Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"steyam" has 2 results
steyam: neuter nominative singular stem: steya
steyam: neuter accusative singular stem: steya
Amarakosha Search
1 result
WordReferenceGenderNumberSynonymsDefinition
caurikā2.10.25FeminineSingularstainyam, cauryam, steyam
Monier-Williams Search
1 result
Devanagari
BrahmiEXPERIMENTAL
vyavahāraviṣayam. a subject or title of legal procedure, any act or matter which may become the subject of legal proceedings (according to eighteen in number, viz. ṛṇādānam-, nikṣepaḥ-, asvāmi-vikrayaḥ-, sambhūya-samutthānam-, dattasyānapakarma-, vetanādānam-, saṃvid-vyatikramaḥ-, kraya-vikrayānuśayaḥ-, svāmi-pālayor vivādaḥ-, sīmā-vivādaḥ-, vāk-pāruṣyam-, daṇḍa-pāruṣyam-, steyam-, sāhasam-, strī-saṃgrahaṇam-, strīpuṃ-dharmaḥ-, vibhāgaḥ-, dyūtam-, āhvayaḥ-,qq.vv.) View this entry on the original dictionary page scan.
Apte Search
1 result
steyam स्तेयम् [स्तेनस्य भावः यत् नलोपः] 1 Theft, robbery; व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् Ku 2.35. -2 Anything stolen or liable to be stolen. -3 Anything private or secret.
Bloomfield Vedic
Concordance
0 results0 results4 results
na steyam admi manasod amucye AVś.14.1.57c.
atho pārṣṭeyaṃ krimim # AVś.2.31.4b; AVP.2.15.4b.
evā bhagasya juṣṭeyam astu nārī # AVś.2.36.4c. See eveyaṃ.
eveyaṃ juṣṭā bhagasyāstu # AVP.2.21.4c. See evā bhagasya juṣṭeyam.
Vedabase Search
7 results
steyam obtained by stealingSB 10.8.29
steyam theftSB 11.23.18-19
steyam thieverySB 11.17.20
asteyam refraining from theftSB 3.28.4
asteyam practicing not to stealSB 7.11.24
asteyam honestySB 11.17.21
asteyam never coveting or stealing the property of othersSB 11.19.33-35
Wordnet Search
"steyam" has 4 results.

steyam

cauryam, steyam, cauram, caurikā, stainyam, stainam, curā, tāskaryam, taskaratā, muṣṭam, muṣṭiḥ, apahāraḥ   

sandhiṃ chitvā anyasya vastunaḥ grahaṇasya kriyā bhāvo vā।

rāmaḥ cauryaṃ karoti।

steyam

luṇṭhanam, cauryam, nirluṇṭhanam, moṣaṇam, parimoṣaḥ, moṣaḥ, steyam, hṛtiḥ, apaharaṇam   

apahārasya kriyā bhāvaḥ vā।

uttamarṇasya gṛhe luṇṭhanaṃ kṛtvā corāḥ sulabhatayā agacchan।

steyam

asteyam   

anyasya vastunaḥ anapaharaṇasya kriyā।

corasya asteyasya ācaraṇasya icchā na paripūrṇā jātā।

steyam

asteyam   

yogasya aṣṭasu aṅgeṣu niyamanāmakasya aṅgasya bhāgaḥ yatra anyasya vastunaḥ balāt apahāraḥ sarvathā varjyaḥ।

taiḥ asteyam ā mṛtyoḥ ācaritam।

Parse Time: 1.693s Search Word: steyam Input Encoding: IAST IAST: steyam