 |
mā | smāto abhy air naḥ punaḥ AVP.12.2.5c. See next. |
 |
mā | smāto 'rvāṅ aiḥ punaḥ AVś.5.22.11c. See prec. |
 |
akṣayya | # śG.4.2.5; 4.12; YDh.1.242,251. Cf. Karmap.1.4.7. Rāmacandra's Paddhati to śG.4.2.5: adogotrasyāsmatpitur amuṣyāsmiñ chrāddhe yad dattaṃ tad akṣayyam astu. In Mahābh.13.23.36 akṣayyam is the felicitation to a vaiśya. |
 |
agnaye | jyotiṣmate svāhā # Apś.9.9.14. |
 |
agnaye | tvā tejasvate # TS.1.4.29.1 (bis); KS.4.11 (bis). See agnaye tvāyuṣmate. |
 |
agnaye | tvāyuṣmate # MS.1.3.31: 41.3 (bis). See agnaye tvā tejasvate. |
 |
agniś | cid dhi ṣmātase śuśukvān # RV.1.169.3c. Cf. agniḥ śociṣmāṃ. |
 |
agniṣ | ṭāṃ (VS. ṭān; Aś. ṭāl; JG. ṭāṃl) lokāt pra ṇudāty (Aś. ṇudātv [!]; SMB. ṇudatv; JG. ṇunottv) asmāt # VS.2.30d; śB.2.4.2.15d; Aś.2.6.2d; śś.4.4.2d; Apś.1.8.7d (bis); SMB.2.3.4d; JG.2.2d. See next two, and cf. agne tān asmāt. |
 |
agniṣ | ṭān asmāt pra ṇunottu lokāt # Mś.1.1.2.8d. See prec. and next. |
 |
agniṣ | ṭān asmāt pra dhamāti yajñāt # AVś.18.2.28d. See prec. two. |
 |
agnīñ | jyotiṣmataḥ kuruta (Mś. kuru; var. lect. kuruta) # Apś.10.16.16; Mś.1.6.3.7; 2.1.3.4. Cf. agnīn samādhehi. |
 |
agne | tad asya kalpaya # TB.3.7.11.5c (bis); ṣB.1.6.19c; Apś.3.12.1c (bis). See agne tvaṃ nas tasmāt. |
 |
agne | tān asmāt pra ṇudasva lokāt # Apś.1.8.7d. Cf. agniṣ ṭāṃ lokāt. |
 |
agne | tvaṃ nas tasmāt pāhi # Kauś.119.2c. See agne tad asya. |
 |
agne | sapatnān adharān pādayāsmat # AVś.13.1.31a. |
 |
ajñātayakṣmād | uta rājayakṣmāt (AVP., erroneously, rājakṣmāt) # RV.10.161.1b; AVś.3.11.1b; 20.96.6b; AVP.1.62.1b. |
 |
añjānaḥ | sapta hotṛbhir haviṣmate # RV.3.10.4c. |
 |
aty | anyān rāyā barhiṣmato madema # MS.4.13.8: 209.10; KS.19.13; TB.3.6.13.1. See VS.28.12. |
 |
atho | sarvasmāt pāpmanaḥ # AVP.4.18.4c. |
 |
antarikṣaṃ | moru pātu tasmāt # Apś.4.5.5d. |
 |
anyaṃ | kṛṇuṣvetaḥ panthām # RV.10.142.7c. Cf. anyaṃ te asmat tapantu, and anyatrāsmad ayanā. |
 |
anyaṃ | (VSṃS.KS.śB. anyāṃs) te asmat tapantu hetayaḥ # VS.17.7c,11c,15c; 36.20c; TS.4.6.1.3c (bis),5c; 5.4.4.5; MS.2.10.1c (ter): 131.13; 132.2,14; 3.3.6: 39.3; KS.17.17c (quinq.); śB.9.1.2.28c; 2.1.2,17; Aś.2.12.2c (bis). Cf. under anyaṃ kṛṇu-. |
 |
anyaṃ | te asman (NṛpU. te 'sman; AVś. asmat te) ni vapantu senāḥ (AVś. senyam) # RV.2.33.11d; AVś.18.1.40d; TS.4.5.10.4d; NṛpU.2.4d. Cf. anyam asman. |
 |
anyāṃs | te etc. # see anyaṃ te asmat tapantu etc., and anyam asman. |
 |
apa | skandayatv adhi dūram asmat # AVP.2.24.1d. |
 |
apa | hantv adhi dūram asmat # AVś.8.7.14d. |
 |
apāmārga | tvam asmat # VS.35.11c; śB.13.8.4.4c. |
 |
apāsmat | tama uchatu # AVś.14.2.48a; Kauś.70.1c. P: apāsmat tamaḥ Kauś.79.22. |
 |
amūra | dasmātithe # RV.8.74.7d. |
 |
ayaṃ | vai tvām ajanayad ayaṃ tvad adhijāyatām asau svāhā # śś.4.14.36. See asmād vai tvam, and asmāt tvam adhijāto. |
 |
ayaṃ | tvā sarvasmāt pāpāt # AVś.10.3.4c. |
 |
ariprā | āpo apa ripram asmat # AVś.10.5.24a; 16.1.10. |
 |
aviṃ | jajñānāṃ rajasaḥ parasmāt # VS.13.44b; TS.4.2.10.3b; MS.2.7.17b: 102.6; KS.16.17b; śB.7.5.2.20. |
 |
avindaj | jyotir manave haviṣmate # RV.10.43.8d; AVś.20.17.8d. |
 |
avis | tasmāt pra muñcati # AVś.3.29.1d. |
 |
asmad | rathaḥ sutaṣṭo na vājī # PB.1.2.9b; 6.6.16b. See asmat sutaṣṭo. |
 |
ahaṃ | dadhāmi draviṇaṃ (AVś. draviṇā) haviṣmate # RV.10.125.2c; AVś.4.30.6c. |
 |
ahe | daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataraḥ # TS.3.2.4.4; Aś.1.3.30; Kś.2.1.22; Mś.5.2.15.4; Kauś.3.5; 137.37. P: ahe daidhiṣavya Vait.1.20; Apś.12.20.8; 24.12.11. |
 |
ā | ghā gaman nāre asmat # RV.8.2.26b; SV.2.1009b. |
 |
ā | tvām anaktu prayatā haviṣmatī # RV.8.60.1c; AVś.20.103.2c; SV.2.902c; KS.39.15c. |
 |
āpo | nimneva savanā haviṣmataḥ # RV.1.57.2b; AVś.20.15.2b. |
 |
āpo | mā tasmāt sarvasmāt # AVś.7.64.1c; 10.5.22c. See next. |
 |
āyukṛd | āyuḥpatnī svadhā vaḥ # Apś.6.21.1. See āyuṣkṛd āyuṣpatnī, and āyuṣkṛd āyuṣmatī. |
 |
āyuṣkṛd | āyuṣmatī svadhāvantau # AVP.6.12.1. See under āyukṛd. |
 |
āyuṣmann | idaṃ pari dhatsva vāsaḥ # MG.1.22.3f. See under āyuṣmatīdaṃ. |
 |
āyuṣmān | ayaṃ paridhatta vāsaḥ # VārG.5.9a. See under āyuṣmatīdaṃ. |
 |
āyuṣmān | idaṃ pari dhatsva vāsaḥ # ApMB.2.2.5d; HG.1.4.2d. See under āyuṣmatīdaṃ. |
 |
ārāc | charavyā asmat # AVś.1.19.1c; AVP.1.20.1c. |
 |
ārād | rakṣāṃsi tapataṃ vy asmat # AVP.1.86.2d. |
 |
ārād | visṛṣṭā iṣavaḥ patantu rakṣasām (AVP. patantv asmat) # AVś.2.3.6c; AVP.1.3.4b. |
 |
āre | asmat kṛṇuhi daivyaṃ bhayam # RV.8.61.16c. |
 |
ā | samudrād avarād ā parasmāt # RV.7.6.7c. |
 |
itaḥ | parastāt para u parasmāt # JB.3.385a. |
 |
idam | aham amuṣyāmuṣyāyaṇam amuṣmāt putram amuṣyāṃ diśi prakṣiṇāmi # MS.3.3.5: 37.18. See idam aham amum āmuṣyāyaṇam amuṣya putraṃ prakṣiṇāmi. |
 |
indrapatnīr | haviṣmatīḥ # VS.28.8d; TB.2.6.7.5d. |
 |
indrāgnī | tasmāt tvainasaḥ # AVP.5.11.3c. |
 |
indrāya | tvāyuṣmata āyuṣmantaṃ śrīṇāmi # KS.36.15; TB.2.7.7.3. |
 |
indre | haviṣmatīr viśo arāṇiṣuḥ # RV.8.13.16c. |
 |
iyaṃ | vo asmat prati haryate matiḥ # RV.5.57.1c; N.11.15c. |
 |
iṣṭāpūrte | kṛṇavāthāvir (VSK.śB. kṛṇavathāvir; TSṭBṃś. kṛṇutād āvir) asmai (Mś. asmāt) # VS.18.60d; VSK.20.4.3d; TS.5.7.7.2d; TB.3.7.13.4d; śB.9.5.1.47d; Mś.2.5.5.21d. See under iṣṭāpūrtaṃ sma. |
 |
ihaiva | sta māpa yātādhy asmat # AVś.6.73.3a. Cf. prec. |
 |
uc | chukram atkam ajate simasmāt (AVP.15.12.5c, ajate śacībhiḥ) # RV.1.95.7c; AVP.8.14.7c; 15.12.5c. |
 |
ud | asya śuṣmād bhānur nārta (MS. bhānor nāvyāḥ) # RV.7.34.7a; MS.4.9.14a: 134.10; TA.4.17.1a; Apś.15.17.5. P: ud asya śuṣmāt Mś.4.5.10. |
 |
ud | uttamaṃ varuṇa pāśam asmat # RV.1.24.15a; AVś.7.83.3a; 18.4.69a; ArS.1.4a; VS.12.12a; TS.1.5.11.3a; 4.2.1.3a; 5.2.1.3; KS.3.8a; 16.8a; 19.11; 21.13; MS.1.2.18a: 28.8; 2.7.8: 85.13; 3.2.1: 15.19; 4.10.4: 153.9; 4.14.17a: 246.5; śB.6.7.3.8; Mś.3.1.29; SMB.1.7.10a; HG.1.9.10. Ps: ud uttamaṃ varuṇa pāśam Mś.6.1.4.14; GG.3.4.23; MG.1.23.27; Svidh.2.1.5,9; ud uttamaṃ varuṇa TB.2.8.1.6; śś.6.10.11; 8.11.5; śG.5.2.4; ud uttamam TS.2.5.12.1; 4.2.11.2; MS.4.14.3: 218.13; KS.40.11; TB.2.7.16.4; TA.2.4.1; Vait.28.17; Kś.16.5.17; 25.1.11; Apś.3.13.1; 7.27.16; 9.8.7; 20.5 (comm.); 16.10.14; 17.22.3; Mś.5.1.3.26; Kauś.82.8; KhG.3.1.22; JG.1.19; PG.1.2.8; 2.6.15; BṛhPDh.2.125,131; ut MDh.8.106. |
 |
undatīs | suphenā jyotiṣmatīs tamasvatīḥ # KS.11.9b. See jyotiṣmatīs, and śundho. |
 |
upa | tvāgne haviṣmatīḥ # VS.3.4a; TB.1.2.1.10a; Apś.5.6.3a. P: upa tvā Kś.4.8.6. |
 |
uruṣyā | ṇo (MS. no) aghāyataḥ samasmāt # RV.5.24.3b; VS.3.26b; MS.1.5.3d: 69.12; KS.7.1d; śB.2.3.4.31b; Apś.6.17.8b; N.5.23. |
 |
ūrdhvo | bhava prati vidhyādhy asmat # RV.4.4.5a; AVP.1.76.1a; VS.13.13a; TS.1.2.14.2a; MS.2.7.15a: 97.15; KS.16.15a. |
 |
ūrdhvo | bhuvan manuṣe dasmatamaḥ # RV.2.20.6b. |
 |
ṛkṣīkāṃ | rakṣo apa bādhayāsmat # AVś.12.1.49d. |
 |
ṛtasya | pathā namasā haviṣmatā # RV.1.128.2b. |
 |
em | asmatrā sadhamādo vahantu # RV.10.44.3d; AVś.20.94.3d. |
 |
evā | tvam asmat pra muñcā vy aṃhaḥ # TS.4.7.15.7c. See evo ṣv asman etc. |
 |
evo | ṣv asman muñcatā vy aṃhaḥ # RV.4.12.6c; 10.126.8c; AVP.5.39.8c; MS.3.16.5c: 192.10; KS.2.15c; Apś.6.22.1c. See evā tvam asmat. |
 |
ojasvat | kṣatram ajaraṃ te astu # MS.4.12.2d: 181.14; KS.8.17d. See āyuṣmat kṣatram. |
 |
orv | antarikṣam # śś.8.22.1. Cf. āsmāt sadhastād. |
 |
oṣadhaya | āyuṣmatīs tā adbhir āyuṣmatīs tāsām ayam āyuṣāyuṣmān astv asau # KS.11.7. |
 |
audumbara | sa tvam asmat sahasva # AVś.19.31.11d; AVP.10.5.11d. |
 |
kāntā | kāmyā kāmajātāyuṣmatī kāmadughā # TB.3.10.1.3. |
 |
kṛtaṃ | cid enaḥ pra mumugdhy (AVś.AVPṭS.1.8.22.5d, mumuktam) asmat (KS. asmāt) # RV.1.24.9d; AVś.6.97.2d; 7.42.1d; AVP.1.109.1d; TS.1.4.45.1d; 8.22.5d; MS.1.3.39d: 45.6; KS.4.13d. |
 |
gāvo | ha jajñire tasmāt # RV.10.90.10c; AVś.19.6.12c; AVP.9.5.10c; VS.31.8c; TA.3.12.5c. |
 |
gobhir | yad īm anye asmat # RV.8.2.6a. |
 |
candra | (sc. tvaṃ nas tasmāt pāhi) # Kauś.119.3c. ūha of agne tvaṃ etc. |
 |
chandāṃsi | jajñire tasmāt # RV.10.90.9c; AVś.19.6.13c; VS.31.7c; TA.3.12.4c. See chando ha. |
 |
chando | ha jajñire tasmāt # AVP.9.5.11c. See chandāṃsi jajñire. |
 |
jyotiṣmatīḥ | prati etc. # see jyotiṣmatī etc. |
 |
tanūṣu | baddhaṃ kṛtam eno asmat # RV.6.74.3d; AVś.7.42.2d; TS.1.8.22.5d; MS.4.11.2d: 165.8; KS.11.12d. |
 |
taṃ | tvā haviṣmatīr viśaḥ # RV.8.6.27a. |
 |
tasmāj | jātāt sarve pāpmāno vijante sarve asmāt pāpmāno vijante ya evaṃ veda # AVP.13.9.1. |
 |
tasmai | tvā prajāpataye vibhūdāvne jyotiṣmate jyotiṣmantaṃ juhomi # TS.3.5.9.2. |
 |
tasya | vajraḥ krandati smat svarṣāḥ # RV.1.100.13a. |
 |
tāni | te yakṣmam apa skandayantv adhi dūram asmat # AVP.2.24.3e. |
 |
tām | āśiṣam ā śāse tantave jyotiṣmatīm # TS.1.5.6.4; 8.5; 6.6.3; 7.6.5. P: tām āśiṣam ā śāse tantave Apś.4.16.3; 6.19.2. |
 |
tām | āśiṣam ā śāse 'muṣmai jyotiṣmatīm # TS.1.5.6.4; 8.5; 6.6.3; 7.6.5. Fragment: amuṣmai Apś.4.16.3; 6.19.2. |
 |
te | asmat pāśān pra muñcantv enasaḥ # AVś.7.77.3c. See te 'smat etc. |
 |
tejiṣṭhā | te tapanā yā ca rocanā # Apś.4.6.4a. See jyotiṣmatīs tapanā. |
 |
te | te yakṣmam apa skandayantv adhi dūram asmat # AVP.2.24.2e,5e. |
 |
tena | yo 'smat samṛchātai # MS.4.14.17c (bis): 247.1,3; TA.2.4.1c. See tenānyo. |
 |
tenānyo | 'smat samṛchātai # TA.2.4.1c. See tena yo 'smat. |
 |
tenemam | asmād yakṣmāt # AVś.8.7.5c. |
 |
teṣām | āyuṣmatīṃ prajām # AVP.1.104.3c; KS.40.2c; MG.2.8.4c. See sā na āyuṣmatīṃ. |
 |
te | 'smat pāśān pra muñcantv aṃhasaḥ # TS.4.3.13.4c. See te asmat etc. |
 |
tvaṃ | nas tasmāj jātavedo mumugdhi # AVP.2.30.5d. See tasmāt tvam asmān. |
 |
tvaṃ | punīhi duritāny asmat # AVś.19.33.3d; AVP.11.13.3d; Kauś.2.1d. |
 |
daśāhnam | asyantv adhi dūram asmat # AVP.5.21.1d. |
 |
divo | viśvasmāt sīm aghāyata uruṣyaḥ # TA.6.2.1c: divo is metrically superfluous. See viśvasmāt sīm aghā-. |
 |
diśo | jyotiṣmatīr abhy āvarte # AVś.10.5.38a. |
 |
dīrghāyupatnī | prajayā svarvit # VārG.14.3c. See āyuṣmat patnī etc. |
 |
duṣṭutād | durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām # śG.6.6.16. |
 |
duṣvapnyaṃ | duritaṃ niḥ (AVś.7.83.4c, ni) ṣvāsmat # AVś.6.121.1c; 7.83.4c. |
 |
devatātā | haviṣmatā # RV.1.128.2c. |
 |
devāṃ | agne haviṣmate # RV.1.13.1b; SV.2.697b. |
 |
doṣām | uṣāso havyo haviṣmatā # RV.10.39.1b. |
 |
doṣā | vastor haviṣmatī ghṛtācī # RV.7.1.6b; TS.4.3.13.6b. |
 |
dyauś | cāsmat pṛthivī ca # AVP.4.24.3b. |
 |
nahi | spaśam avidann anyam asmāt # VS.33.60a; TB.2.4.6.7a. |
 |
ni | hi ṣatsad antaraḥ pūrvo asmat (Apś. asman niṣadya) # RV.10.53.1d; Apś.24.13.3d. |
 |
nudāma | enam apa rudhmo asmat # AVś.12.3.43c. |
 |
parameṣṭhī | tvā sādayatu divas (MS.KS. divaḥ) pṛṣṭhe jyotiṣmatīm (KS. adds vyacasvatīṃ prathasvatīṃ bhāsvatīṃ raśmivatīm) # VS.15.58; MS.2.7.16: 99.12; KS.40.5; śB.8.7.1.21. P: parameṣṭhī tvā Kś.17.12.24. See next. |
 |
prajāpataye | tvā jyotiṣmate jyotiṣmantaṃ gṛhṇāmi # TS.3.5.8.1; 9.2; MS.1.3.35: 41.15; KS.29.5; Apś.12.7.7. P: prajāpataye tvā Mś.2.3.2.29; 2.3.5.16; 7.2.3.9. |
 |
prajāpatiṣ | ṭvā sādayatu pṛṣṭhe pṛthivyā jyotiṣmatīm # VS.13.24; śB.7.4.2.27. P: prajāpatiḥ Kś.17.4.23. See prajāpatis tvā sādayatu pṛthivyāḥ. |
 |
prajāpatis | tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīm # TS.4.4.6.1; KS.17.10; 39.1; Apś.17.4.4. |
 |
prajāpatis | tvā (MSṃś. -patiṣ ṭvā) sādayatu pṛthivyāḥ pṛṣṭhe (KS. pṛṣṭhe jyotiṣmatīṃ vyacasvatīṃ prathasvatīm; TS. pṛṣṭhe vyacasvatīṃ prathasvatīm) # TS.4.2.9.1; KS.39.3; MS.2.8.14: 117.15; 4.9.16: 135.3; Apś.16.23.1; Mś.6.1.5.34. P: prajāpatiṣ ṭvā sādayatu Mś.6.1.7.9. See prajāpatiṣ ṭvā sādayatu pṛṣṭhe. |
 |
prati | srug eti namasā haviṣmatī # RV.8.23.22c. |
 |
pra | te agne haviṣmatīm iyarmi # RV.3.19.2a. P: pra te agne haviṣmatīm śś.14.54.2. |
 |
praty | ūhatām aśvinā mṛtyum asmāt # MS.2.12.5c: 149.11; 3.4.6: 51.17. See praty auhatām. |
 |
praty | auhatām aśvinā mṛtyum asmāt (AVś. asmat) # AVś.7.53.1c; VS.27.9c; TS.4.1.7.4c; 5.1.8.6; KS.18.16c; 22.1; Tā.10.48c. See praty ūhatām. |
 |
pra | pūrvyāyuṣmatī # MG.1.10.17b. |
 |
pra | yakṣmaḥ pra nirṛtir etv asmat # AVP.15.20.6a. See prec. |
 |
bahiḥ | śalyaś caratu rogo asmāt # AVP.1.46.2d. |
 |
bṛhaspatiṣ | ṭvā (TS.Apś. -tis tvā) sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya (MS. adds vyānāyodānāya pratiṣṭhāyai caritrāya) # TS.4.4.6.1; MS.2.7.16: 99.7. Ps: bṛhaspatis tvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm Apś.16.24.7; bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe MS.4.9.15: 134.12; bṛhaspatiṣ ṭvā sādayatu Mś.6.1.7.19. See prajāpatiṣ ṭvā sādayatu pṛṣṭhe. |
 |
bṛhaspatis | tvā prajāpataye jyotiṣmatīṃ (KS. jyotiṣmate jyotiṣmatīṃ) juhotu (KS. adds svāhā) # TS.3.3.10.1; KS.13.11,12. |
 |
brahmāyuṣmat | tad brāhmaṇair (AVP. brahmacāribhir) āyuṣmat # AVP.7.14.8; TS.2.3.10.3; KS.11.7; PG.1.16.6; ApMB.2.14.8 (ApG.6.15.12). See next. |
 |
bhūte | haviṣmaty asi (AVś. -matī bhava) # AVś.6.84.2a; TS.1.8.1.1; TB.1.6.1.3. |
 |
bhyasāt | te śuṣmāt pṛthivī cid adrivaḥ # SV.1.371d. See rejate śuṣmāt. |
 |
mahasvī | mitravāho bhavaty utainena svā nandanty asmākam ayam iti tasmāt sarvo vṛṣṭe mahīyate 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.9. |
 |
mā | ca te khyāsmatī riṣat (?) # TA.1.27.2d. |
 |
mā | no gayam āre asmat parā sicaḥ # RV.9.81.3d. |
 |
māndā | vāśāḥ (Mś. vaśāḥ) śundhyūr (KS. śundhyuvo) ajirāḥ (MS. vāśā jyotiṣmatīr amasvarīḥ) # TS.2.4.7.2a; MS.2.4.7a: 44.6; 2.4.8: 45.11; KS.11.9a. P: māndā vāśāḥ (Mś. vaśāḥ) TS.2.4.9.3; KS.11.10; 35.3; Apś.14.18.1; 19.26.1; Mś.5.2.6.5. |
 |
mā | sā te asmat sumatir vi dasat # RV.1.121.15a. |
 |
muñcantu | tasmāt tvāṃ (AVP. tvā) devāḥ # AVś.8.2.27c; AVP.5.17.1c. |
 |
mo | ṣu vo asmad abhi tāni pauṃsyā # RV.1.139.8a; AVś.20.67.2a; Aś.8.1.2. P: mo ṣu vo asmat śś.10.7.7. |
 |
ya | īṃ dadarśa hirug in nu tasmāt # RV.1.164.32b; AVś.9.10.10b; N.2.8b. |
 |
yajñaṃ | naḥ pātu (TB. pāntu) rajasaḥ (TB. vasavaḥ) parasmāt (TB.Apś. purastāt) # MS.2.13.22d: 168.1; KS.40.12d; TB.3.1.2.7a; Apś.17.13.2d. |
 |
yataḥ | prajā akhidrā ajāyanta tasmai tvā prajāpataye vibhūdāvne jyotiṣmate jyotiṣmantaṃ juhomi (KS. vibhūdāvne juhomi svāhā) # TS.3.5.8.1; KS.29.5. See yena prajā. |
 |
yavaya | dveṣo asmat # MS.1.2.11: 20.15; 1.2.14: 23.11. See yavayāsmad aghā, yavayāsmad dveṣo, and yāvayāsmad. |
 |
yasmāt | kośād udabharāma vedam # AVś.19.72.1a; Kauś.139.26a. P: yasmāt kośāt Kauś.139.25. |
 |
yasmād | anyan na paraṃ kiṃ canāsti # Vait.25.12b. See under yasmāj jātā, and cf. yasmāt paraṃ. |
 |
yā | vām āyuṣmatīs tanūḥ # AVP.15.21.3c. |