smaram | yonī, varāṅgam, upasthaḥ, smaramandiram, ratigṛham, janmavartma, adharam, avācyadeśaḥ, prakṛtiḥ, apatham, smarakūpakaḥ, apadeśaḥ, prakūtiḥ, puṣpī, saṃsāramārgakaḥ, saṃsāramārgaḥ, guhyam, smarāgāram, smaradhvajam, ratyaṅgam, ratikuharam, kalatram, adhaḥ, ratimandiram, smaragṛham, kandarpakūpaḥ, kandarpasambādhaḥ, kandarpasandhiḥ, strīcihnam  striyaḥ avayavaviśeṣaḥ। bhūtānāṃ caturvidhā yonirbhavati।
|
smaram | bhakṣakaḥ, bhakṣakam, bhakṣikā, ghasmaraḥ, ghasmarā, ghasmaram, admaraḥ, admaram, admarā  yaḥ svārthena kasyāpi sarvanāśaṃ karoti। yadi rakṣakaḥ eva bhakṣakaḥ bhavati tarhi anye kimapi kartuṃ asamarthāḥ santi।
|