 |
ajījanat | suvitāya śravāṃsi RV.7.79.3b. |
 |
prabodhayantī | suvitāya devī RV.4.14.3c. |
 |
agnir | vāmaṃ suvitaṃ vasyo acha # RV.1.141.12d. |
 |
agniḥ | sudakṣaḥ suvitāya navyase # RV.5.11.1b; SV.2.257b; VS.15.27b; TS.4.4.4.2b; MS.2.13.7b: 156.2; KS.39.14b; JB.3.62 (in fragments). |
 |
abhy | ānaśma suvitasya śūṣam # RV.10.31.3c. |
 |
asad | it sa suvitāya prayasvān # RV.7.85.4d. |
 |
ā | girvaṇaḥ suvitāya pra yāhi # RV.6.32.4d. |
 |
ā | naḥ kṛṇuṣva suvitāya rodasī # RV.2.2.6c. |
 |
ā | navyase suvitāya # RV.8.7.33b. |
 |
ā | no bhara suvitaṃ yasya cākan (SV. konā) # RV.10.148.1c; SV.1.316c. |
 |
ā | no vavṛtyāḥ suvitāya deva # RV.1.173.13c. |
 |
ā | yajñiye suvitāya śrayetām # RV.7.2.6d. |
 |
ā | vo 'rvācaḥ suvitāya rodasyoḥ # RV.1.168.1c. |
 |
indrā | yāhi suvitāya mahe naḥ # RV.6.40.3d. |
 |
iṣas | patiḥ suvitaṃ gātum agniḥ # RV.4.55.4b. |
 |
evā | pavasva suvitāya navyase # RV.9.82.5c. |
 |
kṣudho | 'pahatyai suvitaṃ no astu # TB.1.2.1.3b; Apś.5.1.7b. |
 |
giro | juṣāṇā suvitāya yātam # RV.1.118.10d. |
 |
cakṣāṇā | yatra suvitāya devāḥ # RV.10.74.2c. |
 |
te | na ā vakṣan suvitāya varṇam # RV.1.104.2d. |
 |
tvaṣṭā | no gnābhiḥ suvitāya jinvatu # RV.10.66.3d. |
 |
patho | radantī suvitāya devī # RV.5.80.3c. |
 |
parco | yathā naḥ suvitasya bhūreḥ # RV.7.100.2c. |
 |
punar | asmabhyaṃ suvitāya deva # RV.1.189.3c; MS.4.14.3c: 218.10; TB.2.8.2.4c. |
 |
pṛthivyās | tvā dharmaṇā vayam anu parikramāma (TA. anu kramāma; KA. anukrāmāma) suvitāya navyase # MS.4.9.10: 131.5; TA.4.11.2; KA.3.178. Quasi metrical. |
 |
pra | ṇaḥ pūrvasmai suvitāya vocata # RV.8.27.10c. |
 |
prati | dyumantaṃ suvitāya bhūṣati # RV.10.40.1b. |
 |
prati | dravantī suvitāya gamyāḥ # RV.5.41.18d. |
 |
pra | yad bharadhve suvitāya dāvane # RV.5.59.4d. |
 |
pra | vaḥ (RV. va) spaḍ (śś. spal) akran suvitāya dāvane # RV.5.59.1a; KB.21.3. P: pra vaḥ spal akran śś.11.8.7. |
 |
marutaḥ | kva suvitā # RV.1.38.3b. |
 |
mahī | trāyetāṃ suvitāya mātarā # RV.10.35.3b. |
 |
mahe | no adya suvitāya bodhi # RV.7.75.2a. |
 |
mahe | ṣu naḥ suvitāya pra bhūtam # RV.3.54.3b. |
 |
maho | no agne suvitasya vidvān # RV.7.1.24a. |
 |
mārḍīkam | īṭṭe suvitaṃ ca navyam # RV.7.91.2d. |
 |
yajñasya | pathā suvitā nayantīḥ # TS.1.4.43.2; 6.6.1.3. |