 |
asya | stutiṃ jaritur bhikṣamāṇāḥ RV.10.31.5c. |
 |
agnir | naḥ suṣṭutīr upa # AVś.6.35.1c; VS.18.72c; Aś.8.11.4c; śś.2.5.3c. Cf. agnir ukthena. |
 |
agne | janāmi suṣṭutim # RV.8.43.2c; TS.1.3.14.5c; KS.10.12c. |
 |
atrer | iva śṛṇutaṃ pūrvyastutim # RV.8.35.19a. |
 |
adhā | te vaśmi suṣṭutim # RV.8.1.16d. |
 |
abhi | naḥ suṣṭutiṃ naya # TB.2.4.6.5c; Aś.2.10.14c. |
 |
abhy | arcata suṣṭutiṃ gavyam ājim # AVś.7.82.1a. P: abhy arcata Vait.29.19; Kauś.59.15,19. See abhy arṣata. |
 |
abhy | arṣata suṣṭutiṃ gavyam ājim (AVP. ājīm) # RV.4.58.10a; AVP.8.13.10a; VS.17.98a; KS.40.7a; Apś.17.18.1a. See abhy arcata, and cf. next, and next but two. |
 |
abhy | arṣati suṣṭutim # RV.9.66.22b. Cf. under prec. |
 |
abhy | arṣanti suṣṭutim # RV.9.62.3b; 63.6b; SV.2.182b. Cf. under abhy arṣata. |
 |
aśvānāṃ | sadhastuti (TB. -tiḥ) # RV.5.18.5b; TB.2.7.5.2b. |
 |
asmākaṃ | suṣṭutīr upa # RV.8.17.4b; AVś.20.4.1b. |
 |
asmākaṃ | gira uta suṣṭutiṃ vaso # RV.8.52 (Vāl.4).8c. |
 |
asmin | have suhavā suṣṭutiṃ naḥ # RV.6.52.16b. |
 |
ā | tv adya sadhastutim # RV.8.1.16a. |
 |
ā | pavamāna suṣṭutim # RV.9.65.3a; SV.2.256a; JB.3.61a. |
 |
ā | suṣṭutī namasā vartayadhyai # RV.5.43.2a. |
 |
ā | suṣṭutī rodasī viśvaminve # RV.3.38.8c. |
 |
idā | hi va upastutim # RV.8.27.11a. |
 |
indravāyū | suṣṭutibhir vasiṣṭhāḥ # RV.7.90.7b; 91.7b. |
 |
indravāyū | suṣṭutir vām iyānā # RV.7.91.2c. |
 |
indrāgnī | pūrvyastutiḥ # RV.7.94.1b; SV.2.266b; KS.13.15b; JB.2.12; 3.65. |
 |
imāṃ | ta indra suṣṭutim # RV.8.12.31a. |
 |
imāṃ | pratnāya suṣṭutiṃ navīyasīm # RV.10.91.13a. |
 |
imāṃ | ma indra suṣṭutim # RV.8.6.32a. |
 |
iyam | u te anuṣṭutiḥ # RV.8.63.8a. |
 |
upa | kaṇvasya suṣṭutim # RV.8.34.1b; SV.1.348b; 2.1157b. |
 |
upemāṃ | suṣṭutiṃ mama # RV.8.5.30c; 8.6d; MS.4.10.2c: 147.14; Aś.3.12.27c; śś.3.19.16c; Apś.9.9.3c. |
 |
ubhe | sukṣitī sudhātuḥ # Aś.8.1.18c. See ubhe suṣṭutī. |
 |
ubhe | suṣṭutī sugātave # AVś.6.1.3c. See ubhe sukṣitī. |
 |
ūrjo | napād upastutim # RV.8.84.4b; SV.2.899b. |
 |
ṛṣīṇāṃ | ca stutīr (SV. ṛṣīṇāṃ suṣṭutīr) upa # RV.1.84.2c; SV.2.380c; VS.8.35c; TS.1.4.38.1c; MS.1.3.34c: 41.12; KS.4.11c. |
 |
kā | suṣṭutiḥ śavasaḥ sūnum indram # RV.4.24.1a. P: kā suṣṭutiḥ śś.12.3.11. |
 |
kuha | yāntā suṣṭutiṃ kāvyasya # RV.1.117.12a. |
 |
grahai | stomāś ca viṣṭutīḥ # VS.19.28b. |
 |
ciketa | suṣṭutīnām # RV.10.26.2d. |
 |
jujoṣann | in marutaḥ suṣṭutiṃ naḥ # RV.7.58.3b. |
 |
juṣethāṃ | suṣṭutiṃ mama # RV.8.38.6b. |
 |
joṣi | brahma janyaṃ joṣi suṣṭutim # RV.2.37.6b. |
 |
taṃ | tvābhiḥ suṣṭutibhir vājayantaḥ # RV.6.24.6e. See taṃ tvā giraḥ. |
 |
tā | vāvṛdhānā upa suṣṭutiṃ divaḥ # RV.8.87.4c. |
 |
dame-dame | suṣṭutir (AVś.KS. suṣṭutyā; TS. suṣṭutīr; MS. suṣṭutī) vām iyānā (TSṃS.KS. vāvṛdhānā; AVś. -nau) # AVś.7.29.2c; TS.1.8.22.1c; MS.4.11.2c: 166.1; KS.4.16c; Aś.2.8.3c; śś.2.4.3c. |
 |
nakiṣ | ṭe pūrvyastutim # RV.8.24.17b; AVś.20.64.5b; SV.2.1035b. |
 |
na | duṣṭutir draviṇodeṣu śasyate # RV.1.53.1d; AVś.20.21.1d; SV.2.218a. See next. |
 |
na | duṣṭutī martyo vindate vasu # RV.7.32.21a. See prec. |
 |
na | vindhe asya suṣṭutim # RV.1.7.7c; AVś.20.70.13c; N.6.18c. |
 |
na | suṣṭutim asuryasya vidvān # RV.7.22.5b; SV.2.1149b. |
 |
pavamānā | abhy arṣanti suṣṭutim # RV.9.85.7c. |
 |
praty | adhattaṃ suṣṭutiṃ jujuṣāṇā # RV.1.118.7d. |
 |
pra | vaḥ satāṃ jyeṣṭhatamāya suṣṭutim # RV.2.16.1a. Ps: pra vaḥ satāṃ jyeṣṭhatamāya śś.14.31.5; pra vaḥ satām Aś.6.4.10; śś.9.12.3. |
 |
pra | vām aśnotu suṣṭutiḥ # RV.1.17.9a. |
 |
pra | sā vāci suṣṭutir maghonām # RV.7.58.6a. |
 |
pra | suṣṭuti stanayantaṃ ruvantam # RV.5.42.14a. Cf. BṛhD.5.38. |
 |
pro | asmā upastutim # RV.8.62.1a. P: pro asmai śś.12.3.10. |
 |
bhadrā | rudrāṇāṃ marutām upastutiḥ # RV.10.64.11b. |
 |
mahī | devasya savituḥ pariṣṭutiḥ # RV.5.81.1d; VS.5.14d; 11.4d; 37.2d; VSK.5.5.1d (with svāhā); TS.1.2.13.1d; 4.1.1.2d; MS.1.2.9d: 18.14; 4.9.1d: 120.4; KS.2.10d; 15.11d; śB.3.5.3.12; 6.3.1.16; 14.1.2.8d; TA.4.2.1d; KA.1.1d; śvetU.2.4d. |
 |
mahīm | iyarmi suṣṭutim # RV.10.188.2c. |
 |
maho | mahīṃ suṣṭutim īrayāmi # RV.2.33.8b. |
 |
mā | duṣṭutī vṛṣabha mā sahūtī # RV.2.33.4b. |
 |
yaḥ | pūrvyām anuṣṭutim # RV.8.68.7c. |
 |
yajñaṃ | kalāśastutigopalāyanam (!) # GB.1.5.24d. |
 |
yajñaṃ | giro jarituḥ suṣṭutiṃ ca # RV.5.43.10c. |
 |
yas | ta ānaḍ upastutim # RV.8.4.6b. |
 |
yām | ṛdhāthe sadhastutim # RV.1.17.9c. |