Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"stavanam" has 2 results
stavanam: neuter nominative singular stem: stavana
stavanam: neuter accusative singular stem: stavana
Apte Search
1 result
stavanam स्तवनम् [स्तु-ल्युट्] 1 Praising, praise. -2 A hymn.
Bloomfield Vedic
Concordance
0 results0 results1 result
imā rudrāya tavase kapardine # RV.1.114.1a; VS.16.48a; MS.2.9.9a: 127.9; KS.17.16a; śG.5.6.2. Ps: imā rudrāya tavase Mś.11.7.1.4,7; imā rudrāya MS.4.12.1: 178.15; śś.4.20.2; Apś.15.18.5 (comm.); Mś.5.1.9.28; AG.4.8.23; MG.1.13.10; BṛhPDh.9.117; imāḥ Rvidh.1.23.7; BṛhD.3.139. Designated as gharmasaṃstavanaṃ sūktam Rvidh.1.23.6. See imāṃ rudrāya.
Vedabase Search
1 result
stavanam formal prayersSB 11.19.20-24
Wordnet Search
"stavanam" has 2 results.

stavanam

stavanam, stavaḥ, nutiḥ   

tad gītaṃ yasmin īśvarasya devatāyāḥ vā satkarmaṇāṃ guṇānāṃ vā śraddhāpūrṇaṃ varṇanaṃ bhavati।

asmin pustake atīva sundarāṇi stavanāni saṅgṛhītāni santi।

stavanam

praśaṃsā, stavanam, stutiḥ, kīrtanam   

yaśasaḥ varṇanam।

saḥ svasya guroḥ praśaṃsāyāḥ na viramati।

Parse Time: 1.595s Search Word: stavanam Input Encoding: IAST: stavanam