 |
adhi | ṣṇunā dhanva sāno avye RV.9.97.16d. |
 |
adhi | ṣṇunā bṛhatā vartamānam RV.4.28.2c. |
 |
adhi | ṣṇubhir avīnām RV.9.107.8b; SV.1.515b; 2.347b; JB.3.97. |
 |
amate | snuhite AVP.10.1.3d. |
 |
aṅgāni | sneva viddhi tat TA.1.11.6d. |
 |
apa | snehitīr (SV. snīhitiṃ) nṛmaṇā adhatta (SV. adhad rāḥ; KS. nṛmaṇām adadhrām) RV.8.96.13d; AVś.20.137.7d; SV.1.323d; KS.28.4d. See upa stuhi taṃ nṛmṇām. |
 |
āpaḥ | snehāya Svidh.3.8.2. |
 |
asya | snuṣā śvaśurasya praśiṣṭim TB.2.4.6.12c. See mama snuṣā. |
 |
avanaddhaṃ | śnathitam apsv antaḥ RV.1.116.24b. |
 |
dhanuḥ | snāvneva nahyata AVś.7.50.9d; AVP.1.49.2d. |
 |
girīṇāṃ | snubhir eṣām RV.8.46.18b. |
 |
kināṭaṃ | snāva tat sthiram śB.14.6.9.32b; BṛhU.3.9.32b. |
 |
kṣīreṇa | snātaḥ kuyavasya yoṣe RV.1.104.3c. |
 |
mama | snuṣā śvaśurasya praviṣṭau Aś.2.11.8c. See asya snuṣā. |
 |
neva | snāvasu na parvasu AVP.1.5.4a. Cf. na māṃseṣu. |
 |
pari | ṣṇunā dhanva sāno avye RV.9.97.19b. |
 |
pretātra | snāhi PG.3.10.28. |
 |
tasya | snāhi tanū adhi AVP.7.5.10d. |
 |
teṣāṃ | snāvnāpi nahyata AVP.5.20.6d. |
 |
ūrdhveva | snātī dṛśaye no asthāt RV.5.80.5b. |
 |
yaḥ | snīhitīṣu pūrvyaḥ RV.1.74.2a; SV.2.730a. |
 |
akṣaṇvan | parivapa # PG.2.1.21. Cf. next, and śītoṣṇābhir. |
 |
akṣyoś | (Mś. akṣṇoś) cakṣuḥ # TS.5.5.9.2; Tā.10.72; Mś.5.2.15.20; PG.1.3.25. See cakṣur akṣṇoḥ. |
 |
agnaye | gṛhapataye pāruṣṇān # VS.24.24; MS.3.14.5: 173.8. |
 |
agnaye | dhūṅkṣṇā (KSA. dhūṅkṣā) # TS.5.5.19.1; KSA.7.9. |
 |
agnāviṣṇū | mahi tad vāṃ mahitvam # AVś.7.29.1a; TS.1.8.22.1a; MS.4.11.2a: 165.16; KS.4.16a; śś.2.4.3a. P: agnāviṣṇū TS.2.5.12.1; KS.11.13; TB.3.11.9.9; Apś.19.13.4; Vait.8.1; Kauś.32.3; 59.19. Cf. indrāsomā mahi etc. |
 |
agnāviṣṇū | mahi dhāma priyaṃ vām # AVś.7.29.2a; TS.1.8.22.1a; MS.4.10.1a: 142.5; 4.11.2: 165.15; KS.4.16a; Aś.2.8.3a; 5.19.3; śś.2.4.3a; Mś.5.1.6.26. P: agnāviṣṇū TS.2.5.12.1; KS.11.13. |
 |
agniḥ | prathamaḥ prāśnātu # TB.2.4.8.7a; Apś.6.30.10a; PG.3.1.4a; JG.1.24a. See agniḥ prāśnātu. |
 |
agniḥ | prāśnātu prathamaḥ # KS.13.15a; Mś.1.6.4.26a; SMB.2.1.15a; GG.3.8.23; ApMB.2.10.7a (ApG.6.13.16). P: agniḥ prāśnātu KhG.3.3.8. See agniḥ prathamaḥ. |
 |
agninā | rayim aśnavat # RV.1.1.3a; TS.3.1.11.1a; 4.3.13.5a; MS.4.10.4a: 152.9; 4.4.16: 242.8; śB.11.4.3.19a; Aś.2.1.27; Kś.5.12.19a; Mś.5.1.3.18. P: agninā rayim śś.3.7.3; 15.8; śG.1.20.5. |
 |
agninendreṇa | varuṇena viṣṇunā # RV.8.35.1a. Ps: agninendrena Aś.9.11.14; agninā Rvidh.2.32.2. Cf. BṛhD.6.77. |
 |
agninendreṇa | somena sarasvatyā viṣṇunā devatābhiḥ, yājyānuvākyābhyām upa te huve savāham (KSA. huve 'sā aham) # TS.7.3.11.2; KSA.3.1. |
 |
agnir | āgnīvaiṣṇava āsannaḥ # KS.34.15. |
 |
agniś | ca viṣṇo tapa uttamaṃ mahaḥ # AB.1.4.8; TB.2.4.3.4a; Aś.4.2.3a. |
 |
agniḥ | śociṣmāṃ atasāny uṣṇan # RV.2.4.7c. Cf. agniś cid dhi. |
 |
agniṣ | ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā # AB.8.6.3. |
 |
agnīṣomāv | āvaha viṣṇuṃ vā # śś.1.5.3. |
 |
agne | ghṛtasnus trir ṛtāni dīdyat # RV.10.122.6c; KS.12.14c. |
 |
agne | pṛthivīpate soma vīrudhāṃ pate tvaṣṭaḥ samidhāṃ pate viṣṇav āśānāṃ pate mitra satyānāṃ pate varuṇa dharmaṇāṃ pate maruto gaṇānāṃ patayo rudra paśūnāṃ pata indraujasāṃ pate bṛhaspate brahmaṇas pata ārucā roce 'haṃ rucā ruruce rocamānaḥ # TB.3.11.4.1. Cf. next, and agnir bhūtānām. |
 |
agne | marudbhir ṛkvabhiḥ pā indrāvaruṇābhyāṃ matsvendrābṛhaspatibhyām indrāviṣṇubhyāṃ sajūḥ # Aś.9.6.2. |
 |
agner | akṣṇaḥ kanīnakam (VSK. kanīnakām; TSṃS.KS. kanīnikām) # VS.4.32b; VSK.4.10.3b; TS.1.2.4.1b; 6.1.7.3; MS.1.2.5b: 13.12; KS.2.6b; śB.3.3.4.8b. |
 |
agneḥ | śarīram asi pārayiṣṇuḥ # AVś.8.2.28a. |
 |
agneṣ | ṭvā jihvayā hutam iṣṭaṃ marudbhir anumataṃ pitṛbhiḥ prāśnāmi # AVP.1.81.4. Cf. VS.2.11. |
 |
agneṣ | ṭvāsyena prāśnāmi # VS.2.11; GB.2.1.2; śB.1.7.4.15; KB.6.14; śś.4.7.8; Lś.4.11.13. Ps: agneṣ ṭvāsyena Vait.3.11; agneṣ ṭvā Kś.2.2.18. See agnes tvāsyena, and next two. |
 |
agneṣ | ṭvāsyena prāśnāmi bṛhaspater mukhena # VSK.2.3.5; Aś.1.13.1; Kauś.65.14. See under prec. |
 |
agneṣ | ṭvāsyena prāśnāmi brāhmaṇasyodareṇa bṛhaspateḥ # Mś.5.2.15.18. See under prec. but one. |
 |
agnes | tīkṣṇatarā uta # AVś.3.19.4b; AVP.3.19.3b. |
 |
agnes | tvāsyena prāśnāmi brāhmaṇasyodareṇa bṛhaspater brahmaṇā # TS.2.6.8.6; Apś.3.19.7. See agneṣ ṭvāsyena. |
 |
aghnate | viṣṇave vayam # RV.8.25.12a. |
 |
aṅgadyotam | anīnaśat # AVP.3.17.5d. Cf. śīrṣṇo rogam. |
 |
aṅgiraso | dhiṣṇyair agnibhiḥ # TA.3.8.1. Cf. mitrāvaruṇau dhiṣṇyaiḥ. |
 |
aṅgirasvantā | uta viṣṇuvantā # RV.8.35.14a. |
 |
aṅghriṇā | viṣṇo (KS. viṣṇū) mā tvāva (KS. vām ava) kramiṣam # VS.2.8; KS.1.12; 31.11; śB.1.4.5.2. P: aṅghriṇā viṣṇo Kś.3.1.16. Cf. agnāviṣṇū mā. |
 |
acetaso | vi jagṛbhre paruṣṇīm # RV.7.18.8b. |
 |
achā | devāṃ (MS. devaṃ) ūciṣe dhiṣṇyā (TS. dhiṣṇiyā) ye # RV.3.22.3b; VS.12.49b; TS.4.2.4.2b; MS.2.7.11b: 89.11; KS.16.11b; śB.7.1.1.24. |
 |
achā | viṣṇuṃ niṣiktapām avobhiḥ # RV.7.36.9b; Apś.13.18.1b; Mś.2.5.4.12b. |
 |
achidrāṃ | pārayiṣṇum (AVP. pārayiṣṇvam; SMB. pārayiṣṇvīm) # AVP.2.20.1b; TS.1.5.11.5c; SMB.2.5.14c. Cf. asravantīm anāgasam. |
 |
ajaśṛṅgī | vy ṛṣatu # AVP.12.8.1d. See tīkṣṇaśṛṅgī vy ṛṣatu. |
 |
ajaśṛṅgy | arāṭakī # AVś.4.37.6a; AVP.12.7.10c. See tīkṣṇaśṛṅgy arāṭakī. |
 |
ajāmim | anyaḥ śnathayantam ātirat # RV.7.82.6c. |
 |
ajām | ekāṃ lohitaśuklakṛṣṇām # TA.10.10.1a; MahānU.9.2a; śvetU.4.5a. |
 |
ajirāsāṃ | gamiṣṇavaḥ # TB.3.10.1.4. |
 |
ataptatanūr | na tad āmo aśnute # RV.9.83.1c; SV.1.565c; 2.235c; JB.3.54; TA.1.11.1c; PB.1.2.8c; Apś.12.12.13c. |
 |
atas | tvā viṣṇuḥ pātu # MS.1.3.13: 35.10; 1.3.27: 39.16. See viṣṇus tvām indriyeṇa pātu. |
 |
atikulvaṃ | (VSK. atikūlvaṃ) cātilomaśaṃ ca # VS.30.22; VSK.34.22. See atiślakṣṇam. |
 |
atiśuklam | atikṛṣṇam # TB.3.4.1.19; atiśuklaṃ cātikṛṣṇaṃ ca VS.30.22; VSK.34.22. |
 |
atūtujiṃ | cit tūtujir aśiśnat # RV.7.28.3d. |
 |
atyā | vṛdhasnū rohitā ghṛtasnū # RV.4.2.3a. |
 |
atra | piba snāyasva # Mś.8.20.8. |
 |
atra | brahma samaśnute # śB.14.7.2.9d; BṛhU.4.4.9d; KU.6.14d. |
 |
atrā | (KSA. tatrā) pūṣṇaḥ prathamo bhāga eti # RV.1.162.4c; VS.25.27c; TS.4.6.8.2c; MS.3.16.1c: 182.3; KSA.6.4c; śś.16.3.30. |
 |
atrāha | tad urugāyasya viṣṇoḥ (RVṇ. vṛṣṇaḥ) # RV.1.154.6c; VS.6.3c; TS.1.3.6.2c; MS.1.2.14c: 23.17; KS.3.3c; śB.3.7.1.15c; N.2.7c. |
 |
athaitān | aṣṭau virūpān (TB. athaitān arūpebhya) ālabhate etc. # VS.30.22 (atidīrghaṃ cātihrasvaṃ ca, in the sequel); VSK.34.22 (atiśuklaṃ cātikṛṣṇaṃ ca, in the sequel); TB.3.4.19.1 (atihrasvam atidīrgham, in the sequel). |
 |
athaite | dhiṣṇyāso agnayo yathāsthānaṃ kalpantām ihaiva svāhā # HG.1.17.4. See atho yatheme, ime ye dhiṣṇyāso, and punar agnayo dhiṣṇyā. |
 |
atho | āpo me dīkṣāṃ net pramuṣṇān # MS.3.6.9: 72.9. |
 |
atho | kṛṣṇā atho śvetāḥ # TA.4.36.1b. |
 |
atho | yatheme dhiṣṇyāso agnayo yathāsthānaṃ kalpayantām ihaiva # MG.1.3.1. See under athaite dhiṣṇyāso. |
 |
atho | yad annam aśnāti # AVP.6.23.7c. |
 |
adastam | asi (Mś. abhi, read asi) viṣṇave tvā (KS. omits tvā) # MS.4.1.3: 5.12; KS.3.1; 31.2; TB.3.2.3.12; 7.4.17a; Apś.1.14.3a; Mś.1.1.3.35. |
 |
aditiṃ | śīrṣṇā # VS.25.2; TS.5.7.13.1; MS.3.15.2: 178.6; KSA.13.3. |
 |
aditir | asy ubhayataḥśīrṣṇī # VS.4.19; TS.1.2.4.2; 6.1.7.5; MS.1.2.4: 13.4; 3.7.5: 81.19; KS.2.5; 24.3; śB.3.2.4.16. |
 |
adityā | uṣṇīṣam asi # MS.4.9.7: 127.8; TA.4.8.2; 5.7.2; KA.2.119; Apś.15.9.5; Mś.4.3.5. Cf. adityai (adityā) rāsnāsi and indrāṇyā uṣṇī-. |
 |
adityā | rāsnāsi # see adityai etc. |
 |
adityai | (MS.KSṃś. adityā) rāsnāsi # VS.1.30; 11.59; 38.1,3; TS.1.1.2.2; 4.1.5.4; MS.1.1.2: 2.2; 1.1.3: 2.7; 2.7.6: 81.3; 3.1.7: 8.19; 4.1.2: 3.14; 4.9.7: 127.5; KS.1.2; 16.5; 19.6; 31.1; śB.1.3.1.15; 6.5.2.13; 14.2.1.6,8; TB.3.2.2.7; TA.4.8.1; 5.7.1; Apś.1.4.10,12; 12.7; 15.9.3; 16.5.1; Mś.1.1.1.41; 1.1.3.17; --4.3.9; 6.1.2.9. P: adityai rāsnā Kś.2.7.1; 16.3.30; 26.5.3. Cf. adityā uṣṇīṣam. |
 |
adityai | viṣṇupatnyai carum (KS. caruḥ) # VS.29.60; TS.7.5.14.1; MS.3.15.10: 180.14; KSA.5.10. |
 |
adveṣo | viṣṇur vāta ṛbhukṣā # RV.1.186.10c. |
 |
adha | jihvā pāpatīti pra vṛṣṇaḥ # RV.6.6.5a. |
 |
adha | sma (MS. smā) te vrajanaṃ kṛṣṇam asti (MS. kṛṣṇam astu; KS. -nam astu kṛṣṇam) # RV.7.3.2d; SV.2.570d; VS.15.62d; TS.4.4.3.3d; MS.2.8.14d: 118.10; KS.17.10d; JB.3.207; śB.8.7.3.12d. |
 |
adhā | te viṣṇo viduṣā cid ardhyaḥ (TB. ṛdhyaḥ) # RV.1.156.1c; TB.2.4.3.9c. |
 |
adhi | bruvantu marutaḥ pṛśnimātaraḥ # AVP.1.78.3b. |
 |
adhi | yad apāṃ snubhiś carāva # RV.7.88.3c. |
 |
adhi | vṛkṣād iva srajam # AVś.1.14.1b. See adhi śīrṣṇa etc. |
 |
adhi | śīrṣṇa iva srajam # AVP.1.15.1b. See adhi vṛkṣād etc. |
 |
adhi | śriyo dadhire pṛśnimātaraḥ # RV.1.85.2d. |
 |
adhīlodhakarṇās | trayo viṣṇava urukramāya # TS.5.6.16.1; KSA.9.6. |
 |
adhṛṣṭaṃ | dhṛṣṇvojasam (SV. dhṛṣṇum ojasā) # RV.8.70.3d; AVś.20.92.18d; SV.1.243d; 2.505d. |
 |
adhvaryavo | yaḥ sv aśnaṃ jaghāna # RV.2.14.5a. |
 |
anaḍuhāṃ | pṛśniśaphānām # AVP.11.10.9a. |
 |
anātatāya | dhṛṣṇave # AVP.14.4.2b; VS.16.14b; TS.4.5.1.4b; MS.2.9.2b: 121.16; KS.17.11b; NīlarU.12b. |
 |
anāturā | ajarā sthāmaviṣṇavaḥ # RV.10.94.11c. |
 |
anāhanasyaṃ | vasanaṃ cariṣṇu (PG. jariṣṇuḥ; HG.ApMB. jariṣṇu) # śG.2.1.30c; PG.2.2.10c (crit. notes; Speijer, Jātakarma, p. 22); HG.1.4.6c; ApMB.2.2.11c; VārG.5.9c. |
 |
anu | kṛṣṇe vasudhitī (RV.3.31.17a, vasudhitī jihāte) # RV.3.31.17a; 4.48.3a. |
 |
anu | manyantāṃ marutaḥ pṛśnimātaraḥ # AVP.5.37.8b. |
 |
anūkād | arṣaṇīr uṣṇihābhyaḥ # AVś.9.8.21c. Cf. grīvābhyas ta. |
 |
anena | tapasā svasti saṃvatsarasyodṛcaṃ samaśnavai # śB.13.4.1.9. |
 |
aneśann | asya yā iṣavaḥ (AVPṭS.KSṇīlarU. asyeṣavaḥ) # AVP.14.4.5c; VS.16.10c; TS.4.5.1.4c; MS.2.9.2c: 122.4; KS.17.11c; NīlarU.15c. |
 |
antaḥ | kṛṣṇāṃ aruṣair dhāmabhir gāt # RV.3.31.21b. |
 |
antarikṣaṃ | viṣṇur # see antarikṣe viṣṇur. |
 |
antarikṣasya | tvā dātrā prāśnāmi # Mś.1.3.3.16. Cf. Vait.3.16. |
 |
antarikṣe | patayiṣṇavaḥ # AVP.8.8.2a. |
 |
antarikṣe | (KS. antarikṣaṃ) viṣṇur vyakraṃsta traiṣṭubhena chandasā # VS.2.25; KS.5.5; śB.1.9.3.10,12; śś.4.12.3. See viṣṇur antarikṣe, and traiṣṭubhena chandasāntarikṣam. |
 |
antarhitā | agnayo dhiṣṇyā me # AVP.13.2.3a. |
 |
annam | aśnīta mṛjmīta (!) # TA.1.4.1c. |
 |
apa | kṛṣṇāṃ nirṇijaṃ devy āvaḥ # RV.1.113.14b. |
 |
apa | śvānaṃ śnathiṣṭana # RV.9.101.1c; SV.1.545c; 2.47c; JB.1.161,163c. |
 |
apājait | kṛṣṇāṃ ruśatīṃ punānaḥ # AVś.12.3.54c. Cf. asiknīm eti. |
 |
apāreṇa | mahatā vṛṣṇyena # RV.10.44.1d; AVś.20.94.1d. |
 |
apāśnyuṣṇim | apā ragham # TA.1.1.3b. See apāṣṇim. |
 |
apāṣṇim | (?) apā ragham # TA.1.21.2b. See apāśnyuṣṇim etc. |
 |
apūtapā | ādhūyamānaḥ # TS.4.4.9.1. See viṣṇur āprītapā. |
 |
apo | na vāṃ sunoty akṣṇayādhruk # RV.1.122.9b. |
 |
apo | yūṣṇā (TS.KSA. yūṣeṇa) # VS.25.9; TS.5.7.20.1; MS.3.15.8: 180.1; KSA.13.10. |
 |
abjā | gojā ṛtajā adrijā ṛtaṃ bṛhat (RVṃS.KSṇ. omit bṛhat) # RV.4.40.5d; VS.10.24d; 12.14d; TS.1.8.15.2d; 4.2.1.5d; MS.2.6.12d: 71.15; KS.15.8d; 16.8d; AB.4.20.5d; śB.5.4.3.22d; 6.7.3.11; TA.10.10.2d; 50.1d; KU.5.2d; MahānU.9.3d; 17.8d; NṛpU.3d; VaradapU.2.3d; N.14.29d. Fragment: bṛhat Kś.16.5.19. |
 |
abhi | kṛṣṇena rajasā dyām ṛṇoti # RV.1.35.9d; VS.34.25d. |
 |
abhipraghnanti | dhṛṣṇuyā # RV.6.46.10b; AVś.20.83.2b. |
 |
abhimātihendraḥ | pṛtanāsu jiṣṇuḥ # MS.4.14.12b: 235.11; TB.2.8.4.1b. |
 |
abhi | yad vāṃ viśvapsnyo jigāti # RV.7.71.4d. |
 |
abhi | yena draviṇam aśnavāma # RV.9.97.51c; SV.2.778c. |
 |
amanuta | guhyaṃ cāru pṛśneḥ # RV.4.5.10b. |
 |
amba | dhṛṣṇu vīrayasva (VS.śB. vīrayasva su) # VS.11.68c; TS.4.1.9.1c; MS.2.7.7c: 82.14; KS.16.7b; śB.6.6.2.5. |
 |
ayaṃ | yo abhiśocayiṣṇuḥ # AVś.6.20.3a. See ayaṃ yo rūro, and cf. ayaṃ yo viśvān. |
 |
ayaṃ | yo rūro abhiśocayiṣṇuḥ # AVP.12.1.2a. See ayaṃ yo abhiśocayiṣṇuḥ. |
 |
ayaṃ | vāṃ kṛṣṇo aśvinā # RV.8.85.3a. |
 |
ayaṃ | venaś codayat pṛśnigarbhāḥ # RV.10.123.1a; VS.7.16a; TS.1.4.8.1a; MS.1.3.10a: 34.1; KS.4.3a; AB.1.20.2; 3.30.3; KB.8.5; śB.4.2.1.8a,10a; Aś.4.6.3; 5.18.5; N.10.39a. Ps: ayaṃ venaś codayat Apś.12.14.13; ayaṃ venaḥ VS.33.21,33,47,58,73; śś.5.9.17; 8.3.15; 15.3.9; Kś.9.6.12,13; Mś.2.3.5.7. |
 |
ayaṃ | vo goṣṭha iha poṣayiṣṇuḥ (AVP. poṣayāti) # AVś.3.14.6b; AVP.2.13.3b. |
 |
ayaṃ | somo vṛṣṇo aśvasya retaḥ # RV.1.164.35c; AVś.9.10.14b; VS.23.62c; Lś.9.10.14c. See somam āhur. |
 |
ayaj | jyāyān kanīyaso deṣṇam # RV.7.20.7b. |
 |
ayam | agniḥ satpatir vṛddhavṛṣṇaḥ # AVś.7.62.1a. P: ayam agniḥ satpatiḥ Vait.29.9; Kauś.69.7. See next. |
 |
ayodhyena | duścyavanena dhṛṣṇunā # AVś.19.13.3b; AVP.7.4.3b. See yutkāreṇa. |
 |
ariṣṭāṃ | pārayiṣṇum # KS.2.3b. |
 |
aruṇeṣu | tvā kṛṣṇeṣu tvā nīleṣu tvāsiteṣu tvā jīmūteṣu sādayāmi # Apś.17.5.3. |
 |
arūrucad | uṣasaḥ pṛśnir agriyaḥ (JB.1.81 agrayuḥ; so also two mss. for JB.3.54a) # RV.9.83.3a; SV.2.227a; ArS.2.2a; AB.1.21.17; JB.1.81; 3.54a; KB.8.6; Aś.4.6.3. P: arūrucat śś.5.9.25; Svidh.2.8.1. |
 |
arodayat | paṇim ā gā amuṣṇāt # RV.10.67.6d; AVś.20.91.6d; MS.4.14.5d: 222.6. |
 |
aroravīd | vṛṣṇo asya vajraḥ # RV.2.11.10a. |
 |
arcāmi | vāṃ vardhāyāpo ghṛtasnū # RV.10.12.4a; AVś.18.1.31a. |
 |
arjunīḥ | santu dhenavaḥ # TA.6.7.1b. See kṛṣṇā dhānā. |
 |
alavatī | ruruśīrṣṇī # AVP.11.2.5a. See ālāktā. |
 |
aliklavebhyo | gṛdhrebhyaḥ # AVś.11.2.2b. In reality the pāda should read, aliklavebhyo gṛdhrebhyo ye ca kṛṣṇāḥ; the last word of the hemistich, aviṣyavaḥ, goes over to the second hemistich: see aviṣyavo. |
 |
ava | kṣṇaumi dāsasya nāma cit # RV.10.23.2d. |
 |
avatatya | dhanuṣ ṭvam (AVPṭS.KSṇīlarU. dhanus tvam) # AVP.14.4.4a; VS.16.13a; TS.4.5.1.4a; KS.17.11a; MS.2.9.2a: 122.1; 2.9.9c: 128.1; Mś.11.7.1.4; NīlarU.14a. |
 |
ava | ślakṣṇam iva bhraṃśat # AVś.20.133.6a; śś.12.22.1.6a. |
 |
ava | sediṃ tṛṣṇāṃ kṣudhaṃ jahi # Kauś.70.1b. Cf. under apa kṣudhaṃ. |
 |
avasthā | nāmāsy avācī dik tasyās te viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā # MS.2.13.21: 167.8. See prec. and next. |
 |
avasyate | stuvate kṛṣṇiyāya # RV.1.116.23a. |
 |
aviḥ | kṛṣṇā bhāgadheyaṃ paśūnām # AVś.12.2.53a. P: aviḥ kṛṣṇā Kauś.71.6,14. |
 |
aviśran | patayiṣṇavaḥ # RV.8.27.12d. |
 |
avaitu | pṛśni śevalam # AVś.1.11.4c; AVP.1.5.4c; PG.1.16.2a. See niraitu. |
 |
avyanac | ca vyanac ca sasni # RV.10.120.2c; AVś.5.2.2c; 20.107.5c; AVP.6.1.2c; SV.2.834c; JB.2.144; ā.1.3.4.7. |
 |
aśapata | yaḥ karasnaṃ va ādade # RV.1.161.12c. |
 |
aśnasya | cic chiśnathāt pūrvyāṇi # RV.2.20.5d; 6.4.3d. |
 |
aśvasya | tvā vṛṣṇaḥ śaknā dhūpayāmi devayajane pṛthivyāḥ # VS.37.9 (ter); śB.14.1.2.20. P: aśvasya tvā Kś.26.1.23. |
 |
aśvasya | śīrṣṇā pra yad īm uvāca # RV.1.116.12d; śB.14.1.1.25d; 5.5.16d; BṛhU.2.5.16d. See next. |
 |
aśvasya | śīrṣṇā sumatim avocat # KA.1.226d; 3.226. See prec. |
 |
aśvasyeva | jarato vasnyasya # RV.10.34.3c. |
 |
aśvānām | in na vṛṣṇām # RV.8.46.29c. |
 |
asiknīḥ | kṛṣṇā oṣadhīḥ # AVś.8.7.1c. |
 |
asiñcann | utsaṃ gotamāya tṛṣṇaje # RV.1.85.11b. |
 |
asitavarṇā | harayaḥ suparṇāḥ # TS.3.1.11.4a; Apś.19.27.1. See kṛṣṇaṃ niyānaṃ. |
 |
asūta | pṛśnir mahate raṇāya # RV.1.168.9a. |
 |
asṛk | te asthi (AVP. asnā) rohatu # AVś.4.12.4c,5c; AVP.4.15.3c. |
 |
asmāṃ | (MS. asmaṃ) aśnotu viśvataḥ # RV.4.9.8b; VS.3.36b; MS.1.5.4b: 71.3; KS.7.2b; śB.2.3.4.40b; Apś.6.17.12b. |
 |
asmākaṃ | dhṛṣṇuyā rathaḥ # RV.4.31.14a. |
 |
asmin | trivṛc chrayatāṃ poṣayiṣṇu (AVP. poṣayiṣṇuḥ) # AVś.5.28.4d; AVP.2.59.2c. |
 |
asme | rayiḥ paprathe vṛṣṇyaṃ śavaḥ # RV.8.51 (Vāl.3).10c; AVś.20.119.2c; SV.2.960c. |
 |
asya | vṛṣṇo vyodane # RV.8.63.9a. |
 |
asya | śriye samidhānasya vṛṣṇaḥ # RV.4.5.15a. |
 |
asyed | indro vāvṛdhe vṛṣṇyaṃ śavaḥ # RV.8.3.8a; AVś.20.99.2a; SV.2.924a; VS.33.97a. |
 |
asyeśānā | jagato viṣṇupatnī # AVP.15.2.3b; TS.4.4.12.5b; MS.3.16.4b: 190.1; KS.22.14b; Aś.4.12.2b. |
 |
asravantīm | anāgasam # VS.21.7b. Cf. achidrāṃ pārayiṣṇum. |
 |
asvāpayan | nigutaḥ snehayac ca # RV.9.97.54c; SV.2.456c. |
 |
ahaṃ | vajraṃ śavase dhṛṣṇv ā dade # RV.10.49.2d. |
 |
ahaṃ | śuṣṇasya śnathitā vadhar yamam # RV.10.49.3c. |
 |
ahan | dāsā vṛṣabho vasnayantā # RV.6.47.21c. |
 |
aham | atkaṃ kavaye śiśnathaṃ hathaiḥ # RV.10.49.3a. |
 |
ahaṃ | pūrvo yajato dhiṣṇyā yaḥ # RV.1.181.3d. |
 |
ahaṃ | pūṣṇa uta vāyor adikṣi # RV.5.43.9b. |
 |
ahaś | ca kṛṣṇam ahar arjunaṃ ca # RV.6.9.1a; AB.5.15.5; KB.23.8; N.2.21a. P: ahaś ca kṛṣṇam Aś.8.8.9; śś.10.8.15. |
 |
ahiṃsrāñ | chambhūn ajirāṃ atṛṣṇajaḥ # AVP.2.40.4d. |
 |
ā | kṛṣṇa īṃ juhurāṇo jigharti # RV.4.17.14c. |
 |
ā | kṛṣṇena (TS. satyena) rajasā vartamānaḥ # RV.1.35.2a; VS.33.43a; 34.31a; TS.3.4.11.2a; MS.4.12.6a: 196.16. Ps: ā kṛṣṇena rajasā MS.4.14.6: 224.1; ā kṛṣṇena YDh.1.299; BṛhPDh.9.214,304; Rvidh.1.18.2,3; ā satyena JG.2.9. |
 |
āklāntaṃ | saṃklāntaṃ snāva # AVP.11.2.7c. |
 |
ākhare | kṛṣṇā iṣirā anartiṣuḥ # RV.10.94.5b; AVś.6.49.3b; KS.35.14b. |
 |
ā | galgā dhavanīnām (Mśṇ. galdā dhamanīnām) # Apś.8.7.10b; Mś.1.7.2.18b; N.6.24b. |
 |
āgnendrāḥ | kṛṣṇalalāmās tūparāḥ # TS.5.6.17.1. |
 |
āgneyaḥ | kṛṣṇagrīvaḥ # VS.29.58,59; TS.5.5.22.1; KSA.8.1. See under kṛṣṇagrīva, and cf. āgneyau. |
 |
āgneyaḥ | kṛṣṇo 'jaḥ # TS.5.5.24.1; KSA.8.3. |
 |
āgneyau | kṛṣṇagrīvau # TS.5.5.23.1; KSA.8.2. See under kṛṣṇagrīva, and cf. āgneyaḥ etc. |
 |
ācityam | agniṃ vy aśnuhi # AVP.14.7.6d. |
 |
ājiṃ | jaya samane pārayiṣṇuḥ # AVś.6.92.2d. See vājajic ca. |
 |
āṇḍā | śuṣṇasya bhedati # RV.8.40.11d. Cf. śuṣṇasyāṇḍāni. |
 |
ā | tiṣṭha jiṣṇus tarasā sapatnān # AVP.15.12.9a. |
 |
ātmanā | bhujam aśnutām # AVś.8.2.8e. |
 |
ā | tvārukṣad vṛṣabhaḥ pṛśnir agriyaḥ # Kauś.89.6a. |
 |
ā | tvā rurohoṣṇihākṣaro vaṣaṭkāraḥ # AVś.13.1.15c. |
 |
ā | tvā svo viśatāṃ (AVP. aśnutāṃ) varṇaḥ # AVś.1.23.2c; AVP.1.16.2c. See ā na svo. |
 |
ā | dade # TS.1.1.9.1; 3.8.1; 4.1.1. See under devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade. |
 |
ādardṛtam | apihitāny aśnā # RV.4.28.5c. |
 |
ād | asya te kṛṣṇāso dakṣi sūrayaḥ # RV.1.141.8c. |
 |
ādityaṃ | viṣṇuṃ sūryam # AVś.3.20.4c; AVP.3.34.6c; SV.1.91c; VSK.10.5.5c; KS.14.2c. See ādityān etc. |
 |
ādityān | viṣṇuṃ sūryam # RV.10.141.3c; VS.9.26; TS.1.7.10.3c; MS.1.11.4c: 164.13; śB.5.2.2.8c. See ādityaṃ viṣṇuṃ. |
 |
ādityā | viṣṇur marutaḥ svar bṛhat # RV.10.65.1c. |
 |
ādityo | viṣṇur ākrame # AVP.9.12.7d. |
 |
ādityo | 'si vṛṣṇo aśvasya retaḥ # KS.37.13,14. |
 |
ād | id vāco aśnuve bhāgam asyāḥ # RV.1.164.37d; AVś.9.10.15d. |
 |
ā | na svo aśnutāṃ varṇaḥ # TB.2.4.4.1c. See ā tvā svo. |
 |
ā | nāma dhṛṣṇu mārutaṃ dadhānāḥ # RV.6.66.5b. |
 |
ānuṣṭubhena | chandasā diśo 'nu vi krame # TS.1.6.5.2. See dikṣu viṣṇur, and diśo viṣṇur. |
 |
ā | paprātha mahinā vṛṣṇyā vṛṣan # RV.8.70.6a; AVś.20.81.2a; 92.21a; SV.2.213a; MS.4.12.4a: 189.1; JB.3.48a. P: ā paprātha Mś.5.2.3.13,16. |
 |
āpaḥ | sṛjantu snigdhāni # RVKh.5.87.12a. |
 |
āpo | devīr mātaraḥ sūdayiṣṇavaḥ # AVP.6.3.5a. |
 |
ā | pra yāta maruto viṣṇo aśvinau # RV.8.27.8a. |
 |
ā | bhūtiṃ-bhūtiṃ vayam aśnavāmahai # TB.2.5.6.5d. |
 |
ābhūbhir | indraḥ śnathayann anābhuvaḥ # RV.1.51.9b. |
 |
āyaṃ | gauḥ pṛśnir akramīt # RV.10.189.1a; AVś.6.31.1a; 20.48.4a; SV.2.726a; ArS.5.4a; VS.3.6a; TS.1.5.3.1a; MS.1.6.1a: 85.9; KS.7.13a; AB.5.23.2; JB.3.304; KB.27.4; śB.2.1.4.29a; Aś.6.10.16; 8.13.6; Lś.3.8.1; Mś.1.5.2.20; BDh.4.4.3. Ps: āyaṃ gauḥ pṛśniḥ Kauś.66.14; āyaṃ gauḥ śś.10.13.21,27; 13.11.2,5; Vait.6.3; 33.28; Kś.4.9.18; Rvidh.4.23.4; VHDh.8.60; AuśDh.3.106; BṛhPDh.9.62,324. Designated as sārparājñya ṛcaḥ, and sarparājñyā ṛcaḥ TS.1.5.4.1; 7.3.1.3; KS.8.6; 9.15; 34.2 (bis); AB.5.23.1; KB.27.4; PB.4.9.4; 9.8.7; śB.2.1.4.29; 4.6.9.17; TB.1.4.6.6; 2.2.6.1; śś.10.13.26; Lś.10.10.1; Kś.4.9.18; 25.13.32; Apś.5.11.6; 13.8; 15.6; 16.2; 14.21.13; 22.1; 21.10.5. Cf. BṛhD.8.87. |
 |
āyur | viśvāyur viśvam āyur vyaśnavai # KA.1.73c; 2.73. Cf. prec. |
 |
āyuṣe | tvā prāśnāmi # Aś.2.4.7. |
 |
āyūyā | dhṛṣṇo abhigūryā tvam # RV.2.37.3c; N.8.3c. |
 |
āraṇyo | 'jo nakulaḥ śakā te pauṣṇāḥ # VS.24.32; TS.5.5.12.1; MS.3.14.13: 175.3; KSA.7.2. |
 |
āre | asman (AVPṃSṇīlarU. asmin) ni dhehi tam # AVP.14.4.6d; VS.16.12d; TS.4.5.1.4d; MS.2.9.2d: 122.6; KS.17.11d; NīlarU.16d. |
 |
āraig | u kṛṣṇā sadanāny asyāḥ # RV.1.113.2b; SV.2.1100b; N.2.20b. |
 |
ārdraḥ | prathasnur (Mś. pṛthusnur, vḷ. prathasnur) bhuvanasya gopāḥ # TB.3.7.5.3a; Apś.2.10.6a; Mś.1.2.6.20a. |
 |
āryamaṇam | aditiṃ viṣṇum eṣām # RV.7.39.5c. |
 |
ārśyam | asi vṛṣṇyam # AVP.4.5.5d. See utārśam asi. |
 |
ālāktā | yā ruruśīrṣṇī # RV.6.75.15a. See alavatī. |
 |
āvitsi | sarvāsāṃ rādhaḥ # ApMB.1.16.5c. See āvṛkṣam, and muṣṇāmy. |
 |
āvivāsan | rodasī dhiṣṇyeme # RV.7.72.3c. |
 |
ā | viṣṇoḥ sacābhuvaḥ # RV.8.31.10c. |
 |
āveśinīḥ | pradrupo ropayiṣṇuḥ # AVP.3.37.3c,4c. |
 |
āśikṣāyai | praśninam # VS.30.10; TB.3.4.1.6. |
 |
āśīrdāyā | daṃpatī vāmam aśnutām # TS.3.2.8.4a. |
 |
ā | śīrṣṇaḥ śamopyāt (read samopyāt; AVP. sam opyāt) # AVś.1.14.3d; AVP.1.15.3d. |
 |
ā | satyena rajasā etc. # see ā kṛṣṇena rajasā etc. |
 |
āsyai | brāhmaṇāḥ snapanīr (ApMB. snapanaṃ) harantu # AVś.14.1.39a; ApMB.1.1.7b. P: āsyai brāhmaṇāḥ Kauś.75.17. |
 |
ā | haryatāya dhṛṣṇave # RV.9.99.1a; SV.1.551a. P: ā haryatāya Svidh.3.1.2. |
 |
iḍāyās | tvāsyena prāśnāmi # AVP.9.21.10. |
 |
idaṃ | yat kṛṣṇaḥ śakuniḥ # AVś.7.64.1a,2a. P: idaṃ yat kṛṣṇaḥ Kauś.46.47. |
 |
idaṃ | rāṣṭraṃ hataśatru jiṣṇu # AVP.10.4.12c. |
 |
idaṃ | rāṣṭraṃ kratumad vīravaj jiṣṇūgram # AVP.10.4.3a. |
 |
idaṃ | rāṣṭram iṣumad vīravaj jiṣṇūgram # AVP.10.4.12a. |
 |
idaṃ | viṣṇur vi cakrame # RV.1.22.17a; AVś.7.26.4a; SV.1.222a; 2.1019a; VS.5.15a; TS.1.2.13.1a; MS.1.2.9a: 18.17; 1.8.9: 130.12; 4.1.12a: 16.4; 4.12.1: 179.3; KS.2.10a; AB.1.17.7; 25.9; JB.1.52 (bis); 2.112; PB.20.3.2; ṣB.1.6.8; ṣB.5.1 = AdB.1; ṣB.5.10 = AdB.10; śB.3.5.3.13a; 12.4.1.4,5; TB.1.4.3.6; 2.7.14.2; 3.1.3.3; Aś.1.6.1; 3.10.14; 4.5.3; 8.8; KA.1.198.10a; Mś.1.2.5.16; 2.2.2.18; --3.4.9; 6.1.7.24; 11.7.3.2; Apś.2.6.1; 9.1.11; 6.11; 10.16; 11.24; 17.1; 11.6.13; 12.1.2; 13.25.8; 14.30.5; 31.1; 16.26.3; Svidh.1.5.6; N.12.19a. P: idaṃ viṣṇuḥ MS.2.7.16: 100.10; 4.11.4: 172.9; śś.1.8.8; 15.8.11; Vait.15.10; Lś.4.11.6; Kś.8.3.31; 25.4.18; Apś.9.20.1 (comm.); 10.16.1; 20.4.5; Mś.4.4.33; 7.2.6.7; 9.2.1.28; śG.5.2.6; KhG.1.1.22; YDh.1.237; ParDh.11.35; LHDh.4.31; BṛhPDh.2.128; 5.257; 9.60; Vāsū.4; Rvidh.1.17.4; Svidh.1.4.17. |
 |
idam | ahaṃ sarpāṇāṃ dandaśūkānāṃ grīvā upa grathnāmi (Mś. mss. kṛtsnāmi, and kṛsnāmi) # TS.6.1.10.4; Apś.10.26.14; Mś.2.1.4.14. |
 |
idaṃ | pṛśnir aduhaj jāyamānāḥ # AVś.2.1.1c. See idaṃ dhenur etc. |
 |
inaḥ | satvā gaveṣaṇaḥ sa dhṛṣṇuḥ # RV.7.20.5d. |
 |
indur | amuṣṇād aśivasya māyāḥ # RV.6.44.22d. |
 |
indraḥ | pra snautu # TS.3.5.5.2. |
 |
indraṃ | viṣṇuṃ pūṣaṇaṃ brahmaṇas patim # RV.7.44.1c. |
 |
indratamā | hi dhiṣṇyā maruttamā # RV.1.182.2a. |
 |
indra | piba vṛṣadhūtasya vṛṣṇaḥ # RV.3.36.2d; 43.7a; TB.2.4.3.12d. |
 |
indrarāśiṃ | so aśnute # AVP.11.10.10d. |
 |
indravanto | maruto viṣṇur agniḥ # RV.10.128.2b; AVś.5.3.3b; AVP.5.4.3b; KS.40.10b. See indrāvanto. |
 |
indraś | ca viṣṇo yad apaspṛdhethām # RV.6.69.8c; AVś.7.44.1c; TS.3.2.11.2c; 7.1.6.7c; MS.2.4.4c: 42.1; KS.12.14c; AB.6.15.10; JB.2.243c. |
 |
indraḥ | śmaśrūṇi haritābhi pruṣṇute # RV.10.23.4b; AVś.20.73.5b. |
 |
indrasya | tvāsyena prāśnāmi # AVP.9.21.11. |
 |
indrasya | vajraḥ śnathitā hiraṇyayaḥ # RV.1.57.2d; AVś.20.15.2d. |
 |
indrasya | vajrāt tīkṣṇīyāṃsaḥ (AVP. tekṣṇī-) # AVś.3.19.4c; AVP.3.19.3c. |
 |
indrasya | vajrād abibhed abhiśnathaḥ # RV.10.138.5c. |
 |
indrasya | vṛṣṇo varuṇasya rājñaḥ # RV.10.103.9a; AVś.19.13.10a; AVP.7.4.10a; SV.2.1207a; VS.17.41a; TS.4.6.4.3a; MS.2.10.4a: 136.8; KS.18.5a. P: indrasya vṛṣṇaḥ MS.4.14.13: 237.1. |
 |
indrāṇyā | uṣṇīṣaḥ # VS.38.3; śB.14.2.1.8. Cf. adityā uṣṇīṣam. |
 |
indrāṇyai | trayaḥ kṛṣṇaitāḥ # TS.5.6.18.1; KSA.9.8. |
 |
indrāya | viṣṇuḥ sukṛte sukṛttaraḥ # RV.1.156.5b. |
 |
indrāya | vṛṣṇa induṃ madāya # RV.9.109.20b. |
 |
indrāya | vṛṣṇe sam akāri somaḥ # RV.6.41.3b. |
 |
indrāya | vṛṣṇe sumakhāya mahyam # RV.1.165.11c; MS.4.11.3c: 169.13; KS.9.18c. |
 |
indrāya | soma viṣṇave # RV.9.100.6c; SV.2.366c; JB.3.129c. |
 |
indrāyāgnaye | pūṣṇe # TS.4.2.5.6; MS.2.7.14c: 95.11. See indrāyāśvibhyāṃ. |
 |
indrāyāśvibhyāṃ | pūṣṇe # VS.12.72c; KS.16.12c; śB.7.2.2.12c. See indrāyāgnaye. |
 |
indrāvanto | maruto viṣṇur agniḥ # TS.4.7.14.1b. See indravanto etc. |
 |
indrāvaruṇā | yuvam adhvarāya naḥ # RV.7.82.1a; TS.2.5.12.2a; MS.4.12.4a: 187.1; GB.2.4.15; śś.9.2.4; 14.35.2. Ps: indrāvaruṇā yuvam adhvarāya śś.12.10.8,12; 11.15; indrāvaruṇā yuvam Aś.6.1.2; indrāvaruṇā Mś.5.2.1.6. Cf. BṛhD.6.10. See viṣṇūvaruṇā etc. |
 |
indrāviṣṇubhyāṃ | tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi (VSK. devāyuvaṃ gṛhṇāmi yajñasyāyuṣe) # VS.7.23; VSK.7.25. P: indrāviṣṇubhyām Kś.10.7.11. |
 |
indrāviṣṇū | pibataṃ madhvo asya # RV.6.69.7a; AB.6.12.11; GB.2.2.22; 4.17; Aś.5.5.19. P: indrāviṣṇū pibatam śś.8.2.10. |
 |
indrāsomā | mahi tad vāṃ mahitvam # RV.6.72.1a. Cf. agnāviṣṇū mahi etc. |
 |
indro | yaḥ śuṣṇam aśuṣaṃ ny āvṛṇak # RV.1.101.2c. |
 |
indro | 'vatu dhṛṣṇuyā # RV.10.102.1b. |
 |
indro | viṣṇur mīḍhvāṃsaḥ sajoṣasaḥ # RV.8.25.14c. |
 |
indro | viṣṇur varuṇo mitro agniḥ # RV.5.49.3c. |
 |
indro | viṣṇuḥ savitā rudro agniḥ # AVś.8.5.10b. |
 |
indro | vyaṃsam uta śuṣṇam indraḥ # MS.4.14.7b: 225.9. |
 |
indhānaḥ | siṣṇav ā dade # RV.8.19.31b; SV.2.1173b. |
 |
imaṃ | dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ # ā.5.1.1.28. |
 |
imaṃ | prāśnantv ṛtubhir niṣadya # AVś.12.3.32d; AVP.5.14.8d. |
 |
imā | gira ādityebhyo ghṛtasnūḥ # RV.2.27.1a; VS.34.54a; KS.11.12a; Aś.3.8.1; N.12.36a. Cf. BṛhD.4.83. |
 |
imā | dhānā ghṛtasnuvaḥ # RV.1.16.2a; TB.2.4.3.10a. |
 |
imāṃ | dhiyaṃ saptaśīrṣṇīṃ pitā naḥ # RV.10.67.1a; AVś.20.91.1a; Vait.33.21. P: imāṃ dhiyam Aś.7.9.3 (or to prec. ?). Cf. BṛhD.7.107. |
 |
imām | asya prāśaṃ jahi # NīlarU.24a. See under tasya praśnaṃ. |
 |
imās | ta indra pṛśnayaḥ # RV.8.6.19a; SV.1.187a. |
 |
ime | ye dhiṣṇyāso agnayo yathāsthānam iha kalpatām (read kalpantām) # AG.3.6.8. See under athaite. |
 |
iyānaḥ | kṛṣṇo daśabhiḥ sahasraiḥ # RV.8.96.13b; AVś.20.137.7b; KS.28.4b; TA.1.6.3b. See īyānaḥ etc. |
 |
ilāndāḥ | stha pūṣṇo nakṣatraṃ poṣayiṣṇu # MS.4.2.7: 28.12; Mś.9.5.5.21. |
 |
iṣuṃ | kṛṇvānā asanāya dhṛṣṇum # AVś.1.13.4b. |
 |
iṣṭaṃ | maniṣāṇa # TA.3.13.2. See iṣṇann. |
 |
īḍyasya | vṛṣṇo bṛhataḥ svāsaḥ # RV.10.3.4c. |
 |
īyānaḥ | kṛṣṇo daśabhiḥ sahasraiḥ # SV.1.323b. See iyānaḥ etc. |
 |
īyur | arthaṃ na nyarthaṃ paruṣṇīm # RV.7.18.9a. |
 |
ukṣāṇaṃ | pṛśnim apacanta vīrāḥ # RV.1.164.43c; AVś.9.10.25c. |
 |
ugraṃ | śavaḥ patyate dhṛṣṇv ojaḥ # RV.3.36.4b. |
 |
ugrā | hi pṛśnimātaraḥ # RV.1.23.10c. |
 |
uta | no viṣṇur uta vāto asridhaḥ # RV.5.46.4a. |
 |
uta | paśyann aśnuvan dīrgham āyuḥ # RV.1.116.25c; KS.17.18c. |
 |
uta | vāyo ghṛtasnāḥ # RV.8.46.28b. |
 |
uta | śuṣṇasya dhṛṣṇuyā # RV.4.30.13a. |
 |
uta | sma te paruṣṇyām # RV.5.52.9a. |
 |
uta | srāmaṃ dhiṣṇyā saṃ riṇīthaḥ # RV.1.117.19b. |
 |
utānāgā | īṣate vṛṣṇyāvataḥ # RV.5.83.2c; N.10.11c. |
 |
utārśam | asi vṛṣṇyam # AVś.4.4.5d. See ārśyam asi. |
 |
uto | śaviṣṭha vṛṣṇyam # RV.8.6.31c. |
 |
utthāsyantaṃ | sarīsṛpam # AVP.7.11.2b. Cf. niṣatsnuṃ. |
 |
ut | stomaiḥ pṛśnimātaraḥ # RV.8.7.17c. |
 |
udagrābhasya | namayan vadhasnaiḥ (SV. vadhasnum) # RV.9.97.15b; SV.2.158b. |
 |
ud | aśnuvanti mahimānam ugra # RV.7.22.8b; AVś.20.73.2b. |
 |
ud | dyām ivet tṛṣṇajo nāthitāsaḥ # RV.7.33.5a. |
 |
ud | yasya te navajātasya vṛṣṇaḥ # RV.7.3.3a; SV.2.571a; JB.3.207a. |
 |
unnata | ṛṣabho vāmanas ta aindrāvaiṣṇavāḥ (TS.KSA. -varuṇāḥ) # VS.24.7; TS.5.6.14.1; MS.3.13.8: 170.3; KSA.9.4. |
 |
upa | māṃ sthāsnu bhuvanaṃ hvayatām # śś.1.11.1. |
 |
upa | māṃ cariṣṇu bhuvanaṃ hvayatām # śś.1.11.1. |
 |
upaśikṣāyā | abhipraśninam # VS.30.10; TB.3.4.1.6. |
 |
upa | stuhi taṃ nṛmṇām athadrām (?) # TA.1.6.3d. See apa snehitīr. |
 |
upahūtaṃ | sthāsnu bhuvanam # śś.1.11.1. |
 |
upahūtaṃ | cariṣṇu bhuvanam # śś.1.11.1. |
 |
ubhe | śriyam aśnutām # VS.32.16b. |
 |
uru | viṣṇo vi kramasva # AVś.7.26.3c; VS.5.38a,41a; VSK.2.6.8a; TS.1.3.4.1a; MS.1.2.13a: 22.8; 1.2.14a: 23.3; KS.3.1a,2a; śB.3.6.3.15a; 4.3a; 4.5.1.16a; Aś.5.19.3a; 8.12.7; śś.8.4.3a; Apś.7.1.7; 11.17.6; Mś.1.8.1.3; 2.2.4.31. P: uru viṣṇo Vait.10.1; Kś.3.8.24; 6.1.4; 8.7.15. |
 |
uror | vā viṣṇo bṛhato antarikṣāt # MS.1.2.9b: 19.6. See maho vā etc. |
 |
ulo | halikṣṇo vṛṣadaṃśas te dhātre (KSA. dhātuḥ) # VS.24.31; MS.3.14.12: 174.11; KSA.7.2. See ūlo. |
 |
uvocitha | hi maghavan deṣṇam # RV.7.37.3a. |
 |
uṣṇik | chanda indriyam # MS.3.11.11a: 158.1; TB.2.6.18.1c. See uṣṇihā chanda. |
 |
uṣṇik | chandaḥ # VS.14.10,18; MS.2.13.14: 163.12; śB.8.2.4.14; 3.3.6. See uṣṇihā etc. |
 |
uṣṇihā | chanda indriyam # VS.21.13c; KS.38.10c. See uṣṇik chanda. |
 |
uṣṇihā | chandaḥ # TS.3.1.6.3; 4.3.5.1; 7.1; MS.2.8.2: 108.1; 2.8.3: 108.12; KS.17.2,3; 39.4; Apś.16.28.1. See uṣṇik etc. |
 |
uṣṇena | vāya udakenehi (SMB.GG. udakenaidhi; VārG. udakenedhi; ApMB. vāyav udakenehi; MG. vāyur udakenet) # AVś.6.68.1b; AG.1.17.6; SMB.1.6.2; GG.2.9.11; PG.2.1.6; ApMB.2.1.1a (ApG.4.10.5); MG.1.21.2a; JG.1.11,11a; VārG.4.8. Ps: uṣṇena vāyav udakena ApMB.2.7.4 (ApG.5.12.3); 2.14.15 (ApG.6.16.8); uṣṇena KhG.2.3.21. See śītena vāya. |
 |
ūrdhvacitaḥ | śrayadhvam (VS. śna-) # VS.12.46; TS.4.2.7.4; śB.7.1.1.14; TA.6.6.2. See ūrdhvaśritaḥ. |
 |
ūlo | halīkṣṇo vṛṣadaṃśas te dhātuḥ # TS.5.5.12.1. See ulo. |
 |
ūṣān | kṛṣṇam avatu kṛṣṇam ūṣāḥ # TB.1.2.1.2c; Apś.5.1.7c. |
 |
ṛṇā | ca dhṛṣṇuś cayate # RV.9.47.2c. |
 |
ṛtaṃ | sa pāty aruṣasya vṛṣṇaḥ # RV.5.12.6b. |
 |
ṛtaṃ | sapāmy aruṣasya vṛṣṇaḥ # RV.5.12.2d. |
 |
ṛtasya | tvā deva stoma pade viṣṇor dhāmani vimuñcāmi # PB.1.6.5. P: ṛtasya tvā Lś.2.11.1. |
 |
ṛtasya | vṛṣṇe asurāya manma # RV.5.12.1b. |
 |
ṛtūnāṃ | tvāsyena prāśnāmi # AVP.9.21.6. |
 |
ṛṣibhir | adāt pṛśnibhiḥ # TA.1.27.5d. |
 |
ekarṣes | tvāsyena prāśnāmi # AVP.9.21.1. |
 |
etat | tyat ta indra vṛṣṇa uktham # RV.1.100.17a. |
 |
evā | pitre viśvadevāya vṛṣṇe # RV.4.50.6a; AVś.20.88.6a; TS.1.8.22.2a; MS.4.11.2a: 166.9; 4.14.4: 220.5; KS.17.18a; AB.4.11.2; Aś.3.7.9; 5.18.5. P: evā pitre AB.3.30.4; TB.2.8.2.8; śś.8.3.15; 9.27.2; Mś.5.1.6.36; 5.1.9.24. |
 |
evāyaṃ | dhruvo acyuto astu jiṣṇuḥ # Kauś.98.2d (bis). |
 |
evā | hi viṣṇo # ā.4.11. |
 |
eved | indrāya vṛṣabhāya vṛṣṇe # RV.4.16.20a. |
 |
eved | dhūr vṛṣṇa uttarā # RV.8.33.18c. |
 |
eṣāṃ | kṣatram ajaram astu jiṣṇu # AVś.3.19.5c; AVP.3.19.5c. |
 |
aindrāḥ | kṛṣṇalalāmās tūparāḥ # KSA.9.6. |
 |
aindrāvaruṇaṃ | maitrāvaruṇasya stotram aindrābārhaspatyaṃ brāhmaṇācchaṃsina aindrāvaiṣṇavam achāvākasya # KS.34.16. |
 |
aibhir | dade vṛṣṇyā pauṃsyāni # RV.10.55.7a; SV.2.1134a. |
 |
ojase | balāya tvodyache vṛṣaṇe śuṣmāyāyuṣe varcase (MS.KS. vṛṣṇe śuṣmāya) # MS.1.6.2: 86.17; KS.7.13; TB.1.2.1.21; Apś.5.13.4. P: ojase balāya tvā Mś.1.5.4.3. |
 |
ojīyo | dhṛṣṇo sthiram ā tanuṣva # RV.10.120.4c; AVś.20.107.7c; AVP.6.1.4c. See prec. |
 |
oṣadhyā | (!) vaiṣṇave sthaḥ # Mś.1.1.3.12. See pavitre stho. |
 |
o | ṣu vṛṣṇaḥ prayajyūn # RV.8.7.33a. |
 |
oṣṭhāv | iva madhv āsne vadantā # RV.2.39.6a. |
 |
kaḥ | kārṣṇyāḥ payaḥ # AVś.20.130.4. |
 |
kaḥ | pṛśniṃ dhenuṃ varuṇena dattām # AVś.7.104.1a. P: kaḥ pṛśnim Kauś.66.17. |
 |
kaṇvebhir | dhṛṣṇav ā dhṛṣat # RV.8.33.3a; AVś.20.52.3a; 57.16a; SV.2.216a. |
 |
kathā | mahe puṣṭiṃbharāya pūṣṇe # RV.4.3.7a. |
 |
kad | dhiṣṇyāsu vṛdhasāno agne # RV.4.3.6a; MS.4.11.4a: 172.13; KS.7.16a. |
 |
kad | viṣṇava urugāyāya retaḥ # RV.4.3.7c. |
 |
kanikradato | vṛṣṇo asya vajrāt # RV.2.11.9d. |
 |
kanikranti | vṛṣṇo aśvasya retaḥ # SV.2.1194d. |
 |
kasyā | nāśnīyād abrāhmaṇaḥ # AVś.12.4.43d. |
 |
kārotarāc | chaphād aśvasya vṛṣṇaḥ # RV.1.116.7c. |
 |
kiṃ | viṣṇos tvaṣṭur varuṇasya vāsaḥ # AVP.13.7.1b. |
 |
kiṃ | tad viṣṇor balam āhuḥ # TA.1.8.3a. |
 |
kim | abhyārcan marutaḥ pṛśnimātaraḥ # AVś.13.3.23c. |
 |
kim | it te viṣṇo paricakṣyaṃ bhūt (SV. paricakṣi nāma) # RV.7.100.6a; SV.2.975a; TS.2.2.12.5a; MS.4.10.1a: 144.4; N.5.8a. P: kim it te viṣṇo MS.4.12.3: 186.10; Apś.9.19.12 (comm.); Mś.5.1.2.5; 5.1.10.60. |
 |
kutaḥ | keśān kutaḥ snāva # AVś.11.8.12a. |
 |
kutsāya | śuṣṇaṃ kṛpaṇe parādāt # RV.10.99.9b. |
 |
kutsāya | śuṣṇam aśuṣaṃ ni barhīḥ # RV.4.16.12a. |
 |
kutsena | devair avanor ha śuṣṇam # RV.5.29.9d. |
 |
kṛchrāc | cit tamasas pari # AVP.9.14.1d. See kṛṣṇāc etc. |
 |
kṛchrād | ij jyotir abhy aśnavātai # AVP.1.70.1d. |
 |
kṛttivāsāḥ | pinākahasto 'vatatadhanvom (KSṇ. -dhanvā) # KS.9.7; Lś.5.3.12; N.3.21. See under avatatadhanvā. |
 |
kṛṣṇagrīva | āgneyo rarāṭe (MS. lalāṭe) purastāt # VS.24.1; MS.3.13.2: 168.10. See āgneyau kṛṣṇagrīvau, and cf. āgneyaḥ, and kṛṣṇagrīvā. |
 |
kṛṣṇagrīvā | āgneyāḥ # VS.24.6,9,14; MS.3.13.7: 170.1; 3.13.10: 170.8; 3.13.12: 170.12; 3.13.13: 171.3; 3.13.15: 171.9; 3.13.16: 171.12; Apś.20.14.7. P: kṛṣṇagrīvāḥ Apś.20.14.8,11; 15.2. Cf. under kṛṣṇagrīva. |
 |
kṛṣṇaṃ | niyānaṃ harayaḥ suparṇāḥ # RV.1.164.47a; AVś.6.22.1a; 9.10.22a; 13.3.9a; MS.4.12.5a: 193.7; KS.11.9a,13a; Aś.2.13.7; N.7.24a. P: kṛṣṇaṃ niyānam Vait.9.5; Mś.5.2.6.20. Designated as kṛṣṇa-mantra VHDh.5.481; 6.356. See asitavarṇā. |
 |
kṛṣṇāḥ | pṛṣantas traiyambakāḥ # VS.24.18. P: kṛṣṇāḥ pṛṣantaḥ Apś.20.14.14. |
 |
kṛṣṇān | varṣābhyaḥ # VS.24.11. See kṛṣṇā etc. |
 |
kṛṣṇā | varṣābhyaḥ # MS.3.13.19: 172.5. See kṛṣṇān etc. |
 |
kṛṣṇo | 'sy ākhareṣṭhaḥ (MS.KS. and most mss. of Mś. -ṣṭhāḥ) # VS.2.1; TS.1.1.11.1; MS.1.1.11: 7.6; 4.1.13: 17.7; KS.1.11; 31.10; śB.1.3.3.1; TB.3.3.6.2; Mś.1.2.5.23; Apś.1.6.2; 2.8.1. P: kṛṣṇo 'si Kś.2.7.19. |
 |
kena | pārṣṇī ābhṛte pūruṣasya # AVś.10.2.1a. P: kena pārṣṇī Vait.37.19. |
 |
keṣu | viṣṇus triṣu padeṣv asthaḥ (śś. padeṣv iṣṭaḥ; Vait. padeṣu jiṣṇuḥ) # Aś.10.9.2c; śś.16.6.1c; Vait.37.1c. See yeṣu viṣṇus. |
 |
kairāta | (AVP. kailāta) pṛśna upatṛṇya babhro # AVś.5.13.5a; AVP.8.2.5a. Cf. Kauś.29.8. |
 |
kailāta | pṛśna etc. # see kairāta pṛśna etc. |
 |
ko | devayantam aśnavat # RV.1.40.7a. |
 |
ko | dhiṣṇyāṃ prati vācaṃ papāda # RV.10.114.9b. |
 |
kopayatha | pṛthivīṃ pṛśnimātaraḥ # RV.5.57.3c; TB.2.4.4.3c. |
 |
ko | vo mahānti mahatām ud aśnavat # RV.5.59.4a. |
 |
kravyāt | kraviṣṇur vi cinotu vṛkṇam (AVś. cinotv enam) # RV.10.87.5d; AVś.8.3.4d. |
 |
kṣamā | cariṣṇv ekakam # RV.10.59.9c. |
 |
kṣudhaś | ca sarvās tṛṣṇāś ca # AVś.11.8.21c. |
 |
kṣudhāmāraṃ | tṛṣṇāmāram # AVś.4.17.6a; AVP.5.23.8a. Cf. tṛṣṇāmāraṃ. |
 |
kṣudhe | yo gāṃ vikṛntantaṃ bhikṣamāna upatiṣṭhati # VS.30.18. See kṣuttṛṣṇābhyāṃ. |
 |
kṣubhā | martam anuyataṃ vadhasnaiḥ # RV.5.41.13d. |
 |
kṣetrāya | viṣṇur manuṣe daśasyan # RV.7.100.4b; MS.4.14.5b: 221.7; TB.2.4.3.5b. |
 |
gandharvasya | praty āsnā rihanti # AVś.7.73.3d; Aś.4.7.4d; śś.5.10.23d. |
 |
gambhīrā | abhidhṛṣṇavaḥ # AVP.8.12.8b. |
 |
gāyatrasya | chandaso 'gneḥ śīrṣṇāgneḥ śirā upa dadhāmi # MS.2.8.11: 115.10. See gāyatreṇa chandasāgninā. |
 |
gāyatrī | triṣṭubhe # VSK.2.3.2; TB.3.7.6.2; Kś.2.1.19; Mś.5.2.15.2; Apś.3.18.4. Cf. gāyatry uṣṇihe, and paṅktis triṣṭubhe. |
 |
gāyatreṇa | chandasāgninā devatayāgneḥ śīrṣṇāgneḥ śira upa dadhāmi # TS.5.5.8.2. See gāyatrasya chandaso, agninā devena, and gāyatreṇa chandasā chandasā-. |
 |
gāyatreṇa | chandasā chandasāgneś śīrṣṇāgneś śira upadadhāmi # KS.22.5. See under gāyatreṇa chandasāgninā. |
 |
gāyatreṇa | chandasā pṛthivīm anu vi krame # TS.1.6.5.2. See pṛthivīṃ viṣṇur, pṛthivyāṃ viṣṇur, and viṣṇuḥ pṛthivyāṃ. |
 |
gāyatreṇa | tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā vārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tvā # ā.5.1.4.3. |
 |
gāyatry | uṣṇig anuṣṭub bṛhatī paṅktis triṣṭubjagatyau # AVś.19.21.1. |
 |
gāyatry | uṣṇihe # Vait.1.18. Cf. gāyatrī triṣṭubhe. |
 |
gāva | uṣṇam iva vrajaṃ yaviṣṭha # RV.10.4.2b. |
 |
gāvaḥ | prāśnanty aghnyāḥ # AVś.8.7.25b. |
 |
girikṣita | urugāyāya vṛṣṇe # RV.1.154.3b. |
 |
grīvābhyas | ta uṣṇihābhyaḥ # RV.10.163.2a; AVś.2.33.2a; 20.96.18a; AVP.4.7.2a; 9.3.10a; ApMB.1.17.2a (ApG.3.9.10). Cf. anūkād. |
 |
ghṛtasya | stokaṃ sakṛd ahna āśnām # RV.10.95.16c; śB.11.5.1.10c. |
 |
ghṛtena | pāṇī abhi pruṣṇute makhaḥ # RV.6.71.1c; KB.20.4. |
 |
ghṛtair | ghṛtasnū adha yad vām asme # RV.1.153.1c. |
 |
ghnañ | chiśnadevāṃ abhi varpasā bhūt # RV.10.99.3d. |
 |
ghnatā | vām aśnayā kṣapamāṇaḥ # SV.1.305c. |
 |
ghnantaḥ | kṛṣṇām apa tvacam # RV.9.41.1c; SV.1.491c; 2.242c; JB.3.60. |
 |
cakravākau | matasnābhyām # VS.25.8; MS.3.15.7: 179.13. |
 |
cakrāṇā | vṛṣṇi pauṃsyam # RV.8.7.23c. |
 |
cakre | kṛṣṇāṃ anu vratā # RV.8.41.10b. |
 |
cakṣur | akṣṇoḥ # AVś.19.60.1; Vait.3.14. See akṣyoś. |
 |
cakṣur | ā dhattam akṣyoḥ (Mś. akṣṇoḥ) # TS.3.2.5.4d; Mś.1.3.4.23d. |
 |
cakṣur | yāvat samaśnute # AVś.3.22.5b; AVP.3.18.6b. |
 |
candraṃ | śatavṛṣṇyam # AVś.1.3.4b. |
 |
candram | asi kṛṣṇaṃ tad iheraya # Mś.1.5.2.13. |
 |
citrā | imā vṛṣabhau pārayiṣṇū # AVś.19.13.1b; AVP.7.4.1b. Cf. anādhṛṣyau. |
 |
chinattu | somaḥ śiro asya dhṛṣṇuḥ # AVś.5.29.10d. See bhinattu somaḥ. |
 |
jagaty | anuṣṭubhe # VSK.2.3.2; TB.3.7.6.2; Kś.2.1.19; Mś.5.2.15.2; Apś.3.18.4. Cf. uṣṇig, and jagatī prajāpataye. |
 |
jaṅghābhyāṃ | prapadbhyām # ApMB.1.17.4b. See under pārṣṇibhyāṃ. |
 |
jajñiṣe | vṛṣṇi te śavaḥ # RV.5.35.4b. |
 |
janitendrasya | janitota viṣṇoḥ # RV.9.96.5d; SV.1.527d; 2.293d; JB.3.80d; N.14.12d. |
 |
jayaṃś | ca jiṣṇuś cāmitrān # AVś.11.9.18c. |
 |
jahakā | vaiṣṇavī # VS.24.36; MS.3.14.17: 176.4. |
 |
jahi | vṛṣṇyāni kṛṇuhī parācaḥ # RV.6.25.3d. |
 |
jāgatena | chandasā divam anu vi krame # TS.1.6.5.2. See divaṃ viṣṇur, divi viṣṇur, and viṣṇur divi. |
 |
jānanti | vṛṣṇo aruṣasya śevam # RV.3.7.5a. |
 |
jiṣṇave | yogāya brahmayogair vo yunajmi # AVś.10.5.1. P: jiṣṇave yogāya Kauś.49.4. |
 |
jiṣṇuṃ | ratheṣṭhām # śś.8.18.1. Cf. jiṣṇū. |
 |
jiṣṇū | ratheṣṭhāḥ # VS.22.22; TS.7.5.18.1; MS.3.12.6: 162.9; KSA.5.14; śB.13.1.9.7; TB.3.8.13.2. Cf. jiṣṇuṃ. |
 |
jiṣṇor | aśvasya vājinaḥ # RV.4.39.6b; AVś.20.137.3b; SV.1.358b; VS.23.32b; VSK.35.57b; TS.1.5.11.4b; 7.4.19.4b; MS.1.5.1b: 66.6; KS.6.9b; PB.1.6.17b. P: jiṣṇoḥ VHDh.3.214. |
 |
juhota | vṛṣṇe tad id eṣa vaṣṭi # RV.2.14.1d. |
 |
jūr | asi dhṛtā manasā juṣṭā viṣṇave # VS.4.17; TS.1.2.4.1; 6.1.7.2; MS.1.2.4: 13.1; 3.7.5: 81.8; KS.2.5; 24.3; śB.3.2.4.11. P: jūr asi Kś.7.6.9; Apś.10.22.7; Mś.2.1.3.33. |
 |
jeṣi | jiṣṇo hitaṃ dhanam # RV.6.45.15c. |
 |
jyotir | asi vaiśvānaraṃ pṛśniyai dugdham # TS.3.2.6.1. |
 |
ta | id ugrāḥ śavasā dhṛṣṇuṣeṇāḥ # RV.6.66.6a. |
 |
ta | utsnāya rayim abhi pra tasthuḥ # RV.2.15.5c. |
 |
taṃ | vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcaṃ satyenodareṇa tenainaṃ prāśiṣaṃ tayainam ajīgamam # AVś.11.3.42; ... pratyañcaṃ satye pratiṣṭhāya tayainaṃ etc. AVś.11.3.49; ... pratyañcaṃ saptaṛṣibhiḥ prāṇāpānais tair enaṃ etc. AVś.11.3.38; ... pratyañcaṃ samudreṇa vastinā tenainaṃ etc. AVś.11.3.43; ... pratyañcaṃ savituḥ prapadābhyāṃ tābhyām enaṃ etc. AVś.11.3.47; ... pratyañcaṃ sūryācandramasābhyām akṣībhyāṃ tābhyām enaṃ etc. AVś.11.3.34; ... pratyañcaṃ tvaṣṭur aṣṭhīvadbhyāṃ tābhyām enaṃ etc. AVś.11.3.45; ... pratyañcaṃ divā pṛṣṭhena tenainaṃ etc. AVś.11.3.40; ... pratyañcaṃ dyāvāpṛthivībhyāṃ śrotrābhyāṃ tābhyām enaṃ etc. AVś.11.3.33; ... pratyañcam agner jihvayā tayainaṃ etc. AVś.11.3.36; ... pratyañcam antarikṣeṇa vyacasā tenainaṃ etc. AVś.11.3.39; ... pratyañcam aśvinoḥ pādābhyāṃ tābhyām enaṃ etc. AVś.11.3.46; ... pratyañcam ṛtasya hastābhyāṃ tābhyām enaṃ etc. AVś.11.3.48; ... pratyañcam ṛtubhir dantais tair enaṃ etc. AVś.11.3.37; ... pratyañcaṃ pṛthivyorasā tenainaṃ etc. AVś.11.3.41; ... pratyañcaṃ bṛhaspatinā śīrṣṇā tenainaṃ etc. AVś.11.3.32; ... pratyañcaṃ brahmaṇā mukhena tenainaṃ etc. AVś.11.3.35; ... pratyañcaṃ mitrāvaruṇayor ūrubhyāṃ tābhyām enaṃ etc. AVś.11.3.44. |
 |
taṃ | vikhāde sasnim adya śrutaṃ naram # RV.10.38.4c. |
 |
taṃ | sadhrīcīr ūtayo vṛṣṇyāni (TB. vṛṣṇiyāni) # RV.6.36.3a; MS.4.14.18a: 248.13; KS.38.7a; TB.2.4.5.2a. P: taṃ sadhrīcīḥ TB.2.6.9.1. |
 |
taṃ | saṃpraśnaṃ bhuvanā yanty anyā (AVś. yanti sarvā) # RV.10.82.3d; AVś.2.1.3d; VS.17.27d; TS.4.6.2.2d; MS.2.10.3d: 134.10; KS.18.1d. |
 |
tat | tvā viṣṇuḥ pary apaśyat # TS.2.3.10.2c. See next. |
 |
tat | tvā viṣṇur anvapaśyat # MS.2.3.4c: 31.4; KS.11.7c. See prec. |
 |
tatrā | pūṣṇaḥ etc. # see atrā pūṣṇaḥ. |
 |
tatrā | siñcasva vṛṣṇyam # AVP.5.12.5c. |
 |
tad | aśvinā śṛṇutaṃ dhiṣṇyā (TB. saubhagā) yuvam # RV.1.89.4d; VS.25.17d; TB.2.7.16.4d. |
 |
tad | indra vṛṣṇi te śavaḥ # RV.8.3.10b; AVś.20.9.4b; 49.7b. |
 |
tadokase | puruśākāya vṛṣṇe # RV.3.35.7c. |
 |
tad | yathā hutam iṣṭaṃ prāśnīyād devātmā tvā prāśnāmi # Kauś.65.14. |
 |
tad | viṣṇoḥ paramaṃ padam # RV.1.22.20a; AVś.7.26.7a; SV.2.1022a; VS.6.5a; TS.1.3.6.2a; 4.2.9.3a; MS.1.2.14a: 24.3; 3.9.4: 118.11; KS.3.3a; 26.5; śB.3.7.1.18a; Apś.7.11.4; 16.26.4; Mś.1.8.2.24; ViDh.64.20; LVyāsaDh.2.21,42,44; GopālU.1a; NṛpU.5.10a; Vāsū.4.1a; SkandaU.15a; MuktiU.2.77a; āruṇU.5a. P: tad viṣṇoḥ Kś.6.3.13; VHDh.5.568; 7.187,192; 8.6,62,246; BṛhPDh.5.251; 9.60,216; śaṅkhaDh.7.30,31; Rvidh.1.17.7. Cf. Rāmāyaṇa 6.41.25. |
 |
tanyāsaparur | uṣṇiyām (?) # AVP.4.21.6b. |
 |
taṃ | tvā ghṛtasnav (VSK. -sna) īmahe # RV.5.26.2a; SV.2.872a; VSK.24.21a; śB.1.4.1.13. |
 |
taṃ | tvā juṣāmahe (KS. -mahe vanaspate) devayajyāyai juṣṭaṃ viṣṇave # MS.1.2.14: 23.2; 3.9.2: 114.10; KS.3.2; 26.3. See next two. |
 |
taṃ | tvā juṣe vaiṣṇavaṃ devayajyāyai # TS.1.3.5.1; 6.3.3.1; Apś.7.2.2. See prec. two. |
 |
tan | no viṣṇuḥ pracodayāt # MS.2.9.1c: 120.5; TA.10.1.6c; MahānU.3.16c. |
 |
tapa | ākrāntam uṣṇihā # TB.1.5.5.1b,3b,4b,7b; Apś.8.4.2b; Mś.1.7.2.23b. |
 |
taptā | gharmā aśnuvate visargam # RV.7.103.9d. |
 |
tam | asya viṣṇur mahimānam ojasā # RV.10.113.2a. |
 |
tayor | anyad rocate kṛṣṇam anyat # RV.3.55.11b. |
 |
tarakṣuḥ | (KSA. -kṣaḥ) kṛṣṇaḥ śvā caturakṣo (KSA. -kṣyā) gardabhas ta itarajanānām # TS.5.5.19.1; KSA.7.9. See next, and śvā kṛṣṇaḥ. |
 |
tarakṣuḥ | śvā kṛṣṇaḥ karṇo gardabhas te rakṣasām # MS.3.14.21: 177.4. See under prec. |
 |
tava | cāśnāti pippalam # AVP.7.19.8d. |
 |
tava | tye agne harito ghṛtasnāḥ # RV.4.6.9a. |
 |
tava | śarīraṃ patayiṣṇv arvan # RV.1.163.11a; VS.29.22a; TS.4.6.7.4a; KSA.6.3a. |
 |
taved | viṣṇo bahudhā vīryāṇi # AVś.17.1.6e,7e,8e,9c,10f,11e,12e,13e,14c,15c,16e,17c,18e,19e,24e. |
 |
tavendra | viṣṇor anusaṃcarema # TA.10.2.1b. |
 |
tasmai | tvā viṣṇave tvā # VS.7.22; TS.1.4.12.1; 6.5.1.3; MS.1.3.14: 35.14; 4.6.5: 85.10; KS.4.5; 27.10; śB.4.2.3.10. |
 |
tasya | patman dakṣuṣaḥ kṛṣṇajaṃhasaḥ # RV.1.141.7c. |
 |
tasya | praśnaṃ tvaṃ jahi # AVP.2.16.5a. See next but two, and imām asya prāśaṃ. |
 |
tasya | bhrātā madhyamo asty aśnaḥ # RV.1.164.1b; AVś.9.9.1b; N.4.26b. |
 |
tasya | rathagṛtsaś (MS. -kṛtsnaś; KS. -kṛtsaś) ca rathaujāś ca senānīgrāmaṇyau (TS. senāni-) # VS.15.15; TS.4.4.3.1; MS.2.8.10: 114.13; KS.17.9; śB.8.6.1.16. |
 |
tasya | hāsnāsy ukṣitā (AVP. ukṣatā) # AVś.5.5.8d; AVP.6.4.8d. |
 |
tasyātu | pariśiśnyam # AVP.10.1.4c. |
 |
tasyā | nāśnīyād abrāhmaṇaḥ # AVś.12.4.44c,46c. |
 |
tasyās | te viṣṇur adhipatiḥ # MS.2.13.21: 167.8. |
 |
tasyed | iha stavatha vṛṣṇyāni # RV.4.21.2a. |
 |
tā | aśvadā aśnavat somasutvā # RV.1.113.18d. |
 |
tā | ugre pṛśniparṇi tvam # AVP.4.13.7c. |
 |
tāṃs | tvaṃ devi pṛśniparṇi # AVś.2.25.4c. |
 |
tān | agne kṛṣṇavartane # AVP.6.8.6c. |
 |
tāṃ | pūṣṇaḥ sumatiṃ vayam # RV.6.57.5a. |
 |
tā | viṣṇo pāhi # VS.2.6; TS.1.1.11.2; MS.1.1.12: 8.3; 4.1.13: 18.10; KS.1.11; 31.10; śB.1.3.4.16; TB.3.3.6.11; śś.4.8.3. |
 |
tāsāṃ | viśiśnānām (KS. viśiśnyānām) # MS.1.11.4c: 165.16; KS.14.3c. See teṣāṃ viśipriyāṇām. |
 |
tāsāṃ | tvaṃ kṛṣṇavartmane # HG.2.3.7a; ApMB.2.14.2a (ApG.4.10.12). |
 |
tigmeṣava | āyudhā saṃśiśānāḥ # RV.10.84.1c; AVś.4.31.1c; TB.2.4.1.10c; N.10.30c. See tīkṣṇeṣava etc. |
 |
tilāḥ | kṛṣṇās tilāḥ śvetāḥ # Tā.10.64a; MahānU.19.1a. |
 |
tisraḥ | kṛṣṇā vaśā vāruṇyaḥ # TS.5.6.11.1; KSA.9.1. |
 |
tisraḥ | śyāmā vaśāḥ pauṣṇiyaḥ (KS. -ṣṇyaḥ) # TS.5.6.12.1; KSA.9.2. |
 |
tisro | dhātre pṛṣodarā aindrāpauṣṇāḥ (KSA. pṛṣodarāḥ pauṣṇāḥ) śyetalalāmās tūparāḥ # TS.5.6.14.1; KSA.9.4. |
 |
tīkṣṇīyāṃsaḥ | paraśoḥ # AVś.3.19.4a. See tekṣṇīyāṃsaḥ parśoḥ. |
 |
tuñjāte | vṛṣṇyaṃ payaḥ # RV.1.105.2c. |
 |
turyavāha | uṣṇihe # VS.24.12; MS.3.13.17: 172.2; Mś.9.2.3.18. |
 |
tṛpat | (SV. tṛmpat) somam apibad viṣṇunā sutaṃ yathāvaśat (SV. -śam) # RV.2.22.1b; AVś.20.95.1b; SV.1.457b; 2.836b; TB.2.5.8.9b. |
 |
tṛmpā | vy aśnuhī madam # RV.8.45.22c; AVś.20.22.1c; SV.1.161c; 2.81c; AB.8.20.4c. |
 |
tṛṣṇāmā | nāmāsi kṛṣṇaśakuner mukhaṃ nirṛter mukham, taṃ tvā svapna tathā vidma, sa tvaṃ svapnāśva ivākāyam aśva iva nīnāham, anāsmākaṃ devapīyuṃ piyāruṃ vapsaḥ # AVP.3.30.4--5. See yas tṛṣṭo nāmāsi. |
 |
te | anyām-anyāṃ nadyaṃ saniṣṇata # RV.1.131.5f; AVś.20.75.3f. |
 |
tekṣṇīyāṃsaḥ | parśoḥ # AVP.3.19.3a. See tīkṣṇīyāṃsaḥ. |
 |
tejase | tvā śriyai yaśase balāyānnādyāya prāśnāmi # HG.1.13.8. Cf. prec. |
 |
tejo | yaśasvi sthaviraṃ samiddham (śG. samṛddham; VārG. -viraṃ ca dhṛṣṇu) # śG.2.1.30b; PG.2.2.10b (crit. notes; see Speijer, Jātakarma, p. 22); HG.1.4.6b; ApMB.2.2.11b; VārG.5.9b. |
 |
te | tvā madā amadan tāni vṛṣṇyā # RV.1.53.6a; AVś.20.21.6a. |
 |
te | dhṛṣṇunā śavasā śūśuvāṃsaḥ # RV.1.167.9c. |
 |
te | na āsno vṛkāṇām # RV.8.67.14a. |
 |
tena | tvā snapayāmasi # AVś.10.1.9e. |
 |
tena | viṣṇustotram anu smaram # RVKh.7.55.6d. |
 |
tebhir | no adya savitota viṣṇuḥ # Kś.25.1.11c. See tebhyo asmān, and tebhyo na indraḥ. |
 |
tebhyo | na indraḥ savitota viṣṇuḥ # Apś.3.13.1c; 24.12.6c. See under tebhyo no adya savitota. |
 |
teṣāṃ | viśipriyāṇām (VS.śB. -ṇāṃ vo 'ham) # VS.9.4c; TS.1.7.12.2d; śB.5.1.2.8c. See tāsāṃ viśiśnānām. |
 |
trayaḥ | pṛśnayaḥ sarvadevatyāḥ # TS.5.6.20.1; KSA.9.10. |
 |
trayo | rājña āyavasasya jiṣṇoḥ # RV.1.122.15b. |
 |
triś | cid viṣṇur manave bādhitāya # RV.6.49.13b. |
 |
triḥ | sma māhnaḥ śnathayo vaitasena # RV.10.95.5a; N.3.21. |
 |
trīṇi | sarāṃsi pṛśnayaḥ # RV.8.7.10a. |
 |
trīṇy | eka urugāyo vi cakrame # RV.8.29.7a. Cf. tredhā viṣṇur. |
 |
tredhā | viṣṇur urugāyo vicakrame # TB.3.1.2.6a. Cf. trīṇy eka. |
 |
traiṣṭubhena | chandasāntarikṣam anu vi krame # TS.1.6.5.2. See under antarikṣe viṣṇur. |
 |
tvaṃ | yajñas tvaṃ vaṣaṭkāraḥ # Tā.10.68c; LVyāsaDh.2.18c; śaṅkhaDh.9.16c. See tvaṃ viṣṇus etc. |
 |
tvaṃ | yajñas tvaṃ viṣṇuḥ # TA.10.31.1c; MahānU.15.6c. See next but one. |
 |
tvaṃ | viṣṇur urugāyo namasyaḥ # RV.2.1.3b. |
 |
tvaṃ | viṣṇus tvaṃ vaṣaṭkāraḥ # PrāṇāgU.1d. See tvaṃ yajñas etc. |
 |
tvaṃ | viṣṇus tvaṃ brahma # Tā.10.68e. |
 |
tvaṃ | viṣṇo sumatiṃ viśvajanyām # RV.7.100.2a; Aś.3.8.1. |
 |
tvaṃ | śuṣṇaṃ vṛjane pṛkṣa āṇau # RV.1.63.3c. |
 |
tvaṃ | śuṣṇam avātiraḥ # RV.1.11.7b. |
 |
tvaṃ | śuṣṇasyāvatiro vadhatraiḥ # RV.8.96.17c; AVś.20.137.11c. |
 |
tvaṃ | satya indra dhṛṣṇur etān # RV.1.63.3a. |
 |
tvaṃ | sapatnān pṛtanāsu jiṣṇuḥ # MS.4.12.3a: 184.3. |
 |
tvakcarmamāṃsarudhiramedomajjāsnāyavo | 'sthīni (MahānU. -rudhirasnāyumedosthimajjā) me śudhyantām # TA.10.54.1; Tā.10.65; MahānU.20.18. P: tvakcarmaBDh.3.8.12. |
 |
tvaṃ | kutsaṃ śuṣṇahatyeṣv āvitha # RV.1.51.6a. |
 |
tvaṃ | kutsāya śuṣṇaṃ dāśuṣe vark # RV.6.26.3b. |
 |
tvaṃ | kutsenābhi śuṣṇam indra # RV.6.31.3a. |
 |
tvacaṃ | kṛṣṇām arandhayat # RV.1.130.8e. |
 |
tvaṃ | devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam # TS.1.1.4.1; TB.3.2.4.4. P: tvaṃ devānām asi sasnitamam Apś.1.17.7. See devānām asi. |
 |
tvaṃ | dhṛṣṇo dhṛṣatā vītahavyam # RV.7.19.3a; AVś.20.37.3a. |
 |
tvam | agre (for ugre ?) pṛśniparṇi # AVP.4.13.5a. |
 |
tvam | indrāya viṣṇave # RV.9.56.4a. |
 |
tvaṃ | puraṃ cariṣṇvam # RV.8.1.28c. |
 |
tvaṃ | brahmā tvaṃ ca vai viṣṇuḥ # MU.5.1a. |
 |
tvaṣṭā | dadhad indrāya śuṣmam (VS. dadhac chuṣmam indrāya vṛṣṇe) # VS.20.44a; MS.3.11.1a: 140.12; KS.38.6a; TB.2.6.8.4a. P: tvaṣṭā dadhat MS.4.14.8: 226.12; TB.2.8.7.4. |
 |
tvaṣṭā | viṣṇuḥ prajayā saṃrarāṇaḥ (VS.KS.śB. -ṇāḥ) # AVś.7.17.4c; VS.8.17c; VSK.9.3.3c; TS.1.4.44.1c; KS.3.9c; 4.12c; 13.9c; śB.4.4.4.9c; Apś.12.6.3c; ApMB.1.7.12c. See viṣṇus tvaṣṭā. |
 |
tvāṃ | viṣṇur bṛhan kṣayaḥ # RV.8.15.9a; AVś.20.106.3a; SV.2.997a. |
 |
tveṣaś | cariṣṇur arṇavaḥ # RV.6.61.8b. |
 |
tveṣāsaḥ | pṛśnimātaraḥ # śś.8.23.1. |
 |
dakṣiṇābhiḥ | pratataṃ pārayiṣṇum # TA.4.4.1c; KA.2.52. See pratataṃ pāra-. |
 |
dattaṃ | somena vṛṣṇyam # AVś.6.89.1b. |
 |
dadhikrāvṇaḥ | puruvārasya vṛṣṇaḥ # RV.4.39.2b; KS.7.16b. |
 |
daśa | prāk sānu vi tiranty aśnaḥ # RV.10.27.15d. |
 |
dasrā | madanti kāravaḥ (AVś. vedhasaḥ; MS. śobhase) # AVś.7.73.2d; MS.4.14.14d: 238.6; Aś.4.7.4d; śś.5.10.8d. See vṛṣṇā madanti. |
 |
dānaṃ | tṛṣṇāyāḥ pari pātu viddham # AVP.1.46.3a. |
 |
dāśvāṃ | aśnoti martyaḥ # RV.3.11.7b; SV.2.907b. |
 |
dāsaṃ | yac chuṣṇaṃ kuyavaṃ ny asmai # RV.7.19.2c; AVś.20.37.2c. |
 |
dikṣu | viṣṇur vyakraṃstānuṣṭubhena chandasā # śś.4.12.5. See under ānuṣṭubhena chandasā diśo. |
 |
dine | tekṣṇiṣṭham ātapat # Apś.21.12.3b. |
 |
divaṃ | viṣṇur vyakraṃsta jāgatena chandasā # KS.5.5. See under jāgatena chandasā divam. |
 |
divakṣaso | dhenavo vṛṣṇo aśvāḥ # RV.3.7.2a. |
 |
divaṃ | ca pṛśni pṛthivīṃ ca sākam # TB.2.8.8.2b. |
 |
divas | tvā dātrā prāśnāmi # Mś.1.3.3.16. Cf. Vait.3.16. |
 |
divā | naktaṃ śnathitā vaitasena # RV.10.95.4d. |
 |
divi | viṣṇur vyakraṃsta jāgatena chandasā # VS.2.25; śB.1.9.3.10,12; śś.4.12.2. P: divi viṣṇuḥ Kś.3.8.11. See under jāgatena chandasā divam. |
 |
divo | vahadhva uttarād adhi ṣṇubhiḥ # RV.5.60.7b. |
 |
divo | vā dhṛṣṇava ojasā # RV.5.52.14c. |
 |
divo | vā viṣṇa (TS. viṣṇav) uta vā pṛthivyāḥ # VS.5.19a; TS.1.2.13.2a; 6.2.9.3; KS.2.10a; 25.8; śB.3.5.3.22a. Ps: divo vā viṣṇo Apś.11.7.3; 16.26.5; 20.4.5; divo vā Kś.8.4.11. See divo viṣṇa. |
 |
divo | viṣṇa uta vā pṛthivyāḥ # AVś.7.26.8a; MS.1.2.9a: 19.6; 3.8.7: 104.19. P: divo viṣṇo Mś.2.2.2.24; 9.2.1.28. See divo vā viṣṇa. |
 |
divyaṃ | śardhaḥ pṛtanāsu jiṣṇu # TS.4.7.15.4b; MS.3.16.5b: 191.12; KS.22.15b. See mārutaṃ śardhaḥ. |
 |
diśāṃ | tvā dātrā prāśnāmi # Mś.1.3.3.16. |
 |
diśāṃ | tvāsyena prāśnāmi # AVP.9.21.4. |
 |
diśo | viṣṇur vyakraṃstānuṣṭubhena chandasā # KS.5.5. See under ānuṣṭubhena chandasā diśo. |
 |
dīkṣito | dīrghaśmaśruḥ # see kārṣṇaṃ. |
 |
dīdāya | śocir āhutasya vṛṣṇaḥ # RV.7.3.5d. |
 |
dīrgham | āyur vyaśnavai # PG.3.2.2d; 3.6e. See viśvam āyur etc., and sarvam āyur etc. |
 |
duhate | pṛśnimātaraḥ # RV.9.34.5b. |
 |
dūredṛśā | bhāsā kṛṣṇādhvā # RV.6.10.4b. |
 |
dṛḍhā | cid yamayiṣṇavaḥ # SV.1.401c. See sthirā cin. |
 |
dṛṣṭān | adṛṣṭān iṣṇāmi # AVś.8.8.15c. |
 |
deva | viṣṇa urv adyāsmin yajñe (Apś. viṣṇav urv adyemaṃ yajñaṃ) yajamānāyādhi (Apś. -ānu) vikramasva (Mś. yajamānāya vikramasva) # PB.21.10.13; Kś.23.3.1; Apś.22.19.1; Mś.9.4.2.9. |
 |
devasya | te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy (VārG. adds aham) asau # SMB.1.6.18; GG.2.10.26; VārG.5.19; 14.13. P: devasya te KhG.2.4.13. See devasya tvā etc. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ rakṣaso vadhaṃ juhomi # TS.1.8.7.2. P: devasya tvā prasave TB.1.7.1.9. Fragmentary: devasya tvā ... rakṣaso vadhaṃ juhomi Apś.18.9.17. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ saṃvapāmi # VS.1.21; TB.3.2.8.1; śB.1.2.2.1. P: devasya tvā Kś.2.5.10. See saṃ vapāmi, devasya vaḥ etc., and cf. devasya tvā ... hastābhyām agnaye juṣṭaṃ saṃvapāmi. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmi # MS.1.11.4: 165.7; 3.4.3: 47.8. P: devasya tvā savituḥ prasave Mś.6.2.5.30. Fragment: bṛhaspatiṃ sāmrājyāya, with ūhas indraṃ sāmrājyāya and agniṃ sāmrājyāya (q.v.) Mś.6.2.5.31. See next, and devasya tvā ... hastābhyāṃ sarasvatyai vāco yantur yantreṇā-. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates (KS.40.9, putram agnes) sāmrājyenābhiṣiñcāmi (KS.14.2, -ṣiñcāmīndrasya sāmrājyenābhiṣiñcāmi) # KS.14.2,8; 40.9. See under prec. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai tvā vāco yantur yantreṇa bṛhaspates tvā sāmrājyena brahmaṇābhiṣiñcāmi # JB.2.130. See under prec. but one. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai (KS. -tyā) bhaiṣajyena vīryāyānnādyāyābhiṣiñcāmi # VS.20.3; KS.38.4; TB.2.6.5.2. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantriye (VSK. vāco yan turye turyaṃ) dadhāmi # VS.9.30; VSK.10.5.8; śB.5.2.2.13. P: devasya tvā Kś.14.5.24. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇāgneḥ (TS. yantreṇāgnes tvā) sāmrājyenābhiṣiñcāmi # VS.18.37; TS.1.7.10.3; śB.9.3.4.17. Fragmentary: devasya tvā savituḥ prasave (Apś. devasya tvā) ... agnes tvā sāmrājyenābhiṣiñcāmi TS.5.6.3.2; TB.1.3.8.2,3; Apś.17.19.8. P: devasya tvā Kś.18.5.9. See under devasya tvā ... hastābhyāṃ sarasvatyā vācā yantur yantreṇa. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asau # AG.1.20.4; MG.1.10.15; 22.5. See devasya te. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā dade 'ṅgirasvat # TS.4.1.1.3. P: devasya tvā savituḥ prasave TS.5.1.1.4. See devasya tvā ... hastābhyām ā dade. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe # Apś.16.11.4. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūto brāhmaṇebhyo nir vapāmi # AVP.5.40.1. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prokṣāmi # JG.1.1. Cf. devasya tvā ... hastābhyām agnaye juṣṭaṃ prokṣāmi. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmi # KS.1.8 (cf. 31.7); Apś.1.24.1. Cf. devasya tvā ... hastābhyāṃ saṃvapāmi. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmi # VS.1.10; śB.1.1.2.17. P: devasya tvā Kś.2.3.20. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nir vapāmi # TS.1.1.4.2; KS.1.4 (cf. 31.3); TB.3.2.4.5; Kauś.2.1. Fragmentary: devasya tvā ... agnaye juṣṭaṃ nirvapāmi Apś.1.17.12. Cf. agnīṣomābhyāṃ (juṣṭaṃ nirvapāmi). |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭam adhivapāmi # Apś.1.21.5. Cf. devasya tvā ... hastābhyām adhi vapāmi. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye tvā vaiśvānarāya traiṣṭubhena chandasāhar upadadhe (and vaiśvānarāyānuṣṭubhena chandasā rātrīm) upadadhe # KS.38.12. See next. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye tvā vaiśvānarāyāhar (also with vikāra, rātrīm for ahar) upadadhe # Mś.6.1.4.22. See prec. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye vo juṣṭān (Apś. juṣṭaṃ) nirvapāmi (KS. agnaye juṣṭaṃ prokṣāmi) # MS.1.1.5: 3.3; 4.1.5: 6.18; KS.1.5 (cf. 31.4); Apś.1.19.1. See devasya vaḥ etc., and cf. devasya tvā ... hastābhyāṃ prokṣāmi. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ ni yunajmi (VSK. yunagmi; VS.1.10, juṣṭaṃ gṛhṇāmi) # VS.6.9; 10.1; VSK.6.2.3; śB.3.7.4.3. P: devasya tvā Kś.6.3.28. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhi ṣiñcāmi # AB.8.7.5,7,9. P: devasya tvā AB.8.13.2; 18.1. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām adhi vapāmi # TS.1.1.6.1; TB.3.2.6.3. Cf. devasya tvā ... hastābhyām agnaye juṣṭam adhivapāmi. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhi ṣiñcāmi # VS.20.3; KS.38.4; TB.2.6.5.2; Apś.19.9.13. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade # VS.1.24; 5.22,26; 6.1,30; 11.9; 22.1; 37.1; 38.1; VSK.2.3.4,5; TS.1.3.1.1; 7.1.11.1; MS.1.1.9: 5.11; 1.2.10: 19.14; 1.2.15: 24.10; 1.3.3: 30.12; 2.7.1: 74.12; 3.11.8: 151.6; 4.1.2: 2.12; 4.1.4: 6.6; 4.1.10: 12.13; 4.9.1: 120.5; 4.9.7: 127.4; KS.1.2,9; 2.9,11,12; 3.3,5,10; 16.1; 27.1; KSA.1.2; śB.1.2.4.4; 3.5.4.4; 6.1.4; 7.1.1; 9.4.3; 6.3.1.38; 14.1.2.7; TB.3.2.9.1; TA.4.2.1; 8.1; 5.7.1; Kauś.137.18. The same formula without ā dade (understood): TS.2.6.4.1; 6.2.10.1; 4.4.1; MS.3.8.8: 105.17; 4.5.4: 68.8; TB.3.2.2.1; 8.3.2; TA.5.2.5. Ps: devasya tvā savituḥ prasave KS.25.9,10; 26.5,8; 31.1,8; Apś.1.3.2; 19.3; 2.1.1; 6.7.1; 7.4.2; 11.3; 10.23.2; 11.11.2; 12.9.2; 11.7; 15.1.3; 16.1.7; 20.3.3; Mś.1.1.1.23,34; 1.2.4.6; 1.8.2.1; 1.8.3.4; 2.2.3.1; 2.3.3.1; 5.2.11.24; 6.1.1.8,23; devasya tvā Lś.2.7.13; Kś.2.6.13; 6.2.8; 9.4.5; 16.2.8; 20.1.27; 26.1.3; 5.1; Apś.1.20.4 (comm.); Mś.4.1.8; HG.1.27.1; BDh.4.5.12; ParDh.11.33; BṛhPDh.7.28. See ā dade devasya tvā ... hastābhyāṃ gāyatreṇa and devasya vas savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādadhe, and cf. devebhyas tvā savituḥ. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade dviṣato vadhāya # ApMB.2.9.5 (ApG.5.12.11). Cf. TS.2.6.4.1. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indravantaṃ tvā sādayāmi # KS.40.6. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyendriyeṇa śriyai yaśase balāyābhi (VS.KS. -yeṇa balāya śriyai yaśase 'bhi) ṣiñcāmi # VS.20.3; KS.38.4; TB.2.6.5.3. Cf. indrasyendriyeṇa balāya. |
 |
devasya | tvā savituḥ (KS. devasya savituḥ) prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā rakṣohāsi svāhā # MS.2.6.3: 65.2; KS.15.2. P: devasya tvā savituḥ prasave Mś.9.1.1.23. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upa nayāmy asau (HG. naye 'sau) # śG.2.2.12; HG.1.5.8. See under devasya tvā savituḥ prasava upa. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upāṃśor vīryeṇa juhomi # VS.9.38; śB.5.2.4.17. P: devasya tvā Kś.15.2.6. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ṛtasya tvā devahaviḥ pāśenārabhe (MS. pāśena pratimuñcāmi) # TS.6.3.6.2; MS.3.9.6: 124.1. See ṛtasya tvā devahaviḥ. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo vo juṣṭaṃ nirvapāmi # HG.2.14.3. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe (VS.KS.śB. sadhasthād) agniṃ (TS. 'gniṃ) purīṣyam aṅgirasvat khanāmi # VS.11.28; TS.4.1.3.1; MS.2.7.2: 76.12; KS.16.3; śB.6.4.1.1. Ps: devasya tvā savituḥ prasave TS.5.1.4.1; Apś.16.3.2; devasya tvā Kś.16.2.22. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prati gṛhṇāmi # VS.2.11; VSK.2.3.4; TS.2.6.8.6; MS.1.9.4: 133.13; KS.9.9 (sexies); KB.6.14; PB.1.8.1; JB.1.73; śB.1.7.4.13; TA.3.10.1; Aś.1.13.1; śś.4.7.5 (cf. 4.21.7); Apś.14.11.2; AG.1.24.15. P: devasya tvā Lś.4.11.11; Kś.2.2.18; Kauś.91.3; PG.1.3.17; HG.1.11.7; JG.1.19. Cf. devasya tvā ... hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūta ā rabhe # AVś.19.51.2. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā paristṛṇāmi # Kauś.2.21. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi # GB.2.1.2; Vait.3.9. Cf. devasya tvā ... hastābhyāṃ prati gṛhṇāmi. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prohāmi # JB.1.78. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi (Apś. -nam ā rabhe) # MS.1.1.2: 1.8; 4.1.2: 3.8; Apś.1.3.11. |
 |
devasya | vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ saṃ vapāmi # MS.1.1.9: 4.16; 4.1.9: 10.16. P: devasya vaḥ savituḥ prasave Mś.1.2.1.31; 1.2.3.10. See devasya tvā etc. |
 |
devasya | vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ... agnaye vo juṣṭān nirvapāmi # MS.1.1.5: 3.3; 4.1.5: 6.18. See under devasya tvā etc. |
 |
devasya | vas savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādadhe # KA.1.2. P: devasya vas savituḥ prasave KA.2.2. See under devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade. |
 |
devānāṃ | tvā patnīr vṛṣṇo aśvasya niṣpadā dhūpayantu # KA.1.24; 2.24. Cf. vṛṣṇas tvāśvasya. |
 |
devānām | asi vahnitamaṃ sasnitamaṃ papritamaṃ juṣṭatamaṃ devahūtamam # VS.1.8; MS.1.1.5: 3.1; 4.1.5: 6.12; KS.1.4; śB.1.1.2.12. Ps: devānām asi vahnitamam KS.31.3; Mś.1.2.1.25; devānām Kś.2.3.14. See tvaṃ devānām asi sasnitamaṃ. |
 |
devā | madhor vy aśnate (SV.JB. āśata) # RV.9.51.3b; SV.2.576b; JB.3.209b. |
 |
devā | marutaḥ pṛśnimātaraḥ # AVP.3.31.1a. |
 |
devās | tīkṣṇābhir abhribhiḥ # śB.7.5.2.52b. |
 |
devebhyas | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade # śB.14.2.1.6. Cf. devasya tvā etc. |
 |
daivaṃ | samaha vṛṣṇyam # AVś.5.4.10d; AVP.1.31.4d. |
 |
druṇā | sadhastham aśnuṣe # RV.9.65.6c. See droṇe etc. |
 |
droṇe | sadhastham aśnuṣe # SV.2.135c. See druṇā etc. |
 |
dvādaśakṛtvas | tūṣṇīṃśaṃse pratyāgṛṇītāt # śś.17.14.3. |
 |
dvitā | kutsāya śiśnatho ni codaya # RV.8.24.25c. |
 |
dvipāc | catuṣpād iṣṇāmi # AVś.8.8.14c. |
 |
dhanaṃjayaṃ | dharuṇaṃ dhārayiṣṇu # RVKh.10.128.10b. Cf. bhūmidṛṃham, and bhūmidṛṃho. |
 |
dhanvan | na tṛṣṇā sam arīta tāṃ abhi # RV.9.79.3c. |
 |
dhātur | dyutānāt savituś ca viṣṇoḥ # RV.10.181.1c--3c; ArS.2.5c. |
 |
dhārāvarā | maruto dhṛṣṇvojasaḥ (TB. dhṛṣṇuvojasaḥ) # RV.2.34.1a; AB.5.2.15; KB.21.4; 22.5; TB.2.5.5.4a. Ps: dhārāvarā marutaḥ Aś.7.7.2; dhārāvarāḥ śś.10.10.4.15; 11.9.8. Cf. BṛhD.4.89. |
 |
dhik | tvā jāraṃ parasya janasya nirmārjani puruṣasya-puruṣasya śiśnapraṇejani # Mś.7.2.7.13. See next. |
 |
dhik | tvā jālmi puṃścalī (read -li) grāmasya mārjani puruṣasya-puruṣasya śiśnapraṇejani # Lś.4.3.11. See prec. |
 |
dhiyaṃjinvā | dhiṣṇyā viśpalāvasū # RV.1.182.1c. |
 |
dhunir | munir iva śardhasya dhṛṣṇoḥ # RV.7.56.8b. |
 |
dhṛṣatā | dhṛṣṇo janānām # RV.8.81.7b. |
 |
dhṛṣatā | dhṛṣṇo stavamāna ā bhara # RV.8.24.4c. |
 |
dhenuṃ | ca pṛśniṃ vṛṣabhaṃ suretasam # RV.1.160.3c. |
 |
dhruvā | dig viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ # AVś.3.27.5; AVP.3.24.5. Cf. dhruvāyai. |
 |
dhruvā | diśāṃ viṣṇupatny aghorā # AVP.15.2.4a; TS.4.4.12.5a; MS.3.16.4a: 189.15; Aś.4.12.2a. See virāḍ diśāṃ. |
 |
dhruvāyā | diśo viṣṇuṇā rājñādhyakṣeṇa # AVP.4.30.5b. |
 |
dhruvāyai | tvā diśe viṣṇave 'dhipataye kalmāṣagrīvāya rakṣitra oṣadhībhya iṣumatībhyaḥ # AVś.12.3.59. Cf. dhruvā dig. |
 |
dhruvo | rāṣṭre prati tiṣṭhāti jiṣṇuḥ # Kauś.98.2d. |
 |
nakṣatraṃ | pratnam aminac cariṣṇu # RV.10.88.13c. |
 |
nakṣad | vāṇī suṣṭutā dhiṣṇyā vām # RV.6.63.6d. |
 |
na | tam aśnoti kaś cana # RV.10.62.9a. |
 |
na | taṃ bhūyaḥ kṣud aśnute # śG.1.2.6d. |
 |
na | tasyāśnāti kaś cana (AVś. -śnāti pārthivaḥ) # RV.10.85.3d; AVś.14.1.3d; N.11.4d. |
 |
na | tā arvā reṇukakāṭo aśnute (AVś. 'śnute) # RV.6.28.4a; AVś.4.21.4a; KS.13.16a; TB.2.4.6.9a; Aś.6.14.18; 9.5.2. P: na tā arvā TB.2.8.8.11; śś.9.28.6 (comm.). |
 |
na | te aśnāti pārthivaḥ # RV.10.85.4d; AVś.14.1.5d. |
 |
na | te divo na pṛthivyā adhi snuṣu # VS.17.14d; TS.4.6.1.4d; MS.2.10.1d: 132.11; KS.17.17d; śB.9.2.1.15. |
 |
na | te mahitvam anv aśnuvanti # RV.7.99.1b; MS.4.14.5b: 221.5; TB.2.8.3.2b. |
 |
na | te vajram anv aśnoti kaś cana # RV.2.16.3c. |
 |
na | te viṣṇo jāyamāno na jātaḥ # RV.7.99.2a; Aś.3.8.1. P: na te viṣṇo VHDh.8.247. |
 |
napātaṃ | ca vikramaṇaṃ ca viṣṇoḥ # RV.10.15.3b; AVś.18.1.45b; VS.19.56b; TS.2.6.12.3b; MS.4.10.6b: 156.16; KS.21.14b. |
 |
nabho | na kṛṣṇam avatasthivāṃsam # RV.8.96.14c; AVś.20.137.8c. |
 |
nama | uṣṇīṣiṇe giricarāya # VS.16.22; TS.4.5.3.1; MS.2.9.3: 123.7; KS.17.12. |
 |
namaḥ | kṛtsnāyatayā (VSK. kṛtsnāyatāya; KS. kṛtsaṃvītāya; TSṃS. kṛtsnavītāya) dhāvate # VS.16.20; VSK.17.2.4; TS.4.5.2.2; MS.2.9.3: 123.2; KS.17.12. |
 |
namaḥ | kṛṣṇāya piṅgalāya namaḥ # GDh.26.12. |
 |
namaḥ | pārāya supārāya mahāpārāya pārayiṣṇave (Svidh. mahāpārāya pāradāya pāravindāya) namaḥ # GDh.26.12; Svidh.1.2.5. |
 |
namas | tigmeṣave cāyudhine ca # MS.2.9.7: 125.12. See namas tīkṣṇeṣave. |
 |
namas | tīkṣṇāya tīkṣṇarūpiṇe namaḥ # GDh.26.12. |
 |
namas | tīkṣṇeṣave cāyudhine ca # VS.16.36; TS.4.5.7.1; KS.17.14. See namas tigmeṣave. |
 |
na | māṃseṣu na snāvasu # ApMB.2.11.19d. See neva māṃse and naiva māṃsena, and cf. neva snāvasu. |
 |
namo | dhṛṣṇave ca pramṛśāya ca # VS.16.36; TS.4.5.7.1; MS.2.9.7: 125.11; KS.17.14. |
 |
namo-namaḥ | # KB.13.1; GB.2.2.18 (bis); śB.9.1.1.16; TB.3.10.9.12. For GB. cf. dhiṣṇyebhyo. |
 |
namo | rudrāya viṣṇave # Tā.10.75. |
 |
namo | rūrāya cyavanāya codanāya dhṛṣṇave # AVś.7.116.1. P: namo rūrāya Kauś.32.17. |
 |
namo | viṣṇave # GG.1.6.20; VHDh.3.207. Cf. viṣṇave namaḥ. |
 |
namo | viṣṇave gaurāya diśyānām adhipataye svāhā # HG.2.16.4. |
 |
namo | viṣṇave bṛhate (AG. mahate) karomi # TA.2.12.1d; Apś.14.34.5d; AG.3.3.4d. |
 |
naraṃdhiṣaḥ | prohyamāṇaḥ # TS.4.4.9.1. See viṣṇur naraṃ-. |
 |
nava | puro navatiṃ ca śnathiṣṭam # RV.7.99.5b; TS.3.2.11.3b; MS.4.12.5b: 192.4. |
 |
navye | deṣṇe śaste asmin ta ukthe # RV.4.20.10c; TS.1.7.13.3c. |
 |
nahi | tvā śūro na turo na dhṛṣṇuḥ # RV.6.25.5a. |
 |
nāṃho | aśnoti duritaṃ nakir bhayam # RV.10.39.11b. |
 |
nāsmai | pṛśniṃ vi duhanti # AVś.5.17.17a. |
 |
nāsya | śvetaḥ kṛṣṇakarṇaḥ # AVś.5.17.15a. |
 |
nikṛtvānas | tapanās tāpayiṣṇavaḥ # RV.10.34.7b. |
 |
ni | taṃ padyāsu śiśnathaḥ # RV.8.6.16c. |
 |
ni | te deṣṇasya dhīmahi prareke # RV.3.30.19b; TB.2.5.4.1b. |
 |
ni | dāsaṃ śiśnatho hathaiḥ # RV.8.70.10d. |
 |
ni | durga indra śnathihy amitrān # RV.7.25.2a. |
 |
ni | yat sīṃ śiśnathad vṛṣā # RV.4.30.10c; N.11.47c. |
 |
nir | amitrān akṣṇuhy asya sarvān # AVś.4.22.1c; AVP.3.21.1c. |
 |
nirṛtiṃ | nirjarjalpena (TS. nirjālmakena; MS. nirjalpena) śīrṣṇā # VS.25.2; TS.5.7.13.1; MS.3.15.2: 178.6. See next. |
 |
nirṛtiṃ | nirjālmākaśīrṣṇā # KSA.13.3. See prec. |
 |
niraitu | pṛśni śevalam # ApMB.2.11.20a (ApG.6.14.15). See avaitu. |
 |
ni | śatroḥ soma vṛṣṇyam # RV.9.19.7a. |
 |
ni | śuṣṇa indra dharṇasim # RV.8.6.14a. |
 |
niṣkṛṇvānā | āyudhānīva dhṛṣṇavaḥ # RV.1.92.1c; SV.2.1105c; N.12.7c. |
 |
nissālāṃ | dhṛṣṇuṃ dhiṣaṇam # AVś.2.14.1a; AVP.2.4.1a. P: nissālām Kauś.8.25; 9.1; 34.3; 44.11; 72.4; 82.14. |
 |
net | tvā dhṛṣṇur harasā jarhṛṣāṇaḥ # RV.10.16.7c; AVś.18.2.58c; TA.6.1.4c. |
 |
nainaṃ | viṣkandham aśnute # AVś.4.9.5c; AVP.8.3.5c. |
 |
nainaṃ | śapatho aśnute # AVś.19.38.1b. Cf. nainaṃ prāpnoti. |
 |
nainam | aṃho aśnoty antito na dūrāt # RV.3.59.2d; TS.3.4.11.5d; MS.4.10.2d: 146.14; KS.23.12d. |
 |
nainam | aśnīyād abrāhmaṇaḥ # AVP.11.10.3a. |
 |
nainān | yamaḥ pari muṣṇāti retaḥ # AVś.4.34.4b; AVP.6.22.3c. |
 |
naināv | iṣṇātum arhati # JB.3.367b. |
 |
naiṣāṃ | śiśnaṃ pra dahati jātavedāḥ # AVś.4.34.2c; AVP.6.22.2d,3a. |
 |
naiṣāṃ | siddhir anaśnatām # ApDh.2.4.9.13d. |
 |
paṅktir | viṣṇoḥ (GB.Vait. viṣṇoḥ patnī) # MS.1.9.2: 132.6; KS.9.10; GB.2.2.9; Vait.15.3. Cf. viṣṇor anuṣṭup. |
 |
pañcāśat | kṛṣṇā ni vapaḥ sahasrā # RV.4.16.13c. |
 |
patir | bhavañ chavasā śūra dhṛṣṇo # RV.4.16.7d; AVś.20.77.7d. |
 |
pathyā | pūṣṇaḥ (GB.Vaitṃś. pūṣṇaḥ patnī) # MS.1.9.2: 132.4; KS.9.10; GB.2.2.9; TA.3.9.1; Vait.15.3; Mś.2.2.1.41. |
 |
padaṃ | yad viṣṇor upamaṃ nidhāyi # RV.5.3.3c. |
 |
padā | pra vidhya pārṣṇyā # AVś.8.6.17e. |
 |
padīṣṭa | tṛṣṇayā saha # RV.1.38.6c. |
 |
padbhyām | udareṇa śiśnā # TA.10.24.1c; 25.1c; MahānU.14.3c,4c. |
 |
padvatā | patayiṣṇunā # AVP.9.8.1b. |
 |
payaḥ | kṛṣṇāsu ruśad rohiṇīṣu # RV.1.62.9d. |
 |
pari | tvā kṛṣṇavartaniḥ # AVP.5.20.3a. |
 |
parjanyaṃ | śatavṛṣṇyam # see parjanyaṃ bhūri-. |
 |
parjanyaṃ | bhūridhāyasam (AVP.1.4.1b, bhūriretasam; AVś.1.3.1b, śatavṛṣṇyam) # AVś.1.2.1b; 3.1b; AVP.1.3.1b; 1.4.1b (also, with ūhas, indraṃ, varuṇaṃ, candraṃ and sūryaṃ, in place of parjanyaṃ; these ūhas are printed in Bhattacharya's edition as the first pāda of the following stanza). |
 |
pavamāna | vy aśnuhi # SV.2.662a; JB.3.245. See pavamāno vy. |
 |
pavamāno | vy aśnavat # RV.9.66.27a. See pavamāna vy. |
 |
pavitre | stho vaiṣṇavyau (TB.Apś. -ṣṇavī; VārG. -ṣṇavye) # VS.1.12; 10.6; śB.1.1.3.1; 5.3.5.15; TB.3.7.4.11; Apś.1.11.7; śG.1.8.14; GG.1.7.22; KhG.1.2.12; JG.1.2; VārG.1.12. P: pavitre sthaḥ Kś.2.3.31. Cf. oṣadhyā. |
 |
paśupatiṃ | sthūlahṛdayena (VS. kṛtsnahṛ-) # VS.39.8; TS.1.4.36.1; TA.3.21.1. |
 |
pāṭām | indro vyāśnāt # AVś.2.27.4a; AVP.2.16.3a; 7.12.8a. |
 |
pāṇḍam | ulbaṃ nābhir uṣṇīṣam asyāḥ # AVP.12.11.9b. |
 |
pātaṃ | somasya dhṛṣṇuyā # RV.1.46.5c. |
 |
pātu | no viṣṇur uta dyauḥ # AVś.6.3.1d. |
 |
pāvakaṃ | kṛṣṇavartaniṃ vihāyasam # RV.8.23.19c. |
 |
pikaḥ | (KSA. pigaḥ) kṣviṅkā nīlaśīrṣṇī te 'ryamṇe (KSA. -ṇaḥ) # TS.5.5.15.1; KSA.7.5. |
 |
pittam | aśnanta madhumantam aṃśum # AVP.11.11.3d. |
 |
putro | yas te pṛśnibāhuḥ # AVP.5.1.3c; 10.1.2a. |
 |
punantu | mā dhṛṣṇiyā devahūtāḥ # AVP.10.9.6b. |
 |
punar | agnayo dhiṣṇyāḥ (AVP.śś. dhiṣṇyāsaḥ) # AVś.7.67.1c; AVP.3.13.6c; śB.14.9.4.5c; BṛhU.6.4.5c; śś.8.10.1c. See under athaite. |
 |
punas | te pṛśniṃ jaritar dadāmi # AVś.5.11.8b; AVP.8.1.8b. |
 |
pura | iṣṇāsi puruhūta pūrvīḥ # RV.1.63.2d. |
 |
puraḥ | pārṣṇīḥ puro mukhā # AVś.8.6.15b. |
 |
puraṃdarāya | vṛṣabhāya dhṛṣṇave # TB.3.1.2.2a. |
 |
puraṃdaro | vṛtrahā dhṛṣṇuṣenaḥ # RV.3.54.15c. |
 |
puraṃ | na dhṛṣṇav ā ruja # RV.8.73.18a. |
 |
puraṃ | na dhṛṣṇv arcata # RV.8.69.8d; AVś.20.92.5d. See next but one. |
 |
puram | id dhṛṣṇv arcata # SV.1.362d. See prec. but one. |
 |
purudhasmānaṃ | vṛṣabhaṃ sthirapsnum # SV.1.327b. |
 |
puruṣaṃ | kṛṣṇapiṅgalam # TA.10.12.1b; MahānU.12.1b. |
 |
puruṣaṃ | pārayiṣṇavaḥ # AVP.11.2.10d. |
 |
puru | hi vāṃ purubhujā deṣṇam # RV.6.63.8a. |
 |
purūṇi | dhṛṣṇav ā bhara # RV.8.78.3b. |
 |
purojitī | vo andhasa ehyā , sūtāya mādayitnavā ehyā , āpa śvānaṃ śnāthīṣṭānā , tam aiho vā ehyā (read aihovā ehiyā, without tam) # JB.1.164. Variation of RV.9.101.1. |
 |
puro | dadhe marutaḥ pṛśnimātṝn # AVś.4.27.2c; AVP.4.35.2c. |
 |
pūrvā | vratasya prāśnatī # AVś.6.133.2c; AVP.5.33.2c. |
 |
pūrvīr | aśnantāv aśvinā # RV.8.5.31b. |
 |
pūrvīr | iṣaś carati madhva iṣṇan # RV.1.181.6b. |
 |
pūṣaṇaṃ | vaniṣṭhunā # VS.25.7; MS.3.15.9: 180.4. See pūṣṇo vaniṣṭhuḥ. |
 |
pūṣan | viṣṇav evayāvaḥ # RV.1.90.5b. |
 |
pūṣā | viṣṇur mahimā vāyur aśvinā # RV.10.66.5b. |
 |
pūṣā | viṣṇur havanaṃ me sarasvatī # RV.8.54 (Vāl.6).4a. |
 |
pūṣā | viṣṇus trīṇi sarāṃsi dhāvan # RV.6.17.11c. |
 |
pūṣā | viṣpandamāne # VSK.39.5. See pauṣṇo etc. |
 |
pūṣṇa | āghṛṇaye svāhā # KA.3.173; Mś.4.4.42. See pūṣṇe 'ṅghṛṇaye. |
 |
pūṣṇe | 'ṅghṛṇaye svāhā # TA.4.16.1. See pūṣṇa āghṛṇaye. |
 |
pūṣṇe | śarase (MS. -si) svāhā # MS.4.9.9: 129.11; TA.4.10.3; 16.1; 5.8.7; Apś.15.11.6. P: pūṣṇe Mś.4.3.32; --4.4.10. |
 |
pṛkṣasya | vṛṣṇo aruṣasya nū sahaḥ # RV.6.8.1a; AB.4.32.8; KB.20.3; 21.3; 22.2. P: pṛkṣasya vṛṣṇaḥ Aś.7.4.13; 7.8; śś.10.3.15; Svidh.1.4.17. See prakṣasya. |
 |
pṛchāmi | (Lś. -mas) tvā vṛṣṇo aśvasya retaḥ # RV.1.164.34c; VS.23.61c; TS.7.4.18.2c; KSA.4.7c; TB.3.9.5.5; Lś.9.10.13c. See pṛchāmi vṛṣṇo. |
 |
pṛchāmi | vṛṣṇo aśvasya retaḥ # AVś.9.10.13b. See pṛchāmi tvā vṛṣṇo. |
 |
pṛthivīṃ | viṣṇur vyakraṃsta gāyatreṇa chandasā # KS.5.5; 32.5. See under gāyatreṇa chandasā pṛthivīm. |
 |
pṛthivyāṃ | viṣṇur vyakraṃsta gāyatreṇa chandasā # VS.2.25; śB.1.9.3.10,12; śś.4.12.4. P: pṛthivyām Kś.3.8.12. See under gāyatreṇa chandasā pṛthivīm. |
 |
pṛthivyās | tvā dātrā prāśnāmi (Vait. prāśnāmy antarikṣasya tvā divas tvā) # Vait.3.16; Mś.1.3.3.16. |
 |
pṛthū | karasnā bahulā gabhastī # RV.6.19.3a. |
 |
pṛśnigāvaḥ | pṛśninipreṣitāsaḥ # RV.7.18.10c. |
 |
pṛśnis | tiraścīnapṛśnir ūrdhvapṛśnis te mārutāḥ # VS.24.4; TS.5.6.12.1; MS.3.13.5: 169.8; KSA.9.2. |
 |
pṛśneḥ | payo 'si # see pṛśnyāḥ etc. |
 |
pṛśnyāḥ | (VārG. pṛśneḥ) payo 'si (Mś. 'sy agreguvaḥ) # KS.1.10; Mś.1.2.3.25; VārG.1.13. |
 |
pṛṣadaśvā | marutaḥ pṛśnimātaraḥ # RV.1.89.7a; VS.25.20a; KS.35.1a; Apś.14.16.1a. Cf. marutaḥ pṛśni-. |
 |
pauṣṇaḥ | śyāmaḥ # VS.29.58; TS.5.5.22.1; KSA.8.1. See śyāmaḥ pauṣṇo. |
 |
pra | kṛṣṇāya ruśad apinvatodhaḥ # RV.10.31.11c. |
 |
prakṣasya | vṛṣṇo aruṣasya nū mahaḥ # ArS.3.8a. See pṛkṣasya. |
 |
prajāpatiprasūtāḥ | svastīmaṃ saṃvatsaraṃ samaśnuvāmahai # KB.19.2. |
 |
prajāpatir | jayān indrāya vṛṣṇe # TS.3.4.4.1a; PG.1.5.9a. P: prajāpatir jayān Apś.5.24.3. See prajāpatiḥ prāyachad. |
 |
prajāpates | te vṛṣṇo retodhaso retodhām aśīya # VS.8.10. |
 |
prajāpates | tvā (Mś. prajāpateṣ ṭvā) prāṇenābhiprāṇimi pūṣṇaḥ poṣeṇa mahyaṃ dīrghāyutvāya śataśāradāya śataṃ śaradbhya āyuṣe varcase jīvātvai puṇyāya (Mś. pūṣṇaḥ poṣāya mahyaṃ dīrghāyutvāya śataśāradāya) # TB.1.2.1.19; Apś.5.11.5; Mś.1.5.3.6. |
 |
pra | ṇo navyebhis tirataṃ deṣṇaiḥ # TB.3.6.9.1d. See pra no etc. |
 |
pratataṃ | pārayiṣṇum # MS.4.9.2c: 123.4. See dakṣiṇābhiḥ pra-. |
 |
pra | tad viṣṇu (AVś. viṣṇu; MS.śś. viṣṇuḥ; KS. viṣṇus) stavate vīryeṇa (AVś. vīryāṇi; TB.Apś. vīryāya) # RV.1.154.2a; AVś.7.26.2a; VS.5.20a; MS.1.2.9a: 19.12; 3.8.7: 105.14; KS.2.10a; 25.8; śB.3.5.3.23a; TB.2.4.3.4a; Aś.6.7.8; 9.9.11; Apś.11.9.1a; NṛpU.2.4a. Ps: pra tad viṣṇuḥ stavate śś.15.3.5; pra tad viṣṇuḥ MS.4.11.4: 172.9; 4.14.5: 221.4; TB.2.8.3.2; 3.1.3.3; śś.5.7.3; Kś.8.4.16; Apś.20.4.5; Mś.2.2.2.37; --4.4.35; 6.1.7.24; 9.2.1.28; VHDh.8.247. |
 |
pra | tad vo astu dhūtayo deṣṇam # RV.7.58.4d. |
 |
pratīcīḥ | kṛṣṇavartane # AVś.1.28.2c. |
 |
pra | te aśnotu kukṣyoḥ # RV.3.51.12a; SV.2.89a. |
 |
pra | te sumnā no aśnavan # RV.8.90.6d; SV.2.762d. |
 |
pra | tvā yajñāsa ime aśnuvantu # RV.6.23.8b. |
 |
prathiṣṭa | yasya vīrakarmam iṣṇat # RV.10.61.5a. |
 |
pra | dhṛṣṇuyā nayati vasyo acha # RV.4.21.4d; TB.2.8.5.8d. |
 |
pra | dhenavaḥ sisrate vṛṣṇa ūdhnaḥ # RV.4.22.6b. |
 |
pra | no navyebhis tirataṃ deṣṇaiḥ # RV.7.93.4d; MS.4.13.7d: 208.9; KS.4.15d. See pra ṇo etc. |
 |
pra | pinvata vṛṣṇo aśvasya dhārāḥ # RV.5.83.6b; TS.3.1.11.7b; KS.11.13b. |
 |
pra | pūṣaṇaṃ viṣṇum agniṃ puraṃdhim # RV.6.21.9c; śś.14.71.4. |
 |
pra | pyāyatāṃ vṛṣṇo aśvasya retaḥ # AVś.4.15.11c; AVP.5.7.10c. |
 |
pra-pra | pūṣṇas tuvijātasya śasyate # RV.1.138.1a. Cf. BṛhD.4.7. |
 |
pra | rodasī maruto viṣṇur arhire # RV.10.92.11d. |
 |
pra | vaḥ pūṣṇe dāvana ā # RV.1.122.5c. |
 |
pra | vām aśnotu suṣṭutiḥ # RV.1.17.9a. |
 |
pra | vām iṣṭayo 'ram aśnuvantu (AVP. vām iṣṭvā varam aśnavātai) # RV.6.74.1b; AVP.1.109.3b; MS.4.11.2b: 165.9; KS.11.12b. |
 |
praviṣṭe-praviṣṭa | eva tūṣṇīm agnāv āvapata # ApG.6.15.6. |
 |
pra | viṣṇave śūṣam etu manma # RV.1.154.3a. |
 |
pra | viṣṇur astu tavasas tavīyān # RV.7.100.3c; MS.4.14.5c: 221.10; TB.2.4.3.5c. |
 |
pra | vo mahe matayo yantu viṣṇave # RV.5.87.1a; SV.1.462a. P: pra vo mahe matayaḥ śś.11.15.10; 12.6.14; 8.10; 9.7; 12.14; 26.10. Cf. BṛhD.5.90. |
 |
pra | śatrūṇāṃ maghavan vṛṣṇyā ruja # RV.1.102.4d; AVś.7.50.4d; AVP.3.36.5d. |
 |
pra | śyāvāśva dhṛṣṇuyā # RV.5.52.1a. Cf. BṛhD.5.37. |
 |
pra | skambhadeṣṇā anavabhrarādhasaḥ # RV.1.166.7a. |
 |
prāṇasūtreṇa | pṛśninā # SMB.1.3.8b. |
 |
prāṇas | tvāśnātu prāṇaḥ pibatu # HG.1.13.17. Cf. brahmā tvāśnātu. |
 |
prāṇāpānayos | tvāsyena prāśnāmi # AVP.9.21.2. |
 |
prātā | ratho navo yoji sasniḥ # RV.2.18.1a. |
 |
prāyachad | ugraḥ pṛtanājyeṣu # TS.3.4.4.1b; PG.1.5.9b. See vṛṣṇa ugraḥ. |
 |
prāśaṃ | pratiprāśo jahi # AVś.2.27.1c--6c. See sāmūn pratiprāśo, and cf. praśnaṃ durasyato. |
 |
prehy | abhīhi dhṛṣṇuhi # RV.1.80.3a; SV.1.413a. |
 |
progrāṃ | pītiṃ vṛṣṇa iyarmi satyām # RV.10.104.3a; AVś.20.25.7a; 33.2a; Aś.6.4.10. P: progrāṃ pītim śś.9.18.5; Vait.26.10. |
 |
babhruṃ | kṛṣṇāṃ rohiṇīṃ viśvarūpām # AVś.12.1.11c. |
 |
bahur | yuvā pramṛṇo dhṛṣṇur astu # AVP.10.4.10a. |
 |
bṛhat | te viṣṇo sumatiṃ bhajāmahe # TB.2.4.3.9d. See mahas te viṣṇo. |
 |
bṛhaty | uṣṇihā kakup (TS. kakut) # VS.23.33c; TS.5.2.11.1c; MS.3.12.21c: 167.4; KSA.10.5c. |
 |
bṛhat | sāma kṣatrabhṛd vṛddhavṛṣṇyam (MS. -vṛṣṇam; TS. -vṛṣṇiyam) # TS.4.4.12.2a; MS.3.16.4a: 188.4; KS.22.14a; Aś.4.12.2a. See bṛhad rāṣṭraṃ kṣatrabhṛd. |
 |
bṛhad | rāṣṭraṃ kṣatrabhṛd vṛddhavṛṣṇyam # AVP.15.1.4a. See bṛhat sāma kṣatrabhṛd. |
 |
bṛhaspatiḥ | savitā viṣṇur agniḥ (VārG. viṣṇur indraḥ) # MG.1.21.10b; VārG.4.21b. See next but one. |
 |
bṛhaspate | tapuṣāśneva vidhya # RV.2.30.4a. |
 |
bṛhaspate | papriṇā sasninā yujā # RV.2.23.10b. |
 |
bṛhaspater | āṅgirasasya jiṣṇoḥ # RV.4.40.1d. |
 |
brahmacārīṣṇaṃś | carati rodasī ubhe # AVś.11.5.1a; GB.1.2.1. P: brahmacārīṣṇan GB.1.2.1. Designated as brahmacārī CūlikāU.11. |
 |
brahmaṇas | tvāsyena prāśnāmi # AVP.9.21.3. |
 |
brahmā | ca yatra viṣṇuś ca # RVKh.9.113.4c. |
 |
brahmā | tūtod indro gātum iṣṇan # RV.2.20.5b. |
 |
brahmā | tvā prāśnātu # PG.3.15.23,24. |
 |
brahmā | tvāśnātu # PG.3.15.23,24. Cf. prāṇas tvāśnātu. |
 |
bhadraṃ | panthām anu te diśāmaḥ # Kauś.137.26. ūha of dhiṣṇyaṃ panthām etc. |
 |
bhadrāṃ | bhagavatīṃ kṛṣṇām # RVKh.10.127.3c. |
 |
bhare-bhare | anu madema jiṣṇum # RV.10.67.9d; AVś.20.91.9d. |
 |
bhartā | vajrasya dhṛṣṇoḥ # RV.10.22.3c. |
 |
bhavaś | ca pṛśnibāhuś ca # AVś.8.8.17c. |
 |
bhavena | jiṣṇunā jayati # AVP.2.25.3c. |
 |
bhinattu | somaḥ śiro asya dhṛṣṇuḥ # AVP.12.18.9d. See chinattu somaḥ. |
 |
bhinattu | skandhān pra śṛṇātūṣṇihāḥ # AVP.5.33.4c. See śṛṇātu grīvāḥ etc. |
 |
bhinad | giriṃ śavasā vajram iṣṇan # RV.4.17.3a. |
 |
bhinnāratnīr | bhinnaśīrṣṇā sam ṛchatām # AVP.5.10.8c. |
 |
bhīmasya | vṛṣṇo jaṭharād abhiśvasaḥ # RV.10.92.8c. |
 |
bhūmiḥ | pārṣṇiḥ śunaṃkuriḥ # PG.2.17.15b. |
 |
bhūmidṛṃham | acyutaṃ pārayiṣṇu # AVś.5.28.14b. Cf. next, and dhanaṃjayaṃ dha-. |
 |
bhūmidṛṃho | acyutaś (AVś. 'cyutaś) cyāvayiṣṇuḥ # AVś.19.33.2b; AVP.11.13.2b. Cf. under prec. |
 |
bhūyasā | vasnam acarat kanīyaḥ # RV.4.24.9a. |
 |
bhūrikarmaṇe | vṛṣabhāya vṛṣṇe # RV.1.103.6a. |
 |
bhrājanto | yanti dhṛṣṇuyā # RV.5.10.5b. |
 |
makhasya | tvā śīrṣṇe # VS.37.3,4,5,6 (ter),7 (ter),8 (sexies),9 (sexies),10 (ter); MS.4.9.1 (quater): 121.2,3,5,6; śB.14.1.2.9--11,13,14,17,19--21,25; TA.4.2.3 (bis),4,5; 5.2.7; KA.1.9--13; Apś.15.1.10. P: makhasya tvā Mś.4.1.10. |
 |
makhasya | rāsnāsi # MS.4.9.1: 121.8; TA.4.2.6; KA.1.21; 2.21; Apś.15.3.3; Mś.4.1.18. |
 |
maghā | ca dhṛṣṇo dayase vi sūrīn # RV.6.37.4d. |
 |
matsarā | mādayiṣṇavaḥ # RV.1.14.4b. |
 |
matsīndram | indo pavamāna viṣṇum # RV.9.90.5b. |
 |
made | sutasya viṣṇavi # RV.8.3.8b; AVś.20.99.2b; SV.2.924b; VS.33.97b. |
 |
madhu | paruṣṇī śīpālā # AVś.6.12.3c. |
 |
madhye | divo (MS.3.4.4, divyo) nihitaḥ pṛśnir aśmā # RV.5.47.3c; VS.17.60c; TS.4.6.3.4c; 5.4.6.5; MS.2.10.5c: 137.15; 3.4.4: 48.16; KS.18.3c; 21.8,12; śB.9.2.3.18. |
 |
madhvo | rātasya dhiṣṇyā # RV.8.5.14c. |
 |
manasaspatinā | te hutasya prāśnāmy ūrja udānāya (śB. hutasyāśnāmīṣe prāṇāya) # śB.1.8.1.14; śś.1.10.2. See next. |
 |
manasaspatinā | te hutasyorje 'pānāya prāśnāmi # Aś.1.7.2. See prec. |
 |
manaskaṃ | patayiṣṇukam # AVś.6.18.3b. |
 |
mandantu | dhṛṣṇav indavaḥ # RV.8.45.14b. |
 |
mandrā | svarvācy aditir anāhataśīrṣṇī vāg juṣāṇā somasya tṛpyatu (Mś. pibatu) # TS.3.2.5.1; Mś.2.4.1.37. |
 |
mama | viṣṇuś ca somaś ca # AVP.1.40.2a; Kauś.133.3a. |
 |
marutaḥ | pṛśnimātaraḥ # JB.2.176. Cf. pṛṣadaśvā. |
 |
marutaḥ | saptākṣarayoṣṇiham udajayan # MS.1.11.10: 172.13; KS.14.4. |
 |
marutām | eti dhṛṣṇuyā # RV.1.23.11b. |
 |
marutvato | apratītasya jiṣṇoḥ # RV.5.42.6a. |
 |
maryādāyai | praśnavivākam # VS.30.10; TB.3.4.1.6. |
 |
mahat | tad asyāsurasya nāma # KS.37.9c; TB.2.7.8.1c. See mahat tad vṛṣṇo. |
 |
mahat | tad vṛṣṇo asurasya nāma # RV.3.38.4c; AVś.4.8.3c; AVP.4.2.3c; VS.33.22c. See mahat tad asyāsu-. |
 |
mahat | te vṛṣṇo abhicakṣyaṃ kṛtam # RV.8.4.7c; SV.2.955c. |
 |
mahas | te viṣṇo sumatiṃ bhajāmahe # RV.1.156.3d. See bṛhat te viṣṇo. |
 |
mahāṃ | asi mahiṣa vṛṣṇyebhiḥ # RV.3.46.2a. |
 |
mahānti | vṛṣṇe savanā kṛtemā # RV.3.1.20c. |
 |
mahāyaśā | dhārayiṣṇuḥ pravaktā # RVKh.10.151.9c. |
 |
mahi | kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca # RV.1.54.8d. |
 |
mahīṃ | devīṃ viṣṇupatnīm ajūryām # TB.3.1.2.6c. |
 |
mahīm | amuṣṇāḥ pṛthivīm imā apaḥ # RV.1.131.4f; AVś.20.75.2f. |
 |
mahī | yadi dhiṣaṇā śiśnathe dhāt # RV.3.31.13a. |
 |
mahe | śūrāya viṣṇave cārcata # RV.1.155.1b. |
 |
maho | vā viṣṇa (AVś. maho viṣṇa) uror antarikṣāt (TS. viṣṇav uta vāntarikṣāt) # AVś.7.26.8b; VS.5.19b; TS.1.2.13.2b; KS.2.10b; śB.3.5.3.22b. P: maho vā viṣṇo Apś.11.7.7. See uror vā etc. |
 |
maho | viṣṇa etc. # see maho vā viṣṇa. |
 |
mā | no ghoreṇa caratābhi dhṛṣṇu # RV.10.34.14b. |
 |
mābrāhmaṇāgrataḥkṛtam | aśnīyāt # Kauś.74.12a. |
 |
mā | śiśnadevā api gur ṛtaṃ naḥ # RV.7.21.5d; N.4.19. |
 |
māsāṃ | tvāsyena prāśnāmi # AVP.9.21.9. |
 |
mitra | indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvarāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi # BDh.2.5.9.3. |
 |
mitraṃ | viṣṇum atho bhagam # AVś.11.6.2b; AVP.15.13.3b. |
 |
mitraṃ | śatavṛṣṇyam # AVś.1.3.2b. |
 |
mitrāvaruṇau | dhiṣṇyaiḥ (KS. dhiṣṇyebhir agnibhiḥ) # MS.1.9.2: 132.3; KS.9.10. Cf. aṅgiraso dhi-. |
 |
mīḍhuṣmanto | viṣṇur mṛḍantu vāyuḥ # RV.6.50.12b. |
 |
mukhasya | tvā dyumnāya surabhyāsyatvāya prāśnāmi # śś.1.12.5. |
 |
muṣāyad | viṣṇuḥ pacataṃ sahīyān # RV.1.61.7c; AVś.20.35.7c. |
 |
mūṣo | na śiśnā vy adanti mādhyaḥ # RV.1.105.8c; 10.33.3a; N.4.6c. |
 |
mṛgasya | sṛtam (HG. śṛtam) akṣṇayā # ApMB.1.13.6c; HG.1.16.17c. |
 |
mṛgo | nāśno ati yaj juguryāt # RV.1.173.2b. |
 |
medhāṃ | me viṣṇur nyanaktv āsan # AVś.18.3.11b. |
 |
medhāvī | bhūyāsam ajarājariṣṇuḥ # RVKh.10.151.6e. |
 |
mendro | no viṣṇur marutaḥ pari khyan # RV.7.93.8c. |
 |
ya | āsāṃ kṛṣṇe lakṣmaṇi # TS.7.4.19.2c; KSA.4.8c. |
 |
ya | ṛṣṇavo devakṛtāḥ # AVP.11.4.5a. Cf. ye kṛtvano. |
 |
yaḥ | kṛṣṇaḥ keśy asuraḥ # AVś.8.6.5a. |
 |
yaḥ | kṛṣṇagarbhā nirahann ṛjiśvanā # RV.1.101.1b; SV.1.380b. |
 |
yaḥ | patyate vṛṣabho vṛṣṇyāvān # RV.6.22.1c; AVś.20.36.1c. |
 |
yakṣmaṃ | matasnābhyāṃ yaknaḥ (AVP.AVś.2.33.3c, plīhnaḥ) # RV.10.163.3c; AVś.2.33.3c; 20.96.19c; AVP.4.7.3c; ApMB.1.17.3c. |
 |
yac | cāsyāḥ krūraṃ yad u colvaṇiṣṇu # ā.2.3.8.4b. |
 |
yac | chīrṣṇā yac ca pṛṣṭibhiḥ # AVP.8.8.4b. |
 |
yac | chūra dhṛṣṇo dhṛṣatā dadhṛṣvān # RV.4.22.5c. |
 |
yaṃ | jīvam aśnavāmahai (MS. -he; AVP.15.15.3c, aśnuṣe tvam) # RV.10.97.17c; AVś.6.109.2c; AVP.11.7.4c; 15.15.3c; VS.12.91c; TS.4.2.6.5c; MS.2.7.13c: 94.14; KS.16.13c. |
 |
yato | naḥ pruṣṇavad vasu # RV.3.13.4c. |
 |
yato | viṣṇur vicakrame # RV.1.22.16b; SV.2.1024b. |
 |
yat | kiṃ cāśnīta brāhmaṇāḥ # Lś.2.12.17b; Kauś.91.20b. |
 |
yat | kṛṣṇo rūpaṃ kṛtvā # TB.3.7.4.8a; Apś.1.6.1a. |
 |
yat | ta indra bṛhad vayas tasmai tvā viṣṇave tvā # VS.7.22; TS.1.4.12.1; KS.4.5; MS.1.3.14: 35.14; śB.4.2.3.10. |
 |
yat | te kṛṣṇaḥ śakuna ā tutoda # RV.10.16.6a; AVś.18.3.55a; TA.6.4.2a. P: yat te kṛṣṇaḥ Kauś.80.5; 83.20. Cf. ViDh.56.13. |
 |
yat | te yakṛd ye matasne # AVś.10.9.16a. |
 |
yat | pūrau kac ca vṛṣṇyam # RV.6.46.8b. |
 |
yatra | vaṣṭi pra tad aśnoti dhanvanā # RV.2.24.8b. |
 |
yat | somam indra viṣṇavi (JB. viṣṇave) # RV.8.12.16a; AVś.20.111.1a; SV.1.384a; JB.1.352; Vait.40.1,4; 41.22. |
 |
yat | svapne annam aśnāmi # AVś.7.101.1a. P: yat svapne Kauś.46.12. See yad annam adyate. |
 |
yathā | nas tṛṣṇamad vasu # AVP.15.21.8c. |
 |
yathā-yathā | vṛṣṇyāni svagūrtā # RV.4.19.10c. |
 |
yad | adaś candramasi kṛṣṇaṃ tad ihāstu # Apś.5.9.7; 16.14.2; 19.11.8. See next. |
 |
yad | adaś candramasi kṛṣṇam # SMB.1.5.13a. Ps: yad adaś candramasi GG.2.8.7; yad adaḥ KhG.2.3.4. See prec. |
 |
yad | amuṣṇītam avasaṃ paṇiṃ gāḥ (TB. goḥ) # RV.1.93.4b; TB.2.8.7.10b. |
 |
yad | aśīrṣṇī tad lapsyasi # MG.2.11.11d. |
 |
yad | aśnāmi balaṃ kurve # AVś.6.135.1a; AVP.5.33.7a. P: yad aśnāmi Kauś.47.20. |
 |
yad | aśnāsi yat pibasi # AVś.8.2.19a. |
 |
yadā | keśān asthi snāva # AVś.11.8.11a. |
 |
yadā | cariṣṇū mithunāv (MS. -nā) abhūtām # RV.10.88.11c; MS.4.14.14c: 239.18; N.7.29c. |
 |
yadā | te viṣṇur ojasā # RV.8.12.27a. |
 |
yadāyukta | tmanā svād adhi ṣṇubhiḥ # RV.5.87.4c. |
 |
yadā | vaḥ pṛśnimātaraḥ # AVś.8.7.21c. |
 |
yad | āśīrdā daṃpatī vāmam aśnutaḥ # VS.8.5b. See yam āśirā. |
 |
yadī | ghṛtaṃ marutaḥ pruṣṇuvanti # RV.1.168.8d. |
 |
yad | durbhagāṃ prasnapitām # AVś.10.1.10a. |
 |
yad | dha śuṣṇasya dambhayaḥ # RV.10.22.11c. |
 |
yad | brahmacarye yat snātacarye # AVP.9.23.2a. |
 |
yad-yat | kṛṣṇaḥ śakuna eha gatvā # AVś.12.3.13a. P: yad-yat kṛṣṇaḥ Kauś.8.14. |
 |
yad | yūyaṃ pṛśnimātaraḥ # RV.1.38.4a. |
 |
yad | yogyā aśnavaithe ṛṣīṇām # RV.7.70.4b. |
 |
yad | vāviyūthaṃ saha vṛṣṇyā naḥ # AVP.5.28.8c. |
 |
yad | vā viṣṇor vikramaṇeṣu tiṣṭhathaḥ # RV.8.9.12d; AVś.20.141.2d. |
 |
yad | vā skandād ājyasyota viṣṇo # TS.1.6.2.2b; KS.31.14b. See prec. |
 |
yad | viṣṇor ekam uttamam # TA.1.8.3d. |
 |
yamaṃ | viṣṇuṃ ca dakṣiṇe # AG.1.2.2d (crit. notes). |
 |
yam | akṣitam (śśṇ. -tim) akṣitayaḥ (AVP. -taye) pibanti # AVP.1.102.4b; TS.2.4.14.1b; śś.5.8.4b; N.5.11b (cf. Roth's Erl"auterungen, p. 61). See next, and yathākṣitim. |
 |
yamāya | kṛṣṇaḥ # VS.24.30; MS.3.14.11: 174.7. See yamāya rājña. |
 |
yamāya | rājña ṛśyaḥ # TS.5.5.11.1; KSA.7.1. See yamāya kṛṣṇaḥ. |
 |
yam | āśirā daṃpatī vāmam aśnutaḥ # TS.3.2.8.4b. See yad āśīrdā. |
 |
yayāśiṣā | daṃpatī vāmam aśnutaḥ # AVś.14.2.9b. |
 |
yayos | tiṣṭhati vṛṣṇyam # AVś.6.138.4b; AVP.1.68.5b. |
 |
yaḥ | śuṣṇam aśuṣaṃ yo vyaṃsam # RV.2.14.5b. |
 |
yaḥ | śrutena hṛdayeneṣṇatā ca # TB.3.7.6.5c; Apś.4.5.2c. |
 |
yas | tu kṛṣṇājinaṃ dadyāt # ViDh.87.8a. |
 |
yas | tubhyaṃ dāśān na tam aṃho aśnavat # RV.2.23.4b. |
 |
yas | tṛṣṭo nāmāsi kṛṣṇaśakuner mukhaṃ taṃ tvā svapna tathā saṃ vidma sa tvaṃ svapnāśva iva kakṣyā3m aśva iva nīnāham anāsmākaṃ devapīyuṃ piyāruṃ (badhāna) # AVś.19.57.4. See tṛṣṇāmā nāmāsi. |
 |
yasmai | viṣṇus trīṇi padā vicakrame # RV.8.52 (Vāl.4).3c. |
 |
yasyāṃ | kṛṣṇam aruṇaṃ ca saṃhite # AVś.12.1.52a. P: yasyāṃ kṛṣṇam Kauś.24.41. |
 |
yasyoddhāra | uṣṇihās tā hi vavre # AVP.1.87.2b. |
 |
yā | u conmādayiṣṇavaḥ # AVP.1.29.3b. |
 |
yā | jāmayo vṛṣṇa ichanti śaktim # RV.3.57.3a. |
 |
yātayamāno | adhi sānu pṛśneḥ # RV.6.6.4d. |
 |
yāteva | bhīmas tveṣaḥ samatsu # RV.1.70.11b. With interpolations: yāteva bhīmo viṣṇur na tveṣaḥ samatsu kratur na Aś.6.3.1c. |
 |
yān | agnayo anvatapyanta (TS. 'nv-) dhiṣṇyāḥ (AVP. dhṛṣṇyā) # AVś.2.35.1b; AVP.1.88.3b; TS.3.2.8.3b; MS.2.3.8b: 36.16. |
 |
yāni | rūpāṇy uta vṛṣṇyāni # RV.1.108.5b. |
 |
yā | pātrāṇi yūṣṇa āsecanāni # RV.1.162.13b; VS.25.36b; TS.4.6.9.1b; MS.3.16.1b: 183.4; KSA.6.4b. |
 |
yā | pṛṣatī tāṃ piśaṅgī tāṃ sāraṅgī tāṃ kalmāṣī tāṃ pṛśnis tāṃ śvetā # MS.4.2.4: 25.19. |
 |
yābhiḥ | pṛśniguṃ purukutsam āvatam # RV.1.112.7c. |
 |
yāvat | kṛṣṇāya saṃ sarvam # TB.3.12.6.5a. |
 |
yāvat | kṛṣṇo 'bhidhāvati # VāDh.1.15c. |
 |
yāvat | te viṣṇo veda tāvat te kariṣyāmi # śś.1.4.5; Apś.24.11.2. |
 |
yā | surūpā tāṃ śyāmā tāṃ śyenī tāṃ kṛṣṇā # MS.4.2.4: 26.2. |
 |
yās | te agne ghorās tanuvaḥ kṣuc ca tṛṣṇā cāsnuk cānāhutiś cāśanayā ca pipāsā ca sediś cāmatiś caitās te agne ghorās tanuvas tābhir amuṃ gacha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ # TA.4.22.1. Cf. next. |
 |
yutkāreṇa | duścyavanena dhṛṣṇunā # RV.10.103.2b; SV.2.1200b; VS.17.34b; TS.4.6.4.1b; MS.2.10.4b: 135.11; KS.18.5b. See ayodhyena. |
 |
yudhā | yudham upa ghed eṣi dhṛṣṇuyā # RV.1.53.7a; AVś.20.21.7a. |
 |
yudhe | yad iṣṇāna āyudhāni # RV.1.61.13c; AVś.20.35.13c. |
 |
yudho | nara (MS. narā) iṣuhastena vṛṣṇā # RV.10.103.2d; AVś.19.13.3d; AVP.7.4.3d; SV.2.1200d; VS.17.34d; TS.4.6.4.1d; MS.2.10.4d: 135.12; KS.18.5d. |
 |
yuvaṃ | narā stuvate kṛṣṇiyāya # RV.1.117.7a. |
 |
yuvādattasya | dhiṣṇyā # RV.8.26.12a. |
 |
yūthena | vṛṣṇir ejati # RV.1.10.2d; SV.2.695d. |
 |
yūyam | ugrā marutaḥ pṛśnimātaraḥ # AVś.5.21.11a; 13.2.3a; TB.2.5.2.3a. |
 |
ye | agnayo vihṛtā dhiṣṇyāḥ pṛthivīm anu te naḥ pāntu # Vait.18.4. |
 |
ye | apo 'śnanti ke cana # TA.1.31.1d. |
 |
ye | aśnanti vaṣaṭkṛtam # AVś.11.10.14b. |
 |
ye | kṛtvano devakṛtāḥ # AVś.19.35.5a. Cf. ya ṛṣṇavo. |
 |
ye | kṛṣṇāḥ śitibāhavaḥ # AVś.5.23.5b; AVP.7.2.5b. |