaiśvadevyaḥ # TS.5.6.12.1. See prec. but one. |
 |
pṛṣato | vaiśvadevaḥ # TS.5.5.17.1; KSA.7.7. |
 |
pra | tan me voco dūḍabha svadhāvaḥ # RV.7.86.4c. |
 |
pratīcīnaḥ | sahure viśvadhāyaḥ (AVś.AVP. viśvadāvan) # RV.10.83.6b; AVś.4.32.6b; AVP.4.32.6b. |
 |
pratīcyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ādadhāmi # AVś.18.3.32. |
 |
pratnavadbhiḥ | prattaḥ svadhayā # AG.4.7.11c. |
 |
pra | diva ṛṣvād bṛhataḥ sudānū # RV.7.61.3b. |
 |
pra | naḥ pūṣā carathaṃ viśvadevyaḥ # RV.10.92.13a. |
 |
prapitāmahān | (and -mahīḥ) svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
prapīnam | akṣitaṃ viśvadānīm # AVP.5.40.5a. |
 |
pra | medhiraḥ svadhayā pinvate padam # RV.9.68.4b. |
 |
pra | vartanīr arado viśvadhenāḥ # RV.4.19.2d. |
 |
pravācyaṃ | śaśvadhā vīryaṃ tat # RV.3.33.7a. |
 |
pra | sumedhā gātuvid viśvadevaḥ # RV.9.92.3a. |
 |
pra | somāsaḥ svādhyaḥ # RV.9.31.1a. |
 |
prācyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.30. P: prācyāṃ tvā diśi Kauś.80.53. |
 |
prādāḥ | (SMB. -dāt) pitṛbhyaḥ svadhayā te akṣan # RV.10.15.12c; AVś.18.3.42c; VS.19.66c; TS.2.6.12.5c; Apś.1.10.14c; SMB.2.3.17c. |
 |
priyaṃ | cetiṣṭham aratiṃ svadhvaram (RV.1.128.8b, ny erire) # RV.1.128.8b; 7.16.1c; SV.1.45c; 2.99c; VS.15.32c; TS.4.4.4.4c; MS.2.13.8c: 157.4; KS.39.15c. |
 |
priyāṇy | aṅgāni svadhitā parūṃṣi (AVP.Vait. aṅgā sukṛtā purūṇi) # AVP.2.39.2b; TB.3.7.13.1b; Vait.24.1b. |
 |
barhir | yajñe svadhvare # RV.1.142.5b. |
 |
barhiṣado | ye svadhayā sutasya # RV.10.15.3c; AVś.18.1.45c; VS.19.56c; TS.2.6.12.3c; KS.21.14c; AB.3.37.16. See barhiṣadaḥ svadhayā. |
 |
bahurūpā | vaiśvadevāḥ # VS.24.14; Apś.20.14.7; 15.3. See piśaṅgā vai-. |
 |
bahor | agna ulapasya svadhāvaḥ # RV.10.142.3b. |
 |
bṛhantaṃ | mānaṃ varuṇa svadhāvaḥ # RV.7.88.5c; MS.4.14.9c: 229.8. |
 |
bṛhaspataye | tvā viśvadevyāvate svāhā # VS.38.8; śB.14.2.2.10; TA.4.9.2; 5.7.11. |
 |
bṛhaspatiṃ | te viśvadevavantam ṛchantu, ye māghāyava ūrdhvāyā diśo 'bhidāsān # AVś.19.18.10; AVP.7.17.10. |
 |
bhuvaḥ | svāhā # MS.4.9.12: 134.3; JB.1.358 (bis); KB.6.12; ṣB.1.5.8; śB.14.9.3.7,12; BṛhU.6.3.7,12; ChU.4.17.5; Aś.1.11.13; śś.3.21.3; Lś.4.11.4; Mś.3.1.1; Kauś.5.13; 91.7; ApMB.1.10.10--13 (ApG.3.8.10); 2.12.11--14 (ApG.6.15.4); 2.22.22 (ApG.8.23.9); JG.1.3,4,12. See oṃ bhuvas svāhā, and cf. oṃ bhuvaḥ svadhā. |
 |
bhūmiś | ca viśvadhāyasaṃ bibharti # RV.7.4.5d. |
 |
bhūyāsam | asya svadhayā prayoge # RVKh.10.151.9d. |
 |
bhūḥ | (ApMB. bhū) svāhā # VS.20.12,23; MS.3.11.8: 151.15; 3.11.10: 157.14; 4.9.11: 132.12; 4.9.12: 134.3; KS.38.4,5; JB.1.358; KB.6.12; ṣB.1.5.8; śB.12.8.3.30; 14.9.3.7,11; TB.2.1.9.3; 6.5.8; 6.5; TA.4.10.5; 5.8.11; BṛhU.6.3.7,11; Aś.1.11.13; śś.3.21.2; Lś.4.11.4; Apś.9.8.4; 15.11.9; 19.10.7; Mś.3.1.1; 5.2.11.24; 9.2.3.24; Kauś.5.13; 91.6; ApMB.1.10.10--13 (ApG.3.8.10); 2.12.11--14 (ApG.6.15.4); 2.22.21 (ApG.8.23.9); JG.1.3,4,12; VārG.1.29; 14.12. See oṃ bhūs svāhā, and cf. oṃ bhūḥ svadhā. |
 |
maṃhiṣṭhasya | prabhṛtasya svadhāvaḥ # RV.1.147.2b; VS.12.42b; TS.4.2.3.4b; MS.2.7.10b: 88.15; KS.16.10b; śB.6.8.2.9. |
 |
makhaḥ | sahasvad arcati # RV.1.6.8b; AVś.20.40.2b; 70.4b. |
 |
madhye | divaḥ svadhayā mādayante (RV.1.108.12b, mādayethe) # RV.1.108.12b; 10.15.14b; AVś.18.2.35b; VS.19.60b. |
 |
madhvā | samañjan svadayā sujihva # RV.10.110.2b; AVś.5.12.2b; VS.29.26b; MS.4.13.3b: 201.10; KS.16.20b; TB.3.6.3.1b; N.8.6b. |
 |
manunā | kṛtā svadhayā vitaṣṭā # TS.1.1.2.1b; MS.1.1.2b: 1.6; 4.1.2: 2.17; KS.1.2b; 31.1; TB.3.2.2.2b. |
 |
manuṣvad | agne aṅgirasvad aṅgiraḥ # RV.1.31.17a. |
 |
manuṣvad | deva dhīmahi pracetasam # RV.1.44.11c. See vanuṣvad. |
 |
mandhātṛvad | aṅgirasvad avāci # RV.8.40.12b. |
 |
mayā | prattaṃ svadhayā madadhvam # JG.2.1b,1d (bis),2d. See under tayā prattaṃ. |
 |
martaṃ | śaṃsaṃ viśvadhā veti dhāyase # RV.1.141.6d. |
 |
mahān | kavir niś carati svadhāvān # RV.1.95.4d; AVP.8.14.4d. |
 |
mātāmahāṃs | (and mātāmahīḥ) svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
mātuḥ | pitāmahān (also pitāmahīḥ, prapitāmahān, and prapitāmahīḥ) svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
mā | te mano viṣvadryag (TS. -driyag) vi cārīt # RV.7.25.1d; TS.1.7.13.2d; MS.4.12.3d: 186.3; KS.8.16d. |
 |
medasvatīṃ | ghṛtavatīṃ svadhāvatīm # HG.2.15.2c. |
 |
ya | imaṃ yajñaṃ svadhayā dadante (śś. bhajante) # VS.8.61b; TS.1.5.10.4b; śś.13.12.13b. See under imaṃ yajñaṃ svadhayā. |
 |
ya | ūrdhvayā svadhvaraḥ # RV.1.127.1d; AVś.20.67.3d; SV.1.465d; 2.1163d; VS.15.47d; TS.4.4.4.8d; MS.2.13.8d: 158.4; KS.26.11d; 39.15d. |
 |
yaṃ | yuvaṃ dāśvadhvarāya devā # RV.6.68.6a. |
 |
yaṃ | hutādam agniṃ yam u kāmam āhuḥ # Apś.16.35.1a. See yo devo viśvād, and viśvādam agniṃ. |
 |
yajñasya | ketuḥ pavate svadhvaraḥ # RV.9.86.7a. |
 |
yatasrucaḥ | surucaṃ viśvadevyam # RV.3.2.5c. |
 |
yat | pārśvād uraso me # Kauś.58.1a. |
 |
yat | prāṅ pratyaṅ svadhayā yāsi śībham # AVś.13.2.3a. |
 |
yathāgnir | akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadasta svadhā bhava (HG. -dastaḥ svadhā bhavatām) # ApMB.2.19.14; HG.2.13.1. Cf. pṛthivī darvir. |
 |
yathā | tvaṃ sūryāsi viśvadarśata evam ahaṃ viśvadarśato bhūyāsam # MS.4.6.6: 89.2; Apś.13.16.9. Fragment: evam ahaṃ viśvadarśato bhūyāsam Mś.2.5.2.26. |
 |
yathādityo | 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadasta (HG. -taḥ) svadhā bhava (HG. bhavatām) # ApMB.2.19.16; HG.2.13.1. Cf. dyaur darvir. |
 |
yathā | vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadasta (HG. -taḥ) svadhā bhava (HG. bhavatām) # ApMB.2.19.15; HG.2.13.1. Cf. antarikṣaṃ darvir. |
 |
yadāyukta | tmanā svād adhi ṣṇubhiḥ # RV.5.87.4c. |
 |
yad | vā svadhābhir adhitiṣṭhato ratham # RV.8.10.6c. |
 |
yad | vā svarau svadhitau riptam (MS. ripram) asti # RV.1.162.9b; VS.25.32b; TS.4.6.8.4b; MS.3.16.1b: 182.14; KSA.6.4b. |
 |
yaṃ | te suṣāva haryaśvādriḥ # RV.7.22.1b; AVś.20.117.1b; SV.1.398b; 2.277b; TS.2.4.14.3b; PB.12.10.1b. P: yaṃ te suṣāva śś.10.5.11,13. |
 |
yaṃ | te svadāvan svadanti gūrtayaḥ # RV.8.50 (Vāl.2).5c. Cf. next. |
 |
yaṃ | te svadhāvan svadayanti dhenavaḥ # RV.8.49 (Vāl.1).5c. Cf. prec. |
 |
yaṃ | tvām ayaṃ (TS.KS. tvāyaṃ) svadhitis tejamānaḥ (TS.KS. tetijānaḥ; MS. tigmatejāḥ) # RV.3.8.11c; TS.1.3.5.1c; MS.1.2.14a: 23.7; KS.3.2a; 26.3. P: yaṃ tvām ayam Mś.1.8.1.10. See ayaṃ hi tvā. |
 |
yamāya | pitṛmate svadhā namaḥ # AVś.18.4.74. P: yamāya pitṛmate Kauś.88.4. See yamāyāṅgirase. |
 |
yamāyāṅgirasvate | pitṛmate svāhā (ApśṃśḥGṃG. svadhā namaḥ; BDh. svadhā namaḥ svāhā) # śś.4.4.1; Apś.1.8.4; Mś.11.9.1.7; HG.2.10.7; MG.2.9.13; BDh.2.8.14.7. Cf. under yamāya tvāṅgirasvate. |
 |
yas | ta āhutaś carati svadhābhiḥ (AVś. -dhāvān) # RV.10.16.5b; AVś.18.2.10b; TA.6.4.2b. |
 |
yas | te anu svadhām asat # RV.3.51.11a; SV.2.88a. |
 |
yas | tvā dadāti prathamāṃ svadhānām # AVP.5.31.5b. |
 |
yasya | te svādu sakhyam # RV.8.68.11a. |
 |
yasya | prasvādaso giraḥ # RV.10.33.6a. Cf. BṛhD.7.36. |
 |
yasyeme | lokāḥ svadhayā samaktāḥ # AVP.6.22.11b. |
 |
yaḥ | suhotā svadhvaraḥ # RV.8.103.12c; SV.1.110c. |
 |
yā | atra pitaraḥ svadhā yuṣmākaṃ sā # śś.4.5.1. |
 |
yāḥ | prācīḥ saṃbhavanty āpa uttarataś ca yā adbhir viśvasya bhuvanasya dhartrībhir antar anyaṃ pitur dadhe svadhā namaḥ # HG.2.10.7. |
 |
yāṃ | rakṣanty asvapnā viśvadānīm # AVś.12.1.7a; MS.4.14.11a: 233.12. |
 |
yātra | pitaraḥ svadhā tayā yūyaṃ mādayadhvam # Mś.1.1.2.23. See next. |
 |
yātra | pitaras svadhā yatra yūyaṃ stha sā yuṣmāsu tayā yūyaṃ yathābhāgaṃ mādayadhvam # KS.9.6. See prec. |
 |
yām | airayaṃś (TS. -yañ) candramasi svadhābhiḥ # VS.1.28c; TS.1.1.9.3c; śB.1.2.5.19. See tām etc. |
 |
yā | vaiśvadevīr iṣavo yā vasūnām # AVP.2.36.1a. |
 |
ye | adrogham anuṣvadham # RV.5.52.1c. |
 |
ye | aśvadā uta vā santi godāḥ # RV.5.42.8c. |
 |
ye | aśvadāḥ saha te sūryeṇa # RV.10.107.2b. |