Root Word | IAST | Meaning | Monier Williams Page | Class |
---|---|---|---|---|
√स्वद् | svad | tasting / āsvādana | 162/1 | Cl.1, 10 |
√स्वाद् | svād | tasting / āsvādana | 162/1 [See स्वद् (1279/2) | Cl.1 |
|
|||||||
![]() | |||||||
svad | or svād- (prob. fr. 5. su- ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
svadāna | n. the giving of one's own property ![]() ![]() | ||||||
![]() | |||||||
svadana | n. the act of tasting, licking, eating, enjoying ![]() ![]() | ||||||
![]() | |||||||
svadāna | sva-dāra- etc. See . ![]() | ||||||
![]() | |||||||
svadāra | m. one's own wife ![]() | ||||||
![]() | |||||||
svadāragāmin | mfn. cohabiting with one's own wife ![]() ![]() | ||||||
![]() | |||||||
svadāranirata | mfn. attached to one's own wife, uxorious ![]() ![]() | ||||||
![]() | |||||||
svadāvan | mfn. (formed analogously to svadhāvan-;prob.)"having a good taste"or"enjoying dainty food" ![]() ![]() | ||||||
![]() | |||||||
svadayitṛ | mfn. one who seasons or makes palatable ![]() ![]() | ||||||
![]() | |||||||
svadehadāna | n. the gift of one's own body ![]() ![]() | ||||||
![]() | |||||||
svadeśa | m. one's own place or country or home ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
svadeśa | m. plural the inhabitants of one's own country, one's own subjects ![]() ![]() | ||||||
![]() | |||||||
svadeśabandhu | m. (equals -ja-) ![]() ![]() | ||||||
![]() | |||||||
svadeśaja | m. "born in one's own country", a countryman ![]() ![]() | ||||||
![]() | |||||||
svadeśamadhyaparidhi | m. circumference of the terrestrial equator ![]() ![]() | ||||||
![]() | |||||||
svadeśaparidhi | m. circumference of a circle of longitude in any place that has latitude ![]() ![]() | ||||||
![]() | |||||||
svadeśasmārin | mfn. yearning for one's own country, home-sick ![]() ![]() | ||||||
![]() | |||||||
svadhā | See , and sub voce, i.e. the word in the Sanskrit order ![]() | ||||||
![]() | |||||||
svadhā | f. (for svadh/ā-See p.1280) self-position, self-power, inherent power (according to to some, Name of Nature or the material Universe; sva-dh/ayā-"by self-power") ![]() ![]() | ||||||
![]() | |||||||
svadhā | f. own state or condition or nature, habitual state, custom, rule, law ![]() ![]() | ||||||
![]() | |||||||
svadhā | f. ease, comfort, pleasure (/anu svadh/ām-, svadh/ām /anu-or svadh/ā /anu-, svadh/ayā-,or svadh/ābhiḥ-,"according to one's habit or pleasure, spontaneously, willingly, easily, freely, undisturbedly, wantonly, sportively") ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
svadhā | f. own place, home (svadh/e- dual number"the two places or homes", heaven and earth ![]() ![]() ![]() | ||||||
![]() | |||||||
svadhā | f. "own portion or share", the sacrificial offering due to each god, (especially) the food or libation, or refreshing drink (see 2. su-dhā-) offered to the pitṛ-s or spirits of deceased ancestors (consisting of clarified butter etc. and often only a remainder of the havis-;also applied to other oblations or libations, and personified as a daughter of dakṣa- and wife of the pitṛ-s or of aṅgiras- or of a rudra- or of agni-) ![]() ![]() | ||||||
![]() | |||||||
svadhā | ind. (with dative case or genitive case) the exclamation or benediction used on presenting (or as a substitute for) the above oblation or libation to the gods or departed ancestors (according to to ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
svadhā | f. (for sva-dhā-See) an axe, knife ![]() ![]() | ||||||
![]() | |||||||
svadhābhājin | m. plural "Sva-dha1-eating", the pitṛ-s ![]() ![]() | ||||||
![]() | |||||||
svadhābhuj | m. "id.", a god ![]() ![]() | ||||||
![]() | |||||||
svadhābhuj | m. plural equals prec. ![]() ![]() ![]() | ||||||
![]() | |||||||
svadhādhipa | (dhā![]() ![]() | ||||||
![]() | |||||||
svadhākara | mfn. offering libations and oblations to deceased ancestors or deified progenitors ![]() ![]() | ||||||
![]() | |||||||
svadhākara | mfn. equals next ![]() ![]() | ||||||
![]() | |||||||
svadhākāra | m. pronouncing the benediction svadhā- or the exclamation itself ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
svadhāmahe | (formed like yajāmahe-) a sacrificial exclamation or benediction ![]() ![]() | ||||||
![]() | |||||||
svadhāman | m. Name of a son of satya-sahas- and sūnṛtā- ![]() ![]() | ||||||
![]() | |||||||
svadhāman | m. plural Name of a class of gods under the 3rd manu- ![]() ![]() | ||||||
![]() | |||||||
svadhāmaya | mf(ī-)n. "full of Sva-dha1", the female breast ![]() ![]() | ||||||
![]() | |||||||
svadhāmṛtamaya | (dhā![]() ![]() | ||||||
![]() | |||||||
svadhāninayana | n. performance of a śrāddha- rite with sva-dhā- ![]() ![]() | ||||||
![]() | |||||||
svadhāninayanīya | mfn. relating to it ![]() ![]() | ||||||
![]() | |||||||
svadhāpati | m. lord of the sva-dhā- (indra-) ![]() ![]() | ||||||
![]() | |||||||
svadhāprāṇa | (dh/ā--) mfn. breathing sva-dhā- ![]() ![]() | ||||||
![]() | |||||||
svadhāpriya | m. "fond of Sva-dha1", agni- or fire ![]() ![]() | ||||||
![]() | |||||||
svadhāpriya | m. black sesamum (equals tila-or sesamum offered to the pitṛ-s) ![]() ![]() | ||||||
![]() | |||||||
svadharma | m. one's own rights (maṃ-![]() ![]() | ||||||
![]() | |||||||
svadharma | m. one's own duty ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
svadharma | m. peculiar property, peculiarity ![]() ![]() | ||||||
![]() | |||||||
svadharmācaraṇa | n. the practising one's own duties ![]() ![]() | ||||||
![]() | |||||||
svadharmacyuta | mfn. deprived of one's own rights, fallen from or neglecting one's own duty ![]() ![]() | ||||||
![]() | |||||||
svadharmādhvabodha | m. Name of work ![]() | ||||||
![]() | |||||||
svadharman | mfn. abiding in one's own customs ![]() ![]() | ||||||
![]() | |||||||
svadharmānapaga | mfn. not swerving from one's duties ![]() ![]() | ||||||
![]() | |||||||
svadharmārthaviniścaya | m. the knowing or ascertaining one's own duty and interest ![]() | ||||||
![]() | |||||||
svadharmaskhalana | n. falling from or neglect of one's own duty ![]() ![]() | ||||||
![]() | |||||||
svadharmastha | mfn. abiding in one's own duty ![]() ![]() | ||||||
![]() | |||||||
svadharmatyāga | m. dereliction or neglect of one's own duty ![]() ![]() | ||||||
![]() | |||||||
svadharmatyāga | m. abandoning one's own religion, apostasy ![]() ![]() | ||||||
![]() | |||||||
svadharmavartin | mfn. applying one's self to one's duties ( svadharmavartitva ti-tva- n.) ![]() ![]() | ||||||
![]() | |||||||
svadharmavartitva | n. svadharmavartin | ||||||
![]() | |||||||
svadhāśana | m. plural " svadhā- eaters", the pitṛ-s ![]() ![]() | ||||||
![]() | |||||||
svadhāvan | mf(arī-)n. lawful, constant, faithful ![]() ![]() | ||||||
![]() | |||||||
svadhāvan | mf(arī-)n. containing homes (as heaven and earth) ![]() ![]() | ||||||
![]() | |||||||
svadhāvat | mfn. (dh/ā--) adhering to custom or law, regular, constant, faithful ![]() ![]() | ||||||
![]() | |||||||
svadhāvat | mfn. containing oblations or refreshment ![]() ![]() | ||||||
![]() | |||||||
svadhāvat | mfn. containing the word svadhā- ![]() ![]() | ||||||
![]() | |||||||
svadhāvat | m. plural a class of pitṛ-s ![]() ![]() | ||||||
![]() | |||||||
svadhāvin | mfn. containing refreshment ![]() ![]() | ||||||
![]() | |||||||
svadhāvin | mfn. owning the svadhā- (See svadhāy/in-). | ||||||
![]() | |||||||
svadhaya | Nom. P. yati-, to propitiate, conciliate ![]() ![]() | ||||||
![]() | |||||||
svadhaya | yati- See . ![]() | ||||||
![]() | |||||||
svadhāyin | mfn. owning the svadhā- (said of the pitṛ-s; varia lectio svadhāv/in-) ![]() ![]() ![]() | ||||||
![]() | |||||||
svadhenava | (sv/a--) mfn. coming from one's own cows ![]() ![]() | ||||||
![]() | |||||||
svadhicaraṇa | mf(/ā-)n. good to be walked upon ![]() ![]() | ||||||
![]() | |||||||
svadhiṣṭhāna | mfn. having a good standing-place (said of a war-chariot) ![]() ![]() | ||||||
![]() | |||||||
svadhiṣṭhita | mfn. good to be stood on or lived in (accusative) ![]() ![]() | ||||||
![]() | |||||||
svadhiṣṭhita | mfn. well-guided (as an elephant) ![]() ![]() | ||||||
![]() | |||||||
svadhita | mfn. = su-dhita-1, firm, solid ![]() ![]() | ||||||
![]() | |||||||
svadhīta | mfn. well-recited or repeated or studied (as the veda-), well read, well instructed, ![]() ![]() | ||||||
![]() | |||||||
svadhīta | n. anything well repeated or learned ![]() ![]() ![]() | ||||||
![]() | |||||||
svadhiti | mf. (also written śv-) an axe etc. (in ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
svadhiti | mf. a saw ![]() ![]() | ||||||
![]() | |||||||
svadhiti | mf. (according to some) a large tree with hard wood ![]() ![]() | ||||||
![]() | |||||||
svadhīti | mfn. good repetition or recitation (as of the veda- or other sacred work) ![]() ![]() | ||||||
![]() | |||||||
svadhitihetika | m. "axe-armed", a soldier armed with an axe ![]() ![]() | ||||||
![]() | |||||||
svadhitīvat | mfn. furnished with axes or knives (said of the chariot of the marut-s; according to to some,"made of svadhiti- wood"See above ) ![]() ![]() | ||||||
![]() | |||||||
svadhṛti | (sv/a--) f. standing still of one's self ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
svadhur | mfn. self-dependent, independence ![]() ![]() | ||||||
![]() | |||||||
svadhur | n. (accusative -dhūr-?) Name of a sāman- ![]() ![]() | ||||||
![]() | |||||||
svadhvara | m. n. a good sacrifice ![]() ![]() ![]() | ||||||
![]() | |||||||
svadhvara | mfn. performing a sacrifice well, well adapted to a sacrifice ![]() ![]() | ||||||
![]() | |||||||
svadhvaryu | mfn. having a good adhvaryu- priest ![]() ![]() | ||||||
![]() | |||||||
svadhyakṣa | mf(/ā-)n. good to be inspected ![]() ![]() ![]() | ||||||
![]() | |||||||
svadhyavasāna | mf(/ā-)n. good to be striven after ![]() ![]() | ||||||
![]() | |||||||
svadiṅmukham | ind. towards (its) own place or quarter ![]() ![]() | ||||||
![]() | |||||||
svadita | mfn. well seasoned or prepared, savoury ![]() ![]() ![]() | ||||||
![]() | |||||||
svadita | n. "may it be well tasted or eaten!"(an exclamation used at a śrāddha- after presenting the oblation of food to the pitṛ-s; see su-śruta-, sva-dhā-) ![]() ![]() | ||||||
![]() | |||||||
svadoṣaja | mf(ā-)n. due to one's own fault ![]() ![]() | ||||||
![]() | |||||||
svadṛś | mfn. seeing one's self or the soul ![]() ![]() | ||||||
![]() | |||||||
svadṛṣṭa | mfn. self-seen (?) ![]() ![]() | ||||||
![]() | |||||||
svaduhitṛ | f. one's own daughter ![]() ![]() | ||||||
![]() | |||||||
āsvad | P. -svadati-, to eat, consume ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
asvadharma | m. neglect of one's duty, diś-. ![]() | ||||||
![]() | |||||||
asvadita | mfn. not made agreeable to the taste or sweet ![]() ![]() | ||||||
![]() | |||||||
asvadṛś | mfn. not seeing one's self or soul ![]() ![]() | ||||||
![]() | |||||||
avasvadvat | mfn. united with the desirous one ([ ![]() ![]() ![]() | ||||||
![]() | |||||||
hrasvadā | f. the incense-producing tree (varia lectio hradā-) ![]() ![]() | ||||||
![]() | |||||||
hrasvadarbha | m. equals -kuśa- ![]() ![]() | ||||||
![]() | |||||||
paramasvadharman | mfn. most exact in the observance of the duties of one's own (caste or tribe) ![]() ![]() | ||||||
![]() | |||||||
samāsvad | Caus. -svādayati-, to taste, enjoy ![]() ![]() ![]() | ||||||
![]() | |||||||
saṃsvad | (only infinitive mood -s/ude-), to taste, enjoy ![]() ![]() | ||||||
![]() | |||||||
saṃvatsarasvadita | (r/a--) mfn. well seasoned or prepared for a year ![]() ![]() | ||||||
![]() | |||||||
sārāsvadinī | f. Name of a vedā![]() | ||||||
![]() | |||||||
sarvasvadakṣiṇa | mfn. (a sacrifice) at which the whole property is given away ![]() ![]() | ||||||
![]() | |||||||
sarvasvadaṇḍa | mfn. fined or mulcted of all possessions ![]() ![]() | ||||||
![]() | |||||||
sarvasvadaṇḍa | n. confiscation of entire property ![]() ![]() | ||||||
![]() | |||||||
sasvadha | m. plural "having the svadhā- (q.v) ", a particular class of deceased ancestors ![]() ![]() | ||||||
![]() | |||||||
susvadha | m. plural Name of a particular class of deceased ancestors ![]() ![]() | ||||||
![]() | |||||||
susvadhā | f. welfare, prosperity ![]() ![]() | ||||||
![]() | |||||||
svasvadha | m. plural Name of a particular class of pitṛ-s ![]() ![]() | ||||||
![]() | |||||||
vivasvadvāta | mf(ā-)n. (prob.) loved by vivasvat- ![]() ![]() | ||||||
![]() | |||||||
yatisvadharmabhikṣāvidhi | m. Name of a work (containing rules for the regulation of life on the part of religious mendicants, attributed to śaṃkarā![]() |
![]() | |
svad | स्वद् I. 1 Ā. (स्वदते, स्वदित) 1 To be liked, be sweet, be pleasant to the taste (with dat. of person); यज्ञदत्ताय स्वदते$पूपः Kāsikā; अपां हि तृप्ताय न वारिधारा स्वादुः सुगंधिः स्वदते तुषारा N.3.93; सस्वदे मुखसुरं प्रमदाभ्यः Śi.1. 23. -2 To taste, relish, eat. -3 To please. -4 To sweeten. -II. 1 U. or Caus. (स्वादयति-ते) 1 To cause to taste or eat. -2 To taste. -3 To sweeten. |
![]() | |
svadanam | स्वदनम् Tasting, eating. |
![]() | |
svadhā | स्वधा [स्वद्-आ-पृषो˚ दस्य धः] 1 One's own nature or determination, spontaneity. -2 One's own will or pleasure. -3 The oblation of food offered to the Pitṛis or Manes of deceased ancestors; स्वधासंग्रहतत्पराः R.1.66; Ms.9.142; Y.1.12. -4 The food offered to the Manes personified. -5 Food or oblation in general. -6 One's own portion or share. -7 A Śrāddha or funeral ceremony; Ms.2.142. -8 N. of Māyā or illusion. ind. An exclamation uttered on offering an oblation to the Manes (with dat.); पितृभ्यः स्वधा Sk. -Comp. -कर a. offering oblations to the Pitṛis; यदपत्यं भवेदस्यां तन्मम स्यात् स्वधाकरम् Ms.9.127. -कारः the exclamation Svadhā; पूतं हि तद्गृहं यत्र स्वधाकारः प्रवर्तते. -निनयनम् a formula or sacred text used in making the oblations to the Pitṛis; नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते Ms.2.172. -प्रियः 1 Agni or fire; -2 black sesamum. -भुज् m. 1 a deceased or defied ancestor. -2 a god, deity. |
![]() | |
svadhitiḥ | स्वधितिः m., f., -स्वधिती An axe; सूदा महानसं नीत्वा$- वद्यन्स्वधितिनाद्भुतम् Bhāg.1.55.5. -Comp. -हेतिकः a soldier armed with an axe. |
![]() | |
svadhītiḥ | स्वधीतिः A good reciter (of the Veda); a Brahmachārin; स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः Mb.12. 71.3. |
![]() | |
svadita | स्वदित p. p. Tasted, eaten. -तम् An exclamation meaning 'may it be well tasted or relished;, uttered at a Śhraddha ceremony after the presentation of riceballs or oblations of food to the Manes; पृष्ट्वा स्वदितमित्येवं तृप्तानाचामयेत्ततः Ms.3.251,254. |
![]() | |
aṃhasvad | अंहस्वद् a. Sinful. |
![]() | |
āsvad | आस्वद् 1 Ā. To taste. -Caus. To taste, enjoy, संभोगं Me.89; R.3.54; (fig.) to plunder, defraud; नास्वाद्यसे भुजङ्गैः K.19. |
![]() | |
svadhā | 1. svadhá̄, f. funeral offering, x. 14, 3. 7; 15, 3. 12-14. |
![]() | |
svadhā | 2. sva-dhá̄, f. own power, x. 129, 2; energy, x. 129, 5; vital force, ii. 35, 7; bliss, i. 154, 4 [svá ownand dhā put; cp. Gk. ἔ-θο-ς ‘custom’]. |
![]() | |
svadhāvant | svadhá̄-vant, a. self-dependent, vii. 86, 4. 8. |
![]() | |
svadeśa | m. one's own country, home: -ga, a. born in one's own country; m. com patriot, -smârin, a. yearning for one's own country, home-sick; -deha-dâna, n. gift of one's own body; -dosha-ga, a.due to one's own fault (misfortune); -dosha-nâsa, m. avoidance of personal guilt; -dharma, m. one's rights; one's own duty. |
![]() | |
svadhā | f. [cp. sudhâ] sweet libation, oblation to the Manes (consisting of ghee); attenuated to a mere exclamation addressed to the Manes (d., g.), taking the place of or accompanying the offering: -kara, a. addressing the Manes with the exclamation svadhâ; -kârá, m. exclamation svadhâ; -ninayana, n. oblation with the exclamation svadhâ; -bhug, m. pl. (enjoying the funeral oblation), Manes. |
![]() | |
svadhā | f. [self-determination: √ dhâ] V.: custom, rule, law; accustomed place, home; (wonted state), ease, pleasure: ac. w. ánu, according to wont; at ease or pleasure, as desired; undisturbed: in. svadháya or svadh&asharp;bhih, in one's own way, according to wont; gladly; at will, freely, spontaneously; wantonly. |
![]() | |
svadhāvat | V. a. adhering to law, regular, constant, faithful (gnly. of Agni and Indra); (â)-van, a. id. (V.). |
![]() | |
svadhiṣṭhita | pp. well-guided (elephant); -½adhîta, pp. well-read, well-instructed; n. good studies. |
![]() | |
svadhiti | f. axe, (butcher's) knife (V., very rarely P.). |
![]() | |
svadhṛti | f. standing still of oneself (V.). |
![]() | |
svadhvara | a. performing the sacri fice well, adapted to the rite (RV.); n. good sacrifice (RV.). |
![]() | |
asvadharma | n. neglect of duty. |
![]() | |
asvadita | pp. unpalatable. |
![]() | |
svadhiti | In the Rigveda denotes the ‘axe’ or ‘knife’ used for dissecting the sacrificial horse. In all the other passages in that Saṃhitā the sense of 'axe' for cutting wood is adequate; reference is made in one place to sharpening the axe on the whetstone (ksnotra). In the Atharvaveda the term seems once to denote the copper (lohita) knife used to mark the ears of cattle; the carpenter’s knife or axe is also twice referred to there.® Later the word means ‘axe’ generally. As a weapon it does not appear at all. |
![]() | |
svadhiti | In certain passages of the Rigveda denotes, according to the St. Petersburg Dictionary, a great tree with hard wood. This interpretation seems probable. |
![]() | |
ā | svadhā TB.1.6.9.5; Apś.8.15.10. See under oṃ svadhā. |
![]() | |
abhi | svadhābhis tanvaḥ pipiśre RV.5.60.4b. |
![]() | |
acakrayā | svadhayā vartamānam RV.10.27.19b. |
![]() | |
ācāryān | svadhā namas tarpayāmi BDh.2.5.10.2. |
![]() | |
ācāryapatnīḥ | svadhā namas tarpayāmi BDh.2.5.10.2. |
![]() | |
achā | svadhvaraṃ janam RV.8.5.33c. |
![]() | |
adabdhasya | svadhāvataḥ RV.8.44.20a; KS.40.14a. |
![]() | |
adha | svadhā adhayad yābhir īyate RV.1.144.2d. |
![]() | |
agne | svadhvarā kṛṇu RV.3.29.12c. |
![]() | |
akṣīyamāṇā | svadhayā madanti RV.1.154.4b. |
![]() | |
amuṣmai | svadhā namaḥ HG.2.10.7 (bis). See next. |
![]() | |
amuṣmai | svadhāmuṣmai svadhā JG.2.1. See prec. |
![]() | |
anu | svadhāṃ vavakṣitha RV.8.88.5d. See ati viśvaṃ. |
![]() | |
anu | svadhāṃ gabhastyoḥ RV.1.88.6d. |
![]() | |
anu | svadhā cikitāṃ (KS. -kite) somo agniḥ AVś.6.53.1c; AVP.4.3.7c; KS.37.9c; TB.2.7.8.2c; 16.2c. |
![]() | |
anu | svadhām akṣarann āpo asya RV.1.33.11a; MS.4.14.12a: 235.7; TB.2.8.3.4a. |
![]() | |
anu | svadhām āyudhair yachamānāḥ RV.7.56.13d; MS.4.14.18d: 247.11; TB.2.8.5.6d. |
![]() | |
anu | svadhāmitā dasmam īyate RV.5.34.1b. |
![]() | |
anu | svadhām ṛbhavo jagmur etām RV.4.33.6b. |
![]() | |
anu | svadhā yam upyate RV.1.176.2c. |
![]() | |
anu | svadhāvarī sahaḥ RV.7.31.7b. |
![]() | |
anu | svadhāvne kṣitayo namanta RV.5.32.10d. |
![]() | |
anu | svadhā svadhā Aś.2.19.18. |
![]() | |
anutta | svād āsthānāt śB.11.5.5.8c. |
![]() | |
apsu | svādiṣṭho madhumāṃ ṛtāvā RV.9.97.48c. |
![]() | |
asti | svadhāpate madaḥ RV.6.44.1d--3d; SV.1.351d. |
![]() | |
astu | svadhā GB.2.1.24; śB.2.6.1.24; TB.1.6.9.5; Aś.2.19.18; Vait.9.11,12; Kś.5.9.11; Apś.8.15.11; Mś.1.7.6.32; AG.4.7.31; YDh.1.244; BṛhPDh.5.278. See under oṃ svadhā. |
![]() | |
astu | svadheti vaktavyam Vait.9.12c. Cf. oṃ svadhocyatām, and prakṛtebhyaḥ svadhocyatām. |
![]() | |
ayaṃ | svādur iha madiṣṭha āsa RV.6.47.2a. |
![]() | |
barhiṣadaḥ | svadhayā ye sutasya MS.4.10.6c: 157.1. See barhiṣado ye. |
![]() | |
bharti | svadhāvāṃ opaśam iva dyām RV.1.173.6d. |
![]() | |
bhuvat | svādhīr hotā havyavāṭ RV.1.67.2b. |
![]() | |
caran | svādum udumbaram AB.7.15.5b. See caran pakvam. |
![]() | |
chandasaḥ | svād anuṣṭubhaḥ KS.37.13b. |
![]() | |
daśa | svadhābhir adhi sāno avye RV.9.92.4c. Cf. daśa svasāro adhi. |
![]() | |
deva | svadhāvo-mṛtasya nāma RV.3.20.3b; TS.3.1.11.6b; MS.2.13.11b: 162.3. |
![]() | |
devaḥ | svadhāvo guhyaṃ bibharṣi VārG.16.7b. See nāma svadhāvan etc. |
![]() | |
ghṛtāt | svādīyo madhunaś ca vocata RV.8.24.20c; AVś.20.65.2c; AG.1.1.4c. |
![]() | |
gurūn | svadhā namas tarpayāmi BDh.2.5.10.2. |
![]() | |
gurupatnīḥ | svadhā namas tarpayāmi BDh.2.5.10.2. |
![]() | |
iha | svadhṛtiḥ (VS.śB.śG.JG. svadhṛtiḥ svāhā) VS.8.51; 22.19; MS.3.12.4: 161.11; AB.5.22.10; śB.4.6.9.8; 13.1.6.2; Aś.8.13.1; Lś.3.8.12; Apś.21.12.7; Mś.7.2.3.27; 9.2.2.5; śG.3.11.4; SMB.1.3.14; MG.1.1.22; JG.1.22. See iha vidhṛtiḥ. |
![]() | |
indra | svadhām anu hi no babhūtha RV.1.165.5d; KS.9.18d. See indraḥ etc. |
![]() | |
indra | svadhāvo matsveha RV.3.41.8c; AVś.20.23.8c. |
![]() | |
indra | svādiṣṭhayā girā śacīvaḥ RV.3.53.2d. |
![]() | |
indraḥ | svadhām anu hi no babhūtha MS.4.11.3d: 168.15. See indra etc. |
![]() | |
indravāyū | svadhvaram RV.4.46.4b. |
![]() | |
jñātīn | svadhā namas tarpayāmi BDh.2.5.10.2. |
![]() | |
jñātipatnīḥ | svadhā namas tarpayāmi BDh.2.5.10.2. |
![]() | |
kṣṇotreṇeva | svadhitiṃ saṃ śiśītam RV.2.39.7d. |
![]() | |
mā | svadhitis tanva (TS. tanuva) ā tiṣṭhipat te RV.1.162.20b; VS.25.43b; TS.4.6.9.4b; KSA.6.5b. |
![]() | |
madhu | svādma duduhe jenyā gauḥ RV.3.31.11d. |
![]() | |
madhvaḥ | svādiṣṭham īṃ piba RV.8.49 (Vāl.1).4b. |
![]() | |
mandra | svadhāva ṛtajāta sukrato RV.1.144.7b. Cf. prec. but two. |
![]() | |
mātṝḥ | svadhā namas tarpayāmi BDh.2.5.10.1. |
![]() | |
mayi | svadhṛtiḥ (JG. adds svāhā) Lś.3.8.12; SMB.1.3.14; JG.1.22. |
![]() | |
na | svadhitir vananvati RV.8.102.19b. |
![]() | |
nāma | svadhāvan guhyaṃ (ApMB. svadhāvat svaryaṃ) bibharṣi RV.5.3.2b; ApMB.1.5.12b. See devaḥ svadhāvo etc. |
![]() | |
oṃ | svadhā GB.2.1.24; śB.2.6.1.24; Aś.2.19.18; Kś.5.9.11; Mś.1.7.6.32; AG.4.7.30. See ā svadhā, and astu svadhā. |
![]() | |
oṃ | svadhocyatām AG.4.7.30. Cf. under astu svadheti. |
![]() | |
parijmeva | svadhā gayaḥ RV.6.2.8c. |
![]() | |
pavamāna | svādhyaḥ RV.9.65.4c. See prec. but one. |
![]() | |
pavamānaḥ | svadhvaraḥ RV.9.3.8c; SV.2.613c. |
![]() | |
piba | svadhainavānām RV.8.32.20a. |
![]() | |
pitāmahān | svadhā namas tarpayāmi BDh.2.5.10.1. |
![]() | |
pitāmahebhyaḥ | svadhāyibhyaḥ (TB.Apś. -vibhyaḥ) svadhā namaḥ VS.19.36; KS.38.2; śB.12.8.1.7; TB.2.6.3.2; Apś.1.9.9. Cf. svadhā pitā. |
![]() | |
pitāmahīḥ | svadhā namas tarpayāmi BDh.2.5.10.1. |
![]() | |
pitṛbhyaḥ | svadhā Mś.1.6.1.45; MG.2.12.20. See svadhā pi-. |
![]() | |
pitṛbhyaḥ | svadhā astu see pitṛbhyaḥ svadhāstu. |
![]() | |
pitṛbhyaḥ | svadhāṃ karomi Vait.7.15. |
![]() | |
pitṛbhyaḥ | svadhā namaḥ PG.2.9.9; VārG.17.15; VyāsaDh.3.32. |
![]() | |
pitṛbhyaḥ | svadhāyibhyaḥ (TB.Apś. -vibhyaḥ) svadhā namaḥ VS.19.36; KS.38.2; śB.12.8.1.7; TB.2.6.3.2; Apś.1.9.9; 19.8.14. P: pitṛbhyaḥ Kś.19.3.17. |
![]() | |
pitṛbhyaḥ | svadhāstu (MahānU. -dhā astu) Tā.10.67.2; MahānU.19.2. |
![]() | |
pitṝn | svadhā namas tarpayāmi BDh.2.5.10.1. |
![]() | |
pra | svadhitīva rīyate RV.5.7.8b. |
![]() | |
pra | svādanaṃ pitūnām RV.5.7.6c. |
![]() | |
pra | svādmāno (KS. svādyamāno) rasānām RV.1.187.5c; AVP.6.16.5c; KS.40.8c. |
![]() | |
prakṛtebhyaḥ | svadhocyatām YDh.1.243. Cf. under astu svadheti. |
![]() | |
prapitāmahebhyaḥ | svadhāyibhyaḥ (TB.Apś. -vibhyaḥ) svadhā namaḥ VS.19.36; KS.38.2; śB.12.8.1.7; TB.2.6.3.2; Apś.1.9.9. |
![]() | |
taṃ | svadhām akṣitaṃ taiḥ sahopajīvāsau HG.2.13.1 (ter). See tāṃ tvaṃ svadhāṃ. |
![]() | |
tava | svadhāva iyam ā samarye RV.1.63.6c. |
![]() | |
tava | svādiṣṭha te pito RV.1.187.5b; AVP.6.16.5b; KS.40.8b. |
![]() | |
tava | svādiṣṭhāgne saṃdṛṣṭiḥ RV.4.10.5a. |
![]() | |
tilamiśrāḥ | svadhāvatīḥ AVś.18.3.69b; 4.26b,43b. |
![]() | |
tiṣṭhanti | svādurātayaḥ RV.8.68.14c. |
![]() | |
ukthaiḥ | svadhābhir devi pitṛbhir madantī AVś.18.1.43b; 4.47b. See svadhābhir devi. |
![]() | |
upa | svadhābhiḥ sṛjathaḥ puraṃdhim RV.1.180.6b. |
![]() | |
ūrjā | svadhā sacatām etam eṣā AVP.1.13.4b. |
![]() | |
ūrjāṃ | svadhām ajarāṃ sā ta eṣā AVś.2.29.7b; AVP.1.13.4d. |
![]() | |
ūrjasvatīḥ | svadhāvinīḥ (KS. svadhāyinīḥ) TS.4.4.11.4c; KS.17.10. See ūrjasvatīḥ payasvatīḥ. |
![]() | |
yajā | svadhvaraṃ janam RV.1.45.1c; SV.1.96c. |
![]() | |
yamāyāṅgirase | svadhā namaḥ ViDh.21.8. See yamāya pitṛmate. |
![]() | |
yasya | svādiṣṭhā sumatiḥ pitur yathā RV.8.86.4c. |
![]() | |
yātra | svadhā pitaras tāṃ bhajadhvam JG.2.1d. |
![]() | |
agnaye | kavyavāhanāya svadhā namaḥ (JG. adds svāhā) # AVś.18.4.71; TB.1.3.10.3; Aś.2.6.12; Apś.1.8.4; Mś.1.1.2.18; 11.9.1.7; MG.2.9.13; JG.2.1; ViDh.21.7. P: agnaye kavyavāhanāya Vait.9.8; Kauś.88.2. |
![]() | |
agnaye | kavyavāhanāya svadhā svāhā # ApMB.2.19.13 (ApG.8.21.4); ApMB.2.21.9 (ApG.8.22.7). |
![]() | |
agnaye | kavyavāhanāya sviṣṭakṛte svadhā namaḥ # HG.2.11.3; 14.6; 15.10; BDh.2.8.14.7. |
![]() | |
agniṃ | hotāraṃ manuṣaḥ svadhvaram # RV.6.15.4b. |
![]() | |
agniṃ | kṛte svadhvare # RV.5.17.1c. |
![]() | |
agninā | havyā svaditāni vakṣat # VS.29.10d; TS.5.1.11.4d; MS.3.16.2d: 185.1; KSA.6.2d. |
![]() | |
agniṃ | toke tanaye śaśvad īmahe # RV.8.71.13c. |
![]() | |
agniṃ | purīṣyam aṅgirasvad achemaḥ # VS.11.16; TS.4.1.2.2; 5.1.2.4; MS.2.7.2: 75.8; 3.1.3: 4.13; KS.16.1; 19.2; śB.6.3.3.3; Mś.6.1.1.12; Apś.16.2.6. P: agniṃ purīṣyam Kś.16.2.11. Cf. agneḥ purīṣam etc. |
![]() | |
agniṃ | purīṣyam aṅgirasvad achehi # Apś.16.2.5. Cf. pṛthivyāḥ sadhasthād agniṃ etc. |
![]() | |
agniṃ | purīṣyam aṅgirasvad ābhara # MS.2.7.2: 75.8; 3.1.3: 4.11; Mś.6.1.1.11. Cf. pṛthivyāḥ sadhasthād agniṃ etc. |
![]() | |
agniṃ | purīṣyam aṅgirasvad bharāmaḥ # VS.11.47; TS.4.1.2.2; 5.1.2.5; MS.2.7.4: 79.9; KS.16.1; śB.6.4.4.14; Apś.16.3.13. P: agniṃ purīṣyam Kś.16.3.13. |
![]() | |
agniṃ | purīṣyam aṅgirasvad bhariṣyāmaḥ # VS.11.16; TS.4.1.2.2; 5.1.2.5; MS.2.7.2: 75.9; 3.1.3: 4.15; KS.16.1; śB.6.3.3.4; Apś.16.2.7; Mś.6.1.1.13. P: agniṃ purīṣyam Kś.16.2.13. |
![]() | |
agnir | ait pradahan viśvadāvyaḥ # AVś.10.8.39b. |
![]() | |
agnir | devo daivyo (omitted in Apś.) hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat (śB. omits amuvad amuvat) # śB.1.5.1.5--11; Kś.3.2.7; Apś.2.16.5; Mś.1.3.1.26. |
![]() | |
agnir | vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvān somas tam apanudantu # Kś.10.7.14. Cf. agner vanaspater etc. |
![]() | |
agnir | viśvād vasumān svastaye # AVP.2.85.2d. |
![]() | |
agnir | haviḥ (so RV.KS.; the rest havyaṃ) śamitā sūdayāti (AVś. svadayatu) # RV.3.4.10b; 7.2.10b; AVś.5.27.11c; AVP.9.1.10c; VS.27.21c; TS.4.1.8.3c; MS.2.12.6c: 150.19; KS.18.17b. Cf. agnir havyāni, and agnir havyā suṣūdati. |
![]() | |
agnir | havyāni siṣvadat # RV.1.188.10c. Cf. under agnir haviḥ śamitā. |
![]() | |
agniṣ | ṭad viśvād agadaṃ (TA. anṛṇaṃ) kṛṇotu # RV.10.16.6c; AVś.18.3.55c; AVP.2.28.1d--4d; TA.6.4.2c. |
![]() | |
agnihotraṃ | vaiśvadevī duhānā # AVP.6.10.2b. |
![]() | |
agne | ko dāśvadhvaraḥ # RV.1.75.3b; SV.2.885b. |
![]() | |
agne | jāyasvāditir nāthiteyam # AVś.11.1.1a. P: agne jāyasva Kauś.60.19. |
![]() | |
agne | manuṣvad aṅgiraḥ # RV.5.21.1c; KS.2.9c; 7.13c; 39.13c; TB.3.11.6.3c; Apś.7.7.1c; 16.35.5c; Mś.1.7.3.43c. |
![]() | |
agner | vanaspater indrasya vasumato rudravato ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim # Kś.10.7.14. Cf. agnir vanaspatir etc. |
![]() | |
agne | vahne svaditaṃ nas tanaye pituṃ paca # Apś.4.16.5. |
![]() | |
agne | vivasvad ā bhara # SV.1.10a. |
![]() | |
agne | vivasvad uṣasaḥ # RV.1.44.1a; SV.1.40a; 2.1130a; JB.1.349; PB.9.3.4; Aś.4.13.7; 6.6.8; 9.9.9; Apś.14.23.15; Svidh.3.3.2; VHDh.8.54. P: agne vivasvat śś.6.4.7; 14.55.3; 15.3.3. Fragments: agne, uṣasaḥ JB.1.349. Cf. BṛhD.3.111. |
![]() | |
aghāśvāya | śaśvad it svasti # RV.1.116.6b. |
![]() | |
acakrayā | yat svadhayā suparṇaḥ # RV.4.26.4c. |
![]() | |
acyutam | akṣitaṃ viśvadānīm # AVP.5.40.4a. |
![]() | |
ajarāmṛtā | carati svadhābhiḥ # RV.1.113.13d. |
![]() | |
ajījano | hi varuṇa svadhāvan # AVś.5.11.11c; AVP.8.1.11a. |
![]() | |
ati | viśvaṃ vavakṣitha # RV.1.81.5e; SV.1.312d. See anu svadhāṃ vavakṣitha. |
![]() | |
ato | matīr (SV. matiṃ) janayata svadhābhiḥ # RV.9.95.1d; SV.1.530d. |
![]() | |
atharvāṇaṃ | pitaraṃ devabandhum (AVP. viśvadevam) # AVś.5.11.11d; 7.2.1a; AVP.8.1.11b. P: atharvāṇam Kauś.59.18. |
![]() | |
atho | yo viśvadāvyaḥ # AVś.3.21.9c; AVP.3.12.9c. |
![]() | |
aditir | asi viśvadhāyā viśvasya bhuvanasya dhartrī # VS.13.18; TS.4.2.9.1; MS.2.8.14: 117.16; KS.39.3; śB.7.4.2.7. |
![]() | |
aditiṣ | ṭvā (TS.KS. aditis tvā) devī viśvadevyāvatī (MS. -devyavatī) pṛthivyāḥ sadhasthe aṅgirasvat (TS. 'ṅgirasvat) khanatv avaṭa # VS.11.61; TS.4.1.6.1; MS.2.7.6: 81.9; 3.1.8: 9.18; 4.9.1: 121.11; KS.16.6; śB.6.5.4.3. Ps: aditis tvā devī viśvadevyāvatī KS.19.7; aditis tvā devī (Mś. aditiṣ ṭvā devī) Apś.16.5.8; Mś.6.1.2.15; aditiṣ ṭvā (TS. aditis tvā) TS.5.1.7.1; Kś.16.4.9. |
![]() | |
adṛṣṭān | sarvāñ jambhayan # RV.1.191.8c. Cf. dṛṣṭam adṛṣṭam, viśvadṛṣṭo, and asyādṛṣṭān. |
![]() | |
adṛṣṭā | viśvadṛṣṭāḥ # RV.1.191.5c,6c. |
![]() | |
addhi | tṛṇam aghnye viśvadānīm # RV.1.164.40c; AVś.7.73.1c; 9.10.20c; Kś.25.1.19c; Apś.9.5.4c; 15.12.3; N.11.44c. Cf. under attu tṛṇāni. |
![]() | |
adhārayat | pṛthivīṃ viśvadhāyasam # RV.2.17.5c. |
![]() | |
annaṃ | payasvad bahulaṃ me astu # JG.1.23d. |
![]() | |
annaṃ | māṃsavad ghṛtavat svadhāvat # HG.2.15.9b; ApMB.2.20.33b. |
![]() | |
annena | manuṣyāṃs trāyase tṛṇaiḥ paśūn kartena sarpān yajñena devān svadhayā pitṝn svāhā # ApMB.2.17.3 (ApG.7.18.7). See next. |
![]() | |
apāṅ | prāṅ eti svadhayā gṛbhītaḥ # RV.1.164.38a; AVś.9.10.16a; ā.2.1.8.11a; N.14.23a. |
![]() | |
apāṃ | payasvad it (AVP.KS. yat) payaḥ # RV.10.17.14c; AVP.2.76.1c; KS.35.4c. See under prec. |
![]() | |
apsā | yāti svadhayā daivyaṃ janam # RV.9.71.8c. |
![]() | |
abhipramurā | juhvā svadhvaraḥ # RV.10.115.2c. |
![]() | |
amātyān | (and amātyapatnīḥ) svadhā namas tarpayāmi # BDh.2.5.10.2. |
![]() | |
ayaṃ | samudra iha viśvadevyaḥ (TB.Apś. viśvabheṣajaḥ) # RV.1.110.1c; TB.3.7.11.2c; Apś.3.11.2c. |
![]() | |
ayaṃ | su tubhyaṃ varuṇa svadhāvaḥ # RV.7.86.8a; Aś.3.7.15. |
![]() | |
ayaṃ | hi tvā svadhitis tetijānaḥ # VS.5.43a; śB.3.6.4.14a. P: ayaṃ hi tvā Kś.6.1.18. See yaṃ tvām ayaṃ svadhitis. |
![]() | |
ayaṃ | ca yaḥ pavate viśvadānīm # AVP.9.3.1b. |
![]() | |
aviṣaṃ | naḥ pituṃ paca # MS.1.6.2: 89.3. See prec. three, and cf. svaditaṃ naḥ etc. |
![]() | |
aśyāma | te deva gharma ṛbhūmato vibhūmato vājavato bṛhaspativato viśvadevyāvataḥ pitṛmato 'ṅgirasvataḥ # MS.4.9.9: 130.2. P: aśyāma te deva gharma Mś.4.3.35. See under prec. but one. |
![]() | |
aśyāma | te deva gharma madhumato vājavataḥ pitumato 'ṅgirasvataḥ svadhāvinaḥ (AB.Aś. madhumataḥ pitumato vājavato 'ṅgirasvataḥ) # AB.1.22.10; TA.4.10.5; Aś.4.7.4. P: aśyāma te deva gharma madhumato vājavataḥ pitumataḥ TA.5.8.12; śś.5.10.31. See under prec. but two. |
![]() | |
asura | āptaḥ svadhayā samadguḥ # AVP.6.2.6d. Cf. asur ātmā. |
![]() | |
asurāḥ | santaḥ svadhayā caranti # VS.2.30b; śB.2.4.2.15b; Aś.2.6.2b; śś.4.4.2b; Apś.1.8.7b; Kauś.88.1b; SMB.2.3.4b; JG.2.2b. Cf. apayantv asurāḥ. |
![]() | |
asmākam | astu pitṛṣu svadhāvat # AVś.7.41.2d; AVP.2.60.3d. |
![]() | |
asmin | yajñe svadhayā madantaḥ # VS.19.58c. |
![]() | |
asmin | yajñe svadhvare # RV.8.44.13c; SV.2.1062c. |
![]() | |
asya | vāmasya palitasya hotuḥ # RV.1.164.1a; AVś.9.9.1a; ā.1.5.3.7; 5.3.2.14; śś.18.22.7; N.4.26a. P: asya vāmasya Kauś.18.25. Cf. BṛhD.4.32 (B). Designated as asya-vāmīya (sc. sūkta) VāDh.26.6; MDh.11.251; VAtDh.2.5; VHDh.5.129,156,166,376,442,449; 6.44,439; Rvidh.1.26.2; BṛhD.4.31; as palita CūlikāU.11; as salilaṃ vaiśvadevam śś.18.22.7. |
![]() | |
ahaṃ | tveḍe abhibhūḥ svād gṛhāt # AVś.14.2.19b. |
![]() | |
aham | ādityair uta viśvadevaiḥ # RV.10.125.1b; AVś.4.30.1b. |
![]() | |
aheḍayann | uccarasi svadhā anu # RV.10.37.5b. |
![]() | |
āgrayaṇaś | (MS.KS. āgrāyaṇaś) ca me vaiśvadevaś (KS. kṣullakavaiśvadevaś) ca me # VS.18.20; TS.4.7.7.1; MS.2.11.5: 143.5; KS.18.11. |
![]() | |
ā | juhotā svadhvaram # RV.3.9.8a. |
![]() | |
ā | tugraṃ śaśvad ibhaṃ dyotanāya # RV.6.20.8c. |
![]() | |
ād | aha svadhām anu # RV.1.6.4a; AVś.20.40.3a; 69.12a; SV.2.201a; JB.3.38a; Aś.7.2.3. P: ād aha svadhām śś.9.17.2. Cf. BṛhD.2.139. |
![]() | |
ād | it svadhām iṣirāṃ pary apaśyan # RV.1.168.9d; 10.157.5b; AVś.20.63.3b; 124.6b. |
![]() | |
ā | naḥ some svadhvare # RV.8.50 (Vāl.2).5a. |
![]() | |
ānīd | avātaṃ svadhayā tad ekam # RV.10.129.2c; TB.2.8.9.4c. |
![]() | |
āpo | devīḥ svadantu (VSK. sadantu) svāttaṃ cit sad devahaviḥ # VS.6.10; VSK.6.2.4; śB.3.7.4.6. P: āpo devīḥ Kś.6.3.32. See svāttaṃ sad, svāttaṃ havyaṃ, and svāttaṃ cit. |
![]() | |
ābhyo | yonibhyo adhi jātavedāḥ # Kauś.133.6b. See ebhyo etc., and svād yoner. |
![]() | |
ā | yāhi śaśvad uśatā yayātha # RV.6.40.4a. |
![]() | |
āyukṛd | āyuḥpatnī svadhā vaḥ # Apś.6.21.1. See āyuṣkṛd āyuṣpatnī, and āyuṣkṛd āyuṣmatī. |
![]() | |
āyuṣkṛd | āyuṣpatnī svadhāvantau (KS. corruptly āyuṣ ṭad āyupatniḥ svadhāvaḥ) # AVś.5.9.8; KS.37.15. See under āyukṛd. |
![]() | |
āyuṣkṛd | āyuṣmatī svadhāvantau # AVP.6.12.1. See under āyukṛd. |
![]() | |
ā | rabhasva brahmaṇā vaiśvadevīm # AVP.14.5.4a. |
![]() | |
ārād | upa svadhā gahi # RV.8.32.6c. |
![]() | |
ā | vāṃ śaśvadbhir vavṛtīya vājaiḥ # RV.7.93.6d. |
![]() | |
ā | viśvadevaṃ satpatim # RV.5.82.7a; TS.3.4.11.2a; MS.4.12.6a: 196.14; AB.1.9.7; 4.32.2; 5.5.6; 19.8; KB.20.3; śB.13.4.2.13; Aś.2.16.11; 4.3.2; 11.6; 7.6.6. P: ā viśvadevam śś.9.26.3; 10.3.13; 16.1.21. |
![]() | |
āśvibhyāṃ | prattaṃ svadhayā madadhvam # JG.2.1d. |
![]() | |
āsavaṃ | viśvadevyam # VS.22.14b. |
![]() | |
āsurī | māyā svadhayā kṛtāsi # VS.11.69b; TS.4.1.9.2b; MS.2.7.7b: 82.15; 3.1.9: 11.16; KS.16.7b; śB.6.6.2.6. |
![]() | |
āsthād | rathaṃ svadhayā yujyamānam # RV.7.78.4c. |
![]() | |
iḍā | manuṣvad iha cetayantī # RV.10.110.8b; AVś.5.12.8b; VS.29.33b; MS.4.13.3b: 202.9; KS.16.20b; TB.3.6.3.4b; N.8.13b. |
![]() | |
itthā | dhiya ūhathuḥ śaśvad aśvaiḥ # RV.6.62.3b. |
![]() | |
idaṃ | pitāmahebhyo 'ntarikṣasadbhyaḥ # JG.2.2. Cf. svadhā pitṛbhyo 'ntarikṣasadbhyaḥ. |
![]() | |
idaṃ | pitṛbhyaḥ pṛthivīṣadbhyaḥ # JG.2.2. See svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ. |
![]() | |
idaṃ | prapitāmebhyo diviṣadbhyaḥ # JG.2.2. Cf. svadhā pitṛbhyo diviṣadbhyaḥ. |
![]() | |
indra | piba svadhayā cit sutasya # RV.3.35.10a. |
![]() | |
indram | ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspatimantaṃ (Aś. -vantaṃ) viśvadevyāvantam āvaha # KB.12.7; Aś.5.3.10; śś.6.9.13. |
![]() | |
indraḥ | śaśvadbhir johūtra evaiḥ # ā.5.2.11c. |
![]() | |
indrasya | manmahe śaśvad id asya manmahe # AVś.4.24.1a. See indrasya manve prathamasya, and indrasya manve śaśvad. |
![]() | |
indrasya | manve śaśvad yasya manvire # AVP.4.39.1a. See prec., and indrasya manmahe. |
![]() | |
indrāya | tvā viśvadevyāvate # TS.1.4.1.1. |
![]() | |
indrāya | vasumate rudravata ādityavate viśvadevyāvate # JB.2.140. |
![]() | |
indrāyenduḥ | pavate svādur ūrmiḥ # RV.9.110.11b. |
![]() | |
indhāna | enaṃ jarate (MS.KS. janate) svādhīḥ # RV.10.45.1d; VS.12.18d; TS.1.3.14.5d; 4.2.2.1d; MS.2.7.9d: 86.6; KS.16.9d; śB.6.7.4.3; ApMB.2.11.21d; N.4.24. |
![]() | |
imaṃ | yajñaṃ svadhayā ye yajante (KS.KA. dadante) # KS.34.19b; KA.1.198.9b; Aś.3.14.10b. See imaṃ ca yajñaṃ, and ya imaṃ yajñaṃ sva-. |
![]() | |
imaṃ | ca yajñaṃ sudhayā dadante # MS.1.7.1b: 109.1; 1.8.9b: 130.7. See under imaṃ yajñaṃ svadhayā. |
![]() | |
imāṃ | ca naḥ pṛthivīṃ viśvadhāyāḥ # RV.3.55.21a. |
![]() | |
iyakṣanto | na minanti svadhāvaḥ # RV.6.21.3d. |
![]() | |
iṣaṃ | duhan sudughāṃ viśvadhāyasam # RV.10.122.6a; KS.12.14a. |
![]() | |
iṣā | mandasvād u te # RV.8.82.3a. |
![]() | |
iha | vidhṛtiḥ svāhā (HG.ApMB. iha vidhṛtiḥ) # TS.7.1.12.1; 18.2; 4.17.2; KSA.1.3; 4.6; TB.3.8.9.3; 12.2; HG.1.12.2; ApMB.2.18.6,7. See iha svadhṛtiḥ. |
![]() | |
ugro | jajñe vīryāya svadhāvān # RV.7.20.1a; KS.17.18a; KB.21.2; ā.5.2.2.3. P: ugro jajñe Aś.7.7.2; 9.2.5; śś.11.7.7. |
![]() | |
utem | ava tvaṃ vṛṣabha svadhāvaḥ # RV.3.35.3b. |
![]() | |
udīcyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.33. |
![]() | |
ud | u tiṣṭha svadhvara # RV.8.23.5a; VS.11.41a; TS.4.1.4.1a; 5.1.5.3; MS.2.7.4a: 78.11; 3.1.5: 7.7; 4.9.12: 134.2; KS.16.4a; śB.6.4.3.9; KA.1.198.21a; Apś.16.3.8; Mś.3.5.4; 6.1.1.32. P: ud u tiṣṭha Kś.16.3.7. |
![]() | |
upa | yajñam asthita (Mś. astu no) vaiśvadevī # RVKh.9.86.1d; AVś.7.27.1d; Apś.4.13.4d; Mś.1.4.3.2d. |
![]() | |
upāruhaḥ | śrathayan svādate hariḥ # RV.9.68.2b. |
![]() | |
upāsate | pitaraḥ svadhābhiḥ # AVś.18.4.36d. |
![]() | |
upehi | viśvadha # ā.4.14. |
![]() | |
ubhā | rājānā (AVś. -nau) svadhayā madantā (AVś. -tau) # RV.10.14.7c; AVś.18.1.54c; MS.4.14.16c: 242.13. |
![]() | |
uruśaṃso | jaritre viśvadha syāḥ # RV.4.16.18d. |
![]() | |
uṣo | anu svadhām ava # RV.4.52.6c. |
![]() | |
ūdhar | na gonāṃ svādmā pitūnām # RV.1.69.3b. |
![]() | |
ūrjam | apacitiṃ svadhām # VS.21.58e; MS.3.11.5e: 148.7; TB.2.6.14.6e. |
![]() | |
ūrjasvatīḥ | payasvatīḥ # TS.1.1.1.1; MS.2.8.14c: 118.18; 3.3.4: 36.6; TB.3.2.1.5. See ūrjasvatīḥ svadhā-. |
![]() | |
ūrjasvatīm | anamīvāṃ svādhyām # AVP.14.5.2b. |
![]() | |
ūrdhvāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.35. |
![]() | |
ṛtasya | bodhy ṛtacit svādhīḥ # RV.4.3.4b. |
![]() | |
ṛtāvānaṃ | mahiṣaṃ viśvadarśatam # RV.10.140.6a; SV.2.1171a; VS.12.111a; TS.4.2.7.3a; MS.2.7.14a: 96.1; KS.16.14a; śB.7.3.1.34. |
![]() | |
etat | te tata svadhā # AVś.18.4.77. |
![]() | |
etat | te tatāmaha svadhā ye ca tvām anu # AVś.18.4.76. See etat te pitāmaha. |
![]() | |
etat | te pitar asau ye ca tvātrānu tebhyaś ca svadhā namaḥ # JG.2.2. Cf. under etat te tata ye. |
![]() | |
etat | te pratatāmaha svadhā ye ca tvām anu # AVś.18.4.75; Vait.22.22; Kauś.88.11. See etat te pitāmaha prapitāmaha. |
![]() | |
etās | te svadhā amṛtāḥ karomi # TA.6.9.1a. |
![]() | |
ebhir | matprattaiḥ svadhayā madadhvam # JG.2.1c. |
![]() | |
em | enad adya vasavo rudrā ādityāḥ svadantu (KSṭB. sadantu) # MS.4.13.2: 200.9; KS.15.13; TB.3.6.2.1. |
![]() | |
evātharvā | pitaraṃ viśvadevam # AVP.5.2.7a. See yo 'tharvāṇaṃ. |
![]() | |
evā | pitre viśvadevāya vṛṣṇe # RV.4.50.6a; AVś.20.88.6a; TS.1.8.22.2a; MS.4.11.2a: 166.9; 4.14.4: 220.5; KS.17.18a; AB.4.11.2; Aś.3.7.9; 5.18.5. P: evā pitre AB.3.30.4; TB.2.8.2.8; śś.8.3.15; 9.27.2; Mś.5.1.6.36; 5.1.9.24. |
![]() | |
eṣā | va ūrg eṣā vaḥ svadhā ca # JG.2.1a. |
![]() | |
aindrāgnaś | ca me vaiśvadevaś (VS. mahāvaiśvadevaś; MS. kṣullakavaiśvadevaś) ca me # VS.18.20; TS.4.7.7.2; MS.2.11.5: 143.5; KS.18.11. |
![]() | |
oṃ | suvaḥ svadhā # BDh.2.10.17.38. Cf. svaḥ svāhā. |
![]() | |
oṃ | bhuvaḥ svadhā # BDh.2.10.17.38. Cf. bhuvaḥ svāhā. |
![]() | |
oṃ | bhūḥ svadhā # BDh.2.10.17.38. Cf. bhūḥ svāhā. |
![]() | |
kayā | yāti svadhayā ko dadarśa # RV.4.13.5c; 14.5c. |
![]() | |
kavir | devo (AVP. devān) na dabhāya svadhāvān (AVP. svadhāvaḥ) # AVś.4.1.7d; AVP.5.2.7d. |
![]() | |
kām | u svadhām ṛṇavaḥ śasyamānaḥ # RV.7.8.3b. |
![]() | |
kuṣṭhaṃ | tapanti marutaḥ svādhyanduraḥ # AVP.9.29.7a. |
![]() | |
kṛṣṇavyathir | asvadayan na bhūma # RV.2.4.7d. |
![]() | |
kratvā | mahāṃ anuṣvadham # RV.1.81.4a; SV.1.423a. |
![]() | |
kva | syā vo marutaḥ svadhāsīt # RV.1.165.6a; MS.4.11.3a: 169.1; KS.9.18a; TB.2.8.3.5a. |
![]() | |
kṣāmā | ye viśvadhāyasaḥ # RV.10.176.1c. |
![]() | |
kṣipreṣave | devāya svadhāvne (TB. svadhāmne) # RV.7.46.1b; TB.2.8.6.8b; N.10.6b. |
![]() | |
kṣuro | nāmāsi svadhitis te pitā # HG.1.9.10. |
![]() | |
khaḍgo | (VS. erroneously, khaṅgo) vaiśvadevaḥ # VS.24.40; VSK.26.44; MS.3.14.21: 177.4. |
![]() | |
garbhebhyo | maghavā viśvadarśataḥ # RV.1.146.5d. |
![]() | |
gāyatreṇa | chandasāṅgirasvat (MS.KS. chandasā) pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ā bhara (MS. bharā) # VS.11.9; MS.2.7.1: 74.13; KS.16.1; śB.6.3.1.38. See next but two. |
![]() | |
guhā | santaṃ subhaga viśvadarśatam # RV.5.8.3c; TS.3.3.11.2c; JB.1.64c; śB.12.4.4.2c; Mś.5.1.2.17c. |
![]() | |
gṛṣṭiṃ | dhenum adhijarāyuṃ svadhām # AVP.11.5.8a. |
![]() | |
gnās | tvā devīr viśvadevyāvatīḥ (MS. -devyavatīḥ) pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe (TS. aṅgirasvac chrapayantūkhe; MS. aṅgirasvañ śrapayantūkhe) # VS.11.61; TS.4.1.6.2; MS.2.7.6: 81.12; 3.1.8: 10.6; KS.16.6; śB.6.5.4.7. P: gnās tvā TS.5.1.7.2; KS.19.7. |
![]() | |
gharma | madhumataḥ pitṛmato vājimato bṛhaspatimato viśvadevyāvataḥ # Vait.14.7. |
![]() | |
caran | pakvam udumbaram # śś.15.19b. See caran svādum. |
![]() | |
jaghāna | vṛtraṃ svadhitir vaneva # RV.10.89.7a. |
![]() | |
janayas | tvāchinnapatrā devīr viśvadevyāvatīḥ (MS. -devyavatīḥ) pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe # VS.11.61; MS.2.7.6: 81.14; 3.1.8: 10.10; KS.16.6; śB.6.5.4.8. P: janayas tvāchinnapatrāḥ KS.19.7. See varūtrayo janayas. |
![]() | |
janāya | viśvadohasaḥ # RV.1.130.5g. |
![]() | |
jamadagniḥ | kaśyapaḥ svādv etat # AVP.2.28.5a; 5.28.4c. |
![]() | |
jīvo | mṛtasya carati svadhābhiḥ # RV.1.164.30c; AVś.9.10.8c. |
![]() | |
juhve | manuṣvad uparāsu vikṣu # RV.4.37.3c. |
![]() | |
taṃ | śiśītā svadhvaram # RV.8.40.11a. |
![]() | |
takmānaṃ | viśvadhāvīrya (AVP.12.1.4c, -vīryā followed by a-) # AVś.5.22.3c; 19.39.10c; AVP.7.10.10c; 12.1.4c. |
![]() | |
tato | yajñas tāyate viśvadānīm # KS.31.14d; Mś.1.2.4.5d. See tato yajño. |
![]() | |
tato | yajño jāyate viśvadāniḥ # TB.3.3.9.10d; Apś.2.1.3d. See tato yajñas. |
![]() | |
tat | te rukmo na rocata svadhāvaḥ # RV.4.10.6d; TS.2.2.12.7d; MS.4.12.4d: 190.5. |
![]() | |
tad | asmai navyam aṅgirasvad arcata # RV.2.17.1a. P: tad asmai navyam Aś.6.4.10; śś.9.13.3. |
![]() | |
tan | me astu svadhā namaḥ # HG.2.15.9d. |
![]() | |
tapas | teja svadhāmṛtam # JB.3.373c. |
![]() | |
tayā | devatayāṅgirasvad dhruvaḥ sīda # VS.27.45; śB.8.1.4.8; TA.4.19.1. |
![]() | |
tayā | devatayāṅgirasvad dhruvā sīda # VS.12.53 (bis); 13.19,24; 14.12,14; 15.58; TS.4.2.4.4 (bis); 9.2; 3.6.2; 4.3.3; 5.5.2.4 (bis); 5.4; 6.3; MS.2.7.11: 90.3 (bis); 2.7.15 (bis): 98.1,4; 2.7.16 (quinq.): 99.5,7,9,12,15; 2.8.7: 111.12; 2.8.14 (ter): 117.9,12,14; 2.13.14 (bis): 163.7,14; 2.13.20 (bis): 165.13; 166.11; KS.16.11 (bis),16; 38.13; 39.3 (ter),4 (ter); 40.3 (ter),5; śB.6.1.2.28; 7.1.1.30 (bis); TB.3.10.2.1 (quater); 11.1.1--21; 6.2 (bis); 12.6.6; TA.4.17.1; 18.1; Apś.6.9.4; 16.11.4; 21.6; 23.10 (bis); 17.25.1; 19.11.7; Mś.6.1.5.34. P: tayā devatayā TA.6.6.2; 7.3 (bis); 8.1 (bis); Kś.16.7.14; Mś.6.1.5.5. See tayādevatam, tena chandasā, tena brahmaṇā, tenarṣiṇā, and cf. śB.10.5.1.3. |
![]() | |
tayā | devatayāṅgirasvad dhruvāḥ sīdata # TS.4.2.7.4. |
![]() | |
tayā | devatayāṅgirasvad dhruve sīdatam # VS.13.25; 14.6; 15.64. Cf. Mś.6.1.8. |
![]() | |
tayā | prattaṃ svadhayā madantu # HG.2.11.1d. See tvayā etc., and mayā prattaṃ. |
![]() | |
tayor | anyaḥ pippalaṃ svādv atti # RV.1.164.20c; AVś.9.9.20c; MuṇḍU.3.1.1c; N.14.30c. |
![]() | |
taraṇir | viśvadarśataḥ # RV.1.50.4a; AVś.13.2.19a; 20.47.16a; ArS.5.9a; VS.33.36a; TS.1.4.31.1a; MS.4.10.6a: 158.12; 4.12.4: 190.12; KS.10.13a; TA.3.16.1a; MahānU.20.7a; Aś.9.8.3; śś.3.18.6; Apś.16.12.1. P: taraṇiḥ Apś.12.15.10. |
![]() | |
tastambha | viśvadhā yatīḥ # AVś.6.85.3b. |
![]() | |
tasmā | iḍā pinvate viśvadānīm (TB. -dānī) # RV.4.50.8b; TB.2.4.6.4b; AB.8.26.7. |
![]() | |
tasminn | induḥ pavate viśvadānīm # AVś.18.3.54d. |
![]() | |
tasya | te vayaṃ svadhayā madema # TS.5.7.24.1d; KSA.5.16d. |
![]() | |
tasya | yad āhuḥ pippalaṃ svādv agre # AVś.9.9.21c. See tasyed āhuḥ. |
![]() | |
tasyās | te viśvadhāyasaḥ # AVP.3.15.1c--4c; 6.7.4c--6c. |
![]() | |
tasyed | āhuḥ pippalaṃ svādv agre # RV.1.164.22c. See tasya yad āhuḥ. |
![]() | |
tasyai | prajāpatir ajuhot svādhiṣṭhānā ceti svādhicaraṇa ceti # AVP.13.9.1. |
![]() | |
tā | aśvadā aśnavat somasutvā # RV.1.113.18d. |
![]() | |
tā | īm ā kṣeti svadhayā madantīḥ # RV.10.124.8b. |
![]() | |
tā | no yajñam āgataṃ viśvadhenā # MS.4.14.6c: 223.2; TB.2.8.4.4c. |
![]() | |
tāṃ | tvaṃ svadhāṃ tais sahopa jīva # ApMB.2.19.14--16. See taṃ svadhām. |
![]() | |
tāṃ | naḥ svādvīṃ bhūtapatiḥ kṛṇotu # AVP.12.9.3d,4d. |
![]() | |
tām | airayaṃś candramasi svadhābhiḥ # MS.1.1.10c: 6.10; KS.1.9c. See yām etc. |
![]() | |
tāsv | adhvaryav ādhāvendrāya somam ūrjasvantaṃ payasvantaṃ madhumantaṃ vṛṣṭivaniṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspatimate viśvadevyāvate # śś.6.7.10. See next. |
![]() | |
tāsv | adhvaryo indrāya somaṃ sotā madhumantaṃ vṛṣṭivaniṃ tīvrāntaṃ bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate # AB.2.20.14; Aś.5.1.15. See prec. |
![]() | |
tisraḥ | śilpā vaśā vaiśvadevyaḥ # TS.5.6.13.1; KSA.9.3. |
![]() | |
tisro | devīḥ svadhayā barhir edam # RV.2.3.8c. |
![]() | |
tṛtīyasya | savanasya ṛbhumato vibhumato vājavato bṛhaspatimato (Mś. -vato) viśvadevyāvatas tīvrā3ṃ (Mś. tīvraṃ) āśīrvata indrāya somān prasthitān preṣya # Kś.10.5.9; Mś.2.5.1.32. See next. |
![]() | |
tṛtīyasya | savanasyarbhumato vibhumataḥ prabhumato vājavataḥ savitṛvato bṛhaspativato viśvadevyāvatas tīvrāṃ āśīrvata indrāya somān # Apś.13.12.2. See prec. |
![]() | |
te | ghed agne svādhyaḥ # RV.8.19.17a; 43.30a. |
![]() | |
tejasvad | astu me mukham # TB.2.7.7.3a; Apś.22.26.3. Cf. varcasvad etc. |
![]() | |
te | te santu svadhāvantaḥ # AVś.18.3.68c; 4.25c,42c. |
![]() | |
te | tvā madā bṛhad indra svadhāvaḥ # RV.6.17.4a. |
![]() | |
tena | chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda # MS.2.13.14 (bis): 163.7,14; 2.13.20 (bis): 165.13; 166.11. Fragments (with ūha): dhruvāḥ sīdata Mś.6.1.8.2; dhruve sīdatam Mś.6.1.8.8. See tena brahmaṇā, tenarṣiṇā, and cf. tayā devatayāṅgirasvad. |
![]() | |
tena | brahmaṇā tena chandasā tayā devatayāṅgirasvad dhruvāḥ sīdata (KS.39.1,7, dhruvā sīda) # KS.39.1,4,7,13. See under tena chandasā. |
![]() | |
tena | me viśvadhāvīrya # AVP.1.43.3c. |
![]() | |
tenarṣiṇā | (Aś. tena ṛṣiṇā; MS. tena ṛṣiṇā tena vidhinā tena chandasā) tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda # TS.4.4.6.2; MS.4.9.15: 134.12; 4.9.16: 135.3; TB.3.12.6.1,6; 7.1,5; 8.1,3; Aś.2.3.25; Apś.16.28.1 (bis). See tena chandasā, tena brahmaṇā, and cf. tayā devatayāṅgirasvad. |
![]() | |
tebhyaḥ | sarvebhyaḥ sapatnīkebhyaḥ svadhāvad akṣayyam astu # Kauś.88.13. |
![]() | |
teṣāṃ | lokaḥ svadhā namaḥ # VS.19.45c; MS.3.11.10c: 156.12; KS.38.2c; śB.12.8.1.19c; TB.2.6.3.4c; Apś.1.9.12c; śG.5.9.4c. |
![]() | |
tmanam | ūrjaṃ na viśvadha kṣaradhyai # RV.1.63.8d. |
![]() | |
tyaṃ | cid eṣāṃ svadhayā madantam # RV.5.32.4a. |
![]() | |
trir | jāto viśvadevebhyaḥ # AVś.19.39.5c; AVP.7.10.5c. |
![]() | |
triṣaptāso | marutaḥ svādusaṃmudaḥ # AVś.13.1.3d. See trisaptāso. |
![]() | |
trisaptāso | marutaḥ svādusaṃmudaḥ # TB.2.5.2.3d. See triṣaptāso. |
![]() | |
tvaṃ | hy aṅga varuṇa svadhāvan (AVP. -vaḥ) # AVś.5.11.5a; AVP.8.1.5a. |
![]() | |
tvacaṃ | pavitraṃ kṛṇuta svadhāvān # RV.10.31.8c. |
![]() | |
tvaṃ | nṛbhir havyo viśvadhāsi # RV.7.22.7c; AVś.20.73.1c. |
![]() | |
tvam | asmākam indra viśvadha syāḥ # RV.1.174.10a. |
![]() | |
tvaṃ | mahīm avaniṃ viśvadhenām # RV.4.19.6a. |
![]() | |
tvayā | prattaṃ svadhayā madanti # ApMB.2.19.7d. See under tayā etc. |
![]() | |
tvayā | martāsaḥ svadanta āsutim # RV.2.1.14c. |
![]() | |
tvayā | yajño jāyate viśvadāniḥ # TB.3.7.4.12b; Apś.1.6.4b. |
![]() | |
tvaṣṭreva | rūpaṃ sukṛtaṃ svadhityā # AVś.12.3.33c. |
![]() | |
tvāṃ | soma pavamānaṃ svādhyaḥ # RV.9.86.24a. |
![]() | |
tvām | agne dharṇasiṃ viśvadhā vayam # RV.5.8.4a. |
![]() | |
tvām | agne svādhyaḥ # RV.6.16.7a. |
![]() | |
tvāvṛdho | maghavan dāśvadhvaraḥ # RV.10.147.4c. |
![]() | |
dakṣiṇāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.31a. |
![]() | |
dattaḥ | śitipāt svadhā # AVś.3.29.1e. |
![]() | |
dadhāti | ratnaṃ svadhayor apīcyam # RV.9.86.10c; SV.2.381c; JB.3.135; Apś.20.13.4c; Mś.9.2.3.7c. |
![]() | |
darśaṃ | nu viśvadarśatam # RV.1.25.18a. |
![]() | |
daśa | svasāro adhi sāno avye # RV.9.91.1c; SV.1.543c. Cf. daśa svadhābhir. |
![]() | |
ditiṃ | ca rāsvāditim uruṣya # RV.4.2.11d; TS.5.5.4.4d; KS.40.5d. |
![]() | |
diviṣṭambhena | (AVP. divi ṣṭambhena, so also mss. of AVś.) śaśvad it # AVś.19.32.7b; AVP.11.12.7b. |
![]() | |
dīdetha | viśvadarśataḥ # RV.1.44.10b. |
![]() | |
duhe | no kumbhī svadhāṃ pitṛbhyaḥ # VS.19.87d; MS.3.11.9d: 154.1; KS.38.3d; TB.2.6.4.4d. |
![]() | |
dṛḍho | nakṣatra uta viśvadevaḥ # RV.6.67.6c. |
![]() | |
devānāṃ | tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatu mahāvīrān # MS.4.9.1: 121.12. |
![]() | |
devānāṃ | tvā patnīr devīr viśvadevyāvatīḥ (MS. -devya-) pṛthivyāḥ sadhasthe aṅgirasvad (TS. 'ṅg-) dadhatūkhe # VS.11.61; TS.4.1.6.1,2; MS.2.7.6: 81.10; 3.1.8: 10.1; KS.16.6; śB.6.5.4.4. Ps: devānāṃ tvā patnīḥ TS.5.1.7.1; KS.19.7; Apś.16.5.8; Mś.6.1.2.16; devānāṃ tvā Kś.16.4.11. |
![]() | |
devān | yakṣi svadhvara # RV.5.28.5b; śB.1.4.1.39; TB.3.5.2.3b. |
![]() | |
devāso | viśvadhāyasaḥ # AVś.3.22.2c; AVP.3.18.2c. |
![]() | |
devo | dadau martyāya svadhāvān # RV.4.5.2b. |
![]() | |
devo | na yaḥ pṛthivīṃ viśvadhāyāḥ # RV.1.73.3a. |
![]() | |
devy | adite svādityam adyāsmin yajñe yajamānāyāsuvasva (Apś. adite 'nv adyemaṃ yajñaṃ yajamānāyaidhi) # PB.21.10.19; Kś.23.3.1; Apś.22.19.1; Mś.9.4.2.9. |
![]() | |
daivīṃ | vācam udyāsaṃ (śivām ajasrāṃ juṣṭāṃ devebhyas svadhāvatīṃ pitṛbhyaś śuśrūṣeṇyāṃ manuṣyebhyaḥ) # KA.1.208E; 3.208E. See under next. |
![]() | |
daivīṃ | vācam udyāsaṃ juṣṭāṃ devebhyaḥ svadhāvarīṃ pitṛbhyo 'numatāṃ (text -tān) manuṣyebhyaḥ # MS.4.9.2: 122.10. See prec., and vaiśvadevīṃ vācam. |
![]() | |
dvitā | ca sattā svadhayā ca śaṃbhuḥ # RV.3.17.5b; N.5.3. |
![]() | |
dharmaṇe | kaṃ svadhayā paprathanta # RV.10.88.1d; N.7.25d. |
![]() | |
dhiṣaṇās | tvā devīr viśvadevyāvatīḥ (MSṃś. dhiṣaṇā tvā devī viśvadevyavatī) pṛthivyāḥ sadhasthe aṅgirasvad (TS. 'ṅgi-) abhīndhatām (MS.2.7.6, abhīnddhām; MS.3.1.8, abhīndhātām) ukhe # VS.11.61; TS.4.1.6.2; MS.2.7.6: 81.11; 3.1.8: 10.4; KS.16.6; śB.6.5.4.5. Ps: dhiṣaṇās tvā devīḥ Apś.16.5.9; dhiṣaṇā tvā devī Mś.6.1.2.17; dhiṣaṇās tvā TS.5.1.7.2; KS.19.7; Kś.16.4.12. |
![]() | |
dhīrataro | varuṇa svadhāvan # AVś.5.11.4b. See na dhīrataro. |
![]() | |
dhṛtī | stho vidhṛtī svadhṛtī # TB.3.7.6.8d; Apś.4.6.5d. |
![]() | |
dhenuṃ | ca viśvadohasam # RV.6.48.13b. |
![]() | |
dhenūr | iva manave viśvadohasaḥ # RV.1.130.5f. |
![]() | |
dhruvāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.34. |
![]() | |
na | kāvyaiḥ paro asti svadhāvaḥ # RV.5.3.5b. |
![]() | |
na | dhīrataro varuṇa svadhāvaḥ # AVP.8.1.4b. See dhīrataro. |
![]() | |
namaḥ | kaḥsvadheye # AVP.7.11.9c. |
![]() | |
namasyata | havyadātiṃ svadhvaram # RV.3.2.8a. |
![]() | |
namo | vaḥ pitaraḥ svadhāyai # VS.2.32; TS.3.2.5.5; TB.1.3.10.8; śś.4.5.1; SMB.2.3.10; GG.4.3.20; KhG.3.5.27. See svadhāyai ca, and svadhāyai vaḥ. |
![]() | |
nir | yat pūteva svadhitiḥ śucir gāt # RV.7.3.9a. |
![]() | |
nīcād | uccā svadhayābhi (AVP. svadhā abhi) pra tasthau # AVP.5.2.3d; TS.2.3.14.6d; KS.10.13d. See nīcair uccaiḥ. |
![]() | |
nīcair | uccaiḥ svadhā abhi pra tasthau # AVś.4.1.3d. See nīcād uccā sva-. |
![]() | |
nem | āpo aśvadātaraḥ # RV.8.74.15c. |
![]() | |
ny | asmabhyaṃ svadhite yacha yā amūḥ # AVś.9.4.6d. |
![]() | |
ny | asmai devī svadhitir jihīte # RV.5.32.10a. |
![]() | |
pari | daivīr anu svadhāḥ # RV.9.103.5a. |
![]() | |
pavasva | viśvadarśataḥ # RV.9.65.13b; 106.5b. |
![]() | |
pātreṣu | dattam amṛtaṃ svadhāvat # JG.2.1b. |
![]() | |
pāthaḥ | sumekaṃ svadhitir vananvati # RV.10.92.15d. |
![]() | |
pāvamānāḥ | pāvamānyaḥ, and pāvamānyāḥ # GDh.19.12; 20.12; ViDh.56.8; VāDh.22.9; 28.11; BDh.2.4.7.2; 10.17.37; 4.3.8; 7.5; MDh.5.86; 11.258; LHDh.4.30; VHDh.2.118; 5.334,437,502; 6.71,378,400,412; 7.252,283; SaṃvartaDh.224; BṛhPDh.5.250; LAtDh.2.4; 3.11; VAtDh.2.4; 3.11; Rvidh.1.3.5; 2.35.7; 3.4.1; 4.25.1. Designations of RV.9.1.1 ff. See svādiṣṭhayā. |
![]() | |
pitara | āyuṣmantas te svadhayāyuṣmantaḥ (PG. svadhābhir āyuṣ-) # TS.2.3.10.3; PG.1.16.6. |
![]() | |
pitṛbhyaḥ | somavadbhyaḥ svadhā namaḥ # AVś.18.4.73. See svadhā pitṛbhyaḥ soma-. |
![]() | |
pibā | somam anuṣvadhaṃ madāya # RV.3.47.1b; VS.7.38b; VSK.28.10b; TS.1.4.19.1b; MS.1.3.22b: 38.1; KS.4.8b; N.4.8b. |
![]() | |
piśaṅgā | vaiśvadevāḥ # MS.3.13.12: 171.1. See bahurūpā vai-. |
![]() | |
purukṣuṃ | viśvadhāyasam # RV.8.5.15c; 7.13b. |
![]() | |
purudṛṣṭo | adṛṣṭahā # AVP.5.3.1b. See viśvadṛṣṭo adṛṣṭahā. |
![]() | |
puruścandraṃ | yajataṃ viśvadhāyasam # RV.5.8.1c. |
![]() | |
pūṣṇo | bhāgo nīyate viśvadevyaḥ # RV.1.162.3b; VS.25.26b; TS.4.6.8.1b; MS.3.16.1b: 181.11; KSA.6.4b. |
![]() | |
pṛthivīṃ | viśvadhāyasam # AVś.12.1.27c; AVP.1.3.1d. |
![]() | |
pṛthivyāḥ | sadhasthād agniṃ purīṣyam aṅgirasvad achehi # TS.4.1.2.2; 5.1.2.4. Cf. agniṃ purīṣyam etc. |
![]() | |
pṛthivyāḥ | sadhasthād agniṃ purīṣyam aṅgirasvad ā bhara # VS.11.16; TS.4.1.1.4; KS.16.1; 19.2; śB.6.3.1.38; 2.9. P: pṛthivyāḥ sadhasthāt Kś.16.2.10. Cf. agniṃ purīṣyam etc. |
![]() | |
pṛṣatī | kṣudrapṛṣatī sthūlapṛṣatī tā maitrāvaruṇyaḥ (KSA. vaiśvadevyaḥ) # VS.24.2; MS.3.13.3: 169.4; KSA.9.2. See next but one. |
![]() | |
pṛṣatī | sthūlapṛṣatī kṣudrapṛṣatī tā vaiśvadevyaḥ # TS.5.6.12.1. See prec. but one. |
![]() | |
pṛṣato | vaiśvadevaḥ # TS.5.5.17.1; KSA.7.7. |
![]() | |
pra | tan me voco dūḍabha svadhāvaḥ # RV.7.86.4c. |
![]() | |
pratīcīnaḥ | sahure viśvadhāyaḥ (AVś.AVP. viśvadāvan) # RV.10.83.6b; AVś.4.32.6b; AVP.4.32.6b. |
![]() | |
pratīcyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ādadhāmi # AVś.18.3.32. |
![]() | |
pratnavadbhiḥ | prattaḥ svadhayā # AG.4.7.11c. |
![]() | |
pra | diva ṛṣvād bṛhataḥ sudānū # RV.7.61.3b. |
![]() | |
pra | naḥ pūṣā carathaṃ viśvadevyaḥ # RV.10.92.13a. |
![]() | |
prapitāmahān | (and -mahīḥ) svadhā namas tarpayāmi # BDh.2.5.10.1. |
![]() | |
prapīnam | akṣitaṃ viśvadānīm # AVP.5.40.5a. |
![]() | |
pra | medhiraḥ svadhayā pinvate padam # RV.9.68.4b. |
![]() | |
pra | vartanīr arado viśvadhenāḥ # RV.4.19.2d. |
![]() | |
pravācyaṃ | śaśvadhā vīryaṃ tat # RV.3.33.7a. |
![]() | |
pra | sumedhā gātuvid viśvadevaḥ # RV.9.92.3a. |
![]() | |
pra | somāsaḥ svādhyaḥ # RV.9.31.1a. |
![]() | |
prācyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.30. P: prācyāṃ tvā diśi Kauś.80.53. |
![]() | |
prādāḥ | (SMB. -dāt) pitṛbhyaḥ svadhayā te akṣan # RV.10.15.12c; AVś.18.3.42c; VS.19.66c; TS.2.6.12.5c; Apś.1.10.14c; SMB.2.3.17c. |
![]() | |
priyaṃ | cetiṣṭham aratiṃ svadhvaram (RV.1.128.8b, ny erire) # RV.1.128.8b; 7.16.1c; SV.1.45c; 2.99c; VS.15.32c; TS.4.4.4.4c; MS.2.13.8c: 157.4; KS.39.15c. |
![]() | |
priyāṇy | aṅgāni svadhitā parūṃṣi (AVP.Vait. aṅgā sukṛtā purūṇi) # AVP.2.39.2b; TB.3.7.13.1b; Vait.24.1b. |
![]() | |
barhir | yajñe svadhvare # RV.1.142.5b. |
![]() | |
barhiṣado | ye svadhayā sutasya # RV.10.15.3c; AVś.18.1.45c; VS.19.56c; TS.2.6.12.3c; KS.21.14c; AB.3.37.16. See barhiṣadaḥ svadhayā. |
![]() | |
bahurūpā | vaiśvadevāḥ # VS.24.14; Apś.20.14.7; 15.3. See piśaṅgā vai-. |
![]() | |
bahor | agna ulapasya svadhāvaḥ # RV.10.142.3b. |
![]() | |
bṛhantaṃ | mānaṃ varuṇa svadhāvaḥ # RV.7.88.5c; MS.4.14.9c: 229.8. |
![]() | |
bṛhaspataye | tvā viśvadevyāvate svāhā # VS.38.8; śB.14.2.2.10; TA.4.9.2; 5.7.11. |
![]() | |
bṛhaspatiṃ | te viśvadevavantam ṛchantu, ye māghāyava ūrdhvāyā diśo 'bhidāsān # AVś.19.18.10; AVP.7.17.10. |
![]() | |
bhuvaḥ | svāhā # MS.4.9.12: 134.3; JB.1.358 (bis); KB.6.12; ṣB.1.5.8; śB.14.9.3.7,12; BṛhU.6.3.7,12; ChU.4.17.5; Aś.1.11.13; śś.3.21.3; Lś.4.11.4; Mś.3.1.1; Kauś.5.13; 91.7; ApMB.1.10.10--13 (ApG.3.8.10); 2.12.11--14 (ApG.6.15.4); 2.22.22 (ApG.8.23.9); JG.1.3,4,12. See oṃ bhuvas svāhā, and cf. oṃ bhuvaḥ svadhā. |
![]() | |
bhūmiś | ca viśvadhāyasaṃ bibharti # RV.7.4.5d. |
![]() | |
bhūyāsam | asya svadhayā prayoge # RVKh.10.151.9d. |
![]() | |
bhūḥ | (ApMB. bhū) svāhā # VS.20.12,23; MS.3.11.8: 151.15; 3.11.10: 157.14; 4.9.11: 132.12; 4.9.12: 134.3; KS.38.4,5; JB.1.358; KB.6.12; ṣB.1.5.8; śB.12.8.3.30; 14.9.3.7,11; TB.2.1.9.3; 6.5.8; 6.5; TA.4.10.5; 5.8.11; BṛhU.6.3.7,11; Aś.1.11.13; śś.3.21.2; Lś.4.11.4; Apś.9.8.4; 15.11.9; 19.10.7; Mś.3.1.1; 5.2.11.24; 9.2.3.24; Kauś.5.13; 91.6; ApMB.1.10.10--13 (ApG.3.8.10); 2.12.11--14 (ApG.6.15.4); 2.22.21 (ApG.8.23.9); JG.1.3,4,12; VārG.1.29; 14.12. See oṃ bhūs svāhā, and cf. oṃ bhūḥ svadhā. |
![]() | |
maṃhiṣṭhasya | prabhṛtasya svadhāvaḥ # RV.1.147.2b; VS.12.42b; TS.4.2.3.4b; MS.2.7.10b: 88.15; KS.16.10b; śB.6.8.2.9. |
![]() | |
makhaḥ | sahasvad arcati # RV.1.6.8b; AVś.20.40.2b; 70.4b. |
![]() | |
madhye | divaḥ svadhayā mādayante (RV.1.108.12b, mādayethe) # RV.1.108.12b; 10.15.14b; AVś.18.2.35b; VS.19.60b. |
![]() | |
madhvā | samañjan svadayā sujihva # RV.10.110.2b; AVś.5.12.2b; VS.29.26b; MS.4.13.3b: 201.10; KS.16.20b; TB.3.6.3.1b; N.8.6b. |
![]() | |
manunā | kṛtā svadhayā vitaṣṭā # TS.1.1.2.1b; MS.1.1.2b: 1.6; 4.1.2: 2.17; KS.1.2b; 31.1; TB.3.2.2.2b. |
![]() | |
manuṣvad | agne aṅgirasvad aṅgiraḥ # RV.1.31.17a. |
![]() | |
manuṣvad | deva dhīmahi pracetasam # RV.1.44.11c. See vanuṣvad. |
![]() | |
mandhātṛvad | aṅgirasvad avāci # RV.8.40.12b. |
![]() | |
mayā | prattaṃ svadhayā madadhvam # JG.2.1b,1d (bis),2d. See under tayā prattaṃ. |
![]() | |
martaṃ | śaṃsaṃ viśvadhā veti dhāyase # RV.1.141.6d. |
![]() | |
mahān | kavir niś carati svadhāvān # RV.1.95.4d; AVP.8.14.4d. |
![]() | |
mātāmahāṃs | (and mātāmahīḥ) svadhā namas tarpayāmi # BDh.2.5.10.1. |
![]() | |
mātuḥ | pitāmahān (also pitāmahīḥ, prapitāmahān, and prapitāmahīḥ) svadhā namas tarpayāmi # BDh.2.5.10.1. |
![]() | |
mā | te mano viṣvadryag (TS. -driyag) vi cārīt # RV.7.25.1d; TS.1.7.13.2d; MS.4.12.3d: 186.3; KS.8.16d. |
![]() | |
medasvatīṃ | ghṛtavatīṃ svadhāvatīm # HG.2.15.2c. |
![]() | |
ya | imaṃ yajñaṃ svadhayā dadante (śś. bhajante) # VS.8.61b; TS.1.5.10.4b; śś.13.12.13b. See under imaṃ yajñaṃ svadhayā. |
![]() | |
ya | ūrdhvayā svadhvaraḥ # RV.1.127.1d; AVś.20.67.3d; SV.1.465d; 2.1163d; VS.15.47d; TS.4.4.4.8d; MS.2.13.8d: 158.4; KS.26.11d; 39.15d. |
![]() | |
yaṃ | yuvaṃ dāśvadhvarāya devā # RV.6.68.6a. |
![]() | |
yaṃ | hutādam agniṃ yam u kāmam āhuḥ # Apś.16.35.1a. See yo devo viśvād, and viśvādam agniṃ. |
![]() | |
yajñasya | ketuḥ pavate svadhvaraḥ # RV.9.86.7a. |
![]() | |
yatasrucaḥ | surucaṃ viśvadevyam # RV.3.2.5c. |
![]() | |
yat | pārśvād uraso me # Kauś.58.1a. |
![]() | |
yat | prāṅ pratyaṅ svadhayā yāsi śībham # AVś.13.2.3a. |
![]() | |
yathāgnir | akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadasta svadhā bhava (HG. -dastaḥ svadhā bhavatām) # ApMB.2.19.14; HG.2.13.1. Cf. pṛthivī darvir. |
![]() | |
yathā | tvaṃ sūryāsi viśvadarśata evam ahaṃ viśvadarśato bhūyāsam # MS.4.6.6: 89.2; Apś.13.16.9. Fragment: evam ahaṃ viśvadarśato bhūyāsam Mś.2.5.2.26. |
![]() | |
yathādityo | 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadasta (HG. -taḥ) svadhā bhava (HG. bhavatām) # ApMB.2.19.16; HG.2.13.1. Cf. dyaur darvir. |
![]() | |
yathā | vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadasta (HG. -taḥ) svadhā bhava (HG. bhavatām) # ApMB.2.19.15; HG.2.13.1. Cf. antarikṣaṃ darvir. |
![]() | |
yadāyukta | tmanā svād adhi ṣṇubhiḥ # RV.5.87.4c. |
![]() | |
yad | vā svadhābhir adhitiṣṭhato ratham # RV.8.10.6c. |
![]() | |
yad | vā svarau svadhitau riptam (MS. ripram) asti # RV.1.162.9b; VS.25.32b; TS.4.6.8.4b; MS.3.16.1b: 182.14; KSA.6.4b. |
![]() | |
yaṃ | te suṣāva haryaśvādriḥ # RV.7.22.1b; AVś.20.117.1b; SV.1.398b; 2.277b; TS.2.4.14.3b; PB.12.10.1b. P: yaṃ te suṣāva śś.10.5.11,13. |
![]() | |
yaṃ | te svadāvan svadanti gūrtayaḥ # RV.8.50 (Vāl.2).5c. Cf. next. |
![]() | |
yaṃ | te svadhāvan svadayanti dhenavaḥ # RV.8.49 (Vāl.1).5c. Cf. prec. |
![]() | |
yaṃ | tvām ayaṃ (TS.KS. tvāyaṃ) svadhitis tejamānaḥ (TS.KS. tetijānaḥ; MS. tigmatejāḥ) # RV.3.8.11c; TS.1.3.5.1c; MS.1.2.14a: 23.7; KS.3.2a; 26.3. P: yaṃ tvām ayam Mś.1.8.1.10. See ayaṃ hi tvā. |
![]() | |
yamāya | pitṛmate svadhā namaḥ # AVś.18.4.74. P: yamāya pitṛmate Kauś.88.4. See yamāyāṅgirase. |
![]() | |
yamāyāṅgirasvate | pitṛmate svāhā (ApśṃśḥGṃG. svadhā namaḥ; BDh. svadhā namaḥ svāhā) # śś.4.4.1; Apś.1.8.4; Mś.11.9.1.7; HG.2.10.7; MG.2.9.13; BDh.2.8.14.7. Cf. under yamāya tvāṅgirasvate. |
![]() | |
yas | ta āhutaś carati svadhābhiḥ (AVś. -dhāvān) # RV.10.16.5b; AVś.18.2.10b; TA.6.4.2b. |
![]() | |
yas | te anu svadhām asat # RV.3.51.11a; SV.2.88a. |
![]() | |
yas | tvā dadāti prathamāṃ svadhānām # AVP.5.31.5b. |
![]() | |
yasya | te svādu sakhyam # RV.8.68.11a. |
![]() | |
yasya | prasvādaso giraḥ # RV.10.33.6a. Cf. BṛhD.7.36. |
![]() | |
yasyeme | lokāḥ svadhayā samaktāḥ # AVP.6.22.11b. |
![]() | |
yaḥ | suhotā svadhvaraḥ # RV.8.103.12c; SV.1.110c. |
![]() | |
yā | atra pitaraḥ svadhā yuṣmākaṃ sā # śś.4.5.1. |
![]() | |
yāḥ | prācīḥ saṃbhavanty āpa uttarataś ca yā adbhir viśvasya bhuvanasya dhartrībhir antar anyaṃ pitur dadhe svadhā namaḥ # HG.2.10.7. |
![]() | |
yāṃ | rakṣanty asvapnā viśvadānīm # AVś.12.1.7a; MS.4.14.11a: 233.12. |
![]() | |
yātra | pitaraḥ svadhā tayā yūyaṃ mādayadhvam # Mś.1.1.2.23. See next. |
![]() | |
yātra | pitaras svadhā yatra yūyaṃ stha sā yuṣmāsu tayā yūyaṃ yathābhāgaṃ mādayadhvam # KS.9.6. See prec. |
![]() | |
yām | airayaṃś (TS. -yañ) candramasi svadhābhiḥ # VS.1.28c; TS.1.1.9.3c; śB.1.2.5.19. See tām etc. |
![]() | |
yā | vaiśvadevīr iṣavo yā vasūnām # AVP.2.36.1a. |
![]() | |
ye | adrogham anuṣvadham # RV.5.52.1c. |
![]() | |
ye | aśvadā uta vā santi godāḥ # RV.5.42.8c. |
![]() | |
ye | aśvadāḥ saha te sūryeṇa # RV.10.107.2b. |
![]() | ||
svad | verb (class 1 ātmanepada) Frequency rank 16306/72933 | |
![]() | ||
svadana | noun (neuter) eating (Monier-Williams, Sir M. (1988)) enjoying (Monier-Williams, Sir M. (1988)) licking (Monier-Williams, Sir M. (1988)) the act of tasting (Monier-Williams, Sir M. (1988)) Frequency rank 72074/72933 | |
![]() | ||
svadha | adjective Frequency rank 72077/72933 | |
![]() | ||
svadharma | noun (masculine) one's own duty (Monier-Williams, Sir M. (1988)) one's own rights (Monier-Williams, Sir M. (1988)) peculiar property (Monier-Williams, Sir M. (1988)) peculiarity (Monier-Williams, Sir M. (1988)) Frequency rank 1920/72933 | |
![]() | ||
svadhiti | noun (masculine feminine) (according to some) a large tree with hard wood (Monier-Williams, Sir M. (1988)) a saw (Monier-Williams, Sir M. (1988)) an axe (Monier-Williams, Sir M. (1988)) Frequency rank 72081/72933 | |
![]() | ||
svadhiṣṭhita | adjective good to be stood on or lived in (acc.) (Monier-Williams, Sir M. (1988)) well-guided (as an elephant) (Monier-Williams, Sir M. (1988)) Frequency rank 72082/72933 | |
![]() | ||
svadhur | adjective independence (Monier-Williams, Sir M. (1988)) self-dependent (Monier-Williams, Sir M. (1988)) Frequency rank 72084/72933 | |
![]() | ||
svadhā | noun (feminine) (with dat. or gen.) the exclamation or benediction used on presenting (or as a substitute for) the above oblation or libation to the gods or departed ancestors (Monier-Williams, Sir M. (1988)) comfort (Monier-Williams, Sir M. (1988)) custom (Monier-Williams, Sir M. (1988)) ease (Monier-Williams, Sir M. (1988)) habitual state (Monier-Williams, Sir M. (1988)) inherent power (Monier-Williams, Sir M. (1988)) law (Monier-Williams, Sir M. (1988)) name of an attendant of Devī (K.R. von Kooji (1972), 51) own place (Monier-Williams, Sir M. (1988)) own state or condition or nature (Monier-Williams, Sir M. (1988)) rule (Monier-Williams, Sir M. (1988)) self-position (Monier-Williams, Sir M. (1988)) self-power (Monier-Williams, Sir M. (1988)) the sacrificial offering due to each god (Monier-Williams, Sir M. (1988)) Frequency rank 3930/72933 | |
![]() | ||
svadhābhuj | noun (masculine) prec (Monier-Williams, Sir M. (1988)) a god (Monier-Williams, Sir M. (1988)) Frequency rank 41296/72933 | |
![]() | ||
svadhājit | noun (masculine) name of a son of Sumitraka Frequency rank 72079/72933 | |
![]() | ||
svadhākara | adjective next (Monier-Williams, Sir M. (1988)) offering libations and oblations to deceased ancestors or deified progenitors (Monier-Williams, Sir M. (1988)) Frequency rank 72078/72933 | |
![]() | ||
svadhākāra | noun (masculine) pronouncing the benediction svadhā or the exclamation itself (Monier-Williams, Sir M. (1988)) Frequency rank 18674/72933 | |
![]() | ||
svadhāman | noun (masculine) name of a class of gods under the 3rd Manu (Monier-Williams, Sir M. (1988)) name of a son of Satyasahas and Sūnṛtā (Monier-Williams, Sir M. (1988)) Frequency rank 25984/72933 | |
![]() | ||
svadhāvant | noun (masculine) a class of Pitṛs (Monier-Williams, Sir M. (1988)) Frequency rank 72080/72933 | |
![]() | ||
svadhīta | noun (neuter) anything well repeated or learned (Monier-Williams, Sir M. (1988)) Frequency rank 72083/72933 | |
![]() | ||
svadhṛti | noun (feminine) standing still of one's self (Monier-Williams, Sir M. (1988)) Frequency rank 72085/72933 | |
![]() | ||
svadi | noun (masculine) [gramm.] the verb svad Frequency rank 72073/72933 | |
![]() | ||
svadita | noun (neuter) "may it be well tasted or eaten!" (an exclamation used at a Śrāddha after presenting the oblation of food to the Pitṛs) (Monier-Williams, Sir M. (1988)) Frequency rank 31208/72933 | |
![]() | ||
svadita | adjective savoury (Monier-Williams, Sir M. (1988)) well seasoned or prepared (Monier-Williams, Sir M. (1988)) Frequency rank 72075/72933 | |
![]() | ||
svadyota | noun (masculine) Frequency rank 72076/72933 | |
![]() | ||
svadṛś | adjective seeing one's self or the soul (Monier-Williams, Sir M. (1988)) Frequency rank 22731/72933 | |
![]() | ||
asvadharma | noun (masculine) neglect of one's duty (Monier-Williams, Sir M. (1988)) Frequency rank 46062/72933 | |
![]() | ||
āsvad | verb (class 1 parasmaipada) to consume (Monier-Williams, Sir M. (1988)) to eat (Monier-Williams, Sir M. (1988)) Frequency rank 33228/72933 | |
![]() | ||
niḥsvadha | adjective Frequency rank 56593/72933 | |
![]() | ||
niḥsvadhākāra | adjective not pronouncing the svadhā Frequency rank 36458/72933 | |
![]() | ||
susvadha | noun (masculine) name of a particular class of deceased ancestors (Monier-Williams, Sir M. (1988)) Frequency rank 71376/72933 |
|