Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Root Search
styai has 2 results
        Root Word (Pāṇini Dhātupāṭha:)Full Root MarkerSenseClassSutra
√ṣṭyaiṣṭyaiśabdasaṅghātayoḥ1639
√styaistyaiśabdasaṅghātayoḥ1639
 
 
styai has 2 results
Root WordIAST MeaningMonier Williams PageClass
√स्त्यैstyaisounding, echoing / śabda1052/2Cl.1
√स्त्यैstyaicollecting into a heap / saṅghāta1130/1Cl.1
Monier-Williams Search
2 results for styai
Devanagari
BrahmiEXPERIMENTAL
styai cl.1 P. styāyati-, to be collected into a heap or mass ; to spread about ; to sound ; cl.1 A1. styāyate- (pr. p. styāna- q.v; ind.p. -styāya-;See ni-ṣṭyai-), to stiffen, grow dense, increase View this entry on the original dictionary page scan.
styainam. a thief, robber View this entry on the original dictionary page scan.
Apte Search
1 result
styai स्त्यै 1 U. (स्त्यायति-ते) 1 To be collected into a heap or mass. -2 To spread about, be diffused; शिशिरकटु- कषायः स्त्यायते सल्लकीनाम् Māl.9.6; U.2.21; Mv.5.41. -3 Sound, echo.
Bloomfield Vedic
Concordance
0 results0 results23 results
agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai, pāhi duriṣṭyai, pāhi duradmanyai, pāhi duścaritāt # TS.1.1.13.3. P: agne 'dabdhāyo 'śītatano TB.3.3.9.9; Apś.3.10.1. See next two, and cf. adabdhāyo 'śītatano.
agne 'dabdhāyo 'śītama pāhi mā didyoḥ, pāhi prasityai, pāhi duriṣṭyai, pāhi duradmanyai # VS.2.20; śB.1.9.2.20. P: agne 'dabdhāyo Kś.3.7.17. See under prec.
apāṃ yo madhyato (KS. madhye) rasas tam aham asmā (KS. asmā amuṣmā) āmuṣyāyaṇāya puṣṭyai (KS. prajāyai) prajananāya (KS. puṣṭyai) gṛhṇāmi # KS.36.15; TB.2.7.7.7.
āsanyān mā mantrāt pāhi (Mś. pāhi purā) kasyāś cid abhiśastyāḥ (Aś. abhiśastyai svāhā) # TS.3.1.7.1; Aś.4.13.1; Apś.12.3.9; Mś.2.3.1.2.
indrasya bāhur asi dakṣiṇo viśvasyāriṣṭyai (KS. dakṣiṇo yajamānasya paridhiḥ) # VS.2.3; KS.1.11; śB.1.3.4.3.
iyaṃ teṣām avayā duriṣṭyai # TS.3.2.8.3c. See yā teṣām etc.
iryeva puṣṭyai kiraṇeva bhujyai # RV.10.106.4c.
ekān na ṣaṣṭyai svāhā # TS.7.2.11.1; 12.1; 14.1. See ekonaṣa-.
oṃ bhuvaḥ śaṃ puṣṭyai tvā gṛhṇe puṣṭaye # Kauś.3.12.
gandharvas tvā viśvāvasuḥ pari dadhātu viśvasyāriṣṭyai # VS.2.3; śB.1.3.4.2. P: gandharvaḥ Kś.2.8.1. See gandharvo 'si viśvā-.
garbhaṃ dadhāthāṃ te vām ahaṃ dade # TB.1.2.1.14; Apś.5.8.8. See reto dhattaṃ puṣṭyai.
niṣkṛtir duriṣṭyai svāhā # KS.5.4; Kauś.5.13.
pāhi duriṣṭyai (KS. -ṣṭyāḥ) # VS.2.20; TS.1.1.13.3; KS.1.12; śB.1.9.2.20; TB.3.3.9.9.
prajāpateṣ ṭvā grahaṃ gṛhṇāmi mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāya # Kauś.74.18.
prajāyai tvā puṣṭyai bhakṣayāmi # śś.7.5.14.
prācīm avācīm avayann ariṣṭyai # TA.6.12.1d. See prākto apācīm.
bhiṣajau sviṣṭyai svāhā # KS.5.4. Cf. bheṣajaṃ sviṣṭyai.
bheṣajaṃ sviṣṭyai svāhā # Kauś.5.13. See bheṣajaṃ dur-, and cf. bhiṣajau sviṣṭyai.
bheṣajaṃ duriṣṭyai svāhā # TB.3.7.11.3; Apś.3.11.2. See bheṣajaṃ sviṣṭyai.
mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāya # JB.1.84.
mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayachāmi (śś. adds yajñasyāriṣṭyai) # śś.5.15.8; Kś.6.4.4; Apś.10.27.2. Cf. next but one.
mitrāvaruṇau tvottarataḥ (KS. tvā) paridhattām (TS.KS. add dhruveṇa dharmaṇā; VS.śB. add dhruveṇa dharmaṇā viśvasyāriṣṭyai) # VS.2.3; TS.1.1.11.2; MS.1.1.12: 7.12; KS.1.11; śB.1.3.4.4; TB.3.3.6.9. P: mitrāvaruṇau tvā Mś.1.2.6.8.
yasyām u kāmā bahavo niviṣṭyai # PG.1.4.16d.
3 results
styai verb (class 1 parasmaipada)
Frequency rank 11488/72933
āstyai verb (class 1 parasmaipada)
Frequency rank 46810/72933
prastyai noun (masculine) [gramm.] verb prastyai
Frequency rank 59538/72933
Wordnet Search
"styai" has 1 results.

styai

adhaḥcaraḥ, apahārakaḥ, apahārikā, apahārakam, avahāraḥ, avāvan, avāvarī, ākhanikaḥ, ākhuḥ, āmoṣī, āmoṣi, kapāṭaghnaḥ, kapāṭaghnā, kapāṭaghnam, kambū, kalamaḥ, kavāṭaghnaḥ, kumbhīrakaḥ, kusumālaḥ, kharparaḥ, coraḥ, cauraḥ, corī, corakaḥ, caurī, caurikā, taḥ, takvān, taskaraḥ, tāyu, tṛpuḥ, dasmaḥ, dasmā, dasraḥ, drāvakaḥ, dhanaharaḥ, dhanahṛt, dhanahṛd, naktacāriḥ, naktacārī, nāgarakaḥ, parāskandī, parāskandi, parimoṣī, parimoṣiḥ, paṭaccaraḥ, pāṭṭacaraḥ, puraṃdaraḥ, pracuraḥ., pracurapuruṣaḥ, pratirodhakaḥ, pratirodhī, bandīkāraḥ, malimluḥ, malimluc, mallīkara, mācalaḥ, mīḍhuṣtamaḥ, mumuṣiṣuḥ, muṣkaḥ, mūṣakaḥ, moṣaḥ, moṣakaḥ, moṣṭā, rajanīcaraḥ, rātricaraḥ, rātryāṭaḥ, rikvān, ritakvān, ribhvān, rihāyaḥ, rerihāṇaḥ, laṭaḥ, luṇṭākaḥ, vaṭaraḥ, vanarguḥ, viloḍakaḥ, viloptā, stenaḥ, stainyaḥ, stāyuḥ, steyakṛt, steyakṛd, steyī, staunaḥ, styenaḥ, styainaḥ, srotasyaḥ, harikaḥ, hartā, hārakaḥ, hārītaḥ   

adatsya paradhanasya apahārakaḥ।

rakṣakaḥ corān daṇḍayati।

Parse Time: 1.547s Search Word: styai Input Encoding: IAST: styai