| Full Root | Marker | Sense | Class | Sutra |
√ṣṭyai | ṣṭyai | śabdasaṅghātayoḥ | 1 | 639 | |
√styai | styai | śabdasaṅghātayoḥ | 1 | 639 |
Root Word | IAST | Meaning | Monier Williams Page | Class |
---|---|---|---|---|
√स्त्यै | styai | sounding, echoing / śabda | 1052/2 | Cl.1 |
√स्त्यै | styai | collecting into a heap / saṅghāta | 1130/1 | Cl.1 |
![]() | |
styai | स्त्यै 1 U. (स्त्यायति-ते) 1 To be collected into a heap or mass. -2 To spread about, be diffused; शिशिरकटु- कषायः स्त्यायते सल्लकीनाम् Māl.9.6; U.2.21; Mv.5.41. -3 Sound, echo. |
![]() | |
agne | 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai, pāhi duriṣṭyai, pāhi duradmanyai, pāhi duścaritāt # TS.1.1.13.3. P: agne 'dabdhāyo 'śītatano TB.3.3.9.9; Apś.3.10.1. See next two, and cf. adabdhāyo 'śītatano. |
![]() | |
agne | 'dabdhāyo 'śītama pāhi mā didyoḥ, pāhi prasityai, pāhi duriṣṭyai, pāhi duradmanyai # VS.2.20; śB.1.9.2.20. P: agne 'dabdhāyo Kś.3.7.17. See under prec. |
![]() | |
apāṃ | yo madhyato (KS. madhye) rasas tam aham asmā (KS. asmā amuṣmā) āmuṣyāyaṇāya puṣṭyai (KS. prajāyai) prajananāya (KS. puṣṭyai) gṛhṇāmi # KS.36.15; TB.2.7.7.7. |
![]() | |
āsanyān | mā mantrāt pāhi (Mś. pāhi purā) kasyāś cid abhiśastyāḥ (Aś. abhiśastyai svāhā) # TS.3.1.7.1; Aś.4.13.1; Apś.12.3.9; Mś.2.3.1.2. |
![]() | |
indrasya | bāhur asi dakṣiṇo viśvasyāriṣṭyai (KS. dakṣiṇo yajamānasya paridhiḥ) # VS.2.3; KS.1.11; śB.1.3.4.3. |
![]() | |
iyaṃ | teṣām avayā duriṣṭyai # TS.3.2.8.3c. See yā teṣām etc. |
![]() | |
iryeva | puṣṭyai kiraṇeva bhujyai # RV.10.106.4c. |
![]() | |
ekān | na ṣaṣṭyai svāhā # TS.7.2.11.1; 12.1; 14.1. See ekonaṣa-. |
![]() | |
oṃ | bhuvaḥ śaṃ puṣṭyai tvā gṛhṇe puṣṭaye # Kauś.3.12. |
![]() | |
gandharvas | tvā viśvāvasuḥ pari dadhātu viśvasyāriṣṭyai # VS.2.3; śB.1.3.4.2. P: gandharvaḥ Kś.2.8.1. See gandharvo 'si viśvā-. |
![]() | |
garbhaṃ | dadhāthāṃ te vām ahaṃ dade # TB.1.2.1.14; Apś.5.8.8. See reto dhattaṃ puṣṭyai. |
![]() | |
niṣkṛtir | duriṣṭyai svāhā # KS.5.4; Kauś.5.13. |
![]() | |
pāhi | duriṣṭyai (KS. -ṣṭyāḥ) # VS.2.20; TS.1.1.13.3; KS.1.12; śB.1.9.2.20; TB.3.3.9.9. |
![]() | |
prajāpateṣ | ṭvā grahaṃ gṛhṇāmi mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāya # Kauś.74.18. |
![]() | |
prajāyai | tvā puṣṭyai bhakṣayāmi # śś.7.5.14. |
![]() | |
prācīm | avācīm avayann ariṣṭyai # TA.6.12.1d. See prākto apācīm. |
![]() | |
bhiṣajau | sviṣṭyai svāhā # KS.5.4. Cf. bheṣajaṃ sviṣṭyai. |
![]() | |
bheṣajaṃ | sviṣṭyai svāhā # Kauś.5.13. See bheṣajaṃ dur-, and cf. bhiṣajau sviṣṭyai. |
![]() | |
bheṣajaṃ | duriṣṭyai svāhā # TB.3.7.11.3; Apś.3.11.2. See bheṣajaṃ sviṣṭyai. |
![]() | |
mahyaṃ | tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāya # JB.1.84. |
![]() | |
mitrāvaruṇayos | tvā praśāstroḥ praśiṣā prayachāmi (śś. adds yajñasyāriṣṭyai) # śś.5.15.8; Kś.6.4.4; Apś.10.27.2. Cf. next but one. |
![]() | |
mitrāvaruṇau | tvottarataḥ (KS. tvā) paridhattām (TS.KS. add dhruveṇa dharmaṇā; VS.śB. add dhruveṇa dharmaṇā viśvasyāriṣṭyai) # VS.2.3; TS.1.1.11.2; MS.1.1.12: 7.12; KS.1.11; śB.1.3.4.4; TB.3.3.6.9. P: mitrāvaruṇau tvā Mś.1.2.6.8. |
![]() | |
yasyām | u kāmā bahavo niviṣṭyai # PG.1.4.16d. |
|