 |
ā | svadhā TB.1.6.9.5; Apś.8.15.10. See under oṃ svadhā. |
 |
ā | svam adma yuvamāno ajaraḥ RV.1.58.2a. |
 |
ā | svam indrāya etc. see ā tvam indrāya. |
 |
ā | svāpe svāpibhiḥ RV.8.53 (Vāl.5).5d; SV.1.282d; AB.3.16.1,2. |
 |
ā | śvaitreyasya jantavaḥ RV.5.19.3a. P: ā śvaitreyasya VHDh.8.41. |
 |
abhayaṃ | svar antarikṣaṃ no astu AVP.1.27.1c. Cf. abhayaṃ naḥ karaty, and abhayaṃ no 'stūrv. |
 |
abhi | śvāntaṃ mṛśate nāndye mude RV.1.145.4c. |
 |
abhi | svadhābhis tanvaḥ pipiśre RV.5.60.4b. |
 |
abhi | svapūbhir mitho vapanta RV.7.56.3a. |
 |
abhi | svara dhanvā pūyamānaḥ RV.9.97.3c; SV.2.751c. |
 |
abhi | svaranti bahavo manīṣiṇaḥ RV.9.85.3c. |
 |
abhi | svarantu ye tava RV.8.13.28a. |
 |
abhi | svavṛṣṭiṃ made asya yudhyataḥ RV.1.52.5a; MS.4.12.3a: 185.4. P: abhi svavṛṣṭim MS.4.14.5: 222.13. |
 |
abhibhave | svāhā see abhibhuve svāhā. |
 |
abhibhve | svāhā see abhibhuve svāhā. |
 |
abhihitāya | svāhā TS.7.4.22.1; KSA.5.1. |
 |
abhijit | svarasāmānaḥ Aś.8.13.31c. |
 |
abhijite | svāhā TB.3.1.5.6. |
 |
abhijityai | svāhā TB.3.1.4.3,13,14; 5.1,2,4,5,6,14. |
 |
abhilālapate | svāhā TA.6.2.1. |
 |
abhimātighne | svāhā MS.3.12.14: 164.11. |
 |
abhimātiṣāhe | svāhā MS.3.12.14: 164.11. |
 |
abhīṣāhe | svāhā MS.3.12.14: 164.10. See abhiṣāhe etc., and Apś.17.6.1. |
 |
abhiṣāhe | svāhā MS.3.12.11: 163.15. See abhīṣāhe etc. |
 |
abhīva | svaḥ pra jihīte AVś.20.127.10a; śś.12.17.1.4a. |
 |
abhivarṣate | svāhā TS.7.5.11.1; KSA.5.2. Cf. avavarṣate. |
 |
abhivayase | svāhā MS.3.12.14: 164.9. See Apś.17.6.1. |
 |
abhrāya | svāhā VS.22.26. |
 |
abhrayantyai | svāhā TB.3.7.4.1. |
 |
abhūtyai | svapanam VS.30.17; TB.3.4.1.14. |
 |
abhyaktāktā | svaraṃkṛtā AVś.10.1.25a. P: abhyaktā Kauś.39.18. |
 |
acakrayā | svadhayā vartamānam RV.10.27.19b. |
 |
acarmakāya | svāhā TS.7.5.12.2; KSA.5.3. |
 |
ācāryān | svadhā namas tarpayāmi BDh.2.5.10.2. |
 |
ācāryapatnīḥ | svadhā namas tarpayāmi BDh.2.5.10.2. |
 |
achā | svadhvaraṃ janam RV.8.5.33c. |
 |
acikradat | svapā iha bhuvat (AVP. bhavat) AVś.3.3.1a; AVP.2.74.1a. P: acikradat Vait.9.2; Kauś.16.30. See adidyutat etc. |
 |
acyutakṣitaye | svāhā Tā.10.67.1; MahānU.19.2. |
 |
adabdhāsaḥ | svayaśasaḥ RV.8.67.13b. |
 |
adabdhasya | svadhāvataḥ RV.8.44.20a; KS.40.14a. |
 |
adabdhasya | svayaśaso virapśinaḥ RV.10.75.9d. |
 |
adantakāya | svāhā TS.7.5.12.1; KSA.5.3; TB.3.8.18.4; Apś.20.12.5. |
 |
adbhyaḥ | svāhā AVś.19.43.7; VS.22.25,29; 39.2; TS.1.8.13.3; 7.4.14.1; MS.3.12.10: 163.11; KS.15.3; KSA.4.3; śB.14.3.2.13; TB.3.1.5.4; 8.17.5; 12.2.6; Tā.10.67.1; Apś.18.16.12; 20.11.17; MahānU.19.2; Kauś.103.2; MDh.3.88 (adbhyaḥ, sc. svāhā). |
 |
adha | śvasīvān vṛṣabho damūnāḥ RV.1.140.10b. |
 |
adha | svadhā adhayad yābhir īyate RV.1.144.2d. |
 |
adha | svanād uta bibhyuḥ patatriṇaḥ RV.1.94.11a; AVP.13.6.1a. |
 |
adha | svanān marutām RV.1.38.10a. |
 |
adha | svapnasya nir vide RV.1.120.12a. P: adha svapnasya śG.1.4.2; Rvidh.1.25.1. |
 |
adha | svam oko abhi vaḥ syāma RV.7.56.24d. |
 |
adharmāya | svāhā Tā.10.67.1; MahānU.19.2. |
 |
adhijarāyuḥ | svar ā rohayanti AVP.11.5.4a. |
 |
adhipataye | svāhā VS.9.20; 18.28; 22.30,32; MS.3.12.11: 163.15; KS.14.1; 35.10; śB.5.2.1.2; TB.3.10.7.1; Apś.14.25.11. |
 |
adhūrṣata | svayam ete vacobhiḥ RV.5.12.5c. |
 |
adhvane | svāhā Apś.18.10.25. |
 |
aditaye | svāhā śG.2.14.4. See adityai svāhā. |
 |
adityai | svāhā VS.22.20; TS.7.3.15.1; MS.3.12.5: 162.1; KSA.3.5; śB.13.1.8.4; TB.3.1.4.5; 6.6; 8.11.2. See aditaye svāhā. |
 |
ādityānāṃ | svasāraṃ rudramātaram VārG.11.21b. |
 |
ādityāya | svāhā Kauś.99.2; 135.9. Cf. ādityāya namaḥ. |
 |
ādityebhyaḥ | svāhā VS.22.28; MS.1.7.1: 110.6; 1.7.5: 114.9; 3.12.7: 162.17; KS.8.14; 9.3. |
 |
ādṛśāya | svāhā TS.7.3.17.1. |
 |
adyādyā | śvaḥ-śvaḥ RV.8.61.17a; SV.2.808a; JB.2.391; PB.4.7.7. |
 |
adyamānāḥ | svakarmabhiḥ TA.1.8.6b. |
 |
aganma | svaḥ VS.2.25; MS.1.4.2: 48.17; 1.4.7: 55.2; KS.5.5; 32.5; śB.1.9.3.14; śś.4.12.7; Vait.24.5; Kś.3.8.15. Cf. next. |
 |
aganma | svaḥ svar (TS.Apś. suvaḥ suvar) aganma AVś.16.9.3; TS.1.6.6.1; 7.6.1; Apś.4.14.11. P: aganma svaḥ Kauś.6.16. See aganma devāḥ, and cf. prec. |
 |
aghnyāḥ | śvasatīr (AVP.7.13.12b, svasatīr) iva AVP.7.13.12b; 15.19.10b. |
 |
agnaye | svāhā AVś.19.4.1; 43.1; VS.10.5; 22.6,27; 39.1; TS.1.8.13.3; 7.1.12.1; 14.1; 16.1; 17.1; 20.1; MS.2.6.11: 70.7; 2.6.12: 71.13; 3.12.2: 160.9; 3.12.7: 162.12; 4.4.6: 57.1; KS.15.7; 23.2 (bis); KSA.1.3,5,7,8,11; śB.2.3.1.36; 5.3.5.8; 12.6.1.16; 13.1.3.3; 14.3.2.5; 9.3.8; 4.18; TB.3.1.4.1; 8.6.3; 9.3; 17.1 (bis),2; 12.4.2--6; ṣB.5.7; AdB.7; śś.2.10.1; 6.3.8; Kś.15.5.3; 18.5.3; 20.2.3; Mś.1.5.3.18; 9.1.3.20; 9.1.4.10; 9.2.1.27; 9.2.2.30; Apś.9.9.14; 18.15.8; 20.4.5; 5.9; 11.3,4,7; Tā.10.67.1; MahānU.19.2; BṛhU.6.3.8; 4.18; AG.1.9.7; 10.13; 4.3.26; śG.1.17.8; 2.14.4; Kauś.4.1; 6.11; 72.27; 81.31; 94.14; 95.3; 119.2; 130.2; 131.2; 135.9 (p. 285); GG.1.3.9; 8.4,9; KhG.1.5.13; 2.1.17; PG.1.9.3; 12.3; HG.1.2.16; 7.18; 23.8; ApG.1.2.6; MG.1.5.4; 2.2.18; 3.1; JG.1.3,23; BDh.3.9.4; Svidh.1.8.9,13. Cf. agniṃ svāhā. |
 |
agnaye | svāhā somāya pavitravate varuṇāya dhanvantaraye manasā prājāpatyaṃ brahmaṇe 'gnaye sviṣṭakṛte Svidh.1.3.7. |
 |
agnaye | svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛte GDh.26.16; Svidh.1.2.5. |
 |
agne | svadhvarā kṛṇu RV.3.29.12c. |
 |
agne | svaṃ (TSṭB. svāṃ) yonim ā sīda sādhyā (VS. sādhuyā) VS.17.73b; TS.4.6.5.3b; MS.2.10.6b: 138.14; KS.18.4b; TB.3.7.7.10b. See agne tvaṃ yonim. |
 |
agne | svāhā kṛṇuhi (AVP. kṛṇu) AVś.5.27.12a; AVP.9.1.11a; VS.27.22a; TS.4.1.8.3a; MS.2.12.6a: 151.1; KS.18.17a. |
 |
agniḥ | svam anu vratam RV.1.128.1c. |
 |
agniḥ | svastimān Aś.2.10.7. |
 |
agniṃ | svāhā MS.4.10.3: 149.5 (bis). Cf. agnaye svāhā, agnim agnau svāhā, and svāhāgnim. |
 |
agrāya | svāhā TB.3.1.5.8. |
 |
agṛhītebhyaḥ | svāhā TS.7.3.19.1; 20.1; KSA.3.9,10. |
 |
ahaḥ | svar vividuḥ ketum usrāḥ RV.1.71.2d. |
 |
ahaṃ | svānām uttamo 'sāni devāḥ TB.3.7.6.7d; Apś.4.6.5d. |
 |
aharpataye | svāhā VS.9.20; 18.28; MS.1.11.3: 163.17; śB.5.2.1.2. |
 |
ahne | svāhā TS.7.1.17.1; MS.4.9.9: 130.4; KS.37.15,16; KSA.1.8; TB.3.1.6.2. |
 |
ahorātrebhyaḥ | svāhā VS.22.28; TS.7.1.15.1; MS.3.12.7: 162.14; KSA.1.6; TB.3.1.6.1. |
 |
ajaiḥ | svarvatīr apaḥ RV.8.40.11e. Cf. jeṣat etc., and jeṣaḥ etc. |
 |
ājānaṃ | svarayanto arciṣā AVP.9.29.7b. |
 |
ajāyaikapade | svāhā TB.3.1.5.10. |
 |
ajāyanta | svabhānavaḥ RV.1.37.2c. |
 |
ājyasya | svāhā VS.28.11; MS.4.13.5: 205.2; TB.3.6.2.2; Aś.3.4.3. P: ājyasya śś.5.18.2. |
 |
akarṇakāya | svāhā TS.7.5.12.1; KSA.5.3. |
 |
akṛṇudhvaṃ | svapasyā suhastāḥ RV.4.35.9b. |
 |
akṣaṇvate | svāhā TS.7.5.12.1; KSA.5.3. |
 |
akṣībhyāṃ | svāhā TS.7.3.16.1. See cakṣurbhyāṃ svāhā. |
 |
akṣitāya | svāhā Kauś.122.2. |
 |
akṣīyamāṇā | svadhayā madanti RV.1.154.4b. |
 |
ākūtāya | svāhā Mś.1.5.6.20; MG.1.11.15; VārG.1.26. |
 |
ākūtaye | svāhā Mś.1.5.6.20; VārG.1.26. See ākūtyai svāhā. |
 |
ākūtyai | svāhā JG.1.4. See ākūtaye svāhā. |
 |
ālabdhāya | svāhā TS.5.7.20.1; 7.4.16.1; KSA.4.5; 13.10; TB.3.9.16.2; Apś.20.15.6. |
 |
alivandāya | svāhā KSA.12.1. See iluvardāya. |
 |
alohitāya | svāhā TS.7.5.12.2; KSA.5.3. |
 |
alomakāya | svāhā TS.7.5.12.2; KSA.5.3. |
 |
amajjakāya | svāhā TS.7.5.12.2; KSA.5.3. |
 |
amāṃsakāya | svāhā TS.7.5.12.2; KSA.5.3. |
 |
amāvāsyāyai | svāhā TB.3.1.5.15; 7.5.13; Apś.2.20.5. See prec. |
 |
ambāyai | svāhā TB.3.1.4.1. |
 |
ambhobhyaḥ | svāhā TS.7.4.14.1; KSA.4.3; Apś.20.11.18. |
 |
aṃhomucaḥ | svāhākṛtāḥ pṛthivīm ā viśata VS.4.13; śB.3.2.2.20; Apś.10.13.9. |
 |
aṃsābhyāṃ | svāhā TS.7.3.16.2; KSA.3.6. |
 |
aṃśāya | svāhā VS.10.5; TS.1.8.13.3; MS.2.6.11: 70.9; KS.15.7; śB.5.3.5.9. |
 |
amukhāya | svāhā TS.7.5.12.2; KSA.5.3. |
 |
amuṣmai | svadhā namaḥ HG.2.10.7 (bis). See next. |
 |
amuṣmai | svadhāmuṣmai svadhā JG.2.1. See prec. |
 |
amuṣmai | svāhā Kś.20.8.4; AG.1.3.7; KhG.2.1.23; ApMB.2.19.1--6; HG.1.3.3; 7.20. See next, and amuṣyai etc. |
 |
amuṣmai | svāhāmuṣmai svāhā śB.13.3.5.2; TB.3.9.15.1; HG.2.20.6. See prec., and amuṣyai etc. |
 |
amuṣyai | svāhā śG.3.13.5 (quater). Cf. next, and amuṣmai etc. |
 |
amuṣyai | svāhāmuṣyai svāhā KB.4.14; śG.1.9.18. Cf. prec., and amuṣmai etc. |
 |
anabhihitāya | svāhā TS.7.4.22.1; KSA.5.1. |
 |
anapajayyāya | svāhā TB.3.1.5.5. |
 |
anāsikāya | svāhā TS.7.5.12.1; KSA.5.3. |
 |
āṇḍābhyāṃ | svāhā TS.7.3.16.2; KSA.3.6. |
 |
andhase | svāhā śB.12.6.1.5. |
 |
aṅgavate | svāhā KSA.5.3. See aṅgine. |
 |
aṅgebhyaḥ | svāhā TS.7.3.16.2; KSA.3.6. |
 |
aṅgine | svāhā TS.7.5.12.2. See aṅgavate. |
 |
aṅgirobhyaḥ | svāhā TS.7.5.11.2; KSA.5.2. Cf. atharvabhyaḥ. |
 |
aniṣṭebhyaḥ | svāhā TB.3.7.11.3; Apś.3.11.2. Or perhaps, vaṣaḍ aniṣṭebhyaḥ svāhā, q.v. |
 |
añjaye | svāhā TS.7.3.17.1; KSA.3.7. |
 |
añjyetāya | svāhā TS.7.3.17.1; KSA.3.7; TB.3.8.17.4; Apś.20.6.4; 11.13. |
 |
antakāya | śvaninam VS.30.7; TB.3.4.1.3. |
 |
antakāya | svāhā VS.39.13. |
 |
antarikṣaṃ | svar ā paprur ūtaye RV.10.66.9c. |
 |
antarikṣaṃ | svar mama AVP.1.40.3b; Kauś.133.3b. |
 |
antarikṣaṃ | svastaye Aś.2.10.21b. |
 |
antarikṣāya | svāhā AVś.5.9.3,4; AVP.6.13.11,14; VS.22.27,29; 39.1; TS.1.8.13.3; 7.1.15.1; 17.1; 5.11.1; MS.3.12.7: 162.12; 3.12.10: 163.10; 3.12.12: 164.3; KS.15.3; 37.15,16; KSA.1.6,8; 5.2; śB.14.3.2.6; 9.3.6; TB.3.8.17.1,2; 18.4; Tā.10.67.2 (bis); śś.17.12.2; Apś.20.11.4,5; 12.5; MahānU.19.2 (bis). |
 |
antarikṣe | svaṃ mahimānaṃ mimānaḥ SV.2.1194c. |
 |
antāya | svāhā TS.7.2.20.1; KSA.2.10; TB.3.8.16.4. |
 |
āntyāya | svāhā VS.22.32. |
 |
anu | śvāntasya kasya cit pareyuḥ RV.10.61.21b. |
 |
anu | svajāṃ mahiṣaś cakṣata vrām RV.1.121.2c. |
 |
anu | svadhāṃ vavakṣitha RV.8.88.5d. See ati viśvaṃ. |
 |
anu | svadhāṃ gabhastyoḥ RV.1.88.6d. |
 |
anu | svadhā cikitāṃ (KS. -kite) somo agniḥ AVś.6.53.1c; AVP.4.3.7c; KS.37.9c; TB.2.7.8.2c; 16.2c. |
 |
anu | svadhām akṣarann āpo asya RV.1.33.11a; MS.4.14.12a: 235.7; TB.2.8.3.4a. |
 |
anu | svadhām āyudhair yachamānāḥ RV.7.56.13d; MS.4.14.18d: 247.11; TB.2.8.5.6d. |
 |
anu | svadhāmitā dasmam īyate RV.5.34.1b. |
 |
anu | svadhām ṛbhavo jagmur etām RV.4.33.6b. |
 |
anu | svadhā yam upyate RV.1.176.2c. |
 |
anu | svadhāvarī sahaḥ RV.7.31.7b. |
 |
anu | svadhāvne kṣitayo namanta RV.5.32.10d. |
 |
anu | svadhā svadhā Aś.2.19.18. |
 |
anu | svaṃ dhāma jaritur vavakṣa RV.3.7.6d. |
 |
anu | svaṃ bhānuṃ śrathayante arṇavaiḥ RV.5.59.1d. |
 |
anumataye | svāhā śB.14.9.4.18; BṛhU.6.4.18; AG.4.3.26; śG.2.14.4; Kauś.45.16. P: anumataye PG.2.10.9; BDh.3.9.4. Cf. SaṃnyāsaU.1. See anumatyai etc., and asūyantyai. |
 |
anumatyai | svāhā TB.3.12.2.2--8; 4.2--6. See under anumataye etc. |
 |
anūnāya | svāhā Kauś.122.2. |
 |
anurādhebhyaḥ | svāhā TB.3.1.5.1. |
 |
anurūpāya | svāhā TS.7.3.18.1; KSA.3.8. |
 |
anuṣṭubhaḥ | svāram TS.4.3.2.2. See anuṣṭubha aiḍam. |
 |
anutta | svād āsthānāt śB.11.5.5.8c. |
 |
anuvañcate | svāhā TS.7.4.22.1; KSA.5.1. |
 |
anuvarṣate | svāhā TS.7.5.11.2; KSA.5.2. |
 |
anuvatsarīṇāṃ | svastim āśāste TB.1.4.10.3; Apś.8.21.1. See next. |
 |
anuvatsarīyodvatsarīye | svastim āśāse Mś.1.7.8.6. See prec. |
 |
anuvittyai | svāhā TB.3.12.2.8. |
 |
anvāsāribhyaḥ | svāhā HG.2.9.2; ApMB.2.18.44. |
 |
apa | śvānaṃ śnathiṣṭana RV.9.101.1c; SV.1.545c; 2.47c; JB.1.161,163c. |
 |
apa | śvānam arādhasam RV.9.101.13c; SV.1.553c; 2.124,736c. |
 |
apa | svasāraṃ sanutar yuyoti RV.1.92.11b. |
 |
apa | svasur uṣaso nag jihīte RV.7.71.1a; KB.26.11. P: apa svasuḥ śś.10.10.4. |
 |
apabharaṇībhyaḥ | svāhā TB.3.1.5.14. |
 |
apādakāya | svāhā TS.7.5.12.1; KSA.5.3. |
 |
apaḥ | svaḥ paribhūr eṣy ā divam RV.1.52.12d. |
 |
apaḥ | svar uṣaso agna ūḍhāḥ RV.6.60.2b; KS.4.15b. |
 |
āpaḥ | svarāja stha rāṣṭradā rāṣṭram amuṣmai datta VS.10.4; śB.5.3.4.21. P: āpaḥ svarājaḥ Kś.15.4.45. Cf. devīr āpo apāṃ napād rāṣṭradāḥ. |
 |
apākhyātre | svāhā TA.6.2.1. |
 |
apalālapate | svāhā TA.6.2.1. |
 |
āpalāyitāya | svāhā TS.7.1.13.1; KSA.1.4. |
 |
apānāya | svāhā VS.22.23; 23.18; TS.7.1.19.1; 4.21.1; MS.3.12.9: 163.7; 3.12.20: 166.8; KSA.1.10; 4.10; śB.13.2.8.2; 5.1.4; TA.4.5.1; 15.1; 10.33.1; 34.1; KA.2.79; Tā.10.69; Mś.9.2.4.11; MahānU.15.8,9; ChU.5.21.1; MU.6.9; PrāṇāgU.1. |
 |
aparimitāya | svāhā Kauś.122.2. |
 |
apaśyate | svāhā TS.7.5.12.1; KSA.5.3. |
 |
apatiḥ | svapatiṃ striyam AVś.8.6.16e. |
 |
āpaye | svāhā VS.9.20; śB.5.2.1.2; Kś.14.5.1. |
 |
apijāya | svāhā VS.9.20; 18.28; 22.32; MS.1.11.3: 163.17; KS.14.1; śB.5.2.1.2. |
 |
aprāṇate | svāhā TS.7.5.12.1; KSA.5.3. |
 |
apsu | svādiṣṭho madhumāṃ ṛtāvā RV.9.97.48c. |
 |
araṇyāya | svāhā TS.7.1.17.1; KSA.1.8. |
 |
arbudāya | svāhā TS.7.2.20.1; KSA.2.10; TB.3.8.16.3. |
 |
arciḥpāṇaye | svāhā ṣB.5.7; AdB.7. |
 |
ardhamāsebhyaḥ | svāhā VS.22.8; TS.7.1.15.1; MS.3.12.7: 162.15; KSA.1.6; TB.3.1.6.1. |
 |
ārdrāyai | svāhā TB.3.1.4.4. |
 |
aretaskāya | svāhā TS.7.5.12.2; KSA.5.3. |
 |
ariktāya | svāhā TS.7.3.20.1; KSA.3.10. |
 |
ariṣṭa | svasti etc. see ariṣṭaḥ svasti. |
 |
ariṣṭaṃ | svastivāhanam ApMB.1.6.11b. See sugaṃ svasti-. |
 |
arjunāya | svāhā TB.3.10.7.1. |
 |
arṇavāya | svāhā VS.22.25; MS.3.12.12: 164.2. See prec. but one. |
 |
ārohāma | svastaye AVP.9.7.8d. |
 |
ārtavebhyaḥ | svāhā VS.22.28; MS.3.12.7: 162.15. |
 |
aruṇaitāya | svāhā TS.7.3.17.1; KSA.3.7. |
 |
aruṇāya | svāhā TS.7.3.18.1; KSA.3.8. |
 |
arundhatībhyaḥ | svāhā TB.3.1.4.8. |
 |
arvāgvaso | svasti te pāram aśīya MS.1.5.2: 68.8; KS.6.9; 7.6; Apś.6.16.11; 22.1 (ter). P: arvāgvasur (! iti trir uktvā) Mś.1.6.2.17. See citrāvaso etc. |
 |
aryamṇe | svāhā VS.10.5; śB.5.3.5.9; TB.3.1.4.9 (so comm.; text aryamṇoḥ). See aryamṇe tvā svāhā. |
 |
āśābhyaḥ | svāhā VS.22.27; MS.3.12.7: 162.13. |
 |
aṣāḍhābhyaḥ | svāhā TB.3.1.5.4,5. |
 |
asaṃkhyeyaṃ | svam asmin niviṣṭam AVś.10.8.24b. |
 |
āsaṅgasya | svanadrathaḥ RV.8.1.32d. |
 |
asau | svargāya lokāya svāhā VS.35.22c; śB.12.5.2.15c; Kś.25.7.38c; Mś.8.19.12; AG.4.3.27; ParDh.5.22; Karmap.3.2.13c. |
 |
asau | svasti te 'stu Apś.6.22.1 (ter). |
 |
asave | svāhā VS.22.30; MS.3.12.11: 163.14; KS.35.8,10; śB.12.6.1.28; TB.3.10.7.1; Apś.14.25.11; 19.13.9. |
 |
āśāyai | svāhā TB.3.12.2.2. |
 |
āsīnāya | svāhā VS.22.7; TS.7.1.19.2; MS.3.12.3: 160.14; KSA.1.10. |
 |
aśīrṣakāya | svāhā TS.7.5.12.1; KSA.5.3. |
 |
āsiṣyate | svāhā TS.7.1.19.2; KSA.1.10. |
 |
asitajñave | svāhā TS.7.3.17.1. |
 |
asitāya | svāhā TS.7.4.22.1; KSA.5.1; TB.3.8.18.4; Apś.20.12.4. |
 |
āsitāya | svāhā TS.7.1.19.2; KSA.1.10. |
 |
āśitimne | svāhā TS.7.1.17.1; KSA.1.8. |
 |
aśītyai | svāhā TS.7.2.17.1; 18.1; KSA.2.1,3,5,6,7,8. |
 |
asme | svānāsa see asme suvānāsa. |
 |
asnāvakāya | svāhā TS.7.5.12.2; KSA.5.3. |
 |
āśreṣābhyaḥ | svāhā TB.3.1.4.7. |
 |
aśṛṇvate | svāhā TS.7.5.12.1; KSA.5.3. |
 |
aṣṭābhyaḥ | svāhā TS.7.2.11.1; 13.1; 15.1; KSA.2.1,3,5. |
 |
aṣṭācatvāriṃśate | svāhā KSA.2.3,5. |
 |
aṣṭādaśabhyaḥ | svāhā TS.7.2.11.1; 13.1; KSA.2.3. |
 |
aṣṭādaśarcebhyaḥ | svāhā AVś.19.23.15. |
 |
aṣṭakāyai | svāhā GG.3.10.16,35; 4.4.19,24; KhG.3.3.33; 4.13; PG.3.3.7; JG.2.3. |
 |
aṣṭānavatyai | svāhā TS.7.2.13.1; KSA.2.3. |
 |
aṣṭāpañcāśate | svāhā KSA.2.3. |
 |
aṣṭarcebhyaḥ | svāhā AVś.19.23.5. |
 |
aṣṭāsaptatyai | svāhā KSA.2.3. |
 |
aṣṭāṣaṣṭyai | svāhā KSA.2.3,5. |
 |
aṣṭāśītyai | svāhā KSA.2.3,5. |
 |
aṣṭātriṃśate | svāhā KSA.2.3. |
 |
aṣṭāviṃśatyai | svāhā KSA.2.5. |
 |
asthabhyaḥ | svāhā VS.39.10 (bis); TS.7.3.16.2. See asthibhyaḥ etc. |
 |
asthanvate | svāhā TS.7.5.12.2; KSA.5.3. |
 |
asthibhyaḥ | svāhā KSA.3.6. See asthabhyaḥ etc. |
 |
aṣṭhīvadbhyāṃ | svāhā TS.7.3.16.2; KSA.3.6. |
 |
asti | svadhāpate madaḥ RV.6.44.1d--3d; SV.1.351d. |
 |
astoṣata | svabhānavaḥ RV.1.82.2c; AVś.18.4.61c; SV.1.415c; VS.3.51c; TS.1.8.5.2a; MS.1.10.3c: 143.13; KS.9.6c; śB.2.6.1.38c. |
 |
astu | svadhā GB.2.1.24; śB.2.6.1.24; TB.1.6.9.5; Aś.2.19.18; Vait.9.11,12; Kś.5.9.11; Apś.8.15.11; Mś.1.7.6.32; AG.4.7.31; YDh.1.244; BṛhPDh.5.278. See under oṃ svadhā. |
 |
astu | svadheti vaktavyam Vait.9.12c. Cf. oṃ svadhocyatām, and prakṛtebhyaḥ svadhocyatām. |
 |
āsu | svāsu vaṃsagaḥ RV.10.144.3b. |
 |
asurāya | svāhā śB.12.6.1.10. |
 |
aśvayugbhyāṃ | svāhā TB.3.1.5.13; śG.4.16.2. |
 |
aśvibhyāṃ | svāhā AB.7.9.2; TB.3.1.5.13; śś.6.3.8; śG.4.16.2; Svidh.1.8.15. |
 |
asyai | svāhā KBU.2.3 (sexies). |
 |
ātapate | svāhā TS.7.5.11.2. Cf. under tapate. |
 |
ātapāya | svāhā TS.7.1.17.1; KSA.1.8. |
 |
ātapsyate | svāhā TS.7.5.11.2. |
 |
atharvaṇe | svāhā śB.12.6.1.18. Cf. atharvabhyaḥ. |
 |
atho | śvabhyo rāyadbhyaḥ AVP.5.34.5c. |
 |
atimuktyai | svāhā TB.3.1.6.2. |
 |
atiśiṣṭāya | svāhā TS.7.3.20.1; KSA.3.10. |
 |
atītyādaḥ | svar ābhara TB.3.11.4.2. |
 |
ātmane | svāhā TS.7.3.16.2; 5.12.2; KSA.3.6. |
 |
ātmanvate | svāhā KSA.5.3. |
 |
atvakkāya | svāhā TS.7.5.12.2; KSA.5.3. |
 |
auṣasyai | svāhā Kauś.101.2. |
 |
ava | svayuktā diva ā vṛthā yayuḥ RV.1.168.4a. |
 |
ava | svarāti gargaraḥ RV.8.69.9a; AVś.20.92.6a. |
 |
ava | svaḥ sakhā dudhuvīta parvataḥ RV.8.70.11c. |
 |
avabhṛthāya | svāhā KSA.5.7,8. |
 |
avadate | svāhā TS.7.5.12.1; KSA.5.3. |
 |
avakrandate | svāhā TS.7.1.19.1; KSA.1.10. See avakrandāya. |
 |
avakrandāya | svāhā VS.22.7; MS.3.12.3: 160.12. See avakrandate. |
 |
āvalgate | svāhā TS.7.1.13.1. |
 |
avāntaradiśābhyaḥ | svāhā TS.7.1.15.1; KSA.1.6. |
 |
avapadyasva | svapathāt HG.2.3.3c. |
 |
avapannebhyaḥ | svāhā TS.7.3.19.1; 20.1; KSA.3.9,10. |
 |
avarṣyābhyaḥ | svāhā TS.7.4.13.1; KSA.4.2. |
 |
avasānapatibhyaḥ | svāhā Tā.10.67.2; MahānU.19.2. |
 |
avasānebhyaḥ | svāhā Tā.10.67.2; MahānU.19.2. |
 |
avasphūrjate | svāhā VS.22.26. |
 |
avaṭyābhyaḥ | svāhā TS.7.4.13.1; KSA.4.2. |
 |
avavarṣate | svāhā VS.22.26. Cf. abhivarṣate. |
 |
avayāsāya | svāhā TS.1.4.35.1; KSA.5.6; TA.3.20.1. |
 |
āviḥ | svaḥ kṛṇute gūhate busam RV.10.27.24c; N.5.19. |
 |
āviḥ | svar abhavaj jāte agnau RV.4.3.11d; 10.88.2b. |
 |
avocat | svāṃ tanvam indram eva RV.10.120.9b; AVś.5.2.9b; 20.107.12b; AVP.6.1.9b. |
 |
avoṣāya | svāhā Kauś.116.2. |
 |
ayaṃ | svasya pitur āyudhāni RV.6.44.22c. |
 |
ayaṃ | svādur iha madiṣṭha āsa RV.6.47.2a. |
 |
āyanāya | svāhā VS.22.7; TS.7.1.13.1; MS.3.12.3: 160.17; KSA.1.4; TB.3.8.17.1; Apś.20.6.2; 11.2. |
 |
āyāsāya | svāhā VS.39.11; TS.1.4.35.1; KSA.5.6; TA.3.20.1. |
 |
āyatanāya | svāhā śB.14.9.3.4; BṛhU.6.3.4. |
 |
āyate | svāhā TS.7.1.13.1. |
 |
āyave | svāhā KS.39.2; Apś.16.29.2. |
 |
āyoṣkṛte | svāhā Apś.16.29.2. See āyuṣkṛte. |
 |
ayuktāya | svāhā TS.7.4.22.1; KSA.5.1. |
 |
āyuṣe | svāhā MS.3.12.9: 163.7; Mś.4.2.13. |
 |
āyuṣkṛte | svāhā KS.39.2. See āyoṣkṛte. |
 |
āyuṣmatīḥ | śvaśrumatīś cirāyuḥ MG.1.12.3d. |
 |
ayutāya | svāhā TS.7.2.20.1; KSA.2.10; TB.3.8.16.2. |
 |
babhrave | svāhā TS.7.3.18.1. |
 |
baddhāya | svāhā KSA.2.10. Read perhaps, bradhnāya etc. |
 |
bāhubhyāṃ | svāhā TS.7.3.16.2; KSA.3.6. |
 |
balāya | svāhā VS.22.8; MS.3.12.3: 160.17; TA.4.5.1. |
 |
barhiṣadaḥ | svadhayā ye sutasya MS.4.10.6c: 157.1. See barhiṣado ye. |
 |
bhagasya | svasā varuṇasya jāmiḥ RV.1.123.5a. |
 |
bhagāya | svāhā VS.10.5; TS.1.8.13.3; MS.2.6.11: 70.9; KS.15.7; śB.5.3.5.9; TB.3.1.4.10; PG.1.7.5. |
 |
bhakṣāya | svāhā śB.12.6.1.32. |
 |
bhalāya | svāhā SMB.2.5.17; GG.4.6.14. See phalāya. |
 |
bhallāya | svāhā SMB.2.5.18; GG.4.6.14. See phallāya. |
 |
bharadvājadhanvantaraye | svāhā śG.2.14.4. |
 |
bhāradvājaṃ | svasti punarāyaṇam AVP.2.31.6g. |
 |
bharase | svāhā TB.3.1.6.4. |
 |
bharti | svadhāvāṃ opaśam iva dyām RV.1.173.6d. |
 |
bhasade | svāhā TS.7.3.16.2; KSA.3.6. |
 |
bhaviṣyate | svāhā śB.14.9.3.5; TB.3.8.18.5; BṛhU.6.3.5; Apś.20.12.9. |
 |
bheṣajāya | svāhā VS.39.12. |
 |
bheṣajebhyaḥ | svāhā TB.3.1.5.9. |
 |
bhrājase | svāhā TB.3.1.6.4. |
 |
bhrātā | svasuḥ śayane yac chayīya AVś.18.1.14d. |
 |
bhrūbhyāṃ | svāhā TS.7.3.16.1; KSA.3.6. |
 |
bhrūṇahatyāyai | svāhā KSA.5.6; TB.3.9.15.2 (bis); Apś.20.22.6. Cf. brahmahatyāyai. |
 |
bhūpataye | svāhā VSK.2.1.3; TS.2.6.6.2; MS.3.8.6: 103.7; KS.25.7 (bis); 35.8; JB.2.41; Aś.3.13.15; Apś.9.13.6,7; 14.28.6; Mś.3.1.32. See bhuvapataye. |
 |
bhūtāya | svāhā KS.35.8; śB.14.9.3.5; BṛhU.6.3.5; TB.3.8.18.5; Apś.20.12.9. |
 |
bhūtyai | svāhā TB.3.1.4.5; Apś.9.13.6. |
 |
bhuvaḥ | svaḥ MS.1.6.2: 87.3; 1.6.5 (quater): 94.11,13,15,19; Mś.1.5.4.13. |
 |
bhuvaḥ | svāhā MS.4.9.12: 134.3; JB.1.358 (bis); KB.6.12; ṣB.1.5.8; śB.14.9.3.7,12; BṛhU.6.3.7,12; ChU.4.17.5; Aś.1.11.13; śś.3.21.3; Lś.4.11.4; Mś.3.1.1; Kauś.5.13; 91.7; ApMB.1.10.10--13 (ApG.3.8.10); 2.12.11--14 (ApG.6.15.4); 2.22.22 (ApG.8.23.9); JG.1.3,4,12. See oṃ bhuvas svāhā, and cf. oṃ bhuvaḥ svadhā. |
 |
bhuvanapataye | svāhā VS.2.2; TS.2.6.6.3; MS.3.8.6: 103.7; KS.25.7 (bis); 35.8; JB.2.41; śB.1.3.3.17; Aś.3.13.15; Apś.9.13.6,7; Mś.3.1.32; Kauś.116.2. |
 |
bhuvanāya | svāhā Kauś.116.2. |
 |
bhuvapataye | svāhā VS.2.2; śB.1.3.3.17. P: bhuvapataye Kś.25.2.7. See bhūpataye svāhā. |
 |
bhuvat | svādhīr hotā havyavāṭ RV.1.67.2b. |
 |
bhuvāya | svāhā Kauś.116.2. |
 |
bhūyo-bhūyaḥ | śvaḥ-śvaḥ AVś.10.6.5e,6f,7g--9g,10h,11d,12f--17f. |
 |
brahma | svayaṃbhu TA.3.6.1. |
 |
brahmābhigūrtaṃ | svarākṣāṇaḥ MG.2.8.6d. See brahmādhiguptaḥ. |
 |
brahmahatyāyai | svāhā VS.39.13; TS.1.4.35.1; śB.13.3.5.3; TA.3.20.1; Mś.9.2.5.25. Cf. bhrūṇahatyāyai. |
 |
brahmalokāya | svāhā TB.3.1.5.6. |
 |
brahmaṇā | svaravo mitāḥ AVś.19.42.1b; AVP.8.9.5b; TB.2.4.7.10b. |
 |
brahmaṇe | svayaṃbhuve svāhā TA.3.6.1. |
 |
brahmaṇe | svāhā AVś.19.22.20; 23.29; 43.8; VS.39.13 (omitted in VSK.); AB.7.22.2,4; śB.14.9.3.6; TB.3.1.5.6; 12.2.4; Tā.10.67.2; MahānU.19.2; BṛhU.6.3.3. P: brahmaṇe Svidh.1.2.5. |
 |
brahmavarcasāya | svāhā TB.3.1.4.6; 5.10; 6.4. |
 |
bṛhadvayase | svāhā MS.3.12.14: 164.9. |
 |
bṛhaspataye | svāhā VS.10.5; 22.6; TS.1.8.13.3; 7.1.14.1; 16.1; MS.2.6.11: 70.8; 3.12.2: 160.10; KS.15.7; 39.2; KSA.1.5,7; śB.5.3.5.8; 13.1.3.3; TB.3.1.4.6; 8.6.4; Tā.10.67.2; MahānU.19.2; Apś.16.29.2. Cf. bṛhaspataya āṅgirasāya. |
 |
bṛhat | svaścandram amavad yad ukthyam RV.1.52.9a. |
 |
caitrāya | svāhā TB.3.1.4.12. |
 |
cakrapāṇaye | svāhā ṣB.5.10; AdB.10. |
 |
cakṣurbhyāṃ | svāhā KSA.3.6. See akṣībhyāṃ etc. |
 |
cakṣuṣe | svāhā VS.22.23; 39.3 (bis); MS.3.12.9: 163.8; śB.14.3.2.17 (bis); 9.3.4; TA.4.5.1; 15.1; BṛhU.6.3.4. |
 |
cākṣuṣmatyāya | svāhā TB.3.10.7.1. |
 |
caṃkramiṣyate | svāhā TS.7.1.19.3; KSA.1.10. |
 |
caṃkramitāya | svāhā TS.7.1.19.3; KSA.1.10. |
 |
caṃkramyamāṇāya | svāhā TS.7.1.19.3; KSA.1.10. |
 |
candramase | svāhā TS.1.8.13.3; 7.1.15.1; 17.1; MS.3.12.7: 162.16; 3.12.10: 163.10; KS.15.3; KSA.1.6,8; TB.3.1.6.1; 10.7.1; Tā.10.67.2; MahānU.19.2. Cf. candrāya svāhā. |
 |
candrāyā | svāhā AVś.19.43.4; VS.22.28,29,30; 39.2; MS.3.12.11: 163.16; KS.35.10; śB.14.3.2.11; Apś.14.25.11; Kauś.100.2; 135.9; Svidh.1.8.13. Cf. candramase svāhā. |
 |
carācarebhyaḥ | svāhā VS.22.29; TS.1.8.13.3; MS.3.12.10: 163.12; KS.15.3. |
 |
caran | svādum udumbaram AB.7.15.5b. See caran pakvam. |
 |
caraṇāya | svāhā TB.3.12.4.6. |
 |
carmaṇvate | svāhā TS.7.5.12.2. See carmavate. |
 |
carmavate | svāhā KSA.5.3. See carmaṇvate. |
 |
caṣālavantaḥ | svaravaḥ pṛthivyām RV.3.8.10b; TB.2.4.7.11b; Apś.7.28.2b. |
 |
catuḥṣaṣṭyai | svāhā KSA.2.5. |
 |
caturaśītyai | svāhā KSA.2.5. |
 |
caturbhyaḥ | svāhā TS.7.2.11.1; 13.1; 15.1; KSA.2.1,3,5. |
 |
caturdaśabhyaḥ | svāhā TS.7.2.11.1; 13.1. |
 |
caturdaśarcebhyaḥ | svāhā AVś.19.23.11. |
 |
caturviṃśatyai | svāhā KSA.2.5. |
 |
catvāriṃśate | svāhā TS.7.2.17.1; 18.1; KSA.2.1,3,5,6,7,8. |
 |
chandasaḥ | svād anuṣṭubhaḥ KS.37.13b. |
 |
citrabhāno | svardṛśam (VSK. svarvidam) RV.5.26.2b; SV.2.872b; VSK.24.21b. |
 |
citrāvaso | svasti te pāram aśīya VS.3.18; TS.1.5.5.4; 7.5; MS.1.5.2: 68.8; 1.5.9: 77.12; KS.6.9; 7.6; śB.2.3.4.22; śś.2.11.4; Mś.1.6.2.7. P: citrāvaso Kś.4.12.3; BṛhPDh.9.62. See arvāgvaso etc. |
 |
citrāyai | svāhā TB.3.1.4.12. |
 |
cittāya | svāhā Apś.5.24.2; HG.1.3.9. |
 |
cittaye | svāhā HG.1.3.9. Cf. cittyai svāhā. |
 |
cittyai | svāhā Apś.5.24.2. Cf. cittaye svāhā. |
 |
cupuṇīkāyai | svāhā TB.3.1.4.1. |
 |
dadate | svāhā TB.3.1.4.11. |
 |
dadbhyaḥ | svāhā TS.7.3.16.1; KSA.3.6; TB.3.8.17.4; Apś.20.11.12. |
 |
dadhe | svar ṇa haryataḥ RV.9.98.8d. |
 |
daivī | svastiḥ pari ṇaḥ syātam RV.3.38.9b. |
 |
daivī | svastir astu naḥ RVKh.10.191.5c; MS.4.13.10c: 214.14; śB.1.9.1.27; TB.3.5.11.1c; TA.1.9.7c; 3.1c (Introd.). |
 |
dakṣāya | svāhā TA.4.5.1. |
 |
dakṣiṇābhyaḥ | svāhā TS.7.4.21.1. See dakṣiṇāyai svāhā. |
 |
dakṣiṇāyai | svāhā KSA.4.10. See dakṣiṇābhyaḥ. |
 |
daṇḍapāṇaye | svāhā ṣB.5.4; AdB.4. |
 |
dandaśūkebhyaḥ | svāhā TB.3.1.4.7. |
 |
daśa | svadhābhir adhi sāno avye RV.9.92.4c. Cf. daśa svasāro adhi. |
 |
daśa | svasāro agruvaḥ samīcīḥ RV.3.29.13c; KS.38.13c; TB.1.2.1.19c; Apś.5.11.6c. |
 |
daśa | svasāro aditer upastha ā RV.9.71.5b. |
 |
daśa | svasāro adhi sāno avye RV.9.91.1c; SV.1.543c. Cf. daśa svadhābhir. |
 |
daśabhyaḥ | svāhā TS.7.2.11.1; 13.1; 16.1; 17.1; KSA.2.1,3,6,7. |
 |
daśarcebhyaḥ | svāhā AVś.19.23.7. |
 |
dātrasyāgne | svarpatiḥ (SV. svaḥ-) RV.8.44.18b; SV.2.883b; KS.40.14b. |
 |
dattvā | svargam avāpnoti ViDh.88.4c. |
 |
datvate | svāhā TS.7.5.12.1; KSA.5.3; TB.3.8.18.4; Apś.20.12.6. |
 |
daurārddhyai | svāhā TB.3.7.11.3; Apś.3.11.2. |
 |
deva | svadhāvo-mṛtasya nāma RV.3.20.3b; TS.3.1.11.6b; MS.2.13.11b: 162.3. |
 |
devaḥ | svadhāvo guhyaṃ bibharṣi VārG.16.7b. See nāma svadhāvan etc. |
 |
devarāṇāṃ | śvasurāya ca VārG.13.2b. |
 |
devayajanāya | svāhā MG.2.14.27. |
 |
devebhyaḥ | svar ābharat AVś.11.5.19d. |
 |
devebhyaḥ | svāhā VS.6.11; TS.3.1.4.4; 5.2; KS.3.6; śB.3.8.1.16; Tā.10.67.2; Kś.6.5.24; Apś.7.21.2; MahānU.19.2. See svāhā devebhyaḥ, and cf. viśvebhyo devebhyaḥ svāhā. |
 |
dhanadhānyai | svāhā Tā.10.67.2. |
 |
dhanajitaṃ | svarjitam (MS.KS. svarvidam) VS.11.8d; TS.4.1.1.3d; MS.2.7.1d: 74.9; KS.15.11d; śB.6.3.1.20d. |
 |
dhanvantaraye | svāhā JG.1.23. See prec. but one. |
 |
dharmarājāya | svāhā Rvidh.3.7.4. |
 |
dharmāya | svāhā Tā.10.67.1; MahānU.19.2. |
 |
dharṇasāya | svāhā MS.3.12.12: 164.1. |
 |
dhāryābhyaḥ | svāhā VS.22.25. |
 |
dhāvate | svāhā VS.22.8; TS.7.4.22.1; MS.3.12.3: 161.1; KSA.5.1. |
 |
dhruvakṣitaye | svāhā Tā.10.67.1; MahānU.19.2. |
 |
dhūmāya | svāhā VS.22.26; MahānU.19.2. |
 |
digbhyaḥ | svargaṃ lokam anusaṃtanu MS.2.13.3: 153.11. Cf. divaḥ svaḥ. |
 |
digbhyaḥ | svāhā VS.6.19; 22.27; 39.2; TS.7.1.15.1; MS.3.12.7: 162.13; KSA.1.6; śB.2.4.4.24; 3.8.3.35; 14.3.2.10; 9.3.6; BṛhU.6.3.6; Aś.2.4.13. See svāhā digbhyaḥ. |
 |
dīrghāyutvāya | svastaye VārG.4.5d,8c,16d. |
 |
diśaḥ | svar uṣasa indra citrāḥ RV.6.60.2c; KS.4.15c. |
 |
diśaḥ | svāhā Mś.1.7.2.16. |
 |
divaḥ | svaḥ (TB.Apś. suvaḥ) saṃtanu KS.39.8; TB.1.5.7.1; Apś.16.32.3. Cf. digbhyaḥ svargaṃ. |
 |
dive | svāhā AVś.5.9.1,5; AVP.6.13.10,15; VS.22.27,29; 39.1; TS.1.8.13.3; 7.1.15.1; 17.1; 5.11.1; MS.3.12.7: 162.13; 3.12.10: 163.10; KS.15.3; 37.15,16; KSA.1.6,8; 5.2; śB.14.3.2.8; 9.3.6; Tā.10.67.2; BṛhU.6.3.6; MahānU.19.2; śś.17.12.2; Kauś.28.17. |
 |
divi | svano yatate bhūmyopari RV.10.75.3a. |
 |
doṣabhyāṃ | svāhā TS.7.3.16.2; KSA.3.6. |
 |
draviṇāya | svāhā MS.3.12.12: 164.1. |
 |
dulāyai | svāhā TB.3.1.4.1. |
 |
dūrehetī | svanemī ugrau AVP.4.37.5b. See dūregavyūtī. |
 |
duvasyanti | svasāro ahrayāṇam RV.1.62.10d. |
 |
dvābhyāṃ | svāhā VS.22.34; TS.7.2.11.1; 13.1; MS.3.12.15: 164.13; KSA.2.1,3; TB.3.8.15.3; 16.1; Mś.9.2.2.31. |
 |
dvādaśabhyaḥ | svāhā TS.7.2.11.1; 13.1; 15.1; KSA.2.5. |
 |
dvādaśarcebhyaḥ | svāhā AVś.19.23.9. |
 |
dvānavatyai | svāhā KSA.2.5. |
 |
dvāpañcāśate | svāhā KSA.2.5. |
 |
dvāsaptatyai | svāhā KSA.2.5. |
 |
dvātriṃśate | svāhā KSA.2.5. |
 |
dve | svasārau vayatas tantram etat TB.2.5.5.3a. |
 |
dveṣṭi | śvaśrūr apa jāyā ruṇaddhi RV.10.34.3a. |
 |
dvitāya | svāhā TS.1.1.8.1; KS.1.8; Mś.1.2.4.3. See dvitāya tvā. |
 |
dyāvāpṛthivībhyāṃ | svāhā VS.22.28; 39.13; TS.3.4.2.1; MS.3.12.7: 162.16; 4.9.9: 129.12; KS.13.11,12; TA.4.10.3; 5.8.8; ApMB.2.6.10 (ApG.4.11.22); JG.1.23. P: dyāvāpṛthivībhyām Kś.20.8.7. |
 |
dyāvāpṛthivīyā | śvāvit KSA.7.10. See dyāvāpṛthivyā etc. |
 |
dyāvāpṛthivyā | śvāvit TS.5.5.20.1. See dyāvāpṛthivīyā etc. |
 |
e | svar jyotī3ḥ KA.3.231. See under e asme. |
 |
edhamānaḥ | svagṛhe śB.14.9.4.23b; BṛhU.6.4.23b; edhamānāḥ sve gṛhe Kauś.89.13b; edhamānā sve gṛhe ApMB.2.13.1d. See next. |
 |
eha | svarājo aśvinā vahantu RV.1.181.2d. |
 |
ehi | svargaṃ lokaṃ gacha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭhan virocamānām ehi yoniṃ praviśa Svidh.3.8.3. |
 |
ekacatvāriṃśate | svāhā KSA.2.2,4. |
 |
ekādaśabhyaḥ | svāhā TS.7.2.11.1; 12.1; 14.1; KSA.2.2,4. |
 |
ekādaśarcebhyaḥ | svāhā AVś.19.23.8. |
 |
ekadvṛcebhyaḥ | svāhā AVś.19.23.22. |
 |
ekanavatyai | svāhā KSA.2.2 (bis),4 (bis). |
 |
ekapañcāśate | svāhā KSA.2.2,4. |
 |
ekarcebhyaḥ | svāhā AVś.19.23.20. |
 |
ekasaptatyai | svāhā KSA.2.2,4. |
 |
ekaṣaṣṭyai | svāhā KSA.2.2,4. |
 |
ekaśatāya | svāhā VS.22.34; MS.3.12.15: 164.13. |
 |
ekāśītyai | svāhā KSA.2.2,4. |
 |
ekasmai | svāhā VS.22.34; TS.7.2.11.1; 12.1; MS.3.12.15: 164.13; KSA.2.1,2; TB.3.8.15.3; 16.1 (bis); Apś.20.10.7; 12.10; Mś.9.2.2.31. |
 |
ekāṣṭakāyai | svāhā JG.2.3. |
 |
ekatāya | svāhā TS.1.1.8.1; KS.1.8; Apś.1.25.15; Mś.1.2.4.3. See prec. |
 |
ekatriṃśatyai | svāhā KSA.2.2,4. |
 |
ekaviṃśatyai | svāhā KSA.2.2,4. |
 |
ekonacatvāriṃśate | svāhā KSA.2.1,2,4. See ekān na ca-. |
 |
ekonaṣaṣṭyai | svāhā KSA.2.1,2,4. See ekān na ṣa-. |
 |
ekonaśatāya | svāhā KSA.2.1,2,4. See ekān na śa-. |
 |
ekonāśītyai | svāhā KSA.2.1. See ekān nāśī-. |
 |
ekonaviṃśatiḥ | svāhā AVś.19.23.16. |
 |
ekonaviṃśatyai | svāhā KSA.2.1,2 (bis),4 (bis). See ekān na vi-. |
 |
etaṃ | svargaṃ sukṛtāv apītām AVś.12.3.44d. |
 |
etaṃ | svargaṃ gamayāntam agneḥ AVś.12.3.34d. |
 |
gadābhyaḥ | svāhā TB.3.1.4.8. |
 |
gaṇapataye | svāhā VS.22.30; MS.3.12.11: 163.15. |
 |
gaṇaśriye | svāhā VS.22.30; MS.3.12.11: 163.14; KS.35.10; Apś.14.25.11. |
 |
gandharvetarajanebhyaḥ | svāhā Mś.1.6.1.47. Cf. under itarajanebhyaḥ. |
 |
gandhāya | svāhā VS.22.7; TS.7.1.19.1; MS.3.12.3: 160.13; KSA.1.10. |
 |
gāthābhyaḥ | svāhā TS.7.5.11.2; KSA.5.2. |
 |
gatyai | svāhā TB.3.1.4.15; 5.15. |
 |
gaurāya | svāhā TS.7.3.18.1; KSA.3.8. |
 |
gāvau | svaṛṣabhe iva AVP.1.52.1b--4b. |
 |
gave | svāhā śś.17.12.3. |
 |
gharmāya | svāhā VS.39.12. Omitted at VSK.39.11. |
 |
ghoṣāya | svāhā VS.10.5; TS.1.8.13.3; MS.2.6.11: 70.8; śB.5.3.5.9. |
 |
ghrātāya | svāhā VS.22.7; TS.7.1.19.1; MS.3.12.3: 160.13; KSA.1.10. |
 |
ghṛtanirṇik | svāhutaḥ RV.3.27.5b; MS.4.10.1b: 141.6; KS.40.14b; TB.3.6.1.3b. |
 |
ghṛtaścutaṃ | svāram asvārṣṭām RV.2.11.7b. |
 |
ghṛtāt | svādīyo madhunaś ca vocata RV.8.24.20c; AVś.20.65.2c; AG.1.1.4c. |
 |
ghṛtena | svāhā VS.12.74; TS.5.6.4.1; MS.2.12.3: 146.4; 3.4.4: 49.11; KS.22.5; śB.7.2.3.8. |
 |
grāvabhyaḥ | svāhā MS.4.9.9: 129.11; TA.4.10.3; 5.8.7. |
 |
gṛhapāya | svāhā HG.2.9.2; ApMB.2.18.33 (ApG.7.20.5). |
 |
gṛhapyai | svāhā HG.2.9.2; ApMB.2.18.34. |
 |
gṛhebhyaḥ | svastaye Kauś.46.54b. See ā gṛhebhyaḥ svastaye. |
 |
gṛhītebhyaḥ | svāhā TS.7.3.19.1; 20.1; KSA.3.9,10. |
 |
gṛhyābhyaḥ | svāhā Tā.10.67.2; MahānU.19.2. |
 |
grīṣmāya | svāhā Apś.20.20.6. |
 |
grīvābhyaḥ | svāhā TS.7.3.16.1; KSA.3.6. |
 |
guṇebhyaḥ | svāhā AVś.19.22.16. |
 |
gurūn | svadhā namas tarpayāmi BDh.2.5.10.2. |
 |
gurupatnīḥ | svadhā namas tarpayāmi BDh.2.5.10.2. |
 |
idaṃ | svar idam id āsa vāmam RV.10.124.6a. |
 |
īdṛśāya | svāhā TS.7.3.17.1; KSA.3.7. |
 |
iha | svadhṛtiḥ (VS.śB.śG.JG. svadhṛtiḥ svāhā) VS.8.51; 22.19; MS.3.12.4: 161.11; AB.5.22.10; śB.4.6.9.8; 13.1.6.2; Aś.8.13.1; Lś.3.8.12; Apś.21.12.7; Mś.7.2.3.27; 9.2.2.5; śG.3.11.4; SMB.1.3.14; MG.1.1.22; JG.1.22. See iha vidhṛtiḥ. |
 |
īkṣamāṇāya | svāhā VS.22.8. |
 |
īkṣitāya | svāhā VS.22.8; MS.3.12.3: 161.5. |
 |
ilāndāyai | svāhā MS.4.2.1: 22.10. |
 |
iluvardāya | svāhā TB.3.8.20.5; Apś.20.21.6. See alivandāya. |
 |
imāḥ | svasāro ayam it pitā te AVP.4.14.4c. |
 |
ime | svargasya ūrjasvatī payasvatī JB.2.259. |
 |
īṃkārāya | svāhā TS.7.1.19.1; KSA.1.10; TB.3.8.8.1; Apś.20.6.3. See hiṃkārāya. |
 |
iṃkṛtāya | svāhā see īṃkṛtāya svāhā. |
 |
indra | svadhām anu hi no babhūtha RV.1.165.5d; KS.9.18d. See indraḥ etc. |
 |
indra | svadhāvo matsveha RV.3.41.8c; AVś.20.23.8c. |
 |
indra | svabdīva vaṃsagaḥ RV.8.33.2d; AVś.20.52.2d; 57.15d; SV.2.315d. |
 |
indra | svayugbhir matsveha (AVP. matsva madāya) mahe raṇāya AVś.2.5.4d; AVP.2.7.5cde. See indra sayugbhir. |
 |
indra | svādiṣṭhayā girā śacīvaḥ RV.3.53.2d. |
 |
indra | svāhā rarimā te madāya RV.3.35.1d; TB.2.7.13.1d. |
 |
indrāgnibhyāṃ | svāhā TB.3.1.4.14; śG.2.14.4; 5.3.3; Kauś.96.3; 97.6; 114.2; 128.2. P: indrāgnibhyām GDh.26.16; Svidh.1.2.5. Cf. svāhendrāgnibhyām. |
 |
indraḥ | svadhām anu hi no babhūtha MS.4.11.3d: 168.15. See indra etc. |
 |
indraḥ | svarṣā (TB. suvarṣā) janayann ahāni RV.3.34.4a; AVś.20.11.4a; TB.2.4.3.6a. |
 |
indraḥ | svaśvayur upa RV.8.45.7b. |
 |
indraḥ | svāhā pibatu yasya somaḥ RV.3.50.1a; AB.5.20.11. P: indraḥ svāhā Aś.8.7.23. |
 |
indraṃ | svapasā vahena VS.25.3; TS.5.7.14.1; 18.1; MS.3.15.3: 178.8; KSA.13.4,8. |
 |
indraṃ | svarājānaṃ yaja Mś.5.1.10.22. Cf. indrāya svarājñe. |
 |
indrapītaṃ | svarvidam RV.9.8.9b; SV.2.535b. |
 |
indrasakhā | svāyudhaḥ TB.2.5.7.1b. |
 |
indrasyaujase | svāhā MS.2.6.12: 71.13; 4.4.6: 57.2. See under indrasya balāya. |
 |
indrasyendriyāya | svāhā VS.10.23; śB.5.4.3.18. See under indrasya balāya. |
 |
indravāhā | svarvidā SV.2.62c. See prec. but one. |
 |
indravān | svavān bṛhad bhāḥ MS.1.1.13c: 8.11. P: indravān svavān MS.4.1.14: 19.8. See under prec. |
 |
indrāvān | svāhā TS.1.1.12.1; TB.3.3.7.8. See under indravān bṛhad. |
 |
indravāyū | svadhvaram RV.4.46.4b. |
 |
indrāya | svapasyāya vehat VS.24.1; MS.3.13.12: 168.13. |
 |
indrāya | svarājñe trayaḥ śitibhasadaḥ TS.5.6.17.1; KSA.9.7. |
 |
indrāya | svarājñe 'nubrūhi Mś.5.1.10.23. Cf. MS.2.2.8: 22.1, and indraṃ svarājānaṃ. |
 |
indrāya | svāhā AVś.19.43.6; VS.10.5; 22.6,27; TS.1.4.28.1; 8.13.3; 7.1.14.1; MS.2.6.11: 70.8; 3.12.2: 160.10; 3.12.7: 162.12; KS.15.7; ṣB.5.3; AdB.3; TB.3.1.5.2; śB.5.3.5.9; 12.6.1.17; 13.1.3.3; Tā.10.67.2; Kś.15.5.34; 18.5.15; Apś.18.16.11; Mś.7.1.3.25; 9.1.3.23; Kauś.104.2; 113.2; 135.9; HG.1.2.14; JG.1.3; MahānU.19.2; Svidh.1.8.10. P: indrāya GDh.26.16; Svidh.1.2.5; 3.3.5. Cf. svāhendrāya. |
 |
invakābhyaḥ | svāhā TB.3.1.4.3. |
 |
iṣaṃ | svar abhijāyanta dhūtayaḥ RV.1.168.2b. |
 |
iṣaṃ | svaś ca dhīmahi RV.7.66.9c; SV.2.419c; AB.6.7.2; GB.2.5.13. |
 |
iṣāya | svāhā VS.22.31; MS.3.12.3: 164.6. |
 |
iṣṭakā | svargo lokaḥ MS.2.7.16 (bis): 99.4,6; KS.39.3; Apś.16.23.10 (bis). |
 |
iṣṭebhyaḥ | svāhā vaṣaḍ aniṣṭebhyaḥ svāhā TB.3.7.11.3; Apś.3.11.2; Kauś.5.13. P: iṣṭebhyaḥ svāhā Apś.9.12.7. See svāheṣṭibhyaḥ. |
 |
īśvarāya | svāhā ṣB.5.3--12; AdB.3--12. |
 |
itarajanebhyaḥ | svāhā Aś.2.4.13; Mś.1.6.1.47. Cf. sarpetarajanāñ. |
 |
iyaṃ | svastiḥ saṃvatsarīyā parivatsarīyedāvatsarīyānuvatsarīyodvatsarīyā KS.13.15ab; Mś.1.6.4.21ab. Cf. iduvatsarāya. |
 |
jaganvāṃsā | svarṇaram RV.5.64.1d. |
 |
jāgariṣyate | svāhā TS.7.1.19.2; KSA.1.10. |
 |
jāgaritāya | svāhā TS.7.1.19.2. See jāgṛtāya. |
 |
jāgradduṣvapnyaṃ | svapneduṣvapnyam AVś.16.6.9. |
 |
jāgrate | svāhā VS.22.7; TS.7.1.19.2; MS.3.12.3: 160.15; KSA.1.10. |
 |
jāgṛtāya | svāhā KSA.1.10. See jāgaritāya. |
 |
jahi | śvayātum uta kokayātum RV.7.104.22b; AVś.8.4.22b. |
 |
janat | svāhā Kauś.91.9. |
 |
jaṅghābhyāṃ | svāhā TS.7.3.16.2 (bis); KSA.3.6 (bis). |
 |
javāya | svāhā VS.22.8; MS.3.12.3: 160.17. |
 |
jayantāya | svāhā ApMB.2.18.13,30 (ApG.7.20.4); HG.2.8.5,8 (bis). |
 |
jayāyai | svāhā MG.2.13.6. |
 |
jehamānasya | svanayan niyudbhiḥ RV.10.3.6b. |
 |
jeṣaḥ | svarvatīr apaḥ RV.1.10.8c. Cf. jeṣat etc., and ajaiḥ etc. |
 |
jeṣat | svarvatīr apaḥ RV.8.40.10e. Cf. jeṣaḥ etc., and ajaiḥ etc. |
 |
jinvethāṃ | svapatyā madhvā vītam KS.4.4. |
 |
jñātīn | svadhā namas tarpayāmi BDh.2.5.10.2. |
 |
jñātipatnīḥ | svadhā namas tarpayāmi BDh.2.5.10.2. |
 |
jumbakāya | svāhā VS.25.9; MS.3.15.8: 180.3; KSA.5.7; śB.13.3.6.5; TB.3.9.15.3; Kś.20.8.16; Apś.20.22.6; Mś.9.2.5.25. |
 |
jyaiṣṭhyāya | svāhā TB.3.1.5.2. |
 |
jyeṣṭhāya | svāhā śB.14.9.3.4; BṛhU.6.3.4. |
 |
jyeṣṭhāyai | svāhā TB.3.1.5.2. |
 |
jyotiṣe | svāhā VS.22.30; MS.3.12.11: 163.16; KS.35.10; TB.3.10.7.1; Apś.14.25.11. |
 |
jyotiṣmatyāya | svāhā TB.3.10.7.1. |
 |
kalyāṇāya | svāhā TB.3.10.7.1. Cf. BṛhPDh.3.83. |
 |
kāmacārāya | svāhā TB.3.1.4.13. |
 |
kāmakāmāya | svāhā VāDh.23.3. |
 |
kamalāya | svāhā TS.7.3.18.1; KSA.3.8. |
 |
kāmāya | svāhā KS.37.15,16; JB.1.362 (bis); TB.3.1.4.15; 5.4,15; 12.2.3; TA.2.18.1 (bis); Tā.10.61.1; 67.2; MahānU.18.2; 19.2; AG.4.3.26; Kauś.81.31; PG.3.12.9 (bis); JG.1.4; BDh.2.1.1.34 (bis); 4.2.10 (bis); GDh.25.4 (bis); VāDh.23.3. Cf. agnaye kāmāya svāhā. |
 |
kāmāyai | svāhā MG.2.13.6. See kāmyāyai svāhā. |
 |
kāmenājanayan | svaḥ (TA. punaḥ) AVś.19.52.3d; TA.3.15.2d. See prec. but two. |
 |
kāmyāyai | svāhā MS.4.2.1: 22.10; Mś.9.5.5.7; 9.5.6.18. See kāmāyai svāhā. |
 |
kāṇḍebhyaḥ | svāhā TS.7.3.19.1. |
 |
kaṇḍūyamānāya | svāhā TS.7.1.19.3; KSA.1.10. |
 |
kaṇḍūyiṣyate | svāhā TS.7.1.19.3; KSA.1.10. |
 |
kaṇḍūyitāya | svāhā TS.7.1.19.3; KSA.1.10. |
 |
karat | svāhā Kauś.91.11. See karat. |
 |
karmaṇi-karmaṇi | svāhā PG.2.17.9e. |
 |
karṇā | śvāvit tad abravīt (AVP. śvāvid abravīt) AVś.5.13.9a; AVP.8.2.8a. Cf. Kauś.29.11. See kuṣumbhakas. |
 |
karṇābhyāṃ | svāhā TS.7.3.16.1. See śrotrābhyāṃ etc. |
 |
karṇavate | svāhā KSA.5.3. See karṇine. |
 |
karṇine | svāhā TS.7.5.12.1. See karṇavate. |
 |
kasmai | svāhā VS.22.20; TS.7.3.15.1; MS.3.12.5: 161.12; KSA.3.5; śB.13.1.8.2; TB.3.8.11.1; Mś.9.2.2.16. |
 |
kaṣotkāya | svāhā TA.10.59.1; Tā.10.66. See khakholkāya. |
 |
kaśyapasya | svarvidaḥ SV.1.361a. |
 |
kāṭākṣāya | svāhā KS.40.4. |
 |
katamasmai | svāhā VS.22.20; TS.7.3.15.1; MS.3.12.5: 161.12; KSA.3.5; śB.13.1.8.2; TB.3.8.11.1. |
 |
kāṭāya | svāhā (Apś. tvā) MS.3.12.12: 164.2; Apś.17.2.6. |
 |
kāya | svāhā VS.22.20; TS.7.3.15.1; MS.3.12.5: 161.12; KSA.3.5; śB.13.1.8.2; TB.3.8.11.1; Kś.20.4.3; Mś.9.2.2.16. |
 |
keśebhyaḥ | svāhā TS.7.3.16.1; KSA.3.6. |
 |
keśinī | śvalominīḥ ApMB.2.13.10a (ApG.6.15.6); HG.2.3.7a. |
 |
khakholkāya | svāhā MahānU.20.23. See kaṣotkāya. |
 |
khalyābhyaḥ | svāhā KSA.4.2. See khanyābhyaḥ. |
 |
khanyābhyaḥ | svāhā TS.7.4.13.1. See khalyābhyaḥ. |
 |
khyātre | svāhā TA.6.2.1. |
 |
kīdṛśāya | svāhā TS.7.3.17.1; KSA.3.7. |
 |
kīkasābhyaḥ | svāhā TS.7.3.16.1; KSA.3.6. |
 |
kiraṇapāṇaye | svāhā ṣB.5.12; AdB.12. |
 |
krāṇasya | svasminn añjasi RV.1.132.2c. |
 |
krandate | svāhā VS.22.7; TS.7.1.19.1; MS.3.12.3: 160.12; KSA.1.10. |
 |
kratave | svāhā VS.9.20; 18.28; 22.32; MS.1.11.3: 163.17; KS.14.1; śB.5.2.1.2; TA.4.5.1. |
 |
kṛṣṇaitāya | svāhā TS.7.3.17.1; KSA.3.7. |
 |
kṛṣṇāya | svāhā VS.25.1; TS.7.3.18.1; MS.3.15.2: 178.4; KSA.3.8; TB.3.8.17.4; Apś.20.6.4; 11.13. |
 |
kṛtāya | svāhā VS.22.8; MS.3.12.3: 161.7. |
 |
kṛttikābhyaḥ | svāhā TB.3.1.4.1. |
 |
kṣatrāya | svāhā AB.7.22.6 (bis); śB.14.9.3.6; BṛhU.6.3.6. |
 |
kṣṇotreṇeva | svadhitiṃ saṃ śiśītam RV.2.39.7d. |
 |
kṣudhe | svāhā TS.7.1.17.1; KSA.1.8; 5.6; Tā.10.66; SMB.2.6.16; GG.4.9.15; KhG.4.3.15. |
 |
kṣudrebhyaḥ | svāhā AVś.19.22.6; 23.21. |
 |
kṣutpipāsābhyāṃ | svāhā SMB.2.6.17; GG.4.9.15. Cf. kṣutpipāsāya. |
 |
kṣutpipāsāya | svāhā Tā.10.66. Cf. kṣutpipāsābhyāṃ. |
 |
kūjate | svāhā VS.22.7; MS.3.12.3: 160.15. |
 |
kulyābhyaḥ | svāhā KSA.4.2. See kūlyābhyaḥ. |
 |
kūlyābhyaḥ | svāhā TS.7.4.13.1. See kulyābhyaḥ. |
 |
kūpyābhyaḥ | svāhā VS.22.25; TS.7.4.13.1; KSA.4.2; TB.3.8.17.5; Apś.20.11.17. |
 |
kurvate | svāhā VS.22.8; MS.3.12.3: 161.7. |
 |
kūṣmāṇḍarājaputrāya | svāhā MG.2.14.27. |
 |
mā | svadhitis tanva (TS. tanuva) ā tiṣṭhipat te RV.1.162.20b; VS.25.43b; TS.4.6.9.4b; KSA.6.5b. |
 |
mā | svasāram uta svasā AVś.3.30.3b; AVP.5.19.3b. |
 |
mādayāse | svarṇare RV.8.65.2b. Cf. mādayasva etc. |
 |
mādayasva | svarṇare RV.8.103.14d. Cf. mādayāse etc. |
 |
mādhavāya | svāhā VS.22.31; MS.3.12.13: 164.5. |
 |
madhave | svāhā VS.22.31; MS.3.12.13: 164.5; Mś.1.7.2.7. |
 |
madhu | svādma duduhe jenyā gauḥ RV.3.31.11d. |
 |
madhujihvaḥ | svāhutaḥ RV.1.44.6b. |
 |
madhvaḥ | svādiṣṭham īṃ piba RV.8.49 (Vāl.1).4b. |
 |
madhyāt | svasrām anu jaghāna sarvam AVP.5.27.7c. |
 |
madhyāya | svāhā TS.7.2.20.1; KSA.2.10; TB.3.8.16.4. |
 |
maghābhyaḥ | svāhā TB.3.1.4.8. |
 |
mahadbhūtādhipataye | svāhā ṣB.5.8; AdB.8. |
 |
mahāgaṇebhyaḥ | svāhā AVś.19.22.17. |
 |
mahaso-mahaso | svaḥ TA.1.1.2b; 21.1b. |
 |
mahat | svāhā Kauś.91.13. |
 |
mahatkāṇḍāya | svāhā AVś.19.23.18. |
 |
mahobhyaḥ | svāhā TS.7.4.14.1; KSA.4.3; Apś.20.11.18. |
 |
majjabhyaḥ | svāhā VS.39.10 (bis); TS.7.3.16.2; KSA.3.6. |
 |
majjanvate | svāhā TS.7.5.12.2; KSA.5.3. |
 |
mama | svanāt kṛdhukarṇo bhayāte RV.10.27.5c. |
 |
māṃsanvate | svāhā TS.7.5.12.2. See māṃsavate. |
 |
māṃsavate | svāhā KSA.5.3. See māṃsanvate. |
 |
māṃsāya | svāhā TS.7.3.16.2; KSA.3.6. See next. |
 |
māṃsebhyaḥ | svāhā VS.39.10 (bis). See prec. |
 |
maṃsīmahi | svayaśaso marudbhiḥ RV.1.136.7b. |
 |
manase | svāhā VS.22.23; TS.7.3.15.1; MS.3.12.9: 163.8; KSA.3.5; śB.14.9.3.4; TB.3.8.11.1; 12.4.5; TA.4.5.1; 15.1; BṛhU.6.3.4. |
 |
manasvine | svāhā TS.7.5.12.1; KSA.5.3. |
 |
mandamānaḥ | svāyudha RV.9.65.5b; SV.2.136b. |
 |
mandra | svadhāva ṛtajāta sukrato RV.1.144.7b. Cf. prec. but two. |
 |
mandrā | svarvācy aditir anāhataśīrṣṇī vāg juṣāṇā somasya tṛpyatu (Mś. pibatu) TS.3.2.5.1; Mś.2.4.1.37. |
 |
maṅgalikebhyaḥ | svāhā AVś.19.23.28. |
 |
manojuvā | svatavaḥ parvatena RV.6.22.6b; AVś.20.36.6b. |
 |
manthine | svāhā śB.12.6.1.26. |
 |
manuḥ | svāyaṃbhuvo 'bravīt N.3.4d. |
 |
manyave | svajaḥ TS.5.5.14.1; KSA.7.4. |
 |
manyave | svāhā Tā.10.62; MahānU.18.3. |
 |
marīcayaḥ | svāyaṃbhuvāḥ TA.1.27.2a. |
 |
marudbhya | svatavadbhyaḥ JB.2.176 (bis). |
 |
marudbhya | svāpibhyaḥ JB.2.176 (bis). |
 |
marudbhyaḥ | svatavadbhyo 'nusṛṣṭān VS.24.16; MS.3.13.14: 171.7; Apś.20.14.10. |
 |
marudbhyaḥ | svāhā VS.22.28; MS.3.12.7: 163.1. |
 |
mārutāya | svatavase bharadhvam RV.6.66.9b; TS.4.1.11.3b; MS.4.10.3b: 150.8; KS.20.15b; TB.2.8.5.5b. |
 |
māsebhyaḥ | svāhā VS.22.28; TS.7.1.15.1; MS.3.12.7: 162.15; KSA.1.6; TB.3.1.6.1. |
 |
mastiṣkāya | svāhā TS.7.3.16.1; KSA.3.6. |
 |
mātṝḥ | svadhā namas tarpayāmi BDh.2.5.10.1. |
 |
matsarāsaḥ | svarvidaḥ RV.9.21.1c; 107.14d. See next but one. |
 |
māva | svāpsīt kadā cana AVP.9.29.6d. |
 |
mayi | svadhṛtiḥ (JG. adds svāhā) Lś.3.8.12; SMB.1.3.14; JG.1.22. |
 |
mayi | svāhā TA.1.31.6. |
 |
medobhyaḥ | svāhā VS.39.10 (bis). See medasaḥ svāhā. |
 |
meghāya | svāhā VS.22.26; TS.7.5.11.1; KSA.5.2. |
 |
meghayantyai | svāhā TB.3.1.4.1. |
 |
meghāyate | svāhā TS.7.5.11.1; KSA.5.2. |
 |
meghāyiṣyate | svāhā TS.7.5.11.1; KSA.5.2. |
 |
meghāyitāya | svāhā KSA.5.2. |
 |
meghitāya | svāhā TS.7.5.11.1; KSA.5.2. |
 |
mīḍhuṣe | svāhā HG.2.8.5; ApMB.2.18.11. |
 |
mīḍhuṣyai | svāhā HG.2.8.5; ApMB.2.18.12. |
 |
mitradheyāya | svāhā TB.3.1.5.1. |
 |
mitrāya | svāhā VS.22.6; TS.7.1.14.1; 16.1; MS.3.12.2: 160.10; KSA.1.5,7; śB.12.6.1.11; 13.1.3.3; TB.3.1.5.1; 8.6.5; Apś.9.9.14. |
 |
mo | ṣvatvam asmān tarādhān MS.4.9.12c: 133.3 (corrupt). See under mā no andhe. |
 |
modāya | svāhā KSA.1.5. |
 |
mṛgaśīrṣāya | svāhā TB.3.1.4.3. |
 |
mṛtyave | svāhā VS.39.13; KSA.5.8; śB.13.3.5.2; TB.3.9.15.1 (ter); TA.6.10.1; Tā.10.58 (bis); Apś.20.22.6; Mś.9.2.5.25; Kauś.135.9. |
 |
mukhavate | svāhā TS.7.5.12.1; KSA.5.3. |
 |
mukhāya | svāhā TS.7.3.16.1; KSA.3.6. |
 |
mūlāya | svāhā TB.3.1.5.3. |
 |
mūlebhyaḥ | svāhā VS.22.28; TS.7.3.19.1; 20.1; MS.3.12.7: 163.1; KSA.3.9,10; TB.3.8.17.4; Apś.20.11.14. |
 |
mūrdhne | svāhā VS.22.32; TS.7.3.16.1; KSA.3.6. |
 |
na | svadhitir vananvati RV.8.102.19b. |
 |
na | svapnāya spṛhayanti RV.8.2.18b; AVś.20.18.3b; SV.2.71b. |
 |
na | svairī svairiṇī kutaḥ ChU.5.11.5d. |
 |
nabhase | svāhā VS.22.31; MS.3.12.13: 164.6. |
 |
nabhasyāya | svāhā VS.22.31; MS.3.12.13: 164.6. |
 |
nabhobhyaḥ | svāhā TS.7.4.14.1; KSA.4.3; Apś.20.11.18. |
 |
nābhyai | svāhā VS.39.2; śB.14.3.2.15. |
 |
nādeyībhyaḥ | svāhā TS.7.4.13.1; KSA.4.2. |
 |
naghābhyaḥ | svāhā TB.3.1.4.8. Misprint for ma-. |
 |
nahi | svam āyuś cikite janeṣu RV.7.23.2c; AVś.20.12.2c. |
 |
naigūrasya | svasaḥ AVP.10.1.3b. |
 |
nairṛtyai | svāhā VāDh.23.3. Cf. nirṛtyai svāhā. |
 |
nākapṛṣṭhaṃ | svarvidām AVP.12.10.10b. |
 |
nakiḥ | svaśva ānaśe RV.1.84.6d; SV.2.300d. |
 |
nakṣatrādhipataye | svāhā ṣB.5.9; AdB.9. |
 |
nakṣatrāya | svāhā TB.3.1.6.4. |
 |
nakṣatrebhyaḥ | svāhā VS.22.28,29; 39.2; TS.1.8.13.3; 7.1.15.1; MS.3.12.7: 162.14; 3.12.10: 163.11; KS.15.3; KSA.1.6; śB.14.3.2.12; TB.3.1.6.5; Tā.10.67.2; MahānU.19.2. |
 |
nakṣatriyebhyaḥ | svāhā VS.22.28; MS.3.12.7: 162.14. |
 |
naktaṃcāriṇī | svāsā HG.2.3.7a. See niśīthacāriṇī. |
 |
nakulāya | svāhā TS.7.3.18.1. |
 |
nāma | svadhāvan guhyaṃ (ApMB. svadhāvat svaryaṃ) bibharṣi RV.5.3.2b; ApMB.1.5.12b. See devaḥ svadhāvo etc. |
 |
nāma | svarīṇāṃ sadane guhā yat RV.10.68.7b; AVś.20.16.7b. |
 |
namaḥ | svapadbhyo jāgradbhyaś ca vo namaḥ VS.16.23; TS.4.5.3.2; MS.2.9.4: 123.11; KS.17.13. |
 |
namaḥ | svarubhyaḥ MS.3.9.4: 120.11; Apś.7.28.2. |
 |
namaḥ | svarubhyo bṛhadbhyo mārutebhyaḥ MS.3.9.4: 120.15; Mś.1.8.6.22. |
 |
namaḥ | svāyudhāya ca sudhanvane ca VS.16.36; TS.4.5.7.1; MS.2.9.7: 125.12; KS.17.14. P: namaḥ svāyudhāya Apś.17.11.4. |
 |
namaḥ | svāhā GDh.27.9; BṛhPDh.3.80. |
 |
namaḥ | śvanibhyo (MS. śvanībhyo) mṛgayubhyaś ca vo namaḥ VS.16.27; MS.2.9.5: 124.7; KS.17.13. See namo mṛgayubhyaḥ. |
 |
namaḥ | śvabhyaḥ śvapatibhyaś ca vo namaḥ VS.16.28; TS.4.5.4.2; MS.2.9.5: 124.8; KS.17.13. P: namaḥ śvabhyaḥ BṛhPDh.9.178. |
 |
namasvinaḥ | sva ṛtasya dhāman RV.7.36.5b. |
 |
nandāyai | svāhā MG.2.13.6. |
 |
nārāśaṃsībhyaḥ | svāhā TS.7.5.11.2; KSA.5.2. |
 |
nāsikābhyāṃ | svāhā TS.7.3.16.1; KSA.3.6. |
 |
navabhyaḥ | svāhā TS.7.2.11.1; 12.1; 14.1; KSA.2.1,2,4. |
 |
navacatvāriṃśate | svāhā TS.7.2.11.1; 12.1; 14.1; KSA.2.1,2,4. |
 |
navarcebhyaḥ | svāhā AVś.19.23.6. |
 |
navaṣaṣṭyai | svāhā TS.7.2.11.1; 12.1; 14.1; KSA.2.1,2,4. |
 |
navāśītyai | svāhā TS.7.2.11.1; 12.1; 14.1; KSA.2.1,2,4. |
 |
navatyai | svāhā TS.7.2.17.1; KSA.2.1,3,6,7. |
 |
navaviṃśatyai | svāhā TS.7.2.11.1; 12.1; 14.1; KSA.2.1,2,4. |
 |
ni | ṣvāpayā mithūdṛśā RV.1.29.3a; AVś.20.74.3a. |
 |
ni | svaṣṭrān yuvati hanti vṛtram RV.10.42.5d; AVś.20.89.5d. |
 |
nihākāyai | svāhā TS.7.5.11.1; KSA.5.2. |
 |
nīhārāya | svāhā VS.22.26; TS.7.5.11.1; KSA.5.2. |
 |
nikaṣamāṇāya | svāhā TS.7.1.19.3; KSA.1.10. |
 |
nikaṣiṣyate | svāhā TS.7.1.19.3; KSA.1.10. |
 |
nikaṣitāya | svāhā TS.7.1.19.3; KSA.1.10. |
 |
nīlanakhebhyaḥ | svāhā AVś.19.22.4. |
 |
nimeṣāya | svāhā VS.22.8; MS.3.12.3: 161.6. |
 |
nipadyamānāya | svāhā TS.7.1.19.2; KSA.1.10. |
 |
nipannāya | svāhā TS.7.1.19.2; KSA.1.10. |
 |
nipatsyate | svāhā TS.7.1.19.2; KSA.1.10. |
 |
nirṛtyai | svāhā Mś.5.2.10.27; 9.1.1.37. Cf. nairṛtyai. |
 |
niṣaṅgibhyaḥ | svāhā HG.2.9.2,5. See niṣaṅgiṇe. |
 |
niṣaṅgiṇe | svāhā ApMB.2.18.45 (ApG.7.20.6). See niṣaṅgibhyaḥ. |
 |
niṣaṇṇāya | svāhā VS.22.8; TS.7.1.19.1; MS.3.12.3: 161.2; KSA.1.10. |
 |
niṣatsyate | svāhā TS.7.1.19.1; KSA.1.10. |
 |
niṣīdate | svāhā TS.7.1.19.1; KSA.1.10. |
 |
niśīthacāriṇī | svasā ApMB.2.14.2a (ApG.6.15.6). See naktaṃcāriṇī. |
 |
niṣkṛtyai | svāhā VS.39.12; TB.3.7.11.3; Apś.3.11.2. |
 |
niṣṭyāyai | svāhā TB.3.1.4.13. |
 |
nitatnyai | svāhā TB.3.1.4.1. |
 |
nivekṣyate | svāhā TS.7.1.19.1; KSA.1.10. |
 |
niviśamānāya | svāhā TS.7.1.19.1; KSA.1.10. |
 |
niviṣṭāya | svāhā VS.22.7; TS.7.1.19.1; MS.3.12.3: 160.13; KSA.1.10. |
 |
niyutāya | svāhā TS.7.2.20.1; KSA.2.10; TB.3.8.16.2. |
 |
nota | svavṛṣṭiṃ made asya yudhyataḥ RV.1.52.14c. |
 |
nṛcakṣase | svāhā śB.12.6.1.31. |
 |
nyarbudāya | svāhā TS.7.2.20.1; TB.3.8.16.3; KSA.2.10. |
 |
ojase | svāhā TA.4.5.1. |
 |
oṃ | svaḥ (TA.BDh. suvaḥ) TA.10.27.1; Tā.10.35; MahānU.15.2; Kauś.3.13. Cf. svaḥ. |
 |
oṃ | svadhā GB.2.1.24; śB.2.6.1.24; Aś.2.19.18; Kś.5.9.11; Mś.1.7.6.32; AG.4.7.30. See ā svadhā, and astu svadhā. |
 |
oṃ | svadhocyatām AG.4.7.30. Cf. under astu svadheti. |
 |
oṃ | svar janat GB.1.3.3; 2.2.14. |
 |
oṃ | svaḥ śaṃ tvā gṛhṇe sahasrapoṣāya Kauś.3.13. |
 |
oṃ | svasti śG.2.18.4. |
 |
oṃ | svas svāhā KA.1.198.17. See svaḥ svāhā. |
 |
oṃ | svāhā TA.10.61.1; MahānU.21.1; Kauś.5.13; ApMB.1.10.10--13; 2.12.11--14 (ApG.3.8.10; 6.15.4); BDh.2.10.17.18. Cf. svāhā. |
 |
oṣadhībhyaḥ | svāhā VS.22.28,29; TS.1.8.13.3; 7.3.19.1; MS.3.12.7: 163.3; 3.12.10: 163.11; KS.3.8; 15.3; KSA.3.9; TB.3.1.4.3; 8.17.4; Apś.20.11.14. |
 |
oṣadhivanaspatibhyaḥ | svāhā Tā.10.67.1; MahānU.19.2. |
 |
oṣṭhābhyāṃ | svāhā TS.7.3.16.1; KSA.3.6. |
 |
pādavate | svāhā KSA.5.3. See padvate. |
 |
padbhyaḥ | svāhā TS.7.3.16.2; KSA.3.6. |
 |
padvate | svāhā TS.7.5.12.1. See pādavate. |
 |
pājasyāya | svāhā TS.7.3.16.1; KSA.3.6. |
 |
pākalāya | svāhā TS.7.3.18.1. See pālavāya. |
 |
pālavāya | svāhā KSA.3.8. See pākalāya. |
 |
palāyitāya | svāhā TS.7.1.13.1; 19.1; KSA.1.4,10. |
 |
palvalyābhyaḥ | svāhā TS.7.4.13.1; KSA.4.2. |
 |
pañcabhyaḥ | svāhā TS.7.2.11.1; 12.1; 14.1; 16.1; KSA.2.1,2,4,6. |
 |
pañcacatvāriṃśate | svāhā KSA.2.6. |
 |
pañcadaśabhyaḥ | svāhā TS.7.2.11.1; 12.1; 14.1; 16.1; KSA.2.6. |
 |
pañcadaśarcebhyaḥ | svāhā AVś.19.23.12. |
 |
pañcanavatyai | svāhā TS.7.2.16.1; KSA.2.6. |
 |
pañcapañcāśate | svāhā KSA.2.6. |
 |
pañcarcebhyaḥ | svāhā AVś.19.23.2. |
 |
pañcaṣaṣṭyai | svāhā KSA.2.6. |
 |
pañcāśate | svāhā TS.7.2.17.1; 19.1; KSA.2.1,3,6,7,9. |
 |
pañcāśītyai | svāhā KSA.2.6. |
 |
pañcatriṃśate | svāhā KSA.2.6. |
 |
pañcaviṃśatyai | svāhā KSA.2.6. |
 |
panthāṃ | svargam adhi rohayainam AVś.11.1.30b. |
 |
parā | svapnamukhāḥ śucaḥ AVś.7.100.1d. See paraḥ svapna. |
 |
paraḥ | svapna mukhā kṛdhi Kś.25.11.20d. See parā svapna-. |
 |
parameṣṭhine | svāhā śB.12.6.1.3; Tā.10.67.2; MahānU.19.2. |
 |
parārdhāya | svāhā TS.7.2.20.1; KSA.2.10; TB.3.8.16.4. |
 |
parāvalgate | svāhā TS.7.1.13.1; KSA.1.4. |
 |
pari | svayaṃ cinuṣe annam āsye (SV. āsani) RV.10.91.5d; SV.2.332d. |
 |
pari | svayaṃ medham ṛjro jajāna SV.2.1193d. |
 |
pari | svā see pari suvā-. |
 |
pari | śvabhreva duritāni vṛjyām RV.2.27.5d. |
 |
pari | ṣvajadhvaṃ daśa kakṣyābhiḥ RV.10.101.10c. |
 |
pari | ṣvajante (SV. -ta) janayo yathā patim RV.10.43.1c; AVś.20.17.1c; SV.1.375c. |
 |
pari | ṣvajasva jāyāṃ sumanasyamānaḥ AVś.14.2.39b; ApMB.1.11.7b. |
 |
pari | ṣvajāte (AVś. -tai) libujeva vṛkṣam RV.10.10.13d,14b; AVś.18.1.15d,16b; N.6.28d; 11.34b. Cf. yathā vṛkṣaṃ libujā. |
 |
parijmeva | svadhā gayaḥ RV.6.2.8c. |
 |
pariplavebhyaḥ | svāhā VS.22.29; TS.1.8.13.3; MS.3.12.10: 163.12; KS.15.3. |
 |
paripruṣṇate | svāhā TS.7.5.11.2; KSA.5.2. |
 |
paripūrṇāya | svāhā Kauś.122.2. |
 |
paririktāya | svāhā KSA.3.10. See prariktāya. |
 |
parisaṃtānebhyaḥ | svāhā TS.7.4.21.1; KSA.4.10. |
 |
pariśiṣṭāya | svāhā TS.7.3.20.1; KSA.3.10. |
 |
parītyai | svāhā TB.3.1.5.8. |
 |
parivahantībhyaḥ | svāhā TS.7.4.14.1. |
 |
parivañcate | svāhā TS.7.4.22.1; KSA.5.1. |
 |
parivarṣate | svāhā TS.7.5.11.1; KSA.5.2. |
 |
parṇebhyaḥ | svāhā TS.7.3.20.1; KSA.3.10. |
 |
pārśvābhyāṃ | svāhā TS.7.3.16.1; KSA.3.6. |
 |
parvabhyaḥ | svāhā TS.7.4.21.1; KSA.3.9; 4.10. |
 |
paryāyikebhyaḥ | svāhā AVś.19.22.7. |
 |
pāśapāṇaye | svāhā ṣB.5.5; AdB.5. |
 |
paśubhyaḥ | svāhā TB.3.1.4.4,9; 5.12. |
 |
paśupataye | svāhā ṣB.5.11; AdB.11; śG.4.16.2. See prec. two. |
 |
paśyate | svāhā TS.7.5.12.1; KSA.5.3. |
 |
patayadbhyas | svāhā KS.15.3. |
 |
paurṇamāsyai | svāhā TB.3.1.4.15. |
 |
pavamāna | svardṛśam RV.9.65.11b; SV.1.480c; 2.134c,154b. See next but one. |
 |
pavamāna | svar vidaḥ RV.9.59.4a. |
 |
pavamāna | svādhyaḥ RV.9.65.4c. See prec. but one. |
 |
pavamānaḥ | svadhvaraḥ RV.9.3.8c; SV.2.613c. |
 |
pavamānaḥ | svarjanaḥ (TB.ApśḥG.BDh. suvar-) MS.3.11.10a: 155.11; KS.38.2a; TB.1.4.8.1a; 2.6.3.4; Apś.10.7.13a; 14.30.1; HG.1.10.2; 21.5; 2.18.9; BDh.1.6.14.15; 2.5.8.11. See prec. but one. |
 |
pavamānāḥ | svardṛśaḥ RV.9.13.9b; SV.2.545b. |
 |
pāvamānīḥ | svastyayanīḥ RVKh.9.67.1a,16a; SV.2.650a,653a; TB.1.4.8.4a,5a. |
 |
pāyave | svāhā VS.39.10. |
 |
phalebhyaḥ | svāhā VS.22.28; TS.7.3.19.1; 20.1; MS.3.12.7: 163.2; KSA.3.9,10. |
 |
phalgunībhyāṃ | svāhā TB.3.1.4.9,10. |
 |
piba | svadhainavānām RV.8.32.20a. |
 |
pibendra | svāhā prahutaṃ vaṣaṭkṛtam RV.2.36.1c. |
 |
piṅgalāya | svāhā śG.4.16.2. |
 |
pinvamānāyai | svāhā TB.3.1.4.4. |
 |
piprīṣati | sva āyuṣi duroṇe RV.4.4.7c; TS.1.2.14.3c; MS.4.11.5c: 173.7; KS.6.11c. |
 |
piśaṅgāya | svāhā TS.7.3.18.1; KSA.3.8. |
 |
pitāmahān | svadhā namas tarpayāmi BDh.2.5.10.1. |
 |
pitāmahebhyaḥ | svadhāyibhyaḥ (TB.Apś. -vibhyaḥ) svadhā namaḥ VS.19.36; KS.38.2; śB.12.8.1.7; TB.2.6.3.2; Apś.1.9.9. Cf. svadhā pitā. |
 |
pitāmahīḥ | svadhā namas tarpayāmi BDh.2.5.10.1. |
 |
pitṛbhya | svāhā see pitṛbhyaḥ etc. |
 |
pitṛbhyaḥ | svadhā Mś.1.6.1.45; MG.2.12.20. See svadhā pi-. |
 |
pitṛbhyaḥ | svadhā astu see pitṛbhyaḥ svadhāstu. |
 |
pitṛbhyaḥ | svadhāṃ karomi Vait.7.15. |
 |
pitṛbhyaḥ | svadhā namaḥ PG.2.9.9; VārG.17.15; VyāsaDh.3.32. |
 |
pitṛbhyaḥ | svadhāyibhyaḥ (TB.Apś. -vibhyaḥ) svadhā namaḥ VS.19.36; KS.38.2; śB.12.8.1.7; TB.2.6.3.2; Apś.1.9.9; 19.8.14. P: pitṛbhyaḥ Kś.19.3.17. |
 |
pitṛbhyaḥ | svadhāstu (MahānU. -dhā astu) Tā.10.67.2; MahānU.19.2. |
 |
pitre | svāhā ApMB.2.19.9,11 (ApG.8.21.3,4). |
 |
pitṝn | svadhā namas tarpayāmi BDh.2.5.10.1. |
 |
pituḥ | svasya tyajasā nibādhitam RV.1.119.8b. |
 |
pra | svadhitīva rīyate RV.5.7.8b. |
 |
pra | svādanaṃ pitūnām RV.5.7.6c. |
 |
pra | svādmāno (KS. svādyamāno) rasānām RV.1.187.5c; AVP.6.16.5c; KS.40.8c. |
 |
pra | svānāso bṛhaddeveṣu harayaḥ SV.1.555b. See pra suvānāso. |
 |
pra | svānāso rathā iva RV.9.10.1a; SV.2.469a; JB.3.175a. |
 |
pra | svāṃ matim atirac chāśadānaḥ (MS. -rañ śā-) RV.1.33.13d; MS.4.14.13d: 237.15; TB.2.8.4.4d; N.6.16. |
 |
prabhotsyate | svāhā TS.7.1.19.2; KSA.1.10. |
 |
prabuddhāya | svāhā VS.22.7; TS.7.1.19.2; MS.3.12.3: 160.16; KSA.1.10. |
 |
prabudhyamānāya | svāhā TS.7.1.19.2; KSA.1.10. |
 |
pracalākāyai | svāhā TS.7.5.11.1; KSA.5.2. |
 |
pradātre | svāhā Aś.8.14.4. |
 |
prajābhyaḥ | svāhā TS.7.1.19.3; 3.16.2; 5.12.2; KSA.1.10; 3.6; 5.3; TB.3.1.4.2. Cf. prajāyai svāhā. |
 |
prajananāya | svāhā TS.7.1.19.3; 3.16.2; 5.12.2; KSA.1.10; 3.6; 5.3. |
 |
prajāpataye | svāhā VS.18.28; 22.32; TS.3.4.2.1; 7.3.15.1; KS.13.11,12; 35.16; KSA.3.5; PB.9.9.9; śB.12.6.1.4; 14.9.3.8; TB.3.1.4.2; 5.3; 8.11.1; 12.2.2--8; 4.2--6; Tā.10.67.2; BṛhU.6.3.8; MahānU.19.2; śś.13.12.8; Lś.1.7.8; Kś.25.11.29; 12.10; Mś.1.3.1.5; 1.6.1.40 (cf. Apś.2.12.7); --3.6.14; 7.1.3.31; śG.2.14.4; Kauś.72.27,28; PG.1.9.3,4; 11.3; 12.3; HG.1.7.18; 23.8; JG.1.3,23; BDh.3.9.4; Svidh.3.3.5. P: prajāpataye MG.1.10.11; 2.3.1,2; VārG.14.12; GDh.26.16; Svidh.1.2.5. Cf. svāhā prajāpataye. |
 |
prajāpatiprasūtāḥ | svastīmaṃ saṃvatsaraṃ samaśnuvāmahai KB.19.2. |
 |
prājāpatyābhyāṃ | svāhā AVś.19.23.26. |
 |
prajātyai | svāhā śB.14.9.3.4; TB.3.1.4.5; BṛhU.6.3.4. |
 |
prajāvantaṃ | svapatyaṃ kṣayaṃ naḥ RV.7.1.12b. |
 |
prajāvataḥ | svapatyasya śagdhi naḥ RV.2.2.12d. |
 |
prajāyai | svāhā TB.3.1.4.12; 5.3. Cf. prajābhyaḥ svāhā. |
 |
prajayainau | svastakau AVś.14.2.64c. |
 |
prakṛtebhyaḥ | svadhocyatām YDh.1.243. Cf. under astu svadheti. |
 |
pramuktāya | svāhā TS.7.4.22.1; KSA.5.1. |
 |
prāṇāpānābhyāṃ | svāhā GB.1.3.13 (bis); Kauś.72.42. |
 |
prāṇate | svāhā TS.7.5.12.1; KSA.5.3. |
 |
prāṇāya | svāhā VS.22.23; 23.18; 39.3 (bis); TS.7.1.19.1; 4.21.1; MS.3.12.9: 163.7; 3.12.20: 166.8; KSA.1.10; 4.10; śB.13.2.8.2; 5.1.4; 14.3.2.17 (bis); 9.3.4; TB.3.8.18.3; 9.6.1; TA.4.5.1; 15.1; 10.33.1; 34.1; KA.2.79; Tā.10.69; Kś.20.4.32; 6.11; Apś.15.7.3; 17.4; 20.12.3; 17.10; Mś.9.2.4.11; BṛhU.6.3.4; MahānU.15.9; MU.6.9; BDh.2.7.12.3. |
 |
prāṇine | svāhā TS.7.5.12.1; KSA.5.3. |
 |
prapitāmahebhyaḥ | svadhāyibhyaḥ (TB.Apś. -vibhyaḥ) svadhā namaḥ VS.19.36; KS.38.2; śB.12.8.1.7; TB.2.6.3.2; Apś.1.9.9. |
 |
prāsacāya | svāhā TS.7.5.11.1; KSA.5.2. |
 |
prasavāya | svāhā VS.18.28; 22.32; MS.1.11.3: 163.17; 1.11.8: 169.20; 3.4.2: 46.18; 3.12.12: 164.1; KS.14.1,8; 40.4; śB.9.3.3.8; Mś.7.1.3.6. |
 |
prati | śvasantaṃ vṛṣabha bruvīmahi RV.8.21.11b; SV.1.403b. |
 |
prati | śvasantam ava dānavaṃ han RV.5.29.4d. |
 |
prati | svasaram upa yāti (AVś. yātu) pītaye RV.6.68.10d; AVś.7.58.1d. |
 |
pratīdṛśyāyai | svāhā TB.3.1.6.1. |
 |
pratigṛbhṇate | svāhā TB.3.1.4.11. |
 |
pratiravebhyaḥ | svāhā MS.4.9.9: 129.11. See next but one. |
 |
pratirebhyaḥ | svāhā TA.4.10.3; 5.8.8. See prec. but one. |
 |
pratirūpāya | svāhā TS.7.3.18.1; KSA.3.8. |
 |
pratiṣṭhāyai | svāhā śB.14.9.3.4; TB.3.1.5.11; 6.5,6,7; BṛhU.6.3.4. |
 |
prayachate | svāhā TB.3.1.4.11. |
 |
prāyaṇāya | svāhā VS.22.7; TS.7.1.13.1; MS.3.12.3: 160.17; KSA.1.4; TB.3.8.17.1; Apś.20.6.2; 11.2. |
 |
prāyāsāya | svāhā VS.39.11. See prayāsāya. |
 |
prayāsāya | svāhā TS.1.4.35.1; KSA.5.6; TB.3.9.11.2; TA.3.20.1. See prāyāsāya. |
 |
prāyaścittyai | svāhā VS.39.12. |
 |
prayate | svāhā TS.7.1.13.1; KSA.1.4. |
 |
prāyogeva | śvātryā śāsur ethaḥ RV.10.106.2b. |
 |
prayuje | svāhā MG.1.4.3; VārG.8.4. Cf. ākūtyai prayuje. |
 |
prayutāyā | svāhā TS.7.2.20.1; KSA.2.10; TB.3.8.16.2. |
 |
pretādhipataye | svāhā ṣB.5.4; AdB.4. |
 |
priyadhāmā | svastaye AVś.17.1.10e. |
 |
priyāḥ | svagnayo vayam RV.1.26.7c; SV.2.969c. |
 |
pṛṇate | svāhā TB.3.1.4.11. |
 |
proṣiṣyate | svāhā TS.7.5.11.2; KSA.5.2. |
 |
proṣṭhapadebhyaḥ | svāhā TB.3.1.5.10,11. |
 |
prothate | svāhā VS.22.7; TS.7.1.19.1; MS.3.12.3: 160.13; KSA.1.10. |
 |
pṛṣātakāya | svāhā AG.2.2.3. |
 |
pṛśnaye | svāhā TS.7.3.18.1; KSA.3.8. |
 |
pṛṣṭibhyaḥ | svāhā see next but two. |
 |
pṛṣvābhyaḥ | svāhā TS.7.4.13.1. See pruṣvābhyaḥ. |
 |
pṛthaksahasrābhyāṃ | svāhā AVś.19.22.19. |
 |
pṛthivyai | svāhā AVś.5.9.2,6; AVP.6.13.12,13; VS.22.27,29; 39.1; TS.1.8.3.13; 7.1.15.1; 17.1; 5.11.1; MS.3.12.7: 162.12; 3.12.10: 163.10; KS.15.3; 37.15,16; KSA.1.6,8; 5.2; śB.14.3.2.4; 9.3.6; TB.3.8.17.1,2; 18.4; Tā.10.67.2; BṛhU.6.3.6; MahānU.19.2; śś.17.12.2; Apś.18.15.9; 20.11.4,5; 12.5; Kauś.98.2. |
 |
pruṣṇate | svāhā VS.22.26; TS.7.5.11.2; KSA.5.2. |
 |
pruṣvābhyaḥ | svāhā VS.22.26; KSA.4.2. See pṛṣvābhyaḥ. |
 |
punaḥ | svāhā PG.1.9.5. |
 |
punaḥ-punaḥ | svastaye MG.1.21.3d. Cf. prec. |
 |
punarvasubhyāṃ | svāhā TB.3.1.4.5. |
 |
puṇyāhaṃ | svastyayanam (JG.ApDh. svasty) ṛddhim HG.1.1.6; 7.22; 8.7; 9.8; 17.6; 26.15; 27.1; 28.1; 2.1.3; 2.2; 4.10; 5.2; 6.2; 17.13; JG.2.6; ApDh.1.4.13.9. |
 |
pūṣā | svāhākāraiḥ (TA. svagākāreṇa; KS.Apś. svagākāraiḥ) MS.1.9.2: 132.3; KS.9.10; TA.3.8.2; Apś.14.17.1. |
 |
pūṣṇe | svāhā VS.10.5; 22.20; TS.7.1.16.1; 3.15.1; MS.2.6.11: 70.8; 3.12.5: 162.3; KS.15.7; KSA.1.5,7; 3.5; śB.5.3.5.8; 12.6.1.8; 13.1.8.6; TB.3.1.5.12; 8.6.4; 11.2; TA.4.16.1; Apś.15.17.4. |
 |
puṣpakarṇāya | svāhā TS.7.3.17.1; KSA.3.7. |
 |
puṣpebhyaḥ | svāhā VS.22.28; TS.7.3.19.1; 20.1; MS.3.12.7: 163.2; KSA.3.9,10. |
 |
pūtāya | svāhā VS.39.2; śB.14.3.2.15. |
 |
ṛddhyai | svāhā Apś.3.11.2. See ṛdhyai svāhā. |
 |
ṛdhyai | svāhā TB.3.7.11.4. See ṛddhyai svāhā. |
 |
ṛgbhyaḥ | svāhā TS.7.5.11.2; KSA.5.2. P: ṛgbhyaḥ BDh.3.9.4. |
 |
ṛjave | svāhā TS.7.1.17.1. |
 |
ṛṣibhyaḥ | svāhā AVś.19.22.14. Cf. PG.2.10.9. |
 |
ṛtadhāmāsi | svarjyotiḥ (TS.Apś. suvar-) VS.5.32; TS.1.3.3.1; MS.1.2.12: 21.15; KS.2.13; PB.1.4.9; śś.6.12.23; Apś.11.14.10. P: ṛtadhāma Lś.2.2.20. |
 |
ṛtubhyaḥ | svāhā VS.22.38; TS.7.1.15.1; MS.3.12.7: 162.15; KSA.1.6; TB.3.1.6.1; Aś.2.4.13. |
 |
ṛtvigvidhānāya | svāhā Tā.10.66. |
 |
tābhyaḥ | svāhā VS.18.38--43; TS.3.4.7.1,3; 8.4; śB.9.4.1.7--12; Apś.17.20.1; HG.1.3.13; 2.9.4; JG.1.23. |
 |
tābhyaḥ | svāhā vaṭ MS.2.12.2 (bis): 145.3,13; 3.4.3: 48.4; KS.18.14 (sexies); Mś.6.2.5.32. Cf. tasmai etc. |
 |
tābhyāṃ | svāhā (Mś. svāhā vaṣaṭ) Aś.6.5.2; Mś.4.5.6. Cf. tasmai etc. |
 |
tādṛśāya | svāhā TS.7.3.17.1; KSA.3.7. |
 |
taṃ | svadhām akṣitaṃ taiḥ sahopajīvāsau HG.2.13.1 (ter). See tāṃ tvaṃ svadhāṃ. |
 |
taṃ | svarāḍ anumanyatām KS.30.8d; Apś.7.15.5d. |
 |
tanvaṃ | svargo bahudhā vi cakre AVś.12.3.54a. P: tanvaṃ svargaḥ Kauś.63.8. |
 |
tapase | svāhā VS.22.31; 39.12; MS.3.12.13: 164.7; KSA.5.6; TB.3.1.6.4; 12.4.2. |
 |
tapasyāya | svāhā VS.22.31; MS.3.12.13: 164.7. |
 |
tapate | svāhā TS.1.4.35.1; KSA.5.2; TA.3.20.1. Cf. ā tapate, and tapyate. |
 |
tapatyai | svāhā KSA.5.6; TA.3.20.1. See tapyatvai. |
 |
tapsyate | svāhā KSA.5.2. |
 |
taptāya | svāhā VS.39.12. |
 |
tapyamānāya | svāhā VS.39.12. |
 |
tapyate | svāhā VS.39.12 (omitted in VSK.39.11). Cf. under tapate. |
 |
tapyatvai | svāhā TS.1.4.35.1. See tapatyai. |
 |
tarakṣuḥ | śvā kṛṣṇaḥ karṇo gardabhas te rakṣasām MS.3.14.21: 177.4. See under prec. |
 |
tāsāṃ | śvanvatīnām AVP.7.13.1c--14c. Cf. śataṃ śvan-, and śataṃ ca śvan-. |
 |
tāsāṃ | svasṝr ajanayat (MS. svar ajanan; KS. svasṝr [ms. svasūr] ajanan) pañca-pañca TS.4.3.11.2b; MS.2.3.10b: 160.10; KS.39.10b. |
 |
tasmai | svapnāya dadhur ādhipatyam AVś.19.56.3c; AVP.3.8.3c. |
 |
tasmai | svāhā TS.3.4.7.1,3; 8.4; KS.11.11 (bis); 12.6 (bis); 17.19 (quater); TB.3.7.8.3; Apś.9.18.7; 17.20.1; Aś.6.5.2 (bis); HG.1.3.13. |
 |
tasmai | svāhā vaṭ (VS.śB. vāṭ) VS.18.38--43; MS.2.12.2 (bis): 145.2,13; 3.4.3: 48.4; KS.18.14 (sexies); śB.9.4.1.7--12; Mś.6.2.5.32. Cf. tābhyāṃ etc. |
 |
tasmin | svapnanidarśane ChU.5.2.9d. |
 |
tasyai | svāhā KS.7.14 (ter). |
 |
tat | svāhā Kauś.91.14. |
 |
tataḥ | svapnedam adhy ā babhūvitha AVś.19.56.2c; AVP.3.8.2c. |
 |
tava | svadhāva iyam ā samarye RV.1.63.6c. |
 |
tava | svādiṣṭha te pito RV.1.187.5b; AVP.6.16.5b; KS.40.8b. |
 |
tava | svādiṣṭhāgne saṃdṛṣṭiḥ RV.4.10.5a. |
 |
te | svānino rudriyā varṣanirṇijaḥ RV.3.26.5c; TB.2.7.12.4c. |
 |
tebhiḥ | svarāḍ asunītim etām RV.10.15.14c. See tebhyaḥ etc. |
 |
tebhyaḥ | svarāḍ (VSK. svarāl) asunītir no adya (VS.VSK. asunītim etām) AVś.18.3.59c; VS.19.60c; VSK.20.60c. See tebhiḥ etc. |
 |
tebhyaḥ | svāhā AVś.8.1.14; VS.4.11; TS.1.2.3.1; 8.7.2; MS.1.2.3: 11.19; 2.6.3 (quinq.): 65.5,6,7,9,10; 4.3.4: 43.17; KS.2.4; 15.2 (quinq.); śB.3.2.2.18; ViDh.48.8; BDh.3.6.8. |
 |
tejase | svāhā śB.14.9.3.8; TB.3.1.5.10; 6.4; BṛhU.6.3.8. |
 |
tena | śvayātur uta saṃbhidhehibhiḥ AVP.12.20.3b. |
 |
tena | sva (TB. suva) stabhitaṃ tena nākaḥ AVś.13.1.7b; TB.2.5.2.3b. |
 |
tigmānīkaṃ | svayaśasaṃ janeṣu RV.1.95.2c; AVP.8.14.2c; TB.2.8.7.4c. |
 |
tīkṣṇaśṛṅgāḥ | svāśavaḥ AVś.19.50.2b; AVP.14.9.2b. |
 |
tilamiśrāḥ | svadhāvatīḥ AVś.18.3.69b; 4.26b,43b. |
 |
tirodhā | svaḥ (and svaḥ svāhā) TA.1.31.4 (bis). |
 |
tiṣṭhanti | svādurātayaḥ RV.8.68.14c. |
 |
tiṣṭhanti | svāruho yathā TS.1.6.12.2b. See rohanti pūrvyā. |
 |
tiṣṭhantībhyaḥ | svāhā VS.22.25. |
 |
tiṣṭhate | svāhā TS.7.4.22.1; KSA.5.1. |
 |
tiṣyāya | svāhā TB.3.1.4.6. |
 |
trayastriṃśāsaḥ | svar ānaśānāḥ AVś.19.56.3d; AVP.3.8.3d. |
 |
trayodaśabhyaḥ | svāhā TS.7.2.11.1; 12.1; 14.1. |
 |
trayodaśarcebhyaḥ | svāhā AVś.19.23.10. |
 |
tṛcebhyaḥ | svāhā AVś.19.23.19. |
 |
tribhyaḥ | svāhā TS.7.2.11.1; 12.1; 14.1; KSA.2.1,2,4. |
 |
triṃśat | svasāra (MS. -rā) upayanti niṣkṛtam TS.4.3.11.2a; MS.2.13.10a: 161.7; KS.39.10a; PG.3.3.5a. |
 |
triṃśate | svāhā TS.7.2.17.1; KSA.2.1,3,6,7. |
 |
triṣṭubhaḥ | svāram VS.13.55; MS.2.7.19: 104.4; KS.16.19; śB.8.1.1.8. See triṣṭubha aiḍam. |
 |
trite | svapnam adadhur āptye naraḥ AVś.19.56.4c; AVP.3.8.4c. |
 |
trivarūthaṃ | svastimat (RV. svastaye) RV.6.46.9b; AVś.20.83.1b; SV.1.266b; KS.9.19b. |
 |
tūlebhyaḥ | svāhā TS.7.3.19.1; 20.1; KSA.3.9,10. |
 |
tvace | svāhā VS.39.10 (bis); TS.7.3.16.2; 5.12.2; KSA.3.6; 5.3. |
 |
tvaṃ | svarvid ā viśa nṛcakṣāḥ RV.8.48.15b. |
 |
tvaṣṭre | svāhā VS.22.20; TS.7.3.15.1; MS.3.12.2: 160.10; 3.12.5: 162.4; KSA.3.5; śB.13.1.8.7; TB.3.1.4.12; 8.11.2; Kauś.124.2--5; 135.9. |
 |
ubhayoḥ | svajasya ca AVP.13.3.8b. |
 |
ubhayoḥ | svajasya ca AVś.10.4.10b. |
 |
uccā | svar ṇa śuśucīta duṣṭaram RV.2.2.10d. |
 |
ucchiṣṭāya | svāhā TS.7.3.20.1; KSA.3.10. |
 |
udakāya | svāhā VS.22.25. |
 |
udānarūpābhyāṃ | svāhā GB.1.3.13 (bis); Kauś.72.42. |
 |
udānāya | svāhā MS.3.12.9: 163.8; TA.10.33.1; 34.1; Tā.10.69; MahānU.15.8,9; ChU.5.23.1; MU.6.9; PrāṇāgU.1. |
 |
uddrāvāya | svāhā VS.22.8; TS.7.1.13.1; MS.3.12.3: 161.1; KSA.1.4. |
 |
uddrutāya | svāhā VS.22.8; TS.7.1.13.1; MS.3.12.3: 161.1; KSA.1.4. |
 |
udeṣyate | svāhā TS.7.2.20.1; KSA.2.10; TB.3.1.6.4; 8.16.4; Apś.20.12.10. |
 |
udgrahīṣyate | svāhā TS.7.5.11.2; KSA.5.2. |
 |
udgṛhītāya | svāhā VS.22.26; TS.7.5.11.2; KSA.5.2. |
 |
udgṛhṇate | svāhā VS.22.26; TS.7.5.11.2; KSA.5.2. |
 |
uditāya | svāhā TS.7.2.20.1; KSA.2.10; TB.3.1.6.4; 8.16.4; Apś.20.12.10. |
 |
udriktāya | svāhā TS.7.3.20.1; KSA.3.10. |
 |
udvañcate | svāhā TS.7.4.22.1; KSA.5.1. |
 |
udyāsāya | svāhā VS.39.11; TS.1.4.35.1; KSA.5.6; TA.3.20.1. |
 |
udyate | svāhā TS.7.2.20.1; KSA.2.10; TB.3.1.6.4; 8.16.4; Apś.20.12.10. |
 |
udyuje | svāhā MG.1.4.3; VārG.8.4. |
 |
udyujyamānāya | svāhā VārG.8.4. |
 |
udyuktāya | svāhā TS.7.4.22.1; KSA.5.1. |
 |
ujjihānāya | svāhā TS.7.1.19.3; KSA.1.10. |
 |
ukhā | svasāram see ukhāṃ svasāram. |
 |
ukthaiḥ | svadhābhir devi pitṛbhir madantī AVś.18.1.43b; 4.47b. See svadhābhir devi. |
 |
upa | śvāsaya pṛthivīm uta dyām RV.6.47.29a; AVś.6.126.1a; AVP.15.11.9a; VS.29.55a; TS.4.6.6.6a; MS.3.16.3a: 187.8; KSA.6.1a; AG.3.12.17; N.9.13a. Ps: upa śvāsaya Vait.34.11; Mś.9.2.3.19; Kauś.16.1; upa Rvidh.2.22.1; BṛhD.5.112. |
 |
upa | svadhābhiḥ sṛjathaḥ puraṃdhim RV.1.180.6b. |
 |
upa | svarājam āsate RV.1.36.7b; 8.69.17b; AVś.20.92.14b. |
 |
upa | svasaram ā gahi RV.8.99.1d; SV.1.302d; 2.163d. |
 |
upa | svainam aramatir vasūyuḥ RV.7.1.6c; TS.4.3.13.6c. |
 |
upākṛtāya | svāhā TS.5.7.20.1; 7.4.16.1; KSA.4.5; 13.10; TB.3.9.16.2; Apś.20.15.6. |
 |
upalakṣmyai | svāhā MG.2.13.6. |
 |
uparaṃsyate | svāhā TS.7.1.19.1; KSA.1.10. |
 |
uparatāya | svāhā TS.7.1.19.1; KSA.1.10; 5.1. |
 |
upasthitāya | svāhā VS.22.7; MS.3.12.3: 161.2. |
 |
upastire | śvaitarīṃ dhenum īḍe RV.4.33.1b. |
 |
upaviṣṭāya | svāhā VS.22.7; MS.3.12.3: 160.14. |
 |
upayāmāya | svāhā (Apś. tvā) MS.3.12.12: 164.1; KS.40.4; Apś.17.2.6. |
 |
upottamebhyaḥ | svāhā AVś.19.22.11. Cf. Kauś.26.34. |
 |
ūrdhvavayase | svāhā MS.3.12.14: 164.9. See Apś.17.6.1. |
 |
ūrjā | svadhā sacatām etam eṣā AVP.1.13.4b. |
 |
ūrjāṃ | svadhām ajarāṃ sā ta eṣā AVś.2.29.7b; AVP.1.13.4d. |
 |
ūrjasvatīḥ | svadhāvinīḥ (KS. svadhāyinīḥ) TS.4.4.11.4c; KS.17.10. See ūrjasvatīḥ payasvatīḥ. |
 |
ūrjāya | svāhā VS.22.31; MS.3.12.13: 164.6. |
 |
ūrubhyāṃ | svāhā TS.7.3.16.2; KSA.3.6. |
 |
uṣarbudhaḥ | svasminn añjasi RV.1.32.2b. |
 |
uṣase | svāhā TS.7.2.20.1; KSA.2.10; TB.3.1.6.3; 8.16.4 (bis); 18.6; śś.6.3.8; Apś.20.12.10. |
 |
usmitāya | svāhā MG.2.14.27. |
 |
uta | svayaṃ tanvaḥ śumbhamānāḥ RV.7.56.11b. |
 |
uta | svayā tanvā saṃ vade tat RV.7.86.2a. |
 |
uta | svarāje aditiḥ RV.8.12.14a. |
 |
uta | svarājo aditiḥ RV.7.66.6a; SV.2.703a; JB.3.208a. |
 |
uta | svarājo aśvinā RV.8.94.4c; SV.1.174c; 2.1135c. |
 |
uta | svasārā yuvatī bhavantī RV.3.54.7c. |
 |
uta | svasyā arātyā arir hi ṣaḥ RV.9.79.3a. |
 |
uta | svānāso divi ṣantv agneḥ RV.5.2.10a; TS.1.2.14.7a; JB.3.96a. |
 |
utkrāmate | svāhā TS.7.1.19.3; KSA.1.10. |
 |
utkramiṣyate | svāhā KSA.1.10. See utkraṃsyate. |
 |
utkraṃsyate | svāhā TS.7.1.19.3. See utkramiṣyate. |
 |
utkramya | svargaṃ lokam ito vimuktāḥ śB.14.7.2.11d; BṛhU.4.4.11d. |
 |
utkrāntāya | svāhā TS.7.1.19.3; KSA.1.10. |
 |
uttamebhyaḥ | svāhā AVś.19.22.12. Cf. Kauś.26.40; 41.15; 50.14. |
 |
uttarā | śvaśruvā bhava AVP.4.10.3a. Cf. samrājñī śvaśrvāṃ. |
 |
uttarebhyaḥ | svāhā AVś.19.22.13. Cf. Kauś.48.36. |
 |
utthāsyate | svāhā TS.7.1.19.3. |
 |
utthitāya | svāhā VS.22.8; TS.7.1.19.3; MS.3.12.3: 161.3. |
 |
uttiṣṭhate | svāhā TS.7.1.19.3. |
 |
yā | svapantaṃ bodhayati (HG. svapatsu jāgarti) ApMB.2.14.2c; HG.2.3.7c. |
 |
yā | svapnayā carati AVP.5.26.3a. |
 |
yābhyāṃ | svar (TB. suvar) ajanann (TB. ajayann) agra eva MS.4.12.6a: 194.11; TB.2.4.5.7a. P: yābhyāṃ svar ajanan Mś.5.2.7.4 (5). See yābhyām ajayan. |
 |
yadi | svapan yadi jāgrat MS.3.11.10a: 157.3. See yadi jāgrad. |
 |
yaḥ | svajanān etc. see next two. |
 |
yaḥ | svajānāṃ (NīlarU. svajanān, var. lect. svajanānāṃ) nīlagrīvaḥ AVP.8.7.9a; NīlarU.21a. |
 |
yaḥ | svajānāṃ (NīlarU. svajanān, var. lect. svajanānāṃ) harir uta AVP.8.7.9b; NīlarU.21b. |
 |
yajā | svadhvaraṃ janam RV.1.45.1c; SV.1.96c. |
 |
yajamānasya | svastyayany asi TS.1.2.9.1; 6.1.11.5. |
 |
yajñasya | svar uttiran SV.2.1059b. See yajñasya vaya. |
 |
yajñāya | svāhā TS.7.4.21.1; KSA.4.10; TB.3.1.6.7; 12.2.5. |
 |
yajurbhyaḥ | svāhā TS.7.5.11.2; KSA.5.2. P: yajurbhyaḥ BDh.3.9.4. |
 |
yakṣādhipataye | svāhā ṣB.5.6; AdB.6. |
 |
yakṣat | svaṃ mahimānam VS.21.47; MS.4.13.7: 209.6; KS.18.21; śB.1.7.3.13; TB.3.5.7.6; 6.11.4; 12.2; Aś.1.6.5. Cf. prec. but two. |
 |
yakṣataḥ | svau mahimānau Mś.5.1.3.27. Cf. next but two. |
 |
yāṃ | svastim agnir vāyus sūryaś (HG. vāyur ādityaś) candramā āpo 'nu saṃcaranti tāṃ svastim anu saṃcarāsau ApMB.2.3.31; HG.1.6.3. |
 |
yamāya | svāhā VS.39.13; ṣB.5.4; AdB.4; śB.12.6.1.21; TB.3.1.5.14. |
 |
yamāyāṅgirase | svadhā namaḥ ViDh.21.8. See yamāya pitṛmate. |
 |
yamāyāṅgirasvate | svāhā JG.2.1. Cf. under yamāya tvāṅgirasvate. |
 |
yan | svarṣātā pari ṣadat saniṣyan RV.10.99.3b. |
 |
yasya | svādiṣṭhā sumatiḥ pitur yathā RV.8.86.4c. |
 |
yat | svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi (TāṃahānU.BDh. add svāhā) PB.1.6.10; Tā.10.59; BDh.4.3.6; MahānU.18.1. |
 |
yat | svapne annam aśnāmi AVś.7.101.1a. P: yat svapne Kauś.46.12. See yad annam adyate. |
 |
yat | svapne nijagantha AVP.2.26.1a. |
 |
yataḥ | svaḥ samīhase VS.36.21d. |
 |
yate | svāhā VS.22.8; TS.7.4.22.1; MS.3.12.3: 160.17; KS.1.4; 5.1. |
 |
yatemahi | svarājye RV.5.66.6d. |
 |
yathā | śvā (AVP.3.22.5a, erroneously, yathāśvā) caturakṣaḥ AVP.3.22.5a; 8.6.5a. |
 |
yātra | svadhā pitaras tāṃ bhajadhvam JG.2.1d. |
 |
yuje | svāhā MG.1.4.3; VārG.8.4. |
 |
yuktāya | svāhā TS.7.4.22.1; KSA.5.1. |
 |
aṃśaṃ | vivasvantaṃ brūmaḥ # AVś.11.6.2c; AVP.15.13.3c. |
 |
akarma | te svapaso abhūma # RV.4.2.19a; AVś.18.3.24a. |
 |
akāmo | dhīro amṛtaḥ svayaṃbhūḥ # AVś.10.8.44a. Designated as ātman, CūlikāU.12. |
 |
akūpāraḥ | salilo mātariśvā # RV.10.109.1b; AVś.5.17.1b; AVP.9.15.1b. |
 |
akṛtāya | karmaṇe svāhā # Kś.2.2.23. |
 |
akṣa | vīḍo vīḍita vīḍayasva # RV.3.53.19c. |
 |
akṣān | iva śvaghnī ni minoti tāni # AVś.4.16.5d. Cf. next, kṛtam iva śvaghnī, and kṛtaṃ yac chvaghnī. |
 |
akṣān | na śvaghnī bhuvanā mimīte # AVP.5.32.5d. Cf. under prec. |
 |
akṣitam | akṣityai juhomi svāhā # Apś.6.14.5. |
 |
akṣivepaṃ | duḥṣvapnyam # Kauś.58.1a. |
 |
akṣair | mā dīvyaḥ kṛṣim it kṛṣasva # RV.10.34.13a. Cf. BṛhD.1.52. |
 |
agan | prāṇaḥ svargaṃ lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyāḥ # śś.2.9.7. Cf. āgann apāna. |
 |
aganma | jyotir uttamam (TB.2.4.4.9d in text, and once in commentary, uttaram; JG. adds svāhā) # RV.1.50.10d; AVś.7.53.7d; 18.3.64e; AVP.5.6.9d; VS.20.21d; 27.10d; 35.14d; 38.24d; TS.4.1.7.4d; 5.1.8.6; MS.2.12.5d: 149.13; 4.9.27d: 140.6; KS.18.16d; 38.5d; TB.2.4.4.9d; 6.6.4d; śB.12.9.2.8; 14.3.1.28; JB.2.68d; TA.6.3.2d; KA.1.198.20d; Lś.2.12.10e; ChU.3.17.7e; JG.1.4d. |
 |
aganma | devāḥ svaḥ svar aganma # AVP.10.10.1. See aganma svaḥ svar. |
 |
aganma | viśvavedasam # Aś.2.5.12a. See āganma etc. |
 |
agūhat | tamo vy acakṣayat svaḥ # RV.2.24.3d. |
 |
agna | āyuḥkārāyuṣmāṃs tvaṃ tejasvān deveṣv edhi # MS.4.7.3: 96.10. P: agna āyuḥkāra Mś.7.2.2.16. See agne tejasvin. |
 |
agna | āvasathya pariṣadya juṣasva svāhā # Mś.8.5.3. Cf. under agne pariṣadya. |
 |
agnayā | (Mś. -ya) ekākṣarāya (so read) chandase svāhā # MS.1.11.10: 173.2; Mś.7.1.2.28. |
 |
agnaye | karmakṛte svāhā # TA.6.2.1. |
 |
agnaye | kavyavāhanāya svadhā namaḥ (JG. adds svāhā) # AVś.18.4.71; TB.1.3.10.3; Aś.2.6.12; Apś.1.8.4; Mś.1.1.2.18; 11.9.1.7; MG.2.9.13; JG.2.1; ViDh.21.7. P: agnaye kavyavāhanāya Vait.9.8; Kauś.88.2. |
 |
agnaye | kavyavāhanāya svadhā svāhā # ApMB.2.19.13 (ApG.8.21.4); ApMB.2.21.9 (ApG.8.22.7). |
 |
agnaye | kavyavāhanāya svāhā # VS.2.29; śB.2.4.2.13; śś.4.4.1; AuśDh.5.43. P: agnaye Kś.4.1.7. See svāhāgnaye kavyavāhanāya. |
 |
agnaye | kavyavāhanāya sviṣṭakṛte svadhā namaḥ # HG.2.11.3; 14.6; 15.10; BDh.2.8.14.7. |
 |
agnaye | kāṇḍarṣaye svāhā # HG.2.18.3. |
 |
agnaye | kāmāya svāhā # TB.3.12.2.2--8. Cf. kāmāya svāhā, and agnīṣomābhyāṃ kāmāya. |
 |
agnaye | kṣāmavate svāhā # AB.7.6.4. |
 |
agnaye | gṛhapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhā # Apś.6.13.2. P: agnaye gṛhapataye Apś.13.24.8. |
 |
agnaye | gṛhapataye rayimate puṣṭipataye svāhā # VSK.3.2.5; Vait.7.17; Kś.4.14.23. Cf. agnaye rayimate. |
 |
agnaye | gṛhapataye svāhā # VS.10.23; TS.1.8.15.2; 16.2; MS.2.6.13: 72.8; 4.4.7: 58.2; KS.15.8 (bis); śB.5.4.3.15; TB.1.7.10.6; Aś.2.4.8; śś.2.10.1; Apś.18.17.14; 20.4; Mś.9.1.5.4. P: agnaye gṛhapataye Kś.15.6.23. |
 |
agnaye | 'gnivate svāhā # AB.7.6.1. |
 |
agnaye | janavide svāhā # AVP.1.35.1; Kauś.78.10; ApMB.1.4.3 (ApG.2.5.2); MG.1.10.8; VārG.14.10. Cf. agnir janavin. |
 |
agnaye | jyotiṣmate svāhā # Apś.9.9.14. |
 |
agnaye | tantumate svāhā # AB.7.9.6; śG.5.4.2. |
 |
agnaye | tapasvate janadvate pāvakavate svāhā # AB.7.8.4; Apś.9.9.14. |
 |
agnaye | tvā tejasvate # TS.1.4.29.1 (bis); KS.4.11 (bis). See agnaye tvāyuṣmate. |
 |
agnaye | tvāyuṣmate # MS.1.3.31: 41.3 (bis). See agnaye tvā tejasvate. |
 |
agnaye | tvā vasumate svāhā # MS.4.9.8: 128.10; TA.4.9.1; 5.7.10; KA.2.129; Apś.15.10.9. |
 |
agnaye | tvā vaiśvānarāya # VS.14.7; TS.1.4.13.1 (bis); 4.3.4.3; MS.2.8.1 (bis): 107.9,13; KS.17.1; śB.8.2.2.8; Apś.12.16.3. See vaiśvānarāya tvā. |
 |
agnaye | tvā svāhā # TS.1.1.11.1; TB.3.3.6.2. |
 |
agnaye | devebhyo dhukṣva # śś.2.8.4. |
 |
agnaye | 'numataye svāhā # JG.1.4. |
 |
agnaye | 'nnapataye svāhā # HG.1.7.18. |
 |
agnaye | 'nnādāya svāhā # HG.1.7.18. |
 |
agnaye | 'nnādāyānnapataye svāhā # VSK.3.2.5; AB.7.12.5; Vait.7.19; Kś.4.14.25. |
 |
agnaye | pathikṛte svāhā # AB.7.8.3. |
 |
agnaye | pavitravate svāhā # AB.7.9.3. |
 |
agnaye | puraḥsade (AVP.KS. purassade rakṣoghne) svāhā # AVP.2.54.1; MS.2.6.3: 65.11; KS.15.2; Mś.9.1.1.27. See agninetrebhyo, and ye devāḥ puraḥsado. |
 |
agnaye | pṛthivīkṣite svāhā # Kś.4.14.28. |
 |
agnaye | 'psumate svāhā # AB.7.7.2. |
 |
agnaye | balimate svāhā # TB.3.12.2.7. |
 |
agnaye | bṛhate nākāya (KS.ApMB. nākāya svāhā) # TS.1.1.3.1; KS.1.3; 31.2; TB.3.2.3.5; ApMB.2.6.9 (ApG.5.11.22). See agnaye tvā bṛhate. |
 |
agnaye | marutvate svāhā # AB.7.9.8. |
 |
agnaye | rakṣoghne svāhā # TS.1.8.7.2; TB.1.7.1.5; Apś.18.9.12. |
 |
agnaye | rayimate paśumate puṣṭipataye svāhā # śś.2.10.1. Cf. agnaye gṛhapataye rayimate, and next. |
 |
agnaye | rayimate svāhā # TA.6.1.2. Cf. prec. |
 |
agnaye | varuṇāya svāhā # AB.7.9.5. Cf. svāhāgnaye varuṇāya. |
 |
agnaye | vivicaye svāhā # AB.7.6.3. |
 |
agnaye | vītamanyave svāhā # KS.37.13,14. |
 |
agnaye | vītaye svāhā # AB.7.6.2. |
 |
agnaye | vaiśvānarāya dvādaśakapālaḥ # VS.29.60; TS.7.5.14.1; 22.1; KS.21.10; KSA.5.10,19. Cf. vaiśvānaraṃ dvādaśakapālam. |
 |
agnaye | vaiśvānarāya dvādaśakapālo mṛgākhare yadi nāgachet # TS.7.5.21.1; KSA.5.18. |
 |
agnaye | vaiśvānarāya suvargāya lokāyā svāhā # TA.6.2.1; 4.2. |
 |
agnaye | vaiśvānarāya svāhā # VS.11.66; TS.4.1.9.1; MS.2.7.7: 82.9; KS.16.7; AB.7.9.1; śB.6.6.1.20; Aś.2.4.14; Kś.25.12.10; śG.5.4.2. See svāhāgnaye vaiśvānarāya. |
 |
agnaye | vaiśvānarāyānubrūhi # Mś.6.2.5.17. |
 |
agnaye | vratapataye svāhā # AB.7.8.2; Apś.9.9.14; Kauś.56.6. |
 |
agnaye | vratabhṛte svāhā # AB.7.8.1. |
 |
agnaye | śucaye svāhā # AB.7.7.3; Apś.9.9.14. |
 |
agnaye | saṃvargāya svāhā # AB.7.7.1,4. |
 |
agnaye | saṃveśapataye svāhā # VS.2.20. P: agnaye Kś.3.7.18. |
 |
agnaye | surabhimate svāhā # AB.7.9.7. |
 |
agnaye | sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ (HG. suhutahute sarvahuta āhutīnāṃ; ApMB. suhutahuta āhutīnāṃ) kāmānāṃ samardhayitre sarvān naḥ kāmān samardhaya (the last four words omitted in ApMBḥG.) svāhā # AG.1.10.23; HG.1.3.7; ApMB.2.18.31 (ApG.7.20.4). |
 |
agnaye | sviṣṭakṛte svāhā # TB.3.12.2.2--8; 4.2--6; Tā.10.67.1; MahānU.19.2; śG.1.17.8; 2.14.4; Kauś.5.12; GG.1.8.14; KhG.2.1.24; PG.1.12.3; HG.1.7.18; 2.8.9; MG.2.2.22. Cf. agnaye sviṣṭakṛte, in GDh.26.16; SaṃnyāsaU.1; Svidh.1.2.5; 3.7, and agnibhyaḥ sviṣṭa-. |
 |
agnaye | hiraṇyavate svāhā # AB.7.9.4. |
 |
agnayo | na svavidyutaḥ # RV.5.87.3d. |
 |
agniḥ | kravyādaṃ nudasva # MG.2.1.7d. |
 |
agniḥ | pṛthur dharmaṇas patir juṣāṇo agniḥ pṛthur dharmaṇas patir ājyasya (VSK. inserts here haviṣo) vetu svāhā # VS.10.29; VSK.11.8.6; śB.5.4.4.22. P: agniḥ pṛthuḥ Kś.15.7.15; BṛhPDh.9.215. |
 |
agniḥ | pra stautu vi mṛdho nudasva # AVś.13.1.27d. |
 |
agniṃ | yamaṃ mātariśvānam āhuḥ # RV.1.164.46d; AVś.9.10.28d; N.7.18d. |
 |
agniṃ | viśvamano girā # RV.8.23.2b. |
 |
agniṃ | viśvā abhi pṛkṣaḥ sacante # RV.1.71.7a. |
 |
agniṃ | viśvāyuvepasam # RV.8.43.25a. |
 |
agniṃ | vaiśvānaraṃ yaja # Mś.6.2.5.18. |
 |
agniṃ | vaiśvānaraṃ vibhum # AVś.4.23.4b; AVP.4.33.2b; TS.4.1.5.2d. |
 |
agniṃ | vaiśvānaraṃ gacha svāhā # VS.6.21; TS.1.3.11.1; 6.4.1.4; MS.1.2.18: 28.3; 3.10.7: 139.2; KS.3.8; śB.3.8.5.4. |
 |
agniṃ | sāmrājyāya # Mś.6.2.5.31 (ūha of bṛhaspatiṃ sāmrājyāya in devasya tvā ... hastābhyāṃ sarasvatyā vācā yantur yantreṇa ...). |
 |
agniṃ | hitaprayasaḥ śaśvatīṣv ā # RV.8.60.17c. |
 |
agniṃ | hotāraṃ manuṣaḥ svadhvaram # RV.6.15.4b. |
 |
agniṃ | hotāraṃ manye dāsvantam # RV.1.127.1a; AVś.20.67.3a; SV.1.465a; 2.1163a; VS.15.47a; TS.4.4.4.8a; MS.2.13.8a: 158.2; KS.26.11a; 39.15a; Aś.8.1.2; śś.18.23.9, (10). Ps: agniṃ hotāraṃ manye KS.20.14; Vait.29.8; Mś.6.2.2.21; agniṃ hotāram śś.10.7.7; Kś.17.12.16; Svidh.2.3.2. Cf. BṛhD.4.4. |
 |
agniṃ | hotrāt (mss. hotrān) svāhā # MS.4.10.3: 149.6. |
 |
agniṃ | kṛte svadhvare # RV.5.17.1c. |
 |
agniṃ | gacha svar yajamānāya vinda # VSK.1.10.5d; Kś.2.8.14d. |
 |
agniṃ | ca viśvaśaṃbhuvam # RV.1.23.20c; 10.9.6c; AVś.1.6.2c; AVP.1.1.3c; KS.2.14c; TB.2.5.8.6c; Apś.8.8.7c. |
 |
agnijyotiṣaṃ | tvā vāyumatīṃ prāṇavatīṃ svargyāṃ svargāyopadadhāmi bhāsvatīm # VSK.3.2.1; Vait.7.9; Kś.4.14.13. |
 |
agninartaṣāṭ | # KS.39.11. See agninā viśvāṣāṭ. |
 |
agninā | devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā # śG.1.16.3. |
 |
agninā | viśvāṣāṭ # TS.4.4.8.1; Apś.17.6.2. See agninartaṣāṭ. |
 |
agninā | havyā svaditāni vakṣat # VS.29.10d; TS.5.1.11.4d; MS.3.16.2d: 185.1; KSA.6.2d. |
 |
agninetrebhyo | devebhyaḥ puraḥsadbhyaḥ svāhā # VS.9.35; śB.5.2.4.5. P: agninetrebhyaḥ Kś.15.1.20. See agnaye puraḥsade, and ye devāḥ puraḥsado. |
 |
agninendreṇa | somena sarasvatyā viṣṇunā devatābhiḥ, yājyānuvākyābhyām upa te huve savāham (KSA. huve 'sā aham) # TS.7.3.11.2; KSA.3.1. |
 |
agniṃ | taṃ gīrbhir hinuhi sva ā dame # RV.1.143.4c. |
 |
agniṃ | te haraḥ siṣaktu yātudhāna svāhā # AVP.2.82.1. |
 |
agniṃ | toke tanaye śaśvad īmahe # RV.8.71.13c. |
 |
agniṃ | tvāhur vaiśvānaram # AVP.1.95.3a; GB.1.2.21a; Vait.6.7a. |
 |
agnibhyaḥ | sviṣṭakṛdbhyaḥ svāhā # Kś.20.8.8. Cf. agnaye sviṣṭakṛte svāhā. |
 |
agnim | agnau svāhā # Apś.6.1.8; Mś.1.6.1.4; ApMB.2.15.14. Cf. agnaye svāhā, and agniṃ svāhā. |
 |
agnim | ... puroḍāśān (VSK. purolāśān) badhnann aśvibhyāṃ chāgaṃ sarasvatyai meṣam indrāya ṛṣabhaṃ sunvann aśvibhyāṃ sarasvatyā indrāya sutrāmṇe surāsomān # VS.21.59; VSK.23.58. P: agnim adya Kś.12.6.30; 19.7.11. Cf. sīsena agnim adya. |
 |
agnim | aśvatthād adhi havyavāham # TB.1.2.1.16c; Vait.5.7c; Apś.5.8.5c. |
 |
agnim | indhe vivasvabhiḥ # SV.1.19c. See agnim īdhe. |
 |
agnim | īḍiṣva yanturam # RV.8.19.2b; SV.2.1038b. |
 |
agnim | īḍiṣvāvase (JB.Vait. īl-) # RV.8.71.14a; AVś.20.103.1a; SV.1.49a; JB.1.151; Vait.39.8; 40.2. |
 |
agnim | īdhe vivasvabhiḥ # RV.8.102.22c. See agnim indhe. |
 |
agniṃ | purīṣyam aṅgirasvad achemaḥ # VS.11.16; TS.4.1.2.2; 5.1.2.4; MS.2.7.2: 75.8; 3.1.3: 4.13; KS.16.1; 19.2; śB.6.3.3.3; Mś.6.1.1.12; Apś.16.2.6. P: agniṃ purīṣyam Kś.16.2.11. Cf. agneḥ purīṣam etc. |
 |
agniṃ | purīṣyam aṅgirasvad achehi # Apś.16.2.5. Cf. pṛthivyāḥ sadhasthād agniṃ etc. |
 |
agniṃ | purīṣyam aṅgirasvad ābhara # MS.2.7.2: 75.8; 3.1.3: 4.11; Mś.6.1.1.11. Cf. pṛthivyāḥ sadhasthād agniṃ etc. |
 |
agniṃ | purīṣyam aṅgirasvad bharāmaḥ # VS.11.47; TS.4.1.2.2; 5.1.2.5; MS.2.7.4: 79.9; KS.16.1; śB.6.4.4.14; Apś.16.3.13. P: agniṃ purīṣyam Kś.16.3.13. |
 |
agniṃ | purīṣyam aṅgirasvad bhariṣyāmaḥ # VS.11.16; TS.4.1.2.2; 5.1.2.5; MS.2.7.2: 75.9; 3.1.3: 4.15; KS.16.1; śB.6.3.3.4; Apś.16.2.7; Mś.6.1.1.13. P: agniṃ purīṣyam Kś.16.2.13. |
 |
agnir | ajvī gāyatreṇa chandasā tam aśyāṃ tam anvārabhe tasmai mām avatu tasmai svāhā # Aś.6.5.2. |
 |
agnir | annādo 'nnapatir annādyam asmin yajñe mayi dadhātu (TB. yajñe yajamānāya dadātu) svāhā # TB.2.5.7.3; śB.11.4.3.8; Kś.5.13.1. |
 |
agnir | asi pṛthivyāṃ śritaḥ, antarikṣasya pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.7. |
 |
agnir | asi vaiśvānaro namas te 'stu mā mā hiṃsīḥ # Lś.9.7.16. |
 |
agnir | asi vaiśvānaro 'si # TA.4.19.1; Apś.15.17.5. |
 |
agnir | āgnīdhrāt triṣṭubhaḥ svargād ṛtunā somaṃ pibatu # AVś.20.2.2. See under prec. |
 |
agnir | āgnīdhrāt svāhā # VS.2.10,11; śB.1.8.1.41 (bis). See under prec. but one. |
 |
agnir | ājyasya vetu svāhā # VS.6.16; śB.3.8.2.21. P: agnir ājyasya Kś.6.6.17. |
 |
agnir | indro bṛhaspatir īśānaś ca (ApMB. bṛhaspatiś ca) svāhā # HG.1.15.1d; ApMB.2.22.4d. Cf. akar agnir, and AVś.3.15.6. |
 |
agnir | iva manyo tviṣitaḥ (AVP. tarasā) sahasva # RV.10.84.2a; AVś.4.31.2a; AVP.4.12.2a; N.1.17. P: agnir iva N.1.4. |
 |
agnir | iva viśvataḥ pratyaṅ # TB.2.7.7.6c. |
 |
agnir | ait pradahan viśvadāvyaḥ # AVś.10.8.39b. |
 |
agnir | gṛhapatiḥ somo viśvavaniḥ savitā sumedhāḥ svāhā # TS.2.4.5.2. |
 |
agnir | janitā sa me 'mūṃ jāyāṃ dadātu svāhā # śG.1.9.9. Cf. agnir janavin. |
 |
agnir | jātavedā iha śravad iha somasya matsat # śś.8.24.1. Cf. agnir vaiśvānara iha. |
 |
agnir | jātavedāḥ somasya matsat # śś.8.24.1. Cf. agnir vaiśvānaraḥ somasya. |
 |
agnir | jyotir jyotir agniḥ (with or without svāhā) # SV.2.1181; VS.3.9; MS.1.6.10: 102.11; 1.8.1: 115.2; 1.8.5: 121.1; 2.7.16: 99.4; KS.40.6; AB.2.31.4; 32.1; 37.17; 5.31.4; KB.2.8; 14.1; JB.1.4; ṣB.1.4.9 (comm.); śB.2.3.1.30,32,36; TB.2.1.9.2; TA.4.10.5; 5.8.10; Aś.2.3.16; 5.9.11; śś.2.9.1; 7.9.2; Lś.1.8.14; Apś.6.10.8; 15.12.8; 16.23.10; Mś.1.6.1.37. P: agnir jyotiḥ Kś.4.14.14; TB.2.1.2.11; Karmap.3.1.16. See agnau jyotir. |
 |
agnir | jyotir jyotiḥ sūryaḥ svāhā # TB.2.1.2.10; Apś.6.10.9. P: agnir jyotiḥ TB.2.1.2.11. |
 |
agnir | jyotiṣā jyotiṣmān # VS.13.40; TS.4.2.9.6; KS.16.16; 17.4; śB.7.5.2.12. See agnis tejasā tejasvān. |
 |
agnir | devatvā viśvāny aśyāḥ # RV.1.69.6b. |
 |
agnir | devo daivyo (omitted in Apś.) hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat (śB. omits amuvad amuvat) # śB.1.5.1.5--11; Kś.3.2.7; Apś.2.16.5; Mś.1.3.1.26. |
 |
agnir | dyāvāpṛthivī viśvajanye # RV.3.25.3a. |
 |
agnir | bhānunā ruśatā svaṅgaḥ # RV.10.1.1c; VS.12.13c; TS.4.2.1.4c; MS.2.7.8c: 85.15; KS.16.8c; śB.6.7.3.10. |
 |
agnir | mā goptā pari pātu viśvataḥ # AVś.17.1.30a. |
 |
agnir | māgnināvatu (AVP. māghnyenāvatu) prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.6; AVP.15.4.6. |
 |
agnir | yajurbhiḥ pūṣā svagākārais ta imaṃ yajñam avantu te mām avantu anu va ārabhe 'nu mārabhadhvaṃ svāhā # KS.35.2; Apś.14.17.1. |
 |
agnir | vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvān somas tam apanudantu # Kś.10.7.14. Cf. agner vanaspater etc. |
 |
agnir | varco jyotir varcaḥ svāhā # VS.3.9; śB.2.3.1.31 (without svāhā). P: agnir varcaḥ Kś.4.14.15. |
 |
agnir | vāyuḥ sūryo vaṣaṭ svāhā namaḥ # TS.7.3.12.1. |
 |
agnir | vā rohitāśvaḥ # AVP.11.14.2b. |
 |
agnir | viśvaṃ virājati # KS.39.15d. |
 |
agnir | viśvasya rājati # KS.39.15c. |
 |
agnir | viśvasya haviṣaḥ kṛtasya # RV.7.11.4b. |
 |
agnir | viśvād vasumān svastaye # AVP.2.85.2d. |
 |
agnir | viśvāni kāvyāni vidvān # RV.3.1.18d. Cf. mandro viśvāni. |
 |
agnir | viśvāny apa duṣkṛtāni # RV.10.164.3c; AVś.6.45.2c. |
 |
agnir | vaiśvānara iha śravad iha somasya matsat # śś.8.22.1. Cf. next but one, and agnir jātavedā iha. |
 |
agnir | vaiśvānaraḥ saha paṅtyā śritaḥ # AVś.13.3.5b. |
 |
agnir | vaiśvānaraḥ somasya matsat # śś.8.22.1. Cf. prec. but one, and agnir jātavedāḥ somasya. |
 |
agnir | vaiśvānaro apahantu pāpam # MG.2.8.6b. |
 |
agnir | vaiśvānaro bṛhan (AVś.AVP. vṛṣā; AB.Aś. mahān) # AVś.4.36.1b; AVP.10.12.6b; VS.33.92b; AB.5.19.15; Aś.8.10.3b; śś.10.11.9b. |
 |
agnir | haviḥ (so RV.KS.; the rest havyaṃ) śamitā sūdayāti (AVś. svadayatu) # RV.3.4.10b; 7.2.10b; AVś.5.27.11c; AVP.9.1.10c; VS.27.21c; TS.4.1.8.3c; MS.2.12.6c: 150.19; KS.18.17b. Cf. agnir havyāni, and agnir havyā suṣūdati. |
 |
agnir | havyāni siṣvadat # RV.1.188.10c. Cf. under agnir haviḥ śamitā. |
 |
agnir | hotā dāsvataḥ # RV.5.9.2a. |
 |
agniś | ca yan maruto viśvavedasaḥ # RV.5.60.7a. |
 |
agniśriyo | maruto viśvakṛṣṭayaḥ # RV.3.26.5a; TB.2.7.12.3a. P: agniśriyaḥ Apś.22.27.9. |
 |
agniṣ | ṭad viśvam ā pṛṇāti (AVś. pṛṇātu) vidvān # RV.10.2.4c; AVś.19.59.2c; TS.1.1.14.4c; MS.4.10.2c: 147.7; KS.35.9c. |
 |
agniṣ | ṭad viśvād agadaṃ (TA. anṛṇaṃ) kṛṇotu # RV.10.16.6c; AVś.18.3.55c; AVP.2.28.1d--4d; TA.6.4.2c. |
 |
agniṣ | ṭā viśvā bhuvanāni veda # RV.3.55.10c. |
 |
agniṣ | ṭvābhi (TS. agnis tvābhi) pātu mahyā svastyā chardiṣā śaṃtamena # VS.13.19; TS.4.2.9.2; MS.2.8.14: 117.19; KS.39.3; śB.7.4.2.8. |
 |
agniṣvāttāḥ | pitara (MS. pitarā) eha gachata # RV.10.15.11a; AVś.18.3.44a; VS.19.59a; TS.2.6.12.2a; MS.4.10.6a: 157.10; KS.21.14a; Aś.2.19.22a. Ps: agniṣvāttāḥ pitaraḥ TB.2.6.16.1; Vait.9.8; Apś.8.15.17; Kauś.87.27; agniṣvāttāḥ śś.3.16.7; Vait.30.14. |
 |
agnis | tejasā tejasvān # MS.2.7.17: 101.15. P: agnis tejasā Mś.6.1.7.26; --8.19.13. See agnir jyotiṣā jyotiṣmān. |
 |
agniḥ | sutukaḥ sutukebhir aśvaiḥ # RV.10.3.7c; N.4.18. |
 |
agniḥ | suśoko viśvāny aśyāḥ # RV.1.70.1b. |
 |
agnihutasyendrapīthasyendor | indriyāvataḥ, yo bhakṣo gosanir aśvasanir dhanasaniḥ prajāsanir lokasaniḥ, tasya ta upahūtasyopahūto bhakṣayāmi gāyatreṇa chandasā tejasā brāhmaṇavarcasena # Vait.19.16. Cf. Kś.25.12.6. |
 |
agnihotṛbhyo | devebhyaḥ svāhā # TB.3.7.10.4d; Apś.14.32.5d. |
 |
agnihotraṃ | vaiśvadevī duhānā # AVP.6.10.2b. |
 |
agnīd | upahvayasva # Aś.2.16.18. |
 |
agnīd | devapatnīr vyācakṣva # GB.2.2.9; Vait.15.3; Apś.11.3.13; Mś.2.2.1.40. |
 |
agnī | rakṣatu viśvataḥ (SV. śaṃtamaḥ) # RV.7.15.3b; SV.2.731b. |
 |
agnī | rāye svābhuvam # RV.5.6.3c; SV.2.1088c; KS.39.13c; TB.3.11.6.4c; Apś.16.35.5c. |
 |
agnīṣomābhyāṃ | (svāhā) # GDh.26.16; Svidh.1.2.5. |
 |
agnīṣomābhyāṃ | kāmāya # AVś.12.4.26a. Cf. agnaye kāmāya svāhā. |
 |
agne | akṣīṇi (HG. agneyakṣīṇi) nir daha svāhā # ApMB.2.14.2c; HG.2.3.7c. |
 |
agne | agninā saṃvadasva # TA.4.28.1; Apś.15.19.2; HG.1.16.20. Cf. agnināgniḥ saṃvadatām. |
 |
agneḥ | pūrvadiśyasya sthāne svatejasā bhāni # TA.1.18.1. |
 |
agne | kaviḥ kāvyenāsi viśvavit # RV.10.91.3b. |
 |
agne | ko dāśvadhvaraḥ # RV.1.75.3b; SV.2.885b. |
 |
agne | gṛhapata upa mā hvayasva # KS.1.10; Apś.2.5.6; Mś.1.2.5.11. See under agnaya upāhvayadhvam. |
 |
agne | gṛhapate juṣasva svāhā # KS.6.8. See next. |
 |
agne | gṛhapate pariṣadya juṣasva svāhā # MS.1.8.5: 122.9; Apś.6.13.1. See prec., and cf. agne pariṣadya. |
 |
agne | gṛhapate śundhasva # Apś.6.3.4. P: agne gṛhapate Mś.1.6.1.9 (some mss. have the whole mantra). |
 |
agne | cyavasva sam anu prayāhi # MS.2.12.4a: 148.1. See samācinuṣvānu, and saṃ pra cyavadhvam. |
 |
agne | jarasva svapatya āyuni # RV.3.3.7a. |
 |
agne | jātavedo 'bhi dyumnam abhi saha āyachasva # śś.8.24.1. |
 |
agne | jāyasvāditir nāthiteyam # AVś.11.1.1a. P: agne jāyasva Kauś.60.19. |
 |
agne | juṣasva no haviḥ # RV.3.28.1a; Aś.5.4.6; śś.7.1.6; 14.51.13. |
 |
agne | juṣasva prati harya tad vacaḥ # RV.1.144.7a; AB.1.30.12; KB.9.5; Aś.4.10.3. P: agne juṣasva śś.5.14.14. |
 |
agne | tam adyāśvaṃ na stomaiḥ # RV.4.10.1ab; SV.1.434ab; 2.1127ab; VS.15.44ab; 17.77ab; TS.4.4.4.7ab; MS.1.10.3ab: 144.2; 2.13.8ab: 157.15; KB.27.2; śB.9.2.3.41ab; Aś.2.7.10; 8.14; 8.12.15. Ps: agne tam adyāśvam Apś.5.28.15; 17.10.6; 15.7; agne tam adya TS.5.7.4.1; MS.2.10.6: 139.7; 3.3.9: 42.20; 4.10.2: 145.7; śś.2.5.18; 10.13.1; Kś.17.12.15; 18.4.8; Mś.1.1.2.40; 6.2.2.21; 6.2.5.13. |
 |
agne | tam ṛṣva pāhy aprayuchan # RV.10.12.6d; AVś.18.1.34d. |
 |
agne | tāṃ mahyam ā vaha (svāhā) # JB.2.270d. |
 |
agne | tān asmāt pra ṇudasva lokāt # Apś.1.8.7d. Cf. agniṣ ṭāṃ lokāt. |
 |
agne | tā viśvā paribhūr asi tmanā # RV.3.3.10d; MS.4.11.1d: 160.14. |
 |
agne | tvaṃ (for svaṃ ?) yonim āsīda sādhuyā # śB.9.2.3.35b. See agne svaṃ. |
 |
agne | 'dābhya (Apś. 'dābhya pariṣadya) juṣasva svāhā # KS.6.8; Apś.6.13.4. Cf. agne pariṣadya. |
 |
agne | duḥśīrtatano juṣasva svāhā # MS.1.8.6: 123.4; Apś.6.14.13. P: agne duḥśīrtatano Mś.3.2.12. |
 |
agne | devānām ava heḍa iyakṣva (KS. ikṣva) # KS.35.1d; Apś.14.17.1d. See under ava devānāṃ yaja. |
 |
agnā3i | patnīvan (VSK. agne vākpatni; MS.KS. patnīvā3n; TS. patnīvā3ḥ; Mś. agnā3 patnīvān) sajūr devena (MS.KS. sajūs) tvaṣṭrā somaṃ piba svāhā (omitted in MS.KS.) # VS.8.10; VSK.8.6.3; TS.1.4.27.1; 6.5.8.4 (in fragments, without svāhā); MS.1.3.29: 40.4; 4.4.7: 97.13; KS.4.11; śB.4.4.2.15,16. P: agnā3i patnīvan (Apś. -vā3ḥ; KS. -vā3n; Mś. agnā3 patnīvān) KS.28.8; Kś.10.6.19; Apś.13.14.8; Mś.2.5.2.12. |
 |
agne | pariṣadya śundhasva # Apś.6.3.4. Cf. agna āvasathya, agne sabhya śundhasva, agne gṛhapate pariṣadya, and agne 'dābhya pariṣadya. |
 |
agne | pavasva svapāḥ # RV.9.66.21a; SV.2.870a; VS.8.38a; VSK.29.38a; TS.1.3.14.8a; 5.5.2a; 6.6.2a; MS.1.5.1a: 66.12; KS.7.16a; śB.4.5.4.9a; TA.2.5.1a; KA.1.198.28a; Aś.2.1.20; Apś.5.17.2. P: agne pavasva MS.1.6.1: 86.11; KS.19.14; TB.2.6.3.4; śś.2.2.5; Kś.12.3.2; Mś.1.5.3.17; MG.2.17.7. |
 |
agne | pinvasva dhārayā # AVP.1.41.3b; SV.2.1183; VS.12.10b,41b; TS.1.5.3.3b; 4.2.1.3b; 3.4b; MS.1.7.1b: 110.1; 1.7.4b: 112.4; KS.8.14b; 9.1; 16.8b; JB.3.71b; KA.1.198.24b; Lś.3.5.11b; Kauś.72.14b. |
 |
agne | pṛtanāṣāṭ pṛtanāḥ sahasva # AVś.5.14.8; AVP.7.1.3. |
 |
agne | prati sma budhyasva # AVP.2.38.2b. |
 |
agne | balada saha (MS. sahā) ojaḥ kramamāṇāya me dā abhiśastikṛte 'nabhiśastenyāyāsyai janatāyai (MS. -syā janatāyāḥ) śraiṣṭhyāya svāhā (omitted in Apś.) # MS.1.4.14: 64.9; Apś.5.24.4. P: agne balada Mś.1.5.6.20. |
 |
agne | bādhasva vi mṛdho vi durgahā (TB.Apś. mṛdho nudasva) # RV.10.98.12a; MS.4.11.2a: 167.12; KS.2.15a; TB.2.5.8.11a; Aś.2.13.8; Apś.7.6.7a. |
 |
agne | brahma gṛbhṇīṣva (MSṃś. gṛhṇīṣva; KS. gṛhīṣva) # VS.1.18; MS.1.1.9: 5.9; KS.1.8; śB.1.2.1.9; Mś.1.2.3.30. P: agne brahma Kś.2.4.30. See saṃ brahmaṇā pṛcyasva. |
 |
agne | 'bhyāvartinn abhi mā ni vartasva (TS. abhi na ā vartasva; KS. abhi no nivartasva; MS. abhi māvartasva; AVP.Kauś. abhi na ā vavṛtsva) # AVP.1.41.1a; VS.12.7a; TS.4.2.1.2a; MS.1.7.1a: 109.12; KS.16.8a; śB.6.7.3.6; Kauś.72.14a. P: agne 'bhyāvartin MS.2.7.8: 85.10; KS.19.11; 22.12; Mś.6.1.4.12; Apś.16.10.13; 12.2; Kś.16.5.15; Kauś.72.13; HG.1.26.11; BDh.3.7.12. Cf. abhī na ā. |
 |
agne | manuṣvad aṅgiraḥ # RV.5.21.1c; KS.2.9c; 7.13c; 39.13c; TB.3.11.6.3c; Apś.7.7.1c; 16.35.5c; Mś.1.7.3.43c. |
 |
agne | mandrayā juhvā yajasva # RV.1.76.5d. |
 |
agne | mahi draviṇam ā yajasva # RV.3.1.22d; 10.80.7d. |
 |
agne | yakṣi svaṃ damam # RV.1.75.5c; SV.2.887c; VS.33.3c; TB.2.7.12.1c. |
 |
agne | yakṣva sahūtibhiḥ # RV.1.45.10b. |
 |
agne | yajasva tanvaṃ tava svām # RV.6.11.2d. |
 |
agne | yajasva rodasī urūcī # RV.6.11.4b; AVP.2.74.1b; MS.4.14.15b: 241.4. See agne vyacasva. |
 |
agne | yajasva haviṣā yajīyān # RV.2.9.4a. |
 |
agne | yukṣvā (SV.JB.PB. yuṅkṣvā) hi ye tava # RV.6.16.43a; SV.1.25a; 2.733a; VS.13.36a; TS.4.2.9.5a; 5.5.3.1 (bis); MS.2.7.17a: 101.8; 3.4.5: 50.6; KS.22.5a,6; JB.2.379; PB.4.2.19; śB.7.5.1.33; Apś.16.26.13; 17.10.11; Mś.6.1.7.26. P: agne yukṣvā hi Kś.17.5.5. |
 |
agner | vanaspater indrasya vasumato rudravato ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim # Kś.10.7.14. Cf. agnir vanaspatir etc. |
 |
agner | varma pari gobhir vyayasva # RV.10.16.7a; AVś.18.2.58a; TA.6.1.4a; AG.4.3.20. P: agner varma śś.4.14.17; Kauś.81.25. |
 |
agner | viśvāḥ samidho devayānīḥ # RV.10.51.2d. |
 |
agner | vaiśvānarād adhi # AVś.8.2.27d; 7.16b; AVP.7.5.3d. |
 |
agne | vatsaṃ na svasareṣu dhenavaḥ # RV.2.2.2b. |
 |
agne | varcasvan # see agne varcasvin. |
 |
agne | varcasvin (VSK. varcasvan) varcasvāṃs (śś. varcasvī) tvaṃ deveṣv asi varcasvān (śś. varcasvy) ahaṃ manuṣyeṣu bhūyāsam # VS.8.38; VSK.8.12.1; 13.1; śB.4.5.4.12; śś.10.2.6. P: agne varcasvin Kś.12.3.6. |
 |
agne | vahne śundhasva # Apś.6.3.4. P: agne vahne Mś.1.6.1.9 (some mss. have the whole mantra). |
 |
agne | vahne svaditaṃ nas tanaye pituṃ paca # Apś.4.16.5. |
 |
agne | vivasvad ā bhara # SV.1.10a. |
 |
agne | vivasvad uṣasaḥ # RV.1.44.1a; SV.1.40a; 2.1130a; JB.1.349; PB.9.3.4; Aś.4.13.7; 6.6.8; 9.9.9; Apś.14.23.15; Svidh.3.3.2; VHDh.8.54. P: agne vivasvat śś.6.4.7; 14.55.3; 15.3.3. Fragments: agne, uṣasaḥ JB.1.349. Cf. BṛhD.3.111. |
 |
agne | viśvataḥ pratyaṅṅ asi tvam # RV.10.79.5d. |
 |
agne | viśvaṃbhara viśvato mā pāhi svāhā # AVP.2.43.5. Cf. agne vaiśvānara viśvair, and viśvaṃbhara viśvena. |
 |
agne | viśvāni duritā tarema # RV.6.15.15d. Cf. ati viśvāni etc. |
 |
agne | viśvāni dhanyā dadhānāḥ # RV.3.1.16b. |
 |
agne | viśvāni vāryā # RV.3.11.9a. |
 |
agne | viśvāny arya ā # RV.10.191.1b; AVś.6.63.4b; VS.15.30b; TS.2.6.11.4b; 4.4.4.4b; MS.2.13.7b: 156.8; KS.2.15b. |
 |
agne | viśvābhir ūtibhiḥ # AVP.2.37.1d; MS.4.10.5b: 154.2; śś.3.15.4b. |
 |
agne | viśvebhiḥ svanīka devaiḥ # RV.6.15.16a; TS.3.5.11.2a; MS.4.10.4a: 152.4; KS.15.12a; AB.1.28.26a; KB.9.2; Aś.2.17.3. P: agne viśvebhiḥ svanīka śś.3.14.12. |
 |
agne | vaiśvānara dyumat # AVP.5.27.8d; KS.16.12d; Aś.8.9.7b; śś.10.10.8b. |
 |
agne | vaiśvānara viśvair mā devaiḥ pāhi svāhā # AVś.2.16.4. P: agne vaiśvānara Vait.8.9. Cf. agne viśvaṃbhara. |
 |
agne | vaiśvānara (MS.3.2.4d, -raḥ) svāhā # TS.4.2.5.2d; MS.2.7.12d: 91.5; 3.2.4d: 20.8; TB.3.7.8.1d. |
 |
agne | vyacasva rodasī urūcī # AVś.3.3.1b. See agne yajasva. |
 |
agne | śundhasva # Mś.1.6.1.9. Cf. Apś.6.3.4. |
 |
agne | śumbhasva tanvaḥ # Aś.2.5.9c; Apś.6.25.7c. |
 |
agne | sapatnasāha sapatnān me sahasva # MS.1.5.1: 67.7. |
 |
agne | sabhya pariṣadya juṣasva svāhā # Mś.8.5.3. |
 |
agne | sabhya śundhasva # Apś.6.3.4. Cf. agne pariṣadya śundhasva, and agne dīdāya. |
 |
agne | samrāṭ śundhasva # Apś.6.3.4. |
 |
agne | samrāḍ iṣe rāye (Apś. rayyai) ramasva sahase dyumnāyorje 'patyāya (Apś. erroneously, -yorjapatyāya) # Aś.3.12.23; Apś.9.9.1. See iṣe rāye. |
 |
agne | sarvās tanvaḥ saṃ rabhasva # AVś.19.3.2c; AVP.1.73.2c. |
 |
agne | sahasva pṛtanāḥ # RV.3.24.1a; VS.9.37a; śB.5.2.4.16. P: agne sahasva Kś.15.2.5. |
 |
agne | sahasvān abhibhūr abhīd asi # AVś.11.1.6a. P: agne sahasvān Kauś.61.11. |
 |
agne | stomaṃ juṣasva me # RV.8.44.2a. |
 |
agne | harṣasva dātave # RV.8.19.29d. |
 |
agne | havyaṃ rakṣasva (VS.śB. rakṣa) # VS.1.11; VSK.1.3.8; TS.1.1.4.2; 8.1; MS.4.1.5: 7.14; KS.1.4; 31.3; śB.1.1.2.23; TB.3.2.4.7; 8.6; Mś.1.2.2.3. |
 |
agne | havyā juṣasva naḥ # RV.8.44.5c; SV.2.892c; MS.1.6.1c: 85.2; KS.7.12c. |
 |
agnau | sūrye candramasi mātariśvan # AVś.11.5.13a. |
 |
agreṇīr | asi svāveśa unnetṝṇām # VS.6.2; śB.3.7.1.9. P: agreṇīr asi Kś.6.2.19. See svāveśo 'sy. |
 |
aghāśvāya | śaśvad it svasti # RV.1.116.6b. |
 |
aṅkāḥ | sūnāḥ pari bhūṣanty aśvam # RV.1.162.13d; VS.25.36d; TS.4.6.9.1d; MS.3.16.1d: 183.5; KSA.6.4d. |
 |
aṅkṣvāsau | # see āṅkṣvāsau. |
 |
aṅgebhyo | me varcodāḥ pavasva # Mś.2.3.7.1. P: aṅgebhyo me Apś.12.18.20. Fragment: aṅgebhyo (sc. me varcodau varcase pavethām) TS.3.2.3.2. |
 |
aṅgo | nu mod iva śvasaḥ # AVP.4.20.7a. |
 |
acakrayā | yat svadhayā suparṇaḥ # RV.4.26.4c. |
 |
aciṣyāma | (Padap. ami syāma, for abhi syāma) vṛjane viśva ūtī # MS.4.12.4b: 187.7. See abhi ṣyāma vṛjane. |
 |
acyutam | akṣitaṃ viśvadānīm # AVP.5.40.4a. |
 |
acyutāya | dhruvāya bhaumāya svāhā # MG.2.11.7; 16.1. See next. |
 |
acyutāya | bhaumāya svāhā # AG.2.1.4; 8.15; PG.3.4.3. See prec. |
 |
achā | naptre sahasvate # RV.8.102.7; SV.1.21c; 2.296c. |
 |
achā | ma (SVṣvidh. va) indraṃ matayaḥ svarvidaḥ (SV. svaryuvaḥ) # RV.10.43.1a; AVś.20.17.1a; SV.1.375a; GB.2.4.16; Vait.25.9. P: achā ma indram Aś.6.1.2; 8.3.34; śś.12.12.6; achā vaḥ Svidh.2.5.3. |
 |
achāvāka | vadasva (Mś. vada) # Aś.5.7.2; śś.7.6.1; Mś.2.4.1.49. See next. |
 |
achāvāka | vadasva yat te vādyam # AB.6.14.8; KB.28.5; śB.4.3.1.1; Kś.9.12.10; Apś.12.26.2. See prec. |
 |
achāvāko | vā ayam upahavam ichate taṃ hotar upahvayasva # Apś.12.26.3. See upahavam. |
 |
achidrāṃ | tvāchidreṇa sarasvatyai juṣṭaṃ (KS. juṣṭāṃ) gṛhṇāmi # MS.2.3.8: 36.6; KS.12.9; Apś.19.2.9. |
 |
achidrośijaḥ | kavayaḥ padānutakṣiṣuḥ (ms. padāni takṣiṣvat) # KS.40.6. See under achidrā uśijaḥ. |
 |
achinnaṃ | tantuṃ payasā sarasvatī # VS.20.43c; MS.3.11.1c: 140.11; KS.38.6c; TB.2.6.8.4c. |
 |
achinnapatrāḥ | (MS. -traḥ) prajā anuvīkṣasva # VS.13.30; MS.2.7.16: 100.5; śB.7.5.1.8. See under akhidrāḥ. |
 |
ajaḥ | pakvaḥ svarge loke dadhāti # AVś.9.5.18a. |
 |
ajanayathās | tanvaḥ svāyāḥ # RV.10.54.3d. |
 |
ajaras | tasthāv itaūtir ṛṣvaḥ # RV.1.146.2b. |
 |
ajarāmṛtā | carati svadhābhiḥ # RV.1.113.13d. |
 |
ajātaśatrum | ajarā svarvati # RV.5.34.1a. P: ajātaśatrum śś.9.14.3. |
 |
ajirāprabhava | upadiśyasya sthāne svatejasā bhāni # TA.1.18.1. |
 |
ajījananta | matayaḥ svarvidaḥ # AVP.14.2.8a. |
 |
ajījano | hi varuṇa svadhāvan # AVś.5.11.11c; AVP.8.1.11a. |
 |
ajītaye | 'hataye pavasva # RV.9.96.4a. |
 |
ajo | bhāgas (TA. 'bhāgas) tapasā (AVś. tapasas) taṃ tapasva # RV.10.16.4a; AVś.18.2.8a; TA.6.1.4a. P: ajo bhāgaḥ Kauś.81.29. |
 |
ajo | 'sy aja svargo 'si # AVś.9.5.16a; AVP.3.38.9a. |
 |
ajrā | indrasya girayaś cid ṛṣvāḥ # RV.6.24.8c. |
 |
añjisakthāya | (KSA. añjiṣakthāya) svāhā # TS.7.3.17.1; KSA.3.7. |
 |
atakṣan | dhenum abhavad viśvarūpī # śś.8.20.1. |
 |
atandro | aśvapā iva # AVP.4.5.10c. |
 |
ataś | ca viśvā (MuṇḍU. sarvā) oṣadhayo rasāś (MuṇḍUṃahānU. rasaś) ca # TA.10.10.1c; MahānU.8.5c; MuṇḍU.2.1.9c. |
 |
atikrāmanto | duritā padāni (N. duritāni viśvā) # AVś.12.2.28c; N.6.12d (see Roth's Erl"auterungen zum Nirukta, p. 80). Cf. ati viśvāni, aty enaṃ, antar dadhānā, apaghnā no, apa bādhatāṃ, and taranto viśvā. |
 |
atidīrghaṃ | cātihrasvaṃ ca # VS.30.22; VSK.34.22. See atihrasvam. |
 |
ati | durgāṇi viśvahā # AVś.19.50.2d; AVP.14.9.2d. |
 |
ati | drava sārameyau śvānau (AVś.Kauś. drava śvānau sārameyau) # RV.10.14.10a; AVś.18.2.11a; TA.6.3.1a; AG.4.3.21. Ps: ati drava śvānau Kauś.81.22; ati drava śś.4.14.15; Kauś.80.35. Cf. BṛhD.6.159. |
 |
ati | parṣā svastaye # RV.1.97.8b; AVś.4.33.8b; TA.6.11.2b. |
 |
atimanyate | bhrātṛvyān nainaṃ bhrātṛvyā atimanyante tasmān matto mattam atimanyate 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.10. |
 |
atirātraṃ | varṣan pūrtir āvṛt (MS. vavarṣvān pūrta rāvaṭ; KS. vavṛṣvān pūta rāvat) svāhā # TS.2.4.7.1; MS.2.4.7: 44.2; KS.11.9. |
 |
atilohitānāṃ | rudrāṇāṃ (also atilohitīnāṃ rudrāṇīnāṃ) sthāne svatejasā bhāni # TA.1.17.1,2. |
 |
ati | vāyo sasato yāhi śaśvataḥ # RV.1.135.7a. |
 |
ati | viśvaṃ vavakṣitha # RV.1.81.5e; SV.1.312d. See anu svadhāṃ vavakṣitha. |
 |
ati | viśvasya duritasya pāram # AVś.3.11.3d; AVP.1.62.3d. See indro neṣad, and indro viśvasya etc. |
 |
ati | viśvāḥ pariṣṭhāḥ # RV.10.97.10a; AVP.11.7.1a; VS.12.84a; TS.4.2.6.3a; MS.2.7.13a: 94.3; 4.14.6: 224.4; KS.16.13a; TB.2.8.4.8. P: ati viśvāḥ śś.9.28.7. |
 |
ati | viśvā duritā pāriṣad dharī # RV.10.96.8d; AVś.20.31.3d. |
 |
ati | viśvāni duritā # see next but three. |
 |
ati | viśvāni duritā tarema # PB.5.8.6; 14.5.18. See e āti viśvāni, and cf. agne viśvāni etc., and for this and the next four under atikrāmanto duritāni. |
 |
ati | viśvāni duritāni parṣan # RV.4.39.1d. |
 |
ati | viśvāni duritā pipartana # RV.8.18.17c. |
 |
ati | viśvāni duritā rājānaḥ (AVP. puts rājānaḥ with the following pāda) # RV.10.126.6c; AVP.5.39.6c. |
 |
ati | viśvāni duritā svastaye # RV.10.63.13d. |
 |
atiṣṭhāvān | bārhaspatya ūrdhvāyā diśaḥ pavase nabhasvān # AVP.2.69.5. |
 |
atīdaṃ | viśvaṃ bhuvanaṃ vavakṣitha # RV.1.102.8c. |
 |
atīyāma | nidas tiraḥ svastibhiḥ # RV.5.53.14a. |
 |
ato | matīr (SV. matiṃ) janayata svadhābhiḥ # RV.9.95.1d; SV.1.530d. |
 |
ato | viśvavyacā abhūḥ # Aś.3.6.24b. |
 |
ato | viśvā abhi saṃ yāti saṃyataḥ # RV.9.86.15d. |
 |
ato | viśvāny adbhutā # RV.1.25.11a. |
 |
atyāyāhi | śaśvato vayaṃ te # RV.3.35.5c. |
 |
atyāso | na ye marutaḥ svañcaḥ # RV.7.56.16a; TS.4.3.13.7a; MS.4.10.5a: 155.6; KS.21.13a; Aś.2.18.16. |
 |
aty | enaṃ neṣad duritāni viśvā # AVś.6.110.2c. Cf. under atikrāmanto duritāni. |
 |
atra | piba snāyasva # Mś.8.20.8. |
 |
atra | yajamānaḥ parastād āyuṣaḥ svāhā # ChU.2.24.6,10,15. |
 |
atrim | anu svarājyam # RV.2.8.5a. |
 |
atharvaṇe | 'śvaṃ prathamaṃ nināya # Vait.6.1b. |
 |
atharvabhyaḥ | (sc. svāhā) # BDh.3.9.4. Cf. atharvaṇe svāhā, and aṅgirobhyaḥ svāhā. |
 |
atharvāṅgirasas | tvayi juhomi svāhā # HG.2.3.9. |
 |
atharvāṇaṃ | pitaraṃ devabandhum (AVP. viśvadevam) # AVś.5.11.11d; 7.2.1a; AVP.8.1.11b. P: atharvāṇam Kauś.59.18. |
 |
atha | viśve arapā edhate gṛhaḥ # TS.3.2.8.4d. See adhā viśvāhārapa. |
 |
atha | havyā jātavedo juṣasva # TS.3.1.4.4d. Cf. devebhyo havyā vaha. |
 |
athā | no viśvacarṣaṇe # SV.1.366c. See adhā etc. |
 |
athā | no viśvā saubhagāny ā vaha # RV.1.92.15c; SV.2.1083c. |
 |
athā | patyā tanvaṃ saṃ sṛjasva # ApMB.1.1.10d. See enā patyā, and śam u patyā. |
 |
athābhajad | vītihotraṃ svastau # RV.2.38.1d. |
 |
athābhayaṃ | kṛṇuhi viśvato naḥ # RV.3.47.2d; VS.7.37d; TS.1.4.42.1d; MS.1.3.23d: 38.6; 4.14.12d: 235.14; TB.2.8.4.2d; TA.10.1.11d; MahānU.20.2d. |
 |
athā | mano vasudeyāya kṛṣva # RV.1.54.9d. See adhā mano. |
 |
athā | mandasva (VS. madasva) jujuṣāṇo andhasaḥ # RV.2.36.3c; VS.26.24c. |
 |
athā | mucyasva varuṇasya pāśāt # TB.2.7.17.2d. See atho etc. |
 |
athā | vaha devān deva viśvān # RV.3.6.6c. |
 |
athā | sīdasva mahate saubhagāya # Mś.1.7.3.42d. |
 |
athedaṃ | viśvaṃ pavamāne te vaśe # RV.9.86.28c. |
 |
athedaṃ | viśvaṃ bhuvanaṃ bhayāte # RV.10.27.22c. |
 |
athemā | viśvāḥ pṛtanā jayāsi (RV.10.52.5d, jayāti) # RV.8.96.7d; 10.52.5d; SV.1.324d; AB.3.20.1d; TB.2.8.3.6d. |
 |
athaitasya | haviṣo vīhi svāhā # AVś.19.52.5d; AVP.1.30.5d; Kauś.92.31d. |
 |
athaitān | aṣṭau virūpān (TB. athaitān arūpebhya) ālabhate etc. # VS.30.22 (atidīrghaṃ cātihrasvaṃ ca, in the sequel); VSK.34.22 (atiśuklaṃ cātikṛṣṇaṃ ca, in the sequel); TB.3.4.19.1 (atihrasvam atidīrgham, in the sequel). |
 |
athaite | dhiṣṇyāso agnayo yathāsthānaṃ kalpantām ihaiva svāhā # HG.1.17.4. See atho yatheme, ime ye dhiṣṇyāso, and punar agnayo dhiṣṇyā. |
 |
atho | tvāhur aditiṃ viśvarūpām # AVP.11.5.2b. |
 |
athod | asthāt svayam atkaṃ vasānaḥ # RV.4.18.5c. |
 |
atho | devi sarasvati # AVP.2.63.1b. |
 |
atho | payasvatīnām (AVP. -vatāṃ payaḥ) # AVś.3.24.1c; AVP.5.30.1c. See under apāṃ payaso. |
 |
atho | mucyasva varuṇasya pāśāt # AVP.2.52.5d. See athā etc. |
 |
atho | yat te svaṃ vāsaḥ # AVP.5.34.4c. |
 |
atho | yāni gavyāni puṣṭā # AVś.19.49.3d. See svā yāni. |
 |
atho | yāḥ svapne paśyāmaḥ # AVP.10.1.7c. |
 |
atho | ye te svāḥ santi # AVP.5.34.3c. |
 |
atho | yo viśvadāvyaḥ # AVś.3.21.9c; AVP.3.12.9c. |
 |
atho | viṣasya svaitnasya # AVP.9.10.4c. |
 |
atho | 'śvā asthūri no bhavan # AVś.20.130.19. |
 |
atho | sarvaṃ śvāpadam # AVś.11.9.10a. |
 |
atho | sahasvāṃ jaṅgiḍaḥ # AVś.2.4.6c; 19.34.4c; AVP.11.3.4c. |
 |
adabdhacakṣuḥ | pari viśvaṃ babhūva # AVś.13.2.44b. |
 |
adabdhaḥ | śaśvato dabhaḥ # RV.5.19.4d. |
 |
adabdho | gopāḥ (KS. gopaḥ) pari pāhi nas tvam (KS. pari pātu viśvataḥ) # RV.10.128.6b; TS.4.7.14.3b; KS.40.10b. See tvaṃ no gopāḥ pari. |
 |
aditir | asi viśvadhāyā viśvasya bhuvanasya dhartrī # VS.13.18; TS.4.2.9.1; MS.2.8.14: 117.16; KS.39.3; śB.7.4.2.7. |
 |
aditir | devā gandharvā manuṣyāḥ pitaro 'surās teṣāṃ sarvabhūtānāṃ mātā medinī (MahānU. medinī pṛthivī) mahatī mahī sāvitrī gāyatrī jagaty urvī pṛthvī bahulā viśvā bhūtā katamā kāyā sā satyety amṛteti vasiṣṭhaḥ # TA.10.21.1; MahānU.13.7. |
 |
aditiḥ | śarma yachatu # RV.6.75.12d,17d; 8.47.9b; SV.2.1216d; VS.17.48d; 29.49d; TS.1.5.11.5b; 4.6.6.4d; MS.3.16.3d: 187.1; KSA.6.1d. Cf. viśvāhā śarma yachatu. |
 |
aditiṣ | ṭe (TS.KSṭA.Apś. aditis te) bilaṃ gṛbhṇātu (KS.Apś. gṛhṇātu; TA. gṛhṇātu pāṅktena chandasā; TS. gṛhṇātu pāṅktena chandasāṅgirasvat) # VS.11.59; TS.4.1.5.4; MS.2.7.6: 81.4; 3.1.7: 8.20; KS.16.5; 19.6; śB.6.5.2.20; TA.4.2.6; Apś.15.3.4; 16.5.3. Ps: aditiṣ ṭe bilam Mś.6.1.2.10; aditiṣ ṭe Kś.16.4.3. |
 |
aditiṣ | ṭvā (TS.KS. aditis tvā) devī viśvadevyāvatī (MS. -devyavatī) pṛthivyāḥ sadhasthe aṅgirasvat (TS. 'ṅgirasvat) khanatv avaṭa # VS.11.61; TS.4.1.6.1; MS.2.7.6: 81.9; 3.1.8: 9.18; 4.9.1: 121.11; KS.16.6; śB.6.5.4.3. Ps: aditis tvā devī viśvadevyāvatī KS.19.7; aditis tvā devī (Mś. aditiṣ ṭvā devī) Apś.16.5.8; Mś.6.1.2.15; aditiṣ ṭvā (TS. aditis tvā) TS.5.1.7.1; Kś.16.4.9. |
 |
aditeḥ | putro bhuvanāni viśvā # AVś.13.2.9d. |
 |
adite | 'nu manyasva (ApG.JG. also with ūha, -nv amāṃsthāḥ, -nv amaṃsthāḥ) # TS.2.3.1.2; MS.2.2.1: 15.6; Apś.19.20.6; Mś.5.1.8.11; GG.1.3.1 (cf. 11); KhG.1.2.17; HG.1.2.8; JG.1.3 (with ūha, anv amaṃsthāḥ, 1.4); ApG.1.2.3 (with ūha, anv amāṃsthāḥ, 1.2.8). P: adite 'nu Karmap.1.9.6. |
 |
adityai | mahyai svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 162.1; KSA.3.5; śB.13.1.8.4; TB.3.8.11.2. |
 |
adityai | ṣoḍaśākṣarāya chandase svāhā # MS.1.11.10: 173.10. Cf. under aditiḥ ṣoḍaśākṣarayā etc. |
 |
adityai | sumṛḍīkāyai (VSK. sumṛlīkāyai) svāhā # VS.22.20; VSK.24.26--28; TS.7.3.15.1; MS.3.12.5: 162.2; KSA.3.5; śB.13.1.8.4; TB.3.8.11.2. |
 |
adidyutat | sv apāko vibhāvā # RV.6.11.4a; MS.4.14.15a: 241.4. See acikradat svapā etc. |
 |
adṛṣṭān | sarvāñ jambhayan # RV.1.191.8c. Cf. dṛṣṭam adṛṣṭam, viśvadṛṣṭo, and asyādṛṣṭān. |
 |
adṛṣṭā | viśvadṛṣṭāḥ # RV.1.191.5c,6c. |
 |
addhi | tṛṇam aghnye viśvadānīm # RV.1.164.40c; AVś.7.73.1c; 9.10.20c; Kś.25.1.19c; Apś.9.5.4c; 15.12.3; N.11.44c. Cf. under attu tṛṇāni. |
 |
adbhir | viśvasya bhartrībhiḥ # ApMB.2.19.2c. See adbhiḥ sarvasya. |
 |
adbhiḥ | sarvasya bhartṛbhiḥ # śG.3.13.5c. See adbhir viśvasya. |
 |
adbhyas | te lohitaṃ spṛṇomi svāhā # śB.11.8.4.6; Kś.25.6.11. |
 |
adya | jīvāni mā śvaḥ # AVś.5.18.2d; AVP.9.17.2d. |
 |
adya | devi sarasvati # AVś.4.4.6b; AVP.4.5.8b. |
 |
adyā | devāsaḥ pipṛtā svastaye # RV.10.63.8d. |
 |
adhaḥ | paśyasva mopari # RV.8.33.19a. Cf. BṛhD.6.76. |
 |
adha | te viśvam anu hāsad iṣṭaye # RV.1.57.2a; AVś.20.15.2a. |
 |
adha | yad agniḥ śvaśureṣu dīdayat # RV.10.95.12d. |
 |
adharo | mat padyasvāsau # TA.4.38.1; HG.1.15.6f; ApMB.2.21.33f; PG.3.13.6f (without asau). |
 |
adharo | mad asau vadāt svāhā # ApMB.2.21.32d. See next. |
 |
adharo | vad asau vadā svāhā # HG.1.15.5d. See prec., and cf. adho vadādharo. |
 |
adha | (TB. adhā) vāyuṃ niyutaḥ saścata svāḥ # RV.7.90.3c; VS.27.24c; MS.4.14.2c: 217.3; TB.2.8.1.1c. |
 |
adhaspadaṃ | kṛṇutāṃ (AVś.7.34.1c, kṛṇuṣva; TS. kṛṇute) ye pṛtanyavaḥ # AVś.7.34.1c; 62.1d; VS.15.51d; TS.4.7.13.3d; MS.2.12.4d: 147.12; KS.18.18d; śB.8.6.3.20. |
 |
adhaspadaṃ | kṛṇuṣva durdharāyataḥ # AVP.2.72.5b. |
 |
adhaspadaṃ | kṛṇuṣva ye pṛtanyavaḥ # see prec. but one. |
 |
adha | smaiṣu rodasī svaśociḥ # RV.6.66.6c. |
 |
adhā | kṛṇuṣva saṃvidaṃ subhadrām # RV.10.10.14d; AVś.18.1.16d; N.11.34d. |
 |
adhā | no viśvacarṣaṇe # RV.5.38.1c. See athā etc. |
 |
adhā | no viśvasaubhaga # RV.1.42.6a. |
 |
adhā | mano vasudeyāya kṛṇuṣva # AVś.3.4.4c. See athā mano. |
 |
adhā | yo viśvā bhuvanābhi majmanā # RV.2.17.4a. Cf. AVś.13.1.14,37. |
 |
adhārayat | pṛthivīṃ viśvadhāyasam # RV.2.17.5c. |
 |
adhā | viśvaṃ śatrūyantaṃ jaghāna # RV.7.20.3d. |
 |
adhā | viśvāsu havyaḥ # RV.5.17.4c. |
 |
adhā | viśvāhārapa edhate gṛhe # VS.8.5d. See atha viśve. |
 |
adhā | sarasvatyai nāri # AVś.14.2.20c. |
 |
adhi | kṣami viṣurūpaṃ (ArS. kṣamā viśva-) yad asti (ArS. asya; MS. āsta) # RV.7.27.3b; AVś.19.5.1b; ArS.1.2b; MS.4.14.14b: 238.3; TB.2.8.5.8b. |
 |
adhikṣiyanti | bhuvanāni viśvā # RV.1.154.2d; AVś.7.26.3b; VS.5.20d; MS.1.2.9d: 19.13; KS.2.10d; śB.3.5.3.23d; TB.2.4.3.4d; Apś.11.9.1d; NṛpU.2.4d. |
 |
adhipatayo | nāma stha teṣāṃ va upari gṛhā varṣaṃ va iṣavo 'vasvān (ApMB. adds vātanāmam etc.) # TS.5.5.10.4; ApMB.2.17.24. Cf. uttare nāma stha. |
 |
adhipatiṃ | mām āyuṣmantaṃ varcasvantaṃ manuṣyeṣu kuru # TB.3.7.9.6; Apś.14.3.5. Cf. adhipatir asy adhipatiṃ mā etc. |
 |
adhipatir | asy ūrjasvān # KS.39.1. |
 |
adhipati | sthaujasvān # Apś.16.33.1. |
 |
adhi | viśvāny aruhad gabhīrā # AVś.19.49.2a. See ava viśvāny. |
 |
adhiśritam | adhyadhiśritam adhiśritaṃ hi3m # Aś.2.2.16. Cf. vaiśvānarasyādhiśritam. |
 |
adhi | skanda vīrayasva # AVś.5.25.8a; AVP.12.4.5a. See abhi kranda vīlayasva, and cf. tām adhiskanda. |
 |
adhīhi | (MDh.AuśDh. adhīṣva) bhoḥ # AG.1.21.4; śG.2.5.10; 4.8.12; 6.3.6; GG.2.10.38; KhG.2.4.20; HG.1.6.10; VārG.5.24; GDh.1.46; ApDh.1.3.10.15; MDh.2.73; AuśDh.3.39; RV.Prātiśākhya 15.2. |
 |
adhṛṣṭaṃ | cid dadhṛṣvaṇim # RV.8.61.3d. |
 |
adhyardhaś | ca parasvataḥ # AVś.20.131.22. |
 |
adhvanām | adhvapate pra mā tira svasti me 'smin pathi devayāne bhūyāt # VS.5.33. P: adhvanām adhvapate Kś.9.8.22. See next three, and cf. adhvano etc. |
 |
adhvanām | adhvapate śreṣṭhaḥ svastyasyādhvanaḥ (VārG. omits śreṣṭhaḥ; ApMB. śreṣṭhasyādhvanaḥ; MG. śraiṣṭhyasya svastyasyādhvanaḥ) pāram aśīya # Aś.5.3.14; ApMB.2.3.32 (ApG.4.11.4); MG.1.22.11; VārG.5.30. See under prec. |
 |
adhvanām | adhvapate svasti mā saṃ pāraya # ApMB.2.21.18 (ApG.8.22.15). See under prec. but one. |
 |
adhvanām | adhvapate svasti me 'dyāsmin devayāne pathi bhūyāt # PB.1.4.1. P: adhvanām Lś.2.3.1. See prec. three. |
 |
adhvano | adhipatir asi svasti no 'dyāsmin devayāne pathi stāt (read syāt) # śś.6.13.2. Cf. under adhvanām adhvapate pra. |
 |
adhvarya | upa (ṣB.śB. upa mā) hvayasva # ṣB.2.5,7; śB.4.4.2.16; Aś.2.16.18; 5.6.2,14. |
 |
adhvaryave | 'śvaṃ dadāmi # Mś.1.5.4.21. |
 |
adhvaryavo | yo divyasya vasvaḥ # RV.2.14.11a. |
 |
adhvasmabhir | viśvahā dīdivāṃsam # RV.2.35.14b. |
 |
anakṣikāya | (KSA. -kṣakāya) svāhā # TS.7.5.12.1; KSA.5.3. |
 |
anaṅgāya | (KSA. anaṅgakāya) svāhā # TS.7.5.12.2; KSA.5.3. |
 |
anaḍvān | idaṃ viśvaṃ bhuvanam ā viveśa # AVP.3.25.1d. See anaḍvān viśvaṃ etc. |
 |
anaḍvān | viśvaṃ bhuvanam ā viveśa # AVś.4.11.1d. See anaḍvān idaṃ viśvaṃ etc. |
 |
anaḍvāham | anv ārabhāmahe (VSKṭA. ārabhāmahe svastaye) # VS.35.13a; VSK.35.47a; TA.6.10.1a. P: anaḍvāham Kś.21.4.24. Cf. anaḍvāhaṃ plavam. |
 |
anantāsa | uravo viśvataḥ sīm # RV.5.47.2c. |
 |
anamīvā | upetana # AVś.3.14.3d. See svāveśā nā, and svāveśāsa. |
 |
anavas | te ratham aśvāya takṣan (SV. takṣuḥ) # RV.5.31.4a; SV.1.440a; TS.1.6.12.6a; MS.4.12.2: 182.7; KS.8.16a. Ps: anavas te ratham TB.2.8.4.3; anavas te MS.4.14.13: 237.6. |
 |
anaśany | avasphūrjan didyud varṣan tveṣar āvṛt svāhā # TS.2.4.7.1. See avasphūrjan didyud, and naśany etc. |
 |
anastyā | cāyudhiṃgamaḥ # śś.12.21.2.5b. See svastyā cā-. |
 |
anasthikāya | (KSA. -sthakāya) svāhā # TS.7.5.12.2; KSA.5.3. |
 |
anāgā | mitre varuṇe svastaye # RV.10.36.12b; VS.33.17b. |
 |
anātmane | (KSA. -tmakāya) svāhā # TS.7.5.12.2; KSA.5.3. |
 |
anādhṛṣṭaṃ | sahasyaṃ (TS.KS. sahasriyaṃ; AVP. sahasvaṃ) sahasvat # AVP.15.1.5d; TS.4.4.12.2d; MS.3.16.4b: 188.8; KS.22.14d; Aś.4.12.2b. |
 |
anādhṛṣṭam | asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam (MS.KSṭS.GB. ojo 'bhiśastipā anabhiśastenyam; Aś.śś.śG. ojo 'nabhiśasty abhiśastipāḥ; Vait. ojo 'bhiśastipā anabhiśastiḥ) # VS.5.5; TS.1.2.10.2; 6.2.2.3; MS.1.2.7: 16.13; KS.2.8; GB.2.2.3; śB.3.4.2.14; Aś.4.5.3; śś.5.8.2; Vait.13.18; śG.1.6.5. Ps: anādhṛṣṭam asi Apś.11.1.2; Mś.2.2.1.4; anādhṛṣṭam Kś.8.1.25. Cf. havir asi vaiśvānaram. |
 |
anādhṛṣṭāḥ | sīdata sahaujaso (TSṃS.KS. sīdatorjasvatīr) mahi kṣatraṃ (TSṃS.KS. varcaḥ) kṣatriyāya dadhatīḥ (KS. dadatīḥ) # VS.10.4; TS.1.8.12.1; MS.2.6.8: 68.8; 4.4.2: 51.9; KS.15.6; śB.5.3.4.28. P: anādhṛṣṭāḥ sīdata TB.1.7.6.1; Kś.15.4.47; Apś.18.13.21; Mś.9.1.2.37. |
 |
anādhṛṣṭās | sthāpām oṣadhīnāṃ rasaḥ # KS.15.6. Cf. viśvabhṛta stha. |
 |
anādhṛṣyāya | tvā vātāya svāhā # VS.38.7; MS.4.9.8: 128.9; śB.14.2.2.4; TA.4.9.1. |
 |
anānudaḥ | pariṣūtā ṛjiśvanā # RV.1.53.8d; AVś.20.21.8d. |
 |
anāśur | aśvo 'yāmī (śś. and AVś. mss. aśvāyāmī) # AVś.20.128.10c; śś.12.21.2.5c. |
 |
anibhṛṣṭas | tanvaṃ vāvṛdhasva # RV.10.116.6d. |
 |
animeṣaṃ | vidathābhisvaranti # RV.1.164.21b; AVś.9.9.22b; N.3.12b. |
 |
anirākariṣṇur | yaśasvī tejasvī brahmavarcasy annādo bhūyāsaṃ svāhā # PG.2.4.3. |
 |
anuttam | asmai kṣatraṃ viśvāyu # RV.7.34.11b. |
 |
anu | tvā rabhe # AVś.6.48.1--3; TS.3.2.1.1 (ter); 7.5.19.1 (bis),2; KSA.5.15 (ter); GB.1.5.12--14; PB.1.3.8; 5.12,15; śB.12.3.4.3--5; śś.2.12.9; 6.8.10; Apś.12.17.15; 20.13.4; Mś.2.3.6.8; 2.4.4.17; 2.5.1.22. Cf. anu tvendrā, anu mā rabhasva, anu va, tam anvā, tām anvā, tāv anvā, te vām ā rabhe, and na mā rabhadhvam. |
 |
anu | dyāvāpṛthivī viśvaśaṃbhū # TB.2.7.8.2b. |
 |
anubruvāṇo | adhy eti na svapan # RV.5.44.13d. |
 |
anumatiḥ | sarasvatī # AVP.1.50.3a. |
 |
anumate | 'nu manyasva (JG.1.4 with ūha, -nv amaṃsthāḥ) # GG.1.3.2 (cf. 11); KhG.1.2.18; HG.1.2.9; ApG.1.2.3; JG.1.3,4. |
 |
anumate | 'nu manyasva na idam # KS.35.12a. See next. |
 |
anumate | 'nv idaṃ manyasva # AVś.6.131.2a. See prec. |
 |
anumate | mṛḍayā naḥ svasti # RV.10.59.6d. |
 |
anumatyai | caruṃ vaiśvānaraṃ dvādaśakapālam # MS.3.15.11: 181.5. |
 |
anu | manyasva suyajā yajāma (Mś. suyajā yaje hi) # TS.3.1.4.1c; 3.9.1c; Mś.1.8.3.1c. |
 |
anu | mā rabhasva (KS.Apś. rabhadhvam) # KS.35.2,6,9; śś.2.12.10; Apś.14.17.1; 28.5. Cf. under anu tvā rabhe. |
 |
anu | yaṃ viśve madanty (AVś.5.2.1d, anu yad enaṃ madanti viśva) ūmāḥ # RV.10.120.1d; AVś.5.2.1d; 20.107.4d; AVP.6.1.1d; SV.2.833d; VS.33.80d; JB.2.144; ā.5.1.6.5d; Apś.21.22.3d; Mś.7.2.6.6d; N.14.24d. |
 |
anu | vrataṃ carasi viśvavāre # RV.3.61.1d. |
 |
anuṣṭubha | aiḍam (VSK. ailam) # VS.13.57; VSK.14.7.8; MS.2.7.19: 104.10; KS.16.19; śB.8.1.2.5. See anuṣṭubhaḥ svāram. |
 |
anuṣṭubhā | soma ukthair mahasvān # RV.10.130.4c. |
 |
anuṣvadham | ā vaha mādayasva # RV.2.3.11c; 3.6.9d; AVś.20.13.4d; VS.17.88c; TA.10.10.2c; MahānU.9.11c. |
 |
anena | tapasā svasti saṃvatsarasyodṛcaṃ samaśnavai # śB.13.4.1.9. |
 |
anena | viśvā sasahe (AVP. sāsahai) # AVś.1.16.3c; AVP.1.10.2c. |
 |
anenāśvena | medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stu # TB.3.8.5.2; Apś.20.4.2; ... rājā vṛtraṃ vadhyāt TB.3.8.5.1; Apś.20.4.1; ... rājā sarvam āyur etu TB.3.8.5.4; Apś.20.4.4; ... rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstu TB.3.8.5.2; Apś.20.4.3. See prec. |
 |
antaḥ | kṛṇuṣva māṃ hṛdi # AVś.7.36.1c. |
 |
antarā | dyāvāpṛthivī apaḥ suvaḥ (VārG. apa svaḥ) # TB.2.7.17.3b; ApMB.2.1.8d; HG.2.6.12d; VārG.4.21d. See antarā dyāvāpṛthivyor. |
 |
antarikṣaṃ | viśvarūpa āviveśa # TB.2.8.8.9b. |
 |
antarikṣaṃ | vṛtaṃ tad vāyunā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāhā # AG.3.11.1. |
 |
antarikṣaṃ | gacha svāhā (TA.KA. -kṣaṃ gacha) # VS.6.21; TS.1.3.11.1; 6.4.1.2; MS.1.2.18: 27.11; 3.10.7: 138.12; KS.3.8; śB.3.8.4.12; TA.4.9.3; 5.8.3; 6.9.2 (bis); KA.2.131. |
 |
antarikṣaṃ | ca vi bādhase (TS. bādhatām; MS. bādhasva) # VS.14.11d; TS.4.3.6.1d; MS.2.8.3d: 108.7; KS.17.3d; śB.8.3.1.8. |
 |
antarikṣaṃ | jyotiḥ # VSK.6.5.2; MS.1.2.14: 24.7; 3.9.4: 120.2. See antarikṣam arciḥ, and svar jyotiḥ. |
 |
antarikṣaṃ | te śrotraṃ siṣaktu yātudhāna svāhā # AVP.2.82.4. |
 |
antarikṣaprā | vahamāno aśvaiḥ # RV.7.45.1b; MS.4.14.6b: 223.13; KS.17.19b; TB.2.8.6.1b. |
 |
antarikṣam | atho svaḥ (TA. suvaḥ) # RV.10.190.3d; TA.10.1.2d,14d; MahānU.1.9d; 5.7d. |
 |
antarikṣam | anu vikramasva # VS.12.5; TS.4.2.1.1; MS.2.7.8: 85.5; KS.16.8; śB.6.7.2.14. |
 |
antarikṣam | asy agnau śritaṃ, vāyoḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ # TB.3.11.1.8. |
 |
antarikṣam | upabhṛd ā kramasva # AVś.18.4.6b. |
 |
antarikṣaṃ | ma urv antaraṃ bṛhad agnayaḥ parvatāś ca yayā vātaḥ svastyā svasti māṃ tayā svastyā svasti mānasāni # TA.4.42.2. |
 |
antarikṣasya | havir asi (VS.śB. asi svāhā) # VS.6.19; TS.1.3.10.2; MS.1.2.17: 27.5; KS.3.7; śB.3.8.3.32. |
 |
antarikṣān | mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya # MS.2.8.14: 118.2. |
 |
antarikṣe | 'ṅkṣva # Apś.3.6.2; JG.1.4. |
 |
antarikṣe | bṛhati śrayasva svāhā # TB.3.7.10.1; Apś.14.31.5. See bṛhati stabhāya. |
 |
antarikṣe | yatasva # TS.5.6.1.4; MS.2.13.1: 153.4. |
 |
antarikṣodaraḥ | kośo bhūmibudhno na jīryati, diśo hy asya sraktayo dyaur asyottaraṃ bilam, sa eṣa kośo vasudhānas tasmin viśvam idaṃ śritam # ChU.3.15.1. Metrical. |
 |
antar | dadhānā duritāni (AVP. bhuvanāni) viśvā # AVś.5.28.8d; AVP.2.59.6d. Cf. antas tiṣṭhāti, and under atikrāmanto du-. |
 |
antaryāme | maghavan mādayasva # VS.7.5d; TS.1.4.3.1f; 6.4.6.3; MS.1.3.5f: 32.6; KS.4.1f; śB.4.1.2.16. |
 |
antarvatīś | ca suvate ca viśvahā # RV.10.91.6d; SV.2.1174d. |
 |
antar | viśvam idaṃ jagat # TB.2.8.8.10b. |
 |
antar | viśvāni bheṣajā # RV.1.23.20b; 10.9.6b; AVś.1.6.2b; AVP.1.1.3b; MS.4.10.4b: 153.7; KS.2.14b; TB.2.5.8.6b; Apś.8.8.7b. |
 |
antar | viśvāni vidmanā jigāti # RV.7.4.1d; MS.4.14.3d: 218.5; KS.7.16d; TB.2.8.2.4d. |
 |
antar | viśvāsu mānuṣīṣu dikṣu # AVś.5.11.8d,9b. |
 |
antarhitaḥ | sūryo mātariśvā # AVP.13.1.7b. |
 |
antas | tiṣṭhāti duritāni viśvā # AVś.6.53.2d. Cf. antar dadhānā, and under atikrāmanto. |
 |
annaṃ | vā ekaṃ chandasyam (GG. ekachandasyam) annaṃ hy ekaṃ bhūtebhyaś chandayati (svāhā) # SMB.2.6.13. Ps: annaṃ vā ekachandasyam GG.4.9.4; annaṃ vai KhG.4.3.10. |
 |
annaṃ | kṛṣir vṛṣṭir vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. |
 |
annaṃ | payasvad bahulaṃ me astu # JG.1.23d. |
 |
annaṃ | māṃsavad ghṛtavat svadhāvat # HG.2.15.9b; ApMB.2.20.33b. |
 |
annasya | ghṛtam eva rasas tejaḥ saṃpatkāmo juhomi svāhā # SMB.2.6.15. Ps: annasya ghṛtam eva GG.4.9.5; annasya KhG.4.3.11. |
 |
annasya | mā tejasā svargaṃ lokaṃ gamaya # JB.1.40. |
 |
annena | manuṣyāṃs trāyase tṛṇaiḥ paśūn kartena sarpān yajñena devān svadhayā pitṝn svāhā # ApMB.2.17.3 (ApG.7.18.7). See next. |
 |
anyakṛtasyainaso | 'vayajanam asi svāhā (Apśṃś. omit svāhā) # Tā.10.59; Apś.13.17.9; Mś.2.5.4.8; MahānU.18.1. See anājñātājñātakṛtasya, and cf. enasa-enaso. |
 |
anyatrāsmad | ayanā kṛṇuṣva # AVś.10.1.16b. Cf. under anyaṃ kṛṇu-. |
 |
anyad | adya karvaram anyad u śvaḥ # RV.6.24.5a. |
 |
anyad | ā dhatsva pari dhatsva vāsaḥ # AVP.15.6.8a. |
 |
anyam | asmad icha sā ta ityā # VS.12.62c; TS.4.2.5.4c; MS.2.7.12c: 90.16; KS.16.12c; śB.7.2.1.9. Cf. svapantam icha etc. |
 |
anyam | ichasva subhage patiṃ mat # RV.10.10.10d; AVś.18.1.11d; N.4.20d. |
 |
anyena | mat pramudaḥ kalpayasva # RV.10.10.12c; AVś.18.1.13c. |
 |
anv | aśvair anu sarveṇa (TB.Apś. sarvair u) puṣṭaiḥ # VS.26.19b; TB.3.7.10.2b; Apś.9.14.1b. |
 |
anvāgantā | yajamānaḥ svasti # AVś.6.123.1c,2c; AVP.2.60.4c; KS.40.13c. See next. |
 |
apaghnā | no duritāni viśvā # AVP.12.19.3c. Cf. under atikrāmanto duritā. |
 |
apadagdhaṃ | duḥṣvapnyam # AVP.7.7.9a. |
 |
apa | duḥṣvapnyaṃ suva # VS.35.11d; śB.13.8.4.4d. |
 |
apa | prāca indra viśvāṃ amitrān # RV.10.131.1a; AB.6.22.1; 8.10.8; KB.29.4; TB.2.4.1.2a; Aś.7.4.7. Ps: apa prāca indra Aś.8.3.2; apa prācaḥ śś.12.3.5; 13.1; śG.6.5.6. Cf. BṛhD.8.46. Designated as sukīrti AB.6.29.1; KB.30.5; śś.12.13.1. See apendra prāco. |
 |
apa | (TA.Apś. ava) bādhatāṃ duritāni viśvā # MS.1.2.3d: 12.6; TA.2.5.3b; Apś.10.18.3d. See agnir naḥ pātu duritād, and cf. atikrāmanto du-. |
 |
apa | rakṣāṃsi bādhasva # AVP.7.19.2a. |
 |
apa | viśvā duritā bādhamānaḥ # RV.1.35.3d. |
 |
apaś | ca vipras tarati svasetuḥ # RV.10.61.16b. |
 |
apaś | ca svaś ca # śś.8.21.1. |
 |
apasām | apastamā svapā asi # KS.35.12b. |
 |
apas | te rasaḥ siṣaktu yātudhāna svāhā # AVP.2.83.1. |
 |
apaḥ | siṣāsann uṣasaḥ svar (SV. svā3r) gāḥ # RV.9.90.4c; SV.2.760c. |
 |
apaḥ | siṣāsan svar (TB.Apś. suvar) apratītaḥ (TB. -tīttaḥ) # RV.6.73.3c; AVś.20.90.3c; KS.4.16c; 40.11c; TB.2.8.2.8c; Apś.17.21.7c. |
 |
apāṃsi | viśvā naryāṇi vidvān # RV.7.21.4b. |
 |
apāṃ | garbhaḥ prasva ā viveśa # RV.7.9.3d. |
 |
apāṃ | garbho 'si rāṣṭradā rāṣṭraṃ me dehi svāhā # VS.10.3; śB.5.3.4.11. |
 |
apāṅ | prāṅ eti svadhayā gṛbhītaḥ # RV.1.164.38a; AVś.9.10.16a; ā.2.1.8.11a; N.14.23a. |
 |
apātām | aśvinā sarasvatīndraḥ sutrāmā vṛtrahā somān surāmṇaḥ # TB.2.6.15.2. |
 |
apānaṃ | yacha svāhā # AB.2.21.3; Aś.5.2.2. |
 |
apānam | annenāpyāyasva # TA.10.36.1; MahānU.16.1. |
 |
apānam | anvīṅkhasva # ā.5.1.4.8. |
 |
apānaṃ | me jinva svāhā # KB.12.4; śś.6.8.2. See apānaṃ jinva. |
 |
apānāya | (me varcodā varcase pavasva) # TS.3.2.3.1. P: apānāya me Apś.12.18.20. Cf. udānāya me. |
 |
apānena | gandhān aśīya svāhā # PG.1.19.4. Cf. BṛhU.3.2.2. |
 |
apāne | 'mṛtam adhāṃ svāhā # JB.1.14. Cf. prec. |
 |
apāno | yajñena kalpatām (VS. -tāṃ svāhā) # VS.22.33; TS.1.7.9.1; 4.7.10.2. |
 |
apāṃ | tāram avaśvasam (AVP. apān tāram iva śvasan) # AVś.4.37.3b; AVP.12.7.3b. |
 |
apāṃ | naptre svāhā # TS.1.8.16.2; MS.2.6.13: 72.8; 4.4.7: 58.2; KS.15.8; TB.1.7.10.6; Apś.18.20.3; Mś.9.1.5.4. P: apāṃ naptre MG.1.5.2. |
 |
apāpāco | (TB. apāvāco) abhibhūte nudasva # RV.10.131.1b; AVś.20.125.1b; AB.6.22.2b; GB.2.6.4b; TB.2.4.1.3b. |
 |
apām | asi svasā lākṣe # AVś.5.5.7c; AVP.6.4.6c. |
 |
apāma | somam amṛtā abhūma # RV.8.48.3a; TS.3.2.5.4a; Aś.5.6.26; Kś.10.9.7a; Mś.2.5.4.40a; śirasU.3a. P: apāma somam AB.8.20.6; Vait.24.5; Apś.13.22.5. Cf. aganma svar. |
 |
apāmīvām | apa duṣvapnyaṃ suva # RV.10.37.4d. |
 |
apāmīvām | apa viśvām anāhutim # RV.10.63.12a. |
 |
apāṃ | pataye svāhā # ṣB.5.5; AdB.5. |
 |
apāṃ | patir asi rāṣṭradā rāṣṭraṃ me dehi svāhā # VS.10.3; śB.5.3.4.10. See prec. but one. |
 |
apāṃ | payaso yat payaḥ # AVś.18.3.56c; TS.1.5.10.3c; TB.3.7.4.7c; Mś.1.4.1.5c. See next, and atho payasvatīnām. |
 |
apāṃ | payasvad it (AVP.KS. yat) payaḥ # RV.10.17.14c; AVP.2.76.1c; KS.35.4c. See under prec. |
 |
apāṃ | puṣpam asy oṣadhīnāṃ rasa (TB.Apś. rasaḥ somasya priyaṃ dhāma; Lś. raso 'gneḥ priyatamā tanūr) indrasya (TB.Apś. agneḥ, indrasya, and viśveṣāṃ devānāṃ) priyatamaṃ haviḥ svāhā # PB.1.6.8; TB.3.7.14.2,3; Lś.3.2.8; Apś.14.32.1. P: apāṃ puṣpam Lś.2.11.9. Cf. apām oṣadhīnāṃ rasa. |
 |
apāṃ | modāya svāhā # VS.22.6; TS.7.1.14.1; 16.1; MS.3.12.2: 160.9; KSA.1.7; śB.13.1.3.3; TB.3.8.6.4. |
 |
apāvṛta | vrajinīr ut svar gāt # RV.5.45.1c. |
 |
apijo | 'si duvasvān # śś.6.12.6. Cf. avasyur. |
 |
apiprer | agne svāṃ tanvam # KS.6.8; Apś.6.14.2. |
 |
apur | aśvinā sarasvatīndraḥ sutrāmā surāsomān # VS.21.60. |
 |
apaitenārātsīr | asau svāhā # AVś.5.6.7a. |
 |
apochantī | duḥṣvapnyam # AVP.1.99.1a. Cf. apeyaṃ rātry. |
 |
apo | divyāḥ payasvatīḥ # KS.37.9d. |
 |
apo | vandasva savṛdhaḥ sayonīḥ # RV.10.30.10d. |
 |
apnasvatīm | aśvinā vācam asme # RV.1.112.24a; VS.34.29a; śB.14.1.3.33; Apś.15.8.13. P: apnasvatīm Kś.26.4.10; Mś.4.2.35. |
 |
aprajastām | asvagatām avartim # AVś.9.2.3b. |
 |
apratidhṛṣyāya | tvā vātāya svāhā # VS.38.7; MS.4.9.8: 128.9; śB.14.2.2.4; TA.4.9.1. |
 |
aprāṇāya | (KSA. aprāṇakāya) svāhā # TS.7.5.12.1; KSA.5.3. |
 |
apsā | yāti svadhayā daivyaṃ janam # RV.9.71.8c. |
 |
apsu | dhūtasya deva soma te mativido nṛbhi ṣṭutastotrasya śastokthasyeṣṭayajuṣo (śś.8.9.4 omits nṛbhi ... -yajuṣo; Aś. nṛbhiḥ sutasya stuta...) yo 'śvasanir gosanir bhakṣas (Aś. yo bhakṣo gosanir aśvasanis) tasya ta upahūtasyopahūto bhakṣayāmi # Aś.6.12.11; śś.8.8.6; 9.4. See apsu dhautasya, and cf. yas te aśvasanir, and yo bhakṣo gosanir. |
 |
apsu | dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi # MS.1.3.39: 46.1. P: apsu dhautasya te deva soma Mś.2.5.4.10,31. See under apsu dhūtasya deva. |
 |
apsu | dhautasya te deva soma nṛbhis stutasya yo bhakṣo gosanir yo 'śvasanis tasya ta upahūta upahūtasya bhakṣaṃ kṛṇomi # KS.4.13. P: apsu dhautasya te deva soma KS.29.3. See under apsu dhūtasya deva. |
 |
apsu | dhautasya soma deva te nṛbhiḥ sutasyeṣṭayajuṣa stutastomasya śastokthasya yo bhakṣo aśvasanir yo gosanis tasya te pitṛbhir bhakṣaṃ kṛtasyopahūtasyopahūto bhakṣayāmi # TS.3.2.5.7. Ps: apsu dhautasya soma deva te Apś.13.20.11; apsu dhautasya soma deva Apś.13.17.9. See under apsu dhūtasya deva. |
 |
apsu | retaḥ śiśriye viśvarūpam # SV.2.1194a. |
 |
apsv | āsīn mātariśvā praviṣṭaḥ # AVś.10.8.40a. |
 |
abadhnād | aśvaṃ sāraṅgam # śB.13.5.4.2c; śś.16.9.1c. See aśvaṃ babandha. |
 |
abubhojīr | mahinā viśvataḥ sīm # RV.1.33.9b. |
 |
abhayaṃ | naḥ karaty antarikṣam # AVś.19.15.5a; AVP.3.35.5a. Cf. under abhayaṃ svar. |
 |
abhayaṃ | naḥ prājāpatyebhyo bhūyāt # AG.2.3.5; MG.2.7.1 (with svāhā). |
 |
abhayaṃ | no 'stūrv antarikṣam # AVś.6.40.1c. Cf. under abhayaṃ svar. |
 |
abhi | kranda vīlayasva # śG.1.19.11a. See adhi skanda. |
 |
abhi | girā sam asvaran # RV.9.67.9c. |
 |
abhijitaṃ | viśvajitaṃ vā yajñakratuṃ kurutāt # Apś.14.20.1. |
 |
abhi | tiṣṭha śatrūyataḥ sahasva # TB.2.4.7.9d. |
 |
abhi | tiṣṭha śardhato vādhryaśva # RV.10.69.12d. |
 |
abhi | tiṣṭha sahasva ca # AVP.3.3.3d. |
 |
abhi | turāsaḥ svayaśo gṛṇanti # RV.10.49.11d. |
 |
abhi | tripṛṣṭhaṃ matayaḥ samasvaran # RV.9.106.11c; SV.2.291c. |
 |
abhi | tvā viśvā bhūtāni # RV.10.174.3c; AVś.1.29.3c; AVP.1.11.3c. |
 |
abhidhūnvatām | abhighnatāṃ vātavatāṃ marutām ādityānāṃ sthāne svatejasā bhāni # TA.1.15.1. Cf. next. |
 |
abhipramurā | juhvā svadhvaraḥ # RV.10.115.2c. |
 |
abhi | pra yuṅkṣva damayā sapatnān # AVP.2.65.5b. |
 |
abhi | prehi māpa venaḥ (AVP.1.47.2a, māpa vikthāḥ; KSṭB.AVP.4.2.2a, prehi vīrayasva) # AVś.4.8.2a; AVP.1.47.2a; 4.2.2a; KS.37.9a; TB.2.7.8.1a; 16.1a. P: abhi prehi Apś.22.26.15; 28.16. |
 |
abhibhuve | (MS. abhibhve; KS. abhibhave ?) svāhā # VS.22.30; MS.2.13.17: 164.15; 3.12.11: 163.15; 3.12.14: 164.11; KS.35.10; TB.3.10.7.1; Apś.14.25.11. |
 |
abhibhūḥsauryadivyānāṃ | sarpāṇām adhipataye svāhā (also adhipate 'vanenikṣva, adhipata eṣa te baliḥ, and adhipate pralikhasva) # PG.2.14.9,12,14,16. |
 |
abhi | yad vāṃ viśvapsnyo jigāti # RV.7.71.4d. |
 |
abhi | yo viśvā bhuvanāni caṣṭe # RV.7.61.1c. Cf. abhi viśvāni bhu-. |
 |
abhi | yo viśvā bhuvanā babhūva # RV.4.16.5d; AVś.20.77.5d. |
 |
abhi | vatsaṃ na svasareṣu dhenavaḥ # RV.8.88.1c; AVś.20.9.1c; 49.4c; SV.1.236c; 2.35c; VS.26.11c; PB.11.4.3c. |
 |
abhi | vardhasva prajayā vāvṛdhānaḥ # AVP.4.27.5a. |
 |
abhi | vardhasva bhrātṛvyān # AVP.4.27.3c. |
 |
abhivahantī | viśvavārā vyavāṭ # MS.2.13.10d: 161.4. |
 |
abhi | vāṃ viśvā niyutaḥ sacante # RV.7.72.1c. |
 |
abhi | vājī viśvarūpo janitram # SV.2.1193a. |
 |
abhi | viśvā asi spṛdhaḥ # RV.8.99.5b; AVś.20.105.1b; SV.1.311b; 2.987b; VS.33.66b. |
 |
abhi | viśvāni kāvyā # RV.9.23.1c; 62.25c; 63.25c; 66.1b; 107.23b; SV.2.125c,1049c; JB.1.91; 3.20. |
 |
abhi | viśvāni vāryā # RV.9.42.5a; 66.4b; SV.1.521b. |
 |
abhi | viśvā pārthivā pūyamānaḥ # RV.9.97.51b; SV.2.778b. |
 |
abhi | viśvāni bhuvanāni caṣṭe # RV.1.108.1b. Cf. abhi yo viśvā bhuvanāni. |
 |
abhi | vyayasva khadirasya sāram # RV.3.53.19a. Ps: abhi vyayasva khadirasya śG.1.15.10; abhi vyayasva Rvidh.2.3.4. |
 |
abhiśaster | avasparat (SV. avasvarat) # RV.6.42.4c; SV.2.793d. |
 |
abhi | śyāvaṃ na kṛśanebhir aśvam # RV.10.68.11a; AVś.20.16.11a. |
 |
abhi | saha ā yachasva # VS.3.38d--40d; śB.2.4.1.8d; Aś.2.5.12d (ter); śś.2.15.2d,4d,5d. |
 |
abhī | na ā vavṛtsva # RV.4.31.4a. Cf. agne 'bhyāvartinn. |
 |
abhīm | avanvan svabhiṣṭim ūtayaḥ # RV.1.51.2a. |
 |
abhīm | aha svajenyam # RV.5.7.5c. |
 |
abhīvṛtaṃ | kṛśanair viśvarūpam # RV.1.35.4a; MS.4.14.6a: 223.15; TB.2.8.6.1a. |
 |
abhīṣāṭ | cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiś ca sahīyāṃś ca sahasvāṃś ca sahamānaś ca # Lś.4.1.5. See under prec. |
 |
abhīṣāḍ | asmi viśvāṣāṭ # AVś.12.1.54c. |
 |
abhīṣāḍ | viśvāṣāḍ agniḥ # AVś.13.1.28c. |
 |
abhūtyāsatvāya | nir duḥṣvapnyaṃ sṛjāmi # AVP.10.9.2. |
 |
abhūd | idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca # VS.13.39; TS.4.2.9.6; MS.2.7.17: 101.14; KS.16.16; śB.7.5.2.12. P: abhūd idaṃ viśvasya bhuvanasya Apś.16.27.1; abhūd idam Kś.17.5.11; Mś.6.1.7.26; --8.19.13. Fragment: agner vaiśvānarasya Mś.8.19.13. |
 |
abhūn | mama (KS. nu naḥ) sumatau viśvavedāḥ # TS.4.3.11.4a; KS.39.10a; PG.3.3.5a. See bhūyāsma te. |
 |
abhyaṅkṣva | (sc. tatāsau, pitāmahāsau, and prapitāmahāsau) # vikāras of āṅkṣva etc. Apś.1.9.16. See next. |
 |
abhyaṅkṣvāsau | # Mś.1.1.2.29; HG.2.12.7 (bis); JG.2.2. See prec., and under āṅkṣvāsāv āṅkṣvāsau. |
 |
abhy | arṣa svāyudha # RV.9.4.7a; SV.2.403a. |
 |
abhy | aśvān rathino deva soma # RV.9.97.50d; SV.2.777d. |
 |
abhy | aṣṭhāṃ (TS.KS.Apś. asthād; MSṃś. asthāṃ) viśvāḥ pṛtanā arātīḥ # AVś.10.5.36b; 16.9.1b; TS.4.2.8.1a; MS.1.5.3a: 69.13; 1.6.2a: 87.1; KS.39.1a. Ps: abhy asthāṃ viśvāḥ pṛtanāḥ Mś.1.5.4.11; 6.1.6.17 (18); abhy asthād viśvāḥ Apś.5.14.14; 16.22.1. |
 |
abhy | ahaṃ viśvāḥ pṛtanā yathāsāni # AVś.6.97.1c. |
 |
abhyācāram | asurāṇāṃ śvaḥ-śvaḥ # AVś.10.3.2d. |
 |
abhyāvartasva | paśubhiḥ sahainām # AVś.11.1.22a. P: abhyāvartasva Kauś.61.42. |
 |
amanase | (KSA. amanaskāya) svāhā # TS.7.5.12.2; KSA.5.3. |
 |
amātyān | (and amātyapatnīḥ) svadhā namas tarpayāmi # BDh.2.5.10.2. |
 |
amāvāsyāyai | surādhase svāhā # Mś.1.3.2.21. See next. |
 |
amāsi | mātraṃ svar agām # AVś.18.2.45a. P: amāsi Kauś.85.17. |
 |
amitrān | no jayantu svāhā # AVś.5.21.12c. |
 |
amuñcaṃ | tvā vaiśvānarāt # AVP.1.9.4a. See muñcāmi etc. |
 |
amūṃ | chaśvatībhyaḥ samābhyaḥ # AVś.5.8.8d. See śaśvatībhyaḥ. |
 |
amūn | aśvattha niḥ śṛṇīhi # AVś.8.8.3a. |
 |
amūn | hanasva # Kauś.48.18. |
 |
amūraḥ | kavir aditir vivasvān # RV.7.9.3a. |
 |
amūrā | viśvā vṛṣaṇāv imā vām # RV.7.61.5a. |
 |
amṛtaṃ | prāṇe juhomi svāhā # Aś.2.4.14. Cf. amṛte amṛtaṃ, and amṛte prāṇaṃ. |
 |
amṛte | amṛtaṃ juhomi svāhā # Kś.4.14.28. Cf. under amṛtaṃ prāṇe. |
 |
amṛte | prāṇaṃ juhomi svāhā # Mś.1.6.1.50. Cf. under amṛtaṃ prāṇe. |
 |
ame | viśvā adhithā indra kṛṣṭīḥ # RV.4.17.7b. |
 |
ameṣṭam | asi svāhā # VS.10.20; śB.5.4.2.10. See yameṣṭam. |
 |
amba | dhṛṣṇu vīrayasva (VS.śB. vīrayasva su) # VS.11.68c; TS.4.1.9.1c; MS.2.7.7c: 82.14; KS.16.7b; śB.6.6.2.5. |
 |
amba | niṣpara (TS.Apś. niṣvara; KS. nisvara; MS. nismara) # VS.6.36; TS.1.4.1.2; 6.4.4.3; MS.1.3.4: 32.1; 4.5.7: 73.20; KS.3.10; śB.3.9.4.21; Apś.12.9.9. |
 |
ayaṃ | yajño bhuvanasya (AVś. viśvasya bhuvanasya) nābhiḥ # RV.1.164.35b; AVś.9.10.14c; VS.23.62b; Lś.9.10.14b. See yajñam āhur. |
 |
ayaṃ | yajño vardhatāṃ gobhir aśvaiḥ # KS.35.3a; TB.2.5.5.1a; Apś.9.17.1a. P: ayaṃ yajñaḥ KS.35.4; TB.3.12.1.1. |
 |
ayaṃ | yo abhiśocayiṣṇuḥ # AVś.6.20.3a. See ayaṃ yo rūro, and cf. ayaṃ yo viśvān. |
 |
ayaṃ | yo viśvān haritān kṛṇoṣi # AVś.5.22.2a. Cf. ayaṃ yo abhi-, and viśvā rūpāṇi haritā. |
 |
ayaṃ | viśvā abhi śriyaḥ # RV.8.102.9a; SV.2.298a. |
 |
ayaṃ | viśvāni tiṣṭhati # RV.9.54.3a; SV.2.107a. |
 |
ayaṃ | vai tvam asmād adhi tvam etad ayaṃ vai tad asya yonir asi, vaiśvānaraḥ putraḥ pitre lokakṛt # TA.6.1.4. See prec. two. |
 |
ayaṃ | vai tvām ajanayad ayaṃ tvad adhijāyatām asau svāhā # śś.4.14.36. See asmād vai tvam, and asmāt tvam adhijāto. |
 |
ayaṃ | śatrūn jayatu jarhṛṣāṇaḥ (Aś. jarhiṣāṇaḥ; VS.śB. jarhṛṣāṇaḥ svāhā) # VS.5.37d; 7.44d; VSK.9.2.4d; TS.1.3.4.1c; 4.46.3c; MS.1.3.37c: 43.15; KS.4.9c; 6.10d; śB.3.6.3.12d; 4.3.4.13d; TB.2.4.6.12c; Aś.8.14.4c. See ahaṃ śatrūn. |
 |
ayaṃ | samudra iha viśvadevyaḥ (TB.Apś. viśvabheṣajaḥ) # RV.1.110.1c; TB.3.7.11.2c; Apś.3.11.2c. |
 |
ayaṃ | su tubhyaṃ varuṇa svadhāvaḥ # RV.7.86.8a; Aś.3.7.15. |
 |
ayaṃ | somo vṛṣṇo aśvasya retaḥ # RV.1.164.35c; AVś.9.10.14b; VS.23.62c; Lś.9.10.14c. See somam āhur. |
 |
ayaṃ | hi tvā svadhitis tetijānaḥ # VS.5.43a; śB.3.6.4.14a. P: ayaṃ hi tvā Kś.6.1.18. See yaṃ tvām ayaṃ svadhitis. |
 |
ayajvanaḥ | sākṣi viśvasmin bhare # RV.10.49.1d. |
 |
ayaṃ | ca yaḥ pavate viśvadānīm # AVP.9.3.1b. |
 |
ayanaṃ | mā vivadhīr (Tā. -badhīr) vikramasva # TA.3.15.1d; Tā.10.49d. |
 |
ayaṃ | te gopatis taṃ juṣasva # AVś.18.3.4c. |
 |
ayaṃ | dakṣiṇā viśvakarmā # VS.13.55; 15.16; TS.4.3.2.1; 4.3.1; 5.2.10.4; MS.2.7.19: 104.3; 2.8.10: 114.16; KS.16.19; 17.9; 20.9; śB.8.1.1.7; 4.2; 6.1.17. |
 |
ayaṃ | diva iyarti viśvam ā rajaḥ # RV.9.68.9a. |
 |
ayaṃ | no viśvabheṣajaḥ # AVś.2.4.3c; AVP.2.11.3c. |
 |
ayam | agnir vadhryaśvasya vṛtrahā # RV.10.69.12a. |
 |
ayam | īyata ṛtayugbhir aśvaiḥ # RV.6.39.4c. |
 |
ayam | u te sarasvati vasiṣṭhaḥ # RV.7.95.6a; MS.4.14.7a: 226.7. |
 |
ayaṃ | paścād (MS. paścā) viśvavyacāḥ # VS.13.56; 15.17; TS.4.3.2.2; 4.3.1; 5.2.10.4; MS.2.7.19: 104.6; KS.16.19; 20.9; śB.8.1.2.1; 4.2; 6.1.18. P: ayaṃ paścāt Kś.17.6.4. |
 |
ayaṃ | maṇir varaṇo viśvabheṣajaḥ # AVś.10.3.3a. |
 |
ayaṃ | me viśvabheṣajaḥ # RV.10.60.12c; AVś.4.13.6c; AVP.5.18.7c. |
 |
ayāṭ | sarasvatyā meṣasya (KS. meṣyā) haviṣaḥ priyā dhāmāni # VS.21.47; KS.18.21. |
 |
ayā | dhiyā taraṇir indrabarhāḥ (śś. aṅgirasvān) # TB.2.7.13.2b; śś.18.5.1b. |
 |
ayā | pavasva devayuḥ # RV.9.106.14a; SV.2.122a; JB.3.16; PB.11.5.1. |
 |
ayā | pavasva dhārayā # RV.9.63.7a; SV.1.493a; 2.566a. |
 |
ayā | pavā pavasvainā vasūni # RV.9.97.52a; SV.1.541a; 2.454a; JB.3.164a; PB.13.11.7. |
 |
ayāmi | te nama"uktiṃ juṣasva # RV.3.14.2a. |
 |
ayā | vardhasva tanvā girā mama # RV.8.1.18c; SV.1.52c. |
 |
ayujran | ta indra viśvakṛṣṭīḥ # RV.1.169.2a. |
 |
arakṣasā | manasā taj juṣeta (TSṃS. juṣasva; KS. juṣethāḥ) # RV.2.10.5b; VS.11.24b; TS.4.1.2.5b; MS.2.7.2b: 76.5; KS.16.2b; 19.3; śB.6.3.3.20. P: arakṣasā TS.5.1.3.3. |
 |
araṇyānyā | gahvaraṃ sacasva # AVś.12.2.53d. |
 |
aram | aśvāya gāyati (SV. gāyata) # RV.8.92.25a; SV.1.118a. |
 |
arātiṃ | viśvā bhūtāni # AVP.5.26.5c. |
 |
arādhi | hotā svar niṣattaḥ # RV.1.70.8a. |
 |
arāyakṣayaṇam | asy arāyacātanaṃ me dāḥ svāhā # AVś.2.18.3. P: arāyakṣayaṇam Kauś.8.25. |
 |
ariṇād | ekaḥ svapasyayā kaviḥ # RV.3.3.11b; TS.1.5.11.1b. |
 |
ariṣaṇyan | vīḍayasvā vanaspate # RV.2.37.3b; N.8.3b. |
 |
ariṣṭaneme | abhi naḥ sacasva # RV.3.53.17d. |
 |
ariṣṭaḥ | sa marto viśva edhate # RV.10.63.13a. |
 |
ariṣṭaḥ | (ApMB. ariṣṭa) svasti gachatu # HG.1.12.2c; ApMB.2.21.19c. |
 |
ariṣṭāni | me sarvāṅgāni santu (PG. me 'ṅgāni) # Vait.3.14; PG.1.3.25. See ariṣṭā viśvāny, and cf. next. |
 |
ariṣṭā | viśvāny aṅgāni # TS.5.5.9.2; Tā.10.72; Mś.5.2.15.21. P: ariṣṭā viśvāni Apś.3.20.3. See under ariṣṭāni me sarvāṅgāni. |
 |
ariṣṭāsas | ta urvi tamasvati # AVś.19.47.2c; AVP.6.20.2c. |
 |
ariṣṭebhiḥ | pāyubhir viśvavedasaḥ # RV.8.27.4c. |
 |
ariṣṭe | me saṃtiṣṭhasva # VSK.2.6.2. |
 |
ariṣṭo | viśvabheṣajaḥ # PB.1.7.7b. Cf. mā duḥkhe, and mā durge. |
 |
ariṣṭyā | avyathyai saṃveśāyopaveśāya gāyatryā (also triṣṭubho, jagatyā, anuṣṭubho, paṅktyā) abhibhūtyai svāhā # Apś.14.26.2. See next, and saṃveśāyo-. |
 |
ariṣṭyā | avyathyai saṃveśāyopaveśāya gāyatryai chandase 'bhibhuve svāhā (also ... triṣṭubhe jagatyā anuṣṭubhe chandase 'bhibhuve svāhā) # KS.35.11. See under prec. |
 |
ariṣṭyā | aśvasādam # VS.30.13; TB.3.4.1.7. |
 |
ariṣyantam | ā rohema svastaye # RV.10.63.14d. |
 |
aruṇaṃ | bhānuman marīcimad abhitapat tapasvat # TB.3.10.1.2. |
 |
aruṇo | 'ruṇarajāḥ puṇḍarīko viśvajid abhijit # TB.3.10.1.4. P: aruṇo aruṇarajāḥ TB.3.10.9.8; 10.3; Apś.19.12.11. |
 |
arepasaḥ | (Apś. arepasaḥ samokasaḥ) sacetasaḥ (Apś. sacetasaḥ saretasaḥ) svasare manyumattamāś (SV.Apśṃś. manyumantaś) cite goḥ (SVṃś. citā goḥ; Apś. cidākoḥ) # AVś.7.22.2; SV.1.458; Apś.21.9.15; Mś.7.2.3.6 (corrupt). |
 |
arepasā | tanvā nāmabhiḥ svaiḥ # RV.1.181.4b; N.12.3b. |
 |
arkaṃ | yuñjānāḥ svar ābharann idam # MS.2.13.10d: 160.8; KS.39.10d. See bṛhad arkaṃ etc., and bṛhadarkīṃ. |
 |
arkaś | ca tvāśvamedhaś ca śrīṇītām # KS.35.11. |
 |
arcanty | arkaṃ marutaḥ (ā. devatā) svarkāḥ # SV.1.445a; 2.464a; ā.5.2.2.11; śś.18.15.5a. |
 |
arcann | anu svarājyam # RV.1.80.1e--16e; SV.1.410e,412e,413e; N.12.34e. |
 |
arcāma | tad vāvṛdhānaṃ svarvat # RV.1.173.1b; AB.5.20.12. |
 |
arcā | viśvānarāya viśvābhuve # RV.10.50.1b; VS.33.23b; N.11.9b. |
 |
arciṣā | dahatāṃ svam # AVP.10.12.3d. |
 |
arṇavāya | tvā vātāya svāhā # MS.4.9.8: 128.6. |
 |
artham | aśvaṃ na yātave # RV.10.143.1b. |
 |
ardhamāsāḥ | stha māḥsu śritāḥ, ahorātrayoḥ pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartāro viśvasya janayitāraḥ # TB.3.11.1.17. |
 |
ardharcena | cākḷpur viśvam ejat # AVś.9.10.19b. |
 |
ardhena | viśvaṃ bhuvanaṃ jajāna # AVś.10.8.7c,13c; 11.4.22c. |
 |
aryamṇaḥ | kumbhī śatruḥ pātrapāṇir nipuṇiḥ svāhā (JB. -puṇahā, without svāhā) # HG.2.3.7; JG.1.8. See under ālikhann animiṣaḥ. |
 |
aryamṇe | tvā svāhā # MG.1.10.11. See aryamṇe svāhā. |
 |
aryamṇo | 'haṃ devayajyayā svargaṃ lokaṃ gameyam # Apś.4.10.1. |
 |
arvāg | rathaṃ viśvavāraṃ ta ugra # RV.6.37.1a; KB.24.8. P: arvāg ratham śś.11.11.12. |
 |
arvācīnā | agna ā kṛṇuṣva # RV.10.6.6d. |
 |
arvācyai | diśe svāhā # VS.22.24 (sexies),27; MS.3.12.8: 163.4 (bis),5 (bis),6. |
 |
arhann | idaṃ dayase viśvam abhvam (TA. abbhuvam; MS. ā dhanvā; AVP. ejat) # RV.2.33.10c; AVP.15.20.7c; MS.4.9.4c: 124.12; TA.4.5.7c; KA.2.92c. |
 |
arhan | niṣkaṃ yajataṃ (AVP. rajataṃ) viśvarūpam # RV.2.33.10b; AVP.15.20.7b; MS.4.9.4b: 124.10; TA.4.5.7b; KA.2.92b. |
 |
avatāṃ | tvā (Apś. mā) rodasī viśvaminve # RV.1.76.2c; Apś.24.12.10c. |
 |
ava | dīkṣām asṛkṣata (ApMB. adāstha) svāhā # AVś.14.2.52c; ApMB.1.4.4b. See under iyam apa. |
 |
ava | devānāṃ yaja heḍo agne (KS. yaje hīḍyāni [text yajehīḍyāni]; Mś. yaje heḍyāni, svāhā) # AVś.19.3.4d; AVP.1.73.4d; KS.7.12d; Mś.1.5.1.16d. See agne devānām, and ava devān. |
 |
avapatantānāṃ | rudrāṇāṃ (also avapatantīnāṃ rudrāṇīnāṃ) sthāne svatejasā bhāni # TA.1.17.2. |
 |
ava | bādhe pṛtanyataḥ (Apś. pṛtanyatā) # MS.1.3.12b: 34.12; Apś.12.22.5b. See abhi ṣyāma pṛtanyataḥ, sāsahyāma, and cf. avabādhasva etc., and abhi tiṣṭha etc. |
 |
avabhṛthaś | ca svagākāraś (KS. sugākāraś) ca # MS.3.4.1: 46.2; KS.21.11. |
 |
avabhṛthaś | ca me svagākāraś ca me (VS. me yajñena kalpantām) # VS.18.21; TS.4.7.8.1; 5.4.8.4; MS.2.11.5: 143.9; KS.18.11. |
 |
avamebhyaḥ | pitṛbhyaḥ svāhā saha bhakṣebhyaḥ # Lś.3.2.11. |
 |
ava | yakṣva no varuṇaṃ rarāṇaḥ # RV.4.1.5c; VS.21.4c; TS.2.5.12.3c; MS.4.10.4c: 153.15; 4.14.17c: 246.12; KS.34.19c; KA.1.198.30c; ApMB.1.4.15c. |
 |
ava | yac chyeno asvanīd adha dyoḥ # RV.4.27.3d. |
 |
ava | viśvāny aruhad gabhīrā # AVP.14.8.2a. See adhi viśvāny. |
 |
avavyayann | asitaṃ deva vasma (TB.Apś. vasvaḥ) # RV.4.13.4b; MS.4.12.5b: 194.1; KS.11.13b; TB.2.4.5.5b; Apś.16.11.12b. |
 |
ava | sthirā maghavadbhyas tanuṣva # RV.2.33.14c; VS.16.50c; TS.4.5.10.4c; MS.2.9.9c: 127.14; KS.17.16c. |
 |
avaspate | divaspate rakṣoghne svāhā # AVP.2.54.6. |
 |
avasphūrjan | didyud (MS.KS. vidyud) varṣan bhūtar āvṛt svāhā (MS. varṣaṃs tveṣa rāvaṭ svāhā; KS. varṣaṃs tveva rāvat svāhā) # TS.2.4.7.2; MS.2.4.7: 44.4; KS.11.9. Cf. under anaśany. |
 |
avasyave | tvā vātāya svāhā # VS.38.7; MS.4.9.8: 128.8; śB.14.2.2.5; TA.4.9.1. |
 |
avasyave | śatruhaṇe svāhā # AVP.7.20.6a. |
 |
avasyur | (VS.śB. avasyūr) asi duvasvān # VS.5.32; 18.45; TS.1.3.3.1; 4.7.12.3; MS.1.2.12: 21.12; 2.12.3: 145.14; KS.2.13; 18.14; PB.1.4.7; śB.9.4.2.7; śś.6.12.19. P: avasyuḥ Lś.2.2.18. Cf. apijo 'si duvasvān. |
 |
avācacakṣaṃ | padam asya sasvaḥ # RV.5.30.2a. |
 |
avācyai | diśe svāhā # VS.22.24. |
 |
avātiratam | anṛtāni viśvā # RV.1.152.1c; MS.4.14.10c: 231.8; TB.2.8.6.6c. |
 |
avāte | apas tarasi svabhāno # RV.6.64.4b. |
 |
avāra | ikṣavaḥ pāryebhyaḥ (KSA. pārīyebhyaḥ) pakṣmabhyaḥ svāhā # TS.7.3.16.1; KSA.3.6. See avāryāṇi etc. |
 |
avāsṛjaḥ | prasvaḥ śvañcayo girīn # RV.10.138.2a. |
 |
avitā | no ajāśvaḥ # RV.9.67.10a. Cf. BṛhD.6.131. |
 |
avidāma | devān svar jyotiḥ # VS.8.52d; śB.4.6.9.12. Cf. aganma jyotir avidāma. |
 |
avindad | gā apaḥ svaḥ # RV.5.14.4c; MS.4.10.2c: 146.6. |
 |
aviṣaṃ | naḥ pituṃ kṛdhi sudhīn yonīn suṣadāṃ pṛthivīṃ svāhā # KS.1.12; 31.12. See prec. two and next. |
 |
aviṣaṃ | naḥ pituṃ paca # MS.1.6.2: 89.3. See prec. three, and cf. svaditaṃ naḥ etc. |
 |
aviṣṭo | asmān viśvāsu vikṣu # RV.7.34.12a. |
 |
avṛkeṇāparipareṇa | pathā svasti vasūn aśīya # Apś.12.17.4; ... svasti rudrān aśīya Apś.13.2.8; ... svasty ādityān aśīya Apś.13.11.1. Cf. aparipareṇa. |
 |
avṛjinā | anavadyā ariṣṭāḥ (MS. adabdhāḥ) # RV.2.27.2d; MS.4.12.1c: 177.12. See asvapnajo etc. |
 |
avṛdham | asau saumya prāṇa svaṃ me gopāya # ApMB.2.4.14 (ApG.4.11.13). |
 |
avenat | tvaṣṭā caturo dadṛśvān # RV.4.33.6d. |
 |
aveyam | aśvaid yuvatiḥ purastāt # RV.1.124.11a. |
 |
avaitenārātsīr | asau svāhā # AVś.5.6.6a. |
 |
avocāma | kavaye tā juṣasva # RV.4.2.20b. |
 |
avobhir | indra stavanta svasāraḥ # RV.4.22.7b. |
 |
avyathamānā | yajñam anuyachasva # Apś.4.7.2c (ter). |
 |
avye | jīrāv adhi ṣvani # RV.9.66.9b. |
 |
aśaṃ | te śvaśrūr vadatu # AVP.5.34.1a. |
 |
aśastithā | viśvamanās turāṣāṭ # RV.10.55.8b. |
 |
aśastibhyo | arātibhyaḥ svastyayanam asi # SMB.2.6.19. Cf. svastyayanam asi. |
 |
aśastihā | janitā viśvatūr (SV. vṛtratūr) asi # RV.8.99.5c; AVś.20.105.1c; SV.1.311c; 2.987c; VS.33.66c. |
 |
aśimidāya | tvā vātāya svāhā # VS.38.7; śB.14.2.2.5. Cf. śimidvate. |
 |
aśmānaṃ | cit svaryaṃ vartamānam # RV.5.30.8c. |
 |
aśmānaṃ | cit svaryaṃ parvataṃ girim # RV.5.56.4c. |
 |
aśyāma | te deva gharma ṛbhūmato vibhūmato vājavato bṛhaspativato viśvadevyāvataḥ pitṛmato 'ṅgirasvataḥ # MS.4.9.9: 130.2. P: aśyāma te deva gharma Mś.4.3.35. See under prec. but one. |
 |
aśyāma | te deva gharma madhumato vājavataḥ pitumato 'ṅgirasvataḥ svadhāvinaḥ (AB.Aś. madhumataḥ pitumato vājavato 'ṅgirasvataḥ) # AB.1.22.10; TA.4.10.5; Aś.4.7.4. P: aśyāma te deva gharma madhumato vājavataḥ pitumataḥ TA.5.8.12; śś.5.10.31. See under prec. but two. |
 |
aśrubhiḥ | pṛṣvām (KSA. pruṣvām) # TS.5.7.20.1; KSA.13.10. See pruṣvā aśrubhiḥ. |
 |
aśloṇā | aṅgair ahrutāḥ (TA. aśloṇāṅgair ahṛtā) svarge # AVś.6.120.3c; TA.2.6.2c. |
 |
aśva | iva ratham ā datsva # AVP.10.3.1a. |
 |
aśvaṃ | agne etc. # see aśvāṃ agne etc. |
 |
aśvakṣubhā | suhavā saṃbhṛtaśrīḥ # AVP.14.8.1c. See viśvavyacāḥ suhavā. |
 |
aśvatthaḥ | khadiro dhavaḥ # AVś.20.131.17. Cf. under aśvatthāt. |
 |
aśvatthāt | khadirād dhavāt # AVś.5.5.5b. See aśvatthe, and cf. aśvatthaḥ khadiro. |
 |
aśvatthe | khadire dhave # AVP.6.4.4b. See under aśvatthāt. |
 |
aśvatthe | vo niṣadanam (MS. niveśanam) # RV.10.97.5a; AVP.11.6.6a; VS.12.79a; 35.4a; TS.4.2.6.2a; MS.2.7.13a: 93.9; KS.16.13a; śB.13.8.3.1a. P: aśvatthe vaḥ Kś.21.4.4. |
 |
aśvaṃ | na tvā vāravantam # RV.1.27.1a; SV.1.17a; 2.984a; N.1.20. P: aśvaṃ na tvā śś.6.4.1; 14.56.6. |
 |
aśvam | ivāśvābhidhānyā # AVś.4.36.10b; 5.14.6d; AVP.1.100.3e; 2.35.4d; 7.1.12d; 9.7.6f. |
 |
aśvaṃ | babandha sāraṅgam # AB.8.21.3c. See abadhnād aśvaṃ. |
 |
aśvavat | (RV. aśvāvat) soma vīravat # RV.9.63.18b; SV.2.245c; VS.8.63b; JB.3.60c. See aśvāvad vājavat. |
 |
aśvavān | gomān ayam astu vīraḥ # AVP.2.52.1d. Cf. gomān aśvavān. |
 |
aśvas | tūparo gomṛgas te prājāpatyāḥ # VS.24.1; TS.5.5.23.1; MS.3.13.2: 168.10; KSA.8.2. P: aśvas tūparo gomṛgaḥ śB.13.5.1.13. |
 |
aśvasya | ṛśyasya # AVP.4.5.6a. Cf. aśvasyāśvatarasya. |
 |
aśvasya | krande (and krandye) etc. # see aśvasya vāje. |
 |
aśvasya | tvā vṛṣṇaḥ śaknā dhūpayāmi devayajane pṛthivyāḥ # VS.37.9 (ter); śB.14.1.2.20. P: aśvasya tvā Kś.26.1.23. |
 |
aśvasyātra | janimāsya ca svaḥ # RV.2.35.6a. |
 |
aśvasyāśvatarasya | # AVś.4.4.8a. Cf. aśvasya ṛśyasya. |
 |
aśvasyāsnaḥ | (AVP. aśvasyāstnaḥ) saṃpatitā # AVś.5.5.9a; AVP.6.4.9a. |
 |
aśvāṃ | (MS. aśvaṃ) agne rathīr iva # RV.8.75.1b; VS.13.37b; 33.4b; TS.2.6.11.1b; 4.2.9.5b; MS.2.7.17b: 101.10; KS.7.17b; 22.5b; AB.5.1.4; KB.22.3. |
 |
aśvājani | (Mś. aśvājini) vājini vājeṣu vājinīvati # TS.1.7.8.1; Mś.7.1.2.34 (the text has aśvājinīṃ again right after the mantra). P: aśvājani Apś.18.4.16. |
 |
aśvān | anaśśato (KS.Apś. anaśyato; Mś. anaśvato) dānam # KS.38.12c; TA.6.5.2c; Apś.16.6.4c; Mś.6.1.2.26c. |
 |
aśvānāṃ | gavāṃ yas tanūnām # AVś.8.4.10b. See yo aśvānāṃ yo gavāṃ etc. |
 |
aśvāyanto | gavyanto vājayantaḥ # RV.10.160.5a; AVś.20.96.5a; TB.2.5.8.12a; Aś.2.20.4 (bis). P: aśvāyantaḥ śś.3.18.16. |
 |
aśvāvati | prathamo goṣu gachati # RV.1.83.1a; AVś.20.25.1a. P: aśvāvati Aś.6.4.10. |
 |
aśvāvatīṃ | somāvatīm # RV.10.97.7a; AVP.11.6.10a; VS.12.81a; TS.4.2.6.4a; MS.2.7.13a: 93.15; KS.16.13a; TB.2.8.4.8. P: aśvāvatīm MS.4.14.6: 224.4. |
 |
aśvāvatīṃ | pra tara yā suśevā # AVś.18.2.31a. P: aśvāvatīm Kauś.82.10. |
 |
aśvāvatīr | gomatīr viśvavārāḥ # RV.1.123.12a. |
 |
aśvāvatīr | gomatīr viśvasuvidaḥ # RV.1.48.2a. |
 |
aśvāvat | soma etc. # see aśvavat etc. |
 |
aśvāvad | gomad ūrjasvat # PG.3.4.4c. |
 |
aśvāvad | vājavat sutaḥ # RV.9.41.4c; 42.6b. See aśvavat soma. |
 |
aśvinakṛtasya | te sarasvatikṛtasyendreṇa sutrāmṇā kṛtasya, upahūta upahūtasya bhakṣayāmi # VS.20.35. |
 |
aśvinā | yajñaṃ savitā sarasvatī # VS.19.80c; MS.3.11.9c: 153.2; KS.38.3c; TB.2.6.4.1c. |
 |
aśvinā | rāsabhāśvā # AVP.11.14.2c. |
 |
aśvināv | ajvinau jāgatena chandasā tāv aśyāṃ tāv anvārabhe tābhyāṃ mām avatu tābhyāṃ svāhā # Aś.6.5.2. |
 |
aśvinā | saṃjānāne (MS. adds supeśasā) samañjāte sarasvatyā # MS.3.11.2b: 142.3; TB.2.6.11.5b. See next but one. |
 |
aśvinā | samañjāte sarasvatyā # VS.21.35b. See prec. but one. |
 |
aśvineḍā | (VSK. -lā) sarasvatī # VS.21.54b; VSK.23.53b; MS.3.11.5b: 147.11. See sarasvaty aśvinā bhāratīḍā. |
 |
aśvinendraṃ | sarasvatīm # VS.21.29b; MS.3.11.2b: 141.2; TB.2.6.11.1b. |
 |
aśvinoḥ | prāṇo 'si tasya te dattāṃ yayoḥ prāṇo 'si svāhā # TS.2.3.10.1. P: aśvinoḥ prāṇo 'si TS.2.3.11.2; Apś.19.24.1. See prec. and next. |
 |
aśvinobhā | sarasvatī # VS.20.56b,69b; MS.3.11.3b: 143.11; 3.11.4b: 145.5; KS.38.8b,9b; TB.2.6.12.1b; 13.1b. |
 |
aśvinau | sarasvatīm indraṃ sutrāmāṇaṃ yaja # śB.5.5.4.25. |
 |
aśvibhyāṃ | sarasvatyā indrāya sutrāmṇe 'nubrūhi (Apśṃś. sutrāmṇe somānāṃ surāmṇām anubrūhi; Apś. also with preṣya for anubrūhi) # śB.5.5.4.24; Apś.19.2.18; Mś.5.2.4.26. |
 |
aśvibhyāṃ | sarasvatyā indrāya sutrāmṇe somān surāmṇaḥ prasthitān preṣya # Mś.5.2.4.27. See somān surāmṇaḥ. |
 |
aśvibhyāṃ | dugdhaṃ bhiṣajā sarasvatyā (MS. sarasvatī) # VS.19.95c; MS.3.11.9c: 155.4; KS.38.3c; TB.2.6.4.6c. |
 |
aśvibhyāṃ | dvyakṣarāya chandase svāhā # MS.1.11.10: 173.2. |
 |
aśvibhyāṃ | pacyasva # VS.10.31; 19.1; TS.1.8.21.1; MS.2.3.8: 35.16; 3.11.7: 150.2; KS.12.9 (bis); 37.18; śB.5.5.4.20; 12.7.3.6; TB.1.8.5.4; 2.6.1.1; Kś.15.9.29; Mś.5.2.4.5. |
 |
aśvibhyāṃ | pinvasva # VS.38.4; MS.4.9.7: 127.10; śB.14.2.1.11; TA.4.8.3; 5.7.4; Kś.26.5.5; Apś.15.9.8. P: aśvibhyām Mś.4.3.12. |
 |
aśvo | aśvāyate bhava # RV.6.45.26c. |
 |
aśvo | rūpaṃ kṛtvā yad aśvatthe 'tiṣṭhaḥ # TB.1.2.1.5a; Apś.5.2.4a. |
 |
aṣāḍho | agnir bṛhadvayā viśvajit # TS.1.5.10.1c. |
 |
aṣṭakāyai | surādhase svāhā # MG.2.8.5; JG.2.3. |
 |
aṣṭabhyaḥ | śatebhyaḥ svāhā # KSA.2.9. See aṣṭābhyaḥ etc. |
 |
aṣṭābhyaḥ | śatebhyaḥ svāhā # TS.7.2.19.1. See aṣṭabhyaḥ etc. |
 |
asatāṃ | ca pratigrahaṃ svāhā # TA.10.23.1d; MahānU.14.2d; PrāṇāgU.1d; BDh.2.5.8.10d. |
 |
asad | it sa suvitāya prayasvān # RV.7.85.4d. |
 |
asaṃdito | vi sṛja viṣvag ulkāḥ # RV.4.4.2d; VS.13.10d; TS.1.2.14.1d; MS.2.7.15d: 97.10; KS.16.15d. |
 |
asanmantrād | duṣvapnyāt # AVś.4.9.6a. See āsanmantryād. |
 |
asaścantī | bhūridhāre payasvatī # RV.6.70.2a; N.5.2. |
 |
asā | upahvayasva # śś.7.4.13. See asāv-asāv, upahvayasva, and cf. upahūtā upahvayadhvam, and upahūtopahvayasva. |
 |
asāv | abhyaṅkṣvāsāv aṅkṣva # Aś.2.7.5. See abhyaṅkṣvāsau, aṅkṣvāsau, āṅkṣvāsāv, and āñjasvānulimpasva. |
 |
asāv | avanenikṣva # śB.2.4.2.16 (ter),23 (ter); 6.1.34 (ter),41 (ter); śś.4.4.2; Kś.4.1.10; GG.4.3.6; KhG.3.5.17; HG.2.12.2 (bis). See avanenikṣva. |
 |
asāv-asāv | upahvayasva # Apś.8.3.13; 12.24.15; 15.11.11. See under asā upa-. |
 |
asuṃ | gharmaṃ divam (VS. svar) ātiṣṭhatānu # VS.8.19d; MS.1.3.38d: 44.13; KS.4.12d; śB.4.4.4.11. See vasuṃ etc. |
 |
asura | āptaḥ svadhayā samadguḥ # AVP.6.2.6d. Cf. asur ātmā. |
 |
asurāḥ | santaḥ svadhayā caranti # VS.2.30b; śB.2.4.2.15b; Aś.2.6.2b; śś.4.4.2b; Apś.1.8.7b; Kauś.88.1b; SMB.2.3.4b; JG.2.2b. Cf. apayantv asurāḥ. |
 |
asuryaṃ | devebhir dhāyi viśvam # RV.6.20.2b. |
 |
asūyantyai | cānumatyai ca svāhā # Aś.8.14.4. Cf. under anumataye svāhā. |
 |
askannemā | (so text for skannemā, or āskannemā ?) viśvā bhūtāni # Kś.25.12.9c. See skannemā. |
 |
astabhnād | dyām asuro (KS. ṛṣabho) viśvavedāḥ # RV.8.42.1a; KS.2.6a; AB.1.30.5; KB.9.6; GB.2.4.15; Aś.3.7.15; 4.10.5. Ps: astabhnād dyām asuraḥ KS.11.12; Aś.6.1.2; astabhnād dyām śś.5.14.19; 6.10.11; 9.2.3. See prec. |
 |
astabhnān | nākaṃ svapasyayā pṛthum # RV.10.113.4d. |
 |
astṛtas | tvābhi rakṣatu # AVś.19.46.1e--3e,4d,5e--7e; AVP.4.23.1e--3e,4d,5e,7e. AVP.4.23.6 divides differently, see payasvāṃś cāstṛtas. |
 |
astṛtā | viśvakarmaṇā (TS. -ṇā sukṛtā; MS. -ṇā sudhṛtā) # VS.13.16; TS.4.2.9.1; MS.2.7.15: 98.4; KS.16.16; śB.7.4.2.5. |
 |
astrākhaṇaṃ | yatheṣvā # AVP.9.28.5c. |
 |
asthād | viśvam idaṃ jagat # AVś.6.44.1b; 77.1b; AVP.3.40.6b; 9.10.11b. |
 |
asthur | vṛkṣā ūrdhvasvapnāḥ # AVś.6.44.1c. |
 |
asno | gandhāt puvasaḥ pra cyavasva # AVP.4.14.3c. |
 |
asmatkṛtasyainaso | 'vayajanam asi (Tā. adds svāhā) # PB.1.6.10; Tā.10.59. |
 |
asmabhyaṃ | viśvaścandrāḥ # RV.8.81.9b. |
 |
asmabhyaṃ | viśvā iṣaṇaḥ puraṃdhīḥ # RV.4.22.10c. |
 |
asmabhyaṃ | soma viśvataḥ # RV.9.33.6b; 40.3b; 65.21b; SV.2.221b,276b,346b; JB.3.51,69,91. |
 |
asmabhyaṃ | ca saubhagam ā yajasva # RV.8.11.10d; AVś.6.110.1d; TA.10.2.1d; MahānU.6.7d. |
 |
asmabhyaṃ | tat tvāṣṭraṃ viśvarūpam # RV.2.11.19c. |
 |
asmabhyaṃ | tad dharyaśva pra yandhi # RV.3.36.9d; TS.1.7.13.3d; KS.6.10d. |
 |
asmā | id u tyam upamaṃ svarṣām # RV.1.61.3a; AVś.20.35.3a. |
 |
asmāṃ | aviḍḍhi viśvahā # RV.4.31.12a. |
 |
asmāṃ | (MS. asmaṃ) aśnotu viśvataḥ # RV.4.9.8b; VS.3.36b; MS.1.5.4b: 71.3; KS.7.2b; śB.2.3.4.40b; Apś.6.17.12b. |
 |
asmāṃ | indrābhy ā vavṛtsvājau # RV.6.19.3d. |
 |
asmāṃ | ihā vṛṇīṣva # RV.4.31.11a. |
 |
asmāṃs | trāyasva naryāṇi jātāḥ (AVP. jātā) # AVś.19.49.3c; AVP.14.8.3c. |
 |
asmākaṃ | śatrūn pari śūra viśvataḥ # RV.1.132.6f; VS.8.53f; śB.4.6.9.14f; Vait.34.1f; Apś.21.12.9f; Mś.7.2.3.29f. |
 |
asmākaṃ | śarma vanavat svāvasuḥ # RV.5.44.7d. |
 |
asmākam | agne adhvaraṃ juṣasva # RV.5.4.8a. P: asmākam agne adhvaram śś.3.10.4; 9.22.5; 27.2. |
 |
asmākam | abhūr haryaśva medī # AVś.5.3.11d. See under asmākaṃ kṛṇmo. |
 |
asmākam | astu pitṛṣu svadhāvat # AVś.7.41.2d; AVP.2.60.3d. |
 |
asmākam | ic chṛṇuhi viśvaminva # RV.7.28.1d. |
 |
asmākebhir | nṛbhir atrā svar jaya # RV.8.15.12c. |
 |
asmād | aśvatthāt pary ud bharāmi # AVP.1.66.3b. |
 |
asmād | vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svargāya lokāya (Kauś. omits svarlok-) svāhā # AG.4.3.27; Kauś.81.30. See next, and under ayaṃ vai tvām. |
 |
asmād | vai tvam ajāyathā eṣa tvaj jāyatāṃ svāhā # JB.1.2; 1.47. Metrical. See under prec. |
 |
asmān | nakṣasva maghavann upāvase # RV.8.54 (Vāl.6).7c. |
 |
asmān | viśvā abhiṣṭayaḥ # RV.4.31.10c. |
 |
asmān | viśvābhir ūtibhiḥ # RV.4.31.12c. |
 |
asmān | vṛṇaktu viśvataḥ # AVP.14.4.6b; VS.16.12b; TS.4.5.1.4b; MS.2.9.2b: 122.5; KS.17.11b; NīlarU.16b. |
 |
asmān | vṛṇīṣva yujyāya tasmai # RV.7.19.9d; AVś.20.37.9d. |
 |
asmān | sīte payasābhyāvavṛtsva # VS.12.70d; TS.4.2.5.6d; MS.2.7.12d: 92.8; KS.16.12d; śB.7.2.2.10. See sā naḥ sīte. |
 |
asmābhir | datto nihitaḥ svargaḥ # AVś.12.3.42c. |
 |
asmin | goṣṭhe viśvabhṛto janitrīḥ # MS.4.2.10b: 32.14. See asmin yajñe viśva-. |
 |
asmiñ | (AVś. asmiṃ) chūra savane mādayasva # RV.2.18.7d; 7.23.5d; AVś.20.12.5d. |
 |
asmin | na indra pṛtsutau yaśasvati # RV.10.38.1a. Cf. BṛhD.7.39. |
 |
asminn | ū ṣu savane mādayasva # RV.7.29.2c. |
 |
asmin | brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā # AVś.5.24.1--17. See next three, te naḥ pāntv asmin, te māvantv, sa māvatv, and sā māvatv. |
 |
asmin | brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann (PG. karmaṇy) asyāṃ devahūtyām # TS.3.4.5.1; 4.3.3.2; Apś.16.1.3; PG.1.5.10 (with svāhā). Ps: asmin brahmann asmin kṣatre HG.1.3.11; asmin brahman Apś.19.17.19. See under prec. but two. |
 |
asmin | yajñe pravidvān yunaktu suyujaḥ svāhā # AVś.5.26.3b,9b. Doubtful as to metre. |
 |
asmin | yajñe barhiṣi mādayasva # RV.1.101.9d. |
 |
asmin | yajñe mahiṣaḥ svāhā # AVś.5.26.2b. Doubtful as to metre. |
 |
asmin | yajñe vi ca pra ca prathatāṃ svāsasthaṃ devebhyaḥ # MS.4.13.2: 200.8; KS.15.13; TB.3.6.2.1. Cf. ūrṇamradasaṃ. |
 |
asmin | yajñe viśvavido ghṛtācīḥ # Apś.7.17.1b. See asmin goṣṭhe viśva-. |
 |
asmin | yajñe suyujaḥ svāhā # AVś.5.26.7b,8b,10b,11b; AVP.9.2.1d,4b--8b. Doubtful as to metre. |
 |
asmin | yajñe svadhayā madantaḥ # VS.19.58c. |
 |
asmin | yajñe svadhvare # RV.8.44.13c; SV.2.1062c. |
 |
asmin | sunvati yajamāna āśiṣaḥ svāhākṛtāḥ samudreṣṭhā gandharvam ā tiṣṭhatānu # TS.3.5.6.3. |
 |
asme | indo svābhuvam # RV.9.12.9c; SV.2.553c. |
 |
asme | indrāvaruṇā viśvavāram # RV.7.84.4a. |
 |
asme | ramasva # VS.4.22; MS.1.2.4: 13.10; KS.2.5; 24.4; śB.3.3.1.6; Kś.7.6.19; Mś.2.1.3.42. |
 |
asme | rayiṃ viśvavāraṃ sam inva # RV.5.4.7c. |
 |
asme | rayiṃ na svarthaṃ damūnasam # RV.1.141.11a. |
 |
asme | viśvāni draviṇāni dhehi # RV.5.4.7d. |
 |
asme | vīrāñ chaśvata indra śiprin # RV.3.36.10d; PG.1.18.5d. |
 |
asme | vīreṣu viśvacarṣaṇi śravaḥ # RV.10.93.10b. |
 |
asme | su matsvāndhasaḥ # RV.4.32.14b. |
 |
asme | suvānāsa (SV. svānāsa) indavaḥ # RV.8.51 (Vāl.3).10d; AVś.20.119.2d; SV.2.960d. |
 |
asmai | kṣatrāya pavate (KA. pinvasva) # VSK.7.8.4; KA.2.136; Apś.12.15.8. See next, and kṣatrāya pinvasva. |
 |
asmai | brahmaṇe pavate (KA. pinvasva) # VSK.7.8.4; KA.2.136; Apś.12.15.8. See next, and brahmaṇe pinvasva. |
 |
asmai | brahmaṇe 'smai kṣatrāya mahi śarma yacha svāhā # VS.18.44; KS.18.14; MS.2.12.2: 145.11 (without svāhā); śB.9.4.1.16. See uru brahmaṇe. |
 |
asmai | sunvate yajamānāya pavate (KA. pinvasva) # VS.7.21; VSK.7.8.4; śB.4.2.2.13,14; KA.2.137; Apś.12.15.8. |
 |
asya | kratvā yaśasvataḥ # RV.8.102.8c; SV.2.297c. |
 |
asya | ghṛtasya haviṣo juṣāṇo vīhi svāhā # MS.1.10.2: 141.8. See asya haviṣo, and juṣāṇo asya. |
 |
asya | patmann aruṣīr aśvabudhnāḥ # RV.10.8.3c. |
 |
asya | pītā (SV. pītvā) svarvidaḥ # RV.9.108.2b; SV.2.43b. |
 |
asya | pītvā svarvidaḥ # see asya pītā. |
 |
asya | made svaryaṃ dā ṛtāya # RV.1.121.4a. |
 |
asya | yajñasyodṛci svāhā (śś. yajñasyodṛcam) # AVś.6.48.1--3; śś.6.8.10. Cf. āsya yajñasyo-. |
 |
asya | raṇvā svasyeva puṣṭiḥ # RV.2.4.4a. |
 |
asya | vāmasya palitasya hotuḥ # RV.1.164.1a; AVś.9.9.1a; ā.1.5.3.7; 5.3.2.14; śś.18.22.7; N.4.26a. P: asya vāmasya Kauś.18.25. Cf. BṛhD.4.32 (B). Designated as asya-vāmīya (sc. sūkta) VāDh.26.6; MDh.11.251; VAtDh.2.5; VHDh.5.129,156,166,376,442,449; 6.44,439; Rvidh.1.26.2; BṛhD.4.31; as palita CūlikāU.11; as salilaṃ vaiśvadevam śś.18.22.7. |
 |
asya | viśvasya bhuvanasya rājā # RV.10.168.2d. Cf. ahaṃ etc., eko etc., tena etc., patir viśvasya, mūrdhnā etc., and somo etc. |
 |
asya | sutasya svar (SV. svā3r) na (Aś.śś. ṇa) # AVś.2.5.2c; SV.2.303c; Aś.6.3.1c; śś.9.5.2c. See prec. |
 |
asya | stomebhir auśija ṛjiśvā # RV.10.99.11a. |
 |
asya | snuṣā śvaśurasya praśiṣṭim # TB.2.4.6.12c. See mama snuṣā. |
 |
asya | haviṣo (Apś. haviṣo ghṛtasya) vīhi svāhā # MS.1.8.6: 123.2; Apś.6.14.12. See under asya ghṛtasya. |
 |
asya | hi svayaśastaraḥ # RV.5.17.2a. |
 |
asya | hi svayaśastaram # RV.5.82.2a; śś.10.3.12; 8.12; Apś.6.22.1a. |
 |
asyā | janatāyāḥ śraiṣṭhyāya svāhā # MS.1.4.14: 64.10. See asyai janatāyai. |
 |
asyāṃ | tvā dhruvāyāṃ madhyamāyāṃ pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāya # AB.8.19.1. |
 |
asyai | prajāṃ jaradaṣṭiṃ sṛjasva # AVP.3.39.2b. |
 |
asyai | viśe pavate (KA. pinvasva) # KA.2.136; Apś.12.15.8. Cf. next. |
 |
asravantīm | ā ruhemā svastaye # RV.10.63.10d; AVś.7.6.3d; VS.21.6d; TS.1.5.11.5d; MS.4.10.1d: 144.9; KS.2.3d. |
 |
asredhan | taṃ tuviṣvaṇi # RV.9.98.9d. |
 |
asvapnena | sukṛtaḥ puṇyam āyuḥ # AVP.3.8.5b. See svapnena etc. |
 |
ahaṃ | viśvaṃ bhuvanam abhyabhavam # TA.9.10.6e; TU.3.10.6e; NṛpU.2.4e. |
 |
ahaṃ | viśvasya bhuvanasya rājā # MS.1.3.26b: 39.9. Cf. under asya etc. |
 |
ahaṃ | viśvā oṣadhīḥ sapta sindhūn # KS.40.9b. |
 |
ahaṃ | vo jyotir mām abhyeta sarve (svāhā) # SMB.2.6.12b. |
 |
ahaṃ | sūrya ivājani (MG.VārG. add svāhā) # RV.8.6.10c; AVś.20.115.1c; SV.1.152c; 2.850c; MG.1.4.2c (bis); VārG.8.2c (bis). |
 |
ahaṃ | tā viśvā cakaraṃ nakir mā # RV.4.42.6a. |
 |
ahaṃ | tveḍe abhibhūḥ svād gṛhāt # AVś.14.2.19b. |
 |
ahaṃ | devānāṃ janimāni viśvā # RV.4.27.1b; ā.2.5.1.4b; AU.2.4.5b. |
 |
ahaṃ | dhanāni saṃ jayāmi śaśvataḥ # RV.10.48.1b; AB.5.21.6. |
 |
aham | asmi sahasvān # AVś.19.32.5b; AVP.11.12.5b. |
 |
aham | ādityair uta viśvadevaiḥ # RV.10.125.1b; AVś.4.30.1b. |
 |
aham | etāñ chāśvasato dvā-dvā # RV.10.48.6a. |
 |
aham | etā manave viśvaścandrāḥ # RV.1.165.8c; MS.4.11.3c: 169.6; KS.9.18c; TB.2.8.3.6c. |
 |
aham | eva svayam idaṃ vadāmi # RV.10.125.5a; AVś.4.30.3a. |
 |
aham | evāhaṃ māṃ juhomi svāhā # TA.10.1.15; MahānU.5.10. |
 |
ahaṃ | payasvān bhūyāsam # AVP.2.76.3c. |
 |
ahaye | budhniyāya svāhā # TB.3.1.5.11. |
 |
ahar-ahar | aprayāvaṃ bharantaḥ # VS.11.75a; śB.6.6.3.8; 4.2. P: ahar-ahaḥ Kś.16.4.40; 6.4. See ahar-ahar balim, rātriṃ-rātrim apra-, rātrīṃ-rātrīm apra-, and viśvāhā te. |
 |
ahar | iva svaṃ rātrir iva priyo bhūyāsam # ā.5.1.1.19. |
 |
ahāni | viśvā tatananta kṛṣṭayaḥ # RV.1.52.11b. |
 |
ahāni | viśvā maruto jigīṣā # RV.1.171.3d. |
 |
ahā | viśvā ca vardhanam # RV.8.1.3d; AVś.20.85.3d. |
 |
ahā | viśvā nṛcakṣasaḥ # RV.8.43.30b. |
 |
ahā | viśvā sumanā dīdihī naḥ # RV.3.54.22d; KS.13.15d. |
 |
ahihanam | aśvinādattam aśvam # RV.1.118.9b. |
 |
aheḍatā | (śś. -latā) manasedaṃ juṣasva # Aś.2.14.31c; śś.1.17.19c. |
 |
aheḍamāno | rarivāṃ ajāśva # RV.1.138.4b; N.4.25b. |
 |
aheḍayann | uccarasi svadhā anu # RV.10.37.5b. |
 |
ahe | mriyasva mā jīvīḥ # AVś.5.13.4c. See prec. but one. |
 |
ahorātre | gacha svāhā # VS.6.21; TS.1.3.11.1; 6.4.1.2; MS.1.2.18: 28.1; 3.10.7: 138.13; KS.3.8; śB.3.8.4.15. |
 |
ahorātre | stho 'rdhamāseṣu śrite, bhūtasya pratiṣṭhe bhavyasya prathiṣṭhe, yuvayor idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartryau viśvasya janayitryau # TB.3.11.1.18. |
 |
ahne | mugdhāya svāhā # VS.9.20; 18.28; śB.5.2.1.2. |
 |
ākūtim | (MSṃśṃG.VārG. ākūtam) agniṃ prayujaṃ svāhā # VS.11.66; TS.4.1.9.1; MS.2.7.7: 82.7; KS.16.7; śB.6.6.1.15; Mś.6.1.3.20 (25); MG.1.6.2; 23.6. Ps: ākūtim (VārG. ākūtam) agnim Apś.16.8.13; VārG.7.5; ākūtim Kś.16.4.30. Cf. ākūtyai prayuje. |
 |
ākūtyai | tvā kāmāya tvā samṛdhe tvā # TS.3.4.2.1; KS.13.11,12; TB.2.5.3.2; Kauś.5.7 (with svāhā). P: ākūtyai tvā kāmāya tvā TS.3.4.3.4; Apś.19.17.9. |
 |
ākūtyai | tvā svāhā # Kauś.5.7; MG.1.10.11; VārG.14.12. |
 |
ākūtyai | prayuje 'gnaye (MS.KS. agnaye) svāhā # VS.4.7; TS.1.2.2.1; 6.1.2.1; MS.1.2.2: 10.11; 3.6.4: 63.17; KS.2.2; 23.2; śB.3.1.4.6,11,12; Apś.10.8.5; 16.8.13; 20.8.5. Ps: ākūtyai prayuje Mś.2.1.2.1; 6.1.3.20 (25); ākūtyai Kś.7.3.16. Cf. ākūtim agniṃ, and prayuje svāhā. |
 |
ākṛtiḥ | prakṛtir vacanī dhāvaniḥ padmacāriṇī manmanā bhava svāhā # MG.2.13.6. |
 |
āgachatv | āyur yaśaś ca svāhā # MG.2.13.6. |
 |
āgan | goṣṭhaṃ mahiṣī gobhir aśvaiḥ # ApMB.1.8.3a (ApG.2.6.10). |
 |
āganma | viśvavedasam # VS.3.38a; śB.2.4.1.8a. P: āganma Kś.4.12.18. See aganma etc. |
 |
āganmemāṃ | samitiṃ viśvarūpām # AVP.1.92.1a. |
 |
ā | gā indra akṛṇuta svayugbhiḥ # RV.10.89.7d. |
 |
ā | gṛhebhyaḥ svastaye # AVP.2.31.1b. See gṛhebhyaḥ svastaye. |
 |
āgniṃ | na svavṛktibhiḥ # RV.10.21.1a; SV.1.420a; AB.5.4.3; KB.22.6; ā.5.3.2.15; Aś.7.11.14a,17a; 8.3.28 (comm.); śś.10.5.2; 18.23.7. |
 |
āgnīdhraṃ | yat sarasvatī # VS.19.18b. |
 |
āgneyapāṇḍupārthivānāṃ | sarpāṇām adhipata eṣa te baliḥ # PG.2.14.14; ... adhipataye svāhā 2.14.9; ... adhipate pralikhasva 2.14.16; ... adhipate 'vanenikṣva 2.14.12. |
 |
āgrayaṇaś | (MS.KS. āgrāyaṇaś) ca me vaiśvadevaś (KS. kṣullakavaiśvadevaś) ca me # VS.18.20; TS.4.7.7.1; MS.2.11.5: 143.5; KS.18.11. |
 |
āgrayaṇo | 'si svāgrayaṇaḥ (MSṃś. āgrāyaṇo 'si svāgrāyaṇaḥ) # VS.7.20; TS.1.4.10.1; 11.1; MS.1.3.13: 35.9; śB.4.2.2.9; Mś.2.3.5.9. |
 |
ā | gharme siñcasva # Mś.4.3.15. |
 |
āghoṣiṇyaḥ | pratighoṣiṇyaḥ saṃghoṣiṇyo vicinvatyaḥ śvasanāḥ kravyāda eṣa vo bhāgas taṃ juṣadhvaṃ svāhā # śś.4.19.8. |
 |
āṅkṣva | tatāsau # Apś.1.9.15. Cf. abhyaṅkṣva. |
 |
āṅkṣva | pitāmahāsau # Apś.1.9.15. Cf. abhyaṅkṣva. |
 |
āṅkṣva | prapitāmahāsau # Apś.1.9.15. Cf. abhyaṅkṣva. |
 |
āṅkṣvāsau | (Mś. mss. aṅk-) # Mś.1.1.2.29; JG.2.2. See under asāv abhyaṅkṣvāsāv. |
 |
āṅkṣvāsāv | āṅkṣvāsau # HG.2.12.6. See under asāv abhyaṅkṣvāsāv. |
 |
āṅkṣvaikaṃ | maṇim ekaṃ kṛṇuṣva # AVś.19.45.5a; AVP.15.4.5a. |
 |
āṅgirasānām | ādyaiḥ pañcānuvākaiḥ svāhā # AVś.19.22.1. The entire chapter occurs also Atharva-pariśiṣṭa 46.9; cf. Ind. Stud. iv. 433. |
 |
āṅgūṣaṃ | girvaṇase aṅgirasvat # RV.1.62.1b; VS.34.16b. |
 |
ācāryādhīno | vedam adhīṣva # AG.1.22.2. See prec. two. |
 |
ājāti | paśva upa naś cikitvān # RV.5.2.5d. |
 |
ā | jāto viśvā sadmāny aprāḥ # RV.10.1.1d; VS.12.13d; TS.4.2.1.4d; MS.2.7.8d: 85.15; KS.16.8d; śB.6.7.3.10. |
 |
ājituraṃ | satpatiṃ viśvacarṣaṇim # RV.8.53 (Vāl.5).6a. |
 |
ājiṃ | na girvavāho jigyur aśvāḥ # SV.1.68d. See ājiṃ na jagmur girvāho. |
 |
ājiṃ | na jagmur āśvaśvatamāḥ # RV.5.41.4d. |
 |
ājiṃ | na jagmur girvāho aśvāḥ # RV.6.24.6d. See ājiṃ na girvavāho. |
 |
ā | jihvayā mūradevān rabhasva # RV.10.87.2c; AVś.8.3.2c. |
 |
ā | juhotā svadhvaram # RV.3.9.8a. |
 |
ājuhvānaḥ | sarasvatīm # VS.21.32b; MS.3.11.2b: 141.10; TB.2.6.11.3b. Cf. ājuhvānā sa-. |
 |
ājuhvānā | sarasvatī # VS.20.58a; MS.3.11.3a: 143.15; KS.38.8a; TB.2.6.12.2a. Cf. ājuhvānaḥ sa-. |
 |
ājuhvāno | ghṛtapṛṣṭhaḥ svañcāḥ # RV.5.37.1b; N.5.7. |
 |
ājyena | tejasājyasva # Aś.3.14.13b; Apś.9.6.11b. |
 |
āñjasvānulimpasva | # PG.2.14.17. Cf. under asāv abhyaṅkṣvāsāv. |
 |
ā | tanuṣva pra tanuṣva # TA.1.12.1a. |
 |
ātapati | varṣan virāḍ āvṛt svāhā # TS.2.4.7.2. See tapati etc. |
 |
ā | tiṣṭhasvaitāṃ te diśam abhimukhaḥ saṃnaddho ratho 'bhipravartatām # AB.8.10.3. |
 |
ā | tugraṃ śaśvad ibhaṃ dyotanāya # RV.6.20.8c. |
 |
ā | te svastim īmahe # RV.6.56.6a. |
 |
ātmakṛtasyainaso | 'vayajanam asi (TāṃahānU.Aś.BDh. asi svāhā) # VS.8.13; Tā.10.59; MahānU.18.1; Aś.6.12.3; śś.8.9.1; Apś.13.17.9; Mś.2.5.4.8; BDh.4.3.6. P: ātmakṛtasya Vait.23.12. |
 |
ātmana | enaṃ nir mimīṣva # AVP.5.11.8a. |
 |
ātmane | me varcodā varcase (Mś. me varcodāḥ) pavasva # VS.7.28; VSK.9.1.3; śB.4.5.6.3; Mś.2.3.7.1. P: ātmane me Apś.12.18.20. Fragment: ātmane (the rest understood) TS.3.2.3.2. |
 |
ātmam | (?) indrāya pyāyasva # see ā tvam etc. |
 |
ātmānam | aṅgaiḥ samadhāt sarasvatī # VS.19.93b; MS.3.11.9b: 154.13; KS.38.3b; TB.2.6.4.6b. |
 |
ātmā | yajñena kalpatām # VS.18.29; 22.33 (with svāhā); TS.1.7.9.2; 4.7.10.2; KS.14.1; 18.12. |
 |
ātmeva | vātaḥ svasarāṇi gachatam # RV.1.34.7d. |
 |
ā | tvam (GB. ātmam [?]; Lś. ā svam [?]) indrāya pyāyasva # VS.5.7d; TS.1.2.11.1d; 6.2.2.5; MS.1.2.7: 16.18; KS.2.8; AB.1.26.4d; GB.2.2.4d; śB.3.4.3.18; Aś.4.5.6d; śś.5.8.3d; Vait.13.23d; Lś.5.6.8d. |
 |
ā | tvā jigharmi manasā (TS.KS. vacasā) ghṛtena # VS.11.23a; TS.4.1.2.5a; 5.1.3.3; MS.2.7.2a: 76.3; KS.16.2a; 19.3; śB.6.3.3.19. P: ā tvā jigharmi Kś.16.2.21; Mś.6.1.1.20; Apś.16.3.1. See jigharmy agniṃ, and cf. ā viśvataḥ. |
 |
ā | tvām ṛjiśvā sakhyāya cakre # RV.5.29.11c. |
 |
ā | tvā vahantu suyamāso aśvāḥ # RV.3.61.2c. |
 |
ātharvaṇānāṃ | caturṛcebhyaḥ svāhā # AVś.19.23.1. The entire chapter occurs also Atharva-pariśiṣṭa 46.10; cf. Ind. Stud. iv. 433. |
 |
ā | dadhātu sarasvatī # AVś.19.31.9d; AVP.10.5.9d. |
 |
ādardirāso | adrayo na viśvahā # RV.10.78.6b. |
 |
ā | daśabhir vivasvataḥ # RV.8.72.8a; AB.1.22.2; Aś.4.7.4; 5.12.15. P: ā daśabhiḥ śś.5.10.8. |
 |
ād | aha svadhām anu # RV.1.6.4a; AVś.20.40.3a; 69.12a; SV.2.201a; JB.3.38a; Aś.7.2.3. P: ād aha svadhām śś.9.17.2. Cf. BṛhD.2.139. |
 |
ādāya | sahvā daśamāsyam aśvam # śB.13.5.4.22c. |
 |
ād | it te viśvā bhuvanāni yemire # RV.8.12.28c--30c. |
 |
ād | it prāpaśyan bhuvanāni viśvā # RV.10.88.11d; MS.4.14.14d: 239.18; N.7.29d. |
 |
āditya | cakṣur ā datsva # AVś.5.21.10a. |
 |
ādityadevato | 'śvatthaḥ # GG.4.7.24a. |
 |
ādityaḥ | sarvāgniḥ pṛthivyāṃ vāyur antarikṣe sūryo divi candramā dikṣu nakṣatrāṇi svaloke # TA.1.20.1. |
 |
ādityā | aṅgirasaḥ svargam # AVP.5.14.8c. |
 |
ādityānām | ādityānāṃ sthāne svatejasā bhāni # TA.1.15.1. |
 |
ādityān | dyāvāpṛthivī apaḥ svaḥ # RV.7.44.1d; 10.36.1d. |
 |
ādityān | sarvān brūmaḥ # AVP.15.13.6c. See viśvān ādityān. |
 |
ādityā | mā svaravo vardhayantu # AVś.18.3.12b. |
 |
ādityāya | namaḥ # GopālU.2. Cf. ādityāya svāhā. |
 |
ādityā | viṣṇur marutaḥ svar bṛhat # RV.10.65.1c. |
 |
ādityās | tvā kṛṇvantu (KS. kurvantu) jāgatena chandasāṅgirasvat (MS. -vad ukhe) # VS.11.58; TS.4.1.5.4; MS.2.7.6: 80.17; KS.16.5; śB.6.5.2.5. P: ādityās tvā Kś.16.3.28; Mś.6.1.2.8. |
 |
ādityās | tvāchṛndantu jāgatena chandasāṅgirasvat (MS. -vad ukhe) # VS.11.65; TS.4.1.6.3; MS.2.7.6: 82.4; KS.16.6; śB.6.5.4.17. |
 |
ādityās | tvā dhūpayantu jāgatena chandasāṅgirasvat (MS. dhūpayantv aṅgirasvat) # VS.11.60; TS.4.1.6.1; MS.2.7.6: 81.7; KS.16.5; śB.6.5.3.10. |
 |
ādityās | tvā parigṛhṇantu jāgatena chandasā (KS. chandasāṅgirasvat) # TS.1.1.9.3; MS.1.1.10: 6.6; KS.1.9. Ps: ādityās tvā parigṛhṇantu jāgatena chandasā KS.25.5; ādityās tvā Mś.1.2.4.15; ādityāḥ Apś.2.2.3. |
 |
ādityās | tvā viśvair devaiḥ paścāt (Mś. purastāt) pāntu # TS.5.5.9.4; Mś.6.2.4.1. |
 |
ādityā | ha jaritar aṅgirobhyo dakṣiṇām (JB.śś. 'śvaṃ dakṣiṇām) anayan # AVś.20.135.6; AB.6.35.5; GB.2.6.14 (bis); JB.2.116ab; Aś.8.3.25; śś.12.19.1. P: ādityā ha jaritaḥ Vait.32.28. Seems to be pādas a, b, of a stanza. AVś.20.135.6--10 are designated as devanītham AB.6.34.1 ff.; as ādityāṅgirasyaḥ (sc. ṛcaḥ) KB.30.6; śś.12.19.5. |
 |
ādityebhir | aditiṃ viśvajanyām # RV.7.10.4c. |
 |
ādityebhyaḥ | pañcadaśākṣarāya chandase svāhā # MS.1.11.10: 173.9. Cf. ādityāḥ pa-. |
 |
ādityebhyaḥ | preṣya (Mś. omits preṣya) priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo mahasvasarasya (Mś. mahaḥ sva-) patibhya uror antarikṣasyādhyakṣebhyaḥ (Mś. adds preṣya) # śB.4.3.5.20; Mś.2.5.1.9; Apś.13.10.1. Short form: ādityebhyaḥ preṣya Kś.10.4.13 (comm.); Apś.13.10.1. Cf. prec. but one. |
 |
ādityebhyo | 'nubrūhi (Mś. ādityebhyaḥ) priyebhyaḥ priyadhāmabhyaḥ priyavratebhyo mahasvasarasya (Mś. mahaḥ sva-) patibhya uror antarikṣasyādhyakṣebhyaḥ (Mś. -bhyo 'nubrūhi) # Kś.10.4.12,13; Apś.13.10.1; Mś.2.5.1.8. Short form: ādityebhyo 'nubrūhi śB.4.3.5.20; Apś.13.10.1. |
 |
ādityo | viśvā bhuvanāni sarvā # MS.4.14.14b: 239.11. |
 |
ādityo | 'si divi śritaḥ, candramasaḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.11. |
 |
ādityo | 'si vṛṣṇo aśvasya retaḥ # KS.37.13,14. |
 |
ād | it svadhām iṣirāṃ pary apaśyan # RV.1.168.9d; 10.157.5b; AVś.20.63.3b; 124.6b. |
 |
ā | divas pṛṣṭham aśvayuḥ # RV.9.36.6a. |
 |
ād | īṃ viśvā nahuṣyāṇi jātā # RV.9.88.2c; SV.2.822c. |
 |
ād | īm aśvaṃ na hetāraḥ (SV.JB. hetāram) # RV.9.62.6a; SV.2.360a; JB.3.119a. |
 |
ā | dūto agnim abharad vivasvataḥ # RV.6.8.4c; N.7.26c. |
 |
ā | dyāvāpṛthivī viśvaśaṃbhū # TS.1.7.8.3b. See ā mā dyāvā-, and eme dyāvāpṛthivī viśvarūpe. |
 |
ā | dhūrṣv asmai dadhātāśvān # RV.7.34.4a. Ps: ā dhūrṣv asmai AB.4.3.3; ā.5.2.2.20; Aś.6.2.5; śś.10.13.13; 12.3.23; 18.15.6; ā dhūrṣu śś.9.6.1. |
 |
ādhvann | aśvāso vṛṣaṇo yujānāḥ # RV.6.29.2d. |
 |
ā | na ṛte śiśīhi viśvam ṛtvijam # RV.7.16.6c. |
 |
ā | na etu dakṣiṇā viśvarūpā # AVP.7.15.10c. See sā na aitu dakṣiṇā. |
 |
ā | naḥ kṛṇuṣva suvitāya rodasī # RV.2.2.6c. |
 |
ā | naḥ pavasva dhārayā # RV.9.35.1a. |
 |
ā | naḥ pavasva vasumad dhiraṇyavat # RV.9.69.8a. |
 |
ā | namasva sahūtibhiḥ # RV.8.75.5b; TS.2.6.11.1b; MS.4.11.6b: 175.2; KS.7.17b. |
 |
ā | nayaitam ā rabhasva # AVś.9.5.1a. P: ā nayaitam Vait.10.14; Kauś.64.6,27. |
 |
ā | naḥ some svadhvare # RV.8.50 (Vāl.2).5a. |
 |
ā | nāmabhir maruto vakṣi viśvān # RV.5.43.10a. Cf. BṛhD.5.42 (B). |
 |
ānīd | avātaṃ svadhayā tad ekam # RV.10.129.2c; TB.2.8.9.4c. |
 |
ānuṣṭubhaṃ | (sc. chando 'nuprajāyasva) # Lś.3.5.5; Kauś.69.23. |
 |
ānuṣṭubhena | chandasāṅgirasvat (KSṃS. chandasā) # VS.11.11; śB.6.3.1.41; MS.2.7.1: 74.18; KS.16.1. See ānuṣṭubhena tvā chandasādade. |
 |
ānuṣṭubhena | chandasā chandasāgneḥ pārśvenāgneḥ pārśvam upadadhāmi # KS.22.5. See under ānuṣṭubhasya chandaso. |
 |
ānuṣṭubhena | tvā chandasādade 'ṅgirasvat # TS.4.1.1.4. See ānuṣṭubhena chandasāṅgi-. |
 |
ā | no aśvāvad aśvinā # RV.8.22.17a. |
 |
ā | no gantaṃ svarvidā # RV.8.8.7b. |
 |
ā | no jane janaya viśvavāre # RV.1.113.19d. |
 |
ā | no bhaja sadasi viśvarūpe # TB.3.7.13.2d. Cf. ā no vīraṃ. |
 |
ā | no bhajasva rādhasi # RV.4.32.21c. |
 |
ā | no bhadrāḥ kratavo yantu viśvataḥ # RV.1.89.1a; VS.25.14a; KS.26.11a; KB.20.4; ā.1.5.3.9; Aś.5.18.5. P: ā no bhadrāḥ śś.8.3.16; 10.13.18; 11.15.9; 15.3.1; 18.22.8; VHDh.8.10. Cf. BṛhD.3.122. Designated as ā-no-bhadrīya (sc. sūkta) Rvidh.1.20.5. |
 |
ā | no yāhi tapasā janeṣu (MS. janiṣva; śś. janeṣv ā) # MS.4.10.2a: 147.15; AB.7.8.4; Aś.3.12.27a; śś.3.19.16a; Apś.9.9.3a. Cf. ā yāhi etc. |
 |
ā | no rayiṃ janata viśvavāram # MS.4.14.9d: 228.10. |
 |
ā | no viśva (MS. viśvā) āskrā (TB. viśve askrā) gamantu (MS. gamanta) devāḥ # RV.1.186.2a; MS.4.14.11a: 232.2; TB.2.8.6.3a; Aś.3.7.10. |
 |
ā | no viśvāny aśvinā # RV.8.8.13a. |
 |
ā | no viśvābhir ūtibhiḥ # RV.8.8.1a; AB.5.4.9; KB.8.5; Aś.7.11.22; śś.5.9.21; 6.6.4; 10.5.4; Apś.22.27.19. P: ā no viśvābhiḥ Aś.4.15.2; 9.11.15. Cf. BṛhD.6.47. |
 |
ā | no viśvābhir ūtibhiḥ sajoṣāḥ # RV.7.24.4a; KS.8.17a; TB.2.4.3.6a; 7.13.4a; śś.6.10.7. |
 |
ā | no viśvāsu havyaḥ (SVṣvidh. havyam) # RV.8.90.1a; AVś.20.104.3a; SV.1.269a; 2.842a; ā.5.2.4.2; śś.10.6.6; 18.10.9; Vait.39.10; Svidh.1.4.19; 2.6.10; 3.4.9. |
 |
āntyāya | (VSK. āntyāyanāya) bhauvanāya svāhā # VS.9.20; 18.28; 22.32; VSK.24.45; KS.14.1; śB.5.2.1.2. |
 |
āntrīmukhaḥ | sarṣapāruṇo naśyatād itaḥ svāhā # HG.2.3.7; JG.1.8. See under ālikhann animiṣaḥ. |
 |
ānyaṃ | divo mātariśvā jabhāra # RV.1.93.6a; TS.2.3.14.2a; MS.4.14.18a: 248.4; KS.4.16a; AB.2.9.7; Aś.1.6.1. |
 |
āpa | iva duḥṣvapnyam apa tat svapadhvam # AVP.10.4.5c. |
 |
āpaḥ | pūtā atho svaḥ # AVP.9.25.3b. |
 |
āpaṃ | tvāgne svagākāreṇa # TS.5.5.7.5. |
 |
ā | pavasva gaviṣṭaye # RV.9.66.15a. |
 |
ā | pavasva diśāṃ pate # RV.9.113.2a. |
 |
ā | pavasva pūyamānaḥ svasti # RV.9.97.36b; SV.2.211b. |
 |
ā | pavasva madintama # RV.9.25.6a; 50.4a; SV.2.558a. Cf. sa pa-. |
 |
ā | pavasva mahīm iṣam # RV.9.41.4a; SV.2.245a; JB.3.60a. |
 |
ā | pavasva viśe asyā ajītim # RV.9.97.30d. |
 |
ā | pavasva sahasriṇaḥ # RV.9.33.6c; SV.2.221c; JB.3.51. |
 |
ā | pavasva sahasriṇam # RV.9.40.3c; 62.12a; 63.1a; 65.21c; SV.1.501a; 2.276c,346c; JB.3.69,91; DB.1.14. |
 |
ā | pavasva suvīryam # RV.9.65.5a; SV.2.136a. |
 |
ā | pavasva saumanasaṃ na indo # RV.9.97.28d. |
 |
ā | pavasva hiraṇyavat # RV.9.63.18a; VS.8.63a; Kś.25.6.9. |
 |
āpaś | ca viśvabheṣajīḥ # RV.1.23.20d; TB.2.5.8.6d; Apś.8.8.7d. See āpaḥ sarvasya, āpo viśvasya, and next. |
 |
āpaś | ca viśvaśaṃbhuvaḥ # MS.4.10.4c: 153.8. See under prec. |
 |
āpaś | cid dhi svayaśasaḥ sadassu # RV.7.85.3a. |
 |
āpaḥ | sarvasya bheṣajīḥ # RV.10.137.6c. See under āpaś ca viśvabheṣajīḥ. |
 |
āpaḥ | stha samudre śritāḥ, pṛthivyāḥ pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartryo viśvasya janayitryaḥ # TB.3.11.1.5. Cf. āpa stha. |
 |
āpānāso | vivasvataḥ # RV.9.10.5a; SV.2.473a. |
 |
ā | pitaraṃ vaiśvānaram avase kaḥ (PB. kuḥ; comm. akaḥ, kuru) # PB.21.10.11; Kś.23.3.1; Apś.22.19.1; Mś.9.4.2.7. |
 |
ā | pūrṇo aṃśuḥ paryeti viśvataḥ # RV.9.74.2b. |
 |
āpūrṇo | asya kalaśaḥ svāhā # RV.3.32.15a; AVś.20.8.3a; AB.6.11.13; GB.2.2.21; Aś.5.5.19. P: āpūrṇo asya śś.7.17.11. |
 |
āpo | agre viśvam āvan # AVś.4.2.6a. See under āpo ha yad bṛhatīr. |
 |
āpo | divyāḥ payasvatīḥ # AVś.4.8.4d,6b; 8.2.14f; AVP.4.2.5d; 4.27.4f. See divyena payasā. |
 |
āpo | devīr bṛhatīr viśvaśaṃbhuvaḥ # VS.4.7a; TS.1.2.2.1a; 6.1.2.2,3; MS.1.2.2a: 10.13; 3.6.4: 64.3; KS.2.2a; 23.2; śB.3.1.4.15a. P: āpo devīḥ Mś.2.1.2.1. |
 |
āpo | devīs sarasvatīḥ # ApMB.2.11.18b. |
 |
āpo | devīḥ svadantu (VSK. sadantu) svāttaṃ cit sad devahaviḥ # VS.6.10; VSK.6.2.4; śB.3.7.4.6. P: āpo devīḥ Kś.6.3.32. See svāttaṃ sad, svāttaṃ havyaṃ, and svāttaṃ cit. |
 |
āpo | marīcīḥ pari pāntu sarvataḥ (MG. viśvataḥ) # PG.3.3.6a; MG.2.8.6a. See next. |
 |
āpo | revatīḥ kṣayathā hi vasvaḥ # RV.10.30.12a; Aś.4.13.7; 7.11.7a; PG.3.5.3a. P: āpo revatīḥ KS.12.15; AB.2.16.1; KB.11.4; śś.6.3.11; 9.20.7. |
 |
āpo | vidyutaḥ paripāntu sarvataḥ (MG. paripāntv āyuḥ) # AG.2.4.14d; MG.2.8.6d. See āpo viśvataḥ. |
 |
āpo | viśvataḥ (vḷ. vidyutaḥ) paripāntu sarvataḥ # AG.1.2.11d (crit. notes). See āpo vidyutaḥ. |
 |
āpo | viśvasya bheṣajīḥ # AVś.3.7.5c; 6.91.3c; AVP.3.2.7c; 5.18.9c. See under āpaś ca viśvabheṣajīḥ. |
 |
āpo | viśvasya sūdanīḥ # AVP.6.3.9c. |
 |
āpo | vṛtās tā varuṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā # AG.3.11.1. |
 |
āpo | ha yad bṛhatīr (TSṃS.KS. yan mahatīr) viśvam (TA. garbham) āyan # RV.10.121.7a; VS.27.25a; 32.7a; VSK.29.34d; TS.4.1.8.5a; MS.2.13.23a: 169.2; KS.40.1a; TA.1.23.8a. P: āpo ha yat TS.2.2.12.1. See next, and āpo agre. |
 |
āpo | ha yasya viśvam āyuḥ # AVP.4.1.7a. See under prec. |
 |
ā | pyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā ayakṣmāḥ # TS.1.1.1.1; TB.3.2.1.4 (in fragments). See under prec. |
 |
āpyāyayantī | duritāni viśvā # TB.3.1.1.12c. |
 |
ā | pyāyasva madintama # RV.1.91.17a; VS.12.114a; TS.1.4.32.1a; KS.35.13a; TA.3.17.1a; Apś.14.29.1a. |
 |
ā | pyāyasva sam etu te # RV.1.91.16a; 9.31.4a; VS.12.112a; TS.3.2.5.3a; 4.2.7.4a; MS.2.7.14a: 96.6; KS.16.14a; AB.1.17.1; 7.33.7; PB.1.5.8a; śB.7.3.1.46; Aś.1.10.5; 4.5.3; 5.6.27; 12.15; śś.7.5.17; 15.4; Apś.12.25.24; 14.28.1; 16.20.12; 19.11.9; Kauś.68.10a; KBU.2.8. Ps: āpyāyasva sam etu JG.2.9; ā pyāyasva TS.2.3.14.3; 5.12.1; 3.1.11.1; MS.4.13.10: 213.2; KS.35.13; GB.2.3.6; TB.3.5.12.1; 7.13.4; TA.6.6.2; śś.1.15.4; Vait.19.19; Lś.2.5.9; Kś.9.12.5; 17.3.16; Apś.13.20.8; Mś.2.4.1.46; 6.1.6.11; Kauś.68.9; HG.1.16.1; BDh.4.5.12; GDh.27.5; ParDh.11.32; VHDh.8.29; BṛhPDh.7.28; 9.305. Designated as āpīnavatī (sc. ṛk) AB.1.17.4; as āpyānavatī (sc. ṛk) śB.7.3.1.45; 2.1. |
 |
ā | pratyañcaṃ dāśuṣe dāśvāṃsam # AVś.7.40.2a. |
 |
ā | plavasva mā plavasva # TA.1.27.1a. |
 |
ābhārṣaṃ | viśvabheṣajīm # AVś.6.52.3c. |
 |
ābhir | viśvā abhiyujo viṣūcīḥ # RV.6.25.2c; MS.4.14.12c: 235.4; TB.2.8.3.3c. |
 |
ābhyo | yonibhyo adhi jātavedāḥ # Kauś.133.6b. See ebhyo etc., and svād yoner. |
 |
āmanasya | deva ye paśavaḥ samanasas tān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān mā āmanasas kṛdhi svāhā # MS.2.3.2: 28.21. |
 |
āmanasya | devā (MS. -va) yā (MS. yāḥ; KS. yās) striyaḥ samanasas tā (KS. samanaso yā) ahaṃ kāmaye hṛdā tā māṃ kāmayantāṃ hṛdā tā ma (MS. mā) āmanasas kṛdhi svāhā # TS.2.3.9.2; MS.2.3.2: 28.19; KS.12.2. |
 |
āmanasya | devā (MS. -va) ye putrāḥ samanasas tān (KS. putrāso ye paśavas samanaso yān) ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma (MS. mā) āmanasas kṛdhi svāhā # MS.2.3.2: 28.18; KS.12.2. |
 |
āmanasya | devā (MSṃś. -va) ye sajātāḥ (TS. sajātāḥ kumārāḥ) samanasas tān (KS. samanaso yān) ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma (MS. mā) āmanasas kṛdhi svāhā # TS.2.3.9.1; MS.2.3.2: 28.16; KS.12.2. Ps: āmanasya deva ye sajātāḥ samanasaḥ Mś.5.2.1.16; āmanasya devāḥ TS.2.3.9.3; KS.12.2. |
 |
ā | mā ganta pitaro viśvarūpāḥ # MS.1.11.3c: 163.7. See next. |
 |
ā | mātarā viśvavāre huvānaḥ # RV.7.7.3c. |
 |
ā | mā dyāvāpṛthivī viśvaśaṃbhū (KS. viśvarūpe) # MS.1.11.3b: 163.6; KS.14.1b. See under ā dyāvā-. |
 |
ā | māṃ medhā surabhir viśvarūpā # TA.10.42.1a; MahānU.16.7a; HG.1.8.4a. |
 |
ā | mā yantu brahmacāriṇaḥ svāhā # TA.7.4.2; TU.1.4.2. |
 |
ā | me dhanaṃ sarasvatī # AVś.19.31.10a; AVP.10.5.10a. |
 |
ā | yaṃ hotā yajati viśvavāram # RV.7.7.5d. |
 |
āyajyavaḥ | sumatiṃ viśvavārāḥ # RV.9.97.26c. |
 |
āyatīnāṃ | prathamā śaśvatīnām # RV.1.113.8b. |
 |
ā | yad aśvān vananvataḥ # RV.8.1.31a. |
 |
ā | yaṃ dadhe mātariśvā divi kṣayam # RV.3.2.13b. |
 |
ā | yam aśvāsaḥ suyujo vahanti # RV.7.78.4d. |
 |
ā | yas te yoniṃ ghṛtavantam asvāḥ # RV.10.148.5c. |
 |
ā | yaḥ svar ṇa bhānunā # RV.2.8.4a. |
 |
ā | yātv indraḥ svapatir madāya # RV.10.44.1a; AVś.20.94.1a; Vait.33.20. P: ā yātv indraḥ svapatiḥ Aś.7.9.3. |
 |
ā | yāhi tapasā janeṣu (MS. janiṣva; śś. janeṣv ā) # MS.4.10.2a: 147.13; AB.7.8.4; Aś.3.12.27a; śś.3.19.16a; Apś.9.9.3a. See ā no yāhi etc. |
 |
ā | yāhi piba matsva # ā.4.3d; Aś.6.2.9d; Mahānāmnyaḥ 3d. |
 |
ā | yāhi śaśvad uśatā yayātha # RV.6.40.4a. |
 |
ā | yāhy agne pathyā anu svāḥ # RV.7.7.2a. |
 |
āyuḥ | prāṇaṃ me dhukṣva # ā.5.3.2.5. See āyur me dhukṣva. |
 |
āyukṛd | āyuḥpatnī svadhā vaḥ # Apś.6.21.1. See āyuṣkṛd āyuṣpatnī, and āyuṣkṛd āyuṣmatī. |
 |
āyur | annādyaṃ me pinvasva # TB.3.7.6.6; Apś.4.6.2. |
 |
āyur | asi cakṣur nāma svāhā tvā devāya dhātre # Mś.7.2.6.5. See cakṣur asi śrotraṃ. |
 |
āyurdāvā | dhanadāvā baladāvā paśudāvā puṣṭidāvā prajāpataye svāhā # Kauś.72.18. |
 |
āyur | no viśvato dadhat # AVś.7.53.6c. See āyuṣ ṭe viśvato, āyuṣ ṭe adya, and cf. prec. |
 |
āyur | mayi dhehi # AVP.2.45.1 (with svāhā); VS.10.25; TS.7.5.19.2; śB.5.4.3.25; KA.3.152. See under āyur dhehi. |
 |
āyur | me dāḥ (AVP. dāt) # AVś.2.17.4 (with svāhā); AVP.2.44.1 (with svāhā); VS.37.12; MS.4.2.7: 28.14; 4.9.3: 124.1; śB.14.1.3.19; TA.4.5.3; 10.4,5; 5.8.10 (bis); KA.2.81; Apś.15.12.7; Mś.9.5.5.22. See under āyur dhehi. |
 |
āyur | me dhukṣva # Kś.3.4.13. See āyuḥ prāṇaṃ me. |
 |
āyur | yajñena kalpatām (MSṃś. kalpate; VS.22.33 adds svāhā) # VS.9.21; 18.29; 22.33; TS.1.7.9.1; 4.7.10.2; MS.1.11.3: 163.13; 1.11.8: 169.16; 3.4.2: 46.17; KS.14.1,8; 18.12; 21.11; śB.5.2.1.4; 9.3.3.12 (Kś.14.5.2); Apś.18.5.13; Mś.6.2.5.26; 7.1.3.4. |
 |
āyur | viśvāyuḥ pari pāsati (AVś. pātu) tvā # RV.10.17.4a; AVś.18.2.55a; TA.6.1.2a. P: āyur viśvāyuḥ ṣB.5.1; AdB.1. |
 |
āyur | viśvāyur viśvaṃ viśvam āyur aśīmahi # JB.3.258. Cf. next. |
 |
āyur | viśvāyur viśvam āyur vyaśnavai # KA.1.73c; 2.73. Cf. prec. |
 |
āyuṣe | me pavasva varcase me pavasva # PB.1.2.9; 6.6.17. |
 |
āyuṣe | me varcodā varcase (Mś. me varcodāḥ) pavasva # VS.7.28; VSK.9.1.3; śB.4.5.6.3; Mś.2.3.7.1. P: āyuṣe me Apś.12.18.20. Fragment: āyuṣe (the rest understood) TS.3.2.3.2. |
 |
āyuṣkṛd | āyuṣpatnī svadhāvantau (KS. corruptly āyuṣ ṭad āyupatniḥ svadhāvaḥ) # AVś.5.9.8; KS.37.15. See under āyukṛd. |
 |
āyuṣkṛd | āyuṣmatī svadhāvantau # AVP.6.12.1. See under āyukṛd. |
 |
āyuṣ | ṭe adya gīrbhiḥ # śG.1.25.7a. See under āyuṣ ṭe viśvato. |
 |
āyuṣ | ṭe viśvato dadhat # TS.1.3.14.4a; TA.2.5.1a; 7.1; Apś.19.24.9; Aś.2.10.4a; HG.1.5.15; 2.4.19; BDh.3.7.10,16. P: āyuṣ ṭe TS.2.5.12.1. See āyur no viśvato, and āyuṣ ṭe adya. |
 |
āyuṣ | prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā # AVś.4.39.2,4,6,8. |
 |
āyuṣmatīdaṃ | pari dhatsva vāsaḥ # AVś.14.1.45d; SMB.1.1.5d; PG.1.4.12e,13d; MG.1.10.8f; JG.1.20d. See āyuṣmann idaṃ, āyuṣmān ayaṃ, and āyuṣmān idaṃ. |
 |
āyuṣmat | kṣatram ajaraṃ te astu # AVś.6.98.2d. See ojasvat kṣatram. |
 |
āyuṣmat | patnī prajayā svarvit # ApMB.1.8.3b. See dīrghāyupatnī etc. |
 |
āyuṣmad | gāyatraṃ viśvāyū rathaṃtaraṃ sarvāyur bṛhatsāmāyur vāmadevyam atyāyur yajñāyajñīyaṃ teṣām aham āyuṣāyuṣmān bhūyāsam # śś.17.12.1. |
 |
āyuṣmantaṃ | varcasvantam # AVP.6.9.6a; TB.2.4.7.1a. |
 |
āyuṣmantaṃ | māṃ tejasvantaṃ manuṣyeṣu kuru # MS.4.7.3: 96.11. See tejasvantaṃ mām. |
 |
āyuṣmantas | tvad varcasvanta ud geṣma # JB.1.84. |
 |
āyuṣmann | idaṃ pari dhatsva vāsaḥ # MG.1.22.3f. See under āyuṣmatīdaṃ. |
 |
āyuṣmān | idaṃ pari dhatsva vāsaḥ # ApMB.2.2.5d; HG.1.4.2d. See under āyuṣmatīdaṃ. |
 |
āyuṣmān | viśvataḥ pratyaṅ # KS.36.15c; TB.2.7.7.5c. |
 |
āyemire | rathyo agne aśvāḥ # RV.3.6.8d. |
 |
ā | ye viśvā pārthivāni # RV.8.94.9a. |
 |
ā | ye viśvā svapatyāni tasthuḥ (TB. cakruḥ) # RV.1.72.9a; TB.2.5.8.10c. |
 |
āyoḥ | patmane svāhā # KS.39.2. See āyoṣ patvane. |
 |
ā | yo viśvāni vāryā # RV.9.18.4a. |
 |
ā | yo viśvāni śavasā (SV. śravasā) tatāna # RV.7.23.1c; AVś.20.12.1c; SV.1.330c. |
 |
āyoṣ | ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye (VS.śB. hṛdaye raśmīvatīṃ bhāsvatīm) # VS.15.63; PB.6.4.3; JB.1.70 (bis, once in fragments); śB.8.7.3.13. Ps: āyoṣ ṭvā Kś.17.12.26; āyoḥ Lś.1.7.4. See prec., and āyos tvā. |
 |
āyoṣ | patvane svāhā # Apś.16.29.2. See āyoḥ patmane. |
 |
ārabhamāṇā | bhuvanāni viśvā # RV.10.125.8b; AVś.4.30.8b. |
 |
ā | rabhasva jātavedaḥ # AVś.1.7.6a; 18.3.71a; AVP.4.4.6a. P: ā rabhasva Kauś.81.33 (AVś.18.3.71). |
 |
ā | rabhasva brahmaṇā vaiśvadevīm # AVP.14.5.4a. |
 |
ā | rabhasvemām amṛtasya śruṣṭim # AVś.8.2.1a. P: ā rabhasvemām Kauś.58.14; ā rabhasva Kauś.55.17; 58.3,11. |
 |
ā | raśmīn (RV. raśmiṃ) deva yamase (TB. yuvase) svaśvān (RVṭB. svaśvaḥ) # RV.5.33.3d; VS.10.22d; śB.5.4.3.14d; TB.2.7.16.2d. P: ā raśmīn Apś.22.28.21. |
 |
ārāc | chatrum (MS. ārāñ śatrum) apa bādhasva dūram # RV.10.42.7a; AVś.20.89.7a; MS.4.14.5a: 222.3; TB.2.8.2.7a. |
 |
ārād | upa svadhā gahi # RV.8.32.6c. |
 |
āre | bādhasva duchunām # RV.9.66.19c; ArS.5.7c; VS.19.38c; 35.16c; VSK.8.12.1b; 29.37c; TS.1.3.14.8c; 4.29.1c; 5.5.2c; 6.6.2c; MS.1.3.31c: 41.2; 1.5.1c: 66.9; KS.4.11c; JB.1.93; śB.2.2.3.22c; TA.2.5.1c; KA.1.198.27c. |
 |
āre | bādhasva (AVP. bādhiṣṭa) nirṛtiṃ parācaiḥ # AVP.14.2.10c; MS.1.3.39c: 45.6; KS.4.13c. See parā bādhasva, and bādhasva dūre. |
 |
ā | revatī cāśvayujau bhagaṃ me # AVś.19.7.5c; Nakṣ.10.5c. |
 |
āre | viśvaṃ patheṣṭhām # RV.5.50.3c. |
 |
āre | viśvāṃ durmatiṃ yan nipāsi # RV.4.11.6b. |
 |
ārogasya | sthāne svatejasā bhāni # TA.1.16.1. |
 |
ā | rodasī apṛṇad ā svar mahat # RV.3.2.7a; VS.33.75a. |
 |
ā | rodasī viśvapiśaḥ piśānāḥ # RV.7.57.3c. |
 |
ā | rodasī vṛṣabho roravīti # RV.6.73.1d; 10.8.1b; AVś.18.3.65b; 20.90.1d; SV.1.71b. See āvir viśvāni vṛṣabho. |
 |
ā | roha proṣṭhaṃ vi ṣahasva śatrūn # AVP.2.52.5a; TB.2.7.17.1a. P: āroha proṣṭham Apś.22.28.4. |
 |
ā | rohorum upa dhatsva hastam (ApMB. upa barhasva bāhum) # AVś.14.2.39a; ApMB.1.11.7a (ApG.3.8.10). |
 |
ārdradānuś | ca mā mātariśvā ca mā hāsiṣṭām # AVś.16.3.4. |
 |
ālikhann | animiṣaḥ kiṃvadanta upaśrutir haryakṣaḥ kumbhī śatruḥ pātrapāṇir nṛmaṇir hantrīmukhaḥ sarṣapāruṇaś cyavano naśyatād itaḥ svāhā # PG.1.16.23. See next, aryamṇaḥ kumbhī, and āntrīmukhaḥ. |
 |
ālikhan | vilikhann animiṣan kiṃvadanta upaśrutiḥ svāhā (JB. omits svāhā) # HG.2.3.7; JG.1.8. See prec. |
 |
ā | vacyasva camvoḥ pūyamānaḥ # RV.9.97.2c; SV.2.750c. |
 |
ā | vacyasva mahi psaraḥ # RV.9.2.2a; SV.2.388a; JB.3.137. |
 |
ā | vacyasva sudakṣa camvoḥ sutaḥ # RV.9.108.10a; SV.2.362a. |
 |
ā | vayaṃ pyāyiṣīmahi gobhir aśvaiḥ # AVś.7.81.5c. |
 |
āvartane | nivartana āvartananivartanāya svāhā # ApMB.2.22.8 (ApG.8.23.7). |
 |
ā | vaha svāhā # Aś.1.3.14. |
 |
ā | vāṃ vayo 'śvāso vahiṣṭhāḥ # RV.6.63.7a. |
 |
ā | vāṃ vahantu sthavirāso aśvāḥ # RV.7.67.4c. |
 |
ā | vāṃ viśantv indavaḥ svābhuvaḥ # RV.4.50.10c; AVś.20.13.1c; AB.6.12.8; GB.2.2.22. |
 |
ā | vāṃ viśvābhir ūtibhiḥ # RV.8.8.18a; 87.3a. |
 |
ā | vāṃ voce vidatheṣu prayasvān # RV.7.73.2d. |
 |
ā | vāṃ śaśvadbhir vavṛtīya vājaiḥ # RV.7.93.6d. |
 |
ā | vām aśvāsaḥ śucayaḥ payaspāḥ # RV.1.181.2a. |
 |
ā | vām aśvāsaḥ suyujo vahantu # RV.5.62.4a. |
 |
ā | vām aśvāso abhimātiṣāhaḥ # RV.6.69.4a. |
 |
āviḥ | kṛṇuṣva # see āviṣ etc. |
 |
āvittaḥ | pūṣā viśvavedāḥ # VS.10.9; MS.2.6.9: 69.5; 4.4.3: 53.2; KS.15.7; śB.5.3.5.35. See āvinnaḥ etc. |
 |
āvitte | dyāvāpṛthivī viśvaśaṃbhuvau # VS.10.9; śB.5.3.5.36. See under prec. |
 |
ā | vidyunmadbhir marutaḥ svarkaiḥ # RV.1.88.1a; N.11.14a. |
 |
āvinnaḥ | pūṣā viśvavedāḥ # TS.1.8.12.2. See āvittaḥ etc. |
 |
āvinnā | devy aditir viśvarūpī # TS.1.8.12.2; TB.1.7.6.7. See under āvittāditir. |
 |
āvir | akar bhuvanaṃ viśvam uṣāḥ # RV.7.76.1d. |
 |
āvir | agnir abhavan mātariśvane # RV.1.143.2b. |
 |
āvir | bhava sukratūyā vivasvate # RV.1.31.3b. |
 |
āvir | viśvāni kṛṇute mahitvā # RV.5.2.9b; AVś.8.3.24b; TS.1.2.14.7b; KS.2.15b; JB.3.96b. |
 |
āvir | viśvāni vṛṣabho roravīti # TA.6.3.1b. See ā rodasī vṛṣabho. |
 |
ā | viśvataḥ pāñcajanyena rāyā # RV.7.72.5c; 73.5c. |
 |
ā | viśvataḥ pratyañcaṃ jigharmi # RV.2.10.5a; VS.11.24a; MS.2.7.2a: 76.5; śB.6.3.3.20. P: ā viśvataḥ pratyañcam Mś.6.1.1.20. See ā tvā jigharmi, and jigharmy agniṃ. |
 |
ā | viśvato abhi sam etv arvāṅ # RV.6.19.9c; MS.4.11.4c: 170.12; KS.9.19c; TB.2.5.8.1c; 8.5.8c. |
 |
ā | viśvadevaṃ satpatim # RV.5.82.7a; TS.3.4.11.2a; MS.4.12.6a: 196.14; AB.1.9.7; 4.32.2; 5.5.6; 19.8; KB.20.3; śB.13.4.2.13; Aś.2.16.11; 4.3.2; 11.6; 7.6.6. P: ā viśvadevam śś.9.26.3; 10.3.13; 16.1.21. |
 |
ā | viśvarūpo amṛtāni tasthau # RV.4.38.4d; AVś.4.8.3d; AVP.4.2.3d; VS.33.22d; KS.37.9d; TB.2.7.8.1d. |
 |
ā | viśvavārāśvinā gataṃ naḥ # RV.7.70.1a; AB.5.20.8; KB.26.15; Aś.8.11.1. P: ā viśvavārā śś.10.11.5. |
 |
ā | viśvācī vidathyām anaktu # RV.7.43.3c. |
 |
ā | viśvāny amṛtā saubhagāni # RV.5.42.18d; 43.17d; 76.5d; 77.5d. |
 |
āviṣ | (MS. āviḥ) kṛṇuṣva daivyāny agne # RV.4.4.5b; VS.13.13b; TS.1.2.14.2b; KS.16.15b; MS.2.7.15b: 97.15. |
 |
āviṣ | kṛṇuṣva rūpāṇi # AVś.4.20.5a; 12.4.29c; AVP.8.6.11a. |
 |
āviṣkṛṇvatīṃ | bhuvanāni viśvā # RV.7.80.1d. |
 |
āviṣ | patho devayānān kṛṇuṣva (and kṛṇudhvam) # MS.2.12.4b (bis): 148.1,4. See under agne pathaḥ. |
 |
āvis | tat kṛṣva yad asat ta ukthyam # RV.2.23.14c. |
 |
ā | vṛṣasva purūvaso # RV.8.61.3a; Aś.7.4.4; śś.18.8.13. |
 |
ā | vṛṣasva mahāmaha # RV.8.24.10a. |
 |
ā | vṛṣāyasva śvasihi # AVś.6.101.1a. P: ā vṛṣāyasva Kauś.40.18. |
 |
āśuṃ | dūtaṃ vivasvataḥ # RV.4.7.4a. |
 |
ā | śubhrā yātam aśvinā svaśvā # RV.7.68.1a. P: ā śubhrā śś.10.12.8. |
 |
āśvayujyai | paurṇamāsyai svāhā # śG.4.16.2. |
 |
āśvināv | aśvāvatyā # RV.1.30.17a; Aś.4.15.2; śś.6.6.2. Cf. AB.7.16.11; BṛhD.3.102. |
 |
āśvibhyāṃ | prattaṃ svadhayā madadhvam # JG.2.1d. |
 |
ā | saṃyatam indra ṇaḥ svastim # RV.6.22.10a; AVś.20.36.10a. |
 |
ā | sacasva talāśeva # AVP.8.10.8a. |
 |
āsadyāsmin | barhiṣi mādayasva # RV.10.17.8c. Cf. prec. and next. |
 |
āsanniṣūn | hṛtsvaso mayobhūn # RV.1.84.16c; AVś.18.1.6c; TS.4.2.11.3c; MS.3.16.4c: 190.5; KSA.5.21c; N.14.25c. See āsann eṣām. |
 |
āsanmantryād | duḥsvapnyāt # AVP.8.3.6a. See asanmantrād. |
 |
āsanyān | mā mantrāt pāhi (Mś. pāhi purā) kasyāś cid abhiśastyāḥ (Aś. abhiśastyai svāhā) # TS.3.1.7.1; Aś.4.13.1; Apś.12.3.9; Mś.2.3.1.2. |
 |
āsavaṃ | viśvadevyam # VS.22.14b. |
 |
āsāṃ | pūrvāsām ahasu svasṝṇām # RV.1.124.9a. |
 |
āsā | yad asya payo akrata svam # RV.10.1.3c. |
 |
ā | siñcasva jaṭhare madhva ūrmim # RV.3.47.1c; VS.7.38c; VSK.28.10c; TS.1.4.19.1c; MS.1.3.22c: 38.2; KS.4.8c; N.4.8c. |
 |
ā | sīdataṃ svam u lokaṃ vidāne # RV.10.13.2c; AVś.18.3.38d; AB.1.29.7; TA.6.5.1c. |
 |
āsīdad | viśvā bhuvanāni samrāṭ # RV.8.42.1c; VS.4.30c; TS.1.2.8.1c; MS.1.2.6c: 15.8; 3.7.8c: 86.10; KS.2.6c; śB.3.3.4.4. |
 |
āsīda | sadanaṃ svam # Aś.3.14.13d,13e; Apś.9.16.11d,11e. |
 |
āsurī | māyā svadhayā kṛtāsi # VS.11.69b; TS.4.1.9.2b; MS.2.7.7b: 82.15; 3.1.9: 11.16; KS.16.7b; śB.6.6.2.6. |
 |
ā | suṣṭutī rodasī viśvaminve # RV.3.38.8c. |
 |
ā | suṣvayantī yajate upāke # RV.10.110.6a; AVś.5.12.6a; 27.8b; VS.29.31a; MS.4.13.3a: 202.5; KS.16.20a; TB.3.6.3.3a; N.8.11a. |
 |
āsūryam | anyān svāpaya # RVKh.7.55.1c. See otsūryam. |
 |
ā | sūryo yātu saptāśvaḥ kṣetram # RV.5.45.9a. |
 |
ā | soma suvāno (SV. svāno) adribhiḥ # RV.9.107.10a; SV.1.513a; 2.1039a. |
 |
ā | stutāso maruto viśva ūtī # RV.7.57.7a. |
 |
āsthād | rathaṃ svadhayā yujyamānam # RV.7.78.4c. |
 |
āsmai | pṛṇītāṃ bhuvanāni viśvā # TB.2.4.8.5c. |
 |
āhaṃ | vṛṇe sumatiṃ viśvajanyām (AVś. viśvavārām) # AVś.7.15.1b; VS.17.74b; TS.4.6.5.4b; MS.2.10.6b: 138.16; KS.18.4b; śB.9.2.3.38b. |
 |
āhaṃ | sarasvatīvatoḥ # RV.8.38.10a; AB.6.7.10; 23.3; GB.2.5.13. |
 |
ā | haṃsāso na svasarāṇi gantana # RV.2.34.5c. |
 |
āhus | tāṃ vidyāṃ brahmayonisvarūpām # VaradapU.2.2d. Cf. NṛpU.3.1. |
 |
ichann | aśvasya yac chiraḥ (MS. yañ śiraḥ) # RV.1.84.14a; AVś.20.41.2a; SV.2.264a; MS.2.13.6a: 154.13; KS.39.12a; JB.3.64a; TB.1.5.8.1a. |
 |
iḍā | devī bhāratī viśvatūrtiḥ # RV.2.3.8b; VS.20.43d; MS.3.11.1d: 140.11; KS.38.6d; TB.2.6.8.4d. |
 |
iḍāṃ | dhenuṃ madhumatīṃ svastaye (TB.Apś. suvarvidam) # AVś.18.4.30b; TB.3.7.4.16b; Apś.1.13.1b; Mś.1.1.3.23b. |
 |
iḍā | manuṣvad iha cetayantī # RV.10.110.8b; AVś.5.12.8b; VS.29.33b; MS.4.13.3b: 202.9; KS.16.20b; TB.3.6.3.4b; N.8.13b. |
 |
iḍāyās | padam asi ghṛtavat svāhā # VS.4.22; śB.3.3.1.4. P: iḍāyās padam asi Mś.4.3.40. |
 |
iḍā | sarasvatī bhāratī # VS.27.19b; TS.4.1.8.2b; MS.4.13.8b: 210.10; KS.18.17b; 19.13b; TB.3.6.13.1b. See next but one. |
 |
iḍā | sarasvatī bhāratī mahīḥ (TB. mahī) # VS.28.8c; TB.2.6.7.4c. |
 |
iḍā | sarasvatī mahī # RV.1.13.9a; 142.9c; 5.5.8a; AVś.5.27.9b; AVP.9.1.8b; MS.2.12.6b: 150.14. See prec. but one. |
 |
iḍe | bhāgaṃ juṣasva naḥ # TB.3.7.5.7a; Apś.3.2.11a; Aś.1.7.8a. |
 |
iḍe | rante 'dite sarasvati priye preyasi mahi viśruti # TS.7.1.6.8. P: iḍe rante Apś.22.16.7. See next two. |
 |
iḍe | rante (Mś. rante juṣṭe) sarasvati mahi viśrute # PB.20.15.15; Mś.9.4.1.28. See prec. and next. |
 |
itīdaṃ | viśvaṃ bhuvanaṃ sam eti (AVś. bhuvanaṃ vi yāti) # RV.10.17.1b; AVś.3.31.5b; N.12.11b. See tenedaṃ etc. |
 |
ito | jayeto vi jaya saṃ jaya jaya svāhā # AVś.8.8.24. |
 |
ito | jāto viśvam idaṃ vi caṣṭe # RV.1.98.1c; VS.26.7c; TS.1.5.11.3c; MS.4.11.1c: 161.4; KS.4.16c; N.7.22c. P: ito jātaḥ AB.5.5.12. |
 |
itthā | dhiya ūhathuḥ śaśvad aśvaiḥ # RV.6.62.3b. |
 |
itthā | nakṣanto naro aṅgirasvat # RV.6.49.11d. |
 |
idaṃ | yad viśvaṃ bhuvanaṃ svaś ca # RV.10.107.8c. |
 |
idaṃ | rāṣṭraṃ prathatāṃ gobhir aśvaiḥ # AVP.10.4.1a. |
 |
idaṃ | vacaḥ parjanyāya svarāje # RV.7.101.5a; KS.20.15a; TA.1.29.1a. P: idaṃ vacaḥ parjanyāya KA.3.237. |
 |
idaṃ | vedāma yathedaṃ bhaviṣyati svāhā # AVP.2.29.1--6. |
 |
idaṃ | śakeyaṃ yad idaṃ karomi (AVP. kṛṇomi svāhā) # AVP.15.9.6; KS.38.12; TB.3.7.5.1; Apś.4.4.1; 16.1.3. Cf. idaṃ cin me, and tac chakeyam. |
 |
idaṃ | hiraṇyaṃ varcasvat # RVKh.10.128.2c; VS.34.50c; ApMB.2.8.1c. See next but one. |
 |
idaṃ | kaver ādityasya svarājaḥ # RV.2.28.1a. Cf. BṛhD.4.83. |
 |
idaṃ | ta ūrū bhinadmi yātudhāna svāhā # AVP.2.84.8. |
 |
idaṃ | taṃ viśvabheṣajyā # AVś.6.136.3c. See idaṃ taṃ etc. |
 |
idaṃ | te aṃsau bhinadmi yātudhāna svāhā # AVP.2.84.4. |
 |
idaṃ | te kulphau bhinadmi yātudhāna svāhā # AVP.2.84.9. |
 |
idaṃ | te grīvā bhinadmi yātudhāna svāhā # AVP.2.84.3. |
 |
idaṃ | te tvacaṃ bhinadmi yātudhāna svāhā # AVP.2.84.10. |
 |
idaṃ | te parūṃṣi bhinadmi yātudhāna svāhā # AVP.2.84.11. |
 |
idaṃ | te pṛṣṭīr bhinadmi yātudhāna svāhā # AVP.2.84.6. |
 |
idaṃ | te śiro bhinadmi yātudhāna svāhā # AVP.2.84.1. |
 |
idaṃ | te śroṇī bhinadmi yātudhāna svāhā # AVP.2.84.7. |
 |
idaṃ | te hanū bhinadmi yātudhāna svāhā # AVP.2.84.2. |
 |
idaṃ | te havyaṃ ghṛtavat sarasvati # AVś.7.68.2a; MS.4.12.6a: 198.10; TB.2.5.4.6a; Kauś.81.39. P: idaṃ te havyam MS.4.14.3: 219.10. |
 |
idaṃ | te hṛdayaṃ bhinadmi yātudhāna svāhā # AVP.2.84.5. |
 |
idaṃ | namo vṛṣabhāya svarāje (MS. -rājñe) # RV.1.51.15a; MS.4.14.14a: 238.9. |
 |
idam | ahaṃ yajamānaṃ svargaṃ lokam unnayāmi # Vait.7.8. |
 |
idam | ahaṃ jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnā viśvair devair devatayā prajāṃ te puṣṭim ādade 'sau # KS.36.15. |
 |
idam | ahaṃ nir varuṇasya pāśāt # TS.1.3.4.2,3; 6.3.2.6; Apś.1.18.3; 11.18.2. See nir varuṇasya pāśād, and svāhā nir varuṇasya. |
 |
idam | aham agne sarvavrato bhavāmi svāhā # AG.3.9.1. |
 |
idam | aham āmuṣyāyaṇe 'muṣyāḥ putre duṣvapnyaṃ mṛje # AVś.16.7.8. |
 |
idam | aham imaṃ viśvakarmāṇaṃ śrīvatsam abhi juhomi svāhā # SMB.2.6.10. Ps: idam aham imaṃ viśvakarmāṇam GG.4.8.19; idam aham imam KhG.4.3.7. |
 |
idam | ahaṃ māṃ kalyāṇyai kīrtyai svargāya lokāyāmṛtatvāya (Apś. lokāya) dakṣiṇāṃ (Mś. -ṇaṃ !) nayāni (Apś. nayāmi; Mś. dadāmi) # KB.15.1; śś.13.14.6; Apś.21.5.10; Mś.7.2.1.48. See prec. |
 |
idam | ahaṃ mām amṛtayonau satye (and sūrye) jyotiṣi juhomi svāhā # TA.10.24.1; 25.1; MahānU.14.3,4. |
 |
idam-idaṃ | sukṛtam ārabhasva # MS.2.12.4c: 148.2. Cf. under etaiḥ sukṛtair. |
 |
idam | indra prati havyaṃ gṛbhāya (MS.KS. juṣasva) # AVś.19.42.3c; AVP.1.77.3c; TS.1.6.12.3c; MS.4.12.3c: 182.14; KS.8.16c. |
 |
idam | uttarāt svaḥ (TB. suvaḥ) # VS.13.57; TS.4.3.2.2; 5.2.10.4; MS.2.7.19: 104.9; KS.16.19; 20.9; śB.8.1.2.4; 4.2. |
 |
idaṃ | pitāmahebhyo 'ntarikṣasadbhyaḥ # JG.2.2. Cf. svadhā pitṛbhyo 'ntarikṣasadbhyaḥ. |
 |
idaṃ | pitṛbhyaḥ pṛthivīṣadbhyaḥ # JG.2.2. See svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ. |
 |
idaṃ | puṇyaṃ kuruṣva # TA.1.2.4. |
 |
idaṃ | prapitāmebhyo diviṣadbhyaḥ # JG.2.2. Cf. svadhā pitṛbhyo diviṣadbhyaḥ. |
 |
idaṃ | brahma juṣasva naḥ (TāṃG. me) # TA.10.26.1d; Tā.10.34d; MG.1.2.2d; MahānU.15.1d. |
 |
idaṃ | me viśvabheṣajau # TB.3.7.5.1b; Apś.4.4.1b. |
 |
idāvatsarīṇāṃ | (Mś. -sarīyāṃ) svastim āśāste (Mś. āśāse) # TB.1.4.10.2; Apś.8.12.5; Mś.1.7.7.13. |
 |
iduvatsarāya | parivatsarāya # TS.5.7.2.4a. See under idāvatsarāya, and cf. iyaṃ svastiḥ. |
 |
ino | viśvasya bhuvanasya gopāḥ # RV.1.164.21c; N.3.12c. See enā viśvasya, and cf. patir viśvasya etc. |
 |
indav | indrāya bṛhate pavasva # RV.9.69.10a. |
 |
indo | pavasva pavamāno asridham (SV. pavamāna ūrmiṇā) # RV.9.86.18b; SV.2.504b. |
 |
indo | puṣṭyā juṣasva naḥ # TS.2.4.5.1b. See indo rayyā. |
 |
indo | rayyā sacasva naḥ # AVP.1.39.1b. See indo puṣṭyā. |
 |
indo | viśvā apa sridhaḥ # RV.9.63.28b. |
 |
indo | viśvāṃ abhīd asi # RV.9.59.4c. |
 |
indo | viśvāni vāryā # RV.9.63.30c. |
 |
indo | viśvābhir matibhiḥ pariṣkṛtam # RV.9.86.24d. |
 |
indo | viśvāyum ā bhara # RV.9.4.10b; SV.2.406b. |
 |
indo | sanitraṃ diva ā pavasva # RV.9.97.29c. |
 |
indra | iva dasyūn adharān kṛṇuṣva # AVP.12.5.8a. |
 |
indra | iva dasyūn ava dhūnuṣva pṛtanyataḥ # AVś.19.46.2c; AVP.4.23.2c. |
 |
indra | ukthāmadāny asmin yajñe (AVP. -madāni yajñe asmin) pravidvān yunaktu suyujaḥ svāhā # AVś.5.26.3; AVP.9.2.2. |
 |
indra | enāṃ haryaśvaḥ # AVP.11.14.2a. |
 |
indraṃ | yaṃ viśvā bhuvanābhi saṃdadhuḥ # RV.1.101.6c. |
 |
indraṃ | viśvā avīvṛdhan # RV.1.11.1a; SV.1.343a; 2.177a; VS.12.56a; 13.58a; 14.10a,22a,31a; 15.61a; 17.61a; TS.4.6.3.4a; 5.4.6.5; MS.2.10.5a: 137.9; 3.3.8: 41.3; KS.18.3a; 36.15a; 37.9a; AB.5.7.5; JB.3.34; KB.24.8; PB.11.11.4; śB.8.7.3.7; 9.2.3.20; TB.2.7.15.5a; 16.3a; ā.1.5.2.10; 5.3.1.2; Aś.7.8.3; 12.15; śś.18.18.3; Apś.16.21.12; 17.14.9. P: indraṃ viśvāḥ śś.11.11.12; 12.26.1; Kś.17.1.18; 18.3.21. |
 |
indraṃ | viśvān devān yaja # Apś.19.19.18. |
 |
indraṃ | viśvāsāhaṃ naram # RV.6.44.4c; SV.1.357c. |
 |
indraṃ | vo viśvatas pari # RV.1.7.10a; AVś.20.39.1a; 70.16a; SV.2.970a; TS.1.6.12.1a; 2.1.11.1; 3.14.1; 3.1.11.4; 4.3.13.8; MS.4.11.4a: 170.9; KS.8.17a; AB.6.6.3; GB.2.5.12; Aś.6.5.2; 7.2.10; Apś.9.20.6 (comm.); Mś.5.1.7.2; --8.11.5; Vait.35.10; 39.10. P: indraṃ vo viśvataḥ śś.1.8.14; 9.27.2 (comm.). |
 |
indraṃ | sāmrājyāyābhiṣiñcāmi # MS.1.11.4: 165.8; 3.4.3: 47.10. P: indraṃ sāmrājyāya Mś.6.2.5.31 (ūha of bṛhaspatiṃ sāmrājyāya in devasya tvā ... hastābhyāṃ sarasvatyā vācā yantur yantreṇa ...). Cf. indrasya tvā sām-, and indrasya bṛhaspates. |
 |
indraṃ | sucakre rathyāso aśvāḥ # RV.6.37.3b; N.10.3b. |
 |
indraṃ | gachatu haviḥ svāhā # AVś.7.98.1d. |
 |
indraṃ | gacha svāhā # MS.1.9.1: 131.3; 1.9.3: 132.20; KS.9.11; Apś.14.13.4; Mś.5.2.14.1,15,16. |
 |
indra | juṣasva # AVP.2.7.1a. See next. |
 |
indra | juṣasva pra vaha # AVś.2.5.1a; SV.2.302a; KB.17.1a; Aś.6.3.1a; śś.9.5.2a. P: indra juṣasva Vait.16.11; 25.14; Kauś.59.5. See prec. |
 |
indra | trāsva pare ca naḥ # RV.8.61.17b; SV.2.808b. |
 |
indra | tvaṃ marudbhiḥ saṃ vadasva # RV.1.170.5c. |
 |
indra | dṛhyasva pūr asi # RV.8.80.7a. |
 |
indra | dyumnaṃ svarvad (TB. suvar-) dhehy asme # RV.6.19.9d; 35.2d; MS.4.11.4d: 170.12; KS.9.19d; TB.2.5.8.1d; 8.5.8d. |
 |
indra | dhenābhir iha mādayasva # RV.10.104.3c; AVś.20.25.7c; 33.2c. |
 |
indra | ni pāhi viśvataḥ # RV.8.61.16b. |
 |
indraṃ | tam ahve svapasyayā dhiyā # RV.1.52.3c. |
 |
indraṃ | devaṃ svarvidam (TB. suvar-) # VS.28.2c; TB.2.6.7.1c. |
 |
indraṃ | na yajñair viśvagūrtam ṛbhvasam # RV.8.70.3c; AVś.20.92.18c; SV.1.243c; 2.505c. |
 |
indra | piba svadhayā cit sutasya # RV.3.35.10a. |
 |
indrapīto | vācaspate saptartvijo 'bhyucchrayasva # PB.1.5.5. |
 |
indra | prātar juṣasva naḥ # RV.3.52.1c; SV.1.210c; VS.20.29c. |
 |
indra | prāvaḥ svarṇaram # RV.8.3.12d. |
 |
indra | brahma kriyamāṇā juṣasva # RV.5.29.15a. |
 |
indram | agniṃ svastaye 'ti (AVP. ati) dviṣaḥ # RV.10.126.5d; AVP.5.39.5d. |
 |
indram | abhi jāyamānaṃ sam asvaran # RV.9.110.8c; SV.2.844c. |
 |
indram | ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspatimantaṃ (Aś. -vantaṃ) viśvadevyāvantam āvaha # KB.12.7; Aś.5.3.10; śś.6.9.13. |
 |
indramedī | satvano ni (AVP. satvanaḥ saṃ) hvayasva # AVś.5.20.8c; AVP.9.27.7c. |
 |
indra | rāye rabhasvataḥ # RV.1.9.6b; AVś.20.71.12b. |
 |
indra | rāyo viśvavārasya bhūreḥ # RV.3.36.10b; PG.1.18.5b. |
 |
indra | vājāya ghṛṣvaye # RV.4.32.9c. |
 |
indravān | bṛhad bhās svāhā # KS.1.12; 31.11. See next, and indrāvān. |
 |
indravāyū | viśvavārāḥ sacante # RV.7.91.6b. |
 |
indravāyū | sūrayo viśvam āyuḥ # RV.7.90.6c. |
 |
indra | viśvā abhi śriyaḥ # RV.3.44.2d. |
 |
indra | viśvāni dhūnuṣe # RV.10.134.4b. |
 |
indra | viśvābhir ūtibhiḥ # RV.8.37.1c,2b--6b; 61.5b; 10.134.3d; AVś.20.118.1b; SV.1.253b; 2.929b; JB.3.217b. Cf. indro etc. |
 |
indra | viśvābhir ūtibhir vavakṣitha # RV.8.12.5c. |
 |
indra | viśvāsu te hitam # RV.8.95.2d. |
 |
indraśatrur | vardhasva svāhā # JB.2.155 (bis). See indrasya śatrur, and svāhendraśatrur vardhasva. |
 |
indra | śuṣmaṃ tanuvām erayasva # TB.2.4.7.3a. |
 |
indraś | ca vivasvāṃś ca # TA.1.13.3d. |
 |
indraḥ | śaśvadbhir johūtra evaiḥ # ā.5.2.11c. |
 |
indra | ṣoḍaśinn ojasviṃs (read ojasvī) tvaṃ (Vait. ṣoḍaśinn ojaḥ saṃsthaṃ, read ṣoḍaśinn ojasvāṃs tvaṃ) deveṣv asi # Aś.6.3.22; Vait.25.14. See the items under indrauj-. |
 |
indra | sayugbhir didyun na matsvā madāya mahe raṇāya # Aś.6.3.1cd. See indra svayugbhir. |
 |
indra | sākṣvābhimātiṣu # RV.3.37.7c; AVś.20.19.7c. |
 |
indras | tarasvān abhimātihograḥ # MS.4.14.12a: 235.9; TB.2.8.4.1a. |
 |
indras | tvā dhūpayatu (TSṃS. -yatv aṅgirasvat) # VS.11.60; TS.4.1.6.1; MS.2.7.6: 81.8; KS.16.5; śB.6.5.3.10. |
 |
indrasya | kartā svapastamo bhūt # RV.4.17.4b. |
 |
indrasya | gṛho 'si taṃ tvā pra padye saguḥ sāśvaḥ saha yan me asti tena # TB.2.4.2.4; TA.4.42.2. See prec., indrasya gṛhā, and indrasya gṛhāḥ. |
 |
indrasya | chadir asi viśvajanasya chāyā # VS.5.28; śB.3.6.1.22. P: indrasya chadiḥ Kś.8.6.10. |
 |
indrasya | prāṇas sa te prāṇaṃ dadātu yasya prāṇas tasmai te svāhā # KS.11.7. P: indrasya prāṇaḥ KS.11.8. See next. |
 |
indrasya | balāya svāhā # TS.1.8.15.2; KS.15.8. See indrasyendriyāya, and indrasyaujase. |
 |
indrasya | bāhur asi dakṣiṇo viśvasyāriṣṭyai (KS. dakṣiṇo yajamānasya paridhiḥ) # VS.2.3; KS.1.11; śB.1.3.4.3. |
 |
indrasya | manmahe śaśvad id asya manmahe # AVś.4.24.1a. See indrasya manve prathamasya, and indrasya manve śaśvad. |
 |
indrasya | manve śaśvad yasya manvire # AVP.4.39.1a. See prec., and indrasya manmahe. |
 |
indrasya | muṣṭir asi vīḍayasva # RV.6.47.30d; AVś.6.126.2d; AVP.15.11.10d; VS.29.56d; TS.4.6.6.7d; MS.3.16.3d: 187.11; KSA.6.1d. |
 |
indrasya | śatrur vardhasva svāhā # JB.2.155. See under indraśatrur vardhasva svāhā. |
 |
indrasyendo | jaṭharam ā pavasva # RV.9.70.10b. |
 |
indraḥ | sutapā viśvāyuḥ # RV.8.2.4b; KB.20.3b. |
 |
indraḥ | sutrāmā svavāṃ (MS. svavaṃ) avobhiḥ # RV.6.47.12a; 10.131.6a; AVś.7.91.1a; 20.125.6a; VS.20.51a; TS.1.7.13.4a; MS.4.12.5a: 191.4; KS.8.16a. P: indraḥ sutrāmā KS.17.18; Mś.5.2.4.43; Kauś.59.7; 140.6. |
 |
indraḥ | suyajña uṣasaḥ svar janat # RV.2.21.4d. |
 |
indraḥ | suvarṣā etc. # see indraḥ svarṣā etc. |
 |
indraḥ | sūraḥ prathamo viśvakarmā # Aś.2.11.8a. See indrāsūrā. |
 |
indrāgacha | hariva āgacha (JB. also indrāgacha haribhyām āyāhi) medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinn ahalyāyai jāra kauśika brāhmaṇa gautama bruvāṇa (JB. also kauśika brāhmaṇa kauśika bruvāṇa) # JB.2.79--80; śB.3.3.4.18; TA.1.12.3; Lś.1.3.1. P: indrāgacha ṣB.1.1.10,11 (followed by the rest, 1.1.12--23). Designated as subrahmaṇyā AB.6.3.1; KB.27.6; śB.4.6.9.25; TB.3.8.1.2; 12.9.6; Aś.8.13.28; 12.4.19; Vait.15.4; 34.4; Apś.20.1.7; 21.12.10; 22.6.6; MDh.9.12.6; see also the formulas beginning subrahmaṇya upa. Cf. agna āgacha. |
 |
indrāgnī | dyāvāpṛthivī mātariśvā # AVś.14.1.54a. |
 |
indrāgnī | pibataṃ sutam (JBṃś. adds svāhā) # JB.1.353d; PB.9.9.8d; Kś.25.12.1d; Mś.3.6.13c. |
 |
indrāgnī | mitrāvaruṇāditiṃ svaḥ # RV.5.46.3a; VS.33.49a. |
 |
indrāgnī | mitrāvaruṇā svastaye # ApMB.1.7.12b. |
 |
indrāgnyor | ahaṃ devayajyayaujasvān vīryāvān bhūyāsam # KS.5.1; 32.1. See under agnīndrayor. |
 |
indrāya | (sc. namaḥ or svāhā) # GG.4.7.41; MG.2.12.12. Cf. indrāya namaḥ. |
 |
indrāya | cakruḥ suyujā ye aśvā # RV.4.33.10b. |
 |
indrāya | ca marudbhyaś ca svāhā # śB.12.6.1.9. |
 |
indrāya | tvā tejasvate tejasvantaṃ śrīṇāmi # TB.2.7.7.2; Apś.22.26.2. |
 |
indrāya | tvā payasvate payasvantaṃ śrīṇāmi # KS.36.15; TB.2.7.7.3. |
 |
indrāya | tvā bṛhadvate vayasvata ukthāyuve (MS.KS. ukthāyuvam; VSK. ukthāyuvaṃ gṛhṇāmi; VS.śB. ukthāvyaṃ gṛhṇāmi) # VS.7.22; VSK.7.9.1; TS.1.4.12.1; MS.1.3.14: 35.13; KS.4.5; śB.4.2.3.10. Ps: indrāya tvā bṛhadvate vayasvate TS.6.5.1.3; Apś.12.15.11; indrāya tvā bṛhadvate KS.27.10; Mś.2.3.5.10; indrāya tvā Kś.10.3.20. Treated metrically in MS. |
 |
indrāya | tvā viśvakarmaṇe # VS.8.45 (bis),46 (bis); VSK.8.19.1 (bis); 20.1 (bis); KS.30.5 (bis); śB.4.6.4.5 (bis),6 (bis). |
 |
indrāya | tvā viśvadevyāvate # TS.1.4.1.1. |
 |
indrāya | tvaujase # VS.8.39 (bis); śB.4.5.4.10 (bis). See indrāya tvaujasvate. |
 |
indrāya | tvaujasvata ojasvantaṃ śrīṇāmi # KS.36.15; TB.2.7.7.2. |
 |
indrāya | tvaujasvate # TS.1.4.30.1 (bis); MS.1.3.32: 41.6 (bis); KS.4.11 (bis). See indrāya tvaujase. |
 |
indrāya | devebhyo juhutā (Apś. juṣatāṃ; Mś. juhutāṃ) haviḥ svāhā # PB.21.10.11--22; Kś.23.3.1 (undecies); Apś.22.19.1 (tredecies: see 22.19.2); Mś.9.4.2.7,9 (decies). |
 |
indrāya | pinvasva # VS.38.4; MS.4.9.7: 127.10 (bis); śB.14.2.1.13; TA.4.8.3 (bis); 5.7.4 (bis); Apś.15.9.8 (bis). |
 |
indrāyarṣabheṇāśvibhyāṃ | sarasvatyai # TB.2.6.15.2. See indrāya ṛṣabheṇa. |
 |
indrāya | vasumate rudravata ādityavate viśvadevyāvate # JB.2.140. |
 |
indrāya | viśvaminvaṃ medhirāya # RV.1.61.4d; AVś.20.35.4d. |
 |
indrāya | viśvā savanāni mānuṣā # RV.1.131.1f. |
 |
indrāya | śūṣam agriyaḥ svarṣāḥ # RV.10.120.8b; AVś.5.2.8b; 20.107.11b; AVP.6.1.8b. |
 |
indrāya | sahīyase svāhā # AVP.1.35.4; Kauś.78.10. |
 |
indrāya | sutrāmṇe pacyasva # VS.10.31; 19.1; TS.1.8.21.1; MS.2.3.8: 35.16; 3.11.7: 150.2; KS.12.9 (bis); 37.18; TB.1.8.5.4; 2.6.1.1; śB.5.5.4.20; 12.7.3.6. |
 |
indrāya | soma vṛtrahā pavasva # RV.9.89.7b. |
 |
indrāyenduḥ | pavate svādur ūrmiḥ # RV.9.110.11b. |
 |
indrāyenduṃ | sarasvatī # VS.20.57a; MS.3.11.3a: 143.13; TB.2.6.12.1a. |
 |
indrāyendrāṇyā | aśvibhyām āśvayujyai paurṇamāsyai śarade ca # PG.2.16.2. |
 |
indrāyaikādaśākṣarāya | chandase svāhā # MS.1.11.10: 173.7. |
 |
indrāyaindraṃ | sarasvatyā # VS.19.15d. |
 |
indrāviṣṇū | marutaḥ svar bṛhat # RV.10.66.4b. |
 |
indrāsūrā | janayan viśvakarmā # TB.2.4.6.12a. See indraḥ sūraḥ. |
 |
indrāsomā | pari vāṃ bhūtu viśvataḥ # RV.7.104.6a; AVś.8.4.6a. |
 |
indre | agnā namaḥ svaḥ # RV.8.72.15c; SV.2.832c. |
 |
indre | viśvāni vīryā # RV.8.63.6a. |
 |
indre | suvānāsa (SV. svānāsa) indavaḥ # RV.8.3.6d; AVś.20.118.4d; SV.2.938d. |
 |
indre | ha viśvā bhuvanāni yemire # RV.8.3.6c; AVś.20.118.4c; SV.2.938c. |
 |
indre | ha viśvā bhuvanā śritāni # MS.4.14.7c: 225.4. Cf. kāle ha etc. |
 |
indro | asmāṃ abhi pātu (text yātu) viśvataḥ # VSK.3.2.7b. |
 |
indro | asme sumanā astu viśvahā # RV.10.100.4a. |
 |
indro | jigāya pṛtanāni viśvā # TB.2.4.7.5b. |
 |
indro | neṣad ati duritāni viśvā # TS.5.7.2.3d; SMB.2.1.9d; PG.3.1.2d. See under ati viśvasya duritasya. |
 |
indropānasyakehamanaso | (Mś. aindro-) veśān kuru sumanasaḥ sajātān svāhā # Apś.3.10.2; Mś.1.3.5.14. |
 |
indro | balaṃ balapatir balam asmin yajñe mayi dadhātu (TB. yajñe yajamānāya dadātu) svāhā # śB.11.4.3.12; TB.2.5.7.4; Kś.5.13.1. |
 |
indro | bundaṃ svātatam # RV.8.77.6c; N.6.34c. |
 |
indro | brahmā brāhmaṇāt triṣṭubhaḥ svargād ṛtunā somaṃ pibatu # AVś.20.2.3. See prec. |
 |
indro | mendriyeṇāvatu (AVP. mendryeṇāvatu) prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.7; AVP.15.4.7. |
 |
indro | yajñaṃ vardhayan viśvavedāḥ # MS.4.14.13a: 236.8; TB.2.8.3.7a. |
 |
indro | rāyo viśvavārasya dātā # RV.6.23.10d. |
 |
indro | viśvaṃ virājati # ā.5.3.1.2. Cf. indro viśvasya rājati. |
 |
indro | viśvasya karmaṇaḥ # RV.1.11.4c; SV.1.359c; 2.600c; JB.3.238c. |
 |
indro | viśvasya gopatiḥ # Aś.8.2.21; 12.20. Designated as ekapadāḥ (sc. ṛcaḥ) AB.6.24.6. |
 |
indro | viśvasya cetati # Aś.8.2.21. |
 |
indro | viśvasya damitā vibhīṣaṇaḥ # RV.5.34.6c. |
 |
indro | viśvasya duritasya pāram # RV.10.161.3d; AVś.20.96.8d; KS.13.15d; Mś.1.6.4.21d. See under ati viśvasya etc. |
 |
indro | viśvasya bhūpatiḥ # Aś.8.2.21. |
 |
indro | viśvasya rājati # SV.1.456; VS.36.8a; Aś.8.2.21; Svidh.2.6.7. Cf. indro viśvaṃ. |
 |
indro | viśvā ati dviṣaḥ # RV.8.16.11c; 69.14b; AVś.20.46.2c; 92.11b. |
 |
indro | viśvān bekanātāṃ ahardṛśe # RV.8.66.10c; N.6.26. |
 |
indro | viśvāny ati durgahāṇi # RV.6.22.7d; AVś.20.36.7d. |
 |
indro | viśvābhir ūtibhiḥ # RV.8.32.12c. Cf. indra etc. |
 |
indro | viśvāyur avitā vṛdhaś ca # RV.6.34.5d. |
 |
indro | viśvā yo 'ti śṛṇve # RV.8.2.34b. |
 |
indro | viśvair vīryaiḥ patyamānaḥ # RV.3.54.15a. |
 |
indro | vy āsyac cakṛvāṃ ṛjiśvanā # RV.10.138.3d. |
 |
indro | 'si satyaujāḥ (VS.śB.śś. viśvaujāḥ) # VS.10.28; TS.1.8.16.1; KS.15.8; MS.2.6.12: 72.1; śB.5.4.4.11; TB.1.7.10.3; śś.16.18.4; Mś.9.1.4.18. P: indraḥ Kś.15.7.8. |
 |
indraujaskāraujasvāṃs | tvaṃ sahasvān deveṣv edhi # MS.4.7.3: 96.11. P: indraujaskāra Mś.7.2.2.21. See next two, and indra ṣoḍaśinn. |
 |
indraujiṣṭhaujiṣṭhas | (VSK. indraujasvann ojasvāṃs) tvaṃ deveṣv asi # VS.8.39; VSK.8.14.1; śB.4.5.4.12. P: indraujiṣṭha Kś.12.3.6. See under prec. but one. |
 |
indhāna | enaṃ jarate (MS.KS. janate) svādhīḥ # RV.10.45.1d; VS.12.18d; TS.1.3.14.5d; 4.2.2.1d; MS.2.7.9d: 86.6; KS.16.9d; śB.6.7.4.3; ApMB.2.11.21d; N.4.24. |
 |
indhānā | agniṃ svar (TS. suvar) ābharantaḥ # VS.15.49b; TS.4.7.13.3b; MS.2.12.4b: 147.6; KS.18.18b; śB.8.6.3.18. |
 |
invanto | viśvaṃ prati yann ṛtena # RV.3.4.5b. |
 |
imaṃ | yajñaṃ vardhayan viśvavedāḥ # MS.4.14.13a: 236.10; TB.2.8.3.8a. |
 |
imaṃ | yajñaṃ vitataṃ viśvakarmaṇā # AVś.2.35.5c; 19.58.5c; AVP.1.81.1c. |
 |
imaṃ | yajñaṃ svadhayā ye yajante (KS.KA. dadante) # KS.34.19b; KA.1.198.9b; Aś.3.14.10b. See imaṃ ca yajñaṃ, and ya imaṃ yajñaṃ sva-. |
 |
imaṃ | stanam ūrjasvantaṃ (Mś.VārG.Apś.16.12.11a, madhumantaṃ) dhayāpām # VS.17.87a; TS.5.5.10.6a,7; KS.40.6a; Apś.16.12.11a; 17.23.10; Mś.6.2.6.20a; VārG.1.31a. P: imaṃ stanam KS.40.13; PG.1.16.20. |
 |
imaṃ | stomaṃ juṣasva me (RV.1.12.12c, naḥ) # RV.1.12.12c; 8.43.16c. |
 |
imaṃ | kāmaṃ mandayā gobhir aśvaiḥ # RV.3.30.20a; 50.4a; TB.2.5.4.1a. |
 |
imaṃ | ca yajñaṃ sudhayā dadante # MS.1.7.1b: 109.1; 1.8.9b: 130.7. See under imaṃ yajñaṃ svadhayā. |
 |
imaṃ | janā abhyutkrośata samrājaṃ sāmrājyaṃ bhojaṃ bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ parameṣṭhinaṃ pārameṣṭhyaṃ rājānaṃ rājapitaram # AB.8.17.5. Cf. imaṃ devā abhyutkrośata. |
 |
imaṃ | juṣasva girvaṇaḥ # RV.8.12.5a. |
 |
imaṃ | devā abhyutkrośata samrājaṃ sāmrājyaṃ bhojaṃ bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaraṃ parameṣṭhinaṃ pārameṣṭhyam # AB.8.12.5. Cf. imaṃ janā. |
 |
imaṃ | no agne adhvaraṃ juṣasva # RV.7.42.5a. |
 |
imaṃ | no yajñaṃ vihave juṣasva (AVś. śṛṇotu) # RVKh.10.128.1c; AVś.5.3.11c; AVP.5.4.10c; TS.4.7.14.4c; KS.40.10c; TB.2.4.3.3c. |
 |
imam | annādyāya pra viśataṃ svāhā # Kauś.22.9d. |
 |
imaṃ | maṇiṃ viśvajitaṃ suvīram # AVP.1.66.3a. |
 |
imaṃ | me gaṅge yamune sarasvati # RV.10.75.5a; TA.10.1.13a; MahānU.5.4a; N.9.26a. P: imaṃ me gaṅge Vāsū.2; VHDh.8.12. Cf. BṛhD.2.137 (B). |
 |
imā | astaṃ navasva iva gman # RV.4.34.5d. |
 |
imā | u te svapāka pratīcīḥ # RV.4.3.2d. |
 |
imā | ca viśvā (KS. imā viśvā) bhuvanāni samrāṭ (AVś. bhuvanāny antaḥ) # AVś.3.20.8b; KS.14.2b; VS.9.24b; TS.1.7.10.1b; śB.5.2.2.6b. See next, and memā ca viśvā. |
 |
imā | ca viśvā (KS. imā viśvā) bhuvanāni sarvataḥ # VS.9.25b; TS.1.7.10.1b; MS.1.11.4b: 165.5; KS.14.2b; śB.5.2.2.7b. See under prec. |
 |
imā | ca viśvā bhuvanāny asya # RV.3.55.19c; N.10.34c. |
 |
imā | ca viśvā bhuvanābhi majmanā # RV.9.110.9b; SV.2.846b. Cf. AVś.13.1.14,37. |
 |
imā | juṣasva no giraḥ # RV.3.40.8c; AVś.20.6.8c; MS.4.12.3c: 184.10. |
 |
imā | juṣasva haryaśva yojanā # RV.8.90.3c. |
 |
imāṃ | ca naḥ pṛthivīṃ viśvadhāyāḥ # RV.3.55.21a. |
 |
imāni | tubhyaṃ svasarāṇi yemire # RV.3.60.6c. |
 |
imā | brahma sadhamāde juṣasva # RV.7.22.3c; AVś.20.117.3c; SV.2.279c; MS.4.12.4c: 189.4; KS.12.15c. |
 |
imā | brahma sarasvati # RV.2.41.18a. |
 |
imā | bhavantu viśvataḥ # RV.1.10.12b; VS.5.29b; TS.1.3.1.2b; MS.1.2.11b: 21.4; KS.2.12b; śB.3.6.1.24b; ApMB.1.2.6b. |
 |
imā | me viśvatovīryaḥ # SMB.1.8.1a; GG.3.6.1. P: imā me KhG.3.1.45. |
 |
imāṃ | me agne samidhaṃ juṣasva # RV.10.70.1a. |
 |
imā | viśvā etc. # see imā ca viśvā etc. |
 |
imā | havyā jātavedo juṣasva # RV.3.21.1b; KS.16.21b; MS.4.13.5b: 204.8; AB.2.12.7; TB.3.6.7.1b. |
 |
im | im im svarṇajyotiḥ # MS.4.9.22: 136.9. |
 |
imau | paśūn rakṣatāṃ viśvato naḥ # MS.4.12.6c: 198.7; TB.2.5.4.6c. |
 |
iyaṃ | vediḥ svapatyā suvīrā # KS.35.3b; TB.2.5.5.1b; Apś.9.17.1b. |
 |
iyakṣanto | na minanti svadhāvaḥ # RV.6.21.3d. |
 |
iyaṃ | devī samitir viśvarūpā # AVP.1.92.2a. |
 |
iyam | ava dīkṣām ayakṣata svāhā # JG.1.21b. See under prec. but one. |
 |
iyam | asi tasyās te 'gnir vatsaḥ sā me svargaṃ ca lokam amṛtaṃ ca dhukṣva # Apś.6.3.9. |
 |
iyarti | reṇuṃ bṛhad arhariṣvaṇiḥ # RV.1.56.4d. |
 |
irajyann | agne prathayasva jantubhiḥ # RV.10.140.4a; SV.2.1169a; VS.12.109a; TS.4.2.7.2a; MS.2.7.14a: 95.16; KS.16.14a; śB.7.3.1.32. |
 |
irā | patnī viśvasṛjām # TB.3.12.9.5a. |
 |
irā | viśvasmai bhuvanāya jāyate # RV.5.83.4c; MS.4.12.5c: 193.2; TA.6.6.2c. |
 |
ile | rante mahi viśruti śukre candre havye kāmye 'dite sarasvati # JB.2.251. See under iḍe rante havye. |
 |
iṣa | ūrje pipīhi # MS.4.9.9: 129.8. Cf. iṣe pinvasva, iṣe pīpihi, ūrje pīpihi, and prec. |
 |
iṣaṃ | ca no dadhatī viśvavāre # RV.7.77.5c. |
 |
iṣaṃ | ca viśvabhojasam # RV.6.48.13c. |
 |
iṣaṃ | dadhāno vahamāno aśvaiḥ # RV.10.11.7c; AVś.18.1.24c. |
 |
iṣaṃ | duhan sudughāṃ viśvadhāyasam # RV.10.122.6a; KS.12.14a. |
 |
iṣam | ūrjaṃ yajamānāya dhehi (AVś. duhrām; AVP. matsva; Vait. dattvā) # AVś.18.4.4d; AVP.5.15.2d; 5.28.3d; VS.12.58d; TS.4.2.5.1b; MS.2.7.11d: 90.8; KS.16.11d; śB.12.4.3.4d; Vait.10.17d. Cf. agna iṣam. |
 |
iṣam | ūrjaṃ sukṣitiṃ viśvam ābhāḥ # RV.10.20.10d; 99.12d. |
 |
iṣam | ūrjaṃ ca pinvasva # RV.9.63.2a. Cf. iṣam ūrjaṃ me. |
 |
iṣam | ūrjam abhy arṣāśvaṃ gām # RV.9.94.5a. |
 |
iṣam | ūrjaṃ me pinvasva # KS.5.2; TB.3.7.6.6; Apś.4.6.2. Cf. iṣam ūrjaṃ ca. |
 |
iṣaṃ | pinva maghavadbhyaḥ (KS. viśvavārāṃ) suvīrām # RV.7.24.6c; KS.13.16d. |
 |
iṣayanto | viśvam āyuḥ # RV.6.16.27b. |
 |
iṣave | kṛṇutā namaḥ # AVP.11.2.5d. Cf. iṣvai devyai. |
 |
iṣā | mandasvād u te # RV.8.82.3a. |
 |
iṣā | sa dviṣas tared dāsvān # RV.6.68.5c. |
 |
iṣirāya | śatruhaṇe svāhā # AVP.7.20.5a. |
 |
iṣiro | viśvavyacā vāto gandharvaḥ # VS.18.41; TS.3.4.7.2; MS.2.12.2: 145.5; KS.18.14; śB.9.4.1.10. |
 |
iṣe | pavasva dhārayā # RV.9.64.13a; SV.1.505a; 2.191a. |
 |
iṣe | pavasva saṃyatam # RV.9.65.3c; SV.2.256c; JB.3.61c. |
 |
iṣe | pinvasva # VS.38.14; śB.14.2.2.27; KA.2.135; Kś.26.6.9. Cf. under iṣa ūrje pipīhi. |
 |
iṣe | rāye ramasva sahase dyumnāyorje (VS.śB. dyumna ūrje) 'patyāya (VS.śB. apa-; TB.patyāya) # VS.13.35; MS.1.8.8: 127.14; śB.7.5.1.31; TB.1.4.4.8. P: iṣe rāye ramasva Mś.3.3.1. See agne samrāḍ iṣe rāye etc. |
 |
iṣo | yuvasva gṛṇate goagrāḥ # RV.6.39.1d. |
 |
iṣṭaṃ | pūrtaṃ śaśvatīnāṃ samānām # TB.2.5.5.2c. |
 |
iṣṭayajuṣas | te deva soma stutastomasya śastokthasya tiroahnasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi # PB.1.6.4. P: iṣṭayajuṣaḥ Lś.3.1.27. See next. |
 |
iṣṭo | agnir āhutaḥ pipartu (KSṭB. svāhākṛtaḥ pipartu) na iṣṭaṃ haviḥ (TB. omits the last two words) # VS.18.57; MS.2.12.3: 147.4; KS.18.18; TB.2.4.1.9. P: iṣṭo agnir āhutaḥ pipartu naḥ śB.9.5.1.31. Treated metrically in some of the texts. Cf. samiddho agnir āhutaḥ. |
 |
iha | dhṛtiḥ (TS.KSAṭB.JG.Apś.20.5.19, add svāhā) # VS.8.51; 22.19; TS.7.1.12.1; 18.2; 4.17.2; MS.3.12.4: 161.11; KSA.1.3; 4.6; AB.5.22.10; TB.3.8.9.3; 12.2; śB.4.6.9.8; 13.1.6.2; Aś.8.13.1; Lś.3.8.12; Apś.20.5.19; 21.12.7; Mś.7.2.3.27; 9.2.2.5; śG.3.11.4; SMB.1.3.14; GG.2.4.10; HG.1.12.2; MG.1.1.22; ApMB.2.18.6,7 (ApG.7.19.9); JG.1.22 (bis); VārG.5.37. |
 |
iha | dhriyadhvaṃ śaraṇaṃ sarasvatīḥ # AVP.2.40.3d. |
 |
iha | paśavo viśvarūpā ramantām # TB.3.7.4.5a; Apś.4.1.10a; 7.17.1a. See iha prajā vi-. |
 |
iha | prajā viśvarūpā ramantām # MS.4.2.10a: 32.14; TB.3.7.4.4a; Apś.4.1.10a; Mś.1.8.3.33; 9.5.6.10. See iha paśavo. |
 |
iha | mada eva maghavann indra te śvaḥ (also te adya, and te adya sutyām) # Aś.6.11.13,14,15. P: iha mada eva maghavan śś.10.1.11. |
 |
iha | rantiḥ (TS.KSAṭB.JG. rantiḥ svāhā) # VS.22.19; TS.7.1.12.1; 18.2; 4.17.2; KSA.1.3; 4.6; TB.3.8.9.3; 12.2; śB.13.1.6.2; Lś.3.8.12; Kś.20.3.4; SMB.1.3.14; ApMB.2.18.6,7 (ApG.7.19.9); JG.1.22. |
 |
iha | rama (HG. ramaḥ) # MS.3.12.4: 161.12; AB.5.22.10; Aś.8.13.1; Apś.21.9.13; 12.7; HG.1.12.2. See iha ramasva. |
 |
iha | ramatiḥ svāhā (Apś.ApMB. omit svāhā) # TS.7.1.12.1; 18.2; 4.17.2; KSA.1.3; 4.6; TB.3.8.9.3; 12.2; Apś.21.9.13; 12.7; ApMB.2.18.6,7. |
 |
iha | ramadhvam (śG. ramadhvaṃ svāhā) # VS.8.51; AB.5.22.10; śB.4.6.9.8; Aś.8.13.1; Lś.3.8.12; Apś.21.9.13; śG.3.11.4; PG.3.14.10. |
 |
iha | ramasva (JG. adds svāhā) # SMB.1.3.14; JG.1.22. See iha rama. |
 |
iha | vidhṛtiḥ svāhā (HG.ApMB. iha vidhṛtiḥ) # TS.7.1.12.1; 18.2; 4.17.2; KSA.1.3; 4.6; TB.3.8.9.3; 12.2; HG.1.12.2; ApMB.2.18.6,7. See iha svadhṛtiḥ. |
 |
iha | vo ramatiḥ svāhā # Apś.21.9.13. |
 |
ihendra | muṣṭī vi sṛjasva # AVP.8.11.6a. |
 |
iheha | vaḥ svatavasaḥ (TA. svatapasaḥ) # RV.7.59.11a; MS.4.10.3a: 150.6; KS.20.15a; TA.1.4.3a; Aś.2.16.11. P: iheha vaḥ śś.3.13.14. Cf. BṛhD.4.122. |
 |
iho | iḍā tiṣṭhatu viśvarūpī # TB.1.2.1.21c; Apś.5.14.5c. |
 |
īkṣe | hi vasva ubhayasya rājan # RV.6.19.10c; N.6.6. |
 |
īṃkṛtāya | (KSA. iṃ-) svāhā # TS.7.1.19.1; KSA.1.10; TB.3.8.8.1; Apś.20.6.3. See hiṃkṛtāya. |
 |
ījānam | abhi lokaṃ svaryam # AVś.18.4.10b,13b. |
 |
īḍiṣvā | hi pratīvyam (SV. -vyā3m) # RV.8.23.1a; SV.1.103a. P: īḍiṣvā (śś. īliṣvā) hi Aś.4.13.7; śś.6.4.9. Cf. BṛhD.6.63. |
 |
īḍiṣvā | (JB. īliṣvā) hi mahe (Apś. mahī) vṛṣan # SV.1.93c; JB.3.271c; Apś.16.7.3c. |
 |
īḍe | agniṃ svavasaṃ (AVś. svāvasuṃ) namobhiḥ # RV.5.60.1a; AVś.7.50.3a; MS.4.14.11a: 232.13; TB.2.7.12.4a; Aś.2.13.2. Cf. BṛhD.5.48 (B). |
 |
īḍenyaṃ | prathamaṃ mātariśvā # RV.10.46.9c. |
 |
īḍyasya | vṛṣṇo bṛhataḥ svāsaḥ # RV.10.3.4c. |
 |
īyante | aśvaiḥ suyamebhir āśubhiḥ # RV.5.55.1c. |
 |
īyuṣīṇām | upamā śaśvatīnām # RV.1.113.15c; 124.2c. |
 |
īliṣvā | etc. # see īḍiṣvā. |
 |
īśānaṃ | vasvaḥ svarājam # RV.8.81.4b. |
 |
īśānam | asya jagataḥ svardṛśam (TS.Apś. suvar-) # RV.7.32.22c; AVś.20.121.1c; SV.1.233c; 2.30c; VS.27.35c; TS.2.4.14.2c; MS.2.13.9c: 158.15; KS.39.12c; JB.1.293c; Apś.17.8.4c; 19.22.16c; Mś.5.2.3.8c,12c; śirasU.4c. |
 |
īśānasya | devasya patnyai svāhā # HG.2.8.7; ApMB.2.18.24 (ApG.7.20.4). |
 |
īśānaḥ | sarvavidyānām īśvaraḥ sarvabhūtānāṃ brahmādhipatir brahmaṇo 'dhipatir brahmā śivo me astu sadā śivom # TA.10.47.1; MahānU.17.5; NṛpU.1.6. Cf. īśvarīṃ. |
 |
īśānaḥ | soma viśvataḥ # RV.9.61.6c; SV.2.139c. |
 |
īśānāya | (sc. svāhā) # MG.2.10.2; 16.3. Cf. next. |
 |
īśānāya | devāya svāhā # HG.2.8.6; ApMB.2.18.16 (ApG.7.20.4). Cf. prec. |
 |
īśānāya | parasvata (MS. -tā) ālabhate # VS.24.28; MS.3.14.10: 174.5. |
 |
īśānā | vasva ubhayasya kāravaḥ # RV.7.82.4c. |
 |
īśānāso | ye dadhate svar naḥ # RV.7.90.6a. |
 |
īśīya | vasva eka it # RV.8.14.1b; AVś.20.27.1b; SV.1.122b; 2.1184b. |
 |
īśe | yo viśvasya devavīteḥ # RV.10.6.3a. |
 |
īśe | viśvasya ceṣṭataḥ # AVś.11.4.23b. Cf. īśe sarvasya. |
 |
īśe | viśvāyur uṣaso vyuṣṭau # RV.10.6.3b. |
 |
īśe | sarvasya ceṣṭataḥ # AVś.11.4.24b. Cf. īśe viśvasya. |
 |
ukthaṃ | navīyo janayasva yajñaiḥ # RV.6.18.15d; MS.4.12.3d: 183.7; KS.8.16d. |
 |
ukthaśuṣmān | vṛṣabharān svapnasaḥ # RV.10.63.3c; MS.4.12.1c: 177.8. |
 |
ukthā | viśvā śatakrato # RV.8.93.27b. |
 |
uktheṣu | kāro prati no juṣasva # RV.3.33.8c. |
 |
ukṣaṇyanto | vyaśvavat # RV.8.26.9b. |
 |
ukṣante | aśvāṃ atyāṃ ivājiṣu # RV.2.34.3a. |
 |
ukṣante | aśvān taruṣanta ā rajaḥ # RV.5.59.1c. |
 |
ukhāṃ | (MS.KS. ukhā) svasāram adhi vedim asthāt # MS.2.7.16b: 100.14; KS.39.3b; Apś.16.26.6b,12. |
 |
ugraṃ | vaco apāvadhīt (SVṃS. apāvadhīḥ svāhā; TSṭB. apāvadhīm) # SV.1.353d; VS.5.8c (ter); TS.1.2.11.2; MS.1.2.7d: 17.5; KS.2.8 (bis); TB.1.5.9.5,6; śB.3.4.4.23c,24c,25c. |
 |
ugraṃ | varṣate svāhā # VS.22.26. Cf. ugraṃ stanayate. |
 |
ugraṃ | vahantībhyaḥ svāhā # TS.7.4.14.1; KSA.4.3. |
 |
ugraṃ | stanayate svāhā # TS.7.5.11.1; KSA.5.2. Cf. ugraṃ varṣate. |
 |
ugraṃ | dhanur ojasvān ā tanuṣva # AVP.1.76.1b. |
 |
ugram | ātapate svāhā # TS.7.5.11.2; KSA.5.2. |
 |
ugrasya | devasya patnyai svāhā # HG.2.8.7; ApMB.2.18.27 (ApG.7.20.4). |
 |
ugrā | ta indra sthavirasya bāhū # AVś.19.15.4c; AVP.3.35.4c. See ṛṣvā ta. |
 |
ugrāya | devāya svāhā # HG.2.8.6; ApMB.2.18.9 (ApG.7.20.4). |
 |
ugro | jajñe vīryāya svadhāvān # RV.7.20.1a; KS.17.18a; KB.21.2; ā.5.2.2.3. P: ugro jajñe Aś.7.7.2; 9.2.5; śś.11.7.7. |
 |
ugro | balavān (text valavān) bhavati mārutaṃ śardha ity enam āhur adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.8. |
 |
ugro | virājann apa vṛṅkṣva (ApMB. sedha) śatrūn # AVś.3.12.6b; ApMB.2.15.5b. See agne virājam, and ūrdhvo virājann. |
 |
ucathye | vapuṣi yaḥ svarāṭ # RV.8.46.28a. |
 |
uc | chocasva kṛṇuhi vasyaso naḥ # RV.4.2.20c. |
 |
uc | chrayasva bahur bhava # AVś.6.142.1a. P: uc chrayasva Kauś.24.1. |
 |
uc | chrayasva (MS. uñ śrayasva) mahate saubhagāya # RV.3.8.2d; AVś.3.12.2d; AVP.3.20.2d; MS.4.13.1d: 199.7; KS.15.12d; AB.2.2.13; TB.3.6.1.2d; PG.3.4.4b; HG.1.27.3d. |
 |
uc | chrayasva (MSṃś. uñ śrayasva) vanaspate # RV.3.8.3a; VS.4.10a; MS.1.2.11a: 20.17; 4.13.1a: 199.4; KS.15.12a; AB.2.2.6; KB.10.2; TB.3.6.1.1a; śB.3.2.1.35a; Aś.3.1.9; śś.5.15.3; Apś.11.9.13a; Mś.2.2.3.15. P: uc chrayasva Kś.7.4.2; uñ śrayasva Mś.5.2.8.9. |
 |
uc | chvañcasva ni nama vardhamānaḥ # RV.10.142.6c. |
 |
uc | chvañcasva (TA. chmañcasva) pṛthivi mā ni bādhathāḥ (TA. mā vi bādhithāḥ) # RV.10.18.11a; AVś.18.3.50a; TA.6.7.1a. P: uc chvañcasva śś.4.15.8. |
 |
uta | tyad āśvaśvyam # RV.5.6.10d; 8.6.24a; 31.18b; TS.1.8.22.4d; MS.4.11.2b: 165.3; KS.11.12b; TB.2.7.13.2. |
 |
uta | tye mā mārutāśvasya śoṇāḥ # RV.5.33.9a. |
 |
uta | trāyasva gṛṇata uta stīn # RV.10.148.4d. |
 |
uta | trāyasva gṛṇato maghonaḥ # RV.10.22.15c. |
 |
uta | tvā viśvā bhūtāni # NīlarU.10e. See uto tvā etc. |
 |
uta | na īṃ matayo 'śvayogāḥ # RV.1.186.7a. |
 |
uta | na enā pavayā pavasva # RV.9.97.53a; SV.2.455a. |
 |
uta | naḥ sudyotmā jīrāśvaḥ # RV.1.141.12a. |
 |
uta | no govid aśvavit # RV.9.55.3a; SV.2.327a. |
 |
uta | brahmāṇy aṅgiro juṣasva # RV.4.3.15c. |
 |
uta | śikṣa svapatyasya śikṣoḥ # RV.3.19.3b; TS.1.3.14.6b; MS.4.14.15b: 240.9. |
 |
uta | śrutaṃ sadane viśvataḥ sīm # RV.1.122.6b. |
 |
uta | sya na indro viśvacarṣaṇiḥ # RV.2.31.3a. |
 |
uta | sya vājy aruṣas tuviṣvaṇiḥ # RV.5.56.7a. |
 |
uta | syā naḥ sarasvatī # RV.6.61.7a. P: uta syā naḥ sarasvatī ghorā śś.10.3.5; 6.7. |
 |
uta | syā naḥ sarasvatī juṣāṇā # RV.7.95.4a; MS.4.14.7a: 225.15; AB.5.18.8; KB.25.2; 26.11; Aś.3.7.6; 8.10.1; śś.10.10.4; 17.8.10. |
 |
utāmṛtatvasyeśānaḥ | (AVś.AVP.9.5.4c, -syeśvaraḥ; AVP.8.3.2c, -syeśiṣaḥ) # RV.10.90.2c; AVś.19.6.4c; AVP.8.3.2c; 9.5.4c; ArS.4.6c; VS.31.2c; TA.3.12.1c; śvetU.3.15c. See next. |
 |
utedaṃ | viśvaṃ bhuvanaṃ vi rājasi # RV.5.81.5c. |
 |
utem | agniḥ sarasvatī junanti # RV.7.40.3c. |
 |
utem | ava tvaṃ vṛṣabha svadhāvaḥ # RV.3.35.3b. |
 |
utem | avardhan nadyaḥ svagūrtāḥ # RV.10.95.7b; N.10.47b. |
 |
uteśire | amṛtasya svarājaḥ # RV.5.58.1d. |
 |
utainaṃ | viśvā bhūtāni # TS.4.5.1.3e; MS.2.9.2e: 121.13; KS.17.11e. |
 |
uto | tvad asvakaṃ kṛtvā # AVP.5.32.9c. |
 |
uto | tvā viśvā bhūtāni # AVP.14.3.10e. See uta tvā etc. |
 |
utoṣo | vasva īśiṣe # RV.4.52.3c; SV.2.1077c. |
 |
ut | takṣataṃ svaryaṃ parvatebhyaḥ # RV.7.104.4c; AVś.8.4.4c. |
 |
ut | tanuṣva dhanuḥ prati muñcasva varma # AVP.12.5.5a. |
 |
uttamaṃ | nākam (AVP.VSṃS.KS.śB. uttame nāke) adhi rohayemam (VSṃS.KS.śB. rohayainam; TA. rohemam; AVP. tiṣṭhehi) # AVś.1.9.2d,4d; 6.63.3d; 84.4d; 11.1.4d; AVP.1.75.2b; VS.12.63d; TS.4.2.5.3d; MS.2.7.12d: 90.18; KS.16.12d; śB.7.2.1.10; TA.6.4.2d. Cf. svar ārohanto abhi, svo ruhāṇā adhi, and saro ruhāṇā adhi. |
 |
uttamena | pavinendrāya somaṃ suṣutaṃ madhumantaṃ payasvantaṃ vṛṣṭivanim # TS.1.4.1.1. See under indrāya tvā suṣuttamam. |
 |
uttamena | pavinorjasvantam # VS.6.30c; śB.3.9.4.5. |
 |
uttarasyāṃ | diśy uttaraṃ dhehi pārśvam # AVś.4.14.8b. |
 |
ut | tiṣṭhata mā svapta # TA.1.27.2a. |
 |
ut | tiṣṭha nāri tavasaṃ rabhasva # AVś.11.1.14b. P: ut tiṣṭha nāri Kauś.60.27. |
 |
ut | tiṣṭha prehi pra drava # AVś.18.3.8a; TA.6.4.2a. Ps: ut tiṣṭha prehi Kauś.80.35; ut tiṣṭha Kauś.8.31. The stanzas beginning here are designated as utthāpanyaḥ (sc. ṛcaḥ) Vait.37.23; Kauś.82.31; 83.20,23; 84.13. Cf. under ud īrṣva nāry. |
 |
ut | tiṣṭha rājan parivarmāsy aśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi goptā # Lś.3.10.6. |
 |
ut | tiṣṭhasi svāhutaḥ # RV.10.118.2a. |
 |
ut | tiṣṭhātas tanuvaṃ saṃ bharasva # TA.6.4.2a. |
 |
ut | tiṣṭhāre palāyasva # AVP.5.34.6a. |
 |
ut | tiṣṭheto (śB. tiṣṭhāto) viśvāvaso # AVś.14.2.33a; śB.14.9.4.18a; BṛhU.6.4.18a. See ud īrṣvāto. |
 |
ut | tiṣṭhogra vi dhūnuṣva # AVP.4.5.10a. |
 |
utsaṃ | juṣasva madhumantam ūrva (KSṃś.VārG. ūrmim; VS. arvan; VSK. juṣasva śatadhāram arvan) # VS.17.87c; VSK.19.1.1c; TS.5.5.10.6c; KS.40.6c; Apś.16.12.11c (bis); Mś.6.2.6.20c; VārG.1.31c. |
 |
ut | sṛjāmahe 'dhyāyān pratiśvasantu chandāṃsi # MG.1.4.9. See pratiśvasantu chandāṃsy utsṛjāmahe 'dhyāyān. |
 |
ud | agne tiṣṭha praty ā tanuṣva # RV.4.4.4a; VS.13.12a; TS.1.2.14.2a; KS.16.15a; MS.2.7.15a: 97.13. |
 |
ud | astabhnā nākam ṛṣvaṃ bṛhantam # RV.7.99.2c. |
 |
ud | astambhīt samidhā nākam ṛṣvaḥ # RV.3.5.10a. |
 |
ud | asthād gojid aśvajid dhiranyajit (Apś. gojid dhanajid aśvajit; KS. dhanajid gojid aśvajit) # MS.2.7.12a: 92.11; KS.38.14a; Apś.16.18.6a. P: ud asthād gojid aśvajit Mś.6.1.5.38. See next but one. |
 |
ud | asthād devy aditiḥ (Apś. aditir viśvarūpī) # AB.5.27.4a; 7.3.2a; JB.1.58a; TB.1.4.3.1a,1; śB.12.4.1.9; Aś.3.11.2a; śś.3.20.2a; Kś.25.1.14a; Mś.3.2.1a; Apś.9.5.2a. |
 |
ud | asthād rathajid gojid aśvajid dhiraṇyajit # AVP.2.22.6a. See prec. but one. |
 |
udānam | annenāpyāyasva # TA.10.36.1; MahānU.16.1. |
 |
udānāya | me varcodā varcase pavasva # VS.7.27; VSK.9.1.1; śB.4.5.6.2. Cf. apānāya me. |
 |
udāno | yajñena kalpatāṃ svāhā # VS.22.33. See apāno etc. |
 |
ud | āyuṣā svāyuṣā (AVś. sam āyuṣā) # AVś.3.31.10a; VS.4.28c; VSK.2.7.5a; TS.1.2.8.1a; 6.1.11.1; MS.1.2.6a: 15.4; KS.2.6a; śB.3.3.3.14a; TA.4.42.5a; Aś.1.3.23a; Apś.10.27.9; PG.3.2.14a; ApMB.2.5.11a (ApG.4.11.18). P: ud āyuṣā Aś.1.10.4; Vait.13.10; Kś.7.9.3; Mś.2.1.4.19; Kauś.24.31; HG.1.7.10; 20.5; 2.17.10. |
 |
ud | indrāgnī svastaye # AVś.8.1.2d,16d. |
 |
ud | indrāśvamiṣṭaye (JB. indro aśvamiṣṭaye) # RV.8.61.7d; SV.1.240d; 2.931d; JB.3.254d. |
 |
udīcī | dik somo 'dhipatiḥ svajo rakṣitāśanir iṣavaḥ (AVP. rakṣitā vāta iṣavaḥ) # AVś.3.27.4; AVP.3.24.4. Cf. udīcyai tvā, and avasthāvā nāmāsy. |
 |
udīcyā | tvā diśā mitrāvaruṇābhyāṃ devatayānuṣṭubhena chandasāgneḥ pārśvam upadadhāmi # KS.22.5. See next two. |
 |
udīcyā | diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ # AVś.9.3.28. |
 |
udīcyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.33. |
 |
udīcyai | tvā diśe somāyādhipataye svajāya rakṣitre 'śanyā iṣumatyai # AVś.12.3.58. Cf. udīcī dik somo, and ye 'syāṃ sthodīcyāṃ. |
 |
udīcyai | diśe svāhā # AVP.6.13.7; VS.22.24; TS.7.1.15.1; MS.3.12.8: 163.5; KSA.1.6. |
 |
ud | īrṣva nāry abhi jīvalokam # RV.10.18.8a; AVś.18.3.2a; TA.6.1.3a; AG.4.2.18. Ps: ud īrṣva nāri śś.16.13.13; Vait.38.3; ud īrṣva Kauś.80.45; Rvidh.3.8.4. Cf. BṛhD.7.13. This and the two stanzas following are designated as utthāpinyaḥ (sc. ṛcaḥ) śś.16.13.13. Cf. under ut tiṣṭha prehi. |
 |
ud | īrṣvātaḥ pativatī (ApMB. -vati) hy eṣā # RV.10.85.21a; ApMB.1.10.2a (ApG.3.8.10). P: ud īrṣvātaḥ pativatī śś.16.13.13; śG.1.19.1. Cf. next. |
 |
ud | īrṣvāto viśvāvaso # RV.10.85.22a; śś.16.13.13; ApMB.1.10.1a (ApG.3.8.10). See ut tiṣṭheto, and cf. prec. |
 |
ud | u jyotir amṛtaṃ viśvajanyam # RV.7.76.1a; N.11.10. Cf. BṛhD.6.11 (B). |
 |
ud | u tiṣṭha svadhvara # RV.8.23.5a; VS.11.41a; TS.4.1.4.1a; 5.1.5.3; MS.2.7.4a: 78.11; 3.1.5: 7.7; 4.9.12: 134.2; KS.16.4a; śB.6.4.3.9; KA.1.198.21a; Apś.16.3.8; Mś.3.5.4; 6.1.1.32. P: ud u tiṣṭha Kś.16.3.7. |
 |
ud | usriyā asṛjata svayugbhiḥ # RV.10.67.8d; AVś.20.91.8d. |
 |
ud | u svarur navajā nākraḥ # RV.4.6.3c. |
 |
ud | u svānebhir īrate # RV.8.7.17a. |
 |
ud | ūrvād gā asṛjo aṅgirasvān # RV.6.17.6d. |
 |
ud | oṣadhīr jihate pinvate svaḥ (TA. suvaḥ) # RV.5.83.4b; MS.4.12.5b: 193.1; TA.6.6.2b. |
 |
udgātar | upa mā hvayasva # ṣB.2.5; 2.6; 2.7. |
 |
ud | budhyasvāgne prati jāgṛhy enam (VS.KS.śB. jāgṛhi tvam) # VS.15.54a; 18.61a; TS.4.7.13.5a; MS.2.12.4a: 148.6; KS.18.18a; śB.8.6.3.23; Apś.6.1.3a. Ps: ud budhyasvāgne śB.9.5.1.47; Apś.3.13.1; 9.8.7; HG.1.26.10; ud budhyasva HG.1.26.20; YDh.1.299; BṛhPDh.9.64,307. |
 |
udyan | raśmīn ā tanuṣe (AVP. ā tanuṣva) # AVś.13.2.10a; AVP.4.16.8a. |
 |
ud | vandanam airayataṃ svar dṛśe # RV.1.112.5b. |
 |
ud | vāvṛṣasva maghavan gaviṣṭaye # RV.8.61.7c; SV.1.240c; 2.931c; JB.3.254c. |
 |
ud | v eti subhago viśvacakṣāḥ # RV.7.63.1a. Cf. BṛhD.6.5. |
 |
undatīs | suphenā jyotiṣmatīs tamasvatīḥ # KS.11.9b. See jyotiṣmatīs, and śundho. |
 |
un | nambhaya pṛthivīm # TS.2.4.8.2a; 10.3; 3.5.5.2a; KS.11.9a; MS.1.3.26a: 39.11; Apś.7.11.1; 9.6.7; 10.23.9; 13.10.3; 19.27.7. P: un nambhaya Mś.2.1.3.43; 2.5.1.10. See pra nabhasva pṛthivi. |
 |
un | nayāmi svāṃ (AVś.AVP. svān; MS. svaṃ) aham # AVś.3.19.3d; AVP.3.19.4d; VS.11.82d; TS.4.1.10.3d; MS.2.7.7d: 84.5; KS.16.7d; 19.10; śB.6.6.3.15d; TA.2.5.3d. |
 |
un | ninyathuḥ sarvagaṇaṃ svasti # RV.1.116.8d; N.6.36d. |
 |
unnetar | ya ādhavanīye rājā taṃ prāñcaṃ saṃpāvayasva # Mś.2.3.5.19. |
 |
unnetar | hotṛcamasena vasatīvarībhiś ca cātvālaṃ pratyāsva # Apś.12.5.2. |
 |
upa | kramasva pururūpam ā bhara # RV.8.1.4c; AVś.20.85.4c. |
 |
upa | kramasvā bhara # RV.8.81.7a; śś.7.15.3. P: upa kramasvā bhara dhṛṣatā Aś.6.4.10. |
 |
upa | no rājan sukṛte hvayasva # AVP.2.39.3d,6d; Vait.24.1d (bis). See upa mā rājan. |
 |
upa | preta marutaḥ sudānava (KS. svatavasa) enā viśpatinābhy amuṃ rājānam # TS.2.3.1.2; KS.11.6. P: upa preta marutaḥ sudānavaḥ Apś.19.20.10. See preta marutaḥ. |
 |
upa | mā nayasva # Kauś.55.9; SMB.1.6.16; HG.1.5.2; ApMB.2.3.26; JG.1.12. |
 |
upa | mā rājan sukṛte hvayasva # TB.3.7.13.3d. See upa no rājan. |
 |
upa | mā śyāvāḥ svanayena dattāḥ # RV.1.126.3a. |
 |
upa | māsva bṛhatī revatīr iṣaḥ # RV.9.72.9c. |
 |
upa | yajñam asthita (Mś. astu no) vaiśvadevī # RVKh.9.86.1d; AVś.7.27.1d; Apś.4.13.4d; Mś.1.4.3.2d. |
 |
upariṣṭādvāto | vātaḥ # MS.2.7.20: 105.19. See viṣvagvāto. |
 |
upavāsy | upa taṃ vāyasva yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # JUB.3.20.1. |
 |
upa | vo viśvavedaso namasyur ā # RV.8.27.11c. |
 |
upaśvase | druvaye sīdatā yūyam # AVś.11.1.12a. P: upaśvase Kauś.61.29. |
 |
upastutyā | cikituṣā sarasvatī # RV.6.61.13d. |
 |
upa | stuhi pṛṣadaśvāṃ ayāsaḥ # RV.5.42.15d. |
 |
upasthāya | prathamajām ṛtasya # VS.32.11c. See upātiṣṭhe, prajāpatiḥ prathamajā, and viśvakarman prathama-. |
 |
upasthe | viśvā bhuvanāni tasthuḥ # RV.1.35.5d; TB.2.8.6.2d. |
 |
upa | srakveṣu bapsato ni ṣu svapa # RV.7.55.2d. See prec. |
 |
upahūtā | upahvayadhvam # Mś.1.7.2.17; 2.4.1.31; --4.5.8. Cf. under asā upahvayasva. |
 |
upahūtā | he sāsi juṣasva mele # śś.1.11.1. See under upahūtaṃ hek. |
 |
upahūtopahvayasva | # Mś.1.7.2.17; 2.4.1.31; --4.5.8 (text upahūtā-, read upahūto-). Cf. under asā upahvayasva. |
 |
upārima | jāgrato yat svapantaḥ # RV.10.164.3b; AVś.6.45.2b; 96.3b. |
 |
upāruhaḥ | śrathayan svādate hariḥ # RV.9.68.2b. |
 |
upāsate | pitaraḥ svadhābhiḥ # AVś.18.4.36d. |
 |
uped | dadāti na svaṃ muṣāyati # RV.6.28.2b; AVś.4.21.2b; TB.2.8.8.11b. |
 |
upem | asthur joṣṭāra iva vasvaḥ # RV.4.41.9c. |
 |
upehi | viśvadha # ā.4.14. |
 |
upo | nayasva vṛṣaṇā tapuṣpā # RV.3.35.3a. |
 |
ubhayataḥ | śukraṃ kuruṣva # Apś.12.26.4. |
 |
ubhā | rājānā (AVś. -nau) svadhayā madantā (AVś. -tau) # RV.10.14.7c; AVś.18.1.54c; MS.4.14.16c: 242.13. |
 |
ubhā | hi hastā vasunā pṛṇasva # VS.5.19c; TS.1.7.13.4c; śB.3.5.3.22c. See hastau pṛṇasva. |
 |
ubhe | ahanī sudine vivasvataḥ # RV.10.39.12d. |
 |
ubhe | ca dyāvāpṛthivī mātariśvā # AVP.3.37.5b. |
 |
ubhe | dyāvāpṛthivī viśvaminve # RV.9.81.5a. |
 |
ubhe | sahasvatī bhūtvā (RV. bhūtvī) # RV.10.145.5c; AVś.3.18.5c; ApMB.1.15.5c. |
 |
ubhau | no lokau payasābhyāvavṛtsva # TA.6.1.2d. |
 |
ubhau | lokau bhuñjatī vi kramasva # AVP.5.31.8b. |
 |
ubhau | sahasvantau bhūtvā # AVś.19.32.5c; AVP.11.12.5c. |
 |
uruḥ | pṛthuḥ prathamānaḥ svarge # KS.31.14b. |
 |
uruḥ | prathatām asamaḥ svargaḥ # AVś.12.3.38b. |
 |
uruḥ | prathasva mahatā mahimnā # AVś.11.1.19a; Kauś.68.27. P: uruḥ prathasva Kauś.61.37. |
 |
uru | ṇaḥ śarma yachatā svastaye # RV.10.63.12d. |
 |
urudrapso | viśvarūpa induḥ # TS.3.3.10.2a; 4.1.2; Apś.9.19.5. See purudasmo. |
 |
urudhārā | payasvatī # VS.8.42b; TS.7.1.6.6b; JB.2.251d; śB.4.5.8.9; Mś.9.4.1.27b. |
 |
uru | prathasvoru te yajñapatiḥ prathatām # TS.1.1.8.1; 2.12.2; 6.2.7.3; MS.1.1.9: 5.5; 4.1.9: 11.8; KS.1.8; 31.7; TB.3.2.8.4; Apś.1.25.3; 7.4.5. P: uru prathasva N.1.15. Cf. next two. |
 |
uru | prathasvorṇamradaṃ svāsasthaṃ devebhyaḥ # MS.1.1.12: 7.9; 4.1.13: 17.17. P: uru prathasva Mś.1.2.3.22; 1.2.6.7. See under ūrṇamradasaṃ, and cf. prec. and next. |
 |
urur | adhvā svastaye # RV.8.31.11c. |
 |
uru | viṣṇo vi kramasva # AVś.7.26.3c; VS.5.38a,41a; VSK.2.6.8a; TS.1.3.4.1a; MS.1.2.13a: 22.8; 1.2.14a: 23.3; KS.3.1a,2a; śB.3.6.3.15a; 4.3a; 4.5.1.16a; Aś.5.19.3a; 8.12.7; śś.8.4.3a; Apś.7.1.7; 11.17.6; Mś.1.8.1.3; 2.2.4.31. P: uru viṣṇo Vait.10.1; Kś.3.8.24; 6.1.4; 8.7.15. |
 |
uruvyacā | asi janadhāḥ svabhakṣo mā pahi # Apś.10.10.6. |
 |
uruvyacā | jaṭhara ā vṛṣasva # RV.1.104.9c; AVś.20.8.2c. |
 |
uruśaṃso | jaritre viśvadha syāḥ # RV.4.16.18d. |
 |
uruṣya | rāya eṣo (VSK. rayo 'veṣo; TSṃS.KS. rāyaḥ sam iṣo) yajasva # VS.7.4; VSK.7.2.1; TS.1.4.3.1; MS.1.3.5b: 32.4; KS.4.1b; 27.2; śB.4.1.2.15. |
 |
uror | ṛṣvasya bṛhataḥ # RV.1.25.9b. |
 |
urau | pavasva varivāṃsi kṛṇvan # RV.9.97.16b. |
 |
urau | loke ni dhīyasva # AVś.18.2.20b. |
 |
urvīm | imāṃ viśvajanasya bhartrīm # TB.1.2.1.4b; Apś.5.2.1b. |
 |
urvyai | diśe svāhā # VS.22.27; MS.3.12.7: 162.13. |
 |
uśan | havyāni prati no juṣasva # RV.1.101.10d. |
 |
uṣaḥ | pratīcī bhuvanāni viśvā # RV.3.61.3a. |
 |
uṣaḥ | sujāte prathamā jarasva # RV.7.76.6d. Cf. uṣaḥ sūnṛte. |
 |
uṣaḥ | sūnṛte prathamā jarasva # RV.1.123.5b. Cf. uṣaḥ sujāte etc. |
 |
uṣā | ajīgar bhuvanāni viśvā # RV.1.113.4d--6d. |
 |
uṣā | ajvinī traiṣṭubhena chandasā tām aśyāṃ tām anvārabhe tasmai mām avatu tasmai svāhā # Aś.6.5.2. |
 |
uṣā | apa svasus tamaḥ (SV. svasuṣ ṭamaḥ) # RV.10.172.4a; AVś.19.12.1a; SV.1.451a; Aś.8.12.3. |
 |
uṣā | uvāsa manave svarvatī # RV.10.11.3b; AVś.18.1.20b. |
 |
uṣāḥ | ketunā juṣatām (Aśṃś. -tāṃ svāhā) # Aś.3.12.18; Apś.9.7.10a; Mś.3.2.15. |
 |
uṣā | yāti svasarasya patnī # RV.3.61.4b. |
 |
uṣāsānaktā | viduṣīva viśvam # RV.5.41.7c. |
 |
uṣo | anu svadhām ava # RV.4.52.6c. |
 |
uṣo | aśvāvad purubhojo asme # RV.7.75.8b. |
 |
uṣo | duṣvapnyaṃ vaha # RV.8.47.16d. |
 |
uṣo | yasmād duṣvapnyāt # RV.8.47.18c; AVś.16.6.2a. |
 |
uṣo | vājaṃ hi vaṃsva # RV.1.48.11a. |
 |
usrā | iva svasarāṇi # RV.1.3.8c; N.5.4. |
 |
usriyābhir | viśvagotryaḥ # AVś.5.21.3b. |
 |
ūdhar | na gonāṃ svādmā pitūnām # RV.1.69.3b. |
 |
ūrjaṃ | subhūtaṃ svasti savitā naḥ kṛṇotu # AVś.6.40.2b. Cf. prec. |
 |
ūrjaṃ | dhatsva # VS.6.35; MS.1.3.3: 31.4; śB.3.9.4.18. |
 |
ūrjam | apacitiṃ svadhām # VS.21.58e; MS.3.11.5e: 148.7; TB.2.6.14.6e. |
 |
ūrjam | asmā ūrjasvatī dhattam # AVś.2.29.5a; AVP.1.13.2a. |
 |
ūrjaṃ | pinva # MG.1.17.7; VārG.2.9. Cf. ūrje pinvasva. |
 |
ūrjaṃ | puṣṭaṃ vasv āveśayantī # AVś.7.79.3b. See viśvaṃ puṣṭaṃ vasv, and viśvā rūpāṇi vasūny. |
 |
ūrjaṃ | puṣṭiṃ dadad abhyāvavṛtsva # TB.3.10.5.1d. |
 |
ūrjasvatīḥ | payasvatīḥ # TS.1.1.1.1; MS.2.8.14c: 118.18; 3.3.4: 36.6; TB.3.2.1.5. See ūrjasvatīḥ svadhā-. |
 |
ūrjasvatī | ghṛtavatī payasvatī # AVś.3.12.2c; AVP.3.20.2c. See under ūrjasvatī payasā. |
 |
ūrjasvatī | ca payasvatī ca # MS.4.13.9: 212.3; TB.3.5.10.2; śB.1.9.1.7; śś.8.19.1. See ūrjasvatī payasvatī. |
 |
ūrjasvatī | ca me payasvatī caidhi # TB.3.7.6.6; Apś.4.6.2. |
 |
ūrjasvatī | cāsi payasvatī ca # VS.1.27; śB.1.2.5.11. P: ūrjasvatī Kś.2.6.31. |
 |
ūrjasvatī | payasā pinvamānā # VS.12.70c; TS.4.2.5.6c; śB.7.2.2.10; TA.10.42.1c; HG.1.8.4c; 27.3c; MahānU.16.7. See ūrjasvatī ghṛtavatī, ūrjasvatīr ghṛtavatīḥ, and ūrjo bhāgaṃ madhumat. |
 |
ūrjasvatī | payasvatī # AVś.9.3.16a; Aś.1.9.1; śś.1.14.5; VārG.1.7. See ūrjasvatī ca pa-. |
 |
ūrjasvatīm | anamīvāṃ svādhyām # AVP.14.5.2b. |
 |
ūrjasvatī | rājasvaś (AVP. rājasūyā; TS. rājasūyāya; MS.KS. rājasūyāś) citānāḥ (AVP. mayobhuvaḥ) # AVP.14.1.6b; VS.10.1b; TS.1.8.11.1b; MS.2.6.8b: 68.9; KS.15.6b; śB.5.3.4.3. |
 |
ūrjasvatīr | ghṛtavatīḥ payasvatīḥ # AVP.8.18.3c. See under ūrjasvatī payasā. |
 |
ūrjasvantaḥ | payasvantaḥ # AVś.7.60.2b; AVP.3.26.2b; HG.1.29.1a. |
 |
ūrjasvāṃś | ca payasvāṃś ca # AVś.19.46.6d. AVP.4.23.6 divides differently, putting ūrjasvāṃś ca at the end of pāda c, and payasvāṃś ca at the beginning of pāda d. See śaṃbhūś ca, and payasvāṃś cāstṛtas. |
 |
ūrjasvī | tejasvī bhavati pra sāhasrān paśūn āpnoty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.5. |
 |
ūrjā | pinvasva sam iṣo didīhi naḥ # RV.3.3.7b. |
 |
ūrje | pinvasva # VS.38.14; śB.14.2.2.27; KA.2.135. Cf. next, and ūrjaṃ pinva. |
 |
ūrje | hotrāṇāṃ svāhā # TS.3.2.8.1. |
 |
ūrjo | napād aśvamiṣṭe # RV.2.6.2b. |
 |
ūrjo | naptre sahasvate # RV.5.7.1d; VS.15.29d; TS.2.6.11.4d; 4.4.4.4d; MS.4.11.1d: 160.9; KS.2.15d. |
 |
ūrjo | naptre svāhā # TS.1.8.16.2; MS.2.6.13: 72.8; 4.4.7: 58.2; KS.15.8; TB.1.7.10.6; Apś.18.20.4; Mś.9.1.5.4. |
 |
ūrjo | bhāgaṃ madhumat pinvamānā (Apś.KS.40.5b, sūnṛtāvat) # MS.2.7.12c: 92.8; KS.16.12c; 40.5b; Apś.16.34.4b. See under ūrjasvatī payasā, and cf. ūrjāvad agne. |
 |
ūrṇamradasaṃ | (TSṭB.Apś. ūrṇā-) tvā stṛṇāmi (KS. ūrṇamradaḥ prathasva; Kauś. ūrṇamradaṃ prathasva) svāsasthaṃ (VS.śB. -sthāṃ) devebhyaḥ # VS.2.2,5; TS.1.1.11.1; KS.1.11; śB.1.3.3.11; 4.11; TB.3.3.6.7; Kauś.2.17. Ps: ūrṇāmradasaṃ tvā stṛṇāmi Apś.2.9.2; ūrṇamradasam Kś.2.7.22; 8.10. See uru prathasvorṇamradaṃ, and cf. asmin yajñe vi. |
 |
ūrṇamradā | vi prathasva # RV.5.5.4a. |
 |
ūrṇamradāḥ | sarasvatyāḥ # VS.21.57c; MS.3.11.5c: 148.2; TB.2.6.14.5c. |
 |
ūrdhvanabhasaṃ | (Kauś. erroneously, ūrdhvaṃ nabhasaṃ) mārutaṃ (MS. mārutaṃ devaṃ) gachatam # TS.1.3.9.2; MS.1.2.16: 27.1; KS.3.6; Kauś.45.12. See svāhākṛte ūrdhva-, and svāhordhvanabhasaṃ. |
 |
ūrdhvaṃ | panthām anupaśyamānāḥ # MS.2.13.22b: 167.18. See ṛjuṃ etc., and svargaṃ panthām. |
 |
ūrdhvaṃ | manaḥ svargyam (TA. suvargam) # MS.4.9.10: 130.9; TA.4.12.1. |
 |
ūrdhvas | tiṣṭhan mā divā svāpsīḥ # Kauś.56.12. See divā mā svā-, mā divā, and mā suṣupthāḥ. |
 |
ūrdhvas | sapta ṛṣīn upa tiṣṭhasva # PB.1.5.5. P: ūrdhvaḥ Lś.2.5.6. |
 |
ūrdhvānāṃ | rudrāṇāṃ (TA.1.17.2, rudrāṇīnāṃ) sthāne svatejasā bhāni # TA.1.17.1,2. |
 |
ūrdhvāntarikṣam | upa tiṣṭhasva # TS.3.4.2.2; KS.13.11c,12. |
 |
ūrdhvāyā | diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ # AVś.9.3.30. |
 |
ūrdhvāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.35. |
 |
ūrdhvāyai | diśe svāhā # AVP.6.13.9; VS.22.24; TS.7.1.15.1; MS.3.12.8: 163.6; KSA.1.6. |
 |
ṛk | sāma yajur vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. |
 |
ṛcāṃ | tvaḥ poṣam āste pupuṣvān # RV.10.72.11a; N.1.8a. |
 |
ṛjuḥ | pavasva vṛjinasya hantā # RV.9.97.43a. |
 |
ṛṇāti | paśvaḥ sudhiteva barhaṇā # RV.1.166.6d. |
 |
ṛṇoḥ | puro vi duro asya viśvāḥ # RV.6.18.5d. |
 |
ṛtam | ṛtapāḥ suvarvāṭ svāhā # TS.3.2.8.1. |
 |
ṛtavaḥ | stha saṃvatsare śritāḥ, māsānāṃ pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartāro viśvasya janayitāraḥ # TB.3.11.1.15. |
 |
ṛtasya | bodhy ṛtacit svādhīḥ # RV.4.3.4b. |
 |
ṛtāvas | tubhyaṃ cetate sahasvaḥ # RV.3.14.2b. |
 |
ṛtāvānaṃ | vaiśvānaram # AVś.6.36.1a; SV.2.1058a; VS.26.6a; TS.1.5.11.1a; MS.4.11.1a: 160.11; KS.4.16a; 6.10; 7.16; AB.5.19.15; Aś.8.10.3a; śś.3.3.5a; 10.10.8. P: ṛtāvānam Mś.5.1.5.32. See vaiśvānaraṃ havāmahe. |
 |
ṛtāvānaṃ | mahiṣaṃ viśvadarśatam # RV.10.140.6a; SV.2.1171a; VS.12.111a; TS.4.2.7.3a; MS.2.7.14a: 96.1; KS.16.14a; śB.7.3.1.34. |
 |
ṛtāvā | sa rohidaśvaḥ purukṣuḥ # RV.10.7.4c. |
 |
ṛtena | tvaṃ sarasvati # MS.4.14.17b: 244.8; TB.3.7.12.2b; TA.2.3.1b. |
 |
ṛtena | viśvaṃ bhuvanaṃ vi rājathaḥ # RV.5.63.7c. |
 |
ṛdhak | soma svastaye # RV.9.64.30a; SV.2.6a. |
 |
ṛdhag | dveṣaḥ kṛṇuta viśvavedasaḥ # RV.8.18.11c. |
 |
ṛdhyāsmedaṃ | sarasvati # AVś.6.94.3d. |
 |
ṛbhur | asi jagacchandāḥ # AVś.6.48.2; śB.12.3.4.5; KB.13.1.11. P: ṛbhur asi Vait.17.10. See sakhāsi jagac-, saghāsi, and svaro 'si. |
 |
ṛbhur | na kratubhir mātariśvā # RV.10.105.6c. |
 |
ṛbhur | vajro dāsvate # RV.10.144.2b. |
 |
ṛbhūṇām | ādityānāṃ sthāne svatejasā bhāni # TA.1.15.1. |
 |
ṛṣabho | 'si svargo lokaḥ # TB.3.10.4.2a. See vṛṣabho etc. |
 |
ṛṣiṃ | cakāra svapā mahobhiḥ # RV.7.88.4b. |
 |
ṛṣimanā | ya ṛṣikṛt svarṣāḥ # RV.9.96.18a; SV.2.526a; JB.3.205. |
 |
ṛṣīn | tapasvato yama # RV.10.154.5c; AVś.18.2.15c,18c. See pitṝn etc. |
 |
ṛṣe | vaiyaśva damyāyāgnaye # RV.8.23.24c. |
 |
e | asme asme suvarṇajyotiḥ # TA.4.40.1. See next but one, and e svar jyotī3ḥ. |
 |
e | āti viśvāni duritā tarema # JB.2.385; 3.195. See ati viśvāni etc. |
 |
e | ai oṃ svarṇajyotiḥ MS.4.9.21: 136.6. See under prec. but one. |
 |
eka | id rājā jagato babhūva # RV.10.121.3b; VS.23.3b; 25.11b; TS.4.1.8.4b; 7.5.16.1b; KSA.5.13b. See eko rājā, and patir viśvasya jagato. |
 |
ekaḥ | kṛṣṭīś cyāvayati pra viśvāḥ # RV.7.19.1b; AVś.20.37.1b. |
 |
ekatriṃśad | aśvavatīḥ # AVP.15.18.10a. |
 |
ekapadī | dvipadī tripadī catuṣpadī pañcapadī ṣaṭpadī saptapady aṣṭāpadī bhuvanānu prathatāṃ svāhā # TS.3.3.10.2. P: ekapadī dvipadī Apś.9.19.10. See ekapadīṃ, ekapādaṃ, and aṣṭāpadīṃ. |
 |
ekayā | ca daśabhiś ca svabhūte (AVś. cā suhūte) # AVś.7.4.1a; VS.27.33a; MS.4.6.2a: 79.6; śB.4.4.1.15a; TA.1.11.8a; Aś.5.18.5a; śś.8.3.10a. Ps: ekayā ca daśabhiś ca Kś.10.6.4; Mś.2.5.1.46; ekayā ca śś.9.23.11; Vait.9.27; Kauś.41.26. |
 |
ekavādyāṃ | jighatsvam # AVś.2.14.1b. See ekāvādyāṃ. |
 |
ekas | tvaṣṭur aśvasyā viśastā # RV.1.162.19a; VS.25.42a; TS.4.6.9.3a; KSA.6.5a; Mś.9.2.4.20a. |
 |
ekaḥ | satrā sūro vasva īśe # RV.1.71.9b. |
 |
ekaḥ | sūryo viśvam anu prabhūtaḥ # RV.8.58 (Vāl.10).2b. |
 |
ekācetat | sarasvatī nadīnām # RV.7.95.2a; MS.4.14.7a: 226.2; Aś.3.7.6. Cf. BṛhD.2.137. |
 |
ekān | na catvāriṃśate svāhā # TS.7.2.11.1; 12.1; 14.1. See ekonaca-. |
 |
ekān | na viṃśatyai svāhā # TS.7.2.11.1; 12.1; 14.1. See ekona-. |
 |
ekān | na śatāya svāhā # TS.7.2.11.1; 12.1; 14.1; MS.3.12.15: 164.13. See ekonaśa-. |
 |
ekān | na ṣaṣṭyai svāhā # TS.7.2.11.1; 12.1; 14.1. See ekonaṣa-. |
 |
ekān | nāśītyai svāhā # TS.7.2.11.1; 12.1; 14.1. See ekonāśī-. |
 |
ekāvādyāṃ | jighatsvam # AVP.2.4.1b. See ekavādyāṃ. |
 |
ekeṣāṃ | viśvataḥ prāñcam # RV.10.135.3c. |
 |
eko | anyac cakṛṣe viśvam ānuṣak # RV.1.52.14d. |
 |
eko | dādhāra bhuvanāni viśvā # RV.1.154.4d. |
 |
eko | viśvasya bhuvanasya rājā # RV.3.46.2c; 6.36.4d. Cf. under asya etc. |
 |
ejad | dhruvaṃ patyate viśvam ekam # RV.3.54.8c. |
 |
eta | u tye patayanti śvayātavaḥ # RV.7.104.20a; AVś.8.4.20a. |
 |
etaṃ | kālam evaṃbhūto 'svapan bhava # Aś.8.14.10. |
 |
etaj | jātaṃ svajānām # AVP.8.7.4a. |
 |
etat | ta (MS. tā) ājyaṃ tad gopāyasva (MS. rakṣasva) # MS.4.1.13: 18.12; KS.31.10. Cf. etat te havyaṃ. |
 |
etat | te tata svadhā # AVś.18.4.77. |
 |
etat | te tatāmaha svadhā ye ca tvām anu # AVś.18.4.76. See etat te pitāmaha. |
 |
etat | te pitar asau ye ca tvātrānu tebhyaś ca svadhā namaḥ # JG.2.2. Cf. under etat te tata ye. |
 |
etat | te pratatāmaha svadhā ye ca tvām anu # AVś.18.4.75; Vait.22.22; Kauś.88.11. See etat te pitāmaha prapitāmaha. |
 |
etat | te havyaṃ tad rakṣasva # MS.4.1.3: 5.14. Cf. etat ta ājyaṃ. |
 |
etat | tvā deva savitar vṛṇate agniṃ hotrāya saha pitrā vaiśvānareṇa # śB.1.5.1.15. See deva savitar etaṃ tvā vṛṇate 'gniṃ. |
 |
etad | astu hutaṃ tava svāhā (AVP. omits svāhā) # AVP.5.16.7d; TB.3.3.2.5d; Apś.3.4.8d; Mś.1.3.4.3d; GG.1.8.28d; KhG.2.1.26d. |
 |
etaṃ | mṛtyo 'bhi padyasva # AVP.10.12.12c. |
 |
etā | aśvā ā plavante # AVś.20.129.1; AB.6.33.2; GB.2.6.13; Aś.8.3.14; śś.12.18.1; Vait.32.20. Designated as aitaśapralāpa KB.30.5; śś.12.17.3. |
 |
etā | u vaḥ subhagā viśvarūpāḥ (KSA. viśvavārāḥ) # VS.29.5a; TS.5.1.11.2a; MS.3.16.2a: 184.6; KSA.6.2a. |
 |
etāṃ | vaiśvānara sarvadeva namo 'stu te # RVKh.10.142.9. |
 |
etāṃ | tvacaṃ lohinīṃ tāṃ nudasva # AVś.12.3.21c. |
 |
etā | viśvā cakṛvāṃ indra bhūri # RV.5.29.14a. |
 |
etā | viśvā viduṣe tubhyaṃ vedhaḥ # RV.4.3.16a. |
 |
etā | viśvā savanā tūtumā kṛṣe # RV.10.50.6a; N.5.25. |
 |
etās | te svadhā amṛtāḥ karomi # TA.6.9.1a. |
 |
etās | tvā kulyā upa yantu viśvataḥ (AVP.6.22.7c, viśvahāḥ [!]) # AVP.6.22.6c,7c. See next but one. |
 |
eti | prācī viśvavārā namobhiḥ # RV.5.28.1c. |
 |
ete | dyumnebhir viśvam ātiranta # RV.7.7.6a. |
 |
ete | naraḥ svapaso abhūtana # RV.10.76.8a. |
 |
etenāgne | brahmaṇā vāvṛdhasva # RV.1.31.18a; Aś.4.1.23; AG.1.23.24. P: etenāgne brahmaṇā śś.1.15.17. |
 |
ete | viśvāni vāryā # RV.9.21.4a. |
 |
etau | vai prāṇāpānau yan mātariśvā cāgniś ca # AVP.9.21.2. |
 |
edhantāṃ | jñātayo mama (JG. adds svāhā) # SMB.1.2.2c; PG.1.6.2d; HG.1.20.4d; MG.1.11.12d; JG.1.21d; VārG.14.18d. Cf. next. |
 |
edho | 'sy edhiṣīmahi (VārG.1.33 adds svāhā) # VS.20.23; 38.25; TS.1.4.45.3; 6.6.3.5; MS.1.3.39: 46.11; 1.10.13: 153.15; 4.8.5: 113.16; KS.4.13; 9.7; 29.3; 36.7,14; 38.5; JB.2.68; śB.12.9.2.10; TB.1.6.5.6; 2.6.6.4; KA.3.195B; Aś.3.6.26; Lś.2.12.11; Mś.1.7.4.46; Apś.7.27.16; 8.8.18; 18.10; 13.22.6; śG.2.10.3; ApMB.2.6.3 (ApG.4.11.22); MG.1.1.16; 11.24; 2.2.25; VārG.1.33; 5.31. P: edho 'si Kś.19.5.19; 26.7.39. See next. |
 |
ena | tvā vande viśvāsu dikṣu # AVP.14.8.5d. See yena tvā etc. |
 |
enasa-enaso | avayajanam (Mś. 'vayajanam) asi svāhā (VS.PB.Apś. without svāhā) # VS.8.13; PB.1.6.10; Tā.10.59; MahānU.18.1; Aś.6.12.3; Apś.13.17.9; Mś.2.5.4.8; BDh.4.3.6. Cf. under anājñātājñātakṛtasya. |
 |
enāṃsi | śiśratho viṣvag agne # MS.3.16.5d: 192.8. See vy enāṃsi. |
 |
enā | jajñānāḥ pathyā anu svāḥ # RV.10.14.2d; AVś.18.1.50d; MS.4.14.16d: 242.11. |
 |
enā | patyā tanvaṃ saṃ sṛjasva (AVś. spṛśasva) # RV.10.85.27c; AVś.14.1.21c; ApMB.1.9.4c; JG.1.22c; N.3.21. See athā patyā, and śam u patyā. |
 |
enā | rājan haviṣā mādayasva # RV.10.14.4d; AVś.18.1.60d; TS.2.6.12.6d; MS.1.6.2d: 88.13; 4.14.16d: 243.3. P: enā rājan Mś.1.5.5.17. |
 |
enā | viśvasya bhuvanasya gopāḥ # AVś.9.9.22c. See ino viśvasya. |
 |
enā | viśvāny arya ā # RV.9.61.11a; SV.2.24a; ArS.1.8a; VS.26.18a; JB.1.119; 3.40,283a. |
 |
enā | vyāghraṃ pariṣasvajānāḥ # AVś.4.8.7a; AVP.4.2.4a; MS.2.1.9a: 11.10; KS.37.9a; TB.2.7.16.4a; Apś.18.15.3a. P: enā vyāghram Mś.5.1.7.26. |
 |
enāhnedam | ahar aśīya (KS. adds svāhā) # KS.13.15d; Mś.1.6.4.21d (perhaps to be read enāhned ahar-ahar aśīya). |
 |
endra | yāhi matsva # RV.8.1.23a. |
 |
ebhir | matprattaiḥ svadhayā madadhvam # JG.2.1c. |
 |
eme | dyāvāpṛthivī viśvarūpe # VS.9.19b; śB.5.1.5.26. See under ā dyāvā-. |
 |
em | enad adya vasavo rudrā ādityāḥ svadantu (KSṭB. sadantu) # MS.4.13.2: 200.9; KS.15.13; TB.3.6.2.1. |
 |
evaṃ | tvaṃ garbham ā dhatsva # ApMB.1.2.4c. See under evaṃ garbhaṃ. |
 |
evam | aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā # JG.1.12. See under prec. |
 |
evaṃ | mamāsau vaśam etu svāhā # SMB.2.6.7d,8d. |
 |
evā | tā viśvā cakṛvāṃsam indram # RV.6.17.13a. |
 |
evā | tvam agne aśvatthān # AVP.9.29.4c. |
 |
evātharvā | pitaraṃ viśvadevam # AVP.5.2.7a. See yo 'tharvāṇaṃ. |
 |
evā | duṣvapnyaṃ sarvam # RV.8.47.17c; AVś.6.46.3c; 19.57.1c; AVP.2.37.3c. See evā ha duḥsvapnyaṃ. |
 |
evā | deva devatāte pavasva # RV.9.97.27a. Cf. sa no deva. |
 |
evā | pari ṣvajasva mām (AVP. mā) # AVś.6.8.1c; AVP.2.77.5c. |
 |
evā | pavasva draviṇaṃ dadhānaḥ # RV.9.96.12c. |
 |
evā | pavasva madiro madāya # RV.9.97.15a; SV.2.158a. |
 |
evā | pavasva suvitāya navyase # RV.9.82.5c. |
 |
evā | pitre viśvadevāya vṛṣṇe # RV.4.50.6a; AVś.20.88.6a; TS.1.8.22.2a; MS.4.11.2a: 166.9; 4.14.4: 220.5; KS.17.18a; AB.4.11.2; Aś.3.7.9; 5.18.5. P: evā pitre AB.3.30.4; TB.2.8.2.8; śś.8.3.15; 9.27.2; Mś.5.1.6.36; 5.1.9.24. |
 |
evā | pīlo rakṣo bādhasva # AVP.7.19.7c. |
 |
evā | punāno apaḥ svar gāḥ # RV.9.91.6a. |
 |
evā | yajasva tanvaṃ sujāta # RV.10.7.6d. |
 |
evā | vandasva varuṇaṃ bṛhantam # RV.8.42.2a; MS.1.2.13a: 22.10; KS.17.19a; AB.1.30.27; KB.9.6; TB.2.5.8.4a; Aś.3.7.15; Apś.10.31.6a. P: evā vandasva śś.5.14.20; 6.10.11; Apś.14.9.1; Mś.2.2.4.33. |
 |
evā | vasva indraḥ satyaḥ samrāṭ # RV.4.21.10a; Aś.3.8.1. |
 |
evāsme | indra matsva # RV.8.54 (Vāl.6).2d. |
 |
evā | ha duḥsvapnyaṃ sarvam # AVP.3.30.1c. See evā duṣvapnyaṃ. |
 |
eṣa | te tata madhumāṃ ūrmiḥ sarasvān # HG.2.13.1; ApMB.2.19.14 (ApG.8.21.6). |
 |
eṣa | te pitāmaha madhumāṃ ūrmiḥ sarasvān # HG.2.13.1; ApMB.2.19.15 (ApG.8.21.6). |
 |
eṣa | te prapitāmaha madhumāṃ ūrmiḥ sarasvān # HG.2.13.1; ApMB.2.19.16 (ApG.8.21.6). |
 |
eṣa | te yajño yajñapate sahasūktavākaḥ suvīraḥ (AVś. suvīryaḥ svāhā; KSṭS.1.4.44.3, suvīraḥ svāhā) # AVś.7.97.6; VS.8.22; TS.1.4.44.3; 6.6.2.2; MS.1.3.38: 44.16; KS.4.12; śB.4.4.4.14. Ps: eṣa te yajñaḥ Mś.1.7.2.20; 1.7.4.33; eṣa te Kś.5.2.9. |
 |
eṣa | drapso vṛṣabho viśvarūpaḥ # RV.6.41.3a. |
 |
eṣa | ma ādityaputras tan me gopāyasva # Kauś.55.15. See under asāv eṣa te deva. |
 |
eṣa | va stomo maruto namasvān # RV.1.171.2a. |
 |
eṣa | viśvavit pavate manīṣī # RV.9.97.56a. |
 |
eṣa | viśvāni vāryā # RV.9.3.4a; SV.2.608a. |
 |
eṣa | viśvāny abhy astu bhūma # RV.2.4.2c. |
 |
eṣa | viśvāny abhy astu saubhagā # RV.8.1.32c. |
 |
eṣa | vai vaiśvānaraḥ pañcamūrdhā yad dyauś ca pṛthivī ca mātariśvā cāgniś cādasāvātapan # AVP.9.21.5. |
 |
eṣā | te agne samit tayā (Mś. tayā tvaṃ) vardhasva cā ca pyāyasva # VS.2.14; śB.1.8.2.4; śś.1.12.12; Mś.1.6.1.34; Apś.3.4.6; śG.2.10.3; ApMB.2.6.11 (ApG.4.11.22); HG.1.8.4. Ps: eṣā te agne samit Apś.4.11.5; 6.9.4; śG.2.4.6; eṣā te Kś.3.5.2; PG.2.4.5. See next, and cf. tena vardhasva. |
 |
eṣā | te agne samit tayā samidhyasva # TA.4.10.4,5; 5.8.10 (bis); Apś.15.12.7. See prec. |
 |
eṣā | va ūrg eṣā vaḥ svadhā ca # JG.2.1a. |
 |
eṣāsi | śabali tāṃ tvā vidma sā na iṣam ūrjaṃ dhukṣva vasor dhārām # PB.21.3.7; Apś.22.17.10. Cf. prec. |
 |
eṣu | dyumnaṃ svar yamat # Aś.8.11.4c. See aiṣu etc. |
 |
ehi | viśvacarṣaṇe śaṃbhūr mayobhūḥ # TS.3.2.5.1. |
 |
ehi | stomāṃ abhi svara # RV.1.10.4a; śś.18.18.2. |
 |
ehy | evā hīndropehi viśvatha vidā maghavan vidā # śś.17.12.5. |
 |
aiḍād | antaryāmaḥ # TS.4.3.2.1. See svārād antar-. |
 |
aiḍān | (VSK. ailān) manthī # VS.13.57; VSK.14.7.8; MS.2.7.19: 104.10; KS.16.19; śB.8.1.2.5. See svārān manthī. |
 |
aidheva | yāman marutas tuviṣvaṇaḥ # RV.1.166.1c. |
 |
ainaṃ | catvāri vāmāni gachanti niṣkaḥ kaṃso 'śvataro hasty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.13. |
 |
ainaṃ | nayan mātariśvā parāvataḥ # RV.3.9.5c. |
 |
aindraḥ | śuṣmo viśvarūpo na āgan # AVś.9.4.22b. Cf. indrasya śuṣmam. |
 |
aindrāgnaś | ca me vaiśvadevaś (VS. mahāvaiśvadevaś; MS. kṣullakavaiśvadevaś) ca me # VS.18.20; TS.4.7.7.2; MS.2.11.5: 143.5; KS.18.11. |
 |
aindrīṃ | vācaṃ bṛhatīṃ viśvarūpām # JB.2.45,418; Lś.4.1.5. In JB. part of sugantuḥ karma. |
 |
aiṣu | dyumnaṃ svar yamat # AVś.6.35.3c; śś.10.9.17c. See eṣu etc. |
 |
aiṣu | viśvapeśasaṃ dhiyaṃ dhāḥ # RV.1.61.16c; AVś.20.35.16c. |
 |
oṃ | vā3 oṃ vā3 oṃ vā3 e ai oṃ svarṇajyotiḥ # MS.4.9.21: 136.6. |
 |
oṃ | śālakaṭaṅkaṭāya svāhā # MG.2.14.27. |
 |
oṃ | śirase svāhā # NṛpU.2.2. See śirase. |
 |
oṃ | sarvān vedāṃs tvayi dadhāmy asau svāhā # śG.1.24.8. |
 |
oṃ | suvaḥ # see oṃ svaḥ. |
 |
oṃ | suvaḥ svadhā # BDh.2.10.17.38. Cf. svaḥ svāhā. |
 |
okaḥ | kṛṇuṣva salile sadhasthe (TA. kṛṇuṣva parame vyoman) # AVś.18.3.8b; TA.6.4.2b. |
 |
okaḥ | kṛṇuṣva harivo na mardhīḥ # RV.7.25.4d. |
 |
oktā | devī sarasvatī # AVP.7.2.1b. See otā etc. |
 |
ojaḥ | kṛṣva saṃ gṛbhāya tve api # RV.10.44.4c; AVś.20.94.4c. |
 |
ojase | me varcodā varcase pavasva # VS.7.28; VSK.9.1.3; śB.4.5.6.3. |
 |
ojasvantaṃ | mām āyuṣmantaṃ varcasvantaṃ (MS. māṃ sahasvantaṃ) manuṣyeṣu kuru (Vait. āyuṣmantaṃ manuṣyeṣu kṛṇuhi) # TS.3.3.1.1; MS.4.7.3: 96.12; Aś.6.3.22; Vait.25.14. See next, ojasvy, and ojiṣṭho. |
 |
ojasvān | viśvataḥ pratyaṅ # KS.36.15c; TB.2.7.7.4c. |
 |
ojasvinīḥ | (Mś. -vinī) stha # MS.2.6.7: 68.2; KS.15.6; Mś.9.1.2.36. See ojasvatī stha. |
 |
ojasvī | vīryāvān indriyāvī bhavati pra rājasabhāyāṃ madhuparkam āpnoty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.7. |
 |
ojasvy | ahaṃ manuṣyeṣu bhūyāsam # śś.10.3.10. See under ojasvantaṃ mām. |
 |
ojaḥ | saha ojaḥ (Apś. sahaḥ saha ojaḥ; KB.śś. sahaḥ saha ojaḥ svaḥ) # AB.3.8.4; KB.3.5; GB.2.3.5; śś.1.1.39; Apś.24.14.12. |
 |
ojiṣṭho | 'haṃ manuṣyeṣu bhūyāsam # VS.8.39; śB.4.5.4.12. See under ojasvantaṃ mām. |
 |
ojīyaḥ | śuṣmin sthiram ā tanuṣva # AVś.5.2.4c. See next. |
 |
ojīyo | dhṛṣṇo sthiram ā tanuṣva # RV.10.120.4c; AVś.20.107.7c; AVP.6.1.4c. See prec. |
 |
ojo | mimāte dhruvam asya yat svam # RV.7.82.6b. |
 |
ojo | mimāno vi mṛdho nudasva # RV.10.84.2d; AVś.4.31.2d; AVP.4.12.2d. |
 |
ojo | me dāḥ (AVś. dāḥ svāhā) # AVś.2.17.1; VS.37.12; śB.14.1.3.23. See ojo mayi. |
 |
ojo | 'si saho 'si balam asi bhrājo 'si devānāṃ dhāmāmṛtam amartyas tapojās tvayīdam antar viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtaṃ viśvasya bhartā viśvasya janayitā # TB.3.11.1.21. See prec. |
 |
oṃ | ca me svaraś ca me yajñopa ca te namaś ca # Aś.1.11.15. |
 |
otā | devī sarasvatī # AVś.5.23.1b; 6.94.3b. See oktā etc. |
 |
otsūryam | anyān svāpaya # AVś.4.5.7c; AVP.4.6.7c. See āsūryam etc. |
 |
om | āpo jyotī raso 'mṛtaṃ brahma bhūr bhuvaḥ svar (TAṭā. suvar) om # TA.10.27.1; Tā.10.35; MahānU.15.2. See āpo jyotī, and śiraḥ. |
 |
oṃ | prāksvasti # AG.3.10.7. |
 |
oṃ | bhuvaḥ svadhā # BDh.2.10.17.38. Cf. bhuvaḥ svāhā. |
 |
oṃ | bhuvas svāhā # KA.1.198.16. See bhuvaḥ svāhā. |
 |
oṃ | bhūr gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubham # Kauś.69.23. See gāyatraṃ chando 'nu. |
 |
oṃ | bhūr bhuvaḥ svaḥ (BDh. suvaḥ) # GB.1.1.27; TA.1.14.4; 15.1; 16.1; 17.2; 18.1; Mś.11.9.2.5; Kauś.5.13; MG.1.2.3; 4.4,8; 5.2; VārG.8.5,8; BDh.2.10.17.27,37,42. Designated as vyāhṛtayaḥ, or mahāvyāhṛtayaḥ throughout the literature. See bhūr etc. |
 |
oṃ | bhūr bhuvaḥ svar janad om # GB.1.3.3; Vait.1.3,18; 2.1; 8.3; 30.15; Kauś.55.13; 69.23; 70.6; 90.18; 92.13. See bhūr etc. |
 |
oṃ | bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat tac cham om # GB.2.2.14; Vait.17.6. |
 |
oṃ | bhūr bhuvaḥ svas tapaḥ satyaṃ yaśaḥ śrīr ūrg iḍaujas tejaḥ puruṣo dharmaḥ śivaḥ # GDh.27.8. |
 |
oṃ | bhūr bhuvaḥ svaḥ svāhā # KA.1.198.18; Kauś.5.13. See bhūr etc. |
 |
oṃ | bhūr lakṣmīr bhuvar lakṣmīḥ svaḥ (MahānU. suvaḥ) kālakarṇī # MahānU.4.9; NṛpU.4.2. |
 |
oṃ | bhūḥ svadhā # BDh.2.10.17.38. Cf. bhūḥ svāhā. |
 |
oṃ | bhūs svāhā # KA.1.198.15. See bhūḥ svāhā. |
 |
oṃ | mām ahaṃ svargaṃ lokam abhi # JB.1.39. |
 |
oṣadhībhyaḥ | somarājñībhyaḥ svāhā # Kauś.135.9. |
 |
oṣadhībhyo | varuṇarājñībhyaḥ svāhā # Kauś.135.9. |
 |
oṣadhīs | te lomāni siṣacantu yātudhāna svāhā # AVP.2.83.2. |
 |
oṣadhe | trāyasva # VS.4.1; 5.42; 6.15; śB.3.1.2.7; 6.4.10; 8.2.12. P: oṣadhe Kś.5.2.15; 6.1.12; 6.8; PG.2.1.10. See next. |
 |
oṣadhe | trāyasvainam # TS.1.2.1.1; 3.5.1; 9.2; 6.3.3.2; 9.1; MS.1.2.1: 9.9; 1.2.14: 23.5; 1.2.16: 26.12; 3.6.2: 61.3; 3.9.3: 115.18; 3.10.1: 129.1; KS.2.1; 3.2,6; 26.3; Apś.7.2.4; 18.12; 10.5.8,10; Mś.1.8.1.6; 1.8.4.7; 2.1.1.22; AG.1.17.8; śG.1.28.12; Kauś.44.30; SMB.1.6.5; GG.2.9.14; HG.1.9.13; 2.6.7; MG.1.21.4; VārG.4.10; N.1.15. P: oṣadhe KhG.2.3.24. See prec. |
 |
o | ṣu svasāraḥ kārave śṛṇota # RV.3.33.9a. P: o ṣu Rvidh.2.2.2. |
 |
audumbara | sa tvam asmat sahasva # AVś.19.31.11d; AVP.10.5.11d. |
 |
kati | rohā(ḥ) svar ārohayanti # AVP.13.7.7a. |
 |
kanikradad | gāḥ svar apo jigāya # AVP.5.2.8d. See prec. but one. |
 |
kanikranti | vṛṣṇo aśvasya retaḥ # SV.2.1194d. |
 |
kanīyaḥ | kṛṇute svam # AVś.12.4.6d. |
 |
kanyānāṃ | viśvarūpāṇām # AVś.2.30.4c; AVP.2.17.4c. |
 |
kapilānāṃ | rudrāṇāṃ (TA.1.17.2, rudrāṇīnāṃ) sthāne svatejasā bhāni # TA.1.17.1,2. |
 |
kayā | yāti svadhayā ko dadarśa # RV.4.13.5c; 14.5c. |
 |
karat | # MG.1.14.17 (Bhāradvāja-Gṛhyasūtra 1.19, karad dadhac chivena tvā pañcaśākhena hastena etc.); VārG.16.2. See karat svāhā. |
 |
karat | payasvantaṃ goṣṭham # AVś.6.59.2c. |
 |
karad | viśvāni draviṇāni naḥ # RV.9.109.9b. |
 |
karā | naḥ pāram aṃhasaḥ svasti # AVP.15.20.3c. See parṣi ṇaḥ. |
 |
karotu | viśvacarṣaṇiḥ # KS.13.15d. See kṛṇotu etc. |
 |
kartā | naḥ svastimataḥ # RV.1.90.5c. |
 |
kartāraṃ | ca vikartāraṃ viśvakarmāṇam # PG.3.4.8a. |
 |
kartā | vīrāya suṣvaya u lokam # RV.6.23.3c. |
 |
kavaṣyo | na vyacasvatīḥ # VS.20.60a; 21.34b; MS.3.11.2b: 141.15; 3.11.3a: 144.1; KS.38.8a; TB.2.6.11.4b; 12.3a. |
 |
kavir | devo (AVP. devān) na dabhāya svadhāvān (AVP. svadhāvaḥ) # AVś.4.1.7d; AVP.5.2.7d. |
 |
kavir | manīṣī paribhūḥ svayaṃbhūḥ # VS.40.8c; īśāU.8c. |
 |
kavī | mātariśvānā paśumantaṃ mām adyāsmiñ jane kurutam # Apś.6.21.1. Cf. next. |
 |
kavyebhyaḥ | pitṛbhyaḥ svāhā # TB.3.7.14.4; Apś.14.32.2. |
 |
kaśyapasya | sthāne svatejasā bhāni # TA.1.16.1. |
 |
kasmād | aṅgāt pavate mātariśvā # AVś.10.7.2b. |
 |
kasmai | sahasraṃ śatāśvaṃ svaṃ jñātibhyo dadyām # Vait.37.14. |
 |
kāṇayā | dīyate svam # AVś.12.4.3d. |
 |
kāmaṃ | kāmadughe dhukṣva # VS.12.72a; TS.4.2.5.6a; MS.2.7.14a: 95.10; 3.2.5: 22.3; KS.16.12a; śB.7.2.2.12a; Apś.16.19.5; Mś.6.1.6.6. |
 |
kāmapradāṃ | rajanīṃ viśvarūpām # MG.2.13.6a. |
 |
kāmāya | tvā svāhā # Kauś.5.7; MG.1.10.11. Cf. kāmāyai etc. |
 |
kāmāya | parasvān # TS.5.5.21.1; KSA.7.11. |
 |
kāmāyai | tvā svāhā # VārG.14.12. Cf. kāmāya etc. |
 |
kām | u svadhām ṛṇavaḥ śasyamānaḥ # RV.7.8.3b. |
 |
kāmena | kṛtaṃ tavasaṃ svañcam # RV.6.58.4d; MS.4.14.16d: 244.1; TB.2.8.5.4d. |
 |
kāmena | mājanayat svaḥ # AVP.1.30.3d. See next but two. |
 |
kāmo | rāye havate mā svasti # RV.5.42.15c. |
 |
kāya | te grāmakāmo juhomi svāhā # śG.3.2.2. |
 |
kārur | vocāti sadane vivasvataḥ # RV.10.75.1b. |
 |
kārotarāc | chaphād aśvasya vṛṣṇaḥ # RV.1.116.7c. |
 |
kālanetre | haviṣo no juṣasva # Kauś.106.7c. |
 |
kāle | ha viśvā bhūtāni # AVś.19.53.6c. See kālo etc., and cf. indre ha viśvā and prāṇe ha. |
 |
kālo | ha viśvā bhūtāni # AVP.11.8.6c. See under kāle etc. |
 |
kālo | ha sarvasyeśvaraḥ # AVś.19.53.8c; AVP.11.8.8c. |
 |
kiṃ | subāho svaṅgure # RV.10.86.8a; AVś.20.126.8a. |
 |
kim | asmān duchunāyase ni ṣu svapa # RV.7.55.3d,4d. |
 |
kim | iṣṭāśva iṣṭaraśmir ete # RV.1.122.13c. |
 |
kim | u svasā yan nirṛtir nigachāt # RV.10.10.11b; AVś.18.1.12b. |
 |
kiyad | āsu svapatiś chandayāte # RV.10.27.8d; Vait.38.5d. |
 |
kiyad | yūyam aśvamedhasya vittha # Apś.20.5.15. |
 |
kīriś | cid dhi tvā havate svarvān # RV.6.37.1c. |
 |
kīlālodhnī | payasvatī # AVś.12.1.59b. |
 |
kutsaṃ | vātasyāśvaiḥ # RV.1.175.4d. |
 |
kutsā | ete haryaśvāya śūṣam # RV.7.25.5a. |
 |
kumudvate | tvā vātāya svāhā # MS.4.9.8: 128.8. |
 |
kuru | # AG.4.7.19; GG.4.2.39; ViDh.73.12. See kuruta, kurudhvam, kuruṣva, and oṃ kuruta. |
 |
kurūn | aśvābhirakṣati # ChU.4.17.9d. |
 |
kulāyayad | viśvayan mā na ā gan # RV.7.50.1b. |
 |
kuṣumbhakas | tad abravīt # RV.1.191.16a; śG.4.5.8. See karṇā śvāvit. |
 |
kuṣṭhaṃ | tapanti marutaḥ svādhyanduraḥ # AVP.9.29.7a. |
 |
kuṣṭho | no viśvatas pātu # AVP.1.31.4c. Cf. prec. but two. |
 |
kūṣmāṇḍāḥ | or kuṣmāṇḍāḥ (sc. mantrāḥ), kūṣmāṇḍāni or kuṣmāṇḍāni (sc. sūktāni), and kūṣmāṇḍyaḥ or kuṣmāṇḍyaḥ (sc. ṛcaḥ), also spelled kūśor kuś# GDh.19.12; 20.12; 22.36; 24.9; ViDh.56.7; 86.12; VāDh.22.9; 23.21; 28.11; BDh.1.10.19.16; 2.1.2.31; 3.7.1; 3.10.10; 4.3.8; 4.7.5; MDh.8.106; YDh.3.304; LAtDh.2.4; 3.11; VAtDh.2.4; 3.11; VHDh.8.270; śaṅkhaDh.10.2; 13.19; BṛhPDh.5.230,250; 7.33; 8.333; 9.22,246,274. Designations of series of expiatory mantras, such as yad devā devaheḍanam VS.20.14 ff.; vaiśvānarāya prativedayāmaḥ TA.2.6 ff. |
 |
kṛṇuṣva | pājaḥ (Mś.11.9.2.8, pājāḥ) prasitiṃ na pṛthvīm # RV.4.4.1a; VS.13.9a; TS.1.2.14.1a; MS.2.7.15a: 97.7; KS.10.5; 16.15a; AB.1.19.8; KB.8.4; śB.7.4.1.33; Aś.4.6.3; BDh.3.6.6; N.6.12a. Ps: kṛṇuṣva pājaḥ MS.4.11.5: 173.3; KS.6.11; TA.10.20.1; śś.5.9.11; Kś.17.4.7; Apś.16.22.4; 19.18.16; Mś.5.1.7.40; 6.1.7.5; 11.9.2.8; MahānU.13.6; kṛṇuṣva Rvidh.2.13.1. Designated as rākṣoghnīḥ (comm. kṛṇuṣva-pājīyāḥ, sc. ṛcaḥ) Apś.7.13.4. |
 |
kṛṇoti | viśvā supathā sugāni # RV.6.64.1c. |
 |
kṛṇotu | viśvacarṣaṇiḥ (JG. -carṣaṇīḥ) # TB.2.4.8.7d; Apś.6.30.10d; Mś.1.6.4.26d; SMB.2.1.15d; PG.3.1.4d; JG.1.24d. See karotu etc. |
 |
kṛṇoṣi | yac chavasā bhūri paśvaḥ # RV.6.13.5c. |
 |
kṛṇvanto | viśvam āryam # RV.9.63.5b. |
 |
kṛṇvan | viśvāny apāṃsi satyā # RV.1.70.8b. |
 |
kṛṇve | panthāṃ pitṛṣu yaḥ svargaḥ # AVś.11.1.28d,31d. |
 |
kṛtaṃ | yac chvaghnī vicinoti kāle # RV.10.42.9b; AVś.20.89.9. See kṛtam iva, and cf. kṛtaṃ na śvaghnī. |
 |
kṛtaṃ | rāye svastaye # RV.5.64.6d. |
 |
kṛtaṃ | na śvaghnī vi cinoti devane # RV.10.43.5a; AVś.20.17.5a; N.5.22. Cf. under kṛtaṃ yac. |
 |
kṛtam | iva śvaghnī vi cinoti kāle # AVś.7.50.6b. See kṛtaṃ yac, and cf. kṛtaṃ na śvaghnī. |
 |
kṛtyākṛtā | saṃbhṛtā viśvarūpā # AVś.10.1.2b,24b. |
 |
kṛtvānam | agne adharaṃ kṛṇuṣva # AVP.1.76.1d. |
 |
kṛtvī | (AVś. kṛtvā) savarṇām adadur (AVś. adadhur) vivasvate # RV.10.17.2b; AVś.18.2.33b; N.12.10b. |
 |
kṛdhi | patiṃ svapatyasya rāyaḥ # RV.2.9.5d. |
 |
kṛdhī | no adya varivaḥ svastimat # RV.9.84.1c. |
 |
kṛpā | ṇāma sthāpaḥ svāhākṛtāḥ pṛthivīm āviśata # Apś.10.14.1. |
 |
kṛṣiṃ | devāḥ svarvidaḥ # AVP.11.14.6c. |
 |
kṛṣṭīr | yo viśvā abhy asty eka it # RV.8.24.19c; AVś.20.65.1c; SV.1.387c. |
 |
kṛṣṇavyathir | asvadayan na bhūma # RV.2.4.7d. |
 |
kṛṣṇā | babhrunīkāśāḥ pitṝṇām agniṣvāttānām # VS.24.18. |
 |
kṛṣyai | no viśvavārāyai # AVP.15.22.7c. |
 |
ke | apsu svāsūrvarāsu pauṃsye # RV.10.50.3d. |
 |
ketave | manave brahmaṇe devajātave svāhā # ApMB.2.21.7 (ApG.8.22.7). |
 |
ketaḥ | saketaḥ suketas (MS. ketaḥ suketaḥ saketas; KS. ketas suketas saketas) te na ādityā ājyaṃ (MS. haviṣo) juṣāṇā (KS. ādityā juṣāṇā asya haviṣo) viyantu (MS.KS. vyantu svāhā) # TS.1.5.3.3; MS.1.7.1: 110.4; 1.7.5: 114.7; KS.8.14; 9.3. |
 |
ketur | viśvaṃ bhuvanam āviveśa # TB.3.7.10.1b; Apś.9.18.15b. Cf. under keṣu viśvaṃ. |
 |
keśī | viśvaṃ svar dṛśe # RV.10.136.1c; AVP.5.38.1c; N.12.26c. |
 |
keśī | viśvā bhuvanāni vidvān # TS.3.2.2.2b. |
 |
keṣu | (Vait. keṣv idaṃ) viśvaṃ bhuvanam ā viveśa # Aś.10.9.2d; śś.16.6.1d; Vait.37.1d. See teṣu etc., yeṣu etc., and cf. ketur viśvaṃ. |
 |
keṣv | idaṃ etc. # see keṣu viśvaṃ. |
 |
ko | viśvāhā dviṣataḥ pakṣa āsate # RV.6.47.19c. |
 |
kauberakā | viśvavāsaḥ # HG.2.3.7a. See miśravāsasaḥ. |
 |
kratuprāvā | jaritā śaśvatām avaḥ # RV.10.100.11a. |
 |
kratūdakṣābhyāṃ | me varcodā varcase pavasva # VS.7.27; VSK.9.1.2; śB.4.5.6.2. See dakṣakratubhyāṃ. |
 |
kratvā | nipāti vṛjanāni viśvā # RV.1.73.2b. |
 |
kratvā | mahāṃ anuṣvadham # RV.1.81.4a; SV.1.423a. |
 |
kravyādo | vṛktvy api (AVś. vṛṣṭvāpi) dhatsvāsan # RV.10.87.2d; AVś.8.3.2d. |
 |
krāṇā | rudrā maruto viśvakṛṣṭayaḥ # RV.10.92.6a. |
 |
krimer | viśvasya tarhaṇī # AVś.2.31.1b; AVP.2.15.1b. |
 |
krīḍanti | krīḍā vidatheṣu ghṛṣvayaḥ # RV.1.166.2b. |
 |
kva | prepsan pavate mātariśvā # AVś.10.7.4b. |
 |
kva | vo 'śvāḥ kvābhīśavaḥ # RV.5.61.2a. |
 |
kva | syā vo marutaḥ svadhāsīt # RV.1.165.6a; MS.4.11.3a: 169.1; KS.9.18a; TB.2.8.3.5a. |
 |
kvevāsīn | mātariśvā tadānīm # AVś.10.8.39d. |
 |
kvo | viśvāni saubhagā # RV.1.38.3c. |
 |
kṣatram | ojo me pinvasva # KS.5.2; 32.2; TB.3.7.6.6; Apś.4.6.2. |
 |
kṣatraṃ | punar iṣṭaṃ pūrtaṃ svāhā # AB.7.21.3. |
 |
kṣatraṃ | me dhukṣva # śś.4.9.2; Kś.3.4.13. |
 |
kṣatrāya | pinvasva (TA. pīpihi) # VS.38.14; śB.14.2.2.27; TA.4.10.1. See asmai kṣatrāya pavate. |
 |
kṣatreṇāgne | svena (VSṭS. svāyuḥ) saṃ rabhasva # AVś.2.6.4a; AVP.3.33.5a; VS.27.5a; TS.4.1.7.2a; MS.2.12.5a: 149.2; KS.18.16a. |
 |
kṣamā | rapo viśvaṃ no astu bheṣajam # AVś.6.57.3c. |
 |
kṣarad | dhiraṇyaṃ śucayo 'nu svāḥ # AVś.5.1.3b. See kṣurad etc. |
 |
kṣarad | viśvāni mandraḥ svarvit # RV.9.109.8b. |
 |
kṣāṃ | vapanti viṣitāso aśvāḥ # RV.6.6.4b. |
 |
kṣāmā | ye viśvadhāyasaḥ # RV.10.176.1c. |
 |
kṣāmeva | viśvā bhuvanāni yasmin # RV.6.5.2c; TS.1.3.14.3c; KS.7.16c. |
 |
kṣipreṣave | devāya svadhāvne (TB. svadhāmne) # RV.7.46.1b; TB.2.8.6.8b; N.10.6b. |
 |
kṣumantaṃ | vājaṃ svapatyaṃ rayiṃ dāḥ # RV.2.4.8d. |
 |
kṣurad | dhiraṇyaṃ śucayo 'nu svāḥ # AVP.6.2.3b. See kṣarad etc. |
 |
kṣuro | nāmāsi svadhitis te pitā # HG.1.9.10. |
 |
kṣetraṃ | gām aśvaṃ puruṣaṃ vobhayādat # AVP.5.36.7d. |
 |
kṣetrasya | pataye svāhā # TS.1.8.13.3; MS.2.6.11: 70.9; KS.15.7. |
 |
khaḍgo | (VS. erroneously, khaṅgo) vaiśvadevaḥ # VS.24.40; VSK.26.44; MS.3.14.21: 177.4. |
 |
khanitrimā | uta vā yāḥ svayaṃjāḥ # RV.7.49.2b. |
 |
kham | aṅkṣva tvacam aṅkṣva # TB.3.7.5.2c; Apś.2.10.4c; Mś.1.2.6.18. |
 |
gachāmitrān | pra padyasva (TSṭB.Apś. viśa) # RV.6.75.16c; SV.2.1213c; VS.17.45c; TS.4.6.4.4c; TB.3.7.6.23c; Apś.3.14.3c. See jayāmitrān. |
 |
gandharvajuṣṭāṃ | prati no juṣasva # RVKh.10.151.6b. |
 |
gandharvas | tvā viśvāvasuḥ pari dadhātu viśvasyāriṣṭyai # VS.2.3; śB.1.3.4.2. P: gandharvaḥ Kś.2.8.1. See gandharvo 'si viśvā-. |
 |
gandharvasya | viśvāvasor mukham asi # śG.1.19.2. |
 |
gandharvāya | janavide (ApMB. jani-) svāhā # ApMB.1.4.2 (ApG.2.5.2); MG.1.10.8; VārG.14.10. |
 |
gandharvo | 'si viśvāvasuḥ # TS.1.1.11.1; MS.1.1.12: 7.10; KS.1.11; TB.3.3.6.8; Apś.2.9.5; JG.1.19. P: gandharvo 'si Mś.1.2.6.8. See gandharvas tvā. |
 |
gabhastayo | niyuto viśvavārāḥ # TB.2.7.13.4b. |
 |
gabhiṣag | rūpam apagūhamānaḥ # AVś.19.56.2d. Cf. viṣvaṅvarūpam. |
 |
gambhīraya | ṛṣvayā yo ruroja # RV.6.18.10c. |
 |
garbhaṃ | dhattaṃ svastaye # TB.2.4.5.7c. See garbhān etc. |
 |
garbhaṃ | dhehi sarasvati # RV.10.184.2b; AVś.5.25.3b; AVP.12.3.4b; SMB.1.4.7b; ApMB.1.12.2b; HG.1.25.1b; MG.2.18.2b; JG.1.22b. See prec., and cf. jāyāṃ devī, and putraṃ devī. |
 |
garbham | aśvatary asahāsau # PG.3.13.5c. See next. |
 |
garbham | aśvataryā iva # ApMB.2.22.2d; HG.1.15.3c. See prec. |
 |
garbhaṃ | prajām ejate viśvarūpām # AVP.11.1.9b. |
 |
garbhān | dhattaṃ svastaye # śś.3.18.14c. See garbhaṃ etc. |
 |
garbhā | viśvasya bhūtasya # śB.12.4.4.4c. So the text for garbho etc., q.v. |
 |
garbhebhyo | maghavā viśvadarśataḥ # RV.1.146.5d. |
 |
garbho | viśvasya bhūtasya # AVś.5.25.7c; 6.95.3c; AVP.12.3.6c; VS.12.37c; TS.4.2.3.3c; MS.2.7.10c: 88.9; KS.16.10c; śB.6.8.2.4c; 12.4.4.4c (text, erroneously, garbhā). |
 |
gavāṃ | kulmiṃ jīvasa ā yuvasva # TS.2.4.5.2d. |
 |
gavām | aśvānāṃ vayasaś ca viṣṭhāḥ # AVś.12.1.5c. |
 |
gavāṃ | poṣaṃ svaśvyam (TB. svaśviyam) # RV.1.93.2d; 9.65.17b; SV.2.185b; MS.4.14.18d: 248.3; TB.2.8.7.9d. |
 |
gave | 'śvāya yachata # RV.8.30.4d. |
 |
gavyā | somāso aśvayā # RV.9.64.4b; SV.1.482b; 2.384b; JB.1.94; 3.136b. |
 |
gavyur | aśvayur īyate # RV.4.31.4c. |
 |
gā | aśvān puruṣān paśūn # Mś.6.1.2.26b. See gām aśvaṃ puruṣaṃ. |
 |
gām | aśvaṃ rathyam indra saṃ kira # RV.6.46.2c; AVś.20.98.2c; SV.2.160c; VS.27.38c; MS.2.13.9c: 159.3; KS.39.12c; ā.5.1.6.2; Apś.17.8.7. |
 |
gām | aśvaṃ rāsi vīravat # RV.9.9.9b. |
 |
gām | aśvaṃ sanuyām iti # RV.10.119.1b. |
 |
gām | aśvaṃ dhānyaṃ vasu # AVP.8.12.9b. |
 |
gām | aśvam abhyañjanam # RV.8.78.2b. |
 |
gām | aśvaṃ pipyuṣī duhe # RV.8.14.3c; AVś.20.27.3c; SV.2.1186c. |
 |
gām | aśvaṃ puruṣaṃ jagat (AVś. paśum; RVKh. aśvān puruṣān aham) # RVKh.5.87.2d; AVś.8.7.11d; TA.6.5.3b; 10.1.5b; MahānU.2.10b; ApMB.1.9.10b; HG.1.18.5b. See gā aśvān, and cf. gaur aśvaḥ. |
 |
gām | aśvaṃ poṣayitnv ā # RV.4.57.1c; TS.1.1.14.2c; MS.4.11.1c: 160.4; KS.4.15c; ApMB.2.18.47c; N.10.15c. |
 |
gām | aśvān puruṣān etc. # see gām aśvaṃ puruṣaṃ. |
 |
gāyatraṃ | chando 'nu pra jāyasva # TS.1.3.7.1; 6.3.5.3; KS.3.4; 26.7; Lś.3.5.5; Apś.7.13.2; Kauś.69.23. |
 |
gāyatriyās | triṣṭubho jagatyā abhibhūtyai svāhā # TS.3.1.7.1. |
 |
gāyatrī | chandasāṃ viśvarūpā # TS.4.4.12.1b; MS.3.16.4b: 187.16; KS.22.14b; Aś.4.12.2b. See gāyatreṇa chandasā viśvarūpam. |
 |
gāyatrī | triṣṭub jagatī vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. |
 |
gāyatreṇa | chandasāṅgirasvat (MS.KS. chandasā) pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ā bhara (MS. bharā) # VS.11.9; MS.2.7.1: 74.13; KS.16.1; śB.6.3.1.38. See next but two. |
 |
gāyatreṇa | chandasādade aṅgirasvat # TS.4.1.1.3. See prec. but two. |
 |
gāyatreṇa | chandasā pṛthivyāḥ etc. # see gāyatreṇa chandasāṅgirasvat etc. |
 |
gāyatreṇa | chandasā viśvarūpam # AVP.15.1.2b. See gāyatrī chandasāṃ. |
 |
gāva | iva grāmaṃ yūyudhir ivāśvān # RV.10.149.4a. |
 |
gāvo | aśvāḥ puruṣā ajāvayaḥ # AVś.11.2.9d. |
 |
gāvo | dāsyo 'śvān # RVKh.5.87.15d. |
 |
gāvo | na vajrin svam oko acha # RV.6.41.1c; TB.2.4.3.12c. |
 |
gāvo | no aśvān anv etu pūṣā # TB.3.1.2.10b. |
 |
gāvo | ma uta payasvatīḥ # AVP.2.76.3d. |
 |
gāvo | madāya ghṛṣvayaḥ # RV.9.101.8b; SV.2.169b. |
 |
gāvo | hiraṇyaṃ dhanam annapānaṃ sarveṣāṃ śriyai svāhā # Tā.10.63. |
 |
gira | indrāya sadane vivasvataḥ # RV.1.53.1b; AVś.20.21.1b. |
 |
girayo | na svatavaso raghuṣyadaḥ # RV.1.64.7b. |
 |
girāṃ | viśvāyur vṛṣabho vayodhāḥ # RV.3.31.18b. |
 |
girir | na yaḥ svatavāṃ ṛṣva indraḥ # RV.4.20.6a. |
 |
girir | na viśvatas (SV.JB. viśvataḥ) pṛthuḥ patir divaḥ # RV.8.98.4c; AVś.20.64.1c; SV.1.393c; 2.597c; JB.3.232c. |
 |
girīṃr | ajrāṃ apaḥ svar vṛṣatvanā # RV.8.15.2c; AVś.20.61.5c; 62.9c. |
 |
giro | juṣasva # AVP.2.7.5b. See next. |
 |
giro | juṣasva vajrī naḥ # Aś.6.3.1b. See prec. |
 |
giro | ma indram upa yanti viśvataḥ # RV.3.51.2b. |
 |
giro | vardhantu viśvahā # RV.8.44.22b. |
 |
girau | jātaḥ svar ahāsi # AVP.7.7.6a. |
 |
gīrbhir | u svayaśasaṃ gṛṇīmasi # RV.10.92.14b. |
 |
guhāyāṃ | viśvamūrtiṣu (PrāṇāgUḷVyāsaDh. viśvatomukhaḥ) # TA.10.31.1b; Tā.10.68b; MahānU.15.6b; PrāṇāgU.1b; LVyāsaDh.2.17b; śaṅkhaDh.9.16b. |
 |
guhā | santaṃ subhaga viśvadarśatam # RV.5.8.3c; TS.3.3.11.2c; JB.1.64c; śB.12.4.4.2c; Mś.5.1.2.17c. |
 |
guhā | santaṃ mātariśvā mathāyati # RV.1.141.3d. |
 |
gṛtsaṃ | kaviṃ viśvavidam amūram # RV.3.19.1b. |
 |
gṛbhṇāmi | medhyām uśatīṃ svastaye # AVP.14.5.2a. |
 |
gṛṣṭiṃ | dhenum adhijarāyuṃ svadhām # AVP.11.5.8a. |
 |
gṛham | indra jūjuvānebhir aśvaiḥ # RV.5.29.9b. |
 |
gṛhā | mā bibhītopamaḥ svastye vo 'smāsu ca prajāyadhvaṃ mā ca vo gopatī riṣat # Aś.2.5.17. Metrical. |
 |
gṛhyā | gṛhṇāno bahudhā vi cakṣva # AVś.5.20.4b; AVP.9.27.3b. |
 |
goarṇasi | tvāṣṭre aśvanirṇiji # RV.10.76.3c. |
 |
gojid | aśvajitau bhare # AVP.1.72.3b. |
 |
gojid | bhūyāsam aśvajit # AVś.7.50.8c; AVP.1.49.1c. |
 |
gotrā | śikṣan dadhīce mātariśvane # RV.10.48.2d. |
 |
godhā | pari saniṣvaṇat # RV.8.69.9b; AVś.20.92.6b. |
 |
gopāya | naḥ svastaye (KS. no aprayuchan) # TS.1.2.3.1c; MS.1.2.3c: 12.4; KS.2.4c. |
 |
gobhir | aśvair abhi gṛṇanti rādhaḥ # RV.10.7.2b. |
 |
gobhir | aśvair vasubhiḥ # AVP.3.22.6a. |
 |
gobhir | aśvaiḥ śatakrato # RV.1.16.9b. |
 |
gobhir | no aśvaiḥ samanaktu yajñam # TB.3.1.1.10d. |
 |
gobhiḥ | saṃnaddho asi (AVP.15.11.8c, -ddho ratha) vīḍayasva (VSK. vīlayasva) # RV.6.47.26c; AVś.6.125.1c; AVP.15.11.8c; 15.12.4c; VS.29.52c; VSK.31.20c; TS.4.6.6.5c; MS.3.16.3c: 186.8; KSA.6.1c; SMB.1.7.16c; N.2.5; 9.12c. |
 |
gomad | agne aśvavad bhūri puṣṭam # AVP.1.96.3c; KS.40.5c; Apś.16.34.4c. Cf. next but one. |
 |
gomad | aśvavad upa saṃ nudeha # TB.3.1.1.8d. |
 |
gomad | aśvavan mayy astu puṣṭam # AVś.18.3.61d. Cf. prec. but one. |
 |
gomad | aśvāvad idam astu pra bhūma # ApMB.2.15.1d. |
 |
gomad | aśvāvad rathavac ca rādhaḥ # RV.7.77.5d. |
 |
gomad | aśvāvad rathavat suvīram # RV.5.57.7a. P: gomad aśvāvat śś.6.10.8. |
 |
gomad | aśvāvad rathavad vyantaḥ # RV.7.27.5c. |
 |
gomad | ū ṣu nāsatyā (VS. ṇāsatyā, followed, without fusion, by aśvāvad) # RV.2.41.7a; VS.20.81a; Aś.4.15.2. P: gomad ū ṣu śś.6.6.2. |
 |
gomad | dhanavad aśvavat puruṣavad dhiraṇyavat suvīravat svāhā # Apś.6.29.1d. |
 |
gomad | dhanavad aśvavad ūrjasvat # TB.3.7.9.9c; Apś.13.25.3c. |
 |
gomantaṃ | rayiṃ naśate svasti # RV.5.4.11d; TS.1.4.46.1d; KS.10.12d; ApMB.2.11.6d. |
 |
goman | na indo aśvavat # RV.9.105.4a; SV.1.574a; 2.961a. |
 |
gomān | aśvavān ayam astu prajāvān # AVś.6.68.3d. Cf. aśvavān gomān. |
 |
gor | aśvasya pra dātu naḥ # RV.8.52 (Vāl.4).5d. |
 |
govit | pavasva vasuvid dhiraṇyavit # RV.9.86.39a; SV.2.305a; JB.3.84; PB.13.1.1. |
 |
goṣā | u (SV. goṣātir) aśvasā asi # RV.9.61.20c; SV.2.166c. |
 |
gaur | aśvaḥ puruṣaḥ paśuḥ # AVś.8.2.25b; TA.6.11.2b. Cf. gām aśvaṃ puruṣaṃ. |
 |
gnābhir | viśvābhir aditim anarvaṇam # RV.10.92.14c. |
 |
gnās | tvā devīr viśvadevyāvatīḥ (MS. -devyavatīḥ) pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe (TS. aṅgirasvac chrapayantūkhe; MS. aṅgirasvañ śrapayantūkhe) # VS.11.61; TS.4.1.6.2; MS.2.7.6: 81.12; 3.1.8: 10.6; KS.16.6; śB.6.5.4.7. P: gnās tvā TS.5.1.7.2; KS.19.7. |
 |
granther | jyāyā iṣvāḥ # AVP.11.2.12c. |
 |
grasetām | aśvā vi muceha śoṇā # RV.3.35.3c. |
 |
graha | viśvajanīna niyantar viprāyāma te (KS. nyantar vipra ā satī) # MS.1.11.4: 165.13; KS.14.3. Cf. next, and ye grahāḥ. |
 |
grāme | vidhuram (HG. vikhuram) ichantī svāhā # ApMB.2.14.1f; HG.2.3.7d. |
 |
grāvāṇaṃ | nāśvapṛṣṭhaṃ maṃhanā # RV.8.26.24c. |
 |
grāvāṇaś | ca me svaravaś ca me # TS.4.7.8.1. |
 |
grīṣmasyāhaṃ | devayajyayaujasvāṃs tejasvān (Mś. -aujasvān vīryavān) bhūyāsam # KS.4.14; Mś.1.4.1.27. |
 |
ghaneva | viṣvag duritāni vighnan # RV.9.97.16c. |
 |
ghaneva | viṣvag vi jahy arāvṇaḥ # RV.1.36.16a. |
 |
gharma | gharme śrayasva # MS.1.1.9: 5.5; 4.1.9: 11.8. |
 |
gharma | madhumataḥ pitṛmato vājimato bṛhaspatimato viśvadevyāvataḥ # Vait.14.7. |
 |
gharma | yā te divi śug yā gāyatre chandasi yā brāhmaṇe yā havirdhāne tāṃ ta etenāvayaje svāhā # TA.4.11.1. P: gharma yā te divi śuk TA.5.9.1; Apś.15.13.2,3. See next, yā te gharma divi śug, and ā te gharma divyā śug. |
 |
gharma | yā te 'ntarikṣe śug yā traiṣṭubhe chandasi yā rājanye yāgnīdhre tāṃ ta etenāvayaje svāhā # TA.4.11.1. P: gharma yā te 'ntarikṣe śuk Apś.15.13.3. See next, yā te gharmāntarikṣe śug yā triṣṭubhy, and yā te gharmāntarikṣe śug yā traiṣṭubhe. |
 |
gharma | yā te pṛthivyāṃ śug yā jāgate chandasi yā vaiśye yā sadasi tāṃ ta etenāvayaje svāhā # TA.4.11.2. P: gharma yā te pṛthivyāṃ śuk Apś.15.13.3. See next, yā te gharma pṛthivyāṃ śug yā gāyatre, and yā te gharma pṛthivyāṃ śug yā jagatyāṃ. |
 |
gharmāya | tvā # Mś.4.3.8. Cf. gharmāya śaṅkṣva. |
 |
gharmāya | dīṣva # VS.38.3; śB.14.2.1.10; Kś.26.5.4. |
 |
gharmāya | śaṅkṣva # MS.4.9.7: 127.9. See next two, and cf. gharmāya tvā. |
 |
gharmāya | śinkṣva # KA.2.121. See prec. two. |
 |
gharmo | 'si viśvāyuḥ # VS.1.22; TS.1.1.8.1; MS.1.1.9: 5.5; 4.1.9: 11.7; KS.1.8; 31.7; śB.1.2.2.7; TB.3.2.8.4; Apś.1.24.6; Mś.1.2.3.20. P: gharmo 'si Kś.2.5.19. |
 |
ghṛtaṃ | duhānā viśvataḥ prapītāḥ (TB.ApMB. prapīnāḥ) # RV.7.41.7c; AVś.3.16.7c; AVP.4.31.7c; VS.34.40c; TB.2.8.9.9c; ApMB.1.14.7c. |
 |
ghṛtam | agner vadhryaśvasya vardhanam # RV.10.69.2a. |
 |
ghṛtaṃ | pavasva dhārayā # RV.9.49.3a; SV.2.787a. |
 |
ghṛtavatīm | adhvaryo (Aś. -yoḥ) srucam āsyasva # TS.2.5.9.6; śB.1.5.2.1; TB.3.5.4.1; Aś.1.4.11; śś.1.6.16. P: ghṛtavatīm Kś.3.2.16. |
 |
ghṛtasnuvā | rohitā dhuri dhiṣva # RV.3.6.6b. |
 |
ghṛtasya | dhārā upa yanti viśvataḥ # RV.1.125.4d; TS.1.8.22.5d; MS.4.11.2d: 165.6; KS.11.12d. |
 |
ghṛtād | ullupto (AVP.4.23.6a, ulapto) madhumān payasvān # AVś.19.33.2a; 46.6a; AVP.4.23.6a; 11.13.2a. See prec. |
 |
ghṛtena | tvaṃ tanvaṃ (TS. tanuvo) vardhayasva # RV.10.59.5d; VS.12.44c; TS.3.1.4.4c; 4.2.3.4c; MS.1.7.1c: 108.11; śB.6.6.4.12; Apś.7.6.5c; Mś.1.7.3.40c; N.10.40d. See ghṛtasyāgne. |
 |
ghṛtena | dyāvāpṛthivī ā pṛṇethām (MSṃś. ā pṛṇa; JB. ā prīṇīthām, read prīṇāthām; Lś. ā prīṇāthāṃ svāhā) # TS.1.3.1.2; 6.2.10.5; MS.1.2.11: 21.2; 1.2.14: 23.12; 3.8.9: 108.6; 3.9.3: 117.10; KS.2.12; 3.3; 25.10; 26.5; JB.1.72; Lś.1.7.7; Apś.7.9.10; 11.10.4; Mś.1.8.2.11; 2.2.3.20. See next. |
 |
ghṛtena | mucyasvainasaḥ # AVP.5.18.6c. |
 |
ghoṣibhya | (HG. ghoṣibhyaḥ) svāhā # HG.2.9.2; ApMB.2.18.35. |
 |
ghnanto | viśvā apa dviṣaḥ # RV.9.63.26c; SV.2.1051c. |
 |
ghraṃsaṃ | rakṣantaṃ pari viśvato gayam # RV.5.44.7c. |
 |
cakāra | viśvam ātmanvat # AVś.13.1.52d. |
 |
cakram | iva navyasy ā vavṛtsva # RV.3.61.3d. |
 |
cakriṃ | viśvāni cakraye # RV.1.9.2c; AVś.20.71.8c. |
 |
cakrir | yo viśvā bhuvanābhi sāsahiḥ # RV.3.16.4a. |
 |
cakṣuḥ | (sc. śundhasva devayajyāyai) # Kauś.44.21. |
 |
cakṣur | me dāḥ (AVś. dāḥ svāhā) # AVś.2.17.6; MS.4.9.3: 124.2; KA.2.85. See under cakṣur dehi. |
 |
cakṣuṣā | me cakṣur dīkṣatāṃ svāhā # Apś.10.8.7. See under prec. |
 |
cakṣuṣā | rūpāṇy aśīya svāhā # PG.1.19.4. |
 |
cakṣus | te mayi juhomy asau svāhā # KBU.2.4. |
 |
caturbhyaḥ | śatebhyaḥ svāhā # TS.7.2.19.1; KSA.2.9. |
 |
catuṣpāc | cakre dvipadām abhisvare # AVś.13.3.25c. See catuṣpād eti. |
 |
catuṣpād | eti dvipadām abhisvare # RV.10.117.8c. See catuṣpāc cakre. |
 |
catuḥsahasraṃ | gavyasya paśvaḥ # RV.5.30.15a. |
 |
catvāro | mā maśarśārasya śiśvaḥ # RV.1.122.15a. |
 |
cano | dadhiṣva no giraḥ # AVś.20.127.14d. |
 |
cano | dadhiṣva pacatota somam # RV.10.116.8b; N.6.16b. |
 |
candra | candrābhir gṛṇate yuvasva # RV.6.6.7d. |
 |
candramā | asy āditye śritaḥ, nakṣatrāṇāṃ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.12. |
 |
candramāḥ | punarasuḥ svāhā # TB.2.5.7.3. |
 |
candramā | vā asvapno vāyur anavadrāṇas tau pra padye tābhyāṃ namo 'stu tau mottarato gopāyetām # PG.3.4.17. |
 |
candrāt | te mana spṛṇomi svāhā # śB.11.8.4.6; Kś.25.6.11. |
 |
candreṇa | devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ tena tvā śamayāmy asau svāhā # śG.1.16.3. |
 |
camasādhvaryo | unnayasvobhayataḥ śukraṃ kuruṣva # Apś.12.26.4. |
 |
camūṣu | dhīra uśate tavasvān # RV.9.97.46b. |
 |
caratv | āsīno yadi vā svapann api # GB.1.5.5b. See tiṣṭhann āsīno. |
 |
caran | pakvam udumbaram # śś.15.19b. See caran svādum. |
 |
caritrāṇi | (sc. śundhasva devayajyāyai) # Kauś.44.24. |
 |
caruṃ | prakṣālayādhiśrayāpa opya taṇḍulān āvapasva nekṣaṇena yodhayann āsva mā śiro grahīḥ # Kauś.87.12. |
 |
caṣālaṃ | ye aśvayūpāya takṣati # RV.1.162.6b; VS.25.29b; TS.4.6.8.2b; MS.3.16.1b: 182.8; KSA.6.4b. |
 |
cāruṃ | madāya ghṛṣvaye # RV.8.64.12b. |
 |
cittaṃ | vijñātam agniṃ prayujaṃ svāhā # VS.11.66; TS.4.1.9.1; MS.2.7.7: 82.8; KS.16.7; śB.6.6.1.17. |
 |
cittaṃ | ca cittiś ca # TS.3.4.4.1; MS.1.4.14: 64.1; Apś.5.24.1; PG.1.5.9; ApMB.1.10.9 (ApG.3.8.10). Cf. cittaṃ ca svāhā. |
 |
cittaṃ | ca svāhā # HG.1.3.9. Cf. cittaṃ ca cittiś. |
 |
cittir | apāṃ dame viśvāyuḥ # RV.1.67.10a. |
 |
cittiś | ca svāhā # HG.1.3.9. Cf. cittaṃ ca cittiś. |
 |
citrāmaghā | viśvam anu prabhūtā # RV.7.77.3d. |
 |
citrā | rodhasvatīr anu # RV.1.38.11b. |
 |
citriyād | aśvatthāt saṃbhṛtā bṛhatyaḥ # TB.1.2.1.7a; Apś.5.6.1a. |
 |
cuknate | (var. lects. cuknute, cuṅkrate, and vuknate) svāhā # Kś.25.12.3. |
 |
cyavano | naśyatād itaḥ (ApMB. ita) svāhā # PG.1.16.23d; ApMB.2.13.8,9; HG.2.3.7c; JG.1.8d. |
 |
chandaḥpakṣe | etc. # see chandasvatī etc. |
 |
chandāṃsi | gacha svāhā # VS.6.21; TS.1.3.11.1; 6.4.1.3; MS.1.2.18: 28.2; 3.10.7: 138.16; śB.3.8.4.16. See chando gacha. |
 |
chandāṃsi | yajñe (AVP. yajñaṃ) marutaḥ svāhā # AVś.5.26.5; AVP.9.2.2. |
 |
chando | gacha svāhā # KS.3.8. See chandāṃsi gacha. |
 |
chāyeva | viśvaṃ bhuvanaṃ sisakṣi # RV.1.73.8c. |
 |
chinneva | naur bandhanāt pra plavasva # AVP.3.37.6d. See prec. |
 |
jagac | ca viśvam udiyarṣi bhānunā # RV.10.37.4b. |
 |
jagdhā | vitṛṣṭir jagdho vyadhvaro jagdho maśaka svāhā # ApMB.2.16.17 (ApG.7.18.6). See prec. |
 |
jagdho | maśako jagdhā vicaṣṭir (ApMB. vitṛṣṭir) jagdho vyadhvaraḥ (ApMB. vyadhvara svāhā) # HG.2.16.5; ApMB.2.16.15 (ApG.7.18.6). |
 |
jagdho | vyadhvaro jagdho maśako jagdhā vitṛṣṭi svāhā # ApMB.2.16.16 (ApG.7.18.6). See prec. |
 |
jaghāna | vṛtraṃ svadhitir vaneva # RV.10.89.7a. |
 |
jajanad | (TB. text, erroneously, prajanad) indram indriyāya svāhā (omitted in MS.) # MS.1.9.1: 131.5; TB.2.2.3.5; TA.3.2.1,2; śś.10.15.6. |
 |
janad | adbhir atharvāṅgirobhir amuṃ mayi kāmaṃ ni yunajmi svāhā # ApMB.2.21.5 (ApG.8.22.7). |
 |
janayan | prajā bahudhā viśvarūpāḥ # Kauś.124.2b,3b. |
 |
janayan | mitraṃ tanve svāyai # RV.10.8.4d. |
 |
janayas | tvāchinnapatrā devīr viśvadevyāvatīḥ (MS. -devyavatīḥ) pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe # VS.11.61; MS.2.7.6: 81.14; 3.1.8: 10.10; KS.16.6; śB.6.5.4.8. P: janayas tvāchinnapatrāḥ KS.19.7. See varūtrayo janayas. |
 |
janāṃś | ca sarvān svāpaya # AVP.4.6.2c. See striyaś ca sarvāḥ. |
 |
janād | viśvajanīnāt # AVś.7.45.1a; Kauś.36.25. |
 |
janānāṃ | ca nyañcanī # AVś.5.5.2d. Cf. śaśvatāṃ ca. |
 |
janāya | viśvadohasaḥ # RV.1.130.5g. |
 |
janiṣṭa | hi jenyo agre ahnām # RV.5.1.5a; KS.16.3a. See janiṣvā hi. |
 |
janiṣvā | (MS. janiṣva) hi jenyo agre ahnām # TS.4.1.3.4a; 5.1.4.5; MS.2.7.3a: 77.17. P: janiṣvā hi jenyaḥ Apś.16.3.7. See janiṣṭa hi. |
 |
janmeva | nityaṃ tanayaṃ juṣasva # RV.3.15.2c. |
 |
jamadagniḥ | kaśyapaḥ svādv etat # AVP.2.28.5a; 5.28.4c. |
 |
jambhayā | kṛkadāśvam # RV.1.29.7b; AVś.20.74.7b. |
 |
jambhebhir | viśvam uśadhag vanāni # RV.7.7.2d. |
 |
jayāmitrān | pra padyasva # AVś.3.19.8c; 11.10.18d; AVP.1.56.4c. See gachāmitrān. |
 |
jayāyai | tvā svāhā # MG.1.10.11. |
 |
jarāṃ | su gacha pari dhatsva vāsaḥ # AVś.19.24.5a; AVP.15.6.2a. See jarāṃ gachāsi. |
 |
jarāṃ | gachāsi (PG. gacha) pari dhatsva vāsaḥ # PG.1.4.12a; ApMB.2.2.7a (ApG.4.10.10); HG.1.4.2a. See jarāṃ su. |
 |
jarāmṛtyuḥ | prajayā saṃ viśasva # AVś.19.24.8b; AVP.15.6.5b. |
 |
jarāmṛtyuṃ | (text jarāṃ mṛtyuṃ) dīrgham āyuḥ svasti # AVś.8.2.11b. |
 |
jarāmṛtyur | jarāyur jarācakṣur jarāsvaḥ # AVP.1.80.4. |
 |
jaremaṃ | dhāpayatāṃ viśvarūpā # AVP.7.11.9e. |
 |
jahātu | vacanaṃ svam # AVP.6.23.11c. |
 |
jahi | prajāṃ nayasva ca # AVś.1.8.3b; AVP.4.4.9b. |
 |
jahi | rakṣo maghavan randhayasva # RV.3.30.16d. |
 |
jahi | viśvā apa dviṣaḥ # RV.9.8.7b; SV.2.534b. |
 |
jahi | viśvān rakṣasa indo atriṇaḥ # RV.9.86.48c. |
 |
jahi | śatrūṃr apa mṛdho nudasva # RV.3.47.2c; VS.7.37c; TS.1.4.42.1c; MS.1.3.23c: 38.6; TB.2.4.7.11d; TA.10.1.11c; MahānU.20.2c. |
 |
jahi | śatrūn prati randhayasva # AVP.3.27.6a. |
 |
jahi | śatrūn vi mṛdho nudasva # AVP.6.9.10a. |
 |
jahur | viśvāni bhojanā sudāse # RV.7.18.15d. |
 |
jāgataṃ | chando 'nuprajāyasva # TS.1.3.7.1; KS.3.4. P: jāgatam KS.26.7; Lś.3.5.5; Apś.7.13.2; Kauś.69.23. |
 |
jāgatena | chandasāṅgirasvat (MS. chandasā) # VS.11.10; MS.2.7.1: 74.15; śB.6.3.1.39. See jāgatena tvā chandasādade. |
 |
jāgatena | chandasā viśvavedāḥ # Apś.4.7.2b. |
 |
jāgatena | tvā chandasādade 'ṅgirasvat # TS.4.1.1.4. See jāgatena chandasāṅgi-. |
 |
jātaṃ | viśvaṃ sayāvabhiḥ # RV.10.22.11d. |
 |
jātaṃ | viṣvāco ahataṃ viṣeṇa # RV.1.117.16d. |
 |
jātavedasa | upadiśyasya sthāne svatejasā bhāni # TA.1.18.1. |
 |
jātavedāḥ | pra yachatu (śG.VārG. add svāhā) # AVś.19.64.1d; śG.2.10.3d; VārG.5.34d. |
 |
jātavedo | vahemaṃ (śś. vahasvainaṃ) sukṛtāṃ yatra lokaḥ (TA. lokāḥ) # TA.6.1.4; śś.4.14.36. See nayā hy. |
 |
jātavedo | havir idaṃ juṣasva # Aś.2.2.17b; Apś.6.5.7b; Mś.1.6.1.15b; HG.2.17.2b. See jātavedaḥ prati. |
 |
jātūṣṭhirasya | pra vayaḥ sahasvataḥ # RV.2.13.11c. |
 |
jātau | viśvasya bhuvanasya gopau # RV.2.40.1c; TS.1.8.22.5c; MS.4.11.2c: 163.15; KS.8.17c. |
 |
jānann | ṛtaṃ prathamaṃ yat svarṇaram # RV.9.70.6c. |
 |
jāmiḥ | sindhūnāṃ bhrāteva svasrām # RV.1.65.7a. |
 |
jāmīnām | agnir apasi svasṝṇām # RV.3.1.11d. |
 |
jāyamānād | asūsvaḥ # AVś.10.10.23b. |
 |
jāyasvāgne | 'śvatthāt # AVP.12.5.1a. |
 |
jāyāṃ | devī sarasvatī # AVP.2.9.5b. Cf. under garbhaṃ dhehi sarasvati. |
 |
jāyeva | yonāv araṃ viśvasmai # RV.1.66.5b. |
 |
jigharmy | agniṃ haviṣā (KS. manasā) ghṛtena # RV.2.10.4a; TS.4.1.2.4a; 5.1.3.2; KS.16.2a; 19.3. P: jigharmy agnim Apś.16.3.1. See ā tvā jigharmi, and ā viśvataḥ. |
 |
jitam | asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam # AVś.16.8.1--27. |
 |
jiṣṇave | yogāya viśvāni mā bhūtāny upa tiṣṭhantu # AVś.10.5.6. |
 |
jiṣṇor | aśvasya vājinaḥ # RV.4.39.6b; AVś.20.137.3b; SV.1.358b; VS.23.32b; VSK.35.57b; TS.1.5.11.4b; 7.4.19.4b; MS.1.5.1b: 66.6; KS.6.9b; PB.1.6.17b. P: jiṣṇoḥ VHDh.3.214. |
 |
jihmānām | ūrdhvaḥ svayaśā (AVP. svayasām) upasthe # RV.1.95.5b; AVP.8.14.5b; MS.4.14.8b: 227.4; TB.2.8.7.4b; Apś.16.7.4b; N.8.15b. |
 |
jihvā | pavitram aśvināsan (TB. aśvinā saṃ) sarasvatī # VS.19.88b; MS.3.11.9b: 154.2; KS.38.3b; TB.2.6.4.4b. |
 |
jihve | varcasvatī bhava # AVP.4.22.5c. |
 |
jīvanaṃ | ca diśo diśa (MahānU. diśaḥ; HG. diśa svāhā) # TA.10.1.5d; MahānU.2.9d; ApMB.1.9.9d; HG.1.18.5d. |
 |
jīvo | garbho na mṛtaḥ sa jīvāt (KS. na mṛtaḥ svāhā) # KS.35.13d; TB.3.7.10.6d; Apś.14.29.1d. |
 |
jīvo | jīviṣyan svargo lokaḥ # TB.3.10.1.3. |
 |
jīvo | mṛtasya carati svadhābhiḥ # RV.1.164.30c; AVś.9.10.8c. |
 |
juṣanta | viśvāny asya karma # RV.1.148.2c. |
 |
juṣantāṃ | havyam āhutam # TS.4.2.4.3c; MS.2.7.11c: 89.16; KS.16.11c. See juṣantāṃ yajñam, and cf. juṣasva havyam āhutam. |
 |
juṣasva | naḥ samidham agne adya # RV.7.2.1a. P: juṣasva naḥ samidham Aś.3.2.6. Cf. BṛhD.5.160. |
 |
juṣasvendrā | gurasva ca # RV.3.52.2b. |
 |
juṣāṇa | indra ājyasya menihā valagahā trātā trāyatāṃ svāhā # AVP.2.51.2. |
 |
juṣāṇaḥ | sūryo vetu svāhā # VS.3.10c; śB.2.3.1.38. P: juṣāṇaḥ sūryaḥ Vait.7.11. |
 |
juṣāṇaḥ | soma ājyasya menihā valagahā trātā trāyatāṃ svāhā # AVP.2.51.3. |
 |
juṣāṇāḥ | pitara ājyasya trātāras trāyantāṃ svāhā # AVP.2.50.4. |
 |
juṣāṇāni | mahāṃsi savanāny ājyasya vyantu svāhā # śś.6.3.8. |
 |
juṣāṇā | nirṛtir vetu svāhā # MS.2.6.1: 64.4; 4.3.1: 39.5; KS.13.5 (bis); 15.1; Mś.9.1.1.12. See eṣa te nirṛte. |
 |
juṣāṇā | maruta ājyasya trātāras trāyantāṃ svāhā # AVP.2.50.3. |
 |
juṣāṇā | viśve devā ājyasya menihano valagahanas trātāras trāyantāṃ svāhā # AVP.2.51.4. |
 |
juṣāṇo | agnir ājyasya trātā trāyatāṃ svāhā # AVP.2.50.1. See next. |
 |
juṣāṇo | agnir ājyasya menihā valagahā trātā trāyatāṃ svāhā # AVP.2.51.1. See prec. |
 |
juṣāṇo | agnir vetu svāhā # VS.3.10c; Vait.7.11c; śB.2.3.1.37. |
 |
juṣāṇo | aptur ājyasya vetu svāhā (TS.6.3.2.2, omits svāhā) # VS.5.35; TS.1.3.4.1; 6.3.2.2; MS.1.2.13: 22.5; KS.3.1; śB.3.6.3.8. Ps: juṣāṇo aptuḥ KS.26.2 (ter); Kś.8.7.2; Mś.2.2.4.24; juṣāṇaḥ Apś.11.16.16. |
 |
juṣāṇo | asya haviṣo ghṛtasya vīhi svāhā # KS.9.5; Apś.8.12.4. See under asya ghṛtasya. |
 |
juṣāṇo | 'dhvājyasya vetu svāhā # VSK.11.1.4; śB.5.3.1.11. P: juṣāṇo 'dhvājyasya vetu Kś.15.3.13. |
 |
juṣāṇo | bṛhaspatir ājyasya trātā trāyatāṃ svāhā # AVP.2.50.5. See next. |
 |
juṣāṇo | bṛhaspatir ājyasya menihā valagahā trātā trāyatāṃ svāhā # AVP.2.51.5. See prec. |
 |
juṣāṇau | mitrāvaruṇāv ājyasya trātārau trāyetāṃ svāhā # AVP.2.50.2. |
 |
juṣethāṃ | yajñam amṛtam asmāsu dhattam (AVP. dhattaṃ svāhā) # AVś.5.6.8b; AVP.6.11.7d. |
 |
juṣethāṃ | viśvā havanā matīnām # RV.6.69.4c. |
 |
juṣṭaṃ | devebhyo havyaṃ ghṛtāvat (TS. ghṛtavat svāhā) # TS.1.3.10.1; MS.1.2.17: 27.2. P: juṣṭaṃ devebhyaḥ Mś.1.8.5.13. |
 |
juṣṭir | asi juṣasva naḥ # TS.1.6.3.2. |
 |
juhutā | viśvakarmaṇe # TS.4.6.2.6d; VārG.15.10d. |
 |
juhomi | viśvakarmaṇe # VS.17.78b; TS.5.5.4.3b; MS.2.10.6b: 139.10; KS.39.3b; śB.9.2.3.42. |
 |
juhve | manuṣvad uparāsu vikṣu # RV.4.37.3c. |
 |
jetā | pavasva sanitā dhanāni # RV.9.90.3b; SV.2.759b. |
 |
jyeṣṭhatātiṃ | barhiṣadaṃ svarvidam (TS. suvar-) # RV.5.44.1b; VS.7.12b; TS.1.4.9.1b; KS.4.3b; śB.4.2.1.9b. See jyeṣṭharājaṃ barhi-. |
 |
jyeṣṭhaṃ | maryādam ahvayan svastaye (AVP. svasti) # AVś.5.1.8b; AVP.6.2.7d. |
 |
jyeṣṭharājaṃ | barhiṣadaṃ svardṛśam # MS.1.3.11b: 34.4. See jyeṣṭhatātiṃ. |
 |
jyeṣṭhaś | ca mantro viśvacarṣaṇe # RV.10.50.4d; TS.3.4.11.4d; MS.4.12.6d: 197.7; KS.23.12d. |
 |
jyeṣṭhābhir | vyaśvavat # RV.8.23.23b. |
 |
jyog | ajītā ahatāḥ syāma (JG. adds svāhā) # TS.5.7.2.4d; KS.13.15d; PG.3.2.2d; JG.2.3d. See jyog jītā, and jyog jīvā. |
 |
jyotiḥ | paśyantā (Lś. -ta) uttaram # MS.2.12.5b: 149.12; 4.9.27b: 140.5; Lś.2.12.10b. See jyotiṣ etc., paśyanto jyotir, and svaḥ paśyanta. |
 |
jyotir | asi viśvarūpaṃ viśveṣāṃ devānāṃ samit (KS. viśvarūpaṃ marutāṃ pṛṣatī) # VS.5.35; KS.3.1; śB.3.6.3.6; Apś.7.9.2. P: jyotir asi Kś.5.4.26. |
 |
jyotir | asi vaiśvānaraṃ pṛśniyai dugdham # TS.3.2.6.1. |
 |
jyotir | ahaṃ virajā vipāpmā bhūyāsaṃ svāhā # TA.10.51.1--57.1; 60.1; Tā.10.65 (quinq.); 10.66 (oct.); MahānU.20.15--21,24,25; BDh.3.8.12. |
 |
jyotir | janāya śaśvate # RV.1.36.19b; SV.1.54b; JB.3.98b. |
 |
jyotir | na viśvam abhy asti dakṣiṇā # RV.8.24.21c; AVś.20.65.3c. |
 |
jyotir | yajñena kalpatāṃ svāhā # VS.18.29; 22.33. |
 |
jyotir | viśvaṃ svar dṛśe # RV.9.61.18c; SV.2.241c. |
 |
jyotir | viśvasmai bhuvanāya kṛṇvatī (RV.4.14.2b, kṛṇvan) # RV.1.92.4c; 4.14.2b. |
 |
jyotir | vaiśvānaraṃ bṛhat # RV.9.61.16c; SV.1.484c; 2.239c; JB.3.60. |
 |
jyotiś | ca me svaś (TS. suvaś) ca me (VS. me yajñena kalpantām) # VS.18.1; TS.4.7.1.1; MS.2.11.2: 140.11; KS.18.7. |
 |
jyotiṣā | tvā vaiśvānareṇopatiṣṭhe # TB.2.5.8.8d; Aś.2.5.7d. See jyotiṣā vo, and vaiśvānarasya tvā. |
 |
jyotiṣā | vo vaiśvānareṇopatiṣṭhe # TB.1.2.1.27d; Apś.6.25.2d. See under jyotiṣā tvā. |
 |
jyotiṣīmatasya | sthāne svatejasā bhāni # TA.1.16.1. |
 |
jyotiṣmatīs | tamasvarīr undatīḥ suphenāḥ # TS.2.4.7.2b. See under undatīs. |
 |
jyotiṣmad | bhrājamānaṃ mahasvat # TB.3.12.3.4b. |
 |
jyotiṣmāṃs | tejasvān ātapaṃs tapann abhitapan # TB.3.10.1.1. |
 |
jyotiḥ | sūryaḥ sūryo jyotiḥ svāhā # VS.3.9; śB.2.3.1.35. P: jyotiḥ sūryaḥ Kś.4.15.11. |
 |
jyote | 'dite sarasvati mahi viśruti # VS.8.43b; śB.4.5.8.10b. |
 |
ta | enaṃ svasti jarase vahantu (AVP. nayātha) # AVś.7.53.4d; AVP.1.14.2d. See svasty enaṃ jarase. |
 |
taṃ | rakṣasva # VS.5.39; 8.1; TS.3.2.10.1; MS.1.2.13: 22.12; 1.3.9: 33.10; 4.1.13: 18.11; KS.3.1; 4.2; śB.3.6.3.18; 4.3.5.8; Apś.12.21.12. See taṃ gopāya. |
 |
taṃ | viśva upa gachatha # RV.6.52.8c. |
 |
taṃ | viśvakarman pra muñcā svastaye # AVś.2.35.3d; TS.3.2.8.2d; MS.2.3.8d: 36.19. Cf. tato viśvakarman. |
 |
taṃ | vai devāḥ svar ā rohayanti # AVP.11.5.3d. |
 |
taṃ | śagmāso aruṣāso aśvāḥ # RV.7.97.6a; KS.17.18a. P: taṃ śagmāsaḥ śś.9.24.8. |
 |
taṃ | śaśvatīṣu mātṛṣu # RV.4.7.6a. |
 |
taṃ | śiśītā svadhvaram # RV.8.40.11a. |
 |
taṃ | sarasvantam avase huvema (AVś. havāmahe; KS. johavīmi) # RVKh.7.96.1d; AVś.7.40.1d; TS.3.1.11.3d (bis); MS.4.10.1d: 142.14; KS.19.14d (bis); Aś.3.8.1d; śś.6.11.8d. Cf. sarasvantam avase. |
 |
taṃ | supratīkaṃ sudṛśaṃ svañcam # RV.6.15.10a; TS.2.5.12.5a; KS.7.16a. P: taṃ supratīkam Aś.4.13.7. |
 |
taṃ | hi śaśvanta (MS. -tā) īḍate # RV.5.14.3a; TS.4.3.13.8a; MS.4.10.1a: 143.9; KS.19.14a; śś.2.2.6. P: taṃ hi śaśvantaḥ MS.4.10.5: 155.8. |
 |
taṃ | hi svarājaṃ vṛṣabhaṃ tam ojase (SV. -sā) # RV.8.61.2a; AVś.20.113.2a; SV.2.584a. |
 |
taṃ | hotar upahvayasva # KB.28.6; śś.7.6.4; Kś.9.12.11; Apś.12.26.3. See puṇyam ayaṃ. |
 |
takman | na ta ihāśvāḥ # AVP.5.21.8a. |
 |
takman | sārthinam ichasva # AVP.12.1.3a. |
 |
takmānaṃ | viśvadhāvīrya (AVP.12.1.4c, -vīryā followed by a-) # AVś.5.22.3c; 19.39.10c; AVP.7.10.10c; 12.1.4c. |
 |
takmānaṃ | viśvaśāradam # AVś.9.8.6c; 19.34.10c; AVP.1.32.5c; 11.3.10c. |
 |
takṣakāya | vaiśāleyāya svāhā # śG.4.18.1. |
 |
takṣaṇena | tekṣaṇīyasāyur asya prāṇān vṛṅkṣva # JB.1.129. |
 |
taṃ | kṛtye 'bhinivartasva # AVś.10.1.7c. |
 |
taṃ | gūrdhayā svarṇaram # RV.8.19.1a; SV.1.109a; 2.1037a; JB.2.328. |
 |
taṃ | gopāya (KS.śG. gopāyasva) # KS.31.10; AG.1.20.7; śG.2.18.3; ApMB.2.3.31. See taṃ rakṣasva, and cf. gopāyata, gopāya mā, tāṃ go-, and tvaṃ go-. |
 |
taj | juṣasva kṛdhi mā devavantam # RV.6.47.10d. |
 |
taj | juṣasva jaritur ghoṣi manma # RV.6.5.6d. |
 |
taj | juṣasva yaviṣṭhya # AVś.19.64.3d; VS.11.73d,74d; TS.4.1.10.1d (bis); MS.2.7.7d (bis): 83.8,10; KS.16.7d (bis); śB.6.6.3.5d,6d. See tā juṣasva, and cf. taṃ juṣasva yaviṣṭhya. |
 |
taj | juṣasva svāhā # VS.8.22. Cf. taṃ juṣasva, and taṃ juṣasva svāhā. |
 |
taṃ | caiva pradaha svāhā # JG.1.4. |
 |
taṃ | jahi tena mandasva tasya pṛṣṭīr api śṛṇīhi # AVś.16.7.12. |
 |
taṃ | juṣadhvaṃ svāhā # śś.4.19.8. |
 |
taṃ | juṣasva # TS.1.8.6.1,2; MS.1.10.4: 144.4; 1.10.20: 160.5. See under taj juṣasva svāhā. |
 |
taṃ | juṣasva yaviṣṭhya # RV.3.28.2c. Cf. under taj juṣasva yaviṣṭhya. |
 |
taṃ | juṣasva svāhā # VS.3.57; 9.35; KS.9.7; 36.14; śB.2.6.2.9; 5.2.2.3; 3.1.13; Apś.8.18.1. See under taj juṣasva svāhā. |
 |
tataḥ | pariṣvajīyasī # AVś.10.8.25c. |
 |
tatas | tvam asi jyāyān viśvahā mahān # AVś.9.2.19c--24c. |
 |
tato | yajñas tāyate viśvadānīm # KS.31.14d; Mś.1.2.4.5d. See tato yajño. |
 |
tato | yajño jāyate viśvadāniḥ # TB.3.3.9.10d; Apś.2.1.3d. See tato yajñas. |
 |
tato | vi tiṣṭhe bhuvanānu (AVś. -ni) viśvā # RV.10.125.7c; AVś.4.30.7c. |
 |
tato | viśvakarman pra mumugdhy enam # AVP.1.88.1d. Cf. taṃ viśvakarman. |
 |
tato | viṣvaṅ vyakrāmat # RV.10.90.4c; VS.31.4c; TA.3.12.2c. See tathā viṣvaṅ, and tathā vy akrāmad. |
 |
tat | karotu samṛdhyatāṃ svāhā # JG.1.20d. |
 |
tat | te rukmo na rocata svadhāvaḥ # RV.4.10.6d; TS.2.2.12.7d; MS.4.12.4d: 190.5. |
 |
tat | te sahasva īmahe # RV.8.43.33a. |
 |
tat | puruṣasya viśvam (MS. devam) ājānam agre # MS.2.7.15d: 96.16; TA.3.13.1d; Apś.16.29.2d. See tan martyasya. |
 |
tatra | jāgṛto asvapnajau satrasadau ca devau # VS.34.55d; N.12.37d. |
 |
tatra | hvayasva yatamā priyā te # AVś.12.3.1b. |
 |
tatrā | siñcasva vṛṣṇyam # AVP.5.12.5c. |
 |
tatredaṃ | viśvaṃ bhuvanam adhi śritam # KS.18.1d. |
 |
tatro | tvaṃ vi vartasva # AVP.2.77.4c. |
 |
tat | saṃ dhatsvājyenota vardhayasva # AVP.2.39.2c; TB.3.7.13.1c; Vait.24.1c. See next. |
 |
tat | saṃdhatsvota rohayasva # Mś.2.5.4.24c. See prec. |
 |
tathā | devī sarasvatī # AVP.11.14.4e. |
 |
tathā | viṣvaṅ vyakrāmat # ArS.4.4c. See next, and tato viṣvaṅ. |
 |
tathā | vy akrāmad viṣvaṅ # AVś.19.6.2c; AVP.9.5.2c. See prec., and tato viṣvaṅ. |
 |
tad | agnir anumanyatām ayam (PG. iyaṃ svāhā) # PG.1.6.2d; HG.1.20.3d. |
 |
tad | agnir vaiśvakarmaṇaḥ # VS.18.64c,65c; TS.5.7.7.2c,3c; KS.40.13c (ter); śB.9.5.1.49c,50c. |
 |
tad | anyasyām adhi śritam # AVś.1.32.4b; TB.3.7.10.3b; Apś.9.14.2b. See viśvam anyasyām etc. |
 |
tad | aśvaḥ # MS.2.13.14: 163.12; KS.39.4; Apś.16.28.1. |
 |
tad | aśvinā pari dhattaṃ svasti # TS.2.4.7.1d. See tam aśvinā etc. |
 |
tad | aśvināv aśvayujopayātām # TB.3.1.2.10a. |
 |
tad | asmān pātu viśvataḥ # AVś.19.20.3d; AVP.1.108.3d. Cf. under so asmān pātu. |
 |
tad | asmai navyam aṅgirasvad arcata # RV.2.17.1a. P: tad asmai navyam Aś.6.4.10; śś.9.13.3. |
 |
tad | ātmānaṃ svayam akuruta # TA.8.7.1c; TU.2.7.1c. |
 |
tad | ā rabhasva durhaṇo # RV.10.155.3c; AVP.6.8.7c. |
 |
tad | āhuḥ svasya gopanam # AVś.12.4.10d. |
 |
tad | uc chrayasva dyaur iva # AVś.6.142.2c. |
 |
tad | uśanti viśva ime sakhāyaḥ # RV.9.96.4c. |
 |
tad | dādhāra pṛthivīṃ viśvarūpam # AVś.10.8.11c. |
 |
tad | duṣvapnyaṃ prati muñcāmi sapatne # AVś.9.2.2c. |
 |
tad | rakṣasva # MS.4.1.3: 5.14; 4.1.13: 18.12. |
 |
tad | rāsva bhunajāmahai # RV.7.81.5d. |
 |
tad | rudrāya svayaśase # RV.1.129.3e. |
 |
tad | rodasī śṛṇutaṃ viśvaminve # RV.10.67.11d; AVś.20.91.11d. |
 |
tad | vāṃ narāv aśvinā paśva"iṣṭī # RV.1.180.4c. |
 |
tad | viśvam abhibhūr asi # RV.8.89.6c; SV.2.780c. |
 |
tad | viśvam upa jīvati # RV.1.164.42d; TB.2.4.6.12d; TA.10.11.1d; MahānU.11.2d; N.11.41d. |
 |
tanā | pṛthivyā uta viśvavedāḥ # RV.3.25.1b. |
 |
tanūnapād | asuro viśvavedāḥ (AVś. bhūripāṇiḥ) # AVś.5.27.1d; AVP.9.1.1d; VS.27.12a; TS.4.1.8.1a; MS.2.12.6a: 149.16; KS.18.17a. |
 |
tanūpāc | (Poona ed. text and comm. tanūnapāc) ca sarasvatī # TB.2.6.18.1b. See tanūpāś ca. |
 |
tanūpāś | ca sarasvatī # VS.21.13b; KS.38.10b. See tanūpāc ca. |
 |
tanūṣu | viśvā bhuvanā ni yemire # RV.10.56.5c. |
 |
tanūṣu | viśvā bheṣajāni dhattam # AVP.1.109.4b. See viśvā tanūṣu etc. |
 |
tantuṃ | tataṃ peśasā saṃvayantī # VS.20.41c. See peśasvatī. |
 |
tantuṃ | tanuṣva pūrvyam (RV.8.13.14c, pūrvyaṃ yathā vide) # RV.1.142.1c; 8.13.14c. |
 |
taṃ | te juhomi manasā vaṣaṭkṛtam # RV.10.17.12d; VS.7.26d; GB.2.2.12; śB.4.2.5.2; Vait.16.17d; Mś.2.4.3.29d; 6.26d. See svāhākṛtam indrāya. |
 |
taṃ | te badhnāmi jarase svastaye # AVś.19.33.4d; AVP.11.13.4d. See under tat te badh-. |
 |
taṃ | tvā pari ṣvajāmahe # RV.10.133.2e; AVś.20.95.3e; SV.2.1152e. |
 |
taṃ | tvā pra padye saguḥ sāśvaḥ sapuruṣaḥ # KS.38.14. |
 |
taṃ | tvā bhaga praviśāni svāhā # TA.7.4.3; TU.1.4.3. |
 |
taṃ | tvā madāya ghṛṣvaye # RV.9.2.8a; SV.2.394a; JB.3.137a. |
 |
taṃ | tvā vayaṃ viśvavāra # RV.1.30.10a. |
 |
taṃ | tvā vayaṃ haryaśvaṃ śatakratum # RV.8.53 (Vāl.5).2c. |
 |
taṃ | tvāśvā yathā ratham # AVP.2.55.2a. |
 |
taṃ | tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyāt pāhi # AVś.6.46.2; 16.5.1--6. |
 |
taṃ | tvendragraha prapadye saguḥ sāśvaḥ # Apś.14.26.1d. |
 |
taṃ | (KS. tat) tvendragraha prapadye (Apś. praviśāni) saguḥ sāśvaḥ sapūruṣaḥ saha yan me 'sti (Apś. asti) tena # KS.35.10; Apś.14.26.1. Cf. under tat tvā pra viśāmi. |
 |
taṃ | devāsaḥ prati gṛbhṇanty aśvam # RV.1.162.15d; VS.25.37d; TS.4.6.9.2d; MS.3.16.1d: 183.11; KSA.6.5d. |
 |
tan | naḥ prabrūhi nārada # śś.15.17d. See tan ma ācakṣva. |
 |
tan | nas trāyatāṃ tanvaḥ sarvato (Apś. tan no viśvato) mahat # KS.38.14c; Apś.16.19.1c. See tan me tanvaṃ. |
 |
tan | no rāsva sumaho bhūri manma # RV.4.11.2d. |
 |
taṃ | no viśvā avasyuvaḥ # RV.9.43.2a. |
 |
tan | no vaiśvānaraḥ pracodayāt # MahānU.3.6c. |
 |
tan | ma ācakṣva nārada # AB.7.13.2d. See tan naḥ prabrūhi. |
 |
tan | me astu svadhā namaḥ # HG.2.15.9d. |
 |
tan | me gopāya (Kauś. gopāyasva) # MS.1.5.14 (bis): 83.2,14; 4.9.24 (quater): 137.8,10,11,13; KS.7.3 (bis),11 (bis); Apś.6.24.6; Mś.1.6.3.7; Kauś.55.15. |
 |
tan | me juṣasva śipiviṣṭa havyam # RV.7.99.7b; SV.2.977b; TS.2.2.12.4b; KS.6.10b. |
 |
tan | me 'rādhi (Kauś. rāddham; JG. -rādhi svāhā) # VS.2.28; TS.1.6.6.3; TA.4.41.6 (bis); Kauś.56.7; JG.1.12. See tenārātsyam. |
 |
tan | me rādhyatām (JG. adds svāhā) # VS.1.5; TS.1.5.10.3; śB.1.1.1.2; TB.3.7.4.7,8; TA.4.41.4 (bis); śś.4.8.3; Mś.1.7.2.24; Kauś.56.6; SMB.2.4.6; JG.1.12 (quater). Cf. tan me sam-. |
 |
tapati | varṣan virāḍ rāvaṭ (KS. rāvat) svāhā # MS.2.4.7: 44.3; KS.11.9. See ā tapati etc. |
 |
tapanti | śatruṃ svar na bhūma # RV.7.34.19a. |
 |
tapasarṣayaḥ | (MahānU. -ṛṣayaḥ) suvar (TB. svar) anvavindan # TB.3.12.3.1b; TA.10.63.1b; MahānU.22.1b. |
 |
tapasā | ye svar yayuḥ (TA. suvar gatāḥ) # RV.10.154.2b; AVś.18.2.16b; TA.6.3.2b. |
 |
tapasi | juhomi (Mś. adds svāhā) # TA.3.6.1; Mś.1.8.1.1. |
 |
tapas | teja svadhāmṛtam # JB.3.373c. |
 |
tapasyā | nāma sthāpaḥ svāhākṛtāḥ pṛthivīm āviśata # Apś.10.14.1. |
 |
tapasyābhyo | 'dbhyaḥ svāhā # Kś.25.11.28. |
 |
tapā | tapasva tapasā tapiṣṭha # Apś.14.29.3d. See next. |
 |
tapā | tapiṣṭha tapasā tapasvān # RV.6.5.4d; KS.35.14d. See prec. |
 |
tapā | vṛṣan viśvataḥ śociṣā tān # RV.6.22.5c; AVś.20.36.8c. |
 |
tapojā | amuro dakṣiṇataḥ pavase nabhasvān # AVP.2.69.2. |
 |
tapo | 'si loke śritam, tejasaḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ # TB.3.11.1.2. |
 |
tapto | vāṃ gharmo nakṣati (AVś. nakṣatu) svahotā # AVś.7.73.5a; AB.1.22.3; Aś.4.7.4a; śś.5.10.18a. |
 |
tapyethām | (and vikāra, tapyasva) # Mś.1.2.3.8. |
 |
tam | aṃhasaḥ pīparo dāśvāṃsam # RV.4.2.8d. |
 |
tam | aṅgirasvan namasā saparyan # RV.3.31.19a. |
 |
tam | ajarebhir vṛṣabhis tava (Apś. tapa) svaiḥ # RV.6.5.4c; KS.35.14c; Apś.14.29.3c. |
 |
tam | arcata viśvamitrā havirbhiḥ # AVś.18.3.63c; 4.54c. |
 |
tam | aśvinā paridhattaṃ svastaye (KS. svasti) # KS.11.13d; Mś.5.2.6.19d. See tad aśvinā etc. |
 |
tam | aśvinā pratigṛhyā svastaye # AVP.2.61.5c. |
 |
tamasā | kṛtaṃ tamaḥ karoti tamasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. |
 |
tam | ā ni ṣīda svāno nārvā # RV.1.104.1b. |
 |
tam | ā pavasva deva soma # RV.9.67.30b. |
 |
tam | ā rabhasva samidhā yaviṣṭha # RV.10.87.8c; AVś.8.3.8c. |
 |
tam | induḥ pari ṣasvaje # RV.9.12.5c; SV.2.550c. |
 |
tam | īḍiṣva ya āhutaḥ # RV.8.43.22a. |
 |
tam | īḍiṣva yo arciṣā # RV.6.60.10a; SV.2.499a; KB.25.15; PB.14.2.6. P: tam īḍiṣva śś.12.1.5. |
 |
tam | ukṣamāṇaṃ rajasi sva ā dame # RV.2.2.4a. |
 |
tam | eva viśve papire svardṛśaḥ # RV.2.24.4c; N.10.13c. |
 |
taṃ | pratnathā pūrvathā viśvathemathā # RV.5.44.1a; VS.7.12a; TS.1.4.9.1a; MS.1.3.11a: 34.4; KS.4.3a; KB.24.9; śB.4.2.1.9a; N.3.16. P: taṃ pratnathā VS.33.21,33,47,58,73; Aś.9.9.13; 10.2; śś.10.13.22; 11.12.13; 15.3.10,11; Kś.9.6.11; Apś.12.14.15; Mś.2.3.5.8. Cf. BṛhD.5.44 (B). |
 |
taṃ | mātariśvānaṃ devam # AVP.1.107.6c. |
 |
tayā | tvaṃ viśvato asmān # AVP.14.4.7c; NīlarU.17c. See tayāsmān. |
 |
tayā | tvam agne vardhasva # AG.1.21.1c. |
 |
tayā | devatayāṅgirasvad dhruvaḥ sīda # VS.27.45; śB.8.1.4.8; TA.4.19.1. |
 |
tayā | devatayāṅgirasvad dhruvā sīda # VS.12.53 (bis); 13.19,24; 14.12,14; 15.58; TS.4.2.4.4 (bis); 9.2; 3.6.2; 4.3.3; 5.5.2.4 (bis); 5.4; 6.3; MS.2.7.11: 90.3 (bis); 2.7.15 (bis): 98.1,4; 2.7.16 (quinq.): 99.5,7,9,12,15; 2.8.7: 111.12; 2.8.14 (ter): 117.9,12,14; 2.13.14 (bis): 163.7,14; 2.13.20 (bis): 165.13; 166.11; KS.16.11 (bis),16; 38.13; 39.3 (ter),4 (ter); 40.3 (ter),5; śB.6.1.2.28; 7.1.1.30 (bis); TB.3.10.2.1 (quater); 11.1.1--21; 6.2 (bis); 12.6.6; TA.4.17.1; 18.1; Apś.6.9.4; 16.11.4; 21.6; 23.10 (bis); 17.25.1; 19.11.7; Mś.6.1.5.34. P: tayā devatayā TA.6.6.2; 7.3 (bis); 8.1 (bis); Kś.16.7.14; Mś.6.1.5.5. See tayādevatam, tena chandasā, tena brahmaṇā, tenarṣiṇā, and cf. śB.10.5.1.3. |
 |
tayā | devatayāṅgirasvad dhruvāḥ sīdata # TS.4.2.7.4. |
 |
tayā | devatayāṅgirasvad dhruve sīdatam # VS.13.25; 14.6; 15.64. Cf. Mś.6.1.8. |
 |
tayā | pavasva dhārayā # RV.9.45.6a; 49.2a; SV.2.786a; JB.1.92; PB.6.10.19. |
 |
tayā | prattaṃ svadhayā madantu # HG.2.11.1d. See tvayā etc., and mayā prattaṃ. |
 |
tayā | vardhasva suṣṭutaḥ # RV.8.74.8c. |
 |
tayā | vājān viśvarūpāṃ jayema # AVś.13.1.22c. |
 |
tayā | viśvāḥ pṛtanā abhi ṣyāma # AVś.13.2.22d. |
 |
tayāsmān | viśvatas tvam # VS.16.11c; TS.4.5.1.4c; MS.2.9.2c: 122.8; KS.17.11c. See tayā tvaṃ viśvato. |
 |
tayāhaṃ | vardhamāno bhūyāsam āpyāyamānaś ca svāhā # ApMB.2.6.11. See vardhiṣīmahi. |
 |
tayeha | jīvan pra tirasvāyuḥ # AVP.11.5.12d. |
 |
tayeha | viśvāṃ avase yajatrān # RV.3.57.5c. |
 |
tayor | anyaḥ pippalaṃ svādv atti # RV.1.164.20c; AVś.9.9.20c; MuṇḍU.3.1.1c; N.14.30c. |
 |
tayor | ārpitā bhuvanāni viśvā # AVś.11.5.9d. |
 |
tayor | juṣṭiṃ mātariśvā jagāma # RV.10.114.1b. |
 |
tarakṣuḥ | (KSA. -kṣaḥ) kṛṣṇaḥ śvā caturakṣo (KSA. -kṣyā) gardabhas ta itarajanānām # TS.5.5.19.1; KSA.7.9. See next, and śvā kṛṣṇaḥ. |
 |
taraṇir | viśvadarśataḥ # RV.1.50.4a; AVś.13.2.19a; 20.47.16a; ArS.5.9a; VS.33.36a; TS.1.4.31.1a; MS.4.10.6a: 158.12; 4.12.4: 190.12; KS.10.13a; TA.3.16.1a; MahānU.20.7a; Aś.9.8.3; śś.3.18.6; Apś.16.12.1. P: taraṇiḥ Apś.12.15.10. |
 |
taranto | viśvā duritā syāma # RV.10.31.1d. Cf. under atikrāmanto duritā. |
 |
taran | viśvāny avarā rajāṃsi # AVś.7.41.1c. |
 |
tarda | iva sadanaṃ svam # AVP.2.38.4d. |
 |
tava | praṇītī haryaśva sūribhiḥ # RV.7.32.15c; SV.2.1033c. |
 |
tava | lakṣmīḥ payasvatī # AVP.10.2.1d. |
 |
tava | ha tyad indra viśvam ājau # RV.6.20.13a. |
 |
tavāyaṃ | viśvaḥ puruhūta pārthivaḥ # RV.7.32.17c. |
 |
tavāham | asmi tvaṃ mā pālayasva # SaṃhitopaniṣadB.3b. See gopāya mā śevadhiṣ. |
 |
tavedaṃ | viśvam abhitaḥ paśavyam # RV.7.98.6a; AVś.20.87.6a; MS.4.14.5a: 221.15; TB.2.8.2.6a. |
 |
tastambha | viśvadhā yatīḥ # AVś.6.85.3b. |
 |
tasmā | ātmānaṃ pari dade svāhā # AVś.19.17.1d--5d,7d--10d; AVP.7.16.1--5,7--10. |
 |
tasmā | iḍā pinvate viśvadānīm (TB. -dānī) # RV.4.50.8b; TB.2.4.6.4b; AB.8.26.7. |
 |
tasmāt | tvā viśvā bhūtāni # AVP.2.24.3c. |
 |
tasmād | aśvā ajāyanta # RV.10.90.10a; AVś.19.6.12a; AVP.9.5.10a; VS.31.8a; TA.3.12.5a. |
 |
tasmād | idaṃ sarvaṃ brahma svayaṃbhu # TA.1.23.8e. |
 |
tasmād | yakṣmaṃ vi bādhasva (11.7.2c, bādhadhvam) # AVP.8.3.11c; 9.9.1c; 11.7.2c. See tato yakṣmaṃ. |
 |
tasmān | maṇiṃ nir mame viśvarūpam # AVP.1.66.2d. |
 |
tasmiñ | chaṃ ca vakṣva pari ca vakṣva # VS.8.26; śB.4.4.5.21 (śBK. chaṃ pari ca vakṣi saṃ ca vakṣi). See pari ca vakṣi, and śaṃ ca vakṣi. |
 |
tasminn | apo mātariśvā dadhāti # VS.40.4d; īśāU.4d. |
 |
tasminn | ā tasthur bhuvanāni viśvā # RV.1.164.13b. See yasminn etc., and cf. tasminn ārpitā, and tasmin ha. |
 |
tasminn | ārpitā bhuvanāni viśvā # RV.1.164.14d. Cf. under tasminn ā tasthur. |
 |
tasminn | induḥ pavate viśvadānīm # AVś.18.3.54d. |
 |
tasmin | yaśo nihitaṃ viśvarūpam # AVś.10.8.9b; śB.14.5.2.4b,5; BṛhU.2.2.4b,5. See yasmin yaśo. |
 |
tasmin | rayir dhruvo astu dāsvān # RV.4.2.7d. |
 |
tasmin | vadema sumatiṃ svasti # AVś.10.6.35c. |
 |
tasmin | viśvam idaṃ śritam # ChU.3.15.1f. |
 |
tasmin | sahasraśākhe ni bhagāhaṃ tvayi mṛje svāhā # TA.7.4.3; TU.1.4.3. |
 |
tasmin | ha tasthur bhuvanāni viśvā # VS.31.19d. See under tasminn ā tasthur. |
 |
tasmai | cikitvān rayiṃ dayasva # RV.1.68.6b. |
 |
tasmai | te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāhā # śś.4.18.5. Cf. namo rudrāya paśupataye mahate. |
 |
tasmai | te vidhema vājāya svāhā # VS.17.71d; TS.4.6.5.3d; 5.4.7.2; MS.1.5.14d (ter): 82.17; 83.10; 84.4; KS.18.4c; śB.9.2.3.32. |
 |
tasmai | te soma somāya svāhā # VS.8.49; śB.11.5.9.11. P: tasmai te Kś.12.5.17. |
 |
tasmai | te svāhā # MS.2.3.1 (quater): 28.3,4,5,6; 2.3.3 (quater): 30.11,12,13,15. |
 |
tasmai | tvā mahimne prajāpataye svāhā # TS.7.5.16.1; 17.1; KSA.5.11,12,13. |
 |
tasmai | dada dīrgham āyuṣ kṛṇuṣva # AVP.1.46.5c. |
 |
tasmai | namasva śataśāradāya # AVP.2.66.2c. |
 |
tasmai | virūpākṣāya dantāñjaye samudrāya viśvavyacase tuthāya viśvavedase śvātrāya pracetase sahasrākṣāya brahmaṇaḥ putrāya namaḥ # SMB.2.4.6. Cf. virūpākṣāya dantājjaye. |
 |
tasmai | viśaḥ svayam evā namante (TB. -ti) # RV.4.50.8c; TB.2.4.6.4c; AB.8.26.8. |
 |
tasmai | sarasvatī duhe # RV.9.67.32c; SV.2.649c; TB.1.4.8.4c. |
 |
tasmai | stanaṃ prapyāyasva # HG.2.4.3c. See tasmai tvaṃ stana. |
 |
tasya | cakrā bhuvanāni viśvā # AVś.19.53.1d; AVP.11.8.1d. |
 |
tasya | cakṣur vaiśvavyacasam # VS.13.56; TS.4.3.2.2; MS.2.7.19: 104.6; KS.16.19; śB.8.1.2.2. |
 |
tasya | ta iṣasya tveṣasya nṛmṇasya vratasya dakṣasya bhakṣīya svasya cāraṇasya ca śūdrasya cāryasya ca (Apś. nṛmṇasya yahvasya vratasya svasya vāraṇasya śūdrasya cāryasya ca bhukṣiṣīya) # MS.4.6.6: 88.20; Apś.13.16.8. |
 |
tasya | tṛmpatam ahāhāhuhū svāhā # śś.4.10.1d. See tena tṛpyatam. |
 |
tasya | te dattāṃ yasya (and yayoḥ) prāṇo 'si svāhā # TS.2.3.10.1. |
 |
tasya | te dadatu yeṣāṃ prāṇo 'si svāhā # TS.2.3.10.1. |
 |
tasya | te dadātu yasya prāṇo 'si svāhā # TS.2.3.10.1. |
 |
tasya | te mṛtyupītasyāmṛtavataḥ svagākṛtasya madhumata upahūtasyopahūto bhakṣayāmi # TB.3.10.8.2. |
 |
tasya | te ya ūnaṃ yo 'kṛtaṃ yo 'tiriktam adarśat tasya prāṇenāpyāyasva svāhā # Lś.2.1.10. |
 |
tasya | te vayaṃ svadhayā madema # TS.5.7.24.1d; KSA.5.16d. |
 |
tasya | tvaṃ prāṇenā pyāyasva # AVś.7.81.5b. |
 |
tasya | no rāsva # MS.1.5.3: 70.5; 1.5.10: 79.6; KS.7.3; Apś.6.25.10. See next, and tasya me rāsva. |
 |
tasya | no rāsva tasya no dhehi (Aś. dāḥ) # AVś.6.79.3c; Aś.1.7.8d. See under prec., and cf. sa no rāsvājyānim. |
 |
tasya | mano vaiśvakarmaṇam # VS.13.55; TS.4.3.2.1; MS.2.7.19: 104.3; KS.16.19; śB.8.1.1.8. |
 |
tasya | me rāsva # TS.3.2.3.1,3. See under tasya no rāsva. |
 |
tasya | yad āhuḥ pippalaṃ svādv agre # AVś.9.9.21c. See tasyed āhuḥ. |
 |
tasya | rathasvanaś ca rathecitraś ca senānīgrāmaṇyau (TS. senāni-) # VS.15.16; TS.4.4.3.1; MS.2.8.10: 114.16; KS.17.9; śB.8.6.1.17. |
 |
tasya | vajraḥ krandati smat svarṣāḥ # RV.1.100.13a. |
 |
tasya | vittāt (MS. vitsva) # TS.1.3.6.1; MS.1.2.14: 23.12; KS.3.3. See etasya vittāt. |
 |
tasya | viśvam apsaraso bhuvaḥ # TS.3.4.7.2. |
 |
tasyāgatyā | sumanā ṛṣva pāhi # RV.3.35.8c. |
 |
tasyā | garbho abhavad viśvarūpaḥ # AVś.9.1.5b. |
 |
tasyāvayajanam | asi (TS. asi svāhā) # VS.20.17f; TS.1.8.3.1f; KS.38.5f; śB.12.9.2.3; TB.2.6.6.2f. See under avayajanam asi. |
 |
tasyās | te viśvadhāyasaḥ # AVP.3.15.1c--4c; 6.7.4c--6c. |
 |
tasyās | te satyasavasaḥ prasave tanvo yantram (VSK. tanuyantram; TS. vāco yantram) aśīya svāhā # VS.4.18; VSK.4.6.2; TS.1.2.4.1; MS.1.2.4: 13.2; 3.7.5: 81.10; KS.2.5; 24.3; śB.3.2.4.12. P: tasyās te satyasavasaḥ prasave TS.6.1.7.3. |
 |
tasyed | āhuḥ pippalaṃ svādv agre # RV.1.164.22c. See tasya yad āhuḥ. |
 |
tasyed | u viśvā bhuvanādhi mūrdhani # RV.6.7.6c. |
 |
tasyai | te svāhā # VS.32.16; MS.1.2.7: 17.7; 4.9.10 (ter): 130.12,13,15; KS.2.8. |
 |
tasyai | prajāpatir ajuhot svādhiṣṭhānā ceti svādhicaraṇa ceti # AVP.13.9.1. |
 |
tā | atrasan rathaspṛśo nāśvāḥ # RV.10.95.8d. |
 |
tā | aśvadā aśnavat somasutvā # RV.1.113.18d. |
 |
tā | asmabhyaṃ sūrayo viśvam āyuḥ # AVP.6.3.5c. See te asmabhyam iṣaye. |
 |
tā | ātayo na tanvaḥ śumbhata svāḥ # RV.10.95.9c. |
 |
tā | īṃ viśvataḥ pari ṣanti pūrvīḥ # RV.9.89.5d. |
 |
tā | īm ā kṣeti svadhayā madantīḥ # RV.10.124.8b. |
 |
tāṃ | ādityāṃ (MS. taṃ ādityaṃ) anu madā (MS. madāt) svastaye # RV.10.63.3d; MS.4.12.1d: 177.8. |
 |
tāṃ | viśvair devair anumatām # VārG.9.11c. |
 |
tāṃ | vidyāṃ brahmayoniṃ svarūpām (VaradapU. brahmayonisva-) # NṛpU.3.1d; VaradapU.2.2d. |
 |
tāṃ | viśvarūpāḥ paśavo vadanti # RV.8.100.11b; TB.2.4.6.10b; PG.1.19.2b; N.11.29b. |
 |
tāṃ | viśvair devair (KS. viśve devā) ṛtubhiḥ saṃvidānaḥ (KS. -nāḥ) # VS.12.61c; TS.4.2.5.2c; MS.2.7.11c: 90.13; KS.16.11c; śB.7.1.1.43; Apś.16.10.8c. |
 |
tāṃ | śaśvantā upayanti vājāḥ # MS.2.10.6c: 139.6. See tvāṃ etc. |
 |
tāṃs | trāyasva sahasya druho nidaḥ # RV.7.16.8c. |
 |
tāṃ | gopāyasva # TA.6.8.1 (bis). Cf. under taṃ gop-. |
 |
tā | juṣasva yaviṣṭhya # RV.8.102.20c. See under taj juṣasva etc. |
 |
tāṃ | juṣasva giraṃ mama # RV.3.62.8a. |
 |
tā | tū te satyā tuvinṛmṇa viśvā # RV.4.22.6a. |
 |
tā | te dātrāṇi taviṣā sarasvati # RV.6.61.1d; MS.4.14.7d: 226.5; KS.4.16d. |
 |
tā | te viśvā paribhūr astu yajñam # RV.1.91.19b; VS.4.37b; TS.1.2.10.1b; MS.4.12.4b: 188.11; KS.11.13b; AB.1.13.22; śB.3.3.4.30b. |
 |
tā | naḥ payasvatīḥ śivāḥ # AVś.8.7.17c. |
 |
tān | anv adhirohāmi rājyāya (also vairājyāya, and svārājyāya) # Lś.3.12.8. See in the sequel, and under tān aham anu (and anv). |
 |
tān | anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi # AB.8.12.4. See under tān anv adhi-. |
 |
tān | anv ārohāmi bhaujyāya (also rājyāya, vairājyāya, sāmrājyāya, and svārājyāya) # AB.8.12.4. See under tān anv adhi-. |
 |
tān | aśvattha niḥ śṛṇīhi # AVś.3.6.2a; AVP.3.3.2a. |
 |
tān | aśvinā sarasvatī (MS. sarasvatīndraḥ) # VS.21.42i; MS.3.11.4i: 145.17; TB.2.6.11.10i. |
 |
tān | asmāl lokāt pra ṇudasva dūram # AVś.9.2.17d,18d. |
 |
tā | naḥ santu payasvatīḥ # Apś.7.17.1c; AG.2.10.6c; śG.3.9.3c. |
 |
tā | naḥ svargam abhi lokaṃ nayantu # AVś.12.3.26d. |
 |
tān | aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi # AB.8.6.3. See under tān anv adhi-. |
 |
tān | aham anvārohāmi kāmaprāya (also rājyāya, sāmrājyāya, and svārājyāya) # śś.17.16.1--4. See under tān anv adhi-. |
 |
tā | no yajñam āgataṃ viśvadhenā # MS.4.14.6c: 223.2; TB.2.8.4.4c. |
 |
tā | no viśvāni jaritā ciketa (RV.10.59.2c, mamattu) # RV.10.59.2c,3c. |
 |
tāṃ | tvaṃ svadhāṃ tais sahopa jīva # ApMB.2.19.14--16. See taṃ svadhām. |
 |
tāṃ | tvā viśvasya bhūtasya # HG.1.20.1c; ApMB.1.3.5c. See yāṃ tvā etc. |
 |
tāṃ | tvāhārṣaṃ sahasvatīm # AVP.4.13.1d. Cf. tām abhakṣi. |
 |
tān | dadhiṣva śatakrato # RV.3.42.5b; AVś.20.24.5b. |
 |
tāṃ | dyotamānāṃ svaryaṃ manīṣām # RV.10.177.2c; TA.3.11.11c; KB.25.7; JUB.3.36.1c. |
 |
tāṃ | naḥ pūṣañ chivatamām erayasva # HG.1.20.2a. See tāṃ pūṣañ, and sā naḥ pūṣā. |
 |
tāṃ | naḥ svādvīṃ bhūtapatiḥ kṛṇotu # AVP.12.9.3d,4d. |
 |
tān | rohidaśva girvaṇaḥ # RV.1.45.2c; KB.20.4. |
 |
tān | vandasva marutas tāṃ upa stuhi # RV.8.20.14a. |
 |
tān | vidmānupadasvataḥ # AVś.4.11.12d; AVP.3.25.9d. |
 |
tābhir | dāśvāṃsam avataṃ śubhas patī # RV.8.59 (Vāl.11).3c. |
 |
tābhir | ma iha dhukṣva # ā.5.3.2.2c. |
 |
tābhir | me marmāṇy abhito dadasva # AVP.12.20.7c. Cf. tābhir varmāṇy. |
 |
tābhir | yāti svayuktibhiḥ # RV.1.50.9c; AVś.13.2.24c; 20.47.21c; ArS.5.13c; KS.9.19c; TB.2.4.5.4c. |
 |
tābhir | varmāṇy abhito vyayasva # Apś.4.6.4c. Cf. tābhir me marmāṇy. |
 |
tābhir | viśvāyus tanvaṃ pupuṣyāḥ # RV.10.104.9d. |
 |
tābhiṣ | ṭvam asmāṃ abhisaṃviśasva # AVś.9.2.25c. |
 |
tābhya | ātmānaṃ pari dade svāhā # AVś.19.17.6d; AVP.7.16.6. |
 |
tābhyāṃ | viśvasya rājasi # RV.9.66.2a. |
 |
tābhyāṃ | vai svar ābhṛtam # AVP.5.14.4c. Cf. tair idaṃ etc. |
 |
tābhyām | idaṃ viśvam ejat (KSṭB.Apś. bhuvanaṃ) sam eti # RV.10.88.15c; VS.19.47c; KS.17.19c; 38.2c; śB.12.8.1.21; 14.9.1.4c; TB.1.4.2.3c; Apś.19.3.5c; BṛhU.6.1.4c. See yābhyām etc. |
 |
tām | agne asme iṣam erayasva # RV.7.5.8a. |
 |
tām | adhiskanda vīrayasva retodhāḥ # AVP.3.39.4c. Cf. adhi skanda vīrayasva. |
 |
tām | abhakṣi sahasvatīm # AVś.2.25.1d. Cf. tāṃ tvāhārṣaṃ. |
 |
tā | mātā viśvavedasā # RV.8.25.3a. |
 |
tām | airayaṃś candramasi svadhābhiḥ # MS.1.1.10c: 6.10; KS.1.9c. See yām etc. |
 |
tāṃ | pūṣañ (AVś. -ṣaṃ) chivatamām erayasva # RV.10.85.37a; AVś.14.2.38a; ApMB.1.11.6a (ApG.3.8.10); JG.1.21a. See under tāṃ naḥ pūṣañ. |
 |
tāṃ | mā baṭ (read ma avāṭ ?) sarasvatī # AVP.8.12.11d. |
 |
tā | yantu svaraṃkṛtāḥ # AVP.15.22.9a. |
 |
tā | yā devā devadānāny adus tāny asmā ā ca śāsvā (VS. śāssvā) ca gurasva # VS.21.61; 28.23,46; MS.4.13.9: 211.10; KS.19.13; TB.2.6.15.2; 3.6.15.1. |
 |
tārkṣyāriṣṭaneme | 'bhi mā saca svastyā chardiṣā śaṃtamena # KS.40.3. |
 |
tāvatī | nirṛtir viśvavārā # AVP.5.27.3c. |
 |
tāvatīr | viśvabheṣajīḥ # AVś.8.7.26c. |
 |
tāvad | uṣo rādho asmabhyaṃ rāsva # RV.7.79.4a. |
 |
tāv | aśvinā rāsabhāśvā havaṃ me # TA.1.10.2c. |
 |
tā | vāṃ viśvako havate tanūkṛthe # RV.8.86.1c--3c. |
 |
tā | vāṃ viśvasya gopā # RV.8.25.1a. P: tā vāṃ viśvasya śś.11.6.2. Cf. BṛhD.6.65. |
 |
tā | śaśvantā viṣūcīnā viyantā # RV.1.164.38c; AVś.9.10.16c; ā.2.1.8.13; N.14.23c. |
 |
tāsu | no dhehy abhi naḥ pavasva # AVś.12.1.12c. |
 |
tā | sūryācandramasā viśvabhṛttamā # TB.2.8.9.1a. |
 |
tās | tvaṃ juṣasva prati ca # AVś.5.29.14c. |
 |
tās | tvaṃ bibhrad varcasvī (AVP. bibhrad āyuṣmān varcasvān) # AVś.5.28.10c; AVP.2.59.8c. |
 |
tās | tvā devīr (SMBṃG. devyo) jarase (SMBḥG.JG. jarasā) saṃ vyayantu (PG. vyayasva; VārG. vyayantām) # SMB.1.1.5c; PG.1.4.13d; HG.1.4.2c; ApMB.2.2.5c; MG.1.10.8e; 22.3e; JG.1.20c; VārG.5.9d. See prec. but two. |
 |
tāsv | adhvaryav ādhāvendrāya somam ūrjasvantaṃ payasvantaṃ madhumantaṃ vṛṣṭivaniṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspatimate viśvadevyāvate # śś.6.7.10. See next. |
 |
tāsv | adhvaryo indrāya somaṃ sotā madhumantaṃ vṛṣṭivaniṃ tīvrāntaṃ bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate # AB.2.20.14; Aś.5.1.15. See prec. |
 |
tāḥ | sarvāḥ svāpayāmasi # RV.7.55.8d; AVś.4.5.3d; AVP.4.6.3d. |
 |
tā | hi śaśvanta īḍate # RV.7.94.5a; SV.2.151a; KB.25.15. P: tā hi śaśvantaḥ śś.12.1.5. |
 |
tigmam | anīkaṃ viditaṃ sahasvat # AVś.4.27.7a; AVP.4.35.7a. P: tigmam anīkam Vait.9.2. See tigmam āyudhaṃ vīḍitaṃ. |
 |
tigmam | āyudhaṃ vīḍitaṃ (KS. -dham īḍitaṃ) sahasvat # TS.4.7.15.4a; MS.3.16.5a: 191.12; KS.22.15a. See tigmam anīkaṃ. |
 |
tiraścatā | pārśvān nir gamāṇi # RV.4.18.2b. |
 |
tirodhā | bhuvaḥ (TA.1.31.4, bhuvaḥ svāhā) # TA.1.31.3,4. |
 |
tirodhā | bhūḥ (TA.1.31.4, bhūḥ svāhā) # TA.1.31.3,4. |
 |
tirodhā | bhūr bhuvaḥ svaḥ (and ... svaḥ svāhā) # TA.1.31.4 (bis). |
 |
tiro | viśvā ahaṃ sanā # RV.5.75.2b; SV.2.1094b. |
 |
tiro | viśvāṃ arcato yāhy arvāṅ # RV.10.89.16d. |
 |
tiro | viśvāni duritā nayanti # RV.6.51.10b. |
 |
tilade | 'va padyasva # HG.2.3.3a; ApMB.2.11.19a (ApG.6.14.15). |
 |
tilān | juhomi sarasāṃ sapiṣṭān gandhāra mama citte ramantu svāhā # Tā.10.63. |
 |
tilāḥ | śāntiṃ kurvantu svāhā # MahānU.19.1d. |
 |
tiṣṭhann | āsīno yadi vā svapann api # śB.12.3.2.7b. See caratv. |
 |
tisra | iḍā sarasvatī # VS.21.19a; KS.38.10a; TB.2.6.18.3a. See tisro devīr iḍā. |
 |
tisraḥ | pṛthivīr adho astu viśvāḥ # RV.7.104.11b; AVś.8.4.11b. |
 |
tisraḥ | śilpā vaśā vaiśvadevyaḥ # TS.5.6.13.1; KSA.9.3. |
 |
tisras | tredhā sarasvatī # VS.20.63a; MS.3.11.3a: 144.7; KS.38.8a; TB.2.6.12.4a. |
 |
tisraḥ | sarasvatīr aduḥ # AVś.6.100.1c. |
 |
tisraḥ | sidhmā vaśā vaiśvakarmaṇyaḥ # TS.5.6.14.1; KSA.9.4. |
 |
tisro | divaḥ prati mahnā svarciḥ # RV.2.3.2b. |
 |
tisro | devīr agna (MS. agnā) ājyasya vyantu (MS. vyantu svāhā) # MS.4.10.3: 149.5; KS.20.15; Aś.2.6.19; śś.3.13.20. |
 |
tisro | devīḥ svadhayā barhir edam # RV.2.3.8c. |
 |
tīrthe | sindhor adhi svare # RV.8.72.7c. |
 |
tīvrān | somāṃ āsunoti prayasvān # RV.10.42.5b. |
 |
tuje | janā (ArS. jane) vanaṃ svaḥ # AVś.6.33.1b; ArS.1.3b. See tujo. |
 |
tutho | mā viśvavedā brahmaṇaḥ putro 'nujānātu # SMB.2.4.6. |
 |
tutho | vo viśvavedā vibhajatu # VS.7.45; VSK.9.2.6; śB.4.3.4.15. See next. |
 |
tutho | vo viśvavedā vibhajatu varṣiṣṭhe adhi (KS. 'dhi) nāke (MS. nāke pṛthivyāḥ) # TS.1.4.43.2; MS.1.3.37: 43.11; KS.4.9. P: tutho vo viśvavedā vibhajatu TS.6.6.1.2; MS.4.8.2: 108.11; KS.28.4; Apś.13.5.11; Mś.2.4.5.7. See prec. |
 |
tutho | 'si viśvavedāḥ # VS.5.31; TS.1.3.3.1; MS.1.2.12: 21.12; KS.2.13; PB.1.4.7; śś.6.12.17. P: tuthaḥ Lś.2.2.18. |
 |
tubhyaṃ | vātaḥ pavatāṃ mātariśvā # AVś.8.1.5a. |
 |
tubhyed | indra sva okye # RV.3.42.8a; AVś.20.24.8a. |
 |
tubhyed | imā savanā śūra viśvā # RV.7.22.7a; AVś.20.73.1a; Vait.32.7. P: tubhyed imā śś.10.5.19. |
 |
tubhyemā | viśvā bhuvanāni yemire # RV.9.86.30d. |
 |
turaś | cid viśvam arṇavat tapasvān # AVś.5.2.8d. See duraś ca. |
 |
turīyaṃ | svij janayad viśvajanyaḥ # RV.10.67.1c; AVś.20.91.1c. |
 |
turo | na svābhir ūtibhiḥ # RV.6.44.3b. |
 |
tuvidyumna | yaśasvataḥ (RV.3.16.6d, -vatā) # RV.1.9.6c; 3.16.6d; AVś.20.71.12c. |
 |
tūtujim | indraḥ svabhiṣṭisumnaḥ # RV.6.20.8b. |
 |
tṛtīyasya | savanasya ṛbhumato vibhumato vājavato bṛhaspatimato (Mś. -vato) viśvadevyāvatas tīvrā3ṃ (Mś. tīvraṃ) āśīrvata indrāya somān prasthitān preṣya # Kś.10.5.9; Mś.2.5.1.32. See next. |
 |
tṛtīyasya | savanasyarbhumato vibhumataḥ prabhumato vājavataḥ savitṛvato bṛhaspativato viśvadevyāvatas tīvrāṃ āśīrvata indrāya somān # Apś.13.12.2. See prec. |
 |
tṛtīyena | jyotiṣā saṃ viśasva # RV.10.56.1b; AVś.18.3.7b; SV.1.65b; KS.35.17b; TB.3.7.1.4b; TA.6.3.1b; 4.2b; Apś.9.1.17b; Mś.3.4.1b. |
 |
tṛtīye | nāke adhi vi śrayasva (AVś.9.5.4d, śrayainam) # AVś.9.5.4d,8d; 18.4.3e. |
 |
tṛtīyebhyaḥ | śaṅkhebhyaḥ svāhā # AVś.19.22.10. |
 |
tṛprābhyo | 'dbhyaḥ svāhā # Kś.25.11.30. |
 |
tṛṣṇāmā | nāmāsi kṛṣṇaśakuner mukhaṃ nirṛter mukham, taṃ tvā svapna tathā vidma, sa tvaṃ svapnāśva ivākāyam aśva iva nīnāham, anāsmākaṃ devapīyuṃ piyāruṃ vapsaḥ # AVP.3.30.4--5. See yas tṛṣṭo nāmāsi. |
 |
te | agre 'śvam ayuñjan # VS.9.7c; TS.1.7.7.2c; MS.1.11.1c: 162.2; KS.13.14c; śB.5.1.4.8c. |
 |
te | asmabhyam iṣaye viśvam āyuḥ # RV.6.52.15c; KS.13.15c. See tā asmabhyaṃ sūrayo. |
 |
te | ghed agne svādhyaḥ # RV.8.19.17a; 43.30a. |
 |
te | jajñire diva ṛṣvāsa ukṣaṇaḥ # RV.1.64.2a. |
 |
tejase | ma ojase me varcase me vīryāya me varcodā varcase pavasva # Apś.12.18.20. |
 |
tejase | me varcodā varcase (Mś. me varcodāḥ) pavasva # Apś.12.18.20; Mś.2.3.7.2. |
 |
tejasvac | chiro astu me # TB.2.7.7.3b. Cf. varcasvac etc. |
 |
tejasvad | astu me mukham # TB.2.7.7.3a; Apś.22.26.3. Cf. varcasvad etc. |
 |
tejasvantaṃ | mām āyuṣmantaṃ varcasvantaṃ manuṣyeṣu kuru # TS.3.3.1.1. See āyuṣmantaṃ māṃ. |
 |
tejasvān | viśvataḥ pratyaṅ # TB.2.7.7.3c. Cf. varcasvān etc. |
 |
te | jānata svam okyam # RV.8.72.14a; SV.2.831a. |
 |
tejo | mayi dhehi # AVś.7.89.4; AVP.2.45.3 (with svāhā); VS.19.9; 20.23; 38.25; TS.1.4.45.3; 6.6.3.5; KS.4.13; 5.5; 9.7; 29.3; 32.5; 36.7,14; 38.5; JB.2.68 (with svāhā); śB.12.9.2.10; 14.3.1.28; TB.1.6.5.6; 2.6.1.4; 6.5; Lś.3.5.8; śG.2.10.3 (with svāhā); ApMB.2.6.5 (with svāhā). See punas tejo, next but one and following. |
 |
tejo | me dāt (Aś. dāḥ) svāhā # AVP.2.44.3; Aś.3.6.27. See under prec. but one. |
 |
tejo | 'si tapasi śritam, samudrasya pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ # TB.3.11.1.3. |
 |
te | te santu svadhāvantaḥ # AVś.18.3.68c; 4.25c,42c. |
 |
te | tvā madā bṛhad indra svadhāvaḥ # RV.6.17.4a. |
 |
te | tvā sarve saṃvidānā nākasya pṛṣṭhe svarge (TS. suvarge) loke yajamānaṃ ca sādayantu # VS.15.10--14; TS.4.4.2.3; MS.2.8.9 (quinq.): 113.8,13,18; 114.5,11; KS.17.8 (quinq.); śB.8.6.1.5. |
 |
te | devā asapatnam imaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate rājyāya mahate jānarājyāya mahate viśvasya bhuvanasyādhipatyāya # KS.15.5. See under prec. |
 |
te | devāsaḥ svaravas tasthivāṃsaḥ # RV.3.8.6c; TB.2.4.7.11c; Apś.7.28.2c. |
 |
tena | chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda # MS.2.13.14 (bis): 163.7,14; 2.13.20 (bis): 165.13; 166.11. Fragments (with ūha): dhruvāḥ sīdata Mś.6.1.8.2; dhruve sīdatam Mś.6.1.8.8. See tena brahmaṇā, tenarṣiṇā, and cf. tayā devatayāṅgirasvad. |
 |
tena | tvaṃ vardhasva # KA.3.192. Probably pratīka of tena vardhasva cā, q.v. |
 |
tena | tvā svāpayāmasi # RVKh.7.55.2d. |
 |
tena | dāśvāṃsam upa yātho aśvinā # RV.1.182.2d. |
 |
tena | brahmaṇā tena chandasā tayā devatayāṅgirasvad dhruvāḥ sīdata (KS.39.1,7, dhruvā sīda) # KS.39.1,4,7,13. See under tena chandasā. |
 |
tena | mām indra saṃ sṛja (Mś. sṛjasva) # TS.1.5.10.3d; TB.3.7.4.7d; Mś.1.4.1.5d. |
 |
tena | me viśvadhāvīrya # AVP.1.43.3c. |
 |
tena | yajñena svaraṃkṛtena # RV.1.162.5c; VS.25.28c; TS.4.6.8.2c; MS.3.16.1c: 182.7; KSA.6.4c. |
 |
tena | yantu yajamānāḥ svasti # MS.2.7.12d: 91.10. See tenaitu. |
 |
tena | yāhi gṛhān svasti # VārG.15.2d. |
 |
tenarṣiṇā | (Aś. tena ṛṣiṇā; MS. tena ṛṣiṇā tena vidhinā tena chandasā) tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda # TS.4.4.6.2; MS.4.9.15: 134.12; 4.9.16: 135.3; TB.3.12.6.1,6; 7.1,5; 8.1,3; Aś.2.3.25; Apś.16.28.1 (bis). See tena chandasā, tena brahmaṇā, and cf. tayā devatayāṅgirasvad. |
 |
tena | vardhasva cā ca pyāyasva (MS. vardhasva cāpyāyasva) # VS.38.21b; MS.4.9.10b: 131.8; śB.14.3.1.23b; TA.4.11.4b. See tena tvaṃ vardhasva, and cf. eṣā te agne. |
 |
tena | vardhasva cedhyasva cenddhi # JG.1.3b. See tenedhyasva. |
 |
tena | viśvasya bhuvanasya rājā # RV.5.85.3c; N.10.4c. Cf. under asya etc. |
 |
tena | viśvās taviṣīr ā pṛṇasva # RV.6.41.4d. |
 |
tena | saṃvaninau svake # HG.1.24.6d. Cf. tan nau saṃvananaṃ. |
 |
tena | sapatnān adharān kṛṇuṣva # AVP.4.27.2c. |
 |
tena | suva etc. # see tena sva. |
 |
tenā | no yajñaṃ pipṛhi viśvavāre # AVś.7.20.4c; 79.1c. See sā naḥ prajāṃ kṛṇuhi, and sā no yajñaṃ. |
 |
tenā | pavasvāndhasā # RV.9.61.19b; SV.1.470b; 2.165b; JB.3.28,191. |
 |
tenābhi | yāhi bhañjaty anasvatīva # AVś.10.1.15c. |
 |
tenāsi | viśvabheṣajaḥ # AVś.19.39.9d; AVP.7.10.9d. |
 |
tenāsmad | viśvām anirām anāhutim # RV.10.37.4c. |
 |
tenāhaṃ | viśvatas pari # Apś.6.23.1e. |
 |
tenāhaṃ | viśvam āpyāsam # ā.5.3.2.3c. |
 |
tenāhaṃ | śaśvato (AVP. sasvato) janān # AVś.19.32.7c; AVP.11.12.7c. |
 |
tenāhaṃ | sasvato janān # see prec. but two. |
 |
tenedaṃ | viśvaṃ bhuvanaṃ sam eti # AVś.18.1.53b. See itīdaṃ. |
 |
tenedam | ajayat svaḥ # AVś.10.6.13d. |
 |
tenedhyasva | vardhasva ceddha (HG. cendhi) # AG.1.10.12b; HG.1.2.11b. |
 |
tenemaṃ | yajñaṃ no vaha (VS.śB.KS.40.13c, once, naya) # AVś.9.5.17c; AVP.3.38.10c; VS.15.55c; 18.62c; TS.4.7.13.4c; 5.7.7.3c (ter); MS.2.12.4c: 148.9; KS.18.18c; 40.13c (bis); śB.8.6.3.24. See tena vardhasva cedhyasva. |
 |
tenaitu | yajamānaḥ svasti (Apś.KS.39.2c, svastyā) # TS.5.7.2.2d; KS.22.10d; 38.13f; 39.2c; Apś.16.29.1c. See tena yantu. |
 |
te | no rudraḥ sarasvatī sajoṣāḥ # RV.6.50.12a. |
 |
teno | sacadhvaṃ svayaśaso hi bhūtam # AVś.18.3.19b. |
 |
tebhiḥ | kalpasva sādhuyā # RV.1.170.2c. |
 |
tebhir | no viśvaiḥ sumanā aheḍan # RV.1.91.4c; TS.2.3.14.1c; MS.4.10.3c: 149.13; KS.13.15c; TB.2.8.3.2c. |
 |
tebhir | yāhi pathibhiḥ svargam # AVś.18.4.3c. |
 |
tebhir | vardhasva tanvaḥ śūra pūrvīḥ # RV.10.98.10c. |
 |
tebhir | vardhasva madam ukthavāhaḥ # RV.10.104.2d; AVś.20.33.1d. |
 |
tebhir | viśvāḥ pṛtanā abhiṣyāma # MS.1.4.14d: 64.7. |
 |
tebhyas | tvaṃ dhukṣva sarvadā # AVś.10.9.12d. |
 |
tebhyaḥ | sarvebhyaḥ sapatnīkebhyaḥ svadhāvad akṣayyam astu # Kauś.88.13. |
 |
tebhyo | juhomi sa juṣasva havyam # AVś.4.39.10d. |
 |
tebhyo | namas tebhyaḥ svāhā # AVP.2.53.1--5; 2.56.1--5; 3.11.1--6. See tebhyo vo namas tebhyo. |
 |
tebhyo | viṣṭārinn amṛtāni dhukṣva # AVP.6.22.11d. |
 |
tebhyo | vo namas tebhyo vaḥ svāhā # AVś.3.26.1--6. See prec., and tebhyo namas tebhyaḥ svāhā. |
 |
te | māvantv asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ devahūtyām asyām ākūtyām asyām āśiṣi ssvāhā # AVP.15.9.3. See under asmin brahmaṇy asmin karmaṇy. |
 |
te | 'vardhanta svatavasa mahitvanā # RV.1.85.7a; TS.4.1.11.3a. |
 |
te | viśvasmād duritā yāvayantu # RV.7.44.3d; MS.4.11.1d: 162.3. |
 |
te | viśvā dāśuṣe vasu # RV.9.64.6a; SV.2.386a; JB.3.136a. Cf. sa viśvā etc. |
 |
teṣāṃ | lokaḥ svadhā namaḥ # VS.19.45c; MS.3.11.10c: 156.12; KS.38.2c; śB.12.8.1.19c; TB.2.6.3.4c; Apś.1.9.12c; śG.5.9.4c. |
 |
teṣāṃ | matsva prabhūvaso # SV.1.212c. |
 |
teṣu | viśvaṃ bhuvanam āviveśa # VS.23.49d. See under keṣu etc. |
 |
te | samyañco vaiśvāmitrāḥ # AB.7.18.8a; śś.15.27a. |
 |
te | sūnavaḥ svapasaḥ sudaṃsasaḥ # RV.1.159.3a. |
 |
te | saudhanvanāḥ svar (TS. suvar) ānaśānāḥ # AVś.6.47.3c; TS.3.1.9.2c; Kś.10.3.21c. See saudhanvanā amṛtam. |
 |
te | hi dyāvāpṛthivī viśvaśaṃbhuvā # RV.1.160.1a; AB.4.10.11; 32.4; KB.19.9; 20.3; 21.2; 22.2; 25.9; Aś.6.5.18; śś.18.22.5. P: te hi dyāvāpṛthivī Aś.7.4.12; śś.10.3.14. |
 |
tair | idaṃ svar ābhṛtam # AVś.11.5.14d. Cf. tābhyāṃ vai. |
 |
tair | me kṛtaṃ svastyayanam # AVś.19.9.12c. |
 |
tais | tvaṃ putraṃ (ApMB. putrān) vindasva # AVś.3.23.4c; AVP.3.14.4c; ApMB.1.13.3c. See under tebhiṣ ṭvaṃ putraṃ. |
 |
tmanam | ūrjaṃ na viśvadha kṣaradhyai # RV.1.63.8d. |
 |
tmanā | pānti śaśvataḥ # RV.5.52.2d. |
 |
tyaṃ | su meṣaṃ mahayā svarvidam # RV.1.52.1a; SV.1.337a; AB.5.16.17; KB.25.3; 26.9. P: tyaṃ su meṣam Aś.8.6.6; śś.9.8.3; 10.9.12; 11.13.20. |
 |
tyaṃ | cid aśvaṃ na vājinam # RV.10.143.2a. P: tyaṃ cid aśvam śG.1.15.11. |
 |
tyaṃ | cid eṣāṃ svadhayā madantam # RV.5.32.4a. |
 |
trātā | trāyatāṃ svāhā # AVP.2.50.1,5; 2.51.1--3,5. |
 |
trātāras | trāyantāṃ svāhā # vikāra of trātā trāyatāṃ, AVP.2.50.3,4; 2.51.4. |
 |
trātārau | trāyetāṃ svāhā # vikāra of trātā trāyatāṃ, AVP.2.50.2. |
 |
trāyantāṃ | viśvā bhūtāni # RV.10.137.5c; AVś.4.13.4c; AVP.5.18.5c. |
 |
trāyamāṇāṃ | sahamānāṃ sahasvatīm # AVś.8.2.6c. |
 |
trāyamāṇā | sahamānā sahasvatī # AVP.8.2.11c. |
 |
trāyamāṇe | viśvajite mā pari dehi # AVś.6.107.2. |
 |
tritāya | tvā (TS.KSṃś. svāhā) # VS.1.23; TS.1.1.8.1; KS.1.8; śB.1.2.3.5; Kś.2.5.26; Mś.1.2.4.3. |
 |
trite | tad viśvam āptye # RV.8.47.13c. |
 |
trite | duṣvapnyaṃ sarvam # RV.8.47.15c. |
 |
triparṇī | viśvabheṣajī # AVP.1.58.3c. |
 |
tripājasyo | vṛṣabho viśvarūpaḥ # RV.3.56.3a. |
 |
tribhiḥ | kāṇḍais trīn svargān arukṣat # AVś.12.3.42d. |
 |
tribhī | rathaiḥ śatapadbhiḥ ṣaḍaśvaiḥ # RV.1.116.4d; TA.1.10.3d. |
 |
tribhyaḥ | śatebhyaḥ svāhā # TS.7.2.19.1; KSA.2.9. |
 |
trirātraṃ | samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasva # śG.2.12.6. |
 |
trir | jāto viśvadevebhyaḥ # AVś.19.39.5c; AVP.7.10.5c. |
 |
trir | mānuṣāḥ pary aśvaṃ nayanti # RV.1.162.4b; VS.25.27b; TS.4.6.8.2b; MS.3.16.1b: 182.2; KSA.6.4b. |
 |
trivandhuro | maghavā viśvasaubhagaḥ # RV.1.157.3c; SV.2.1110c. |
 |
trivarūthaḥ | sarasvatyā # VS.21.55b; MS.3.11.5b: 147.13; TB.2.6.14.4b. |
 |
trivartu | jyotiḥ svabhiṣṭy asme # RV.7.101.2d. |
 |
triśīrṣāṇaṃ | trikakudam # AVś.5.23.9a. See yo dviśīrṣā, yo viśvarūpaś, viśvarūpaṃ caturakṣam, and cf. dviśīrṣaṃ. |
 |
triṣadhasthe | barhiṣi viśvavedasā # RV.1.47.4a. |
 |
triṣaptāso | marutaḥ svādusaṃmudaḥ # AVś.13.1.3d. See trisaptāso. |
 |
triṣṭubha | aiḍam # TS.4.3.2.1. See triṣṭubhaḥ svāram. |
 |
trisaptāso | marutaḥ svādusaṃmudaḥ # TB.2.5.2.3d. See triṣaptāso. |
 |
trīṇi | chandāṃsi sasṛje svaryatī # AVP.14.7.5b. |
 |
trīṇi | jyotīṃṣi kṛṇute svaryatī # AVP.14.7.4b. |
 |
trīn | mātariśvanas trīn sūryān # AVś.19.27.4c; AVP.10.7.4c. |
 |
trīn | varān vṛṇīṣva # Kauś.61.15. Cf. varaṃ vṛṇīṣva. |
 |
trīn | samudrān samasṛpat svargān (MS. -gaḥ) # VS.13.31a; MS.2.7.16a: 100.6; śB.7.5.1.9. See saṃsarpa. |
 |
tredhā | viṣvaṅ vi gachati # AVś.11.8.33b. |
 |
traiṣṭubhaṃ | chando 'nuprajāyasva # KS.3.4. P: traiṣṭubham KS.26.7; TS.1.3.7.1; Lś.3.5.5; Apś.7.13.2; Kauś.69.23. |
 |
traiṣṭubhaṃ | chando virājaṃ svarājaṃ samrājam # AVP.9.20.6. |
 |
traiṣṭubhena | chandasāṅgirasvat (MS.KS. chandasā) # VS.11.9; MS.2.7.1: 74.14; KS.10.1; śB.6.3.1.38. See traiṣṭubhena tvā chandasādade. |
 |
traiṣṭubhena | chandasā chandasāgneḥ pārśvenāgneḥ pārśvam upadadhāmi # KS.22.5. See under traiṣṭubhasya. |
 |
traiṣṭubhena | chandasā viśvavedāḥ # Apś.4.7.2b. |
 |
traiṣṭubhena | tvā chandasādade 'ṅgirasvat # TS.4.1.1.4. See traiṣṭubhena chandasāṅgi-. |
 |
tvaṃ | rathaṃ pra bharo yodham ṛṣvam # RV.6.26.4a. |
 |
tvaṃ | rayir bahulo viśvatas pṛthuḥ # RV.2.1.12d. |
 |
tvaṃ | rayyā sacasva naḥ # AVP.5.24.8d. |
 |
tvaṃ | viśvavid gātuvit kaviḥ # AVP.1.54.1c. |
 |
tvaṃ | viśvasmād bhuvanāt pāsi dharmaṇā # RV.1.134.5f; Aś.4.11.6c. |
 |
tvaṃ | viśvasya jagataḥ # RV.10.102.12a; śś.18.1.2. |
 |
tvaṃ | viśvasya janitā dhāsy agre # AVP.5.2.7c. See tvaṃ viśveṣāṃ janitā. |
 |
tvaṃ | viśvasya dhanadā asi śrutaḥ # RV.7.32.17a. |
 |
tvaṃ | viśvasya bhuvanasya rājasi # RV.9.86.28b. |
 |
tvaṃ | viśvasya medhira # RV.1.25.20a. |
 |
tvaṃ | viśvasya surathasya bodhi # RV.3.14.7c. |
 |
tvaṃ | viśvā dadhiṣe kevalāni # RV.10.54.5a. |
 |
tvaṃ | viśvāni dhārayan # Aś.4.4.2b. |
 |
tvaṃ | viśvāni svanīka patyase # RV.2.1.8c. |
 |
tvaṃ | viśveṣāṃ janitā yathāsaḥ # AVś.4.1.7c. See tvaṃ viśvasya janitā. |
 |
tvaṃ | viṣṇo sumatiṃ viśvajanyām # RV.7.100.2a; Aś.3.8.1. |
 |
tvaṃ | vṛtrahā vasupate sarasvatī # RV.2.1.11d. |
 |
tvaṃ | samudro asi viśvavit kave # RV.9.6.29a. |
 |
tvaṃ | suvīro asi soma viśvavit # RV.9.86.39c; SV.2.305c; JB.3.84; PB.13.1.4. |
 |
tvaṃ | suṣvāṇo adribhiḥ # RV.9.67.3a; SV.2.675a; JB.3.265a. |
 |
tvaṃ | somāsi viśvataḥ # RV.9.66.3b. |
 |
tvaṃ | haryasi tava viśvam ukthyam # RV.10.96.5c; AVś.20.30.5c. |
 |
tvaṃ | hi dhanadā asi svāhā (VSK. omits svāhā) # VS.9.28d; VSK.10.5.4d; śB.5.2.2.10d. See dhanadā asi. |
 |
tvaṃ | hi viśvatomukha # RV.1.97.6a; AVś.4.33.6a; AVP.4.29.6b; TA.6.11.2a. |
 |
tvaṃ | hi viśvabheṣajaḥ # RV.10.137.3c; AVś.4.13.3c; AVP.5.18.4c; TB.2.4.1.7c; TA.4.42.1c; KA.1.218c. |
 |
tvaṃ | hi viśvam abhy asi manma # RV.4.6.1c. |
 |
tvaṃ | hi śaśvatīnām # RV.8.95.3c; 98.6a; AVś.20.64.3a; SV.2.599a; JB.3.233a. |
 |
tvaṃ | hy aṅga varuṇa svadhāvan (AVP. -vaḥ) # AVś.5.11.5a; AVP.8.1.5a. |
 |
tvaṃ | kalyāṇa vasu viśvam opiṣe # RV.1.31.9d. |
 |
tvacaṃ | gṛhṇīṣva # TS.1.1.8.1; TB.3.2.8.4; Apś.1.25.7. |
 |
tvacaṃ | pavitraṃ kṛṇuta svadhāvān # RV.10.31.8c. |
 |
tvaṃ | jāto bhavasi viśvatomukhaḥ # AVś.10.8.27d. |
 |
tvatpādapadmaṃ | hṛdi saṃ ni dhatsva # RVKh.5.87.26d. |
 |
tvad | bhiyendra pārthivāni viśvā # RV.6.31.2a. |
 |
tvad | viśvāni bhuvanāni vajrin # RV.8.97.14c. |
 |
tvad | viśvā subhaga saubhagāni # RV.6.13.1a; Apś.5.23.9a. |
 |
tvaṃ | tapaḥ paritapyājayaḥ svaḥ # RV.10.167.1d. |
 |
tvaṃ | tān agne menyāmenīn kṛṇu svāhā # AVś.5.6.10c. See under tam agne menyā-. |
 |
tvaṃ | tā viśvā bhuvanāni vettha # AVś.5.11.4c. See tvam aṅga viśvā. |
 |
tvaṃ | tyā cid vātasyāśvagāḥ # RV.10.22.5a. |
 |
tvaṃ | dakṣaiḥ sudakṣo viśvavedāḥ # RV.1.91.2b; MS.4.14.1b: 214.6; TB.2.4.3.8b. |
 |
tvaṃ | devi sarasvati # RV.6.61.6a. |
 |
tvaṃ | naḥ pṛṇīhi paśubhir viśvarūpaiḥ # AVś.17.1.6f--8f,9d,10f--12f,13g,14d,15d,16f,17d,18f,19f,24f. |
 |
tvaṃ | naḥ soma viśvataḥ # RV.1.91.8a; 10.25.7a; TS.2.3.14.1a; MS.4.10.1a: 141.12; 4.10.3: 149.9; 4.11.5: 174.11; KS.2.14a; Aś.2.10.6. P: tvaṃ naḥ soma TS.4.1.11.1; Mś.5.1.1.28; 5.1.3.7. |
 |
tvaṃ | naḥ soma viśvato vayodhāḥ # RV.8.48.15a; Aś.3.7.7. |
 |
tvaṃ | nṛcakṣā asi soma viśvataḥ # RV.9.86.38a; SV.2.306a; JB.3.84. |
 |
tvaṃ | nṛbhir havyo viśvadhāsi # RV.7.22.7c; AVś.20.73.1c. |
 |
tvaṃ | no gopāḥ pari pāhi viśvataḥ # AVś.5.3.2b; AVP.5.4.2b. See adabdho gopāḥ. |
 |
tvam | agne gṛhapatir viśām asi # TA.4.7.5a. See viśvāsāṃ gṛhapatir. |
 |
tvam | agne tvaṃ menyāmeniṃ kṛṇu svāhā # AVP.6.11.9. See under tam agne menyā-. |
 |
tvam | agne prathamo mātariśvane # RV.1.31.3a. |
 |
tvam | agne mānuṣīṇām # RV.6.48.8b. See viśvāsāṃ mānuṣīṇām. |
 |
tvam | aṅga tāni viśvāni vitse # RV.10.54.4c. |
 |
tvam | aṅga viśvā janimāni vettha # AVP.8.1.4c. See tvaṃ tā viśvā. |
 |
tvam | aṅga śakra vasva ā śako naḥ # RV.7.20.9d. |
 |
tvam | asmākam indra viśvadha syāḥ # RV.1.174.10a. |
 |
tvam | asya kṣayasi yad dha viśvam # RV.4.5.11c. |
 |
tvam | āśuhemā rariṣe svaśvyam # RV.2.1.5c. |
 |
tvam | indra svayaśā ṛbhukṣāḥ # RV.7.37.4a. |
 |
tvam | indrāsi viśvajit # AVś.17.1.11a. |
 |
tvam | indremaṃ suhavaṃ stomam erayasva # AVś.17.1.11c. |
 |
tvam | imā oṣadhīḥ soma viśvāḥ # RV.1.91.22a; ArS.3.3a; VS.34.22a; MS.4.14.1a: 214.9; KS.13.15a; TB.2.8.3.1a. P: tvam imā oṣadhīḥ śś.6.10.3; Svidh.2.3.10; 8.3. |
 |
tvam | imā viśvā bhuvanānu tiṣṭhase # AVś.17.1.16c. |
 |
tvaṃ | purūṇy ā bharā svaśvyā # RV.10.113.10a. |
 |
tvaṃ | potā viśvavāra pracetāḥ # RV.7.16.5c; SV.1.61c; MS.2.13.8c: 157.6. |
 |
tvaṃ | bhago nṛpate vasva īśiṣe # RV.2.1.7c. |
 |
tvaṃ | bhartā mātariśvā prajānām # TA.3.14.2d. |
 |
tvaṃ | mahīm avaniṃ viśvadhenām # RV.4.19.6a. |
 |
tvaṃ | mānebhya indra viśvajanyā # RV.1.169.8a; MS.4.14.13a: 237.2. |
 |
tvayā | gām aśvaṃ puruṣaṃ (HG. gā aśvān puruṣān) sanema # AVś.5.29.1d; AVP.12.18.2d; HG.1.2.18d. See tvayā prasūtā. |
 |
tvayā | tad viśvatomukha # AVś.7.65.2c. |
 |
tvayā | prattaṃ svadhayā madanti # ApMB.2.19.7d. See under tayā etc. |
 |
tvayā | prasūtā gām aśvaṃ pūruṣaṃ sanema svāhā # VārG.1.23d. See tvayā gām. |
 |
tvayā | martāsaḥ svadanta āsutim # RV.2.1.14c. |
 |
tvayā | yajño jāyate viśvadāniḥ # TB.3.7.4.12b; Apś.1.6.4b. |
 |
tvayā | vayam agniṃ śakema khanituṃ sadhastha ā jāgatena chandasāṅgirasvat (MS.KS. chandasā) # VS.11.10; MS.2.7.1: 74.14; KS.16.1; śB.6.3.1.39. See tvayā vayaṃ sadhastha. |
 |
tvayā | vayaṃ pravataḥ śaśvatīr apaḥ # RV.7.32.27c; AVś.20.79.2c; SV.2.807c; JB.2.391c; PB.4.7.6. |
 |
tvayi | tad dadhātu svāhā # SMB.1.1.4d. |
 |
tvaṣṭā | paśūnāṃ mithunānāṃ rūpakṛd rūpapatiḥ rūpeṇāsmin yajñe yajamānāya paśūn dadātu svāhā # TB.2.5.7.4. See tvaṣṭā rūpāṇāṃ rūpakṛd. |
 |
tvaṣṭā | rūpāṇāṃ rūpakṛd rūpapatī rūpeṇa paśūn asmin yajñe mayi dadhātu svāhā # śB.1.4.3.17; Kś.5.13.1. See tvaṣṭā paśūnāṃ, and cf. tvaṣṭā yunaktu. |
 |
tvaṣṭā | rūpāṇāṃ vikartā tasyāhaṃ devayajyayā viśvarūpaṃ priyaṃ puṣeyam # KS.5.4. P: tvaṣṭā rūpāṇāṃ vikartā KS.32.4. See tvaṣṭur ahaṃ. |
 |
tvaṣṭā | rūpāṇi dadhatī (śB.Kś. dadatī) sarasvatī # śB.11.4.3.7a; TB.2.5.3.3a; Aś.2.11.4a; śś.3.7.4a; Kś.5.12.21a. |
 |
tvaṣṭā | savitā suyamā sarasvatī # RV.9.81.4d. |
 |
tvaṣṭāsmai | vajraṃ svaryaṃ tatakṣa # RV.1.32.2b; AVś.2.5.6b; AVP.12.12.2b; MS.4.14.13b: 237.9; TB.2.5.4.2b. |
 |
tvaṣṭur | arvā jāyata āśur aśvaḥ # VS.29.9b; TS.5.1.11.3b; MS.3.16.2b: 184.14; KSA.6.2b. |
 |
tvaṣṭedaṃ | viśvaṃ bhuvanaṃ jajāna # VS.29.9c; TS.5.1.11.4c; KSA.6.2c. See tvaṣṭemā. |
 |
tvaṣṭemā | viśvā bhuvanā jajāna # MS.3.16.2c: 184.15. See tvaṣṭedaṃ. |
 |
tvaṣṭeva | viśvā bhuvanāni vidvān # RV.4.42.3c. |
 |
tvaṣṭre | turīpāya svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 162.4; KSA.3.5; śB.13.1.8.7; TB.3.8.11.2. |
 |
tvaṣṭre | pururūpāya svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 162.5; KSA.3.5; śB.13.1.8.7; TB.3.8.11.2. |
 |
tvaṣṭreva | rūpaṃ sukṛtaṃ svadhityā # AVś.12.3.33c. |
 |
tvāṃ | vardhanti marutaḥ svarkāḥ # MS.2.5.10b: 61.20. See tvāṃ havanta. |
 |
tvāṃ | viśvāsu havyāsv iṣṭiṣu # RV.10.147.2d. |
 |
tvāṃ | śaśvanta upa yanti vājāḥ # RV.7.1.3c; SV.2.725c; VS.17.76c; TS.4.6.5.4c; KS.18.4c; 35.1c; 39.15c. See tāṃ etc. |
 |
tvāṃ | soma pavamānaṃ svādhyaḥ # RV.9.86.24a. |
 |
tvāṃ | havanta marutaḥ svarkāḥ # TS.3.3.9.2b. See tvāṃ vardhanti marutaḥ. |
 |
tvāṃ | hinomi puruhūta viśvahā # RV.2.32.3d. |
 |
tvāṃ | giraḥ śvātryā ā hvayanti # RV.10.160.2b; AVś.20.96.2b. |
 |
tvām | agne dharṇasiṃ viśvadhā vayam # RV.5.8.4a. |
 |
tvām | agne vadhryaśvaḥ saparyan # RV.10.69.10b. |
 |
tvām | agne svādhyaḥ # RV.6.16.7a. |
 |
tvām | aśvayur eṣate # RV.8.78.9c. |
 |
tvām | id eva tam ame sam aśvayuḥ # RV.8.53 (Vāl.5).8c. |
 |
tvām | indraṃ tvāṃ sarasvantam āhuḥ # AVś.9.4.9b. |
 |
tvām | in me gopatiṃ viśva āha # RV.7.18.4c. |
 |
tvām | īḍate ajiraṃ dūtyāya # RV.7.11.2a; TB.3.6.8.2a; Aś.9.9.7. Cf. śaśvattamam īḍate. |
 |
tvām | u te svābhuvaḥ # RV.10.21.2a. |
 |
tvāvṛdho | maghavan dāśvadhvaraḥ # RV.10.147.4c. |
 |
tvāṣṭrasya | cid viśvarūpasya gonām # RV.10.8.9c. |
 |
tviṣiṃ | tvayi juhomi svāhā # HG.1.24.2. |
 |
tve | agne svāhuta # RV.7.16.7a; SV.1.38a; VS.33.14a. |
 |
tve | gāvaḥ sudughās tve hy aśvāḥ # RV.7.18.1c. |
 |
tve | viśvā taviṣī sadhryag ghitā # RV.1.51.7a. |
 |
tve | viśvā saṃgatāni vratā dhruvā # RV.1.36.5c. |
 |
tve | viśvā sarasvati # RV.2.41.17a. |
 |
tveṣaṃ | vaco apāvadhīt (TSṭB. apāvadhīṃ; MS. apāvadhīḥ) svāhā # VS.5.8d (ter); TS.1.2.11.2; MS.1.2.7c: 17.5; KS.2.8 (bis); śB.3.4.4.23d--25d; TB.1.5.9.5,6. |
 |
tveṣaṃ | śardho na mārutaṃ tuviṣvaṇi # RV.6.48.15a. |
 |
tveṣā | vipākā marutaḥ pipiṣvatī # RV.1.168.7b. |
 |
dakṣakratubhyāṃ | me varcodāḥ pavasva (TS. only dakṣakratubhyāṃ, sc. me varcodā varcase pavasva) # TS.3.2.3.2; Mś.2.3.7.1. P: dakṣakratubhyāṃ me Apś.12.18.20. See kratūdakṣābhyāṃ. |
 |
dakṣaṃ | dadhānā janayantīr yajñam (TS. agnim; TA. janayantīḥ svayaṃbhum) # RV.10.121.8b; VS.27.26b; TS.4.1.8.6b (bis); TA.1.23.8b. See garbhaṃ etc. |
 |
dakṣaṃ | na viśvaṃ tatṛṣāṇam oṣati # RV.1.130.8f. |
 |
dakṣāyyo | yo dāsvate dama ā # RV.2.4.3d. |
 |
dakṣiṇaṃ | savyam abhi bhūme pārśvam # AVś.12.1.34b. |
 |
dakṣiṇayā | tvā diśendreṇa devatayā traiṣṭubhena chandasāgneḥ pārśvam upadadhāmi # KS.22.5. See prec. and next. |
 |
dakṣiṇānāṃ | priyo bhūyāsaṃ svāhā # Aś.5.13.14. |
 |
dakṣiṇāyā | diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ # AVś.9.3.26. |
 |
dakṣiṇāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.31a. |
 |
dakṣiṇāyāṃ | diśi dakṣiṇaṃ dhehi pārśvam # AVś.4.14.7d. |
 |
dakṣiṇāyai | diśe svāhā # AVP.6.13.5; VS.22.24; TS.7.1.15.1; MS.3.12.8: 163.4; KSA.1.6. |
 |
dakṣo | viśvāyur vedhase # RV.10.144.1c. |
 |
dattaḥ | śitipāt svadhā # AVś.3.29.1e. |
 |
datre | viśvā adhithā indra kṛṣṭīḥ # RV.4.17.6d. |
 |
dadathur | mitrāvaruṇā no aśvam # RV.4.39.5d. |
 |
dadāti | viśvacarṣaṇiḥ # RV.5.6.3b; SV.2.1088b; KS.39.13b; TB.3.11.6.4b; Apś.16.35.5b. |
 |
dadhāti | ratnaṃ svadhayor apīcyam # RV.9.86.10c; SV.2.381c; JB.3.135; Apś.20.13.4c; Mś.9.2.3.7c. |
 |
dadhāno | gomad aśvavad suvīryam # RV.8.46.5a. |
 |
dadhikrām | u dadathur viśvakṛṣṭim # RV.4.38.2b. |
 |
dadhikrāveṣam | ūrjaṃ svar janat # RV.4.40.2d. |
 |
dadhīta | viśvavāryaḥ # RV.8.19.11b. |
 |
dabhītaye | cumurim indra siṣvap # RV.6.26.6b. |
 |
damāyantu | brahmacāriṇaḥ svāhā # TA.7.4.2; TU.1.4.2. |
 |
damūnasam | ukthyaṃ viśvacarṣaṇim # RV.3.2.15b. |
 |
darmā | darṣīṣṭa viśvataḥ # RV.1.132.6g; VS.8.53g; śB.4.6.9.14g; Vait.34.1g; Apś.21.12.9g; Mś.7.2.3.29g. |
 |
darśaṃ | nu viśvadarśatam # RV.1.25.18a. |
 |
darśā | dṛṣṭā darśatā viśvarūpā sudarśanā # TB.3.10.1.1. P: darśā dṛṣṭā TB.3.10.9.6; 10.2; Apś.19.12.3. |
 |
darśāya | te pratidarśāya svāhā # śś.4.18.7. |
 |
daśa | vaśāso abhiṣāca ṛṣvān # RV.6.63.9d. |
 |
daśavīraṃ | sarvagaṇaṃ svastaye # VS.19.48b; MS.3.11.10b: 156.16; KS.38.2b; śB.12.8.1.22; TB.2.6.3.5b; śś.4.13.1b; Apś.6.11.5b. |
 |
daśākṣarā | tāṃ rakṣasva tāṃ gopāyasva tāṃ te paridadāmi tasyāṃ tvā mā dabhan pitaro devatā # TA.6.8.1. Cf. śatākṣarā. |
 |
daśāritro | manuṣyaḥ svarṣāḥ # RV.2.18.1c. |
 |
dasrā | hi viśvam ānuṣak # RV.8.26.6a. |
 |
dahan | rakṣāṃsi viśvahā # RV.8.43.26b; AVP.10.1.12d; KS.38.12d; 39.15b; Apś.16.6.7d. See prec. |
 |
dātuṃ | cec chikṣān sa (TA. cec chaknuvāṃsaḥ) svarga eva (TA. eṣām) # AVś.6.122.2d; TA.2.6.2d. |
 |
dātraṃ | rakṣasva yad idaṃ te asme # RV.10.69.4d. |
 |
dāmānaṃ | viśvacarṣaṇe # RV.8.23.2a. |
 |
dāśad | dāśuṣe sukṛte māmahasva # RV.10.122.3b. |
 |
dāśarājñe | pariyattāya viśvataḥ # RV.7.83.8a. |
 |
dāsapravargaṃ | rayim aśvabudhyam # RV.1.92.8b. |
 |
digbhyas | te śrotraṃ spṛṇomi svāhā # śB.11.8.4.6; Kś.25.6.11. |
 |
ditiṃ | ca rāsvāditim uruṣya # RV.4.2.11d; TS.5.5.4.4d; KS.40.5d. |
 |
divaḥ | pṛṣṭhaṃ svar (TS. suvar) gatvā # TS.4.6.5.1c; MS.2.10.6c: 138.2; 3.3.9: 41.18; KS.18.4c. See divas etc. |
 |
divakṣaso | dhenavo vṛṣṇo aśvāḥ # RV.3.7.2a. |
 |
divaṃ | gacha svar vinda yajamānāya mahyam # Mś.1.2.6.25d. See devān etc. |
 |
divaṃ | tapasas trāyasva # TA.4.5.6; 5.4.10; Apś.15.8.5. |
 |
divam | anuvikramasva # VS.12.5; TS.4.2.1.1; MS.2.7.8: 85.6; KS.16.8; śB.6.7.2.15. |
 |
divaś | cit sānu rejata svane vaḥ # RV.5.60.3b; TS.3.1.11.5b; MS.4.12.5b: 193.13. |
 |
divas | pṛṣṭhaṃ svar gatvā # AVś.4.14.2c; AVP.3.38.2c; VS.17.65c; śB.9.2.3.24. See divaḥ etc. |
 |
divaḥ | siṣakti svayaśā nikāmabhiḥ # RV.10.92.9d. |
 |
divaḥ | suvaḥ etc. # see divaḥ svaḥ. |
 |
divā | naktaṃ ca viśvataḥ # AVś.8.5.22g. |
 |
divā | naktaṃ ca sasruṣīḥ (Apś. sasruṣīr apasvarīḥ) # RVKh.10.9.1b; AVś.6.23.1b; Apś.4.5.5c. |
 |
divā | patayate svāhā # VS.22.30. See divāṃ pataye. |
 |
divā | mā svāpsīḥ # AG.1.22.2. See under ūrdhvas tiṣṭhan. |
 |
divāṃ | pataye svāhā # KS.35.10; TB.3.10.7.1; Apś.14.25.11. See divā patayate. |
 |
divā | vastos svāhā # KS.6.8. See prātar vastor. |
 |
divi | te bṛhad bhāḥ (KS. bhās svāhā) # TS.3.4.2.2; 3.6; KS.13.11d,12. |
 |
divi | mūrdhānaṃ dadhiṣe svarṣām (TSṭB. suvarṣām) # RV.10.8.6c; VS.13.15c; 15.23c; TS.4.4.4.1c; MS.2.7.15c: 98.3; KS.16.15c; TB.3.5.7.1c. |
 |
divi | śrayasva # TS.5.6.1.4; MS.2.13.1: 153.4; KS.39.1; Apś.16.33.3; Mś.6.1.6.20 (21). |
 |
divi | śravāṃsy uttamāni dhiṣva # RV.1.91.18d; ArS.3.2d; VS.12.113d; TS.4.2.7.4d; MS.2.7.14d: 96.10; KS.16.14d; 37.5d; śB.7.3.1.46; Kauś.68.10d. |
 |
diviṣṭambhena | (AVP. divi ṣṭambhena, so also mss. of AVś.) śaśvad it # AVś.19.32.7b; AVP.11.12.7b. |
 |
divīva | jyotiḥ svam ā mimīyāḥ (AVś. -yāt) # RV.10.56.2d; AVś.6.92.3d. |
 |
dive | cakṣuṣe nakṣatrebhyaḥ sūryāyādhipataye svāhā # AVś.6.10.3. |
 |
dive | ca viśvakarmaṇe (AVś.AVP. viśvavedase) # AVś.1.32.4c; AVP.1.23.4c; TB.3.7.10.3c; Apś.9.14.2c. |
 |
dive-diva | ā suvā bhūri paśvaḥ # KS.37.9d; TB.2.7.15.1d; Aś.4.10.1d; śś.5.14.8d. See divo-diva etc. |
 |
dive-dive | haryaśvaprasūtāḥ # RV.3.30.12b. |
 |
divo | jyote (KS.9.3, jyotir) vivasva āditya te no devā deveṣu satyāṃ devahūtim āsuvadhvam # KS.8.14; 9.3. See under devajūte vivasvann. |
 |
divodāsaṃ | vadhryaśvāya dāśuṣe # RV.6.61.1b; MS.4.14.7b: 226.4; KS.4.16b. |
 |
divo-diva | ā suvā bhūri paśvaḥ # AVś.7.14.3d. See dive-diva etc. |
 |
divo | nāke madhujihvā asaścataḥ (AVP. asaśvataḥ) # RV.9.73.4b; 85.10a; AVś.5.6.3b; AVP.6.11.4b; KS.38.14b; Apś.16.18.7b. |
 |
divo | mātrayā variṇā (VS.śB. varimṇā) prathasva # VS.11.29d; 13.2d; TS.4.1.3.1d; 2.8.2d; MS.2.7.3d: 76.17; 3.1.5: 6.3; KS.16.3d,15d; 20.5; śB.6.4.1.8; 7.4.1.9. P: divaḥ Kś.16.2.24. Cf. under antarikṣāyarṣayas. |
 |
divo | mā pāhi viśvasmai prāṇāyāpānāya vyānāyopānāya pratiṣṭhāyai caritrāya # MS.2.8.14: 118.6. |
 |
divo | ya skambho dharuṇaḥ svātataḥ # RV.9.74.2a. |
 |
divo | varṣmāṇaṃ vasate svastaye # RV.10.63.4d. |
 |
divo | viśvasmāt sīm aghāyata uruṣyaḥ # TA.6.2.1c: divo is metrically superfluous. See viśvasmāt sīm aghā-. |
 |
divo | viśvāni rocanā # RV.8.5.8b. |
 |
divy | aṅkṣva # Apś.3.6.2; JG.1.4. |
 |
divyaṃ | chadmāsi saṃtatināma viśvajanasya chāyā # Lś.1.7.15. Cf. divaś chadmāsi. |
 |
divyaṃ | nabho gachatu yat svāhā # VS.2.22d; śB.1.9.2.31d; TB.3.7.5.10d; Apś.4.12.3d. |
 |
divyaṃ | nabho gacha svāhā # VS.6.21; MS.1.2.18: 28.3; 3.10.7: 139.1; śB.3.8.5.3. See nabho gacha, and nabho divyaṃ. |
 |
divyaṃ | pavasva dhārayā # RV.9.29.6b. |
 |
divyānāṃ | sarpāṇām adhipataye svāhā # śG.4.15.4. |
 |
divyena | payasā saha # AVP.4.2.7b; 8.10.10b; TB.2.7.15.4b. See āpo divyāḥ payasvatīḥ. |
 |
divyebhyaḥ | sarpebhyaḥ svāhā # śG.4.15.4. |
 |
diśaś | catasro 'śvataryaḥ # AVś.8.8.22. P: diśaś catasraḥ Kauś.15.11. |
 |
diśāṃ | prajñānāṃ svarayantam arciṣā # AVś.13.2.2a. |
 |
diśo-diśaḥ | śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ # AVś.9.3.31. |
 |
diśo | 'nuvikramasva # VS.12.5; TS.4.2.1.2; KS.16.8; MS.2.7.8: 85.7; śB.6.7.2.16; Kś.16.5.13. |
 |
diśo | viśvā anu prabhuḥ # SV.2.517b. See viśo etc. |
 |
diśo | vṛtās tāś candramasā vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā # AG.3.11.1. |
 |
dīkṣā | tapo manaso mātariśvā # Apś.6.23.1a. |
 |
dīkṣāyai | tapase 'gnaye (MS.KS. agnaye) svāhā # VS.4.7; TS.1.2.2.1; MS.1.2.2: 10.11; 3.6.4: 63.19; KS.2.2; 23.2; śB.3.1.4.8. |
 |
dīkṣita | vācaṃ visṛjasva # Kś.7.4.14. |
 |
dīdetha | viśvadarśataḥ # RV.1.44.10b. |
 |
dīdyānaḥ | śucir ṛṣvaḥ pāvakaḥ # RV.3.5.7c. |
 |
dīrgham | āyur vyaśnavai # PG.3.2.2d; 3.6e. See viśvam āyur etc., and sarvam āyur etc. |
 |
dīrghāyupatnī | prajayā svarvit # VārG.14.3c. See āyuṣmat patnī etc. |
 |
duraś | ca viśvā avṛṇod apa svāḥ # RV.3.31.21d; 10.120.8d; AVś.20.107.11d; AVP.6.1.8d. See turaś cid. |
 |
duritāt | pāntv aṃhasaḥ (Lś. pāntu viśvataḥ) # AVś.7.64.1d; 10.5.22d; Lś.2.2.11f. |
 |
duriṣṭer | mā pāhi svāhā # Aś.3.6.27. |
 |
duro | aśvasya dura indra gor asi # RV.1.53.2a; AVś.20.21.2a. |
 |
durge | cana dhriyate viśva ā puru # RV.5.34.7c. |
 |
durvāstu | kaṇvā abhi nir ṇudasva # AVP.1.86.3c. |
 |
duvasyave | (TA. duvasvate) tvā vātāya svāhā # MS.4.9.8: 128.9; TA.4.9.1. |
 |
duṣṭutād | durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām # śG.6.6.16. |
 |
duṣvapnahan | duruṣyaha # TA.10.48.1. See duḥsvapnahan. |
 |
duṣvapnyaṃ | duritaṃ niḥ (AVś.7.83.4c, ni) ṣvāsmat # AVś.6.121.1c; 7.83.4c. |
 |
duṣvapnyaṃ | nirṛtiṃ viśvam atriṇam # RV.10.36.4b. |
 |
duḥsvapnahan | duruṣvahā (!) # MahānU.17.6. See duṣvapnahan. |
 |
duḥsvapnyaṃ | vā yat svapatī dadarśa # AVP.5.37.3c. |
 |
duḥsvapnyaṃ | durjīvitam # AVP.5.23.7a. See dauṣvapnyaṃ daurjīvityam. |
 |
duhiteva | pitaraṃ svam # AVś.10.1.25d. |
 |
duhe | kāmān sarasvatī # VS.20.60d; KS.38.8d; TB.2.6.11.4e. See duhe dhenuḥ. |
 |
duhe | dhenuḥ sarasvatī # VS.20.55c,65d; 21.34e; MS.3.11.2e: 142.1; 3.11.3c: 143.10; 3.11.3d: 144.12; KS.38.8c; TB.2.6.12.1c,4d. See duhe kāmān. |
 |
duhe | no kumbhī svadhāṃ pitṛbhyaḥ # VS.19.87d; MS.3.11.9d: 154.1; KS.38.3d; TB.2.6.4.4d. |
 |
dūta | īyase yuyujāna ṛṣva # RV.4.2.2c. |
 |
dūtaṃ | vo viśvavedasam # RV.4.8.1a; SV.1.12a; MS.2.13.5a: 153.17; KS.12.15a; AB.5.17.16; KB.26.13; śś.10.10.8; 14.51.14; Mś.6.2.2.19. P: dūtaṃ vaḥ Aś.4.13.7; 8.9.7; śś.6.4.1. |
 |
dūto | na stomo 'vidan namasvān # RV.6.63.1b. |
 |
dūrvā | duḥsvapnanāśinī # TA.10.1.7d; MahānU.4.1d. |
 |
dṛṃha | pṛthivīm # PB.6.4.2. Cf. under dṛṃhasva pṛthivyām. |
 |
dṛṃhasva | devi pṛthivi svastaye # VS.11.69a; TS.4.1.9.2a; MS.2.7.7a: 82.15; KS.16.7a; śB.6.6.2.6. |
 |
dṛṃhasva | vīḍayasva (MS. vīrayasva) su # TS.4.1.9.1b; MS.2.7.7b: 82.13. |
 |
dṛḍhā | cid viśvā bhuvanāni pārthivā # RV.1.64.3c. |
 |
dṛḍho | nakṣatra uta viśvadevaḥ # RV.6.67.6c. |
 |
dṛśe | viśvāya sūryam (JG. adds svāhā) # RV.1.50.1c; AVś.13.2.16c; 20.47.13c; SV.1.31c; VS.7.41c; 8.41c; 33.31c; TS.1.2.8.2c; 4.43.1c; KS.4.9c; 30.5c; MS.1.3.37c: 43.7; śB.4.3.4.9c; 6.2.2c; KA.1.198.1c,19c; JG.1.4c; N.12.15c. |
 |
dediṣṭa | indra indriyāṇi viśvā # RV.5.31.3b. |
 |
devaṃ | savitāraṃ gacha svāhā # VS.6.21; TS.1.3.11.1; 6.4.1.2; MS.1.2.18: 27.11; 3.10.7: 138.13; KS.3.8; śB.3.8.4.13. P: devaṃ savitāram Mś.4.3.22. |
 |
devakṛtasyainaso | 'vayajanam asi (TāṃahānU.Aś.Vait.BDh. asi svāhā) # VS.8.13; TS.3.2.5.7; PB.1.6.10; Tā.10.59; MahānU.18.1; Aś.6.12.3; śś.8.9.1; Vait.23.12; Apś.13.17.9; Mś.2.5.4.8; BDh.4.3.6. P: devakṛtasya Lś.2.11.14; Kś.10.8.6; GDh.25.10; 27.7; VyāsaDh.3.29. Designated as devakṛtam ViDh.56.4; VāDh.28.11; BDh.4.3.8; as śākala-homīya-mantrāḥ MDh.11.201,257. |
 |
devajūte | vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam # MS.1.7.1: 110.5; 1.7.5: 114.8. See divo jyote, and vivasvāṃ aditir. |
 |
devajūte | sahasvati # RV.10.145.2b; AVś.3.18.2b. See under sahamāne sa-. |
 |
devatātā | mitadravaḥ svarkāḥ # RV.7.38.7b; VS.9.16b; 21.10b; TS.1.7.8.2b; MS.1.11.2b: 162.10; KS.13.14b; śB.5.1.5.22b; N.12.44b. |
 |
deva | tvaṣṭar vi rarāṇaḥ syasva # RV.3.4.9b; TS.3.1.11.1b; MS.4.13.10b: 213.5. |
 |
devapatnīnāṃ | garbho yamasya karaṇo bhadraḥ svapnaḥ # AVś.19.57.3. See devānāṃ patnīnāṃ garbha. |
 |
devaputrā | ime svarge loke astu # AVP.5.40.2d. |
 |
deva | puraścara saghyāsaṃ (MS. devapuraś carasa ṛdhyāsaṃ; KA. puraścararghyāsaṃ tvā svarghyāsaṃ) tvā # MS.4.9.1: 122.6; TA.4.3.3; 5.3.9; KA.2.75; Apś.1.6.2; 15.4.12; 5.4; 6.11; 7.2. P: deva puraścara Mś.4.1.30; --4.2.11. |
 |
deva | barhiḥ svāsasthaṃ tvādhyāsadeyam # Aś.1.4.7. Cf. māmṛṣad. |
 |
devaṃ | barhiḥ sarasvatī # VS.21.48a; MS.3.11.5a: 147.1; TB.2.6.14.1a. P: devaṃ barhiḥ Kś.19.7.9. |
 |
devayuvaṃ | (TSṭB. devā-) viśvavārām (Aś. -vāre) # TS.2.5.9.6; śB.1.5.2.3; TB.3.5.4.1; Aś.1.4.11; śś.1.6.16. |
 |
deva | varuṇa devayajanaṃ no dehi svāhā (Apś. -yajanaṃ me dehi) # PB.24.18.8; Apś.10.2.9; 23.8.9. Cf. deva savitar deva-. |
 |
deva | viṣṇa urv adyāsmin yajñe (Apś. viṣṇav urv adyemaṃ yajñaṃ) yajamānāyādhi (Apś. -ānu) vikramasva (Mś. yajamānāya vikramasva) # PB.21.10.13; Kś.23.3.1; Apś.22.19.1; Mś.9.4.2.9. |
 |
deva | savitar etaṃ tvā vṛṇate 'gniṃ hotrāya saha (śś. vṛṇate saha) pitrā vaiśvānareṇa # Aś.1.3.23; śś.1.6.2; N.7.31. See etat tvā deva. |
 |
deva | savitaḥ susāvitram (Apś. suṣā-) adyāsmin yajñe yajamānāyāsuvasva # PB.21.10.15; Kś.23.3.1; Apś.22.19.1. |
 |
devasenābhyaḥ | (ApMB. -bhya) svāhā # HG.2.9.3; ApMB.2.18.40,41. |
 |
devas | tvaṣṭā savitā viśvarūpaḥ # RV.3.55.19a; 10.10.5b; AVś.18.1.5b; Aś.3.8.1; śś.13.4.2; N.10.34a. |
 |
devasya | tvā savituḥ ... hastābhyāṃ sarasvatyā bhaiṣajyena etc. # see next but three. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmi # MS.1.11.4: 165.7; 3.4.3: 47.8. P: devasya tvā savituḥ prasave Mś.6.2.5.30. Fragment: bṛhaspatiṃ sāmrājyāya, with ūhas indraṃ sāmrājyāya and agniṃ sāmrājyāya (q.v.) Mś.6.2.5.31. See next, and devasya tvā ... hastābhyāṃ sarasvatyai vāco yantur yantreṇā-. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates (KS.40.9, putram agnes) sāmrājyenābhiṣiñcāmi (KS.14.2, -ṣiñcāmīndrasya sāmrājyenābhiṣiñcāmi) # KS.14.2,8; 40.9. See under prec. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai tvā vāco yantur yantreṇa bṛhaspates tvā sāmrājyena brahmaṇābhiṣiñcāmi # JB.2.130. See under prec. but one. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai (KS. -tyā) bhaiṣajyena vīryāyānnādyāyābhiṣiñcāmi # VS.20.3; KS.38.4; TB.2.6.5.2. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantriye (VSK. vāco yan turye turyaṃ) dadhāmi # VS.9.30; VSK.10.5.8; śB.5.2.2.13. P: devasya tvā Kś.14.5.24. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇāgneḥ (TS. yantreṇāgnes tvā) sāmrājyenābhiṣiñcāmi # VS.18.37; TS.1.7.10.3; śB.9.3.4.17. Fragmentary: devasya tvā savituḥ prasave (Apś. devasya tvā) ... agnes tvā sāmrājyenābhiṣiñcāmi TS.5.6.3.2; TB.1.3.8.2,3; Apś.17.19.8. P: devasya tvā Kś.18.5.9. See under devasya tvā ... hastābhyāṃ sarasvatyā vācā yantur yantreṇa. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā dade 'ṅgirasvat # TS.4.1.1.3. P: devasya tvā savituḥ prasave TS.5.1.1.4. See devasya tvā ... hastābhyām ā dade. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye tvā vaiśvānarāya traiṣṭubhena chandasāhar upadadhe (and vaiśvānarāyānuṣṭubhena chandasā rātrīm) upadadhe # KS.38.12. See next. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye tvā vaiśvānarāyāhar (also with vikāra, rātrīm for ahar) upadadhe # Mś.6.1.4.22. See prec. |
 |
devasya | tvā savituḥ (KS. devasya savituḥ) prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā rakṣohāsi svāhā # MS.2.6.3: 65.2; KS.15.2. P: devasya tvā savituḥ prasave Mś.9.1.1.23. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe (VS.KS.śB. sadhasthād) agniṃ (TS. 'gniṃ) purīṣyam aṅgirasvat khanāmi # VS.11.28; TS.4.1.3.1; MS.2.7.2: 76.12; KS.16.3; śB.6.4.1.1. Ps: devasya tvā savituḥ prasave TS.5.1.4.1; Apś.16.3.2; devasya tvā Kś.16.2.22. |
 |
devasya | savituḥ savaṃ (read save) svargaṃ lokaṃ varṣiṣṭhaṃ nākaṃ roheyam # GB.2.5.8. See prec. but three, next but two, and several items under devasyāhaṃ. |
 |
devasya | savituḥ save svargaṃ varṣiṣṭhaṃ nākaṃ ruheyaṃ pṛṣṭhāt pṛthivyā aham # Vait.27.6. See under prec. but two. |
 |
devasyāhaṃ | savituḥ prasave bṛhaspatinā vājajitā varṣiṣṭhaṃ nākaṃ ruheyam # TS.1.7.8.1; TB.1.3.6.1; Apś.18.4.12. See under devasya savituḥ savaṃ svargaṃ. |
 |
devaḥ | savitā viśvavāraḥ # AVś.5.27.3c; MS.2.12.6b: 150.1; KS.18.17b. See AVP.9.1.2de, and sukṛd devaḥ savitā. |
 |
devā | avantv ṛbhavaḥ svastaye # RV.5.51.13c; MG.2.15.6c. |
 |
devā | ājyapā juṣāṇā agna (MS. agnā; VS. indra) ājyasya vyantu # VS.28.11; MS.4.10.3: 149.6; 4.13.5: 205.3; KS.15.13. See devāṃ ājyapān svāhā-, and svāhā devā ājyapā juṣāṇā. |
 |
devā | āśāpālā etaṃ devebhyo 'śvaṃ (MS. aśvaṃ) medhāya prokṣitaṃ rakṣata (TS.KSAṭB. gopāyata) # VS.22.19; TS.7.1.12.1; MS.3.12.4: 161.10; KSA.1.3; śB.13.1.6.2; 4.2.16; TB.3.8.9.3. P: devā āśāpālāḥ Kś.20.2.11; Apś.20.5.9; Mś.9.2.1.31. |
 |
devāṃ | adya svardṛśaḥ # RV.1.44.9d. |
 |
devāṃ | ājyapān svāhāgniṃ hotrāj juṣāṇā agna ājyasya viyantu # TB.3.6.2.2. See devā ājyapā juṣāṇā. |
 |
devāṃ | īḍānā ṛṣivat svastaye # RV.10.66.14b. |
 |
devānāṃ | sarveṣāṃ svasā # AVP.2.64.2c. |
 |
devānāṃ | tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatu mahāvīrān # MS.4.9.1: 121.12. |
 |
devānāṃ | tvā patnīr devīr viśvadevyāvatīḥ (MS. -devya-) pṛthivyāḥ sadhasthe aṅgirasvad (TS. 'ṅg-) dadhatūkhe # VS.11.61; TS.4.1.6.1,2; MS.2.7.6: 81.10; 3.1.8: 10.1; KS.16.6; śB.6.5.4.4. Ps: devānāṃ tvā patnīḥ TS.5.1.7.1; KS.19.7; Apś.16.5.8; Mś.6.1.2.16; devānāṃ tvā Kś.16.4.11. |
 |
devānāṃ | tvā patnīr vṛṣṇo aśvasya niṣpadā dhūpayantu # KA.1.24; 2.24. Cf. vṛṣṇas tvāśvasya. |
 |
devānām | agnir aratir jīrāśvaḥ # RV.2.4.2d. |
 |
devānām | asi svasā # AVP.15.15.3a. |
 |
devānāṃ | patnībhyo 'mṛtaṃ juhomi svāhā # Apś.6.12.5. |
 |
devān | devayate (TB.Apśṃś. devāyate) yaja (Mś. yajamānāya svāhā) # RV.1.15.12c; 3.10.7b; 29.12d; 5.21.1d; SV.1.100b; KS.2.9d; 7.13c; 39.13d; TB.3.11.6.4d; Apś.7.7.1d; 16.35.5d; Mś.1.7.3.43d. |
 |
devān | yakṣi svadhvara # RV.5.28.5b; śB.1.4.1.39; TB.3.5.2.3b. |
 |
devān | huve bṛhacchravasaḥ svastaye # RV.10.66.1a; AB.4.30.7 (bis),9; KB.20.3; 24.9; 25.9. P: devān huve Aś.7.5.23; śś.11.5.6; 12.16; 14.33. Cf. BṛhD.5.45 (B). |
 |
devā | bhavata vājinaḥ # RV.1.23.19c. See aśvā bhavata. |
 |
devāya | savitre satyaprasavāya svāhā # śB.14.9.4.18; BṛhU.6.4.18. |
 |
devā | viśvasya bhuvanasya gopāḥ # RV.2.27.4b; TS.2.1.11.4b; MS.4.12.1b: 177.9; KS.11.12b. |
 |
devāvyo | na yajñaiḥ svapnasaḥ # RV.10.78.1b. |
 |
devāś | ca viśva ṛbhavaś ca viśve # RV.7.51.3b. |
 |
devāso | agnim apasi svasṝṇām # RV.3.1.3d. |
 |
devāso | viśvadhāyasaḥ # AVś.3.22.2c; AVP.3.18.2c. |
 |
devi | goptri sarasvati # śG.2.13.5b. |
 |
devitame | sarasvati # RV.2.41.16b. |
 |
devi | vāg yat te vāco (TS.GB.Aś.Vait. yad vāco) madhumat (KB.GB.Aś.śś.Vait. madhumattamaṃ; Kś. madhumattamaṃ juṣṭatamaṃ) tasmin mā (KB.śś. no adya) dhāḥ (KB.śś. dhāt; Vait. adds svāhā) # TS.3.1.10.1; KB.10.6; GB.2.2.17; PB.1.3.1; 6.7.6; JB.1.82; Aś.3.1.14; śś.6.9.17; Vait.18.5; Kś.9.8.16. Perhaps in JB. madhumattamam asmin is to be read instead of madhumat tasmin. See yad vāco madhumat. |
 |
devī | joṣṭrī aśvinā # TB.2.6.14.2a. See devī joṣṭrī sarasvatī. |
 |
devī | joṣṭrī sarasvatī # VS.21.51a; MS.3.11.5a: 147.5. See devī joṣṭrī aśvinā. |
 |
devīṃ | nāvaṃ svaritrām anāgasam # VS.21.6c. See daivīṃ etc. |
 |
devīm | uṣasaṃ svar āvahantīm # RV.5.80.1c. |
 |
devīr | āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā # MS.1.3.1: 29.8. See next. |
 |
devīr | āpo apāṃ napād ya ūrmir (VS.śB. yo va ūr-) haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta (VS.śB. datta; KS. dāta) śukraṃ (VS.KS.śB. omit śukraṃ) śukrapebhyo yeṣāṃ bhāga (KS. bhāgas) stha svāhā # VS.6.27; TS.1.3.13.2; KS.3.9; śB.3.9.3.25. Ps: devīr āpo apāṃ napāt TS.6.4.3.3; devīr āpaḥ Kś.9.3.7; Apś.12.5.8. See prec. |
 |
devīr | āpo apāṃ napād rāṣṭradāḥ stha # MS.2.6.7: 67.18 (bis). P: devīr āpo apāṃ napāt Mś.9.1.2.34,35; MG.1.5.4. Cf. āpaḥ svarāja. |
 |
devīr | dvāro bṛhatīr viśvaminvāḥ # RV.10.110.5c; AVś.5.12.5c; VS.29.30c; MS.4.13.3c: 202.4; KS.16.20c; TB.3.6.3.3c; N.8.10c. |
 |
devebhyaḥ | kalpasva # VS.5.10; KS.2.9; 25.6; śB.3.5.1.33; Apś.7.4.5; 19.2. |
 |
devebhyaḥ | pitṛbhyaḥ svāhā # TB.3.7.14.4; Apś.14.32.2. |
 |
devebhyaḥ | prathasva # KS.2.9; 25.6. |
 |
devebhyaḥ | śundhasva # VS.5.10; TS.1.2.12.2; 6.2.7.4; MS.1.2.8: 18.1; 1.2.16: 26.15; 3.8.5: 100.5; 3.10.1: 129.8; KS.2.9; 3.6 (bis); 25.6; śB.3.5.1.36; Apś.1.16.3; 7.4.5; 19.2; Mś.1.2.1.10; 1.7.3.22; 1.8.4.13. |
 |
devebhyaḥ | śumbhasva # VS.5.10; TS.1.2.12.2; 6.2.7.4; MS.1.2.8: 18.1; 1.2.16 (bis): 26.9,15; 3.8.5: 100.6; 3.10.1 (bis): 128.14; 129.8; KS.2.9; 3.6; 25.6; Apś.7.4.5; 19.2; Mś.1.2.1.10; 1.7.3.23; 1.8.4.14. |
 |
devebhyas | tanūbhyas svāhā # KS.5.4. See daivībhyas tanūbhyaḥ. |
 |
devebhyas | tvā gharmapebhyas svāhā # KA.2.133. Cf. pitṛbhyo gharmapebhyaḥ. |
 |
devebhyo | dāśad dhaviṣā vivasvate # RV.10.65.6d. |
 |
devebhyo | madhumattamaṃ svāhā # Apś.9.7.10c. |
 |
devebhyo | havyaṃ śamīṣva # MS.1.1.6: 3.14; 4.1.6: 8.7. See sa idaṃ devebhyo. |
 |
devo | dadau martyāya svadhāvān # RV.4.5.2b. |
 |
devo | devānāṃ pavitram asi # TS.1.4.2.1; 6.4.5.3; MS.1.3.4: 31.7; 4.5.5: 70.18; KS.4.1; 27.1. See devo devebhyaḥ pavasva. |
 |
devo | devāsi mahiṣaḥ svarjit # AVś.13.2.30d. |
 |
devo | devebhyaḥ pavasva # VS.7.1; śB.4.1.1.11. P: devo devebhyaḥ Kś.9.4.23. See devo devānāṃ pavitram. |
 |
devo | draviṇodāḥ potrāt triṣṭubhaḥ svargād ṛtunā somaṃ pibatu # AVś.20.2.4. Cf. Vait.20.1. |
 |
devo | na yaḥ pṛthivīṃ viśvadhāyāḥ # RV.1.73.3a. |
 |
devo | vaḥ savitā punātv achidreṇa pavitreṇa (KS. adds sūryasya raśmibhis svāhā) # MS.2.6.8: 68.13; 4.4.2: 51.14; KS.15.6. Cf. under devas tvā etc. |
 |
devau | paśyantau bhuvanāni viśvā # VS.29.7b; TS.5.1.11.3b; MS.3.16.2b: 184.10; KSA.6.2b. |
 |
devau | martaḥ sakhyāya prayasvān # RV.4.41.2b. |
 |
devy | adite svādityam adyāsmin yajñe yajamānāyāsuvasva (Apś. adite 'nv adyemaṃ yajñaṃ yajamānāyaidhi) # PB.21.10.19; Kś.23.3.1; Apś.22.19.1; Mś.9.4.2.9. |
 |
devy | anumate 'nv adyemaṃ yajñaṃ yajamānāya manyasva # PB.21.10.18; Kś.23.3.1; Apś.22.19.1; Mś.9.4.2.9. |
 |
dehi | dakṣiṇāṃ pratirasvāyuḥ # TB.2.7.17.2c. |
 |
daivaḥ | ketur viśvam ābhūṣatīdam # AVś.7.11.1b. |
 |
daivīṃ | vācaṃ dundubha ā gurasva vedhāḥ # AVś.5.20.4c. See next but one. |
 |
daivīṃ | vācam ā hura gurasva vedhāḥ # AVP.9.27.3c. See prec. but one. |
 |
daivīṃ | vācam udyāsaṃ (śivām ajasrāṃ juṣṭāṃ devebhyas svadhāvatīṃ pitṛbhyaś śuśrūṣeṇyāṃ manuṣyebhyaḥ) # KA.1.208E; 3.208E. See under next. |
 |
daivīṃ | vācam udyāsaṃ juṣṭāṃ devebhyaḥ svadhāvarīṃ pitṛbhyo 'numatāṃ (text -tān) manuṣyebhyaḥ # MS.4.9.2: 122.10. See prec., and vaiśvadevīṃ vācam. |
 |
daivīṃ | nāvaṃ svaritrām anāgasam (AVś. -saḥ) # RV.10.63.10c; AVś.7.6.3c; TS.1.5.11.5c; MS.4.10.1c: 144.9; KS.2.3c. P: daivīṃ nāvam PG.3.2.9. See devīṃ etc. |
 |
daivībhyas | tanūbhyaḥ svāhā # TB.3.7.11.3; Apś.3.11.2; Kauś.5.13. See devebhyas tanūbhyas. |
 |
daivī | medhā manuṣyajā (TA. var. lect. sarasvatī) # TA.10.41.1c; HG.1.8.4c; JG.1.12c; MahānU.16.6. See next. |
 |
daivīr | viśaḥ payasvān ā tanoṣi # AVś.9.4.9a. |
 |
daivyā | āśāḥ prasūvarīḥ # MS.3.12.21b: 167.9. See viśvā āśāḥ prabhū-. |
 |
daivyā | hotārā uṣasaṃ svastaye # RV.10.65.10b. |
 |
doṣā | vastor (Aś.śG. doṣāvastar) namaḥ svāhā # MS.1.8.7: 125.12; Aś.3.12.4; Apś.9.7.3; Mś.3.3.5; śG.5.4.4. See doṣā vastos svāhā. |
 |
doṣā | vastos svāhā # KS.6.8. See doṣā vastor namaḥ. |
 |
dauṣvapnyaṃ | daurjīvityam # AVś.4.17.5a; 7.23.1a. See duḥsvapnyaṃ durjīvitam. |
 |
dyāvākṣāmā | sindhavaś ca svagūrtāḥ # RV.1.140.13b. |
 |
dyāvāpṛthivī | upaśrutyā (AVP. upaśrutaye) mā pātaṃ svāhā # AVś.2.16.2; AVP.2.43.1. P: dyāvāpṛthivī upaśrutyā Vait.8.7. |
 |
dyāvāpṛthivī | gacha svāhā # VS.6.21; TS.1.3.11.1; 6.4.1.3; MS.1.2.18: 28.1; 3.10.7: 138.15; KS.3.8; śB.3.8.4.17. |
 |
dyāvāpṛthivī | payasā payasvatī (MSṭB. payobhiḥ) # AVś.6.62.1c; AVP.10.9.5c; MS.3.11.10c: 156.8; TB.1.4.8.3c. |
 |
dyāvāpṛthivībhyāṃ | pinvasva (TA. pīpihi) # VS.38.14; śB.14.2.2.27; TA.4.10.1. Cf. prec. |
 |
dyāvāpṛthivī | marutaḥ svastaye # RV.10.63.9d; TS.2.1.11.1d; TB.2.7.13.3d. |
 |
dyāvāpṛthivyoḥ | pārśvam # TS.5.7.21.1; 22.1; KSA.13.11,12. See dyāvāpṛthivyor dakṣiṇaṃ. |
 |
dyāvāpṛthivyor | dakṣiṇaṃ pārśvam # VS.25.5; MS.3.15.5: 179.6. See dyāvāpṛthivyoḥ pārśvam. |
 |
dyukṣā | rāya ṛjrāśvasya # RV.1.100.16b. |
 |
dyutānaṃ | vo atithiṃ svarṇaram # RV.6.15.4a. |
 |
dyumantaṃ | śuṣmam ā bharā (SV. bhara) svarvidam # RV.9.106.4c; SV.1.567c. |
 |
dyumnaṃ | dadhiṣva duṣṭaram # RV.3.37.10b; AVś.20.20.3b; 57.6b. |
 |
dyaur | asi vāyau śritādityasya pratiṣṭhā tvayīdam antar viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtaṃ viśvasya bhartrī viśvasya janayitrī # TB.3.11.1.10. |
 |
dyaur | ṛṣvāj janiman rejata kṣāḥ # RV.4.22.4b. |
 |
dyaur | na vārebhiḥ kṛṇavanta svaiḥ # RV.10.74.2d. |
 |
dyaur | vṛtā sādityena vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā # AG.3.11.1. |
 |
dyauś | cid asyāmavāṃ aheḥ svanāt # RV.1.52.10a. |
 |
drapsaḥ | purāṃ bhettā śaśvatīnām # SV.1.275c. See drapso bhettā. |
 |
drapso | bhettā purāṃ śaśvatīnām # RV.8.17.14c. See drapsaḥ purāṃ. |
 |
dravatpāṇibhir | aśvaiḥ # RV.8.5.35b. |
 |
dravad | yathā saṃbhṛtaṃ viśvataś cit # RV.3.35.2c. |
 |
dvā | janāṃ asamā bāhubhiḥ svaiḥ # RV.6.67.1d. |
 |
dvābhyāṃ | śatābhyāṃ svāhā # TS.7.2.11.1; 19.1; KSA.2.1,9. |
 |
dvārapāya | (ApMB. dvārāpāya) svāhā # ApMB.2.18.42; HG.2.9.2. |
 |
dvārapyai | (ApMB. dvārāpyai) svāhā # ApMB.2.18.43; HG.2.9.2. |
 |
dvāro | devīr anv asya (AVP. devīr annasya) viśve (MS.KS. viśvāḥ) # AVś.5.27.7a; AVP.9.1.5a; VS.27.16a; TS.4.1.8.2a; MS.2.12.6a: 150.8; KS.18.17a. |
 |
dvitā | ca sattā svadhayā ca śaṃbhuḥ # RV.3.17.5b; N.5.3. |
 |
dvitānamad | bhiyasā svasya manyoḥ # RV.6.17.9b. |
 |
dvitāya | tvā # VS.1.23; śB.1.2.3.5. See dvitāya svāhā. |
 |
dvitīyebhyaḥ | śaṅkhebhyaḥ svāhā # AVś.19.22.9. |
 |
dvidhā | sūnavo 'suraṃ svarvidam # RV.10.56.6a. |
 |
dvir | yaṃ pañca svayaśasam # RV.9.98.6a; SV.2.680a; JB.3.268a. |
 |
dviṣadbhyaḥ | prati muñcāmi pāśam (HG. pāpam; JG. pāśaṃ svāhā) # SMB.1.1.14d; HG.1.19.7d; ApMB.1.4.11d; JG.1.20d. Cf. under apriye prati. |
 |
dviṣantam | apa bādhasva (AVP. bādhatām) # AVP.7.5.12d; SMB.1.2.1c; JG.1.12c. Cf. dviṣantaṃ me 'va-. |
 |
dviṣantaṃ | me 'vabādhasva # TA.4.32.1d. Cf. dviṣantam apa. |
 |
dviṣo | no viśvatomukha # RV.1.97.7a; AVś.4.33.7a; AVP.4.29.7b; TA.6.11.2a. |
 |
dve | id asya kramaṇe svardṛśaḥ # RV.1.155.5a. |
 |
dve | virūpe carataḥ svarthe # RV.1.95.1a; AVP.8.14.1a; VS.33.5a; TB.2.7.12.2a. P: dve virūpe Aś.4.13.7. Cf. BṛhD.3.129. |
 |
dveṣyo | mitrāṇāṃ parivargyaḥ svānām # AVś.9.2.14b. |
 |
dhattaṃ | sūribhya uta vā svaśvyam # RV.1.180.9c. |
 |
dhatta | viśvaṃ tanayaṃ tokam asme # RV.7.56.20d. |
 |
dhanaṃ | gāvo hastihiraṇyam aśvān # TA.1.31.1b. |
 |
dhanaspṛtam | ukthyaṃ viśvacarṣaṇim # RV.1.64.14c. |
 |
dhanāyāyuṣe | prajāyai mā pātaṃ svāhā # AVP.2.43.2. |
 |
dhanur | jyām achinat svayam # TA.1.5.2d. |
 |
dhanvano | jyāyā iṣvāḥ # AVP.11.2.4a. |
 |
dhartā | divaḥ savitā viśvavāraḥ # RV.10.149.4d. |
 |
dhartā | devānām asi viśvarūpaḥ # AVP.5.32.6b. |
 |
dhartā | dhriyasva dharuṇe pṛthivyāḥ # AVś.12.3.35a. P: dhartā dhriyasva Vait.10.9; Kauś.61.41. |
 |
dhartrī | ca śaśvatām asi # AVP.6.4.2c. See bhartrī hi śaśvatām. |
 |
dharmaṇe | kaṃ svadhayā paprathanta # RV.10.88.1d; N.7.25d. |
 |
dharmaṃ | purāṇam anu pālayantī # AVś.18.3.1c. See viśvaṃ pu-. |
 |
dharmo | viśvasya jagataḥ pratiṣṭhā # TA.10.63.1a; MahānU.22.1a. |
 |
dhātar | āyantu sarvadā (TAṭU. sarvataḥ svāhā) # TA.7.4.3d; TU.1.4.3d; Kauś.56.17d. See samavayantu sarvataḥ. |
 |
dhātā | dadātu dāśuṣe vasūni # TS.3.3.11.3a; MS.4.12.6a: 195.14; ApMB.2.11.4a (ApG.6.14.2). See dhātā viśvā. |
 |
dhātā | dīkṣāyām (KS. dīkṣāyāṃ brahmavate; Mś. dīkṣāyāṃ svāhā) # TS.4.4.9.1; KS.34.14; Mś.3.6.2. Cf. viśvakarmā dī-. |
 |
dhātā | dhātuḥ pituḥ pitābhinno gharmo viśvāyur yato jātaṃ tad apyagāt svāhā # Mś.3.1.24. Cf. prec. and abhinno gharmo. |
 |
dhātā | viśvā vāryā dadhātu # AVś.7.17.3a. See dhātā dadātu dāśuṣe vasūni. |
 |
dhātedaṃ | viśvaṃ bhuvanaṃ jajāna # TS.3.3.11.2b; KA.1.198.8b,26b; Aś.6.14.16b; śś.9.28.3b; śG.1.22.7b; ApMB.2.11.2b. |
 |
dhāman | (AG. dhāmaṃ) te viśvaṃ bhuvanam adhi śritam # RV.4.58.11a; AVP.8.13.11a; VS.17.99a; KS.40.7a; Aś.2.13.7; Apś.17.18.1a; AG.3.5.7; śG.4.5.8. |
 |
dhāmasācam | abhiṣācaṃ svarvidam # RV.3.51.2d. |
 |
dhāmāni | veda bhuvanāni viśvā # RV.10.82.3b; AVś.2.1.3b; AVP.2.6.3b; VS.17.27b; 32.10b; TA.10.1.4b; MahānU.2.5b. |
 |
dhārayā | soma viśvataḥ # RV.9.41.6b; SV.2.247b; JB.3.60b. |
 |
dhiyaḥ | pinvānāḥ svasare na gāvaḥ # RV.9.94.2c. |
 |
dhiyaṃ | vo apsu dadhiṣe svarṣām # RV.5.45.11a. |
 |
dhiyaṃ | pūṣā jinvatu viśvaminvaḥ # RV.2.40.6a; MS.4.14.1a: 215.5; TB.2.8.1.6a. |
 |
dhiyā | na (SV. no) vājāṃ upa māsi (SV. māhi) śaśvataḥ # RV.9.76.3d; SV.2.580d. |
 |
dhiyo | vicakṣva yadi tāḥ praveptya (?) # GB.1.1.32c. |
 |
dhiyo | viśvā vi rājati # RV.1.3.12c; VS.20.86c; N.11.27c. |
 |
dhiṣaṇās | tvā devīr viśvadevyāvatīḥ (MSṃś. dhiṣaṇā tvā devī viśvadevyavatī) pṛthivyāḥ sadhasthe aṅgirasvad (TS. 'ṅgi-) abhīndhatām (MS.2.7.6, abhīnddhām; MS.3.1.8, abhīndhātām) ukhe # VS.11.61; TS.4.1.6.2; MS.2.7.6: 81.11; 3.1.8: 10.4; KS.16.6; śB.6.5.4.5. Ps: dhiṣaṇās tvā devīḥ Apś.16.5.9; dhiṣaṇā tvā devī Mś.6.1.2.17; dhiṣaṇās tvā TS.5.1.7.2; KS.19.7; Kś.16.4.12. |
 |
dhībhiḥ | kṛtaḥ pra vadāti (AVP. bharasva) vācam # AVś.5.20.8a; AVP.9.27.6a. |
 |
dhībhir | viśvābhiḥ śacyā gṛṇānāḥ # RV.10.104.3d; AVś.20.25.7d; 33.2d. |
 |
dhīrataro | varuṇa svadhāvan # AVś.5.11.4b. See na dhīrataro. |
 |
dhīram | adhīrā dhayati śvasantam # RV.1.179.4d. |
 |
dhīrāṇāṃ | śaśvatām aha # AVś.20.128.4c; śś.12.20.2.4c. |
 |
dhuṅkṣāgneyī | (VSK. variants, dhuṅkṣvā-, and dhuṅkṣyā-) # VS.24.31; VSK.26.35; MS.3.14.12: 175.1. |
 |
dhṛtī | stho vidhṛtī svadhṛtī # TB.3.7.6.8d; Apś.4.6.5d. |
 |
dhenuṃ | ca viśvadohasam # RV.6.48.13b. |
 |
dhenuṃ | tatakṣur ṛbhavo ye aśvā # RV.4.34.9b. |
 |
dhenur | iva payo asmāsu dhukṣva # RV.4.57.2b; TS.1.1.14.3b; KS.4.15b; 30.4b; Mś.7.2.6.7b; ApMB.2.18.48b; N.10.16b. |
 |
dhenur | na śiśve svasareṣu pinvate # RV.2.34.8c. |
 |
dhenuḥ | sarasvatī bhiṣak # VS.21.33d; MS.3.11.2d: 141.14; TB.2.6.11.4d. |
 |
dhenūr | iva manave viśvadohasaḥ # RV.1.130.5f. |
 |
dhyāyed | yaś ca sarasvatīm # RVKh.9.67.17b. |
 |
dhruva | ā roha pṛthivīṃ viśvabhojasam # AVś.18.4.6a. P: dhruva ā roha Kauś.81.7. |
 |
dhruvaṃ | viśvam idaṃ jagat # RV.10.173.4c; AVś.6.88.1b; KS.35.7b; TB.2.4.2.8b; Apś.14.27.7b; SMB.1.3.7b. |
 |
dhruvaṃ | paśyema sarvataḥ (VārG. viśvataḥ) # MG.1.14.10b; VārG.15.21b. |
 |
dhruvaś | ca me vaiśvānaraś ca me # VS.18.20; TS.4.7.7.1; MS.2.11.5: 143.6; KS.18.11. |
 |
dhruvāya | bhūmāya (PG. bhaumāya) svāhā # Tā.10.67.1; MahānU.19.2; PG.2.14.10. |
 |
dhruvāyā | diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ # AVś.9.3.29. |
 |
dhruvāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.34. |
 |
dhruvāyai | diśe svāhā # AVP.6.13.8. |
 |
dhruvās | tiṣṭhanti viśvahā # AVś.12.1.27b. |
 |
na | kāvyaiḥ paro asti svadhāvaḥ # RV.5.3.5b. |
 |
na | kilbiṣād īṣate vasva ākaraḥ # RV.5.34.4d. |
 |
nakṣatrāṇi | stha candramasi śritāni, saṃvatsarasya pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṝṇi viśvasya janayitṝṇi # TB.3.11.1.13. |
 |
na | gardabhaṃ puro aśvān nayanti # RV.3.53.23d. |
 |
na | gṛhān pra haret svān # AVP.11.10.3b. |
 |
na | te ta indrābhy asmad ṛṣva # RV.5.33.3a. See mā ta indra, and mā na indrābhitas. |
 |
na | dhīrataro varuṇa svadhāvaḥ # AVP.8.1.4b. See dhīrataro. |
 |
na | nūnam asti no śvaḥ # RV.1.170.1a; N.1.6a. Cf. BṛhD.4.50. |
 |
naptībhir | yo vivasvataḥ # RV.9.14.5a. |
 |
nabhase | tvā svāhā # MG.1.10.11. |
 |
nabho | gacha svāhā # KS.3.8. See under divyaṃ nabho. |
 |
nabho | divyaṃ gacha svāhā # VSK.6.5.1; TS.1.3.11.1; 6.4.1.3. See under divyaṃ nabho. |
 |
nama | (MS. namā) ūrmyāya cāvasvanyāya ca # VS.16.31; TS.4.5.5.2; MS.2.9.5: 124.14; KS.17.14. |
 |
namaḥ | kaḥsvadheye # AVP.7.11.9c. |
 |
namaḥ | pṛthivyai # AVś.6.20.2; VSK.5.2.7; TS.1.2.11.1; 3.2.4.4; MS.1.2.17: 17.3; 3.8.2: 94.4; KS.2.8; 24.9; AB.1.26.5; GB.2.2.4; TA.3.5.1 (with svāhā); 4.9.3; 5.8.3; Aś.4.5.7; Vait.13.24; Lś.5.6.9; Apś.12.20.8. See pṛthivyai namaḥ. |
 |
namaḥ | pṛthivyai daṃṣṭrāya viśvabhṛn mā te ante riṣāma # SMB.2.1.5. P: namaḥ pṛthivyai GG.3.9.3; KhG.3.2.6; 3.17. |
 |
namaḥ | prāṇāya vācaspataye svāhā # ṣB.2.9 (bis). |
 |
na | mardhanti svatavaso haviṣkṛtam # RV.1.166.2d. |
 |
namaskāreṇa | namasā te juhomi # AVś.4.39.9c; TB.2.7.15.1c. See svāhākṛtya. |
 |
namas | tubhyaṃ nirṛte viśvavāre # AVP.7.11.9d. |
 |
namas | te astu māṃsapippale svāhā # ApMB.2.21.1d. See namas te sumanā-. |
 |
namas | te sumanāmukhi svāhā # śG.3.12.5d; 14.2d. See namas te astu māṃsa-. |
 |
namasyata | havyadātiṃ svadhvaram # RV.3.2.8a. |
 |
namaḥ | savitre prasavitre # VaradapU.1.3. Cf. savitre prasavitre svāhā. |
 |
namaḥ | su te nirṛte tigmatejaḥ (TS. viśvarūpe) # VS.12.63a; TS.4.2.5.2a; MS.2.7.12a: 90.17; KS.16.12a; śB.7.2.1.10. P: namaḥ su te nirṛte Apś.16.15.8. See namo 'stu te. |
 |
namaḥ | sūryāya rohitāya divyānām adhipataye svāhā # HG.2.16.4. |
 |
na | minanti svarājyam # RV.5.82.2c; 8.93.11b; Apś.6.22.1c. |
 |
namucer | dhiyā sarasvatī # VS.20.67b; MS.3.11.4b: 145.1; KS.38.9b; TB.2.6.13.1b. |
 |
namo | aśvebhyo (VSṃS.KS. 'śvebhyo) 'śvapatibhyaś ca vo namaḥ # VS.16.24; TS.4.5.3.2; MS.2.9.4: 123.14; KS.17.13. |
 |
namo | gandharvāya viṣvagvādine # PB.1.3.10. P: namo gandharvāya Lś.1.12.16. |
 |
namo | 'gnaye pārthivāya pārthivānām adhipataye svāhā # HG.2.16.4. |
 |
namo | 'gner vaiśvānarasya harase namaḥ śarave trāyamāṇa trāyasva no hantar adhi no brūhi # KS.40.3. |
 |
namo | bhojyāya prakṛṣṭāya kapardine cakrāya cakradharāyānnāyānnapataye śivāya sadāśivāya turyāya turīyāya bhūrbhuvaḥsvaḥpate rāyaspate vājipate gopate ṛgyajuḥsāmātharvāṅgiraḥpate # VaradapU.1.3. |
 |
namo | mṛgayubhyaḥ śvanibhyaś ca vo namaḥ # TS.4.5.4.2. See namaḥ śvanibhyo. |
 |
namo | rudrāya paśupataye svāhā # Tā.10.67.2; MahānU.19.2. |
 |
namo | vaḥ pitaraḥ svadhāyai # VS.2.32; TS.3.2.5.5; TB.1.3.10.8; śś.4.5.1; SMB.2.3.10; GG.4.3.20; KhG.3.5.27. See svadhāyai ca, and svadhāyai vaḥ. |
 |
namovāke | vidhema (VS.śB. vidhema yat) svāhā # VS.8.25d; MS.1.3.39d: 45.10; śB.4.4.5.20. See sūktavāke. |
 |
namo | vāce prāṇapatnyai svāhā # ṣB.2.9 (bis). |
 |
namo | vāyave vibhumata āntarikṣāṇām adhipataye svāhā # HG.2.16.4. |
 |
namo | virūpebhyo viśvarūpebhyaś ca vo namaḥ # VS.16.25; TS.4.5.4.1; MS.2.9.4: 123.17; KS.17.13. |
 |
namo | viśvakarmaṇe sa u pātv asmān # TS.3.2.8.2d; Mś.2.3.7.4d. See under viśvakarman namas. |
 |
namo | viśvakarman namas te pāhy asmān # AVP.1.88.4d. Perhaps namo belongs to the preceding pāda. See under viśvakarman namas. |
 |
namo | viśvajanasya kṣāmāya # PB.1.8.7. |
 |
namo | viṣṇave gaurāya diśyānām adhipataye svāhā # HG.2.16.4. |
 |
namo | 'śvāya # TS.7.4.16.1; KSA.4.5; TB.3.9.16.1. |
 |
namo | 'śvibhyāṃ kṛṇumo 'śvayugbhyām # TB.3.1.2.11d. |
 |
namo | hrasvāya ca vāmanāya ca # VS.16.30; TS.4.5.5.1; MS.2.9.5: 124.12; KS.17.14. |
 |
na | yo varāya marutām iva svanaḥ # RV.1.143.5a. |
 |
narāśaṃso | viśvarūpebhir aśvaiḥ # RV.10.70.2b. |
 |
naryāpasa | upadiśyasya sthāne svatejasā bhāni # TA.1.18.1. |
 |
navaṃ | soma juṣasva naḥ # TB.2.4.8.2a. |
 |
navaṃ | stomaṃ juṣasva naḥ # TB.2.4.8.7d. |
 |
navaṃ | havir juṣasva naḥ # TB.2.4.8.3a. |
 |
navanta | gāvaḥ svar dṛśīke # RV.1.66.10b. Cf. next but one. |
 |
navanta | viśve svar dṛśīke # RV.1.69.10b. Cf. prec. but one. |
 |
navabhyaḥ | śatebhyaḥ svāhā # TS.7.2.19.1; KSA.2.9. |
 |
navāratnīn | apamāyāsmākaṃ tataḥ pari duṣvapnyaṃ sarvaṃ dviṣate nir dayāmasi # AVś.19.57.6. Quasi metrical. See next. |
 |
navāratnīn | avamāyāsmākaṃ tanvas pari duḥṣvapnyaṃ sarvaṃ durbhūtaṃ dviṣate nir diśāmasi # AVP.3.30.7. See prec. |
 |
na | vo 'śvāḥ śrathayantāha sisrataḥ # RV.5.54.10c. |
 |
naśany | avasphūrjan (KS. -sphūrjan vidyud) varṣan bhūta rāvaṭ (KS. rāvat) svāhā # MS.2.4.7: 44.4; KS.11.9. Cf. under anaśany. |
 |
nākasya | pṛṣṭhe (Vaitṃś. pṛṣṭhe svarge loke) yajamāno astu # Vait.2.1; Kś.2.2.8b; Apś.3.19.1b; Mś.5.2.15.10b; 5.2.16.14b. |
 |
nākasya | pṛṣṭhe svarge etc. # see prec. but one. |
 |
nānadad | eti marutām iva svanaḥ # RV.9.70.6b. |
 |
nānadadbhiḥ | śāśvasadbhir dhanāni # RV.1.30.16b. |
 |
nānārathaṃ | vā vibhavo hy aśvāḥ # AVś.20.13.4b. |
 |
nānaukāṃsi | duryo viśvam āyuḥ # RV.2.38.5a. |
 |
nābhim | (sc. śundhasva devayajyāyai) # Kauś.44.25. Cf. prec. but two. |
 |
nārātayas | tam idaṃ svasti # RV.2.38.9c. |
 |
nāvaś | caranti svasica iyānāḥ # VS.10.19b; TS.1.8.14.2d; śB.5.4.2.5. See nāvo viyanti. |
 |
nāsan | na san svayaṃ srasan # AVP.1.21.1a. |
 |
nāsikavate | (KSA. -kāvate) svāhā # TS.7.5.12.1; KSA.5.3. |
 |
nāhaṃ | veda bhrātṛtvaṃ no svasṛtvam # RV.10.108.10a. |
 |
niḥ | kravyādaṃ nudāmasi (MS. nudasva) # AVś.12.2.16c; MS.1.1.8: 4.9. See niṣ kravyādaṃ sedha. |
 |
ni | kāvyā vedhasaḥ śaśvatas kaḥ # RV.1.72.1a; TS.2.2.12.1a. P: ni kāvyā TS.2.3.14.1. |
 |
ni | cid viśvāyuḥ śayathe jaghāna # AVś.6.17.9d. |
 |
ni | janān svāpayāmasi # RV.7.55.7d; AVś.4.5.1d; AVP.4.6.1d. |
 |
nitatnir | viśvabheṣajaḥ # AVP.7.5.6c. |
 |
nityaś | cākanyāt svapatir damūnāḥ # RV.10.31.4a. |
 |
nidhedhāsi | (KS. nidheyāsi) pracyutīnām apracyutaṃ nikāmadharaṇaṃ puruṣaspārhaṃ (KS. puruspārhaṃ) yaśasvat # MS.4.13.8: 211.1; KS.19.13; TB.3.6.13.1. |
 |
ni | no rayiṃ subhojasaṃ yuvasva (TS. yuveha) # RV.7.92.3c; VS.27.27c; TS.2.2.12.8c; MS.4.10.6c: 158.5; KS.10.12c; KA.1.198.32c. |
 |
ni | parśāne vidhyataṃ yantu nisvaram # RV.7.104.5d; AVś.8.4.5d. |
 |
ni | pedava ūhathur āśum aśvam # RV.1.117.9b; 7.71.5b. |
 |
ni | bādhasva mahāṃ asi # RV.8.64.2b; AVś.20.93.2b; SV.2.705b. |
 |
ni | yad vṛṇakṣi śvasanasya mūrdhani # RV.1.54.5a; N.5.16. |
 |
nir | u svasāram askṛta # RV.10.127.3a. |
 |
nirṛtiṃ | tvāhaṃ pari veda viśvataḥ # VS.12.64d; MS.2.2.1d: 15.15; śB.7.2.1.11. See nirṛtir iti. |
 |
nirṛtir | iti tvāhaṃ pari veda sarvataḥ (TS.KS. viśvataḥ) # AVś.6.84.1d; TS.4.2.5.3d; KS.16.12d. See nirṛtiṃ tvāhaṃ. |
 |
nirṛto | yaś ca nisvanaḥ # MS.4.14.17b: 246.13. See nirṛtho, and vikiro. |
 |
nirṛtyā | antarhityai (TB. antarhityai svāhā) # TB.1.6.1.4; Apś.16.16.2. |
 |
nirṛtyā | aśvataragardabhau # TA.3.10.3. |
 |
nirṛtyās | tvāsani juhomi yātudhāna svāhā # AVP.2.83.5. |
 |
nirṛtho | yaś ca nisvaraḥ (TA. nisvanaḥ) # AVś.12.2.14b; TA.2.4.1b. See under nirṛto. |
 |
nir | dviṣate duṣvapnyaṃ suvāma (AVP. duḥṣvapnyaṃ suvāmaḥ) # AVś.19.57.2d; AVP.3.30.2d. |
 |
nir | yat pūteva svadhitiḥ śucir gāt # RV.7.3.9a. |
 |
nivatsv | apaḥ svapasyayā naraḥ # RV.1.161.11b. |
 |
ni | vartasva hṛdayaṃ tapyate me # RV.10.95.17d. |
 |
ni | ṣīda hotram ṛtuthā yajasva # RV.10.98.4c. |
 |
niṣkṛtir | duriṣṭyai svāhā # KS.5.4; Kauś.5.13. |
 |
ni | heḍo dhatta vi mucadhvam aśvān # RV.1.171.1d. |
 |
ni | hotāraṃ viśvavidaṃ dadhidhve # RV.5.4.3c. Cf. next but one. |
 |
nīcād | uccā svadhayābhi (AVP. svadhā abhi) pra tasthau # AVP.5.2.3d; TS.2.3.14.6d; KS.10.13d. See nīcair uccaiḥ. |
 |
nīcā | viśvā abhitiṣṭhābhimātīḥ # TB.2.4.7.3b. |
 |
nīcair | uccaiḥ svadhā abhi pra tasthau # AVś.4.1.3d. See nīcād uccā sva-. |
 |
nīcaiḥ | sapatnān nudatāṃ me sahasvān # AVś.9.2.15d. |
 |
nīviṃ | kṛṇuṣva mā vayaṃ riṣāma # AVś.14.2.50d. |
 |
nutthā | acyutaṃ sadasas pari svāt # RV.6.17.5d. |
 |
nudasva | kāma pra ṇudasva kāma # AVś.9.2.4a. P: nudasva kāma Vait.4.5; Kauś.48.5. |
 |
nū | cid dadhiṣva me giraḥ # RV.1.10.9b. |
 |
nūnaṃ | vidan māparaṃ sahasvaḥ # RV.1.189.4d. |
 |
nū | no agne 'vṛkebhiḥ svasti # RV.6.4.8a. |
 |
nū | no rayim upa māsva nṛvantam # RV.9.93.5a. |
 |
nū | no rāsva sahasravat # RV.3.13.7a; MS.4.11.2a: 164.5; KS.2.15a; AB.2.40.7; 41.9; śB.11.4.3.19a; śś.3.7.5; Kś.5.13.3a. P: nū no rāsva Mś.5.1.5.76. |
 |
nṛbhir | dhūtaḥ (SV. dhautaḥ) suto aśvaiḥ # RV.8.2.2a; SV.2.85a. |
 |
nṛbhir | yataḥ svāyudho madintamaḥ # RV.9.108.15b. |
 |
nṛbhiḥ | sutasya jaṭharaṃ pṛṇasva # RV.10.104.2b; AVś.20.33.1b. |
 |
nṛmṇam | asmāsu dhatta svāhā # AVP.6.11.10. |
 |
nem | āpo aśvadātaraḥ # RV.8.74.15c. |
 |
neṣṭar | upahvayasva # śś.8.5.5. |
 |
naivādya | na śvaḥ syāt # AVś.11.4.21d. |
 |
nopaśṛṇuyād | ṛcaḥ svayam # AVś.12.4.27b. |
 |
ny | atraye mahiṣvantaṃ yuyotam # RV.7.68.5b. |
 |
ny | asmabhyaṃ svadhite yacha yā amūḥ # AVś.9.4.6d. |
 |
ny | asmai devī svadhitir jihīte # RV.5.32.10a. |
 |
nv | etenārātsīr asau svāhā # AVś.5.6.5a. Cf. vy etenā-. |
 |
pakṣāṇāṃ | viśvavāre te # AVś.9.3.4c. |
 |
paṅktirādhasa | udagdiśyasya sthāne svatejasā bhāni # TA.1.18.1. |
 |
pañca | nadyaḥ sarasvatīm # VS.34.11a. |
 |
pañcabhyaḥ | śatebhyaḥ svāhā # TS.7.2.19.1; KSA.2.9. |
 |
paṭarasya | sthāne svatejasā bhāni # TA.1.16.1. |
 |
pataṃgasya | sthāne svatejasā bhāni # TA.1.16.1. |
 |
patiṃ | viśvasyātmeśvaram # TA.10.11.1a; MahānU.11.3a. |
 |
patiṃ | vṛṇīṣva haviṣā gṛṇānā # AVP.2.66.2a. |
 |
patiṃ | devi rādhase codayasva # AVś.7.46.3d. |
 |
patiṃ | bhrātaram āt svān # AVś.11.9.8c. |
 |
patir | viśvasya jagataḥ paraspāḥ # MS.4.14.1c: 215.14; TB.2.8.1.3c. |
 |
patir | viśvasya jagato babhūva # AVP.4.1.3b; MS.2.13.23b: 168.7; 3.12.17b: 165.5; KS.4.16b; 40.1b. See under eka id. |
 |
patir | viśvasya bhuvanasya gopāḥ # AVP.1.107.2d. Cf. asya viśvasya, and ino viśvasya etc. |
 |
patir | viśvasya bhuvanasya rājasi # RV.9.86.5d; SV.2.238d; JB.3.58. |
 |
patir | viśvasya bhūmanaḥ # RV.9.101.7c; SV.1.546c; 2.168c; KS.9.19c; JB.3.31c. Cf. patye etc. |
 |
patī | dyumad viśvavidā ubhā divaḥ # TB.2.8.9.1a. |
 |
patni | vācaṃ visṛjasva # Kś.7.4.14. |
 |
patye | viśvasya bhūmanaḥ # VS.17.78a; śB.9.2.3.42. Cf. patir etc. |
 |
pathaḥ | sarvāṃ anu kṣiya # AVś.6.121.4d. See sarvān patho anuṣva. |
 |
padmaprabhe | padmasundari dharmarataye svāhā # MahānU.4.10. |
 |
papuḥ | sarasvatyā nadyāḥ (Mś. -tyāṃ nadyām; Kś.Apś. -tīṃ nadīm) # Vait.34.9c; Kś.13.3.21c; Apś.21.20.3c; Mś.7.2.7.10c. |
 |
papne | viśvaṃ purā kṛtam # RV.6.60.4b; SV.2.203b; JB.3.39b. |
 |
payasendraṃ | sarasvatī # TB.2.6.14.3b. |
 |
payase | hotrāṇāṃ svāhā # TS.3.2.8.1. |
 |
payasvaṃ | agna āgamam # see payasvān etc. |
 |
payasvatīr | (KS. payasvatīr āpa) oṣadhayaḥ # RV.10.17.14a; AVś.3.24.1a; 18.3.56a; AVP.5.30.1a; TS.1.5.10.2a; KS.35.4a; TB.3.7.4.7a; Mś.1.4.1.5a; Apś.4.2.3,9; 9.17.1. P: payasvatīḥ Kauś.21.1; 82.9. Cf. BṛhD.7.10. |
 |
payasvāṃś | cāstṛtas tvābhi rakṣatu # AVP.4.23.6d. For the better division in AVś.19.46.6, see ūrjasvāṃś ca, and astṛtas tvābhi. |
 |
payasvān | (TSṭB.ApMB. payasvāṃ; JB. payasvaṃ) agna (MS. agnā) āgamam # AVś.7.89.1c; 9.1.14c; 10.5.46c; AVP.1.33.1c; VS.20.22c; TS.1.4.45.3c; 46.2c; MS.1.3.39c: 46.13; KS.4.13c; 38.5c; JB.2.68c; śB.12.9.2.9; TB.2.6.6.5c; Lś.2.12.13c; ApMB.2.6.6c. See next. |
 |
payasvān | viśvataḥ pratyaṅ # KS.36.15c; TB.2.7.7.4c. |
 |
payo | asmai (AVP. payo 'smai) payasvatī dhattam # AVś.2.29.5b; AVP.1.13.2b. |
 |
payo | mahyaṃ payasvantaḥ # AVP.2.76.2a. |
 |
payo | me viśvā bhūtāni # AVP.2.76.4c. |
 |
payo | vatseṣu payo astu tan mayi (TB.3.7.4.2b, vatseṣu paya indrāya haviṣe dhriyasva) # AB.5.27.8d; 7.3.4d; TB.1.4.3.3d; 3.7.4.2b; Aś.3.11.7d; Apś.9.5.6d. |
 |
paraḥ | kroṣṭāro abhibhāḥ śvānaḥ # AVś.11.2.11d. |
 |
param | atra janmāgne tapaso nirmito 'si svāhā # SMB.1.1.2. |
 |
paramāṃ | te parāvataṃ manaḥ siṣaktu yātudhāna svāhā # AVP.2.82.5. |
 |
parameṇa | dhāmnā dṛṃhasva # VS.1.2; śB.1.7.1.11. |
 |
parameṇa | paśunā krīyase (MS. krīyasva) # VS.4.26; MS.1.2.5: 14.10; KS.2.6; 24.6; śB.3.3.3.8. See tasyās te sahasrapoṣaṃ. |
 |
parameṣṭhin | saṃ nahyasva # AVP.10.14.9. |
 |
parameṣṭhī | tvā sādayatu divas (MS.KS. divaḥ) pṛṣṭhe jyotiṣmatīm (KS. adds vyacasvatīṃ prathasvatīṃ bhāsvatīṃ raśmivatīm) # VS.15.58; MS.2.7.16: 99.12; KS.40.5; śB.8.7.1.21. P: parameṣṭhī tvā Kś.17.12.24. See next. |
 |
parameṣṭhī | tvā sādayatu divas (TSṃS. divaḥ) pṛṣṭhe vyacasvatīṃ prathasvatīm (TS. adds vibhūmatīṃ prabhūmatīṃ paribhūmatīm; MS. adds bhāsvatīṃ raśmīvatīm) # VS.15.64; TS.4.4.3.3; MS.2.8.14: 118.4; śB.8.7.3.14,18. Ps: parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe Apś.17.3.8; parameṣṭhī tvā sādayatu Mś.6.2.2.8; 6.2.3.13. See prec. |
 |
parameṣṭhī | bhavati gachati parameṣṭhitām adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.14. |
 |
paraśur | vediḥ paraśur naḥ svasti # AVś.7.28.1b. See parśur vediḥ. |
 |
parā | ṇudasva maghavann amitrān # RV.7.32.25a. |
 |
parā | ṇudasva vyathayābhimātim # AVP.2.72.5a. |
 |
parā | duṣvapnyaṃ (TBṭA.ApśṃahānU. -niyaṃ) suva # RV.5.82.4c; SV.1.141c; TB.2.4.6.3c; TA.10.10.2c; 49.1c; Apś.6.23.1c; Kauś.58.1c; MahānU.9.6c; 17.7c. |
 |
parā | bādhasva nirṛtiṃ parācaiḥ # KS.39.1d. See under āre bādhasva nirṛtiṃ. |
 |
parā | sapatnān bādhasva # SMB.2.4.1c; JG.1.1c. |
 |
paricito | vai nāmaitā āpo yāḥ karṣvāṃ tāsāṃ yamo 'dhipatiḥ # AVP.11.16.11. |
 |
parijmā | viśvavedasaḥ # RV.10.93.7d. |
 |
pari | ṇaḥ pātu viśvataḥ # AVś.2.4.2d; 19.34.5b; AVP.2.11.2d; 7.7.1d,5d,7d,10d; 11.3.5b. Cf. next but one, pari tvā pāmi, pari mā pāhi, and pari māṃ pāhi. |
 |
pari | ṇaḥ pāhi viśvataḥ # AVś.2.7.3d. Cf. under prec. but one. |
 |
pari | ṇo (SV. no) aśvam aśvavit # RV.9.61.3a; SV.2.562a. |
 |
pari | tvā pāmi sarvataḥ (AVP. viśvataḥ) # RVKh.1.191.1b; AVP.2.2.3b. Cf. under pari ṇaḥ pātu. |
 |
pari | daivīr anu svadhāḥ # RV.9.103.5a. |
 |
paridhaye | janaprathanāya svāhā # TS.3.2.8.1. |
 |
pari | no aśvam etc. # see pari ṇo etc. |
 |
paripāṇam | asi paripāṇaṃ me dāḥ svāhā # AVś.2.17.7. |
 |
pari | prabhūtī gaviṣaḥ svāpī # RV.4.41.7b. |
 |
pari | bādhasva duṣkṛtam # RV.6.16.32b. |
 |
paribhujad | rodasī viśvataḥ sīm # RV.1.100.14b. |
 |
paribhuvaḥ | pari bhavanti viśvataḥ # RV.1.164.36d; AVś.9.10.17d; N.14.21d. |
 |
paribhūr | agniṃ paribhūr indraṃ paribhūr viśvān devān paribhūr māṃ saha brahmavarcasena # TS.3.2.3.1. P: paribhūr agnim Apś.12.18.19. |
 |
pari | bhrātuḥ pari ṣvasuḥ # HG.1.14.2b; ApMB.2.22.5b. See pari mātuḥ. |
 |
pari | māgne duścaritād bādhasva # VS.4.28a; śB.3.3.3.13. P: pari māgne Kś.7.9.1. See pāhi māgne etc. |
 |
pari | mātuḥ pari svasuḥ # PG.3.7.2b. See pari bhrātuḥ pari. |
 |
pari | mā pāhi viśvataḥ # AVś.19.44.6b; AVP.15.3.6b. Cf. under pari ṇaḥ pātu. |
 |
pari | māṃ pāhi viśvataḥ # AVP.7.11.10d. Cf. under pari ṇaḥ pātu. |
 |
pari | māva patthā mūrdhani dhārayasva # see māva patthā etc. |
 |
pari | yanti svasetavaḥ # RV.8.39.10e. |
 |
pari | yo viśvā bhuvanāni paprathe # RV.6.7.7c. |
 |
pari | lokān pari diśaḥ pari svaḥ (TAṃahānU. suvaḥ) # VS.32.12b; TA.10.1.4b; MahānU.2.6b. |
 |
parivatsarīṇāṃ | (Mś. -sarīyāṃ) svastim āśāste (Apś. also with ūha, āśāse; Mś. only āśāse) # TB.1.4.10.2; Apś.8.7.8; Mś.1.7.4.49. |
 |
pari | vām aśvā vapuṣaḥ pataṃgāḥ # RV.1.118.5c. |
 |
pari | viśvāni kāvyā # RV.2.5.3c; SV.1.94c; TS.3.3.3.3c; MS.2.13.5c: 154.5. |
 |
pari | viśvāni cetasā # RV.9.20.3a; SV.2.320a. |
 |
pari | viśvāni bhūṣathaḥ sadāṃsi # RV.3.38.6b. |
 |
pari | viśvāni sudhitā # RV.3.11.8a. |
 |
pari | viśvā bhuvanāny āyam # AVś.2.1.5a; AVP.2.6.4a. |
 |
pariviṣṭaṃ | jāhuṣaṃ viśvataḥ sīm # RV.1.116.20a. |
 |
pari | vo viśvato dadhe # RV.10.19.7a. |
 |
pari | vrajaṃ svarita # AVP.2.31.6e. |
 |
pari | ṣya suvāno akṣāḥ # RV.9.98.3a. See pari sya svāno. |
 |
pari | suvānaś (SV.JB. svānaś) cakṣase devamādanaḥ # RV.9.106.3a; SV.2.665a; JB.3.252. |
 |
pari | suvānāsa (SV. svānāsa) indavaḥ # RV.9.10.4a; SV.1.485a; 2.472a. |
 |
pari | suvāno (SV.JB.PB. svāno) giriṣṭhāḥ # RV.9.18.1a; SV.1.475a; 2.443a; JB.3.159a; PB.13.11.1. |
 |
pari | soma pra dhanvā svastaye # RV.9.75.5a. |
 |
paristṛṇīta | bhuvanasya madhye mahyaṃ dhukṣva bhuvanāni vaste sā me dhukṣva # TB.3.7.7.1. |
 |
pari | sya svāno akṣarat # SV.2.590a; JB.3.227. See pari ṣya. |
 |
parīdaṃ | vājy ajinaṃ (PG. -daṃ vājinaṃ; VārG. -daṃ vājyaṃ vājinaṃ, read vājy ajinaṃ) dadhe 'ham (HG. ajinaṃ dhatsvāsau) # śG.2.1.30d; PG.2.2.10d (crit. notes; see Speijer, Jātakarma, p. 22); HG.1.4.6d; ApMB.2.2.11d; VārG.5.9d. |
 |
parīdaṃ | vāso adhithāḥ (HG. adhidhāḥ; ApMB. adhi dhā; AVP. api dhāḥ) svastaye # AVś.2.13.3a; 19.24.6a; AVP.15.6.3a; HG.1.4.3a; ApMB.2.2.8a (ApG.4.10.10). Cf. paridhāsyai. |
 |
paruṣāṇāṃ | rudrāṇāṃ (and rudrāṇīnāṃ) sthāne svatejasā bhāni # TA.1.17.1. |
 |
paro | nirṛtyā ā cakṣva # RV.10.164.1c; AVś.20.96.23c; N.1.17. |
 |
paro | martaḥ paraḥ (TB.Apś. para) śvā # VS.22.5c; TS.7.4.15.1c; MS.3.12.1c: 160.8; KSA.4.4c; TB.3.8.4.1; Apś.20.3.13; Mś.9.2.1.25. P: paro martaḥ Kś.20.2.2. |
 |
paryāṇaddhaṃ | viśvarūpaṃ yad asti (ApMB. asyām) # AVś.14.2.12c; ApMB.1.7.10c. |
 |
pary | āvarte duṣvapnyāt (Kś. duḥṣv-) # AVś.7.100.1a; Kś.25.11.20a. P: pary āvarte Kauś.46.11. |
 |
pary | enaṃ svāś ca viśyāś cāvaśyanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.11. |
 |
parśur | vediḥ paraśur naḥ svastiḥ # TS.3.2.4.1b. See paraśur vediḥ. |
 |
parṣad | viśvāti duritā gṛṇantam # RV.3.20.4d. |
 |
parṣi | ṇaḥ pāram aṃhasaḥ svasti # RV.2.33.3c. See karā naḥ. |
 |
palāyiṣyamāṇāya | (KSA. palāyiṣyate) svāhā # TS.7.1.19.1; KSA.1.10. |
 |
pavamānasya | viśvavit # RV.9.64.7a; SV.2.308a; JB.3.85; PB.13.1.6. |
 |
pavamānaḥ | suvar# see pavamānaḥ svar-. |
 |
pavamānāya | śatruhaṇe svāhā # AVP.7.20.10a. |
 |
pavasva | gojid aśvajit # RV.9.59.1a. |
 |
pavasva | deva āyuṣak # SV.1.483a; 2.585a; JB.3.222a; PB.14.11.1. See pavasva devāyuṣak. |
 |
pavasva | devāyuṣak # RV.9.63.22a. See pavasva deva āyu-. |
 |
pavasva | maṃhayadrayiḥ # RV.9.52.5c; 67.1c; SV.2.673c. P: pavasva Rvidh.3.2.6. |
 |
pavasva | vāco agriyaḥ (JB.3.11,20 [once], 'griyaḥ) # RV.9.62.25a; SV.2.125a; JB.1.91; 2.9,96,103,379,389 (bis); 3.11,20 (bis); PB.4.2.17; 6.9.10,11; 11.6.1; 16.11.2; 18.8.10; TB.1.8.8.2; Lś.4.5.19 (comm.). P: pavasva vācaḥ Lś.4.6.20. Fragments: pavasva, pavasva, vācaḥ, pavasva, vācaḥ, agriyaḥ JB.1.91; pavasva, vācaḥ JB.2.9; pavasva JB.2.389. |
 |
pavasva | viśvacarṣaṇe # RV.9.66.1a; SV.2.126c,246a; JB.3.60a. Designated as vaikhanasya ṛcaḥ Rvidh.3.2.5. See next but one. |
 |
pavasva | viśvadarśataḥ # RV.9.65.13b; 106.5b. |
 |
pavasva | viśvamejaya # RV.9.35.2b; 62.26c. See prec. but one. |
 |
pavasvā | sūryā # JB.1.317. Variation of pavasva sūryo dṛśe. |
 |
paśupataye | devāya svāhā # HG.2.8.6; ApMB.2.18.17 (ApG.7.20.4). See next two. |
 |
paśupataye | śivāya śaṃkarāya pṛṣātakāya svāhā # AG.2.2.2. See prec. and next. |
 |
paśupate | trāyasvainam # Apś.6.11.3. |
 |
paśupater | devasya patnyai svāhā # HG.2.8.7; ApMB.2.18.25 (ApG.7.20.4). Cf. prec. |
 |
paśubhyo | me varcodā varcase (Mś. me varcodāḥ) pavasva # Apś.12.18.20; Mś.2.3.7.2. |
 |
paśur | na śiśvā vibhur dūrebhāḥ # RV.1.65.10b. |
 |
paśur | naiti svayur agopāḥ # RV.2.4.7b. |
 |
paśūn | me dhukṣva # Kś.3.4.13. Cf. paśūn viśaṃ. |
 |
paśūn | viśaṃ me dhukṣva (KS. pinvasva) # KS.5.2; ā.5.3.2.5. Cf. paśūn me dhukṣva. |
 |
paśūn | viśvān samānaje # RV.1.188.9b. |
 |
paśau | saṃvadasva # Kś.10.5.6. |
 |
paścā | mṛdho apa bhavantu viśvāḥ # RV.10.67.11c; AVś.20.91.11c. |
 |
paśvā | na tāyuṃ guhā catantam # RV.1.65.1a. Ps: paśvā na tāyum Aś.8.12.24; paśvā Rvidh.1.20.2. Cf. BṛhD.3.118. |
 |
pasparśad | indrāvaruṇā namasvān # RV.4.41.1d. |
 |
paspāra | viśvā bhuvanasya gopāḥ # AVP.2.61.3c. |
 |
pāṃsupiṅgā | vighasvarī # AVP.5.10.5b. |
 |
pāti | devānām upamādam ṛṣvaḥ # RV.3.5.5d; ArS.3.13d. |
 |
pātu | no devī (text, devo) subhagā sarasvatī # AVś.6.3.2c. |
 |
pātreṣu | dattam amṛtaṃ svadhāvat # JG.2.1b. |
 |
pāthaḥ | sumekaṃ svadhitir vananvati # RV.10.92.15d. |
 |
pād | asya viśvā bhūtāni # AVP.9.5.3c. See pādo 'sya. |
 |
pādo | 'sya viśvā (ArS.ChU. sarvā) bhūtāni # RV.10.90.3c; AVś.19.6.3c; ArS.4.5c; VS.31.3c; TA.3.12.2c; ChU.3.12.6c. See pād asya. |
 |
pāpam | āhur yaḥ svasāraṃ nigachāt # RV.10.10.12b; AVś.18.1.14b. |
 |
pāpāt | (Kś. pāpaḥ) svapnyād (Kś. -pnād) abhūtyāḥ (Kś. -yai) # AVś.7.100.1b; Kś.25.11.20b. |
 |
pāpmanā | kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. |
 |
pāyum | (sc. śundhasva devayajyāyai) # Kauś.44.27. |
 |
pāra | ikṣavo 'vāryebhyaḥ (KSA. 'vārīyebhyaḥ) pakṣmabhyaḥ svāhā # TS.7.3.16.1; KSA.3.6. See pāryāṇi. |
 |
pārayā | ṇa svastaye # Apś.12.19.2c. |
 |
pārayā | turvaśaṃ yaduṃ svasti # RV.1.174.9d. |
 |
pāvakam | ṛṣvaṃ sakhyāya śaṃbhuvam # RV.10.36.7b. |
 |
pāvakā | naḥ sarasvatī # RV.1.3.10a; SV.1.189a; VS.20.84a; MS.4.10.1a: 142.7; 4.10.3: 150.1; 4.11.2: 166.2; KS.4.16a; TB.2.4.3.1a; ā.1.1.4.16a; Aś.2.8.3; śś.2.4.4; 7.10.15; Mś.5.1.6.26; 7.2.6.7; N.11.26a. P: pāvakā naḥ KS.11.13; 20.15; Kś.9.8.17. |
 |
pāvakebhir | viśvaminvebhir āyubhiḥ # RV.5.60.8c. |
 |
pāvamānāḥ | pāvamānyaḥ, and pāvamānyāḥ # GDh.19.12; 20.12; ViDh.56.8; VāDh.22.9; 28.11; BDh.2.4.7.2; 10.17.37; 4.3.8; 7.5; MDh.5.86; 11.258; LHDh.4.30; VHDh.2.118; 5.334,437,502; 6.71,378,400,412; 7.252,283; SaṃvartaDh.224; BṛhPDh.5.250; LAtDh.2.4; 3.11; VAtDh.2.4; 3.11; Rvidh.1.3.5; 2.35.7; 3.4.1; 4.25.1. Designations of RV.9.1.1 ff. See svādiṣṭhayā. |
 |
pāhi | gīrbhiś catasṛbhir vaso svāhā # TA.10.5.1d. See next. |
 |
pāhi | naktaṃ sarasvati # VS.20.62b; MS.3.11.3b: 144.5; KS.38.8b; TB.2.6.12.3b. |
 |
pāhi | no agna enase (śG. edhase) svāhā # TA.10.5.1; MahānU.7.4; śG.5.1.8. |
 |
pāhi | no viśvavedase svāhā # TA.10.5.1; MahānU.7.4; śG.5.1.8. |
 |
pāhi | viśvasmād rakṣaso arāvṇaḥ # RV.8.60.10a; SV.2.895a. |
 |
pāhi | viśvasyā arāteḥ # RV.8.71.1b; SV.1.6b. |
 |
pāhi | śagdhi svastaye # RV.5.17.5d. |
 |
pāhi | sadam id viśvāyuḥ # RV.1.27.3c; SV.2.986c. |
 |
pitara | āyuṣmantas te svadhayāyuṣmantaḥ (PG. svadhābhir āyuṣ-) # TS.2.3.10.3; PG.1.16.6. |
 |
pitaraṃ | ca prayan svaḥ (TS. suvaḥ) # RV.10.189.1c; AVś.6.31.1c; 20.48.4c; SV.2.726c; ArS.5.4c; VS.3.6c; TS.1.5.3.1c; MS.1.6.1c: 85.10; KS.7.13c; śB.2.1.4.29c. |
 |
pitaro | mā viśvam idaṃ ca bhūtam # ā.5.1.1.13a. |
 |
pitā | devānāṃ viśvābhi dhāma # RV.9.109.4b; SV.1.429b; 2.591b; JB.3.230. |
 |
pitā | putraḥ pautro vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. |
 |
pitā | mātariśvāchidrā padā dhāḥ (KS.Aś. dhāt) # TS.5.6.8.6; KS.40.6; AB.2.38.6,7; Aś.5.9.1. Ps: pitā mātariśvāchidrā padā śś.7.9.1; pitā mātariśvā Apś.17.12.12. |
 |
pitā | mātā viśvavidā sudaṃsasā # RV.6.70.6b. |
 |
pitā | yat svāṃ duhitaram adhiṣkan # RV.10.61.7a. |
 |
pitur | mātur adhy ā ye samasvaran # RV.9.73.5a. |
 |
pitṛkṛtasyainaso | 'vayajanam asi (TāṃahānU.Aś.BDh. asi svāhā) # VS.8.13; TS.3.2.5.7; PB.1.6.10; Tā.10.59; MahānU.18.1; Aś.6.12.3; śś.8.9.1; Apś.13.17.9; Mś.2.5.4.8; BDh.4.3.6. P: pitṛkṛtasya Vait.23.12. |
 |
pitṛbhyaḥ | somavadbhyaḥ svadhā namaḥ # AVś.18.4.73. See svadhā pitṛbhyaḥ soma-. |
 |
pitṛbhyaḥ | (ApMB. -bhya) svāhā # TB.3.1.4.8; ApMB.2.20.33. |
 |
pitṛbhyo | 'gniṣvāttebhyo dhānāḥ # KS.9.6. |
 |
pitṛbhyo | 'gniṣvāttebhyo dhūmrān rohitāṃs traiyambakān # Apś.20.14.13. |
 |
pitṛbhyo | 'gniṣvāttebhyo 'nubrūhi # śB.2.6.1.29. |
 |
pitṛbhyo | gharmapebhyaḥ svāhā # MS.4.9.9: 129.12; TA.4.10.3; 5.8.8. Cf. devebhyas tvā gharmapebhya. |
 |
pitṛbhyo | nārāśaṃsebhyaḥ svāhā # śB.12.6.1.33. |
 |
pitṝṇāṃ | prāṇas te te prāṇaṃ dadatu yeṣāṃ prāṇas tebhyo vas svāhā # KS.11.7. See next. |
 |
pitṝn | agniṣvāttān āvaha # śB.2.6.1.22. |
 |
pitṝn | agniṣvāttān yaja # śB.2.6.1.29. |
 |
pitṝn | tapasvato yama # RV.10.154.4c. See ṛṣīn etc. |
 |
piteva | putrān abhi saṃ svajasva naḥ # AVś.12.3.12a. |
 |
piteva | putrān prati no juṣasva # RV.7.54.2d; PG.3.4.7d; HG.1.28.1d; ApMB.2.15.20d; MG.2.11.19d. |
 |
pinvanty | utsaṃ yad ināso asvaran # RV.5.54.8c. |
 |
pipīlaḥ | sarpa uta vā śvāpadaḥ # RV.10.16.6b; AVś.18.3.55b; TA.6.4.2b. |
 |
piba | madhvas tṛpad indrā vṛṣasva # RV.10.116.1d. |
 |
pibā | vardhasva tava ghā sutāsaḥ # RV.3.36.3a; Aś.5.16.2; GB.2.4.3. P: pibā vardhasva śś.7.24.6. |
 |
pibā | vṛṣasva tātṛpim # RV.3.40.2c; AVś.20.6.2c; 7.4c. |
 |
pibā | somaṃ śaśvate vīryāya # RV.3.32.5b. |
 |
pibā | somam anuṣvadhaṃ madāya # RV.3.47.1b; VS.7.38b; VSK.28.10b; TS.1.4.19.1b; MS.1.3.22b: 38.1; KS.4.8b; N.4.8b. |
 |
piśaṅgarāte | abhi naḥ sacasva # RV.5.31.2b. |
 |
piśaṅgā | vaiśvadevāḥ # MS.3.13.12: 171.1. See bahurūpā vai-. |
 |
piśaṅgāśvā | aruṇāśvā arepasaḥ # RV.5.57.4c. |
 |
piśā | iva supiśo viśvavedasaḥ # RV.1.64.8b. |
 |
piśā | giro maghavan gobhir aśvaiḥ # RV.7.18.2c. |
 |
piśācakṣayaṇam | asi piśācacātanaṃ me dāḥ svāhā # AVś.2.18.4. See prec. |
 |
piśācajambhanam | asi svāhā # AVP.2.46.1. |
 |
pītā | bhāsvaty aṇūpamā # TA.10.11.2d; pītābhā syāt tanūpamā MahānU.11.12d. |
 |
pīpivāṃsaṃ | sarasvataḥ # RV.7.96.6a; TS.3.1.11.2a; KS.19.14a; Aś.2.8.3. |
 |
pīyanti | te surāśvaḥ # RV.8.21.14b; AVś.20.114.2b; SV.2.740b. |
 |
pīlūn | upasvajaṃ hanmi # AVP.13.3.4c. |
 |
puṃsaḥ | putrāṃ uta viśvāpuṣaṃ rayim # RV.1.162.22b; VS.25.45b; TS.4.6.9.4b; KSA.6.5b. |
 |
puṇyam | ayaṃ brāhmaṇa upahavakāmo vadatīmaṃ hotar upahvayasva # Mś.2.4.1.50. See taṃ hotar. |
 |
putraṃ | devī sarasvatī # AVP.5.11.6b. Cf. under garbhaṃ dhehi sarasvati. |
 |
putriṇīm | imāṃ prasvaṃ kṛṇotu # AVP.5.37.5d. |
 |
putrebhyaḥ | pitaras tasya vasvaḥ # RV.10.15.7c; AVś.18.3.43c; VS.19.63c. |
 |
punaḥ | pūṣā pathyāṃ yā svastiḥ # RV.10.59.7d. |
 |
punantu | viśvā bhūtāni (MS. bhūtā mā; TB. viśva āyavaḥ) # AVś.6.19.1c; VS.19.39c; MS.3.11.10c: 155.14; KS.38.2c; TB.1.4.8.1c. |
 |
punar | āgāṃ svān gṛhān # TA.6.11.2b. |
 |
punar | ūrjā ni vartasva (AVP.Kauś. ūrjā vavṛtsva) # AVP.1.41.4a; SV.2.1182a; VS.8.42a; 12.9a,40a; TS.1.5.3.3a; 4.2.1.3a; 3.3a; MS.1.7.1a: 109.17; 1.7.4a: 112.11; 1.7.4: 112.17; 3.2.1: 15.15; 3.2.2: 17.14; KS.8.14a; 9.1; 16.8a; JB.3.71a; śB.4.5.8.7; Lś.3.5.11a; KA.1.198.23a; Mś.1.6.5.10; Kauś.72.14a. P: punar ūrjā TS.1.5.4.3; 5.2.2.5; KS.16.10; 19.11,12; 22.12; MS.2.7.8: 85.10; 2.7.10: 88.14; 4.9.11: 132.9; 4.9.12: 134.2; śB.6.7.3.6; 8.2.6; TA.4.20.2; Apś.5.28.16,17; 15.17.9; 16.12.2,12; Mś.4.4.21,30; 9.4.1.22; Kauś.72.13; HG.1.26.11; BDh.3.7.12. |
 |
punar | jarāyur (JB. -yu) gaur iva # JB.2.223; TA.6.10.1d. See svaṃ jarāyu. |
 |
punar | naḥ pāhy aṃhasaḥ (TS. pāhi viśvataḥ) # AVP.1.41.4c; SV.2.1182c; VS.12.9c,40c; TS.1.5.3.3c; 4.2.1.3c; 3.4c; MS.1.7.1c: 109.18; 1.7.4c: 112.12; KS.8.14c; 9.1; 16.8c; JB.3.71c; KA.1.198.23c; Lś.3.5.11c; Kauś.72.14c. |
 |
punāti | devānāṃ bhuvanāni viśvā # TB.3.7.9.9b (bis); Apś.21.20.7b (bis). |
 |
punāno | vātāpyaṃ viśvaścandram # RV.9.93.5b; N.6.28. |
 |
pumāṃsaṃ | garbhaṃ jāyasva # VārG.16.6c. See pumāṃsaṃ putraṃ janaya, and pumāṃs te. |
 |
pumāṃsaṃ | putraṃ vindasva # see next but one. |
 |
pumāṃsaṃ | putraṃ janaya # AVś.3.23.3a; AVP.3.14.3a; śG.1.19.7a. See under pumāṃsaṃ garbhaṃ jāyasva. |
 |
pumāṃsaṃ | putram ā dhehi (SMB. putraṃ vindasva) # RVKh.10.184.3c; AVś.5.25.10c--13c; AVP.12.3.10c; 12.4.1c--4c; SMB.1.4.9c; MG.2.18.4c. See pumāṃsaṃ garbham ā dhehi. |
 |
pumāṃs | te putro nāri # ApMB.1.13.2a (ApG.3.8.13). See under pumāṃsaṃ garbhaṃ jāyasva. |
 |
pumān | antarvān sthaviraḥ payasvān # AVś.9.4.3a. |
 |
pumān | pumāṃsaṃ pari pātu viśvataḥ (AVP. mṛtyoḥ) # RV.6.75.14d; AVP.15.11.4d; VS.29.51d; TS.4.6.6.5d; MS.3.16.3d: 187.5; KSA.6.1d; N.9.15d. |
 |
puraḥ | paścāt svastaye # AVP.9.12.9c. |
 |
purā | saṃbādhād abhy ā vavṛtsva naḥ # RV.2.16.8a. |
 |
purīṣaṃ | vasānaḥ svāṃ yoniṃ yathāyatham # Apś.16.25.2d. See prec. |
 |
purīṣyo | 'si viśvabharāḥ (MS.3.1.5, viśvaṃ-) # VS.11.32; TS.4.1.3.2; MS.2.7.3: 77.3; 3.1.5: 6.13; KS.16.3; 19.4; śB.6.4.2.1; Vait.5.14; Apś.16.3.4; Mś.6.1.1.26. P: purīṣyo 'si Vait.28.9; Kś.16.2.26. |
 |
purukṣuṃ | viśvadhāyasam # RV.8.5.15c; 7.13b. |
 |
puruṇīthā | jātavedo jarasva # RV.7.9.6c. |
 |
puru | tvā dāśvān (SV. dāśivāṃ) voce # RV.1.150.1a; SV.1.97a; N.5.7a. P: puru tvā Aś.4.13.7; śś.6.4.9. |
 |
purudasmo | viṣurūpa (KS. purudasmavad viśvarūpam) induḥ # VS.8.30a; KS.13.9a; śB.4.5.2.12a. Ps: purudasmaḥ Kś.25.10.13; purudasmavat KS.13.10. See urudrapso. |
 |
purudṛṣṭo | adṛṣṭahā # AVP.5.3.1b. See viśvadṛṣṭo adṛṣṭahā. |
 |
pururūpaṃ | darśataṃ viśvacakṣaṇam # AVś.18.1.17b. |
 |
puru | viśvā janima mānuṣāṇām # RV.7.62.1b. |
 |
puru | viśvāni jūrvan # RV.1.191.9b. See puro rakṣāṃsi. |
 |
puruścakraṃ | sahasrāśvam # TA.1.31.1c. |
 |
puruścandraṃ | yajataṃ viśvadhāyasam # RV.5.8.1c. |
 |
puruścandrasya | tvam indra vasvaḥ # RV.6.36.4b. |
 |
puruṣa | evedaṃ sarvam (MuṇḍU.VaradapU. viśvam) # RV.10.90.2a; AVś.19.6.4a; AVP.9.5.4a; ArS.4.5a; VS.31.2a; TA.3.12.1a; śvetU.3.15a; MuṇḍU.2.1.10a; VaradapU.1.2e. Cf. CūlikāU.12. |
 |
puruṣair | gobhir aśvaiḥ # MS.2.8.14b (ter): 117.7,10,13. |
 |
puruṣṭutā | viśvavārā vi bhāti # RV.5.80.3d. |
 |
purojitī | vo andhasa ehyā , sūtāya mādayitnavā ehyā , āpa śvānaṃ śnāthīṣṭānā , tam aiho vā ehyā (read aihovā ehiyā, without tam) # JB.1.164. Variation of RV.9.101.1. |
 |
puroḍāśam | āhutaṃ māmahasva naḥ # RV.3.52.6b. |
 |
puroḍāśam | iha kave juṣasva # RV.3.28.4b. |
 |
puro | rakṣāṃsi nijūrvan # AVś.6.52.1b. See puru viśvāni. |
 |
purovāta | (KS. -to) jinva rāvaṭ (KS. -vat) svāhā # MS.2.4.7: 44.1; KS.11.9. P: purovāta Mś.5.2.6.4. See purovāto varṣañ. |
 |
purovāto | varṣañ jinvar āvṛt svāhā # TS.2.4.7.1. P: purovāto varṣan Apś.19.26.1. See purovāta. |
 |
puro | viśvāḥ saubhagā saṃjigīvān # RV.3.15.4b. |
 |
purohitaḥ | parameṣṭhī svarāṭ # AVP.4.27.2a. |
 |
puṣṭipataye | (Aś. -pate) puṣṭiś cakṣuṣe cakṣuḥ prāṇāya prāṇam ātmana ātmānaṃ (Aś. prāṇaṃ tmane tmānaṃ) vāce vācam asmai punar dhehi (Aś. dehi or dhehi) svāhā # Aś.6.9.1; Apś.14.21.7. See puṣṭapate. |
 |
puṣṭiś | cātisarasvatī # MG.2.13.6b. |
 |
pūrṇamāsāya | surādhase svāhā # Mś.1.3.2.21. See prāṇāya surādhase. |
 |
pūrṇaṃ | me mā vigāt svāhā # PG.2.16.3. See next. |
 |
pūrṇām | anupadasvatīm (SMB. aparipādinīm) # AVś.2.36.5b; AVP.2.21.5b; SMB.2.5.14b. |
 |
pūrvā | viśvasmād bhuvanād abodhi # RV.1.123.2a. |
 |
pūrvāhṇe | aśvān yuyuje hi babhrūn # RV.10.34.11c. |
 |
pūrve | viśvasṛjo 'mṛtāḥ # TB.3.12.9.2b. |
 |
pūrvo | dundubhe vi ṣahasva śatrūn # AVP.9.27.7a. |
 |
pūṣaṇaṃ | nv ajāśvam # RV.6.55.4a. |
 |
pūṣā | jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāhā # śG.1.9.9. Cf. next. |
 |
pūṣā | no gobhir avasā sarasvatī # śB.11.4.3.6c; TB.2.5.3.3c; Aś.2.11.3c; śś.3.7.4c; Kś.5.12.20c. |
 |
pūṣā | bhagaḥ prabhṛthe viśvabhojāḥ # RV.5.41.4c. |
 |
pūṣā | bhagaṃ bhagapatir bhagam asmin yajñe mayi dadhātu svāhā # śB.11.4.3.15; Kś.5.13.1. See pūṣā viśāṃ. |
 |
pūṣā | bhagaḥ sarasvatī juṣanta # RV.5.46.2d; VS.33.48d. |
 |
pūṣā | vāṃ viśvavedā vibhajatu # Mś.1.2.3.17. |
 |
pūṣā | viśāṃ viṭpatir viśam asmin yajamanāya dadātu svāhā # TB.2.5.7.4. See pūṣā bhagaṃ bhaga-. |
 |
pūṣā | viṣṇur havanaṃ me sarasvatī # RV.8.54 (Vāl.6).4a. |
 |
pūṣā | sarasvatī mahī # Kauś.45.16b. |
 |
pūṣṇa | āghṛṇaye svāhā # KA.3.173; Mś.4.4.42. See pūṣṇe 'ṅghṛṇaye. |
 |
pūṣṇe | 'ṅghṛṇaye svāhā # TA.4.16.1. See pūṣṇa āghṛṇaye. |
 |
pūṣṇe | jñātivide (Kauś. jāti-, read jñāti-) svāhā # AVP.1.35.3; Kauś.78.10. |
 |
pūṣṇe | naraṃdhiṣāya svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 162.4; KSA.3.5; śB.13.1.8.6; TB.3.8.11.2; TA.4.16.1. |
 |
pūṣṇe | naruṇāya svāhā # TA.4.16.1. |
 |
pūṣṇe | pavasva madhumān # RV.9.61.9b; SV.2.433b. |
 |
pūṣṇe | pinvasva # TA.4.8.3; 5.7.4; Apś.15.9.8. |
 |
pūṣṇe | prapathyāya svāhā # VS.22.20; TS.7.3.15.1; MS.3.12.5: 162.3; KSA.3.5; śB.13.1.8.6; TB.3.8.11.2; TA.4.16.1. |
 |
pūṣṇe | śarase (MS. -si) svāhā # MS.4.9.9: 129.11; TA.4.10.3; 16.1; 5.8.7; Apś.15.11.6. P: pūṣṇe Mś.4.3.32; --4.4.10. |
 |
pūṣṇe | ṣaḍakṣarāya chandase svāhā # MS.1.11.10: 173.4. |
 |
pūṣṇe | sāketāya svāhā # TA.4.16.1. |
 |
pūṣṇo | bhāgo nīyate viśvadevyaḥ # RV.1.162.3b; VS.25.26b; TS.4.6.8.1b; MS.3.16.1b: 181.11; KSA.6.4b. |
 |
pṛkṣaś | ca viśvavedasā # RV.1.139.3e. |
 |
pṛkṣe | tā viśvā bhuvanā vavakṣire # RV.2.34.4a. |
 |
pṛchāmi | tvā bhuvanasya nābhim # AVP.13.7.10c; TS.7.4.18.2b; KSA.4.7b; TB.3.9.5.5. See pṛchāmi yatra, and pṛchāmi viśvasya. |
 |
pṛchāmi | (Lś. -mas) tvā vṛṣṇo aśvasya retaḥ # RV.1.164.34c; VS.23.61c; TS.7.4.18.2c; KSA.4.7c; TB.3.9.5.5; Lś.9.10.13c. See pṛchāmi vṛṣṇo. |
 |
pṛchāmi | viśvasya bhuvanasya nābhim # AVś.9.10.13c. See under pṛchāmi tvā bhu-. |
 |
pṛchāmi | vṛṣṇo aśvasya retaḥ # AVś.9.10.13b. See pṛchāmi tvā vṛṣṇo. |
 |
pṛṇag | rāyā sam iṣā saṃ svasti # RV.6.20.6d. |
 |
pṛthag | jāyantāṃ vīrudho (AVP.AVś.4.15.2d, -tām oṣadhayo) viśvarūpāḥ # AVś.4.15.2d,3d; AVP.5.7.2d. |
 |
pṛthivīṃ | viśvadhāyasam # AVś.12.1.27c; AVP.1.3.1d. |
 |
pṛthivīṃ | skabhāna # KS.2.9. Cf. under dṛṃhasva pṛthivyām. |
 |
pṛthivīṃ | tapasas trāyasva # TA.4.5.2; 5.4.5; Apś.15.7.3. |
 |
pṛthivīṃ | te śarīraṃ siṣaktu yātudhāna svāhā # AVP.2.83.3. |
 |
pṛthivīṃ | dṛṃha # VS.1.17; 5.13; 13.18; TS.1.1.7.1; 2.12.3; 3.1.2; 4.2.9.1; MS.1.1.8: 4.8; 1.2.8: 18.7; 2.7.15: 98.7; 2.8.14: 117.17; 3.8.5: 101.8; 4.1.8: 10.1; KS.1.5,6,7; 31.5,6; 39.3 (bis); śB.1.2.1.7; 3.5.2.14; 7.4.2.7; JB.1.39; TB.3.2.7.2; Mś.1.2.3.2; MG.2.15.5. Cf. under dṛṃhasva pṛthivyām. |
 |
pṛthivīm | anu vikramasva # VS.12.5; TS.4.2.1.1; MS.2.7.8: 85.4; KS.16.8; śB.6.7.2.13. |
 |
pṛthivīm | upareṇa dṛṃha # TS.1.3.6.1; MS.1.2.14: 23.15; 3.9.3: 117.16; JB.1.72. Cf. under dṛṃhasva pṛthivyām. |
 |
pṛthivīṃ | bhasmanāpṛṇa (MS.KS. bhasma) svāhā # VS.6.21; MS.1.2.14: 24.7; 3.9.4: 120.3; KS.3.3; 26.6; śB.3.7.1.32; Apś.7.27.4. |
 |
pṛthivī | vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā # AG.3.11.1. |
 |
pṛthivy | antarikṣaṃ dyaur vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. |
 |
pṛthivy | asy apsu śritā, agneḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartrī viśvasya janayitrī # TB.3.11.1.6. |
 |
pṛthivyāṃ | vāmadevye śrayasva svāhā # TB.3.7.10.1; Apś.14.31.4. See vāmadevye śrayasva. |
 |
pṛthivyāṃ | kalpasva # KS.39.1. |
 |
pṛthivyām | aṅkṣva # Apś.3.6.2; JG.1.4. |
 |
pṛthivyām | (Kś. -vyā) amṛtaṃ juhomi svāhā (Aś. omits svāhā) # Aś.2.4.14; Kś.4.14.28; Apś.6.12.4. |
 |
pṛthivyā | mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya # MS.2.8.14: 117.18. |
 |
pṛthivyās | tvā mūrdhann ā jigharmi devayajana iḍāyāḥ (MS. jigharmi yajñiyā iḍāyās) pade ghṛtavati svāhā # TS.1.2.5.1; 6.1.8.2; MS.1.2.4: 13.9; 3.7.6: 83.8; KS.2.5; 24.4. P: pṛthivyās tvā mūrdhann ā jigharmi Apś.10.23.2; Mś.2.1.3.40. See adityās tvā etc. |
 |
pṛthivyāḥ | sadhasthād agniṃ purīṣyam aṅgirasvad achehi # TS.4.1.2.2; 5.1.2.4. Cf. agniṃ purīṣyam etc. |
 |
pṛthivyāḥ | sadhasthād agniṃ purīṣyam aṅgirasvad ā bhara # VS.11.16; TS.4.1.1.4; KS.16.1; 19.2; śB.6.3.1.38; 2.9. P: pṛthivyāḥ sadhasthāt Kś.16.2.10. Cf. agniṃ purīṣyam etc. |
 |
pṛthivyai | te śarīraṃ spṛṇomi svāhā # śB.11.8.4.6; Kś.25.6.11. Cf. pṛthivyai śarīram. |
 |
pṛthivyai | tvā savaiśvānarāyai paridadāmi (ApMB. -my asau) # ApMB.2.3.23 (ApG.4.10.12); HG.1.6.5. |
 |
pṛthivyai | śrotrāya vanaspatibhyo 'gnaye 'dhipataye svāhā # AVś.6.10.1. P: pṛthivyai śrotrāya GB.1.1.14; Kauś.9.3,5; 12.3. |
 |
pṛśniparṇi | sahasva ca # AVś.2.25.3d. Cf. next. |
 |
pṛśniparṇi | sahasvati # AVP.4.13.4d,6d. Cf. prec. |
 |
pṛśnimātaro | marutaḥ svarkāḥ # ā.5.1.1.13b. |
 |
pṛśnisakthāya | (KSA. -sakthaye) svāhā # TS.7.3.18.1; KSA.3.8. |
 |
pṛṣatī | kṣudrapṛṣatī sthūlapṛṣatī tā maitrāvaruṇyaḥ (KSA. vaiśvadevyaḥ) # VS.24.2; MS.3.13.3: 169.4; KSA.9.2. See next but one. |
 |
pṛṣatī | sthūlapṛṣatī kṣudrapṛṣatī tā vaiśvadevyaḥ # TS.5.6.12.1. See prec. but one. |
 |
pṛṣato | vaiśvadevaḥ # TS.5.5.17.1; KSA.7.7. |
 |
pṛṣadhre | medhye mātariśvani # RV.8.52 (Vāl.4).2a. |
 |
pṛṣṭibhyas | te pārśvābhyām # AVP.9.3.12a. |
 |
pṛṣṭībhyaḥ | (KSA. pṛṣṭibhyaḥ) svāhā # TS.7.3.16.1; KSA.3.6. |
 |
pṛṣṭo | viśvā oṣadhīr ā viveśa # RV.1.98.2b; VS.18.73b; TS.1.5.11.1b; MS.2.13.11b: 161.14; KS.4.16b; 40.3b; TB.3.11.6.4b. |
 |
pṛṣṭhaṃ | yajñena kalpatām (MS. kalpate; VS.22.33, kalpatāṃ svāhā) # VS.9.21; 18.29; 22.33; MS.1.11.3: 163.16; KS.14.1; 18.12; śB.5.2.1.4. |
 |
paidvo | yad aśvamātā # AVP.13.4.3c. |
 |
paidvo | 'si pṛtanāyuḥ svāhā # AVP.3.16.1. |
 |
potā | viśvaṃ tad invati # RV.2.5.2d. |
 |
pauruṣeyād | bhayān no daṇḍa rakṣa viśvasmād bhayād rakṣa # HG.1.11.8. |
 |
pauro | aśvasya purukṛd gavām asi # RV.8.61.6a; AVś.20.118.2a; SV.2.930a; JB.3.217a. |
 |
paurṇamāsy | aṣṭakāmāvāsyā annādā sthānnadughaḥ, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartryo viśvasya janayitryaḥ # TB.3.11.1.19. |
 |
pra | ṛjiśvānaṃ dasyuhatyeṣv āvitha # RV.1.51.5d. |
 |
pra | ketunā sahate viśvam ejat # AVś.13.2.31d. |
 |
prakhyai | devi svar dṛśe # RV.7.81.4b. |
 |
pra | cyavasva tanvaṃ saṃ bharasva # AVś.18.3.9a. P: pra cyavasva Kauś.80.32,35. |
 |
pra | cyavasva bhuvaspate (MS.KSṃś. bhuvanaspate) # VS.4.34a; TS.1.2.9.1a; 6.1.11.4; MS.1.2.6a: 15.13; 3.7.8: 86.18; KS.2.7a; 24.7; śB.3.3.4.14; Apś.10.29.1; Mś.2.1.4.31. |
 |
pra | cyavasvāto adhy ehy arvāṅ # AVP.4.14.4a. |
 |
prajanad | indram indriyāya svāhā # TB.2.2.3.5. Error for jajanad etc., q.v. |
 |
prajāṃ | viśvasya bṛsayasya māyinaḥ # RV.6.61.3b. |
 |
prajāṃ | vṛṣṭiṃ me pinvasva # KS.5.2. Cf. prajāṃ paśūn me. |
 |
prajānaṃs | tanveha niṣīda # MS.2.7.15d: 98.12; 3.4.7d: 53.16. See svayaṃ cinvānās. |
 |
prajānan | vidvān pathyā anu svāḥ # RV.3.35.8d. |
 |
prajāṃ | devi rarāsva naḥ # AVś.7.20.2d; 68.1d. |
 |
prajāpataye | kāṇḍarṣaye svāhā # HG.2.18.3. |
 |
prajāpataye | manave svāhā # VS.11.66; TS.3.2.8.1; 4.1.9.1; MS.2.7.7: 82.9; KS.16.7; śB.6.6.1.19; HG.1.2.13. |
 |
prajāpataye | 'śvasya tūparasya gomṛgasya vapānāṃ medasām anubrūhi (and preṣya) # Apś.20.19.3. P: prajāpataye Mś.9.2.4.23,24. |
 |
prajāpataye | 'śvasya tūparasya gomṛgasyāsthi loma ca tiryag asaṃbhindantaḥ sūkaraviśasaṃ viśasata # Apś.20.19.9. |
 |
prajāpatiḥ | parameṣṭhī mano gandharvaḥ # MS.2.12.2: 145.8. P: prajāpatiḥ parameṣṭhī Mś.6.2.5.32. See prajāpatir viśvakarmā mano. |
 |
prajāpatiḥ | pṛthivīṃ viśvagarbhām # AVś.12.1.43c. |
 |
prajāpatiḥ | prajayā saṃrarāṇaḥ # AVś.2.34.4d; VS.8.36c; 32.5c; MS.1.2.15d: 25.6; JB.1.205c; śś.9.5.1c; Mś.1.8.3.3d. See next, and viśvakarmā prajayā. |
 |
prajāpatinā | tvā viśvābhir dhībhir upa dadhāmi # TS.4.4.5.1. |
 |
prajāpatir | manasi sārasvato vāci visṛṣṭāyāṃ dhātā dīkṣāyāṃ brahma vrate # Mś.3.6.2. |
 |
prajāpatir | manasi sārasvato vāci visṛṣṭāyām (Mś. adds svāhā) # KS.34.14; Mś.3.6.2. See prajāpatir vāci. |
 |
prajāpatir | mayi parameṣṭhī dadhātu (AG. dadhātu svāhā; PG. dadhātu naḥ svāhā) # AG.2.4.14d; PG.3.3.6d; MG.2.8.6d. |
 |
prajāpatir | mātariśvā prajābhyaḥ # AVś.19.20.2b; AVP.1.108.2b. |
 |
prajāpatir | vāci vyāhṛtāyām # VS.8.54. See prajāpatir manasi sārasvato vāci visṛṣṭāyām. |
 |
prajāpatir | viśvakarmā # TB.3.7.9.7; Apś.9.16.7. |
 |
prajāpatir | viśvakarmā mano gandharvaḥ # VS.18.43; TS.3.4.7.1; KS.18.14; śB.9.4.1.12. See prajāpatiḥ parameṣṭhī mano. |
 |
prajāpatir | viśvakarmā vi muñcatu (Apś. -karmā yunaktu) # VS.12.61d; TS.4.2.5.2d; MS.2.7.11d: 90.13; 3.2.3: 19.18; KS.16.11d; 20.1; śB.7.1.1.43; Apś.16.10.8d. |
 |
prajāpatiṣ | ṭvā sādayatv apāṃ pṛṣṭhe samudrasyeman vyacasvatīṃ prathasvatīm # VS.13.17; śB.7.4.2.6. |
 |
prajāpatis | tanvaṃ me juṣasva # MG.1.14.16a. See prajāpate etc. |
 |
prajāpatis | tvā (MSṃś. -patiṣ ṭvā) sādayatu pṛthivyāḥ pṛṣṭhe (KS. pṛṣṭhe jyotiṣmatīṃ vyacasvatīṃ prathasvatīm; TS. pṛṣṭhe vyacasvatīṃ prathasvatīm) # TS.4.2.9.1; KS.39.3; MS.2.8.14: 117.15; 4.9.16: 135.3; Apś.16.23.1; Mś.6.1.5.34. P: prajāpatiṣ ṭvā sādayatu Mś.6.1.7.9. See prajāpatiṣ ṭvā sādayatu pṛṣṭhe. |
 |
prajāpatiḥ | sasṛje viśvarūpam # AVś.10.7.8b. |
 |
prajāpate | abhi no neṣa vasyaḥ # AVP.3.27.3a. Cf. sarasvaty abhi. |
 |
prajāpateḥ | parameṣṭhinaḥ prāṇas sa te prāṇaṃ dadātu yayoḥ prāṇas tābhyāṃ vāṃ svāhā # KS.11.7. See next. |
 |
prajāpate | tanvaṃ me juṣasva # ApMB.1.11.4a (ApG.3.8.10); VārG.16.1a. See prajāpatis etc. |
 |
prajāpate | 'nu mā budhyasva # AVś.9.1.24. |
 |
prajāpater | bhāgo 'sy ūrjasvān payasvān # VSK.2.3.7; TS.1.6.3.3; 7.3.4; KS.5.5; 8.13; GB.2.1.7; Aś.1.13.4; Vait.3.20; śś.4.9.4; Lś.4.11.21; Kś.3.4.30; Mś.1.4.2.12. P: prajāpater bhāgo 'si Lś.4.11.20. |
 |
prajāpater | vartanim anu vartasva # TB.3.7.10.2; Apś.9.14.1. |
 |
prajāpater | viśvabhṛti tanvaṃ (Mś. tanvāṃ) hutam asi svāhā (Aś. omits svāhā) # Aś.3.11.11; Apś.9.6.3; Mś.3.2.5. |
 |
prajāpate | viśvasṛj (MS. -sṛg) jīvadhanyaḥ # MS.4.14.1c: 215.16; TB.2.8.1.4c; Aś.2.14.12c; Apś.20.20.9c. |
 |
prajāpate | saṃ nahyasva # AVP.10.14.8. |
 |
prajāpates | tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmi # TB.2.7.6.3; Apś.20.20.3; 22.12.20. |
 |
prajāpates | tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmi # Apś.20.20.3. |
 |
prajāpate | haviṣā vardhanena # AVP.3.27.2a. See viśvakarman haviṣā. |
 |
prajāpatau | tvā manasi juhomi (Mś. adds svāhā) # TS.3.1.2.2; Apś.11.1.6; Mś.2.2.1.5. |
 |
prajābhya | ābhya oṣadhībhyaḥ svāhā # AVP.3.31.1e--5e,6d--8d. Cf. next. |
 |
prajāṃ | paśūn me pinvasva # TB.3.7.6.6; Apś.4.6.2. Cf. prajāṃ vṛṣṭiṃ. |
 |
prajāṃ | paśyantī sumanasyamānām (JG. -mānā svāhā) # HG.1.19.7e; JG.1.20e. See paśyantī prajāṃ. |
 |
prajāṃ | me dhukṣva # Kś.3.4.13. Cf. brahma prajāṃ. |
 |
pra | jāyasva prajayā putrakāma # RV.10.183.1d; ApMB.1.11.1d; MG.1.14.16d; VārG.16.1d. |
 |
pra | jāyasva prajayā putrakāme # RV.10.183.2d; ApMB.1.11.2d; MG.1.14.16d; VārG.16.1d. |
 |
prajāvatīr | yaśaso viśvarūpāḥ # TB.3.7.4.14b; Apś.1.11.10b. See prajāvarīr etc. |
 |
prajāvato | nṛvato aśvabudhyān # RV.1.92.7c. |
 |
prajāvad | asme draviṇāyajasva # VS.14.4d; 15.3d; TS.4.3.4.2d; MS.2.8.1d: 107.3; 2.8.7d: 111.11; KS.17.1d,6d; śB.8.2.1.7. |
 |
prajāvarīr | yaśase viśvarūpāḥ # Mś.1.1.3.7b. See prajāvatīr etc. |
 |
prajā | vṛtās tāḥ prāṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā # AG.3.11.1. |
 |
prajñāṃ | te mayi juhomy asau svāhā # KBU.2.4. |
 |
prajñāyai | (sc. svāhā) # BDh.3.9.4. |
 |
praṇītibhiṣ | ṭe haryaśva suṣṭoḥ # RV.10.104.5a. |
 |
praṇītīr | abhyāvartasva # AVś.7.105.1c; Kauś.56.16. |
 |
pra | ṇudasva parā ṇaya # AVP.12.8.4d. |
 |
pra | ṇudasva pṛtanyataḥ # AVP.2.89.1d. |
 |
pra | ṇudasva pra sahasva # AVP.2.89.2a. |
 |
pra | ṇo devī sarasvatī # RV.6.61.4a; TS.1.8.22.1a. P: pra ṇo devī TS.2.5.12.1; 3.1.11.2; śś.10.5.5. |
 |
pratakvāsi | nabhasvān # TS.1.3.3.1; śś.6.12.8; Apś.11.14.10. See nabho 'si. |
 |
pra | tan me voco dūḍabha svadhāvaḥ # RV.7.86.4c. |
 |
pratikṣiyantaṃ | (TS. -kṣyantaṃ) bhuvanāni viśvā # RV.2.10.4b; VS.11.23b; TS.4.1.2.5b; 5.1.3.2; MS.2.7.2b: 76.3; KS.16.2b; 19.3; śB.6.3.3.19. |
 |
prati | cakṣva vi cakṣva # RV.7.104.25a; AVś.8.4.25a; AG.3.5.7; śG.4.5.8. |
 |
prati | te jihvā ghṛtam uc caraṇyet (MS.KS. caraṇyat; VS.śB. caraṇyat svāhā) # VS.8.24d; TS.1.4.45.2d; MS.1.3.39d: 45.8; KS.4.13d; śB.4.4.5.12d. See under anu vāṃ jihvā. |
 |
prati | dyutānām aruṣāso aśvāḥ # RV.7.75.6a. |
 |
prati | dhatsva (sc. iṣum) # Lś.3.10.8. |
 |
prati | prathasva pṛthivīm uta dyām # MS.4.1.9: 11.9. Metrical. |
 |
pratiprasthātaḥ | paśuṃ saṃvadasva # see pratiprasthātaḥ paśau. |
 |
pratiprasthātaḥ | paśum upakalpayasva # Mś.2.3.6.12. See prec. |
 |
pratiprasthātaḥ | paśau (Mś. paśuṃ) saṃvadasva # Apś.13.11.1; Mś.2.5.1.23. |
 |
pratiprasthātar | dadhigharmeṇānūdehi (Mś. dadhigharmāya dadhy upakalpayasva) # Apś.13.3.1; Mś.2.4.4.18. |
 |
pratiprasthātar | ya upāṃśupātre 'ṃśus tam ṛjīṣe 'pyasyābhiṣutyodañcaṃ hṛtvādhavanīye praskandayasva # Mś.2.5.1.11. |
 |
pratiprasthātar | vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsva # Mś.2.3.2.9. |
 |
pratiprasthātaḥ | savanīyān nir vapa (Mś. vapasva) # Apś.12.3.15; Mś.2.3.2.1. |
 |
pratimāṃ | lokā ghṛtapṛṣṭhāḥ svargāḥ # AVś.18.4.5c. |
 |
prati | mucasva svāṃ puram # TA.1.27.1d. |
 |
prati | viśvāmitrajamadagnī dame # RV.10.167.4d. |
 |
prativeśo | 'si pra mā bhāhi pra mā padyasva # TA.7.4.3; TU.1.4.3. |
 |
pratiśvasantu | chandāṃsy utsṛjāmahe 'dhyāyān # VārG.8.7. See ut sṛjāmahe 'dhyāyān pratiśvasantu chandāṃsi. |
 |
pratiṣṭhe | stho viśvato mā pātam # PG.2.6.30. Cf. under prec. |
 |
prati | stomaṃ sarasvati juṣasva # RV.7.95.5b; MS.4.14.3b: 219.6; KS.4.16b; TB.2.4.6.1b. |
 |
pratīkṣante | (ApMB. -tāṃ) śvaśuro devaraś (ApMB. śvaśruvo devarāś) ca # AVś.14.1.39d; ApMB.1.1.8b. |
 |
pratīcīnaḥ | prati mām ā vavṛtsva # RV.10.98.2c. |
 |
pratīcīnaṃ | dadṛśe viśvam āyat # RV.3.55.8b. |
 |
pratīcīnaḥ | sahure viśvadhāyaḥ (AVś.AVP. viśvadāvan) # RV.10.83.6b; AVś.4.32.6b; AVP.4.32.6b. |
 |
pratīcī | viśvān devān # AVś.7.38.3c; AVP.3.29.1c. |
 |
pratīcyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ādadhāmi # AVś.18.3.32. |
 |
pratīcyāṃ | tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya # AB.8.19.1. Cf. prec. |
 |
pratīcyai | diśe svāhā # AVP.6.13.6; VS.22.24; TS.7.1.15.1; MS.3.12.8: 163.5; KSA.1.6. |
 |
pratīdaṃ | viśvaṃ modate # RV.5.83.9c. |
 |
pra | te mahe sarasvati # MS.4.12.6a: 198.8; TB.2.5.4.6a. |
 |
pratnavadbhiḥ | prattaḥ svadhayā # AG.4.7.11c. |
 |
pratnān | mānād adhy ā ye samavasvaran # RV.9.73.6a. See prec. |
 |
pratyak | sevasva (AVP. sevasya) bheṣajam # AVś.5.30.5c; AVP.9.13.5c. |
 |
pratyaṅmukhas | tiṣṭhati viśvatomukhaḥ (MahānU. sarvato-) # TA.10.1.3d; MahānU.2.1d. See pratyaṅ janās. |
 |
pratyaṅ | viśvaṃ svar dṛśe # RV.1.50.5c; AVś.13.2.20c; 20.47.17c; ArS.5.10c; N.12.24c. |
 |
pratyaṅ | viśvāni bhuvanāny asthāt # RV.2.3.1b. |
 |
pratyaṅ | sa viśvā bhuvanābhi paprathe # RV.9.80.3c. |
 |
praty | ajātān (AVś. -tāṃ; TS.KSṭA. -tāñ) jātavedo nudasva # AVś.7.34.1b; 35.1b; VS.15.2b; VSK.16.1.1b; TS.4.3.12.1b (bis); MS.2.8.7b (bis): 111.3,5; 3.2.10: 31.11; KS.17.6b (bis); TA.2.5.2b (bis). See next. |
 |
pratyañcam | arciṣā jātavedo vi nikṣva # AVś.8.3.25d. |
 |
pratyādāyāpara | iṣvā # AVś.10.1.27b. Read pratyādhāyā-. |
 |
pratvakṣāṇo | ati viśvā sahāṃsi # RV.10.44.1c; AVś.20.94.1c. |
 |
prathamajā | brahmaṇo viśvam id viduḥ # RV.3.29.15b. |
 |
prathamebhyaḥ | śaṅkhebhyaḥ svāhā # AVś.19.22.8. |
 |
pratho | 'si # TS.4.2.9.1; MS.2.8.14: 117.16; KS.16.16; 39.3; Apś.16.23.7. See prathasva. |
 |
pra | dāśvāṃ agne asthāt # RV.1.74.8c. |
 |
pra | dāśvāṃsam avataṃ śacībhiḥ # RV.8.57 (Vāl.9).4d. |
 |
pra | diva ṛṣvād bṛhataḥ sudānū # RV.7.61.3b. |
 |
pra | dīdhitir viśvavārā jigāti # RV.3.4.3a. |
 |
pra | duṣvapnyaṃ pra malaṃ vahantu # AVś.10.5.24c. |
 |
pra | devebhir viśvato apratītaḥ # RV.3.46.3b. |
 |
pra | naḥ pūṣā carathaṃ viśvadevyaḥ # RV.10.92.13a. |
 |
pra | nabhasva pṛthivi # AVś.7.18.1a. P: pra nabhasva Kauś.41.1; 103.3. See un nambhaya. |
 |
pra | nākam ṛṣvaṃ nunude bṛhantam # RV.7.86.1c; KS.4.16c. |
 |
pra | nisvaraṃ cātayasvāmīvām # RV.7.1.7c. |
 |
pra | nu vocaṃ vādhryaśvasya nāma # RV.10.69.5d. |
 |
pra | no yacha (KS. rāsva) viśas pate (VS.śB. yacha sahasrajit) # RV.10.141.1c; VS.9.28c; MS.1.11.4c: 164.7; KS.14.2c; śB.5.2.2.10c. See pra ṇo yacha bhuvas. |
 |
pra | no rāsva etc. # see pra no yacha. |
 |
pra | no vājān rathyo aśvabudhyān # RV.1.121.14c. |
 |
pra | parvatānām uśatī upasthāt # RV.3.33.1a; N.9.39a. Cf. BṛhD.4.105. Designated as viśvāmitrasya saṃvādaḥ Rvidh.2.1.4. |
 |
prapitāmahān | bibharti pinvamānaḥ (TA. -mahaṃ bibharat pinvamāne) # AVś.18.4.35d; TA.6.6.1d. See svarge loke pinvamāno. |
 |
prapitāmahān | (and -mahīḥ) svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
pra | pinvata vṛṣṇo aśvasya dhārāḥ # RV.5.83.6b; TS.3.1.11.7b; KS.11.13b. |
 |
prapīnam | akṣitaṃ viśvadānīm # AVP.5.40.5a. |
 |
prapunvanta | upa spṛśata prapunvadbhya svāhā # ApMB.2.18.38 (ApG.7.20.5). See prayunvanta. |
 |
pra | pūṣaṇaṃ svatavaso hi santi # RV.1.186.10b. |
 |
pra | pūṣā pra bṛhaspatiḥ (VSK. sarasvatī) # VS.9.29b; VSK.10.5.6b; KS.14.2b; śB.5.2.2.11b. See pra bhagaḥ. |
 |
prapṛñcan | viśvā bhuvanāni pūrvathā # TB.2.5.4.5b. |
 |
pra | pyāyatāṃ vṛṣṇo aśvasya retaḥ # AVś.4.15.11c; AVP.5.7.10c. |
 |
pra | pyāyasva pra syandasva (AVP. pinvasva) # RV.9.67.28a; AVP.5.7.7c. |
 |
pra-pra | dāśvān pastyābhir asthita # RV.1.40.7c. |
 |
pra-prā | vo asme svayaśobhir ūtī # RV.1.129.8a. |
 |
praprothāya | (TS.KSA. praprothate) svāhā # VS.22.7; TS.7.1.19.1; MS.3.12.3: 160.13; KSA.1.10. |
 |
pra | budhyasva subudhā budhyamānā # AVś.14.2.75a. P: pra budhyasva Kauś.77.13. |
 |
prabodhayanty | aruṇebhir aśvaiḥ # RV.1.113.14c. |
 |
prabhuḥ | prīṇāti viśvabhuk # TA.10.38.1d; BDh.2.7.12.11d; MahānU.26.3d. |
 |
prabhur | gātrāṇi pary eṣi viśvataḥ # RV.9.83.1b; SV.1.565b; 2.225b; JB.3.54; TA.1.11.1b; Apś.12.12.13b. P: prabhur gātrāṇi pary eṣi PB.1.2.8. |
 |
prabhrājamānānāṃ | rudrāṇāṃ (and prabhrājamānīnāṃ rudrāṇīnāṃ) sthāne svatejasā bhāni # TA.1.17.1,2. |
 |
pra | mā yantu brahmacāriṇaḥ svāhā # TA.7.4.2; TU.1.4.2. |
 |
pra | mitrāso na dadhire svābhuvaḥ # RV.1.151.2b. |
 |
pramuñcamānau | duritāni viśvā # TB.3.1.1.4c. |
 |
pra | muñcasva pari kutsād ihā gahi # RV.10.38.5c; JB.1.228c. |
 |
pra | mṛṇīhi sahasva ca # AVś.4.37.10d. |
 |
pra | medhiraḥ svadhayā pinvate padam # RV.9.68.4b. |
 |
pra | yad agneḥ sahasvataḥ # RV.1.97.5a; AVś.4.33.5a; AVP.4.29.5b; TA.6.11.1a. |
 |
pra | yad vayo na svasarāṇy acha # RV.2.19.2c. |
 |
prayājānūyājān | sviṣṭakṛtam iḍām āśiṣa ā vṛñje svaḥ (TS. suvaḥ) # TS.7.3.11.2; KSA.3.1. |
 |
pra | yābhir yāsi dāśvāṃsam acha (KA. achā) # RV.7.92.3a; VS.27.27a; TS.2.2.12.7a; MS.4.10.6a: 158.4; KS.10.12a; AB.5.16.11; KA.1.198.32a; Aś.2.20.4; 3.8.1; 8.9.2. Ps: pra yābhir yāsi KS.21.14; śś.9.23.11; pra yābhiḥ MS.4.12.2: 180.15; 4.14.2: 217.4; TB.2.8.1.1. |
 |
prayuje | tvā svāhā # MG.1.10.11. |
 |
prayutā | dveṣāṃsi (MS.KS. add svāhā) # MS.1.2.16: 27.1; KS.3.6; Apś.7.20.4; Mś.1.8.4.28. See prec. |
 |
prayunvanta | upaspṛśata prayunvadbhyaḥ svāhā # HG.2.9.2. See prapunvanta. |
 |
pra | ye jātā mahinā ye ca nu svayam # RV.5.87.2a. |
 |
prayai | sutasya haryaśva tubhyam # RV.10.104.3b; AVś.20.25.7b; 33.2b. |
 |
prariktāya | (comm. paririktāya) svāhā # TS.7.3.20.1. See paririktāya. |
 |
pra | rebha dhiyaṃ bharasva # AVś.20.127.6a; śś.12.14.1.5a. |
 |
pra | va evāsaḥ svayatāso adhrajan # RV.1.166.4b. |
 |
pra | vartanīr arado viśvadhenāḥ # RV.4.19.2d. |
 |
pra | vaḥ śardhāya ghṛṣvaye # RV.1.37.4a. |
 |
pra | vāg devī dadātu naḥ svāhā (VSK.KS. omit svāhā) # VS.9.29c; VSK.10.5.6c; TS.1.7.10.2d; MS.1.11.4d: 164.9; KS.14.2c; śB.5.2.2.11c. |
 |
pravācyaṃ | śaśvadhā vīryaṃ tat # RV.3.33.7a. |
 |
pra | vām adhvaryuś carati prayasvān (AVś. caratu payasvān) # AVś.7.73.5b; Aś.4.7.4b; śś.5.10.18b. |
 |
pra | viśvasāmann atrivat # RV.5.22.1a. |
 |
pra | vo mahe sahasā sahasvate # RV.1.127.10a. |
 |
pra | vo rayiṃ yuktāśvaṃ bharadhvam # RV.5.41.5a. |
 |
pra | śardhāya mārutāya svabhānavaḥ # RV.5.54.1a; KB.22.1; Aś.2.11.14. P: pra śardhāya śś.10.2.9. |
 |
pra | śaśvato adāśuṣo gayasya # AVś.20.37.1c. Misprint for yaḥ śaśvato etc., q.v. |
 |
pra | śyāvāśva dhṛṣṇuyā # RV.5.52.1a. Cf. BṛhD.5.37. |
 |
pra | sadhrīcīr asṛjad viśvaścandrāḥ # RV.3.31.16b. |
 |
pra | sa mitra marto astu prayasvān # RV.3.59.2a; TS.3.4.11.5a; MS.4.10.2a: 146.13; KS.23.12a; Aś.3.12.9; 4.11.6; N.2.13. P: pra sa mitra MS.4.12.6: 197.8; TB.2.8.7.5; 3.7.9.5; Apś.6.18.1; 13.4.6. |
 |
prasavaś | copayāmaś ca kāṭaś cārṇavaś ca dharṇasiś ca draviṇaṃ ca bhagaś cāntarikṣaṃ ca sindhuś ca samudraś ca sarasvāṃś ca viśvavyacāś ca te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhma svāhā # ApMB.1.10.7 (ApG.3.8.10). |
 |
prasādhanyai | devyai svāhā # ApMB.2.8.7 (ApG.5.12.9,10); HG.1.2.18. |
 |
pra | sumedhā gātuvid viśvadevaḥ # RV.9.92.3a. |
 |
pra | suvānāso bṛhaddiveṣu harayaḥ # RV.9.79.1b. See pra svānāso. |
 |
pra | su viśvān rakṣaso dhakṣy agne # RV.1.76.3a. |
 |
pra | somāya vyaśvavat # RV.9.65.7a. |
 |
pra | somāsaḥ svādhyaḥ # RV.9.31.1a. |
 |
praskadvarīr | vai nāmaitā āpo yat pṛṣvās tāsām ādityo 'dhipatiḥ # AVP.11.16.2. |
 |
prastutaṃ | viṣṭutaṃ saṃstutaṃ kalyāṇaṃ viśvarūpam # TB.3.10.1.2. P: prastutaṃ viṣṭutam TB.3.10.9.7; 10.2; Apś.19.12.5. |
 |
prāgnaye | viśvaśuce dhiyaṃdhe # RV.7.13.1a. Cf. BṛhD.5.161. |
 |
prācī | juṣāṇā vetv ājyasya svāhā # TB.3.11.9.8; Apś.19.14.15. See next but one. |
 |
prācīṃ | juṣāṇā prācy ājyasya vetu svāhā # Aś.5.13.14. See prec. but one. |
 |
prācī | diśāṃ sahayaśā yaśasvatī # AVP.15.1.5a; TS.4.4.12.2a; MS.3.16.4a: 188.6; KS.22.14a; Aś.4.12.2a. |
 |
prācyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.30. P: prācyāṃ tvā diśi Kauś.80.53. |
 |
prācyai | diśe svāhā # AVP.6.13.4; VS.22.24; TS.7.1.15.1; MS.3.12.7: 162.14; 3.12.8: 163.4; KSA.1.6. |
 |
prājāpatyānāṃ | tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā # Kauś.106.6. |
 |
prāṇaṃ | yacha svāhā # AB.2.21.3; Aś.5.2.1. |
 |
prāṇaṃ | te mayi juhomy asau svāhā # KBU.2.4. |
 |
prāṇaṃ | dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā # MS.2.3.4 (bis): 30.19,20. |
 |
prāṇaṃ | dehy amuṣmai yasya te prāṇaḥ svāhā # MS.2.3.4 (ter): 30.18,21,22. |
 |
prāṇa | prāṇaṃ trāyasva # AVś.19.44.4a; AVP.15.3.4; Kauś.47.16a. |
 |
prāṇam | anu preṅkhasva # ā.5.1.4.8. |
 |
prāṇam | annenāpyāyasva # TA.10.36.1; MahānU.16.1; BDh.2.7.12.12. |
 |
prāṇam | amṛte (Mś. amṛte prāṇaṃ) juhomi svāhā # Aś.2.4.14; Mś.1.6.1.50. |
 |
prāṇam | āhur mātariśvānam # AVś.11.4.15a. |
 |
prāṇaṃ | me jinva (śś. jinva svāhā) # KB.12.4; śś.6.8.1. |
 |
prāṇaś | ca me 'śvamedhaś ca me # VS.18.22; TS.4.7.9.1; KS.18.11. See next but one. |
 |
prāṇaś | cāśvamedhaś ca # MS.2.11.6: 143.11. See prec. but one. |
 |
prāṇān | (sc. śundhasva devayajyāyai) # Kauś.44.20. |
 |
prāṇāpānau | ta upāṃśvantaryāmau pātām # MS.4.8.7: 115.8; Mś.3.8.3. See upāṃśvantaryāmau. |
 |
prāṇāpānau | mṛtyor mā pātam (AVś.AVP. pātaṃ svāhā) # AVś.2.16.1; AVP.2.43.3; TS.3.1.7.1; TB.1.4.6.5; TA.4.1.1; 42.2; Apś.14.19.3. P: prāṇāpānau Vait.4.20; Kauś.54.12. |
 |
prāṇāya | me varcodā varcase pavasva # VS.7.27; VSK.9.1.1; TS.3.2.3.1; śB.4.5.6.2. P: prāṇāya me Kś.9.7.9; Apś.12.18.20. See prāṇāpānābhyāṃ me. |
 |
prāṇāya | surādhase pūrṇamāsāya svāhā # TB.3.7.5.13; Apś.2.20.5. See pūrṇamāsāya surādhase. |
 |
prāṇāyāntarikṣāya | vayobhyo vāyave 'dhipataye svāhā # AVś.6.10.2. |
 |
prāṇāyāpānāyāyuṣe | varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.6; AVP.15.4.6--10. |
 |
prāṇena | me prāṇo dīkṣatāṃ svāhā # Apś.10.8.7. See prāṇo me prāṇena. |
 |
prāṇena | viśvatomukham # AVś.19.27.7c; AVP.10.7.7c. |
 |
prāṇena | viśvatovīryam # AVś.3.31.7a. |
 |
prāṇena | sarasvatī vīryam # VS.20.80b. |
 |
prāṇenānnam | aśīya svāhā # PG.1.19.4. |
 |
prāṇair | amuṣya prāṇān vṛṅkṣva # JB.1.129. |
 |
prāṇo | 'gniḥ paramātmā vai pañcavāyuḥ samāśritaḥ, sa prītaḥ prīṇātu viśvaṃ viśvabhuk # MU.6.9. See prāṇo agniḥ. |
 |
prāṇo | me prāṇena dīkṣatām (KB. once, dīkṣatāṃ svāhā) # KB.7.4 (bis); śś.5.4.1. See prāṇena me. |
 |
prāṇo | rakṣati viśvam ejat # TB.2.5.1.1a. |
 |
prāṇo | vyāno 'pāno vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. |
 |
prāṇo | ha sarvasyeśvaraḥ # AVś.11.4.10c. |
 |
prātaryāvāṇo | devāḥ svasti saṃpārayantu # Apś.6.8.4. |
 |
prātar | vastor (Aś.śG. prātarvastar) namaḥ svāhā # MS.1.8.7: 125.16; Aś.3.12.4; Apś.9.7.4; Mś.3.3.6 (8); śG.5.4.5. See divā vastos. |
 |
prātaḥsāve | juṣasva naḥ # RV.3.52.4b. |
 |
prātaḥ | sutam apibo haryaśva # RV.4.35.7a. |
 |
prādāḥ | (SMB. -dāt) pitṛbhyaḥ svadhayā te akṣan # RV.10.15.12c; AVś.18.3.42c; VS.19.66c; TS.2.6.12.5c; Apś.1.10.14c; SMB.2.3.17c. |
 |
prānyān | sapatnān sahasā sahasva # AVś.7.35.1a. P: prānyān Kauś.36.33. |
 |
prāyachad | viśvā bhojanā sudāse # RV.7.18.17d. |
 |
prāvo | viśvābhir ūtibhiḥ sudāsam # RV.7.19.3b; AVś.20.37.3b. |
 |
prāsahād | iti riṣṭir iti muktir iti mukṣīyamāṇaḥ sarvaṃ bhayaṃ nudasva svāhā # MG.1.13.15. Cf. next. |
 |
prāsāvīd | devaḥ savitā bhuvanāni viśvā # AVP.14.2.8d. Cf. prec. |
 |
prāstaud | ṛṣvaujā ṛṣvebhiḥ # RV.10.105.6a. |
 |
prāsmad | eno vahantu pra duṣvapnyaṃ vahantu # AVś.16.1.11. Cf. prec. |
 |
prāsya | viśvā tirato vīryāṇi # AVś.13.2.32d. |
 |
priyaṃ | sakhāyaṃ pariṣasvajānā # RV.6.75.3b; AVP.15.10.3b; VS.29.40b; TS.4.6.6.1b; MS.3.16.3b: 185.14; KSA.6.1b; N.9.18b. |
 |
priyaṃ | cetiṣṭham aratiṃ svadhvaram (RV.1.128.8b, ny erire) # RV.1.128.8b; 7.16.1c; SV.1.45c; 2.99c; VS.15.32c; TS.4.4.4.4c; MS.2.13.8c: 157.4; KS.39.15c. |
 |
priyamedhāso | asvaran # RV.8.3.16d; AVś.20.10.2d; 59.2d; SV.2.713d. |
 |
priyāṇy | aṅgāni svadhitā parūṃṣi (AVP.Vait. aṅgā sukṛtā purūṇi) # AVP.2.39.2b; TB.3.7.13.1b; Vait.24.1b. |
 |
priyā | devānāṃ subhagā mekhaleyam # ApMB.2.2.9d. See śivā devī, sakhā devī, and svasā devī. |
 |
preta | marutaḥ svatavasa enā viśpatyāmuṃ rājānam abhi # MS.2.2.1: 15.9; Mś.5.1.8.11 (12). See upa preta etc. |
 |
preto | muñcāmi (AG.śGṣMBṃG.JG.VārG. muñcātu; PG. muñcatu; ApMB. muñcāti) nāmutaḥ (śGṃG.JGṣMB. māmutaḥ; VārG. māmuta svāhā; PG. mā pateḥ;) # RV.10.85.25a; AVś.14.1.17d,18a; AG.1.7.13d (ter); śG.1.18.3d (ter); SMB.1.2.3d,4d; PG.1.6.2d; ApMB.1.4.5a; 5.7d (ApG.2.5.2); MG.1.11.12d; JG.1.21d; VārG.14.18d. See under ito mukṣīya. |
 |
prendrāgnī | viśvā bhuvanāty anyā # RV.1.109.6d; TS.4.2.11.1d; MS.4.10.4d: 152.16; KS.4.15d. |
 |
premaṃ | vājaṃ vājasāte (AVP. -sātā) avantu # AVś.4.27.1b; AVP.4.35.1b. See premāṃ vācaṃ viśvām. |
 |
premāṃ | vācaṃ vadiṣyāmi bahu kariṣyantīṃ bahu kariṣyan bahor bhūyaḥ svargam iṣyantīṃ svargam iṣyan (Lś. kariṣyan svargam ayiṣyantīṃ svargam ayiṣyan mām imān yajamānān) # śś.17.17.1; Lś.4.2.10. See next. |
 |
premāṃ | vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gachantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm # ā.5.1.5.4. See prec. |
 |
premāṃ | vācaṃ viśvām avantu viśve # TS.4.7.15.4b,5b; MS.3.16.5b (bis): 191.10,14; KS.22.15b (bis). See premaṃ vājaṃ. |
 |
preraya | śivatamāya paśvaḥ # RV.8.96.10b. |
 |
prehi | pra hara vā dāvān # Kauś.46.54a. P: prehi pra hara Kauś.46.53. Designated as kāpiñjalāni svastyayanāni Kauś.46.53,54. |
 |
prehy | abhiprehi prabharā sahasva # TB.2.4.7.4a. |
 |
praiṇāṃ | chṛṇīhi pra mṛṇā rabhasva # AVś.10.3.2a. |
 |
praiṣā | yajñe nividaḥ svāhā # AVś.5.26.4a. Cf. praiṣā nivida. |
 |
prothad | aśvo na yavase 'viṣyan (TS. aviṣyan) # RV.7.3.2a; SV.2.570a; VS.15.62a; TS.4.4.3.3a; MS.2.8.14a: 118.9; KS.17.10a; JB.3.207; śB.8.7.3.12a. Ps: prothad aśvo na yavase Mś.6.2.3.17; prothad aśvaḥ Kś.17.12.26; Apś.17.3.9. |
 |
proṣādasāvirasi | (?) viśvam ejat # MG.2.7.1d. |
 |
phalgūr | (KSA. -gur) lohitorṇī balakṣī (VS. palakṣī; KSA. balakṣīs) tāḥ sārasvatyaḥ # VS.24.4; TS.5.6.12.1; MS.3.13.5: 169.8; KSA.9.2. |
 |
babhrave | nu svatavase # RV.9.11.4a; SV.2.794a. |
 |
babhruṃ | kṛṣṇāṃ rohiṇīṃ viśvarūpām # AVś.12.1.11c. |
 |
babhror | aśvasya vāreṇa # AVP.1.94.1c. |
 |
bambas | tvāgre viśvavayāvapaśyat # AVP.3.8.2a. Cf. budhnas tvāgre. |
 |
barhir | yajñe svadhvare # RV.1.142.5b. |
 |
barhir | vā yat svapatyāya vṛjyate # RV.1.83.6a; AVś.20.25.6a. P: barhir vā yat svapatyāya Vait.26.10. |
 |
barhiṣado | ye svadhayā sutasya # RV.10.15.3c; AVś.18.1.45c; VS.19.56c; TS.2.6.12.3c; KS.21.14c; AB.3.37.16. See barhiṣadaḥ svadhayā. |
 |
barhiṣe | tvā svāhā # TS.1.1.11.1; TB.3.3.6.2. See prec. |
 |
balaṃ | mayi dhehi (AVś. me dāḥ svāhā; AVP.2.44.5, me dāt svāhā) # AVś.2.17.3; AVP.2.44.5; 2.45.5 (with svāhā); VS.19.9; TB.2.6.1.4. Cf. balaṃ dehi. |
 |
balivardāya | (KSA. -vandāya) svāhā # KSA.12.1; TB.3.8.20.5; Apś.20.21.6. |
 |
bahurūpā | vaiśvakarmaṇāḥ # VS.24.17; MS.3.13.15: 171.10; Apś.20.14.12. |
 |
bahurūpā | vaiśvadevāḥ # VS.24.14; Apś.20.14.7; 15.3. See piśaṅgā vai-. |
 |
bahu | ha vā ayam avarṣīd iti śruta rāvaṭ svāhā # MS.2.4.7: 44.2. See next. |
 |
bahu | hāyam avṛṣād (KS. -ṣad) iti śrutar āvṛt (KS. śruta rāvat) svāhā # TS.2.4.7.2; KS.11.9. See prec. |
 |
bahor | agna ulapasya svadhāvaḥ # RV.10.142.3b. |
 |
bahvaśvājagaveḍakam | # MG.2.13.6b. See hastyaśvā-. |
 |
bahvīḥ | sākaṃ bahudhā viśvarūpāḥ # MS.2.13.22c: 168.3; KS.40.12c; Apś.17.13.2c. |
 |
bādhante | viśvam abhimātinam apa # RV.1.85.3c. |
 |
bādhasva | dūre (TS. dveṣo) nirṛtiṃ parācaiḥ # RV.1.24.9c; TS.1.4.45.1c. See āre bādhasva nir-, and cf. bādhethāṃ dūraṃ. |
 |
bādhasva | dveṣo etc. # see bādhasva dūre. |
 |
bādhasva | ripūn etc. # see bādhasva dviṣo. |
 |
bādhethāṃ | dūraṃ (AVP. -thāṃ dveṣo) nirṛtiṃ parācaiḥ # AVś.6.97.2c; 7.42.1c; AVP.1.109.1c. See āre bādhethāṃ nir-, and cf. bādhasva dūre. |
 |
bibharti | bhartā viśvasya # AVś.11.7.15c. |
 |
bībhatsā | nāma sthāpaḥ svāhākṛtāḥ pṛthivīm āviśata # Apś.10.14.1. |
 |
bībhatsābhyo | 'dbhyaḥ svāhā # Kś.25.11.26. |
 |
budhnas | tvāgre viśvavyacā apaśyat # AVś.19.56.2a. Cf. bambas tvāgre. |
 |
bṛhatā | mana upa hvaye mātariśvanā prāṇāpānau (AB.GB. hvaye vyānena śarīram) # AVś.5.10.8; AB.3.8.3; GB.2.3.5. P: bṛhatā manaḥ Kauś.66.2. Cf. Apś.24.14.11. |
 |
bṛhat | somo vāvṛdhe suvāna induḥ (SV.JB. svāno adriḥ) # RV.9.97.40d; SV.1.529d; 2.603d; JB.3.240d; TA.10.1.15d; MahānU.6.1d; N.14.16d. |
 |
bṛhadarkīṃ | yajamānāya svar ābharantīm # AVś.8.9.14d. See under prec. |
 |
bṛhadukṣo | maruto viśvavedasaḥ # RV.4.26.4c. |
 |
bṛhad | gāyatravartani (JG. adds svāhā) # VS.11.8c; TS.3.1.10.1c; 4.1.1.3c; MS.2.7.1c: 74.11; KS.15.11c; śB.6.3.1.20c; Kauś.5.7c; JG.1.4c. |
 |
bṛhadrathaṃtare | ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam # śś.6.3.8. |
 |
bṛhadrathā | bṛhatī viśvaminvā # RV.5.80.2c. |
 |
bṛhadrayiṃ | viśvavāraṃ rathaprām # RV.6.49.4b; VS.33.55b; MS.4.10.6b: 158.2; TB.2.8.1.2b. |
 |
bṛhantam | ṛṣvam ajaraṃ yuvānam (RV.6.49.10c, suṣumnam) # RV.3.32.7b; 6.19.2b; 49.10c. |
 |
bṛhantaṃ | mānaṃ varuṇa svadhāvaḥ # RV.7.88.5c; MS.4.14.9c: 229.8. |
 |
bṛhaspataya | āṅgirasāya svāhā # Kauś.135.9. Cf. bṛhaspataye svāhā. |
 |
bṛhaspataye | antarikṣasade rakṣoghne svāhā # AVP.2.54.5. |
 |
bṛhaspataye | tvā viśvadevyāvate svāhā # VS.38.8; śB.14.2.2.10; TA.4.9.2; 5.7.11. |
 |
bṛhaspataye | pinvasva # TA.4.8.3; 5.7.4; Apś.15.9.8. |
 |
bṛhaspataye | 'ṣṭākṣarāya chandase svāhā # MS.1.11.10: 173.5. |
 |
bṛhaspatiṃ | vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe # GB.2.2.15; Vait.17.7. Cf. bṛhaspatiṃ viśvān. |
 |
bṛhaspatiṃ | viśvān devāṃ ahaṃ huve # RV.8.10.2c. Cf. bṛhaspatiṃ vaḥ pra-. |
 |
bṛhaspatiṃ | sarvagaṇaṃ svastaye # RV.5.51.12c; MG.2.15.6c. |
 |
bṛhaspatinā | rāyā svagākṛtaḥ # TS.3.5.5.3c. See svagākārakṛto. |
 |
bṛhaspatiṃ | te viśvadevavantam ṛchantu, ye māghāyava ūrdhvāyā diśo 'bhidāsān # AVś.19.18.10; AVP.7.17.10. |
 |
bṛhaspatim | ṛkvabhir viśvavāram # RV.7.10.4d. |
 |
bṛhaspatir | brahma brahmapatir brahmavarcasam asmin yajñe mayi dadhātu (TB. brahmapatir brahmāsmin yajñe yajamānāya dadātu) svāhā # śB.11.4.3.13; TB.2.5.7.4; Kś.5.13.1. |
 |
bṛhaspatir | mā viśvair devair ūrdhvāyā diśaḥ pātu # AVś.19.17.10; AVP.7.16.10. |
 |
bṛhaspatir | viśvakarmendro gandharvaḥ # MS.2.12.2: 145.7. P: bṛhaspatir viśvakarmā Mś.6.2.5.32. |
 |
bṛhaspatir | viśvarūpam upājata # RV.1.161.6b. |
 |
bṛhaspatir | viśvavāro yo asti # RV.7.97.4b; KS.17.18b. |
 |
bṛhaspatiṣ | ṭvā dhūpayatv aṅgirasvat # MS.2.7.6: 81.9. |
 |
bṛhaspatiṣ | ṭvā (TA. -tis tvā) viśvair devair upariṣṭād rocayatu (TA. rocayatu pāṅktena chandasā) # MS.4.9.5: 125.8; TA.4.6.2; 5.5.2. Cf. bṛhaspatis tvopariṣṭād. |
 |
bṛhaspatiṣ | ṭvā (TS.Apś. -tis tvā) sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya (MS. adds vyānāyodānāya pratiṣṭhāyai caritrāya) # TS.4.4.6.1; MS.2.7.16: 99.7. Ps: bṛhaspatis tvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm Apś.16.24.7; bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe MS.4.9.15: 134.12; bṛhaspatiṣ ṭvā sādayatu Mś.6.1.7.19. See prajāpatiṣ ṭvā sādayatu pṛṣṭhe. |
 |
bṛhaspatis | tvā prajāpataye jyotiṣmatīṃ (KS. jyotiṣmate jyotiṣmatīṃ) juhotu (KS. adds svāhā) # TS.3.3.10.1; KS.13.11,12. |
 |
bṛhaspatis | tvā viśvair etc. # see bṛhaspatiṣ ṭvā etc. |
 |
bṛhaspatis | tvopariṣṭād abhiṣiñcatu pāṅktena chandasā # TB.2.7.15.8. Cf. bṛhaspatiṣ ṭvā viśvair. |
 |
bṛhaspatiḥ | sa svāveśa ṛṣvaḥ # RV.7.97.7c; MS.4.14.4c: 220.1; KS.17.18c; TB.2.5.5.5c. |
 |
bṛhaspatiḥ | sa hi gobhiḥ so aśvaiḥ # RV.10.68.12c; AVś.20.16.12c. |
 |
bṛhaspate | juṣasva naḥ # RV.3.62.4a; TS.1.8.22.2a; MS.4.11.2a: 166.7; KS.4.16a; 11.13; 26.11; Mś.5.1.6.36; 5.1.9.24; Apś.22.7.8. Ps: bṛhaspate juṣasva śś.9.27.2; bṛhaspate Rvidh.2.5.2. |
 |
bṛhaspate | yuvam indraś ca vasvaḥ # RV.7.97.10a; 98.7a; AVś.20.17.12a; 87.7a; GB.2.4.16; TB.2.5.6.3a; Aś.6.1.2; 9.9.14; Apś.22.7.11a. P: bṛhaspate yuvam indraś ca śś.9.3.4. |
 |
bṛhaspate | saṃ nahyasva # AVP.10.14.7. |
 |
bodha | pratībodhāsvapnānavadrāṇa gopāyamāna rakṣamāṇa jāgṛve 'rundhati ye devās tanūpāḥ stha te ma iha tanvaṃ pāta # KS.37.10. Cf. next but two and next but three. |
 |
bodhāmasi | tvā haryaśva yajñaiḥ (Mś. mss. yajñe) # RV.7.21.1c; SV.1.313c; Mś.9.1.3.28c. |
 |
bradhna | ṛjra uta śoṇo yaśasvān # RV.10.20.9b. |
 |
bradhna | pinvasva (MSṃś. pāhi) # TS.1.6.3.3; 7.1.6; MS.1.4.12: 62.4; KS.5.2; 32.12 (bis); TB.3.7.5.7; śś.4.9.2; Kś.3.4.13; Apś.4.10.9; 11.3; Mś.1.4.2.11. |
 |
brahmakṛto | amṛtā viśvavedasaḥ # RV.10.66.5c. |
 |
brahma | kṣatram (TB.2.5.7.2, kṣatraṃ svāhā) # TB.2.5.7.2; 3.10.5.1. Cf. under brahma ca kṣatraṃ ca. |
 |
brahma | gām aśvaṃ janayanta oṣadhīḥ # RV.10.65.11a. |
 |
brahmacaryam | upāgām upa mā hvayasva # VārG.5.16. Cf. prec. |
 |
brahma | juṣāṇo haryaśva yāhi # RV.7.24.4b; KS.8.17b; TB.2.4.3.6b; 7.13.4b. |
 |
brahmajūtas | tanvā vāvṛdhasva # RV.7.19.11b; AVś.20.37.11b. |
 |
brahmaṇas | pate suyamasya (MS. sū-) viśvahā # RV.2.24.15a; MS.4.12.1a: 178.9; 4.14.10: 231.1; TB.2.8.5.2a. |
 |
brahmaṇe | (sc. namaḥ, or svāhā) # AG.1.2.2; MG.2.12.16; GDh.26.16. Cf. under namo brahmaṇe. |
 |
brahmaṇe | pinvasva (TA. pīpihi) # VS.38.14; śB.14.2.2.27; TA.4.10.1. See under asmai brahmaṇe pavate. |
 |
brahmaṇe | brahmapuruṣebhyaḥ (sc. namaḥ, or svāhā) # AG.1.2.6; ViDh.67.19. Cf. brahmapuruṣebhyaḥ. |
 |
brahmaṇyate | suṣvaye varivo dhāt # RV.4.24.2d. |
 |
brahma | tejo me pinvasva # KS.5.2; 32.2; TB.3.7.6.6; Apś.4.6.2. |
 |
brahmadviṣaḥ | sūryād yāvayasva # RV.5.42.9d. |
 |
brahmaṃ | (MahānU. brahman) tvam asi viśvasṛt (MahānU. -sṛk) # TA.10.63.1; MahānU.24.2. |
 |
brahmann | aśvaṃ (TB.Apś. aśvaṃ medhyaṃ) bhantsyāmi devebhyaḥ (Apś. devebhyo medhāya) prajāpataye # VS.22.4; MS.3.12.1: 160.2; śB.13.1.2.4; TB.3.8.3.1; Apś.20.3.3. P: brahmann aśvaṃ bhantsyāmi Kś.20.1.27; Mś.9.2.1.16. |
 |
brahmann | upa (ṣB. upa mā) hvayasva # Aś.2.16.18; ṣB.2.5,6,7. |
 |
brahman | ha viśvā bhūtāni # TB.2.8.8.10c. |
 |
brahma | punar iṣṭaṃ pūrtaṃ dāt svāhā # AB.7.21.2. |
 |
brahma | prajāṃ me dhukṣva # ā.5.3.2.4. Cf. prajāṃ me dhukṣva. |
 |
brahma | prajāvad rayim aśvapastyam # RV.9.86.41c. |
 |
brahma | brahmābhavat svayam # TB.3.12.9.3b. |
 |
brahma | me dhukṣva # śś.4.9.2; Kś.3.4.13. |
 |
brahma | rājanyair viśvair vāvṛdhānaḥ # AVP.4.27.5c. |
 |
brahmavadhāt | surāpānāt svarṇasteyāt # RVKh.9.67.11a. |
 |
brahmavarcasāya | pavate (KA. pinvasva) # VSK.7.8.4; śB.4.2.2.16; KA.2.139; Apś.12.15.8. See next. |
 |
brahmavarcasena | me saṃtiṣṭhasva # TB.3.7.6.20; Tā.10.77; Apś.4.12.10. |
 |
brahmavarcasenānnādyena | samedhaya (JG. adds svāhā) # AG.1.10.12d; HG.1.2.11d; JG.1.3c. |
 |
brahma | viśvam idaṃ jagat # TB.2.8.8.9b. |
 |
brahma | viśvasṛjo daśa # AVś.11.7.4b. |
 |
brahmādhiguptaḥ | (PG. brahmābhi-) svārā kṣarāṇi (PG. surakṣitaḥ syāṃ) svāhā # AG.2.4.14d; PG.3.3.6d. See brahmābhigūrtaṃ. |
 |
brahmaitad | upāsvaitat (MahānU. upāsyaitat) tapaḥ # TA.10.8.1; MahānU.8.1. |
 |
brahmaudanaṃ | viśvajitaṃ pacāmi # AVś.4.35.7c. |
 |
brahmaudano | devayānaḥ svargaḥ # AVś.11.1.20b. |
 |
brāhmaṇam | ahiṃsīr brahmahiṃsito 'si svāhā # AVP.3.16.3. |
 |
bhakṣīmahi | te prayatasya vasvaḥ # RV.7.98.6d; AVś.20.87.6d; MS.4.14.5d: 222.1; TB.2.8.2.6d. |
 |
bhagaṃ | devī sarasvatī # AVP.8.10.11b. |
 |
bhaga | pra ṇo janaya gobhir aśvaiḥ # RV.7.41.3c; AVś.3.16.3c; AVP.4.31.3c; VS.34.36c; TB.2.5.5.2c; 8.9.8c; ApMB.1.14.3c. |
 |
bhago | mā bhagenāvatu prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.9; AVP.15.4.9. |
 |
bhadraṃ | vaivasvate cakṣuḥ # RV.10.164.2c. |
 |
bhadram | ichanta ṛṣayaḥ svarvidaḥ # AVś.19.41.1a; AVP.1.53.3a. See bhadraṃ paśyanta. |
 |
bhadram | id bhadrā kṛṇavat sarasvatī # RV.7.96.3a. |
 |
bhadraṃ | manaḥ kṛṇuṣva vṛtratūrye # RV.2.26.2b; 8.19.20a; SV.2.910a; VS.15.39b; JB.3.275a; Apś.14.33.6b; Mś.6.2.2.21b. |
 |
bhadravrātaṃ | vipravīraṃ svarṣām # RV.10.47.5c; MS.4.14.8c: 227.14. |
 |
bhadrā | agner vadhryaśvasya saṃdṛśaḥ # RV.10.69.1a. Cf. BṛhD.7.107. |
 |
bhadrā | aśvā haritaḥ sūryasya # RV.1.115.3a; MS.4.10.2a: 147.3; TB.2.8.7.1a. P: bhadrā aśvāḥ MS.4.12.1: 177.13; 4.12.4: 190.11; 4.14.4: 220.8; Mś.5.1.9.5. |
 |
bhadrā | te agne svanīka saṃdṛk # RV.4.6.6a; TS.4.3.13.1a. |
 |
bhayante | viśvā bhuvanāni harmyā # RV.1.166.4c. |
 |
bhayante | viśvā bhuvanā marudbhyaḥ # RV.1.85.8c. |
 |
bhayante | viśvā bhuvanā yad abhrāṭ # RV.4.6.5d. |
 |
bharanta | viśve baliṃ svar ṇaḥ # RV.1.70.9b. |
 |
bhare | kṛtaṃ vi cinuyāma śaśvat # RV.9.97.58b; ArS.1.5b. |
 |
bharteva | garbhaṃ svam ic chavo dhuḥ # RV.5.58.7b. |
 |
bhartrī | hi śaśvatām asi # AVś.5.5.2c. See dhartrī ca śaśvatām. |
 |
bhavasya | devasya patnyai svāhā # ApMB.2.18.22 (ApG.7.20.4); HG.2.8.7. Cf. prec. |
 |
bhavāya | devāya svāhā # ApMB.2.18.14 (ApG.7.20.4); HG.2.8.6. Cf. bhavaṃ devaṃ. |
 |
bhavā | viśvāyur dharuṇo rayīṇām # RV.1.73.4d. |
 |
bhavā | stotṛbhyo antamaḥ svastaye # RV.3.10.8c. |
 |
bhave-bhave | nātibhave bhajasva mām # TA.10.43.1c; MahānU.17.1c. |
 |
bhasma | vaiśvānarasya yat # Apś.5.26.5d. |
 |
bhāgas | te paitṛṣvaseyī vapām iva # RVKh.7.55.8d; N.14.31d. |
 |
bhānuneyaṃ | sarasvatī # RVKh.7.34.3b. |
 |
bhāmaṃ | sarasvatī bhiṣak # VS.21.39e; MS.3.11.2e: 142.16; TB.2.6.11.8e. |
 |
bhāratīḍe | sarasvati # RV.1.188.8a. Cf. sarasvatīḍe. |
 |
bhā | vibhā uṣāḥ svar jyotiḥ ślokāya tvoktham avāci # śś.7.9.6. Cf. bhā-bhā. |
 |
bhinad | valam indro aṅgirasvān # RV.2.11.20d. |
 |
bhindhi | viśvā apa dviṣaḥ # RV.8.45.40a; AVś.20.43.1a; SV.1.134a; 2.420a; JB.3.141a; PB.13.8.4; Aś.7.2.3; Vait.27.20. P: bhindhi viśvāḥ śś.12.1.4. |
 |
bhiṣakti | viśvaṃ yat turam # RV.8.79.2b. |
 |
bhiṣajaṃ | na (MS. naḥ) sarasvatīm # VS.21.38d; MS.3.11.2d: 142.12; TB.2.6.11.7b. |
 |
bhiṣajendre | (MS. -draṃ) sarasvatī # VS.21.49b; MS.3.11.5b: 147.2; TB.2.6.14.1b,2b. |
 |
bhiṣajau | sviṣṭyai svāhā # KS.5.4. Cf. bheṣajaṃ sviṣṭyai. |
 |
bhīmaṃ | vahantībhyaḥ svāhā # TS.7.4.14.1; KSA.4.3. |
 |
bhīmasya | devasya patnyai svāhā # ApMB.2.18.28 (ApG.7.20.4); HG.2.8.7. Cf. prec. |
 |
bhīmasya | vṛṣṇo jaṭharād abhiśvasaḥ # RV.10.92.8c. |
 |
bhīmāya | devāya svāhā # ApMB.2.18.20 (ApG.7.20.4); HG.2.8.6. Cf. bhīmaṃ devaṃ. |
 |
bhuvaḥ | prāṇo bhūyān bhūyo me bhūyāt svāhā # śś.2.10.2. |
 |
bhuvad | dūto vivasvato vi vo made # RV.10.21.5c. |
 |
bhuvad | viśvam abhy ādevam ojasā # RV.2.22.4f. See bhuvo viśvam. |
 |
bhuvanasya | pataye (MS. pataye 'dhipataye) svāhā # VS.9.20; 18.28; 22.32; MS.1.11.3: 164.2; KS.14.1; śB.5.2.1.2. Fragment: pataye 'dhipataye Mś.6.2.5.26. |
 |
bhuvanasya | pate yasya ta upari gṛhā iha ca sa no rāsvājyāniṃ rāyas poṣaṃ suvīryaṃ saṃvatsarīṇāṃ svastim # TS.3.4.7.2. P: bhuvanasya pate TS.3.4.8.5; 5.4.9.3; Apś.17.20.3,5. Cf. sa no bhuvanasya pate. |
 |
bhuvas | tasya svatavāṃḥ pāyur agne # RV.4.2.6c. |
 |
bhuvāṃ | pataye svāhā # Kauś.116.2. |
 |
bhuvo | nṝṃś cyautno viśvasmin bhare # RV.10.50.4c; TS.3.4.11.4c; MS.4.12.6c: 197.7; KS.23.12c. |
 |
bhuvo | 'nnaṃ vāyave 'ntarikṣāya svāhā # TA.10.3.1; MahānU.7.2. |
 |
bhuvo | brahma prāṇam amṛtaṃ prapadyate 'yam asau śarma varmābhayaṃ svastaye, saha prajayā saha paśubhiḥ # AB.8.11.2. |
 |
bhuvo | yajurvedaṃ tvayi dadhāmy asau svāhā # śG.1.24.8. See next but one. |
 |
bhuvo | yajūṃṣi tvayi juhomi svāhā # HG.2.3.9. See prec. but one. |
 |
bhuvo | yajūṃṣi svāhā # JG.1.12. |
 |
bhuvo | yaśas tvayi juhomi svāhā # HG.1.24.2. |
 |
bhuvo | vāyave cāntarikṣāya ca mahate ca svāhā # TA.10.4.1; MahānU.7.3. |
 |
bhuvo | vāyave 'ntarikṣāya svāhā # TA.10.2.1; MahānU.7.1. |
 |
bhuvo | vāyunāntarikṣeṇa sāmnāmuṃ mayi kāmaṃ ni yunajmi svāhā # ApMB.2.21.3 (ApG.8.22.7). |
 |
bhuvo | vivasvān anvātatāna # AVś.18.2.32d. |
 |
bhuvo | viśvam abhy adevam ojasā # SV.1.466f. See bhuvad viśvam. |
 |
bhuvo | viśvasya gopatiḥ puruṣṭuta # RV.8.62.7c. |
 |
bhūḥ | pṛthivy agninarcāmuṃ mayi kāmaṃ niyunajmi svāhā # ApMB.2.21.2 (ApG.8.22.7). |
 |
bhūtakṛtaṃ | garbhaṃ dhatsva # Apś.1.10.10. |
 |
bhūtaṃ | bhaviṣyad abhayaṃ (PG. akṛtad) viśvam astu me # AG.2.4.14c; PG.3.3.6c. See next but one. |
 |
bhūtaṃ | bhavyaṃ bhaviṣyad vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. P: bhūtaṃ bhavyaṃ bhaviṣyat TB.3.8.17.3; Apś.20.11.8. |
 |
bhūtānāṃ | pataye svāhā # VS.2.2; TS.2.6.6.3; MS.3.8.6: 103.7; KS.25.7 (bis); 35.8; JB.2.41; śB.1.3.3.17; Aś.3.13.15; Apś.9.13.6,7; Mś.3.1.32. Cf. VyāsaDh.3.32. |
 |
bhūtyai | tvā # KS.39.5; TA.4.3.3; 10.2; 5.3.7; 8.6; KA.2.141; Apś.15.11.1; 16.29.2. See bhūtyai tvā svāhā. |
 |
bhūtyai | tvā svāhā # Mś.4.3.30; MG.1.10.11; VārG.14.12. See bhūtyai tvā. |
 |
bhūmiṃ | ca jyotiṣā saha (MS. svaḥ) # VS.11.53b; TS.4.1.5.2b; MS.2.7.5b: 80.3; KS.16.5b; śB.6.5.1.5. |
 |
bhūmir | asi bhūtir nāma svāhā tvā devebhyaḥ pitṛbhyaḥ # Mś.7.2.6.5. See bhūtam asi bhavyaṃ. |
 |
bhūmiś | ca viśvadhāyasaṃ bibharti # RV.7.4.5d. |
 |
bhūmiṣ | ṭvā pātu haritena viśvabhṛt # AVś.5.28.5a; AVP.2.59.3a. |
 |
bhūyāma | te suṣṭutayaś ca vasvaḥ # RV.3.19.3d; TS.1.3.14.6d; MS.4.14.15d: 240.10. |
 |
bhūyāsam | asya svadhayā prayoge # RVKh.10.151.9d. |
 |
bhūyāsma | te sumatau viśvavedaḥ # MS.2.13.10a: 161.1. See abhūn mama, and cf. bhūyāma etc. |
 |
bhūyiṣṭhāṃ | te nama"uktiṃ vidhema (with, or without svāhā) # RV.1.189.1d; VS.5.36d; 7.43d; 40.16d; VSK.9.2.3d (omitting svāhā, whereas VS.7.43d has it); TS.1.1.14.3d; 4.43.1d; MS.1.2.13d: 22.7; KS.3.1d; 6.10d; śB.3.6.3.11d; 4.3.4.12d; TB.2.8.2.3d; TA.1.8.8d. |
 |
bhūyo | dattvā svayam alpaṃ ca bhuktvā # Kauś.73.9c. |
 |
bhūr | agnaye ca pṛthivyai ca mahate ca svāhā # TA.10.4.1; MahānU.7.3. |
 |
bhūr | agnaye pṛthivyai svāhā # TA.10.2.1; MahānU.7.1. |
 |
bhūr | annam agnaye pṛthivyai svāhā # TA.10.3.1; MahānU.7.2. |
 |
bhūr | ārabhe śraddhāṃ manasā dīkṣāṃ tapasā viśvasya bhuvanasyādhipatnīm # TB.3.7.7.2; Apś.10.6.5. |
 |
bhūri | tokāya tanayāya paśvaḥ # RV.6.1.12b; MS.4.13.6b: 207.13; KS.18.20b; TB.3.6.10.5b. |
 |
bhūri | śastaṃ (SV. śastraṃ) pṛthuḥ (JB. pṛthu) svaruḥ # RV.8.45.2b; SV.2.689b; VS.33.24b; JB.3.276b. |
 |
bhūrīṇi | vṛtrā haryaśva haṃsi # RV.7.19.4b; AVś.20.37.4b; TB.2.5.8.11b. |
 |
bhūr | ṛgvedaṃ tvayi dadhāmy asau svāhā # śG.1.24.8. See next. |
 |
bhūr | ṛcas tvayi juhomi svāhā # HG.2.3.9. See prec. |
 |
bhūr | ṛcaḥ svāhā # JG.1.12 (bis). |
 |
bhūrṇim | aśvaṃ nayat tujā puro gṛbhā # RV.8.17.15c. |
 |
bhūr | brahma prāṇam amṛtaṃ prapadyate 'yam asau śarma varmābhayaṃ svastaye, saha prajayā saha paśubhiḥ # AB.8.11.1. |
 |
bhūr | bhagaṃ tvayi juhomi svāhā # HG.1.24.2. |
 |
bhūr | bhuvaḥ suvaḥ (suvar, and suvaś) etc. # see in the alphabetic order of bhūr bhuvaḥ svaḥ (svar, and svaś) etc. |
 |
bhūr | bhuvaḥ (JB.2.45,66,418 and 3.384, bhuva) svaḥ (TSṭBṭA.Apś.ApMBḥG. suvaḥ) # VS.3.5,37; 7.29; 8.53; 23.8; 36.3; VSK.2.3.3; TS.1.6.2.2; 5.5.5.3; 7.4.20.1; MS.1.6.5: 94.9; 1.8.5: 120.21; 1.8.6: 124.10; 1.8.7 (bis): 125.11,16; 3.4.7: 54.9; 3.12.19: 165.15; 4.9.2: 123.5; 4.9.13: 134.5; KS.6.7 (bis); 7.13; 8.4 (bis); KSA.4.9; AB.5.32.5; 34.4,5; 8.7.6; 13.2; 18.1; KB.27.6; JB.1.53,60,88 (bis),327,363; 2.45,66,418; 3.384; ṣB.1.6.7; śB.2.1.4.14,25--27; 4.1.1; 3.2.2.6; 4.6.9.24; 8.7.4.5; 12.4.1.8; 8.3.18; 13.2.6.8; TB.1.1.5.1; 2.5.7.2; 3.5.1.1; 7.6.3; 9.4.5; 10.5.1; ā.1.3.2.9; 5.1.4.9; 3.2.4; TA.2.11.1; 3.6.1; 4.4.1; 20.1; 21.1; 40.1 (ter); 7.5.1; 10.8.1; KA.1.208,214; 2.143; 3.208,229A; TU.1.5.1; MahānU.8.1; VaradapU.2; JUB.2.9.3,7; 3.17.2; 18.4,6; 4.5.5; 28.6; Aś.1.2.5; 12.33; 2.3.27; 5.13; 17.10; 3.12.4; śś.1.4.5; 2.13.2; 4.12.10; 10.21.15; 14.16.7; Lś.1.5.8; 2.4.6; 8.31; 4.1.4; 9.16; 10.29; 5.11.6; Kś.2.1.19; 4.9.16; 12.12; 7.4.16; 9.7.15; 20.5.16; Apś.2.15.1; 3.18.4; 5.12.1; 6.1.7; 10.7,11; 19.7; 9.7.1,3,4; 8.2; 13.6; 10.10.6; 15.17.6; 18.17; 19.11; 19.12.26; 21.12.5,9; 24.11.2; Mś.1.6.2.2; --4.5.9; 5.2.15.2; --8.6.7; śG.1.8.6; 13.5; 22.8; 24.8; 2.2.10; GG.1.1.11; PG.1.15.4; ApMB.2.11.9; 14.14 (ApG.6.14.2; 15.12); HG.1.3.4; 5.13; 6.11; 24.2; 26.8; 2.3.9; MG.1.9.23; JG.1.1; MDh.2.76; VHDh.3.58; BṛhPDh.2.54; 9.109; Karmap.2.1.5,7. P: bhūr bhuvaḥ Kś.4.9.1; 12.4.27. See oṃ bhūr etc., and the sequel. |
 |
bhūr | bhuvaḥ svaḥ (TA.4.42.2, suvaḥ) prapadye # TA.2.19.1; 4.42.2; śś.6.2.2. |
 |
bhūr | bhuvaḥ svar agnihotram # Mś.1.6.1.37 (bis). Cf. MS.1.8.5: 120.21. |
 |
bhūr | bhuvaḥ suvar annaṃ candramase digbhyaḥ svāhā # TA.10.3.1; MahānU.7.2. |
 |
bhūr | bhuvaḥ svar indravantaḥ savitṛprasūtāḥ # Aś.5.2.13. |
 |
bhūr | bhuvaḥ svar oṃ namaḥ # PrāṇāgU.1; śirasU.6. |
 |
bhūr | bhuvaḥ svar (TAṭā.BDh. suvar) om # AB.5.31.4 (bis); 8.27.4; TA.10.2.1; 15.1; 27.1; 28.1; KA.2.55; Tā.10.35.1; 68.1; MahānU.13.1; 15.2; Aś.1.2.3; 2.3.16; 4.25; śś.4.6.9; Mś.5.2.15.10; 5.2.16.14; AG.1.14.4; SMB.1.6.30; 2.4.5,14; JG.1.2; BDh.2.7.12.2,5. |
 |
bhūr | bhuvaḥ svar janat # MahāU.3. See oṃ bhūr etc. |
 |
bhūr | bhuvaḥ svar bṛhaspatiprasūtaḥ # Aś.1.12.12; 13.7. |
 |
bhūr | bhuvaḥ svar (TAṃahānU. suvar) mahar janas tapaḥ satyam # TA.10.28.1; MahānU.15.3; BṛhPDh.2.60; śaṅkhaDh.11. Designated as brahmahṛdayam BDh.2.4.7.8. See oṃ bhūr etc. |
 |
bhūr | bhuvaḥ svar (TS. suvar) vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. |
 |
bhūr | bhuvaḥ svar vākovākyam itihāsapurāṇam # śG.1.24.8. |
 |
bhūr | bhuvaḥ svaś candramasaṃ ca diśaś ca māṃ ca # TB.3.10.2.1. |
 |
bhūr | bhuvaḥ suvaś candramase ca nakṣatrebhyaś ca digbhyaś ca mahate ca svāhā # TA.10.4.1; MahānU.7.3. |
 |
bhūr | bhuvaḥ suvaś candramase digbhyaḥ svāhā # TA.10.2.1; MahānU.7.1. |
 |
bhūr | bhuvaḥ svas te dadāmi # MG.1.17.6. See next but one. |
 |
bhūr | bhuvaḥ svaḥ sarvaṃ tvayi dadhāmi (VārG. svas tvayi dadhāni) # śB.14.9.4.25; BṛhU.6.4.25; PG.1.16.4; VārG.2.4. See prec. but one. |
 |
bhūr | bhuvaḥ svaḥ svāhā # MS.4.9.12: 134.4; JB.1.358; KB.6.12; śB.14.9.3.7,13; TB.3.11.2.4; 3.1; 4.2; 5.3; BṛhU.6.3.7,13; Aś.1.11.13; śś.3.19.3; 21.6; 6.3.8; 8.8.10; Lś.4.11.4; Mś.3.1.1; JG.1.3,4,12. |
 |
bhūr | vāg bahu bahu me bhūyāt svāhā # śś.2.10.2. |
 |
bhūḥ | (ApMB. bhū) svāhā # VS.20.12,23; MS.3.11.8: 151.15; 3.11.10: 157.14; 4.9.11: 132.12; 4.9.12: 134.3; KS.38.4,5; JB.1.358; KB.6.12; ṣB.1.5.8; śB.12.8.3.30; 14.9.3.7,11; TB.2.1.9.3; 6.5.8; 6.5; TA.4.10.5; 5.8.11; BṛhU.6.3.7,11; Aś.1.11.13; śś.3.21.2; Lś.4.11.4; Apś.9.8.4; 15.11.9; 19.10.7; Mś.3.1.1; 5.2.11.24; 9.2.3.24; Kauś.5.13; 91.6; ApMB.1.10.10--13 (ApG.3.8.10); 2.12.11--14 (ApG.6.15.4); 2.22.21 (ApG.8.23.9); JG.1.3,4,12; VārG.1.29; 14.12. See oṃ bhūs svāhā, and cf. oṃ bhūḥ svadhā. |
 |
bheṣajaṃ | sviṣṭyai svāhā # Kauś.5.13. See bheṣajaṃ dur-, and cf. bhiṣajau sviṣṭyai. |
 |
bheṣajaṃ | gave 'śvāya (MS. aśvāya) # VS.3.59a; TS.1.8.6.1a; MS.1.10.4a: 144.10; 1.10.20: 160.10; śB.2.6.2.11a; Lś.5.3.5a. P: bheṣajaṃ gave TB.1.6.10.4; Apś.8.18.1. See next. |
 |
bheṣajaṃ | gave 'śvāya puruṣāya # KS.9.7a; 36.14. See prec. |
 |
bheṣajaṃ | duriṣṭyai svāhā # TB.3.7.11.3; Apś.3.11.2. See bheṣajaṃ sviṣṭyai. |
 |
bheṣajaṃ | naḥ sarasvatī # VS.20.64b; MS.3.11.3b: 144.9; KS.38.8b; TB.2.6.12.4b. |
 |
bhogān | dhukṣvākṣatān bṛhan # SMB.2.4.9d. |
 |
bhojam | aśvāḥ suṣṭhuvāho vahanti # RV.10.107.11a. |
 |
bhrājanto | viśvavedasaḥ # AVś.19.27.6c; AVP.10.7.6c. |
 |
bhrājasya | sthāne svatejasā bhāni # TA.1.16.1. |
 |
bhrājasvantaṃ | mām āyuṣmantaṃ varcasvantaṃ (MS. māṃ varcasvantaṃ) manuṣyeṣu kuru # TS.3.3.1.2; MS.4.7.3: 96.13. See next, and bhrājiṣṭho. |
 |
bhrājiṣṭho | 'haṃ manuṣyeṣu bhūyāsam # VS.8.40; śB.4.5.4.12. See under bhrājasvāntaṃ. |
 |
bhrātaro | ye ca te svāḥ # AVP.8.19.4b. |
 |
bhrātāro | yac ca me svāḥ # AVś.10.3.8b. |
 |
bhrātṛvyakṣayaṇam | asi bhrātṛvyacātanaṃ me dāḥ svāhā # AVś.2.18.1. P: bhrātṛvyakṣayaṇam Kauś.48.1. See prec. |
 |
bhrātṛvyajambhanam | asi svāhā # AVP.2.46.5. |
 |
bhrātṛvyahā | me 'si svāhā # TA.4.41.3,6. |
 |
bhrūṇaghni | pūṣan duritāni mṛkṣva (AVP. muṣṭāḥ) # AVś.6.112.3d; 113.2d; AVP.1.70.4d. |
 |
bhrūṇahatyāṃ | tilāḥ (Tā. tilāḥ śāntiṃ) śamayantu svāhā # Tā.10.64; MahānU.19.1d. |
 |
maṃsīṣṭhā | aśvasātamaḥ # RV.1.175.5d. |
 |
maṃhiṣṭhaṃ | viśvacarṣaṇim # RV.6.44.4d. See śaciṣṭhaṃ viśvavedasam. |
 |
maṃhiṣṭhasya | prabhṛtasya svadhāvaḥ # RV.1.147.2b; VS.12.42b; TS.4.2.3.4b; MS.2.7.10b: 88.15; KS.16.10b; śB.6.8.2.9. |
 |
maṃhiṣṭhā | viśvavedasā # RV.10.143.6b. |
 |
makhaḥ | sahasvad arcati # RV.1.6.8b; AVś.20.40.2b; 70.4b. |
 |
makhā | ayāsaḥ svasṛto dhruvacyutaḥ # RV.1.64.11c. |
 |
maghavadbhir | maghavan viśva ājau # RV.4.16.19b. |
 |
maghona | ā pavasva naḥ # RV.9.8.7a; SV.2.534a. |
 |
maṇiṃ | vaiśvānaraṃ sahaḥ # AVP.7.5.2b. |
 |
matiṃ | vasiṣṭha mīḍhuṣe bharasva # RV.7.88.1b. |
 |
matī | viprāḥ sam asvaran # RV.9.63.21c. |
 |
matsvā | vivasvato matī # RV.8.6.39c. |
 |
mathīd | yad īṃ viṣṭo (RV.1.71.4a, vibhṛto) mātariśvā # RV.1.71.4a; 148.1a; MS.4.14.15a: 240.14. P: mathīd yad īm śś.14.57.13,14. |
 |
madanti | vīrā vidatheṣu ghṛṣvayaḥ # RV.1.85.1d. |
 |
madenendraṃ | yajamānāḥ svarkāḥ # MS.3.11.7d: 150.17. See mademendraṃ. |
 |
mademendraṃ | yajamānāḥ svarkāḥ # VS.19.32d; KS.38.2d; śB.12.8.1.2; TB.2.6.3.1d. See madenendraṃ. |
 |
mado | vṛṣan svabhiṣṭir dāsvān # RV.6.33.1b. |
 |
madhupṛṣṭhaṃ | ghoram ayāsam aśvam # RV.9.89.4a. |
 |
madhumantaṃ | payasvantam # VS.6.30d; MS.1.3.3b: 30.14; 4.5.4b: 68.12; KS.3.10b; śB.3.9.4.3. |
 |
madhoḥ | pavasva dhārayā # SV.2.396b; JB.3.137b. See madhvaḥ etc. |
 |
madhor | madhu śvātryaṃ somam āśiram # RV.10.49.10d. |
 |
madhye | chandasaḥ pari yanti bhāsvatīḥ # TS.4.3.11.3d; MS.2.13.10d: 161.9; KS.39.10d; PG.3.3.5d. |
 |
madhye | divaḥ svadhayā mādayante (RV.1.108.12b, mādayethe) # RV.1.108.12b; 10.15.14b; AVś.18.2.35b; VS.19.60b. |
 |
madhye | poṣasva tiṣṭhantīm # AG.2.8.16c. See prec. |
 |
madhye | vasiṣva tuvinṛmṇorvoḥ # RV.8.70.10c. |
 |
madhye | hradasya plavasva # RVKh.7.103.1c; AVś.4.15.14c; AVP.5.7.13c; N.9.7c. |
 |
madhvaḥ | pavasva dhārayā # RV.9.2.9b. See madhoḥ etc. |
 |
madhvaḥ | sūdaṃ pavasva vasva utsam # RV.9.97.44a. |
 |
madhvā | samañjan svadayā sujihva # RV.10.110.2b; AVś.5.12.2b; VS.29.26b; MS.4.13.3b: 201.10; KS.16.20b; TB.3.6.3.1b; N.8.6b. |
 |
manasaspata | imaṃ deva yajñaṃ (KS. devayajñaṃ svāhā vāci) svāhā vāte dhāḥ # VS.2.21; 8.21; KS.1.12; 4.12; śB.1.9.2.28; 4.4.4.13. See next two, and manasaspate sudhātv. |
 |
manasaspata | imaṃ no divi deveṣu yajñam, svāhā divi svāhā pṛthivyāṃ svāhāntarikṣe svāhā vāte dhāṃ svāhā # AVś.7.97.8. P: manasaspate Vait.4.13; Kauś.6.4. See under prec. |
 |
manasaspata | imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ # TS.1.1.13.3; 4.44.3. See under prec. but one. |
 |
manasaspate | sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā # MS.1.1.13: 9.5; 1.3.38: 45.1; 4.1.14: 20.11. See under manasaspata imaṃ deva. |
 |
manasā | kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. |
 |
manasā | me mano dīkṣatāṃ svāhā # Apś.10.8.7. See next, and mano me manasā. |
 |
manas | te mayi juhomy asau svāhā # KBU.2.4. |
 |
manunā | kṛtā svadhayā vitaṣṭā # TS.1.1.2.1b; MS.1.1.2b: 1.6; 4.1.2: 2.17; KS.1.2b; 31.1; TB.3.2.2.2b. |
 |
manuprītāso | janimā vivasvataḥ # RV.10.63.1b. |
 |
manur | vaivasvato rājā (Aś.śś. manur vaivasvataḥ) tasya manuṣyā viśas ta ima āsate ṛco (śś. ṛcovedo) vedaḥ so 'yam # śB.13.4.3.3; Aś.10.7.1; śś.16.2.1--3. |
 |
manuṣyakṛtasyainaso | 'vayajanam asi (TāṃahānU.Aś.BDh. asi svāhā) # VS.8.13; TS.3.2.5.7; PB.1.6.10; Tā.10.59; MahānU.18.1; Aś.6.12.3; śś.8.9.1; Apś.13.17.9; Mś.2.5.4.8; BDh.4.3.6. P: manuṣyakṛtasya Vait.23.12. |
 |
manuṣvad | agne aṅgirasvad aṅgiraḥ # RV.1.31.17a. |
 |
manuṣvad | deva dhīmahi pracetasam # RV.1.44.11c. See vanuṣvad. |
 |
manojavasā | vṛṣaṇā svasti # RV.1.117.15d. |
 |
mano | niviṣṭam anusaṃviśasva # AVś.18.3.9c. |
 |
mano | manyuḥ svarāḍ bhāmaḥ # VS.20.6b; MS.3.11.8b: 152.1; KS.38.4a; TB.2.6.5.4b. |
 |
mano | medhām agniṃ prayujaṃ svāhā # VS.11.66; TS.4.1.9.1; MS.2.7.7: 82.7; KS.16.7; śB.6.6.1.16. |
 |
manor | aśvāsi # VS.37.12; śB.14.1.3.25. P: manor aśvā Kś.26.3.8. See next. |
 |
manor | aśvāsi bhūriputrā (MS. -putrā sūpasadanā) # MS.4.9.3: 124.5; TA.4.5.4; 5.4.8; Apś.15.7.7. P: manoḥ Mś.4.2.20. See prec. |
 |
manor | viśvasya ghed ime # RV.8.47.4c. |
 |
mandasvā | su svarṇare # RV.8.6.39a. |
 |
mandraḥ | kavir ud atiṣṭho vivasvataḥ # RV.5.11.3b; TB.2.4.3.3b. |
 |
mandrāḥ | sujihvāḥ svaritāra āsabhiḥ # RV.1.166.11c. |
 |
mandro | viśvāni kāvyāni vidvān # RV.3.1.17b. Cf. agnir viśvāni. |
 |
mandhātṛvad | aṅgirasvad avāci # RV.8.40.12b. |
 |
manyunā | kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. Cf. manyur akārṣīn manyuḥ. |
 |
manyur | hotā varuṇo jātavedāḥ (MSṭB. viśvavedāḥ) # RV.10.83.2b; AVś.4.32.2b; AVP.4.32.2b; MS.4.12.3b: 186.6; TB.2.4.1.11b. |
 |
manyo | vajrinn abhi mām (AVś. abhi na; AVP. upa na) ā vavṛtsva # RV.10.83.6c; AVś.4.32.6c; AVP.4.32.6c. |
 |
mama | gāvo mamāśvāḥ # AVP.1.40.4a; Kauś.133.3a. |
 |
mama | vācam ekamanā juṣasva # śG.2.4.1c; SMB.1.2.21c; PG.1.8.8c; HG.1.5.11c; MG.1.10.13c. See next. |
 |
mama | vācam ekavrato juṣasva # AG.1.21.7c; MG.1.22.10c; JG.1.12c. See prec. |
 |
mama | snuṣā śvaśurasya praviṣṭau # Aś.2.11.8c. See asya snuṣā. |
 |
mamed | aha śvaśuro nā jagāma # RV.10.28.1b. |
 |
mamed | vardhasva suṣṭutaḥ # RV.8.6.12c; AVś.20.115.3c; SV.2.852c. |
 |
mamaitor | upa jīvantu me svāḥ # AVP.5.40.7d. |
 |
mayaḥ | patibhyo janayaḥ (AVś. janaye) pariṣvaje # RV.10.40.10d; AVś.14.1.46d; ApMB.1.1.6d. |
 |
mayā | prattaṃ svadhayā madadhvam # JG.2.1b,1d (bis),2d. See under tayā prattaṃ. |
 |
mayā | brahmaṇā prathamānāśvaḥ # AVP.10.4.9c. |
 |
mayi | kṣatraṃ viśvato dhārayedam # AVP.15.1.3d. See mahi kṣatraṃ etc. |
 |
mayi | dhṛtiḥ (JG. adds svāhā) # Lś.3.8.12; SMB.1.3.14; JG.1.22. |
 |
mayi | prajāṃ prajāpatiḥ svāhā # SMB.2.4.7d. |
 |
mayi | prāṇāṃs tvayi manasā juhomi svāhā # śB.14.9.4.23; BṛhU.6.4.23. |
 |
mayi | ramaḥ (JG. adds svāhā) # Lś.3.8.12; SMB.1.3.14; JG.1.22. |
 |
mayi | ramadhvam # Lś.3.8.12. See mayi ramasva. |
 |
mayi | ramasva (JG. adds svāhā) # SMB.1.3.14; 7.11; GG.3.4.25; JG.1.22. See mayi ramadhvam. |
 |
mayi | śrayasva # Apś.6.3.8. |
 |
mayīndriyaṃ | jyaiṣṭhyaṃ śraiṣṭhyam agnir dadhātu svāhā # JB.2.68. Cf. mayy agnis. |
 |
mayuṃ | paśuṃ medham agne juṣasva # VS.13.47c; KS.16.17c; śB.7.5.2.32. See prec. |
 |
mayobhuvo | vṛṣṭayaḥ santv asme # RV.7.101.5c; KS.20.15c. See mayobhūr vāto viśva-. |
 |
mayobhūr | vāto viśvakṛṣṭayaḥ santv asme # TA.1.29.1c. See mayobhuvo vṛṣṭayaḥ. |
 |
marutaḥ | kṛṣvāvase no adya # RV.6.21.9b. |
 |
marutaḥ | paryādhvaṃ svāhā # ApMB.2.13.7d. |
 |
marutaḥ | pṛśnimātaraḥ # JB.2.176. Cf. pṛṣadaśvā. |
 |
marutaḥ | potrāt (AVś. potrāt triṣṭubhaḥ svargād ṛtunā somaṃ pibantu) # AVś.20.2.1; Vait.19.23; (20.1); Kś.9.8.12; Apś.11.19.8. See prec. |
 |
marutām | ojase svāhā # VS.10.23; TS.1.8.15.2; KS.15.8; śB.5.4.3.17. See marutāṃ balāya. |
 |
marutāṃ | prāṇas te te prāṇaṃ dadatu yeṣāṃ prāṇas tebhyo vas svāhā # KS.11.7. |
 |
marutāṃ | balāya svāhā # MS.2.6.12: 71.13; 4.4.6: 57.2. See marutām ojase. |
 |
maruto | mā gaṇair avantu prāṇāyāpānāyāyuṣe varcasa ojase tejase svastaye subhūtaye svāhā # AVś.19.45.10; AVP.15.4.10. |
 |
marutsu | viśvabhānuṣu # RV.4.1.3e; 8.27.3d; KS.26.11e. |
 |
marudbhiḥ | pariśrīyasva # śB.14.1.3.27. Cf. svāhā marudbhiḥ. |
 |
marudbhyaḥ | paścātsadbhyaḥ (AVP. -sadbhyo rakṣohabhyaḥ; KS. -sadbhyo rakṣohabhyas) svāhā # AVP.2.54.3; MS.2.6.3: 65.12; KS.15.2. |
 |
marudbhyaḥ | saptākṣarāya chandase svāhā # MS.1.11.10: 173.5. |
 |
martaṃ | śaṃsaṃ viśvadhā veti dhāyase # RV.1.141.6d. |
 |
marya | iva sva okye # RV.1.91.13c. |
 |
maryāyeva | kanyā śaśvacai te # RV.3.33.10d; N.2.27d. |
 |
malimlucāya | (Apś. -mluce) svāhā # VS.22.30; MS.3.12.11: 163.17; KS.35.10; Apś.14.25.11. |
 |
mahaṛṣabhasya | (AVP. maharṣa-) nadato nabhasvataḥ # AVś.4.15.1c,5c; AVP.5.7.1c. |
 |
mahaḥ | pārthive sadane yatasva # RV.1.169.6b. |
 |
mahate | devāya svāhā # HG.2.8.6; ApMB.2.18.21 (ApG.7.20.4). Cf. mahāntaṃ devaṃ. |
 |
mahato | devasya patnyai svāhā # HG.2.8.7; ApMB.2.18.29 (ApG.7.20.4). Cf. prec. |
 |
mahat | payo viśvarūpam asyāḥ # AVś.9.1.2a. |
 |
maha | viśvāya mā pari dehi # śG.3.5.2. |
 |
mahasvī | mitravāho bhavaty utainena svā nandanty asmākam ayam iti tasmāt sarvo vṛṣṭe mahīyate 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.9. |
 |
mahān | kavir niś carati svadhāvān # RV.1.95.4d; AVP.8.14.4d. |
 |
mahāpathād | viśvavayaḥ # JB.2.383a. |
 |
mahām | ubhe rodasī vṛddham ṛṣvam # RV.4.19.1c. |
 |
mahārājāya | (sc. svāhā) # GG.4.7.41; Svidh.3.3.5. |
 |
mahi | kṣatraṃ viśvato dhārayedam # TS.4.4.12.1d; MS.3.16.4d: 188.3; KS.22.14d; Aś.4.12.2d. See mayi kṣatraṃ etc. |
 |
mahimānaṃ | vādhryaśva pra vocan # RV.10.69.9b. |
 |
mahi | rādho viśvajanyaṃ dadhānān # RV.6.47.25a. |
 |
mahī | devasya savituḥ pariṣṭutiḥ # RV.5.81.1d; VS.5.14d; 11.4d; 37.2d; VSK.5.5.1d (with svāhā); TS.1.2.13.1d; 4.1.1.2d; MS.1.2.9d: 18.14; 4.9.1d: 120.4; KS.2.10d; 15.11d; śB.3.5.3.12; 6.3.1.16; 14.1.2.8d; TA.4.2.1d; KA.1.1d; śvetU.2.4d. |
 |
mahī | dhruvā salilāsi sā svargaṃ lokaṃ prajānihi # KS.38.13. |
 |
mahī | pravṛd dharyaśvasya yajñaiḥ # RV.3.31.3d. |
 |
mahī | mandrā vāṇī vāṇīcī salilā svayaṃbhūḥ # śG.1.24.10d. |
 |
mahendrāya | (sc. svāhā) # GG.4.7.11; Svidh.3.3.5. |
 |
mahe | pitre dadātha svaṃ napātam # RV.6.20.11d. |
 |
maho | arṇaḥ sarasvatī # RV.1.3.12a; VS.20.86a; N.11.27a. |
 |
maho | ādityāṃ aditiṃ svastaye # RV.10.63.5d. |
 |
maho | gotrasya kṣayati svarājaḥ (AVś.5.2.8c, -rājā) # RV.10.120.8c; AVś.5.2.8c; 20.107.11c; AVP.6.1.8c. |
 |
maho | jāyā vivasvato nanāśa # RV.10.17.1d; AVś.18.1.53d; N.12.11d. |
 |
maho | druho apa viśvāyu dhāyi # RV.4.28.2d; 6.20.5a. |
 |
mahobhyaḥ | saṃmahobhyaḥ (Aś. saṃmahebhyaḥ) svāhā # Aś.3.1.14; Vait.18.6. |
 |
maho | vajreṇa siṣvapo varāhum # RV.1.121.11d. |
 |
maho | viśvāṃ abhi ṣataḥ # RV.8.23.26a. |
 |
mahyaṃ | devī sarasvatī # AVś.6.89.3b; AVP.2.35.5b; 2.90.5b. |
 |
mahyaṃ | dhukṣva yajamānāya kāmān # TB.1.2.1.27d; 3.7.6.4d; Apś.4.5.1d. Cf. sā me dhukṣva. |
 |
mahyam | āyuṣe varcase jyaiṣṭhyāya rāyaspoṣāya suprajāstvāya pinvasva # KA.2.140. |
 |
mahyā | indraṃ (ApMB. -dra) svastaye # RV.6.57.6c; ApMB.1.6.14c; 8.8c. |
 |
mā | gandharvo viśvāvasur ā daghat # TS.1.2.9.1f. |
 |
mā | gām aśvaṃ puruṣam ucchiṣa eṣām # AVś.10.1.17b. |
 |
mā | jasvane vṛṣabha no rarīthāḥ # RV.6.44.11a. |
 |
mā | ta enasvanto yakṣin bhujema # RV.7.88.6c. |
 |
mātariśvane | śatruhaṇe svāhā # AVP.7.20.9a. |
 |
mātariśvano | gharmo 'si (MSṃś. gharmaḥ) # VS.1.2; TS.1.1.3.1; MS.1.1.3: 2.6; 4.1.3: 4.15; KS.1.3; 31.2; śB.1.7.1.11; TB.3.2.3.1; Apś.1.12.1; Mś.1.1.3.20. P: mātariśvanaḥ Kś.4.2.20. |
 |
mātāmahāṃs | (and mātāmahīḥ) svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
mātuḥ | pitāmahān (also pitāmahīḥ, prapitāmahān, and prapitāmahīḥ) svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
mātur | mahi svatavas tad dhavīmabhiḥ # RV.1.159.2b. |
 |
mā | te mano viṣvadryag (TS. -driyag) vi cārīt # RV.7.25.1d; TS.1.7.13.2d; MS.4.12.3d: 186.3; KS.8.16d. |
 |
mā | tvā sūryo 'bhi (KS. sūryaḥ pari; Apś. sūryaḥ parī) tāpsīn māgnir (Apś. mo agnir) vaiśvānaraḥ # VS.13.30; MS.2.7.16: 100.4; KS.39.3; śB.7.5.1.8; Apś.16.25.2. |
 |
mādayasva | haribhir ye ta indra # RV.1.101.10a. P: mādayasva haribhiḥ śś.1.8.14; 9.27.2 (comm.). |
 |
mā | divā suṣupthāḥ (SMB.GGḥG.JG. svāpsīḥ) # śG.2.4.5; SMB.1.6.26; GG.2.10.34; PG.2.3.2; HG.1.5.10; JG.1.12. See under ūrdhvas tiṣṭhan. |
 |
mā | duḥkhe mā sukhe riṣat # ApMB.2.21.19b; HG.1.12.2b. See mā durge, and cf. ariṣṭo viśvabheṣajaḥ. |
 |
mādhyaṃdine | savana ā vṛṣasva # RV.6.47.6c; AVś.7.76.6c. |
 |
mā | na indrābhitas tvad ṛṣvāriṣṭāsaḥ # TB.2.7.16.2a. See under na te ta indrā-. |
 |
mā | naḥ śāpta januṣā subhāgāḥ # TS.3.3.9.1c; PG.3.9.6c. See mā no hāsiṣṭa, and mā vaśvātra. |
 |
mānasya | patni haviṣo juṣasva # AVP.7.6.7a. |
 |
mā | no andhe tamasy antar ādhāt (mss. ādāt) # Mś.2.5.4.24c. See mā sv asmāṃs, and mo ṣvatvam. |
 |
mā | no gām aśvaṃ puruṣaṃ vadhīḥ # AVś.10.1.29b. |
 |
mā | no hetir vivasvataḥ # RV.8.67.20a. |
 |
māṃ | dadaśvān manyase # AVP.3.16.6c. |
 |
māndā | vāśāḥ (Mś. vaśāḥ) śundhyūr (KS. śundhyuvo) ajirāḥ (MS. vāśā jyotiṣmatīr amasvarīḥ) # TS.2.4.7.2a; MS.2.4.7a: 44.6; 2.4.8: 45.11; KS.11.9a. P: māndā vāśāḥ (Mś. vaśāḥ) TS.2.4.9.3; KS.11.10; 35.3; Apś.14.18.1; 19.26.1; Mś.5.2.6.5. |
 |
māṃ | naraḥ svaśvā vājayantaḥ # RV.4.42.5a. |
 |
mā | parā seci no dhanam (Apś.JG. naḥ svam; ApMB. me dhanam) # śś.4.11.6d; Lś.2.1.7d; Apś.13.18.1d; śG.3.4.4; ApMB.2.15.16b; JG.1.4d. See next. |
 |
mā | māṃ hiṃsiṣṭaṃ yat etc. # see mā mā hiṃsiṣṭaṃ svaṃ etc. |
 |
mā | mā dyāvāpṛthivī saṃtāptaṃ mā mādyābhi śvaś ca caratam # Mś.2.3.7.2. Cf. pātaṃ mā dyāvāpṛthivī adyā-. |
 |
mā | mā (KS. māṃ) hiṃsiṣṭaṃ svaṃ (KS. yat svaṃ) yonim āviśantau (KS. āviśāthaḥ) # MS.2.3.8d: 36.12; KS.17.19d. See mā mā hiṃsīḥ svāṃ, and mainaṃ hiṃsiṣṭaṃ. |
 |
mā | mā hiṃsiṣṭam (AVP. -ṭaṃ svāhā) # AVś.5.9.8; AVP.6.12.1; TS.1.4.1.2; MS.1.1.13: 8.7; KS.37.15,16; śB.1.5.1.25; śś.1.6.11. |
 |
mā | mā hiṃsīr adhigataṃ purastāt (Mś. adds svāhā) # Apś.7.6.5d; Mś.1.7.3.40d. |
 |
mā | mā hiṃsīḥ svāṃ (KS. svaṃ) yonim āviśantī (KSṭB.Apś. āviśan) # VS.19.7d; KS.37.18d; śB.12.7.3.14; TB.1.4.2.2d; 2.6.1.4d; Apś.19.3.4d. See under mā mā hiṃsiṣṭaṃ svaṃ. |
 |
māmṛṣad | eva (read deva ?) barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam # Kauś.3.7; 137.39. Cf. deva barhiḥ svā-. |
 |
mām | evānusaṃrabhasva # HG.1.5.11a. |
 |
māṃ | punīhi (MS. punāhi) viśvataḥ # RV.9.67.25c; VS.19.43c; MS.3.11.10c: 155.18; KS.38.2c. See under asmān punīhi. |
 |
māyāḥ | kṛṇvānas tanvaṃ pari (JUB. kṛṇvānaḥ pari tanvaṃ) svām # RV.3.53.8b; JUB.1.44.6b,8. |
 |
māriṣā | nāma te svasā # AVP.7.10.3c. |
 |
mā | vatsān klomaśvayo vidan naḥ # AVP.5.15.3b. |
 |
māva | patthā mūrdhani dhārayasva # AVP.2.72.3d,4d. |
 |
mā | vaśvātra januṣā saṃvidānā # śG.3.11.14c. See under mā naḥ śāpta. |
 |
mā | viveno viśruṇuṣvājaneṣu # TB.2.4.7.4b. |
 |
māsāḥ | sthartuṣu śritāḥ, ardhamāsānāṃ pratiṣṭhāḥ, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartāro viśvasya janayitāraḥ # TB.3.11.1.16. |
 |
māhaṃ | varco hāsiṣaṃ svāhā # MS.4.7.3: 96.10. |
 |
māhaṃ | tejo hāsiṣam (MS. hāsiṣaṃ svāhā) # TS.3.3.1.1; MS.4.7.3: 96.7. |
 |
māham | ojo hāsiṣam (MS. -ṣaṃ svāhā) # TS.3.3.1.2; MS.4.7.3: 96.8. |
 |
mitā | iva svaravo 'dhvareṣu # RV.4.51.2b. |
 |
mitraḥ | kṣatraṃ kṣatrapatiḥ kṣatram asmin yajñe mayi (TB. yajamānāya) dadhātu (TB. dadātu) svāhā # śB.11.4.3.11; TB.2.5.7.4; Kś.5.13.1. |
 |
mitraṃ | digbhiḥ kṛṇuṣva jātavedaḥ # AVP.15.22.5a. |
 |
mitram | īmahe varuṇaṃ svastaye # RV.8.18.20c. |
 |
mitraś | ca tubhyaṃ varuṇaḥ sahasvaḥ # RV.3.14.4a. |
 |
mitrāya | navākṣarāya chandase svāhā # MS.1.11.10: 173.6. |
 |
mitrāvaruṇanetrebhyo | vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ (VSK. uttara-) svāhā # VS.9.35; VSK.11.1.1; śB.5.2.4.5. |
 |
mitrāvaruṇābhyām | uttarātsadbhyāṃ (KS. -sadbhyāṃ rakṣohabhyāṃ) svāhā # MS.2.6.3: 65.12; KS.15.2. |
 |
mitrāvaruṇā | vidathe svardṛśā # RV.5.63.2b; MS.4.14.12b: 234.10. |
 |
mitrāvaruṇau | gacha svāhā # VS.6.21; TS.1.3.11.1; 6.4.1.2; MS.1.2.18: 28.1; 3.10.7: 138.14; KS.3.8; śB.3.8.4.14. |
 |
mitrāvaruṇau | tvottarataḥ (KS. tvā) paridhattām (TS.KS. add dhruveṇa dharmaṇā; VS.śB. add dhruveṇa dharmaṇā viśvasyāriṣṭyai) # VS.2.3; TS.1.1.11.2; MS.1.1.12: 7.12; KS.1.11; śB.1.3.4.4; TB.3.3.6.9. P: mitrāvaruṇau tvā Mś.1.2.6.8. |
 |
mitrāḥ | suvānā (SV. svānā; JB. mitrā svānā) arepasaḥ # RV.9.101.10c; SV.1.548c; 2.451c; JB.3.163c. |
 |
mitreṇāgne | mitradheye (AVś. mitradhā; AVP. mitradheyaṃ) yatasva # AVś.2.6.4b; AVP.3.33.5b; VS.27.5b; TS.4.1.7.2b; MS.2.12.5b: 149.2; KS.18.16b. |
 |
mitro | agnir īḍyo mātariśvā # RV.3.5.9c. |
 |
mitro | viśvābhir ūtibhiḥ # RV.1.23.6b; SV.2.145b; VS.33.46b. |
 |
mukhaṃ | śundhasva devayajyāyai # Kauś.44.19. |
 |
mukham | aṅgdhi (JG. aṅdhi) sarasvati (Mś. adds varcasā) # TB.2.5.8.6d; Apś.4.14.4d; Mś.1.4.3.10d; JG.1.4d. |
 |
mugdhāya | vainaṃśināya svāhā # VS.9.20; 18.28; śB.5.2.1.2. |
 |
muñcatu | yajñaṃ (Apś. yajño) yajñapatim aṃhasaḥ svāhā # MS.4.8.9: 118.9; Apś.9.10.15. See under muñcemaṃ. |
 |
muñcāmi | tvā vaiśvānarāt # AVś.1.10.4a. See amuñcaṃ etc. |
 |
muñcemaṃ | yajñaṃ muñca yajñapatim aṃhasaḥ svāhā # KS.35.4. See muñcatu yajñaṃ, next and next but two. |
 |
muñcemam | asmād yakṣmād asmād āmayataḥ svāhā # AVP.2.49.1--5. |
 |
muñcemān | amūn aṃhasaḥ svāhā # AVś.6.84.2c. See under prec. but two. |
 |
muniṃ | hi viśvā bhūtāni # AVP.5.17.5c. |
 |
mūrdhan | yajñasya juṣātāṃ (read juṣatāṃ ?) svāhā # KS.38.6d; TB.2.6.8.4d. |
 |
mūrdhā | bhūyāsaṃ svāhā # TS.2.4.5.2. |
 |
mūrdhā | viśvasya bhuvanasya rājā # AVP.1.74.2c. Cf. under asya etc. |
 |
mūrdhne | vaiyaśanāya svāhā # KS.14.1. |
 |
mūrdhno | viśvasya vāghataḥ # RV.6.16.13c; SV.1.9c; VS.11.32c; 15.22c; TS.3.5.11.3c; 4.1.3.2c; 4.4.1c; MS.2.7.3c: 77.5; KS.16.3c; śB.6.4.2.2; Vait.5.14c. |
 |
mṛṇīhi | viśvā pātrāṇi # AVś.6.142.1c. |
 |
mṛtyur | vivasvantaṃ vaste # śB.10.5.2.4c. |
 |
mṛtyur | viśvānara(ḥ) svaḥ # AVP.12.10.2b. |
 |
mṛtyo | mṛtyunā saṃvadasva # TA.4.28.1; HG.1.16.20. |
 |
mṛtyor | adhiṣṭhānāya svāhā # JG.1.23. |
 |
mṛtyor | ātmā vivasvati # śB.10.5.2.4d. |
 |
mṛtyor | me 'bhayaṃ svasti me 'stu # Apś.6.7.2. |
 |
mṛdaṃ | barsvaiḥ (TS. barsvebhiḥ) # VS.25.1; TS.5.7.11.1; MS.3.15.1: 177.7; KSA.13.1. |
 |
meḍhram | (sc. śundhasva devayajyāyai) # Kauś.44.26. |
 |
medasaḥ | (VSK. medasa) svāhā # VS.28.11; VSK.39.10 (bis); MS.4.13.5: 205.2; TB.3.6.2.2. P: medasaḥ Aś.3.4.3. See medobhyaḥ. |
 |
medasvatīṃ | ghṛtavatīṃ svadhāvatīm # HG.2.15.2c. |
 |
medhāṃ | devī sarasvatī # RVKh.10.151.2b; TA.10.40.1b; MahānU.16.5b; AG.1.15.2b; PG.2.4.8b; HG.1.6.4b; 8.4b; ApMB.2.12.2b. |
 |
medhāyai | manase 'gnaye (MS.KS. agnaye) svāhā # VS.4.7; TS.1.2.2.1; 6.1.2.2; MS.1.2.2: 10.11; 3.6.4: 63.18; KS.2.2; 23.2; śB.3.1.4.7,13. |
 |
menābhavo | vṛṣaṇaśvasya sukrato # RV.1.51.13c. |
 |
menām | aśvasya pari mātaraṃ goḥ # RV.1.121.2d. |
 |
memā | ca viśvā bhuvanāny antaḥ # AVP.3.34.9b. See under imā ca viśvā etc. |
 |
meṣaṃ | viprā abhisvarā (SV. -svare) # RV.8.97.12b; AVś.20.54.3b; SV.2.281b. |
 |
meṣaḥ | sarasvatī bhiṣak # VS.21.31c; MS.3.11.2c: 141.7; TB.2.6.11.2c. |
 |
mainaṃ | hiṃsiṣṭaṃ svāṃ yonim āviśantau # AB.8.8.11d. See under mā mā hiṃsiṣṭaṃ svaṃ. |
 |
maindryaṃ | jyaiṣṭhyaṃ śraiṣṭhyam agnir dadhātu svāhā # Kś.10.9.9. Cf. mā maindryaṃ. |
 |
modamānau | sve gṛhe (AVś. -nau svastakau) # RV.10.85.42d; AVś.14.1.22d. |
 |
mo | ṣu devā adaḥ svaḥ # RV.1.105.3a. |
 |
ya | āktākṣaḥ svabhyaktaḥ # AVś.20.128.7a; śś.12.21.2.2a. |
 |
ya | ādadiḥ svar nṛbhiḥ # RV.8.46.8c. |
 |
ya | āditya śavasā vāṃ namasvān # RV.7.85.4b. |
 |
ya | ābabhūva bhuvanāni viśvā # VS.32.5b; JB.1.205b; śś.9.5.1b; Vait.25.12a. See ya āvababhūva, and cf. ya āviveśa etc. |
 |
ya | āraṇyāḥ paśavo viśvarūpāḥ # AVP.3.32.6a; TS.3.1.4.2a; KS.30.8a,9; TA.3.11.12a (bis); Mś.1.8.3.3a. P: ya āraṇyāḥ Mś.1.8.3.23. See ye grāmyāḥ paś-. |
 |
ya | āvabhūva (!) bhuvanāni viśvāḥ (!) # PB.12.13.32b. See under ya ābabhūva. |
 |
ya | āviveśa bhuvanāni viśvā # VS.8.36b; KS.40.3c; TB.3.7.9.5b; TA.10.10.2b; Apś.14.2.13b; 16.35.1c; MahānU.9.4b; NṛpU.2.4b. Cf. under ya ābabhūva. |
 |
ya | āśvaśvā amavad vahante # RV.5.58.1c. |
 |
ya | idaṃ viśvaṃ bhuvanaṃ jajāna # AVś.13.3.15c. |
 |
ya | idam akas tasmai namas tasmai svāhā # TB.3.7.8.3; Apś.9.18.7. |
 |
ya | imaṃ yajñaṃ svadhayā dadante (śś. bhajante) # VS.8.61b; TS.1.5.10.4b; śś.13.12.13b. See under imaṃ yajñaṃ svadhayā. |
 |
ya | imāḥ prajā viśvakarmā jajāna # MS.2.7.17c: 102.9. See yena prajā viśva-. |
 |
ya | imā viśvā jātāni # RV.5.82.9a; MS.4.12.6a: 198.1; KS.10.12a; 23.12; AB.1.9.7; śB.13.4.2.7; Aś.4.3.2; 10.6.9; śś.5.5.2; 16.1.21; Mś.5.2.7.27 (28). |
 |
ya | imā viśvā bhuvanāni cākḷpe # AVś.7.87.1c; śirasU.6c. See yo rudro viśvā. |
 |
ya | imā viśvā bhuvanāni juhvat # RV.10.81.1a; VS.17.17a; TS.4.6.2.1a; MS.2.10.2a: 133.1; KS.18.1a; Apś.17.14.2. Ps: ya imā viśvā bhuvanāni śś.6.11.9; Mś.6.2.5.2; ya imā viśvā VS.34.58. Cf. BṛhD.7.117. The stanzas VS.17.17,18 are designated as vaiśvakarmaṇe (sc. ṛcau) śB.9.2.2.6. |
 |
ya | imā viśvā bhuvanābhivaste # AVP.10.6.10b. |
 |
ya | īṃ jajāna svaryaṃ suvajram # RV.4.17.4c. |
 |
ya | udīcyāṃ diśi rohitapipīlikānāṃ rājā tasmai svāhā # Kauś.116.3. |
 |
ya | u svayaṃ vahate so araṃ karat # RV.5.44.8d. |
 |
ya | ūrdhvayā svadhvaraḥ # RV.1.127.1d; AVś.20.67.3d; SV.1.465d; 2.1163d; VS.15.47d; TS.4.4.4.8d; MS.2.13.8d: 158.4; KS.26.11d; 39.15d. |
 |
ya | ūrdhvāyāṃ diśy aruṇapipīlikānāṃ rājā tasmai svāhā # Kauś.116.3. |
 |
ya | ṛṣvaḥ śrāvayatsakhā # RV.8.46.12a. |
 |
ya | ṛṣvā ṛṣṭividyutaḥ # RV.5.52.13a. |
 |
ya | etasya patho goptāras tebhyaḥ svāhā # TA.6.2.1. |
 |
ya | etasya patho 'bhirakṣitāras tebhyaḥ svāhā # TA.6.2.1. |
 |
ya | etasya patho rakṣitāras tebhyaḥ svāhā # TA.6.2.1. |
 |
ya | eṣa svapnanaṃśanaḥ (AVś. -nāśanaḥ) # RV.10.86.21c; AVś.20.126.21c; N.12.28c. |
 |
yaḥ | kṛṣṇagarbhā nirahann ṛjiśvanā # RV.1.101.1b; SV.1.380b. |
 |
yaḥ | paraḥ sa maheśvaraḥ # TA.10.10.3d; MahānU.10.8d. |
 |
yaḥ | puṣpiṇīś ca prasvaś ca dharmaṇā # RV.2.13.7a. |
 |
yaḥ | pratīcyāṃ diśi rajatapipīlikānāṃ rājā tasmai svāhā # Kauś.116.3. |
 |
yaḥ | prācyāṃ diśi śvetapipīlikānāṃ rājā tasmai svāhā # Kauś.116.3. |
 |
yaṃ | yuvaṃ dāśvadhvarāya devā # RV.6.68.6a. |
 |
yaṃ | vā vāto mātariśvā pavamāno mamātha # AVś.10.9.26c. |
 |
yaṃ | viśva id abhiharyanti devāḥ # RV.10.112.6d. |
 |
yaṃ | vai sūryaṃ svarbhānuḥ # RV.5.40.9a; KB.24.4a; śś.14.36.2. |
 |
yaṃsad | viśvaṃ ny atriṇam # SV.1.22b; TS.4.6.1.5b; KS.18.1b. See yāsad etc. |
 |
yaṃ | hutādam agniṃ yam u kāmam āhuḥ # Apś.16.35.1a. See yo devo viśvād, and viśvādam agniṃ. |
 |
yake | sarasvatīm anu # RV.8.21.18b. |
 |
yakṣi | devān ratnadheyāya viśvān # RV.7.9.5d; MS.4.14.11d: 233.3; TB.2.8.6.4d. |
 |
yac | ca goṣu duṣvapnyam # RV.8.47.14a; AG.3.6.5. Cf. Rvidh.2.33.2. |
 |
yac | cāham eno vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asi svāhā # MahānU.18.1. See prec. |
 |
yac | cid dhi śaśvatā tanā # RV.1.26.6a; SV.2.968a. |
 |
yac | cid dhi śaśvatām asi # RV.4.32.13a; 8.65.7a. |
 |
yac | chakṛt karoti tasmai svāhā # TS.7.1.19.3; KSA.1.10. |
 |
yac | chūra dhṛṣṇo dhṛṣatā dadhṛṣvān # RV.4.22.5c. |
 |
yajasva | hotar iṣito yajīyan # RV.6.11.1a. P: yajasva hotaḥ śś.14.55.4. |
 |
yajūṃṣi | yajñe samidhaḥ svāhā # AVś.5.26.1a; AVP.9.2.1a; GB.2.2.11. P: yajūṃṣi yajñe Vait.16.6; Kauś.23.1. |
 |
yajeta | vāśvamedhena # ViDh.85.67c. |
 |
yaj | jayāti svaraṃkṛtaḥ # AVP.8.9.7d. |
 |
yajñaṃ | yajñāya muñcatu svāhā # KS.35.4. |
 |
yajñaṃ | ye viśvatodhāram # AVś.4.14.4c; AVP.3.38.4c; VS.17.68c; TS.4.6.5.2c; MS.2.10.6c: 138.9; KS.18.4c; śB.9.2.3.27; N.13.8c. |
 |
yajñaṃ | gacha svāhā # VS.6.21; TS.1.3.11.1; 6.4.1.3; MS.1.2.18: 28.2; 3.10.7: 139.1; KS.3.8; śB.3.8.5.1. |
 |
yajña | namaś ca ta upa ca yajñasya śive saṃtiṣṭhasva # VS.2.19; śB.11.2.3.9. P: yajña namaś ca te Kś.3.6.21. See next, yajña śaṃ, yajña śivo, and śaṃ ca ma. |
 |
yajñaṃ | tanvānā aditiḥ svāhā # see next but one. |
 |
yajñaṃ | tanvānāditiḥ (AVP. tanvānā aditiḥ) svāhā # AVś.5.26.6b; AVP.9.2.3d. |
 |
yajñaṃ | dadhe sarasvatī # RV.1.3.11c; VS.20.85c; TS.4.1.11.2c. |
 |
yajñapataye | vāryam ā svas kaḥ # MS.1.9.1: 131.4; 1.9.4: 133.5. See prec., and yajamānāya vāryam. |
 |
yajñam | imaṃ no bhāgadheyaṃ juṣasva # RVKh.7.55.8b; N.14.31b. |
 |
yajñaṃ | pāhi vibhāvaso svāhā # TA.10.5.1; śG.5.1.8; MahānU.7.4. |
 |
yajñaṃ | mahiṣvaṇīnām # RV.8.46.18c. |
 |
yajña | śivo me saṃtiṣṭhasva # JB.2.41; Apś.4.16.15. See yajña namaś. |
 |
yajñasya | ketuḥ pavate svadhvaraḥ # RV.9.86.7a. |
 |
yajñasya | paprir amṛtā svargā # AVP.5.31.9b; 7.15.10b. |
 |
yajñasya | peśaḥ sudughe payasvatī # RV.2.3.6d. |
 |
yajñasyarddhim | anu saṃtiṣṭhasva # TB.3.7.6.20; Tā.10.77; Apś.4.12.10. |
 |
yajñasya | vaya uttiran # AVś.6.36.2c; Aś.8.9.7c; śś.10.11.9c. See yajñasya svar. |
 |
yajña | sviṣṭo me saṃtiṣṭhasva # JB.2.41; Apś.4.16.15. |
 |
yajñāriṣṭo | me saṃtiṣṭhasva # JB.2.41; Apś.4.16.15. |
 |
yajñebhir | gīrbhir viśvamanuṣāṃ marutām iyakṣasi # RV.8.46.17cd. Doubtful metre, to be divided after gīrbhir ?. |
 |
yajño | ayaṃ svar idaṃ yajamānāya svāhā # AVś.5.26.12d. See yajño 'yaṃ. |
 |
yajño | bhūtvā yajñam āsīda svāṃ (Aś. omits svāṃ; Mś. svaṃ) yoniṃ jātavedo (Mś. omits jātavedo) bhuva ājāyamānaḥ (TB.Apś. add sakṣaya ehi; Mś. adds svakṣaya ehi) # TB.2.5.8.8; Aś.3.10.6; Apś.6.28.11; Mś.1.6.3.3. |
 |
yajño | 'yaṃ svar itaṃ yajamānāya dhehi svāhā # AVP.9.2.10b. See yajño ayaṃ. |
 |
yajño | yajñena kalpatām (MS. kalpate; VS.22.33, kalpatāṃ svāhā) # VS.9.21; 18.29; 22.33; TS.1.7.9.2; 4.7.10.2; MS.1.11.3: 163.16; KS.14.1; 18.12; śB.5.2.1.4. |
 |
yataḥ | prajā akhidrā ajāyanta tasmai tvā prajāpataye vibhūdāvne jyotiṣmate jyotiṣmantaṃ juhomi (KS. vibhūdāvne juhomi svāhā) # TS.3.5.8.1; KS.29.5. See yena prajā. |
 |
yatasrucaḥ | surucaṃ viśvadevyam # RV.3.2.5c. |
 |
yato | bhūmiṃ janayan viśvakarmā # RV.10.81.2c; VS.17.18c; MS.2.10.2c: 133.7. See yad id bhūmiṃ, and yadī bhūmiṃ. |
 |
yat | tiṣṭhati carati yad u ca viśvam ejati # AVś.7.20.6b. |
 |
yat | te krūraṃ yad āsthitaṃ tad etena śundhasva (Kauś. tac chundasva) # MS.1.2.16: 26.8; 3.10.1: 128.13. Ps: yat te krūraṃ yad āsthitam Kauś.44.23; yat te krūram Mś.1.8.4.4. See prec. and next. |
 |
yat | te naddhaṃ viśvavāre # AVś.9.3.2a. |
 |
yat | te medhaḥ svar jyotis tasya te # śś.7.5.22. |
 |
yat | te yamaṃ vaivasvatam # RV.10.58.1a; AVP.1.84.3a. P: yat te yamam śś.16.13.14; Rvidh.3.11.3. Cf. BṛhD.7.83 (B),90. |
 |
yat | te viśvam idaṃ jagat # RV.10.58.10a. |
 |
yat | te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā # VS.7.2; TS.1.4.1.2; 3.3.3.2; MS.1.3.4: 31.11; KS.27.1; 30.6; śB.4.1.1.5. Ps: yat te somādābhyaṃ nāma jāgṛvi TS.3.3.4.2; 6.4.4.3; MS.4.5.7: 73.15; Apś.12.8.3; 11.11; yat te somādābhyam Mś.2.3.3.22; yat te Kś.9.4.28. |
 |
yat | tvā sūrya svarbhānuḥ # RV.5.40.5a. Cf. BṛhD.5.28. |
 |
yat | tvā sva ādṛśā # AVP.2.24.4a. |
 |
yat | tvemahe (SMB. te mahe) prati tan no (AVP.Kauś. prati nas taj) juṣasva # RV.7.54.1c; AVP.7.6.10c; TS.3.4.10.1c; MS.1.5.13c: 82.14; Kauś.43.13c; SMB.2.6.1c; PG.3.4.7c; ApMB.2.15.18c. |
 |
yat | pārśvād uraso me # Kauś.58.1a. |
 |
yat | pibati tasmai svāhā # VS.22.8; TS.7.1.19.3; MS.3.12.3: 161.6; KSA.1.10. |
 |
yat | pṛthivyāṃ (MahānU. -vyā) rajaḥ svam # TA.10.1.14a; MahānU.5.8a. |
 |
yat | pṛthivyā varimann ā svaṅguriḥ # RV.4.54.4c. |
 |
yat | prāṅ pratyaṅ svadhayā yāsi śībham # AVś.13.2.3a. |
 |
yat | prāyāsiṣṭa pṛṣatībhir aśvaiḥ # RV.5.58.6a. |
 |
yatra | gā asṛjanta bhūtakṛto viśvarūpāḥ # AVś.3.28.1b. |
 |
yatra | no anya itaro devayānāt # SMB.1.1.15d. See yas ta eṣa, yas te anya, and yas te sva. |
 |
yatra | prācī sarasvatī # RVKh.9.113.5b. |
 |
yatra | rājā vaivasvataḥ # RV.9.113.8a. |
 |
yatra | viśvaṃ bhavaty ekanīḍam (VSK. -nīlam; AVś. -rūpam) # AVś.2.1.1b; AVP.2.6.1b; VS.32.8b; VSK.35.35b; TA.10.1.3b; MahānU.2.3b. |
 |
yatra | sarasvatyā meṣasya (KS. meṣyā) haviṣaḥ priyā dhāmāni # VS.21.46; KS.18.21. |
 |
yatra | someśvaro devaḥ # RVKh.9.113.5c. |
 |
yatrā | bhayante bhuvanā svardṛśaḥ # RV.7.83.2c. |
 |
yatremā | viśvā bhuvanādhi tasthuḥ # RV.1.164.2d; AVś.9.9.2d; 13.3.18d; N.4.27d. See yenemā etc. |
 |
yat | sasvartā jihīḍire yad āviḥ # RV.7.58.5c. |
 |
yat | sīm anu kratunā viśvathā vibhuḥ # RV.1.141.9c. |
 |
yat | subhṛtaṃ yat svāhā # VSK.7.6.4d; 7.5d. See yāḥ suprītāḥ. |
 |
yat | suṣuptaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi svāhā # Tā.10.59; MahānU.18.1. |
 |
yat | somāso haryaśvam amandan # RV.3.36.4d. |
 |
yathā | aśvatthasya parṇāni # AVP.9.29.6a. |
 |
yathā | gośarye asanor ṛjiśvani # RV.8.49 (Vāl.1).10c. |
 |
yathāgnir | akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadasta svadhā bhava (HG. -dastaḥ svadhā bhavatām) # ApMB.2.19.14; HG.2.13.1. Cf. pṛthivī darvir. |
 |
yathāgnir | viśvataḥ pratyaṅ # AVP.8.6.5c. |
 |
yathā | tarema duritāni viśvā # TB.3.1.1.11d. |
 |
yathā | tvaṃ sūryāsi viśvadarśata evam ahaṃ viśvadarśato bhūyāsam # MS.4.6.6: 89.2; Apś.13.16.9. Fragment: evam ahaṃ viśvadarśato bhūyāsam Mś.2.5.2.26. |
 |
yathādityo | 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadasta (HG. -taḥ) svadhā bhava (HG. bhavatām) # ApMB.2.19.16; HG.2.13.1. Cf. dyaur darvir. |
 |
yathā | devebhyo 'pavathā evaṃ mahyaṃ pavasva # Apś.12.15.8. |
 |
yathā | na svapāt katamac cana # AVP.9.29.7c. |
 |
yathānāma | va īśmahe svāhā # AVś.4.38.7e. |
 |
yathāntarikṣaṃ | mātariśvābhivaste # Kauś.98.2b. |
 |
yathāpa | oṣadhīṣu yaśasvatīḥ # AVś.6.58.2b. |
 |
yathāparu | tanvaṃ saṃ bharasva # AVś.18.4.52c. |
 |
yathā | bhargasvatīṃ vācam # AVś.6.69.2c. See yathā varcasvatīṃ. |
 |
yathā | manau vivasvati # RV.8.52 (Vāl.4).1a. The stanzas of this hymn are to be compared with those of RV.8.51 (Vāl.3). |
 |
yathā-yathā | vṛṣṇyāni svagūrtā # RV.4.19.10c. |
 |
yathā | ratho 'śvaiḥ samanamad evaṃ mahyaṃ bhadrāḥ saṃnatayaḥ saṃ namantu # TS.7.5.23.2; KSA.5.20. |
 |
yathā | varcasvatīṃ vācam # AVś.9.1.19c. See yathā bhargasvatīṃ. |
 |
yathā | varcasvān samitim āvadāni # AVP.10.6.4d. |
 |
yathāvaśaṃ | tanvaṃ (AVś. -vaḥ) kalpayasva (AVś.VS. kalpayāti) # RV.10.15.14d; AVś.7.104.1d; 18.3.59d; VS.19.60d. |
 |
yathā | vaḥ svāhāgnaye dāśema # RV.7.3.7a. |
 |
yathā | vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadasta (HG. -taḥ) svadhā bhava (HG. bhavatām) # ApMB.2.19.15; HG.2.13.1. Cf. antarikṣaṃ darvir. |
 |
yathā | viśvaṃ bhuvanaṃ dhārayiṣyati # RV.4.54.4b. |
 |
yathā | viśvāḥ pṛtanāḥ saṃjayāsi # AVP.3.27.4a. |
 |
yathā | vṛkṣaṃ libujā # AVś.6.8.1a. P: yathā vṛkṣam Kauś.35.21. Cf. pari ṣvajāte. |
 |
yathendro | dyāvāpṛthivyor yaśasvān # AVś.6.58.2a. |
 |
yathaitam | etā ūrdhvā upatiṣṭhanty evainam ūrdhvā upa tiṣṭhanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.1. |
 |
yathaitam | etāsāṃ syandamānānāṃ vaśam ādatta evā dviṣatāṃ vaśam ādatte 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.4. |
 |
yathaitā | etasminn udyati praskandanty evāsminn āyati praskandanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.2. |
 |
yathaitā | etasyāṃ praṇutās takantīr yanty evainena dviṣantaḥ praṇutā yanty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.3. |
 |
yad | agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānūkāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiś ca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāhā # AG.3.9.1. See yad brāhmaṇānāṃ. |
 |
yad | atti tasmai svāhā # VS.22.8; TS.7.1.19.3; MS.3.12.3: 161.6; KSA.1.10. |
 |
yad | annam adyate naktam (HG. sāyam) # Apś.10.13.11a; HG.1.17.4a. See yat svapne. |
 |
yad | apsu te sarasvati # TB.2.5.8.6a; Apś.4.14.4a; Mś.1.4.3.10a; JG.1.4,4a. |
 |
yad | alpikā svalpikā # AVś.20.136.3a. |
 |
yad | aśvasya kraviṣo makṣikāśa # RV.1.162.9a; VS.25.32a; TS.4.6.8.3a; MS.3.16.1a: 182.14; KSA.6.4a. |
 |
yad | aśvān dhūrṣu pṛṣatīr ayugdhvam # RV.5.55.6a. |
 |
yad | aśvāya vāsa upastṛṇanti # RV.1.162.16a; VS.25.39a; TS.4.6.9.2a; MS.3.16.1a: 183.6; KSA.6.5a. P: yad aśvāya vāsaḥ śś.16.3.26. |
 |
yad | asmāsu duṣvapnyam (AVP.3.30.6a, duḥṣva-) # AVś.19.45.2a; 57.5a; AVP.3.30.6a; 15.4.2a. |
 |
yad | ahaṃ bravīmi tat satyam adharo mat padyasva # PG.3.13.6. |
 |
yad | ākṣiṣur divyam ajmam aśvāḥ # RV.1.163.10d; VS.29.21d; TS.4.6.7.4d; KSA.6.3d; N.4.13d. |
 |
yadā | paidvo aśvamātā # AVP.13.4.4a. |
 |
yadāyukta | tmanā svād adhi ṣṇubhiḥ # RV.5.87.4c. |
 |
yadā | vājam asanad viśvarūpam # RV.10.67.10a; AVś.20.91.10a; MS.4.12.1a: 178.1. |
 |
yadi | klośam anu ṣvaṇi # RV.6.46.14b. |
 |
yadi | gāṃ yadi pūruṣam # AVP.1.10.4b. See yady aśvaṃ etc. |
 |
yadi | jāgrad yadi svapan (VS.KS.śBṭB. svapne) # AVś.6.115.2a; VS.20.16a; KS.38.5a; śB.12.9.2.2; TB.2.6.6.1a. See yadi svapan. |
 |
yad | id bhūmiṃ janayan viśvakarmā # KS.18.2c. See under yato bhūmiṃ. |
 |
yadi | yajño yajñapateḥ svargaḥ # AVP.2.57.1c. |
 |
yadi | haṃsy aśvam # AVP.1.10.4a. Cf. yadi no gāṃ. |
 |
yadī | bhūmiṃ janayan viśvakarmā # TS.4.6.2.4c. See under yato bhūmiṃ. |
 |
yadī | bhṛgubhyaḥ pari mātariśvā # RV.3.5.10c. |
 |
yadī | mātur upa svasā # RV.2.5.6a. |
 |
yadī | vivasvato dhiyaḥ # RV.9.99.2c; SV.2.981c. |
 |
yadīṣito | yadi vā svakāmī # TA.4.31.1a; HG.1.17.1a. |
 |
yad | ugram in maghavā viśvahāvet # RV.6.47.15b. |
 |
yad | u devī sarasvatī # RVKh.10.128.7b. See yad vā devī. |
 |
yad | eko viśvaṃ pari bhūma jāyase # AVś.13.2.3d. |
 |
yad | ejati jagati yac ca ceṣṭati nāmno (MahānU. nānyo) bhāgo yan nāmne (MahānU. yatnān me) svāhā # Tā.10.67.2; MahānU.19.2. |
 |
yad | ejatha svabhānavaḥ # RV.8.20.4d. |
 |
yad | gojid dhanajid aśvajid yat # TB.3.7.14.5b; Apś.21.4.2b; HG.1.28.1b. |
 |
yad | daṇḍena yad iṣvā # AVś.5.5.4a; AVP.6.4.3a. |
 |
yad | divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi (TāṃahānU.BDh. add svāhā) # PB.1.6.10; Tā.10.59; MahānU.18.1; BDh.4.3.6. |
 |
yad | dha krāṇā vivasvati (SV. -te) # RV.1.139.1d; SV.1.461d. |
 |
yad | dha te viśvā girayaś cid abhvāḥ # RV.1.63.1c. |
 |
yad | dha devā bhavatha viśva indre # RV.3.54.17b. |
 |
yady | aśvaṃ yadi pūruṣam # AVś.1.16.4b. See yadi gāṃ etc. |
 |
yad | vāṃ kakṣīvāṃ uta yad vyaśvaḥ # RV.8.9.10a; AVś.20.140.5a. |
 |
yad | vāco madhumat tasmai svāhā # MS.1.3.1: 30.3. See devi vāg. |
 |
yad | vā devī sarasvatī # AVś.5.25.6b. See yad u devī. |
 |
yad | vām aśvāvad īmahe # RV.7.94.9b; KS.4.15b; Kauś.5.2b. |
 |
yad | vā svadhābhir adhitiṣṭhato ratham # RV.8.10.6c. |
 |
yad | vā svarau svadhitau riptam (MS. ripram) asti # RV.1.162.9b; VS.25.32b; TS.4.6.8.4b; MS.3.16.1b: 182.14; KSA.6.4b. |
 |
yad | vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asi (TāṃahānU.BDh. add svāhā) # PB.1.6.10; Tā.10.59; MahānU.18.1; BDh.4.3.6. |
 |
yad | viśvasṛja āsata # TB.3.12.9.3d--5d. |
 |
yaṃ | te suṣāva haryaśvādriḥ # RV.7.22.1b; AVś.20.117.1b; SV.1.398b; 2.277b; TS.2.4.14.3b; PB.12.10.1b. P: yaṃ te suṣāva śś.10.5.11,13. |
 |
yaṃ | te svadāvan svadanti gūrtayaḥ # RV.8.50 (Vāl.2).5c. Cf. next. |
 |
yaṃ | te svadhāvan svadayanti dhenavaḥ # RV.8.49 (Vāl.1).5c. Cf. prec. |
 |
yaṃ | taugryo nādhitaḥ paryaṣasvajat # RV.1.182.7b. |
 |
yaṃ | trāyase dāśvāṃsam # RV.8.71.4c. |
 |
yaṃ | tvā pūrvam īḍito vadhryaśvaḥ # RV.10.69.4a. |
 |
yaṃ | tvām ayaṃ (TS.KS. tvāyaṃ) svadhitis tejamānaḥ (TS.KS. tetijānaḥ; MS. tigmatejāḥ) # RV.3.8.11c; TS.1.3.5.1c; MS.1.2.14a: 23.7; KS.3.2a; 26.3. P: yaṃ tvām ayam Mś.1.8.1.10. See ayaṃ hi tvā. |
 |
yaṃ | tvā veda pūrva ikṣvākoḥ (AVP. aikṣākaḥ) # AVś.19.39.9a; AVP.7.10.9a. |
 |
yaṃ | deva ā cit sacase svasti # RV.4.11.6d. |
 |
yaṃ | devāsa īḍyaṃ viśvavidam # RV.3.29.7c. |
 |
yaṃ | dviṣmas taṃ sacasva # AVP.7.9.6c. |
 |
yan | naḥ śālāṃ viśvabhogām imāṃ daduḥ # AVP.5.28.9a. |
 |
yan | nimruci prabudhi viśvavedasaḥ # RV.8.27.19c. |
 |
yaṃ | nirayācathās taṃ juṣasva # TS.3.1.9.4. P: yaṃ nirayācathāḥ Apś.12.23.11. |
 |
yaṃ | nu nakiḥ pṛtanāsu svarājam # RV.3.49.2a. |
 |
yan | marutaḥ sabharasaḥ svarṇaraḥ # RV.5.54.10a. |
 |
yan | markaṭaḥ śvāpado vāyaso yadi # Kauś.95.3a. |
 |
yan | mūtraṃ karoti tasmai svāhā # VS.22.8. See yan mehati. |
 |
yan | me yamaṃ vaivasvatam # PB.1.5.18a. P: yan me yamam Lś.2.10.9. See yamād ahaṃ. |
 |
yan | me rāmā śakuniḥ śvāpadaś ca # JG.2.1a. P: yan me rāmā JG.2.1. Cf. prec. |
 |
yan | mehati tasmai svāhā # TS.7.1.19.3; MS.3.12.3: 161.7; KSA.1.10. See yan mūtraṃ. |
 |
yamaḥ | paro 'varo vivasvān # AVś.18.2.32a. |
 |
yam | atra nādhīmas tasmai svāhā # TA.6.2.1. |
 |
yamanetrebhyo | devebhyo dakṣiṇāsadbhyaḥ svāhā # VS.9.35; śB.5.2.4.5. |
 |
yam | abhyacuścutad agniṣ ṭac chundhatād iha punaḥ svāhā # Kś.25.11.32. |
 |
yama | vairūpair iha mādayasva # RV.10.14.5b; AVś.18.1.59b; TS.2.6.12.6b; MS.4.14.16b: 242.14. |
 |
yam | aśvattham upatiṣṭhanta jāyavaḥ # RV.1.135.8b. |
 |
yam | aśvatthādhirohasi # AVP.1.79.1d. |
 |
yam | aśvattho adhyarukṣat # AVP.1.79.2a. |
 |
yam | aśvinā dadathuḥ śvetam aśvam # RV.1.116.6a. |
 |
yam | aśvinā sarasvatī # VS.20.68a; MS.3.11.4a: 145.3; KS.38.9a; TB.2.6.13.1a. |
 |
yamasya | dūtaḥ śvapād vidhāvasi # TA.4.29.1b. See prec. |
 |
yamasya | yau pathirakṣī śvānau # AVś.8.1.9b. |
 |
yamād | ahaṃ vaivasvatāt # RV.10.60.10a. See yan me yamaṃ. |
 |
yam | ā manuṣvat pradivo dadhidhve # RV.4.34.3b. |
 |
yamāya | tvāṅgirasvate pitṛmate (MS. tvā pitṛmate 'ṅgirasvate) svāhā # VS.38.9; MS.4.9.8: 128.11; śB.14.2.2.11; TA.4.9.2; 5.7.11. Cf. yamāyāṅgirasvate and yamāyāṅgirasvate svāhā. |
 |
yamāya | dakṣiṇātsade (KS. -sade rakṣoghne; AVP. dakṣiṇāsade rakṣoghne) svāhā # AVP.2.54.2; MS.2.6.3: 65.11; KS.15.2. Cf. yamāya savitre. |
 |
yamāya | pitṛmate svadhā namaḥ # AVś.18.4.74. P: yamāya pitṛmate Kauś.88.4. See yamāyāṅgirase. |
 |
yamāya | savitre varuṇāya bṛhaspataye duvasvate rakṣoghne svāhā # TS.1.8.7.2. Cf. yamāya dakṣiṇāt-. |
 |
yamāyāṅgirasvate | pitṛmate svāhā (ApśṃśḥGṃG. svadhā namaḥ; BDh. svadhā namaḥ svāhā) # śś.4.4.1; Apś.1.8.4; Mś.11.9.1.7; HG.2.10.7; MG.2.9.13; BDh.2.8.14.7. Cf. under yamāya tvāṅgirasvate. |
 |
yam | ichasi tam ādatsva # Kauś.37.7. |
 |
yam | erire bhṛgavo viśvavedasam # RV.1.143.4a. P: yam erire bhṛgavaḥ N.4.23. |
 |
yameṣṭam | asi (KSṃS.2.6.8, add svāhā) # TS.1.8.14.2; MS.2.6.8: 69.1; 4.4.2: 51.18; KS.15.6; TB.1.7.8.6. See ameṣṭam asi. |
 |
yamo | dyām uta sūryam # KS.40.11b. See yamo viśvam. |
 |
yamo | viśvam idaṃ jagat # TA.6.5.2b; Apś.17.21.8b. See yamo dyām. |
 |
yamo | vaivasvatān rājā # AVP.5.6.5c. |
 |
yamo | vaivasvato rājā (Aś.śś. vaivasvataḥ, omitting rājā) tasya pitaro viśas ta ima āsate yajūṃṣi (Aś.śś. yajurvedo) vedaḥ so 'yam # śB.13.4.3.6; Aś.10.7.2; śś.16.2.4--6. |
 |
yaṃ | martyaṃ pṛṣadaśvā avātha # RV.7.40.3b. |
 |
yaṃ | mātariśvā manave parāvataḥ # RV.1.128.2f. |
 |
yayā | kṛṇoti muhu kā (read muhukā) cid ṛṣvaḥ # RV.4.20.9b; KS.21.13b. |
 |
yayāti | viśvā duritā tarema # RV.8.42.3c; TS.1.2.2.2c; MS.1.2.2c: 11.2; KS.2.3c; AB.1.13.29. |
 |
yayā | rādhaḥ pinvasi viśvavāra # RV.7.5.8c. |
 |
yayā | śaśvat pibasi madhva ūrmim # RV.6.41.2b; TB.2.4.3.13b. |
 |
yayor | idaṃ viśvaṃ bhuvanam ā viveśa # TB.2.4.5.7a; śś.3.18.14a. |
 |
yayor | vāṃ viśvaṃ yad idaṃ vitiṣṭhate # AVP.4.37.1b. Cf. yayor vām idaṃ. |
 |
yayor | vāṃ viśvā bhuvanāny antaḥ # AVś.4.26.5b; AVP.4.36.4b. |
 |
yayor | vām idaṃ pradiśi yad virocate # AVś.4.28.1b. Cf. yayor vāṃ viśvaṃ. |
 |
yayor | viśvam api vratam # SV.1.361c. |
 |
yayor | viśvam idaṃ jagat # RV.8.40.4c. |
 |
yavaṃ | na paśva ā dade # RV.8.63.9c. |
 |
yavena | (AVś.7.50.7b, yavena vā) kṣudhaṃ puruhūta viśvām (AVś.7.50.7b, viśve) # RV.10.42.10b; 43.10b; 44.10b; AVś.7.50.7b; 20.17.10b; 89.10b; 94.10b. |
 |
yaśasvanto | yaśaskṛtam (KS. yaśasvinam) # TS.1.5.5.4d; KS.6.9d. See sahasvantaḥ. |
 |
yaśā | viśvasya bhūtasya # AVś.6.39.3c; 58.3c. |
 |
yaśo | jane 'sāni svāhā # TA.7.4.3; TU.1.4.3. |
 |
yaśo | yaśasvān āyur amṛtaḥ # TB.3.10.1.3. |
 |
yaś | carṣaṇipro vṛṣabhaḥ svarvit # AVś.4.24.3a; AVP.4.39.2a. |
 |
yaś | chandasām ṛṣabho viśvarūpaḥ # TA.7.4.1a; 10.6.1a; TU.1.4.1a; MahānU.7.5a. |
 |
yaḥ | (AVś. erroneously, pra) śaśvato adāśuṣo gayasya # RV.7.19.1c; AVś.20.37.1c. |
 |
yaḥ | śaśvato mahy eno dadhānān # RV.2.12.10a; AVś.20.34.10a; AVP.12.14.10a. |
 |
yaḥ | śūraiḥ svaḥ sanitā # RV.1.129.2d; KB.23.6. |
 |
yaṣṭā | devāṃ (MS. devaṃ) āyajiṣṭhaḥ svasti # RV.2.9.6b; TS.4.3.13.2b; 6.1.5b; MS.4.10.5b: 154.4; KS.21.13b. |
 |
yas | ta ānaṭ samidhā taṃ juṣasva # RV.10.122.3d. |
 |
yas | ta āhutaś carati svadhābhiḥ (AVś. -dhāvān) # RV.10.16.5b; AVś.18.2.10b; TA.6.4.2b. |
 |
yas | tā viśvāni cicyuṣe # RV.4.30.22c. |
 |
yas | tṛṣṭo nāmāsi kṛṣṇaśakuner mukhaṃ taṃ tvā svapna tathā saṃ vidma sa tvaṃ svapnāśva iva kakṣyā3m aśva iva nīnāham anāsmākaṃ devapīyuṃ piyāruṃ (badhāna) # AVś.19.57.4. See tṛṣṇāmā nāmāsi. |
 |
yas | te anu svadhām asat # RV.3.51.11a; SV.2.88a. |
 |
yas | te apsu rasaḥ praviṣṭas tena saṃpṛcyasva # JB.1.39. |
 |
yas | te aśvasanir (VSK. yas te deva somāśva-) bhakṣo yo gosanis tasya ta iṣṭayajuṣa stutastomasya śastokthasyopahūtasyopahūto (VSK. -kthasyopahūta upahūtasya) bhakṣayāmi # VS.8.12; VSK.8.7.2; śB.4.4.3.11. P: yas te aśvasaniḥ Kś.10.8.5. Cf. under apsu dhūtasya deva. |
 |
yas | te trita duḥsvapnyasya (Zehnder's edition duṣvapnyasya) bhāgaḥ # AVP.2.37.2c. |
 |
yas | te deva varuṇa gāyatrachandāḥ pāśas taṃ ta etenāvayaje (Apś. adds svāhā) # TB.1.4.2.3; Apś.19.4.9 (with ūhas). See yas te rājan varuṇa gāyatra-. |
 |
yas | te deva somāśvasanir etc. # see yas te aśvasanir etc. |
 |
yas | te deveṣu mahimā svarge (TB.Apś. suv-; AVP. svargaḥ) # AVś.19.3.3a; AVP.1.73.3a; TB.1.2.1.21a; Apś.5.13.4a. |
 |
yas | te pṛthu stanayitnur ya ṛṣvaḥ # AVś.7.11.1a. P: yas te pṛthu stanayitnuḥ Kauś.38.8; 139.8. |
 |
yas | te rātrau saṃvatsare mahimā saṃbabhūva yas te pṛthivyām agnau mahimā saṃbabhūva yas te nakṣatreṣu candramasi mahimā saṃbabhūva tasmai te mahimne prajāpataye devebhyaḥ svāhā # VS.23.4. Ps: yas te rātrau saṃvatsare mahimā saṃbabhūva śB.13.5.3.7; yas te rātrau Kś.20.7.26. |
 |
yas | te sva itaro devayānāt # RV.10.18.1b; TB.3.7.14.5b; TA.3.15.2b; 6.7.3b; Tā.10.46b; Apś.21.4.1b; HG.1.28.1b; MG.2.18.2b; N.11.7b. See under yatra no anya. |
 |
yas | te 'han saṃvatsare mahimā saṃbabhūva yas te vāyāv (VSK. vāyā) antarikṣe mahimā saṃbabhūva yas te divi sūrye mahimā saṃbabhūva tasmai te mahimne prajāpataye svāhā devebhyaḥ # VS.23.2; VSK.25.2. Ps: yas te 'han saṃvatsare mahimā saṃbabhūva śB.13.5.2.23; yas te 'han Kś.20.7.16. |
 |
yas | tvā dadāti prathamāṃ svadhānām # AVP.5.31.5b. |
 |
yas | tvā devi sarasvati # RV.6.61.5a. |
 |
yas | tvā svapantīṃ tsarati # AVś.8.6.8a. |
 |
yas | tvā svapnena tamasā # RV.10.162.6a; AVś.20.96.16a; AVP.7.11.6a; MG.2.18.2a. |
 |
yas | tvā svapne nipadyate # AVś.8.6.7a. |
 |
yas | tvā svaśvaḥ suhiraṇyo agne # RV.4.4.10a; TS.1.2.14.4a; MS.4.11.5a: 173.12; KS.6.11a; KB.8.2. P: yas tvā svaśvaḥ śś.5.7.4. |
 |
yasmāt | prāṇanti bhuvanāni viśvā # AVś.13.3.3b. |
 |
yasmād | rejante bhuvanāni viśvā # AVś.20.34.17b; AVP.12.15.8b. |
 |
yasmād | viśvaṃ prajāyate # AVś.9.3.20d. |
 |
yasmiṃ | loke svar hitam # RV.9.113.7b; ātmapraU.1b. |
 |
yasminn | aśvāsa ṛṣabhāsa ukṣaṇaḥ # RV.10.91.14a; VS.20.78a; MS.3.11.4a: 146.13; KS.38.9a; TB.1.4.2.2a; Apś.19.3.2a. P: yasminn aśvāsaḥ Kś.19.6.21. |
 |
yasminn | ājuhavur bhuvanāni viśvā # RV.10.88.9b. |
 |
yasminn | ātasthur bhuvanāni viśvā # AVś.9.9.11b,14d. See under tasminn etc. |
 |
yasminn | idaṃ viśvaṃ bhuvanam adhi śritam # TS.4.6.2.3d. See yasmin viśvāni bhu-. |
 |
yasminn | imā viśvā bhuvanāny ārpitā # AVP.1.66.2b. |
 |
yasmin | yaśo nihitaṃ viśvarūpam # N.12.38b. See tasmin yaśo. |
 |
yasmin | viśvā adhi śriyaḥ # RV.8.92.20a; AVś.20.110.2a; SV.2.73a. |
 |
yasmin | viśvāni kāvyā # RV.8.41.6a. |
 |
yasmin | viśvāni pauṃsyā # RV.1.5.9c; AVś.20.69.7c. |
 |
yasmin | viśvāni bhuvanāni (MS. viśvā bhuvanādhi) tasthuḥ # RV.7.101.4a; 10.82.6d; VS.17.30d; MS.2.10.3d: 134.15. See yasminn idaṃ vi-. |
 |
yasmin | viśvāś carṣaṇayaḥ # RV.8.2.33a. |
 |
yasmin | vedā nihitā viśvarūpāḥ # AVś.4.35.6c. |
 |
yasmai | mīyante svaravaḥ svarvide # AVś.4.24.4b; AVP.4.39.4b. |
 |
yasya | te viśvamānuṣaḥ (SV.JB. viśvam ānuṣak) # RV.8.45.42a; AVś.20.43.3a; SV.2.421a; JB.3.141a. |
 |
yasya | te viśvā āśā apsarasaḥ plīyā nāma sa na idaṃ brahma kṣatraṃ pātu # MS.2.12.2: 145.11. |
 |
yasya | te viśvā bhuvanāni ketunā # RV.10.37.9a. |
 |
yasya | te svādu sakhyam # RV.8.68.11a. |
 |
yasya | dharman svar enīḥ # RV.10.20.2c. |
 |
yasya | prasvādaso giraḥ # RV.10.33.6a. Cf. BṛhD.7.36. |
 |
yasya | viśvāni hastayoḥ # RV.1.176.3a; 6.45.8a. |
 |
yasya | vrata oṣadhīr viśvarūpāḥ # RV.5.83.5c. |
 |
yasya | śaśvat papivāṃ indra śatrūn # RV.10.112.5a. |
 |
yasya | śiro vaiśvānaraḥ # AVś.10.7.18a. |
 |
yasya | harī aśvatarau # NīlarU.25c. |
 |
yasyāṃ | yajñaṃ tanvate viśvakarmāṇaḥ # AVś.12.1.13b. |
 |
yasyāṃ | viśvam idaṃ jagat # PG.1.7.2b. See yena etc. |
 |
yasyāṃ | vaivasvato yamaḥ # śG.3.12.5a. |
 |
yasyām | idaṃ viśvaṃ bhuvanam āviveśa # VS.9.5c; 18.30c; TS.1.7.7.1c; KS.13.14c; śB.5.1.4.4. See viśvaṃ hy asyāṃ. |
 |
yasyāṃ | mīyante svaravaḥ pṛthivyām # AVś.12.1.13c. |
 |
yasyāyaṃ | viśva āryaḥ # RV.8.51 (Vāl.3).9a; SV.2.959a; VS.33.82a. P: yasyāyam VS.33.97. |
 |
yasyemā | viśvā bhuvanāni sarvā # MS.4.14.14b: 239.9; TB.3.1.1.1b. |
 |
yasyeme | lokāḥ svadhayā samaktāḥ # AVP.6.22.11b. |
 |
yaḥ | sahasraṃ śatāśvam # RV.10.62.8c. |
 |
yaḥ | suhotā svadhvaraḥ # RV.8.103.12c; SV.1.110c. |
 |
yaḥ | somakāmo haryaśva āsuteḥ (AVP. āsu) # AVś.20.34.17a; AVP.12.15.8a. |
 |
yā | atra pitaraḥ svadhā yuṣmākaṃ sā # śś.4.5.1. |
 |
yā | ākhyātā yāś cānākhyātā devasenā (HG. yā ākhyātā devasenā yāś cānākhyātā) upa spṛśata devasenābhya (HG. tābhyaḥ) svāhā # ApMB.2.18.41 (ApG.7.20.5); HG.2.9.4. |
 |
yā | ātasthatur bhuvanāni viśvā # MS.4.12.6b: 194.11. See yāv etc. |
 |
yā | idaṃ viśvaṃ bhuvanaṃ vyānaśuḥ # Apś.4.4.4b. |
 |
yā | indra prasvas tvā # RV.8.6.20a. |
 |
yāḥ | kṛtyāḥ svayaṃkṛtāḥ # AVś.8.5.9c. |
 |
yāḥ | prācīḥ saṃbhavanty āpa uttarataś ca yā adbhir viśvasya bhuvanasya dhartrībhir antar anyaṃ pitur dadhe svadhā namaḥ # HG.2.10.7. |
 |
yāṃ | rakṣanty asvapnā viśvadānīm # AVś.12.1.7a; MS.4.14.11a: 233.12. |
 |
yāṃ | viśvakarmā nijaghāna methim # AVP.2.72.3a. |
 |
yā | cakartha sendra viśvāsy ukthyaḥ # RV.2.13.11d. |
 |
yā | cin nu vajrin kṛṇavo dadhṛṣvān # RV.5.29.14c. |
 |
yāṃ | cakrur iṣvāyudhe # AVś.5.31.7b. |
 |
yā | ta indra pavamāne svarvidi # AVś.17.1.13c. |
 |
yā | ta iṣur yuvā nāma tasyai te vidhema tayā naḥ pāhi tasyai te svāhā # KS.40.3. See prec. |
 |
yāti | śubhrā viśvapiśā rathena # RV.7.75.6c. |
 |
yātudhānajambhanam | asi svāhā # AVP.2.46.2. |
 |
yā | te agne paśuṣu pavamānā priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasi tāṃ ta etenāvāyaje svāhā # Apś.5.16.4. Cf. prec. |
 |
yā | te agne 'psu pāvakā priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasi tāṃ ta etenāvayaje svāhā # Apś.5.16.4. Cf. prec. but one. |
 |
yā | te agne yogavatī priyā tanūḥ svarśokhārādvākhāta tayeda pātram ārohati tasmai te namaḥ svāhā # Mś.8.23.21 (corrupt: read svarṣukhadvārākhyātā tayedaṃ pātram āroha ?). |
 |
yā | te agne rudriyā tanūs tayā naḥ pāhi tasyās (MS.KS. tasyai) te svāhā # TS.1.2.11.2; MS.1.2.7: 17.6; KS.2.8. P: yā te agne rudriyā tanūḥ TS.6.2.2.7; KS.24.9; MS.3.7.10: 91.7; Apś.11.2.4; Mś.2.2.1.46. |
 |
yā | te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasi tāṃ ta etenāvayaje svāhā # Apś.5.16.4. Cf. prec. |
 |
yā | te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tāṃ ta etad avayaje tasyai svāhā # KA.3.174. See under gharma yā te divi śug yā gāyatre. |
 |
yā | te gharma divyā śug yā gāyatryāṃ havirdhāne sā ta āpyāyatāṃ niṣṭyāyatāṃ tasyai te svāhā # VS.38.18; śB.14.3.1.4. P: yā te gharma divyā śuk Kś.26.7.4. See under gharma yā te divi śug yā gāyatre. |
 |
yā | te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tāṃ ta etenāvayaje tasyai svāhā # KA.3.176. See under gharma yā te pṛthivyāṃ śug yā jāgate. |
 |
yā | te gharma pṛthivyāṃ śug yā jagatyāṃ sadasyā sā ta āpyāyatāṃ niṣṭyāyatāṃ tasyai te svāhā # VS.38.18; śB.14.3.1.8. See under gharma yā te pṛthivyāṃ śug yā jāgate. |
 |
yā | te gharmāntarikṣe śug yā triṣṭubhy āgnīdhre sā ta āpyāyatāṃ niṣṭyāyatāṃ tasyai te svāhā # VS.38.18; śB.14.3.1.6. See under gharma yā te 'ntarikṣe śug yā traiṣṭubhe. |
 |
yā | te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tāṃ ta etad avayaje tasyai svāhā # KA.3.175. See under gharma yā te 'ntarikṣe śug yā traiṣṭubhe. |
 |
yā | te patighny alakṣmī devaraghnī jāraghnīṃ taṃ karomy asau svāhā # śG.1.16.4. See under prec. but one. |
 |
yātra | pitaraḥ svadhā tayā yūyaṃ mādayadhvam # Mś.1.1.2.23. See next. |
 |
yātra | pitaras svadhā yatra yūyaṃ stha sā yuṣmāsu tayā yūyaṃ yathābhāgaṃ mādayadhvam # KS.9.6. See prec. |
 |
yā | dakṣiṇataḥ yā paścāt yottarataḥ yopariṣṭād vidyud āpatat taṃ ta etenāvayaje svāhā # TA.4.14.1. |
 |
yā | devānām asi svasā # RV.2.32.6b; AVś.7.46.1b; VS.34.10b; TS.3.1.11.3b; MS.4.12.6b: 195.4; KS.13.16b; N.11.32b. |
 |
yā | devy asīṣṭaka āyurdā upaśīvarī sā mām upaśeṣva jāyeva patim it sadā # KS.39.9; Apś.17.5.16. Quasi-metrical. See next. |
 |
yā | devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim # MS.2.13.16: 164.10. P: yā devy asīṣṭaka āyurdāḥ Mś.6.2.3.4. Fragment: upaśīvarī Mś.6.2.3.4. See prec. |
 |
yā | devy asīṣṭake kumāry upaśīvarī sā mopaśeṣva jāyeva sadam it patim # MS.2.13.16: 164.7. P: yā devy asīṣṭake kumāry upaśīvarī Mś.6.2.3.4. |
 |
yā | devy asīṣṭake prapharvy upaśīvarī sā mopaśeṣva jāyeva sadam it patim # MS.2.13.16: 164.8. |
 |
yā | devy asīṣṭake prāṇadā vyānadā apānadāś (Apś. prāṇadā apānadā vyānadāś) cakṣurdāḥ (Apś. -dā) śrotradā vāgdā ātmadāḥ pṛthividā antarikṣadā dyaurdāḥ (Apś. -dā) svardāḥ kumārīdāḥ prapharvīdāḥ (Apś. -vidāḥ) prathamaupaśadā yuvatidā upaśīvarī sā mām upaśeṣva jāyeva patim it sadā # KS.39.9; Apś.17.5.16. |
 |
yā | devy asīṣṭake yuvatir upaśīvarī sā mopaśeṣva jāyeva sadam it patim # MS.2.13.16: 164.9. |
 |
yā | nu dadhṛṣvān kṛṇavai manīṣā # RV.1.165.10b; MS.4.11.3b: 169.10; KS.9.18b. |
 |
yā | nu svasārā kṛṇavanta yonau # RV.1.178.2b. |
 |
yāṃ | tvā viśvasya bhūtasya (MG. adds bhavyasya) # PG.1.7.2c; MG.1.10.15c; VārG.14.13c. See tāṃ tvā etc. |
 |
yā | purastād vidyud āpatat tāṃ ta etenāvayaje svāhā # TA.4.14.1. P: yā purastād vidyud āpatat Apś.15.17.2. |
 |
yābhir | idaṃ jīvati viśvam ejat # AVP.14.2.5c. |
 |
yābhir | dhenum asvaṃ pinvatho narā # RV.1.112.3c. |
 |
yābhir | viveṣo haryaśva dhībhiḥ # RV.7.37.5b. |
 |
yābhir | vyaśvam uta pṛthim āvatam # RV.1.112.15c. |
 |
yābhyāṃ | jitam asurāṇāṃ svar yat (SV. asurāṇāṃ saho mahat) # AVś.19.13.1d; AVP.7.4.1d; SV.2.1219d. |
 |
yābhyām | ajayan svar agra eva # AVś.7.110.2a. See yābhyāṃ svar. |
 |
yābhyām | idaṃ viśvam ejat sameti # MS.2.3.8c: 36.15; TB.2.6.3.5c. See tābhyām etc. |
 |
yā | madhyamā viśvakarmann utemā # RV.10.81.5b; VS.17.21b; TS.4.6.2.5b; MS.2.10.2b: 133.10; KS.18.2b. |
 |
yām | anvaichad dhaviṣā viśvakarmā # AVś.12.1.60a. |
 |
yām | airayaṃś (TS. -yañ) candramasi svadhābhiḥ # VS.1.28c; TS.1.1.9.3c; śB.1.2.5.19. See tām etc. |
 |
yā | rākā yā sarasvatī # RV.2.32.8b. |
 |
yāvat | parasvataḥ pasaḥ # AVś.6.72.2c. |
 |
yāvadaṅgīnaṃ | pārasvatam # AVś.6.72.3a. P: yāvadaṅgīnam Kauś.40.17. |
 |
yāvad | aśvasya vājinaḥ # AVś.6.72.3c. |
 |
yāvad | idaṃ bhuvanaṃ viśvam asti # RV.1.108.2a. |
 |
yāv | ātasthatur bhuvanāni viśvā (TB. bhuvanasya madhye) # AVś.7.110.2b; TB.2.4.5.7b. See yā etc. |
 |
yā | viśvato yujyate yā ca sarvataḥ # AVś.10.8.10b. |
 |
yā | viśvasya śucikṛto ayātoḥ # AVP.6.3.12c. |
 |
yā | viśvāvasuṃ gandharvaṃ sacadhve (KA.1.101Eb, sasadhre) # AVś.2.2.4b; AVP.1.7.4b; KA.1.101Eb; 2.101E. |
 |
yā | viśvāsāṃ janitārā matīnām # RV.6.69.2a; Aś.6.7.6. |
 |
yā | vaiśvadevīr iṣavo yā vasūnām # AVP.2.36.1a. |
 |
yā | śardhāya mārutāya svabhānave # RV.6.48.12a. |
 |
yā | śaśvantam ācakhādāvasaṃ paṇim # RV.6.61.1c; MS.4.14.7c: 226.5; KS.4.16c. |
 |
yāś | ca māyā māyināṃ viśvaminva # RV.3.20.3c; TS.3.1.11.6c; MS.2.13.11c: 162.4. |
 |
yāś | ca vāte viṣvagvāte # AVP.2.36.5a. |
 |
yā | saṃskṛtiḥ prathamā viśvakarmā # KS.4.4a. |
 |
yāsad | viśvaṃ ny atriṇam # RV.6.16.28b; VS.17.16b; MS.2.10.2b: 132.16. See yaṃsad etc. |
 |
yā | sarasvatī viśobhagīnā tasyāṃ me rāsva tasyās te bhaktivāno bhūyāsma # Apś.4.13.7. See the two after next. |
 |
yā | sarasvatī viśobhagīnā tasyai svāhā # Apś.3.10.2. See next but three. |
 |
yā | sarasvatī veśabhaginī tasyā no rāsva tasyās te bhaktivāno bhūyāsma # KS.5.4. See prec. but one, and next. |
 |
yā | sarasvatī veśabhagīnā tasyās te bhaktivāno bhūyāsma # MS.1.4.3: 51.8. P: yā sarasvatī veśabhagīnā Mś.1.4.3.3. See prec., and prec. but two. |
 |
yā | sarasvatī veśabhagīnā tasyai svāhā # Apś.3.10.2. |
 |
yā | sarasvatī veśayamanī tasyai svāhā # MS.1.4.3: 51.7. P: yā sarasvatī veśayamanī MS.1.4.8: 56.14; Mś.1.3.5.12. See prec. but three. |
 |
yā | sarasvatī vaiśambhalyā (Apś. -balyā, with variants) tasyāṃ me rāsva tasyās te bhakṣīya tasyās te bhūyiṣṭhabhājo bhūyāsma # TB.2.5.8.6,7; Apś.4.14.4. |
 |
yāsāṃ | somo viśvā rūpāṇi veda # RV.10.169.3b; TS.7.4.17.1b; KSA.4.6b. |
 |
yāsām | indra udājata vasu nāma rūpaṃ paśūnām uṣasaṃ dhāma paśyamānas tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ svāhā # MS.4.2.11: 34.6. P: yāsām indra udājata Mś.9.5.6.19. |
 |
yāsāṃ | prajāpatir udājatāyur nāma rūpaṃ paśūnām aparāhṇaṃ dhāma paśyamānas tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ svāhā # MS.4.2.11: 34.12. |
 |
yāsāṃ | bṛhaspatir udājateḍā nāma rūpaṃ paśūnāṃ saṃgavaṃ dhāma paśyamānas tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ svāhā # MS.4.2.11: 34.8. |
 |
yāsāṃ | maruta udājanta jyotir nāma rūpaṃ paśūnāṃ madhyaṃdinaṃ dhāma paśyamānās tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ svāhā # MS.4.2.11: 34.10. |
 |
yā | supāṇiḥ svaṅguriḥ # TS.3.1.11.4a; MS.4.12.6a: 195.6. P: yā supāṇiḥ TS.3.3.11.5; MS.4.13.10: 213.12. See next. |
 |
yā | subāhuḥ svaṅguriḥ # RV.2.32.7a; AVś.7.46.2a; KS.13.16a. P: yā subāhuḥ śś.1.15.4. See prec. |
 |
yās | te tanūs tiraścīnā nirdahantīḥ śvasantīḥ # Kauś.131.2b. |
 |
yās | te viśvāḥ samidhaḥ santy agne # TS.3.5.5.3a; Apś.13.10.2. |
 |
yāsyāṃ | patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīm asyai tāṃ kṛṇomi svāhā # ApMB.1.10.3--6. See under yā te patighnī tanūḥ. |
 |
yāsyai | gṛhaghnī tanūs tām asyai nāśaya (JG. tām asyā apajahi) svāhā # PG.1.11.2; JG.1.22. |
 |
yāsyai | ghorā tanūs tām ito nāśaya svāhā # HG.1.24.1. |
 |
yāsyai | ninditā tanūs tām ito nāśaya svāhā # HG.1.24.1. |
 |
yāsyai | patighnī tanūs tām asyai (HG. ito) nāśaya (JG. tām asyā apajahi) svāhā # PG.1.11.2; HG.1.24.1; JG.1.22. See yāsyāḥ etc. |
 |
yāsyai | paśughnī tanūs tām asyai nāśaya (JG. tām asyā apajahi) svāhā # PG.1.11.2; JG.1.22. See yāsyā apaśavyā. |
 |
yāsyai | prajāghnī tanūs tām asyai nāśaya (JG. tām asyā apajahi) svāhā # PG.1.11.2; JG.1.22. See yāsyā aputryā. |
 |
yāsyai | yaśoghnī tanūs tām asyai nāśaya (JG. tām asyā apahata) svāhā # PG.1.11.2; JG.1.22. |
 |
yāḥ | suprītāḥ suhutā yat svāhā # VS.7.15d; śB.4.2.1.33. See yat subhṛtaṃ. |
 |
yāḥ | suṣvayanta sudughāḥ sudhārāḥ # RV.7.36.6c. |
 |
yukṣvā | madacyutā harī # RV.1.81.3c; AVś.20.56.3c. See yuṅkṣvā etc. |
 |
yukṣvā | hi keśinā harī # RV.1.10.3a; VS.8.34a; śB.4.5.3.10a. P: yukṣvā hi Kś.12.5.2. See yuṅkṣvā etc. |
 |
yukṣvā | hi devahūtamān # RV.8.75.1a; VS.13.37a; 33.4a; TS.2.6.11.1a; 4.2.9.5a; 5.5.3.1,2; KS.7.17a; 22.5a,6; MS.2.7.17a: 101.10; 4.11.6: 174.12; AB.5.1.4; KB.22.3; śB.7.5.1.33; śś.10.4.2; Apś.16.26.13; 17.10.11; 19.25.10; Mś.5.1.7.47. P: yukṣvā hi Aś.4.13.7; 7.10.4. |
 |
yukṣvā | hi vājinīvati # RV.1.92.15a. See yuṅkṣvā etc. |
 |
yukṣvā | hi vṛtrahantama # RV.8.3.17a; śś.18.8.11. See yuṅkṣvā etc. |
 |
yuṅkṣvā | madacyutā harī # SV.1.414c. See yukṣvā etc. |
 |
yuṅkṣvā | hi keśinā harī # SV.2.696a. See yukṣvā etc. |
 |
yuṅkṣvā | hi vājinīvati # SV.2.1083a. See yukṣvā etc. |
 |
yuṅkṣvā | hi vṛtrahantama # SV.1.301a. See yukṣvā etc. |
 |
yuṅgdhvaṃ | hy aruṣī rathe # RV.5.56.6a. Cf. yukṣvā etc. |
 |
yujā | karmāṇi janayan viśvaujāḥ # RV.10.55.8a. |
 |
yujāno | aśvā vātasya dhunī # RV.10.22.4a. |
 |
yuje | aśvāṃ ayukṣata # RV.8.41.6e. |
 |
yujo | vājāya ghṛṣvaye # RV.4.32.6c. |
 |
yuñjantu | tvā maruto viśvavedasaḥ # AVś.3.3.1c; 6.92.1c; VS.9.8c; śB.5.1.4.9. |
 |
yudhmasya | te vṛṣabhasya svarājaḥ # RV.3.46.1a; MS.4.14.14a: 238.7; AB.5.5.2; KB.22.8; śś.18.19.6. P: yudhmasya te Aś.7.11.28; 8.12.22; śś.10.5.20; 12.3.7. |
 |
yudhvā | sañ chaśvaj jigetha # RV.9.66.16c. |
 |
yuyota | viṣvag rapas tanūnām # RV.7.34.13b. |
 |
yuvaṃ | śvetaṃ pedave 'śvināśvam # RV.10.39.10a. |
 |
yuvaṃ | sūryaṃ vividathur yuvaṃ svaḥ # RV.6.72.1c. |
 |
yuvaṃ | hi vasva ubhayasya rājathaḥ # RV.7.83.5c. |
 |
yuvaṃ | hi sthaḥ svarpatī (SV.JB.PB. svaḥpatī) # RV.9.19.2a; SV.2.351a; JB.1.94; 2.96; PB.6.10.14. |
 |
yuvā | pitā svapā rudra eṣām # RV.5.60.5c. |
 |
yuvābhyāṃ | viśvāḥ pṛtanā jayema # RV.2.40.5d; MS.4.14.1d: 215.8; TB.2.8.1.6d. |
 |
yuvo | rajāṃsi suyamāso aśvāḥ # RV.1.180.1a. P: yuvo rajāṃsi Aś.4.15.2; śś.6.6.6. Cf. BṛhD.4.61. |
 |
yuvor | viśvā adhi śriyaḥ # RV.1.139.3d. |
 |
yūtheva | paśvaḥ paśupā damūnāḥ # RV.6.19.3c. Cf. irya iva paśubhir. |
 |
yūyaṃ | viśvaṃ pari pātha # RV.10.126.4a; AVP.5.39.7a. |
 |
yūyaṃ | hi devīr ṛtayugbhir aśvaiḥ # RV.4.51.5a. |
 |
yūyaṃ | pāta svastibhiḥ sadā naḥ # RV.7.1.20d,25d; 3.10d; 7.7d,8d; 9.6d; 11.5d; 12.3d; 13.3d; 14.3d; 19.11d; 20.10d; 21.10d; 22.9d; 23.6d; 24.6d; 25.6d; 26.5d; 27.5d; 28.5d; 29.5d; 30.5d; 34.25d; 35.15d; 36.9d; 37.8d; 39.7d; 40.6d; 41.7d; 42.6d; 43.5d; 45.4d; 46.4d; 47.4d; 48.4d; 51.3d; 53.3d; 54.3d; 56.25d; 57.7d; 58.6d; 60.12d; 61.7d; 62.6d; 63.6d; 64.5d; 65.5d; 67.10d; 68.9d; 69.8d; 70.7d; 71.6d; 72.5d; 73.5d; 75.8d; 76.7d; 77.6d; 78.5d; 79.5d; 80.3d; 84.5d; 85.5d; 86.8d; 87.7d; 88.7d; 90.7d; 91.7d; 92.5d; 93.8d; 95.6d; 97.10d; 98.7d; 99.7d; 100.7d; 101.6d; 9.90.6d; 97.3d,6d; 10.65.15d; 66.15d; 122.8d; AVś.3.16.7d; 19.11.5d; 20.12.6d; 17.12d; 37.11d; 87.7d; AVP.4.31.7d; 12.17.5d; SV.2.656d,751d,977d; VS.20.54d; 27.28d; 34.40d; TS.1.5.11.2d; 2.2.12.5d; 3.4.10.1d; MS.4.14.2d: 217.6; 4.14.7d: 226.8; 4.14.12d: 235.12; KS.6.10d; 8.16d; GB.2.4.2; JB.3.243; TB.2.5.6.4d; 8.5d; 8.1.2d; 4.1d; 9.9d; 3.5.2.3d; 6.1.3d; Apś.13.18.1d; 22.7.11d; Mś.2.5.4.12d; PG.3.4.7d; ApMB.1.14.7d; 2.15.19d; MG.2.11.19d; JG.1.11d. |
 |
yūyaṃ | mahaḥ saṃvaraṇasya vasvaḥ # RV.10.77.6b. |
 |
ye | agniṣvāttā ye 'nagniṣvāttāḥ (VS. anagni-) # VS.19.60a; TB.2.6.16.1a; Apś.8.15.17a. See prec. |
 |
ye | añjiṣu ye vāśīṣu svabhānavaḥ # RV.5.53.4a. |
 |
ye | adrogham anuṣvadham # RV.5.52.1c. |
 |
ye | aśvadā uta vā santi godāḥ # RV.5.42.8c. |
 |
ye | aśvadāḥ saha te sūryeṇa # RV.10.107.2b. |
 |
ye | ke ca viśvarūpāḥ # AVś.5.23.5c; AVP.7.2.5c. |