Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
2 results for sumata
Devanagari
BrahmiEXPERIMENTAL
सुमतm. Name of a man gaRa naḍādi-. View this entry on the original dictionary page scan.
वासुमतmfn. containing the word vasu-mat- gaRa vimuktādi-. View this entry on the original dictionary page scan.
Bloomfield Vedic
Concordance
0 results0 results29 results
asāma sumatau yajñiyasya TA.1.31.2c.
bhagasya sumatāv asat AVś.14.2.15d,21d. See iyaṃ bhagasya.
abhūn mama (KS. nu naḥ) sumatau viśvavedāḥ # TS.4.3.11.4a; KS.39.10a; PG.3.3.5a. See bhūyāsma te.
asya piba kṣumataḥ prasthitasya # RV.10.116.2a.
ā te bhadrāyāṃ sumatau yatema # RV.6.1.10d; MS.4.13.6d: 207.10; KS.18.20d; TB.3.6.10.4d.
ā na upa vasumatā rathena # RV.1.118.10c.
ābhūṣantas te (TB. tvā) sumatau navāyām # RV.10.160.5c; AVś.20.96.5c; TB.2.5.8.12c.
iyaṃ bhagasya sumatāv asat # ApMB.1.8.1d. See bhagasya sumatāv.
iṣṭeḥ putraṃ vasumatā rathena # RV.1.125.3b.
upayāti vasumatā rathena # RV.4.4.10b; TS.1.2.14.4b; MS.4.11.5b: 173.12; KS.6.11b.
upahave 'sya sumatau syāma # TB.3.12.3.4d.
ko vāṃ dāśat sumataye cid asyai # RV.1.158.2a.
tasya vayaṃ sumatau yajñiyasya # RV.3.1.21c; 59.4c; 6.47.13a; 10.131.7a; AVś.7.92.1c; 20.125.7a; VS.20.52a; TS.1.7.13.5a; MS.4.12.5a: 191.6; 4.14.12c: 235.10; KS.8.16a; TB.2.8.4.1c; 7.5c. P: tasya vayam KS.17.18; Mś.5.2.4.43. See teṣāṃ vayaṃ sumatau, and tvayā vayaṃ sumatau.
tasyās te devi sumatau syāma # AVś.7.20.6c.
tāsāṃ vo 'śīya (JG. vo bhukṣiṣīya) sumatau mā dhatta # śG.2.6.1; JG.1.12.
teṣāṃ vayaṃ sumatau yajñiyānām # RV.10.14.6c; AVś.6.55.3c; 18.1.58c; VS.19.50c; TS.2.6.12.6c; 5.7.2.4c; KS.13.15c (bis); Mś.1.6.4.21c; SMB.2.1.12c; PG.3.2.2d; N.11.19c. See under tasya vayaṃ sumatau.
tvayā vayaṃ sumatau yajñiyānām # JG.2.3c. See under tasya vayaṃ sumatau.
na ta indra sumatayo na rāyaḥ # RV.7.18.20a.
bhūyāma te sumatau vājino vayam # RV.8.3.2a; SV.2.772a. Cf. bhūyāsma etc.
bhūyāsam asya sumatau yathā yūyam # TS.4.3.11.3c,4c; KS.39.10c (bis); PG.3.3.5c (bis).
bhūyāsma te sumatau viśvavedaḥ # MS.2.13.10a: 161.1. See abhūn mama, and cf. bhūyāma etc.
maho yantaḥ sumataye cakānāḥ # RV.6.29.1b.
riṣāma sumatau te syāma # AVś.13.2.37d.
mṛḍīke asya sumatau syāma # RV.8.48.12d.
yajñaḥ praty u ṣṭhāt sumatau matīnām # Mś.1.7.3.42a. See yajña pratitiṣṭha, and cf. prec.
yajña pratitiṣṭha sumatau suśevāḥ # TB.2.5.8.12a; Apś.7.6.7a. See yajñaḥ praty u.
yathā naḥ paśumataḥ karat # TS.1.8.6.2e; Lś.5.3.5e.
yasya devasya sumatau # AVP.1.103.3a.
yās te rāke sumatayaḥ supeśasaḥ # RV.2.32.5a; AVś.7.48.2a; TS.3.3.11.5a; MS.4.12.6a: 195.2; KS.13.16a; SMB.1.5.4a; ApMB.2.11.11a (ApG.6.14.3). Ps: yās te rāke sumatayaḥ GG.2.7.8; yās te rāke MS.4.13.10: 213.12; śś.1.15.4; HG.2.1.3.
Parse Time: 1.594s Search Word: sumata Input Encoding: Devanagari IAST: sumata