 |
asya | stutiṃ jaritur bhikṣamāṇāḥ RV.10.31.5c. |
 |
agne | janāmi suṣṭutim # RV.8.43.2c; TS.1.3.14.5c; KS.10.12c. |
 |
atrer | iva śṛṇutaṃ pūrvyastutim # RV.8.35.19a. |
 |
adhā | te vaśmi suṣṭutim # RV.8.1.16d. |
 |
abhi | naḥ suṣṭutiṃ naya # TB.2.4.6.5c; Aś.2.10.14c. |
 |
abhy | arcata suṣṭutiṃ gavyam ājim # AVś.7.82.1a. P: abhy arcata Vait.29.19; Kauś.59.15,19. See abhy arṣata. |
 |
abhy | arṣata suṣṭutiṃ gavyam ājim (AVP. ājīm) # RV.4.58.10a; AVP.8.13.10a; VS.17.98a; KS.40.7a; Apś.17.18.1a. See abhy arcata, and cf. next, and next but two. |
 |
abhy | arṣati suṣṭutim # RV.9.66.22b. Cf. under prec. |
 |
abhy | arṣanti suṣṭutim # RV.9.62.3b; 63.6b; SV.2.182b. Cf. under abhy arṣata. |
 |
asmākaṃ | gira uta suṣṭutiṃ vaso # RV.8.52 (Vāl.4).8c. |
 |
asmin | have suhavā suṣṭutiṃ naḥ # RV.6.52.16b. |
 |
ā | tv adya sadhastutim # RV.8.1.16a. |
 |
ā | pavamāna suṣṭutim # RV.9.65.3a; SV.2.256a; JB.3.61a. |
 |
idā | hi va upastutim # RV.8.27.11a. |
 |
imāṃ | ta indra suṣṭutim # RV.8.12.31a. |
 |
imāṃ | pratnāya suṣṭutiṃ navīyasīm # RV.10.91.13a. |
 |
imāṃ | ma indra suṣṭutim # RV.8.6.32a. |
 |
upa | kaṇvasya suṣṭutim # RV.8.34.1b; SV.1.348b; 2.1157b. |
 |
upemāṃ | suṣṭutiṃ mama # RV.8.5.30c; 8.6d; MS.4.10.2c: 147.14; Aś.3.12.27c; śś.3.19.16c; Apś.9.9.3c. |
 |
ūrjo | napād upastutim # RV.8.84.4b; SV.2.899b. |
 |
kuha | yāntā suṣṭutiṃ kāvyasya # RV.1.117.12a. |
 |
jujoṣann | in marutaḥ suṣṭutiṃ naḥ # RV.7.58.3b. |
 |
juṣethāṃ | suṣṭutiṃ mama # RV.8.38.6b. |
 |
joṣi | brahma janyaṃ joṣi suṣṭutim # RV.2.37.6b. |
 |
tā | vāvṛdhānā upa suṣṭutiṃ divaḥ # RV.8.87.4c. |
 |
nakiṣ | ṭe pūrvyastutim # RV.8.24.17b; AVś.20.64.5b; SV.2.1035b. |
 |
na | vindhe asya suṣṭutim # RV.1.7.7c; AVś.20.70.13c; N.6.18c. |
 |
na | suṣṭutim asuryasya vidvān # RV.7.22.5b; SV.2.1149b. |
 |
pavamānā | abhy arṣanti suṣṭutim # RV.9.85.7c. |
 |
praty | adhattaṃ suṣṭutiṃ jujuṣāṇā # RV.1.118.7d. |
 |
pra | vaḥ satāṃ jyeṣṭhatamāya suṣṭutim # RV.2.16.1a. Ps: pra vaḥ satāṃ jyeṣṭhatamāya śś.14.31.5; pra vaḥ satām Aś.6.4.10; śś.9.12.3. |
 |
pro | asmā upastutim # RV.8.62.1a. P: pro asmai śś.12.3.10. |
 |
mahīm | iyarmi suṣṭutim # RV.10.188.2c. |
 |
maho | mahīṃ suṣṭutim īrayāmi # RV.2.33.8b. |
 |
yaḥ | pūrvyām anuṣṭutim # RV.8.68.7c. |
 |
yajñaṃ | giro jarituḥ suṣṭutiṃ ca # RV.5.43.10c. |
 |
yas | ta ānaḍ upastutim # RV.8.4.6b. |
 |
yām | ṛdhāthe sadhastutim # RV.1.17.9c. |