sita
nipuṇa, pravīṇa, abhijña, vijña, niṣṇāta, śikṣita, vaijñānika, kṛtamukha, kṛtin, kuśala, saṅkhyāvat, matimat, kuśagrīyamati, kṛṣṭi, vidura, budha, dakṣa, nediṣṭha, kṛtadhī, sudhin, vidvas, kṛtakarman, vicakṣaṇa, vidagdha, catura, prauḍha, boddhṛ, viśārada, sumedhas, sumati, tīkṣṇa, prekṣāvat, vibudha, vidan, vijñānika, kuśalin
yaḥ prakarṣeṇa kāryakṣamaḥ asti।
arjunaḥ dhanurvidyāyāṃ nipuṇaḥ āsīt।
sita
ucchiṣṭa, śeṣa, śeṣita, vaighasika, sammārjana
upaklṛptasya bhojanād anantaraṃ bhuktāvaśiṣṭam annam।
ucchiṣṭaṃ na bhojanīyam।
sita
pūjita, ārādhita, upāsita , arcita
yasya arcanā kṛtā।
prathamasthāne pūjitaḥ īśvaraḥ gaṇeśaḥ asti।
sita
ayaḥ, loham, lohaḥ, āyasam, lauham, lauhaḥ, kṛṣṇāyasam, kālāyasam, kṛṣṇam, kālam, tīkṣṇam, śastrakam, piṇḍam, aśmasāraḥ, girijam, girisāraḥ, śilājam, śilātmajam, niśitam, kāntaḥ, dṛḍham, malīmasaḥ
dhātuviśeṣaḥ- kṛṣṇavarṇīyaḥ dṛḍhaḥ dhātuḥ yaḥ pṛthvigarbhād aśmarūpeṇa labhyate।
ayaḥ manuṣyāṇāṃ bahūpakārakam। / abhitaptam ayopi mārdavaṃ bhajate ।
sita
sthūla, pīvara, pīna, medura, guru, sthūlakāya, sthūladeha, bhārin, āpyāyita, paripīvara, piśitavasāmaya, pīva, pīvas, pīviṣṭha, pīvorūpa, pyāta, pyāna, medasvat, vapodara, sthūlasthūla, sphira
yasya kāye adhikaḥ medaḥ astiḥ।
sūmo nāma mallayuddhasya mallāḥ sthūlāḥ।
sita
nirvāsita
yaḥ avasthitaḥ nāsti।
saḥ nirvāsitasya parivārasya sadasyaḥ asti।
sita
ānandin, sānandaḥ, prahṛṣṭa, ānandavṛtti, prasannacitta, ullāsī, ānandita, hṛṣṭa, hṛṣṭamānasa, hṛṣṭahṛdaya, praharṣita, harṣita, praharṣaṇa, haroṣamāṇa, harṣaṇa, āhlādin, hlādin, pramodin, pramudita, mudita, mudānvita, harṣānvita, praphulla, harṣayukta, tuṣṭa, parituṣṭa, ullasa, ullāsin, ullasit
ānandena sahitaḥ।
santuṣṭasya jīvanam ānandi asti।
sita
pūjita, ārādhita, upāsita , arcita
yasya pūjā kriyate।
gaṇeśaśaṅkarahanumānādayaḥ hindūnāṃ pūjitāḥ devatāḥ santi।
sita
anapekṣita, apratyāśita, nirapekṣita, asambhāvita
yad apekṣitaṃ nāsti।
mohanaḥ parīkṣām anuttīrṇavān iti anapekṣitaḥ nirṇayaḥ।
sita
uśīraḥ, abhayam, naladam, sevyam, amṛṇālam, jalāśayam, lāmajjakam, laghulayam, avadāham, iṣṭakāpatham, uṣīram, mṛṇālam, laghu, layam, avadānam, iṣṭam, kāpatham, avadāheṣṭakāpatham, indraguptam, jalavāsam, haripiriyam, vīram, vīraṇam, samagandhikam, raṇapriyam, vīrataru, śiśiram, śītamūlakam, vitānamūlakam, jalamedas, sugandhikam, sugandhimūlakam, kambhu
mālādūrvāyāḥ sugandhitaṃ mūlam।
vāyuśītake uśīraṃ prayujyate।
sita
pūrṇimā, paurṇimā, paurṇamāsī, rākā, cāndrī, pūrṇamāsī, anantā, candramātā, nirañjanā, jyotsnī, indumatī, sitā
cāndramāse śuklapakṣasya antimatithiḥ।
pūrṇimāyāḥ niśākaraḥ atīva ramaṇīyaḥ।
sita
saṃśitavrata
yaḥ anuśāsanaṃ pālayati।
saṃśitavrataḥ vyaktiḥ samājaṃ supathaṃ nayati।
sita
kurūpā, arūpā, virūpā, rūpahīnā, kadākārā, kutsitākārā, kutsitā
sā strī yasyāḥ darśanaṃ cāru nāsti।
tena svabuddhyā kurūpayā striyā saha vivāhaṃ kṛtam।
sita
anārakṣita
yad ārakṣitaṃ nāsti।
anārakṣite yāne mahān sammardaḥ āsīt।
sita
jyotsnā, candrikā, kaumudī, cāndrī, kāmavallabhā, cāndrātapaḥ, candrakāntā, śītā, amṛtataraṅgiṇī, mālatī
candrasya prakāśaḥ।
yadā ahaṃ gṛhāt nirgataḥ tadā nirabhre ākāśe kaumudī āsīt।
sita
āvaśyaka, ākāṅkṣita, abhikāṅkṣita, prārthita, apekṣita, apekṣya
yad āvaśyakam asti।
āvaśyakaṃ kāryaṃ kartuṃ saḥ nagaraṃ gataḥ।
sita
pratyāśita, āśānukūla
yathā vāñchitam apekṣitaṃ vā।
mayā parīkṣāyāṃ pratyāśitaṃ phalaṃ prāptam।
sita
śrānta, pariśrānta, klānta, jātaśrama, khinna, khedita, kliṣṭa, kliśita, kleśita, glāna, pariglāna, klamī, śramin, avasanna, avasādita
yaḥ klāmyati।
śrāntaḥ pathikaḥ vṛkṣacchāyāyāṃ śrāmyati।
sita
vibhūṣita, alaṅkṛta, puraskṛta, sammānita, satkṛta, upādhita, pūjita, sampūjita, arcita, abhyarcita, sevita, arhita, sevyamāna, niṣevyamāṇa, añcita
padādibhiḥ yasya sammānaḥ jātaḥ।
saḥ bhāratabhūṣaṇa iti upādhyā vibhūṣitaḥ kṛtaḥ।
sita
alaṅkṛta, ābhūṣita, bhūṣita, prasādhita, pariṣkṛta, maṇḍita
alaṅkārayuktaḥ।
samārohe svarṇabhūṣaṇaiḥ alaṅkṛtā mahilā sarveṣāṃ dṛṣṭiviṣayaḥ abhavat।
sita
nimbaḥ, ariṣṭaḥ, sarvatobhadraḥ, hiṅguniryāsaḥ, mālakaḥ, picumardaḥ, arkapādapaḥ, kaiṭaryaḥ, varatvacaḥ, chardighnaḥ, prabhadraḥ, pāribhadrakaḥ, kākaphalaḥ, kīreṣṭaḥ, netā, sumanāḥ, viśīrṇaparṇaḥ, yavaneṣṭaḥ, pītasārakaḥ, śītaḥ, picumandaḥ, tiktakaḥ, kīkaṭaḥ, śūkamālakaḥ
vṛkṣaviśeṣaḥ asya guṇāḥ tiktatvaśītatvakaphavraṇakrimivamiśophaśāntikāritvādayaḥ।
nimbaḥ atīva upayogī vṛkṣaḥ asti।
sita
pīḍita, nipīḍita, vyathita, vihata, dūṣita, kṣata, parikṣata, vikṣata, hiṃsita , vihiṃsita , apakṛta, ardita
kṛtāpakāraḥ।
reladurghaṭanāyāṃ pīḍitāḥ prāthamikacikitsānantaraṃ gantavyaṃ sthānaṃ prāpitāḥ।
sita
alpāyu, alpāyū, hrasitāyu, alpavayā, alpakālika, acirajīvī
yasya āyuḥ alpakālikaḥ।
śvānaḥ manuṣyasya apekṣayā alpāyuḥ asti।
sita
naṣṭa, dhvasta, samāpta, dhvaṃsita , vinaṣṭa
yasya nāśaḥ jātaḥ।
dharaṇīkampena tasya sarvasvaṃ naṣṭaṃ jātam। / yogo naṣṭaḥ parantapaḥ।
sita
nirudyogin, nirudyoga, anudyoga, alasa, ālasya, ālasyaśīla, manda, manthara, mandara, anudyogaśīla, udyogadveṣin, udyogavimukha, manākkara, kuṇṭha, jaḍa, śīta, tandrālu, mandagati
yaḥ karmaśīlaḥ nāsti।
nirudyoginaḥ vyakteḥ jīvanaṃ kāṭhinyena paripūrṇam।
sita
praśikṣita
yaḥ kamapi viṣayaṃ viśiṣya adhītavān।
asya kāryasya kṛte praśikṣitasya puruṣasya āvaśyakatā asti।
sita
adhivāsita , adhyuṣita, vāsita , adhyāsita
yatra janāḥ vasanti।
bhūkampanāt naikāḥ adhivāsitāḥ grāmāḥ naṣṭāḥ।
sita
śukla, dhavala, śveta, sita , śyeta, śubhra, śuci, avadāta, viśada, gaura, dhauta, pāṇḍura, amala, vimala, rajata, karka, kharu, arjuna, śiti, valakṣa, arjunachavi
varṇaviśeṣaḥ।
saḥ śvetaṃ vastraṃ parigṛhṇāti।
sita
śītalādevī
masūrikāvyādheḥ adhiṣṭhātrī devī।
saḥ śītalādevyāḥ pūjane līnaḥ asti।
sita
vāñchita, abhīpsita , abhīṣṭa, kāṅkṣita, īpsita , icchita, abhilaṣita, manoratha
prāptumiṣṭam।
devadattaḥ udyamāt vāñchitam phalam prāpnoti।
sita
cintita, sucintita, sañcintita, saṃcintita, parāmṛṣṭa, samīkṣita, ālocita, nirupita, vicārita, sunirupita, pratīkṣita, nirīkṣita, vigaṇita, mata, smṛta
yasya samīkṣā kṛtā vartate।
ayaṃ viṣayaḥ asmābhiḥ cintitaḥ asti atra punarvicārasya āvaśyakatā nāsti।
sita
anupekṣita, avekṣita
yad vicārya kṛtam।
ayam anupekṣitaḥ viṣayaḥ tathāpi asya punarīkṣaṇasya āvaśyakatā asti।
sita
patita, anupatita, adhogata, adhopatita, avanata, apakṛṣṭa, apabhraṃśita, abatara, avarohita, cyūta, skhalita, apabhraṃśita, dūṣita, duṣṭa, paribhraṣṭa
yaḥ sadācārādibhyaḥ bhraṣṭaḥ।
patitaḥ vyaktiḥ samājaṃ rasātalaṃ nayati।
sita
jñāta, saṃjñāta, parijñāta, abhijñāta, vijñāta, vidita, avabuddha, vitta, vinna, budhita, buddha, avagata, pramita, pratīta, manita, avasita
yasya jñānaṃ jātam।
mayā jñātam etad।
sita
apraśikṣita
yaḥ kamapi viṣayaṃ viśiṣya na adhītavān।
saḥ apraśikṣitaṃ praśikṣitaṃ karoti।
sita
āyasam, sāralohaḥ, sāraloham, tīkṣṇāyasam, piṇḍāyasam, citrāyasam, śastrakam, śastram, cīnajam, sāraḥ, tīkṣṇam, śastrāyasam, piṇḍam, niśitam, tīvram, khaḍgam, muṇḍajam, ayaḥ, citrāyasam, vajram, nīlapiṇḍam, morakam, aruṇābham nāgakeśaram, tintirāṅgam, svarṇavajram, śaivālavajram, śoṇavajram, rohiṇī, kāṅkolam, granthivajrakam, madanākhyam
dhātuviśeṣaḥ, tīkṣṇalohasya paryāyaḥ।
yadā tu āyase pātre pakvamaśnāti vai dvijaḥ sa pāpiṣṭho api bhuṅkte annaṃ raurave paripacyate।
sita
uṣita, paryuṣita, rātryantarita
pūrvasmin dine pakvam annam।
uṣitam annam śarīrāya apāyakārakam asti।
sita
aniyata, aniścita, anirṇīta, anirdhārita, anirdiṣṭa, avyavasthita, alakṣita, alakṣaṇaँ, aparimita, vaikalpika, sandigdha, avivakṣita
yad nirdhāritam nāsti।
avakāśāt sarvāṇi yānāni anirdhārite samaye gacchanti।
sita
rucikara, rasavat, rasika, sarasa, surasa, rasin, rocaka, rūcira, rucya, rasita
yasmin svādaḥ vartate।
rucikarasya bhojanasya pāke aham ādarśaḥ।
sita
kṣudhitaḥ, kṣudhāturaḥ, bubhukṣitaḥ
yaḥ kṣudhayā āturaḥ।
kṣudhāturaṃ bālakaṃ mātā dugdhaṃ pāyayati।
sita
poṣita, puṣṭa, puṣita, saṃvardhita
kṛtapoṣaṇam।
mama pitāmahena poṣitaḥ eṣaḥ āmravṛkṣaḥ adhunā phalitaḥ।
sita
uṣma, uṣṇa, tapta, caṇḍa, pracaṇḍa, ucaṇḍa, santapta, upatapta, tāpin, koṣṇa, soṣma, naidoṣa, aśiśira, aśīta, tigma, tīvra, tīkṣṇa, khara, grīṣma
yasmin auṣmyam asti।
vasantād anantaraṃ vāyuḥ uṣmaṃ bhavati।
sita
uktiḥ, vyāhāraḥ, lapitam, bhāṣitam, vacanam, vacaḥ
yad prāgeva uktam।
ācāryasya viṣaye tasya uktiṃ śrutvā vayaṃ sarve vismitāḥ abhavan।
sita
tuṣṭiḥ, tṛptiḥ, toṣaḥ, santoṣaḥ, paritoṣaḥ, tuṣiṭatā, parituṣṭatā, tṛptatā, paryāpta
ākāṅkṣānivṛttiḥ।
jñānārjanena tuṣṭiḥ jātā ।
sita
navapraśikṣitaḥ, damyaḥ
yaḥ viṣaye praviṣṭaḥ kintu pāraṃ na gataḥ।
navapraśikṣitaḥ yānaṃ mandaṃ cālayati।
sita
māṃsam, piśitam, tarasam, palalam, kravyam, āmiṣam, palam, asrajam, jāṅgalam, kīram
śarīrasthaḥ raktajadhātuviśeṣaḥ।
māṃsaṃ garbhasthabālakasya aṣṭabhirmāsaiḥ bhavati।
sita
peśītantram
śarīreṣu prāptā peśīsaṃracanā yayā aṅgānāṃ saṃcālanaṃ bhavati।
vyāyāmena peśītantraṃ samyak kāryaṃ karoti।
sita
puṣpita, kusumita, praphullita, praphulita, smita, vikasita
gātrāṇāṃ dalānāṃ vā anyonyaviśleṣaḥ।
sūryodaye padmaṃ phullaṃ bhavati।
sita
śikṣita, kṛtavidya, labdhavidya, gṛhītavidya, kṛtābhyāsa, kṛtabuddhi, kṛtadhī, anunīta, vinīta, śiṣṭa, saṃskṛta
yena śikṣā gṛhītā।
śikṣitāḥ janāḥ rāṣṭrasya netāraḥ।
sita
gṛham, geham, udvasita m, veśma, sadma, niketanam, niśāntam, natsyam, sadanam, bhavanam, agāram, sandiram, gṛhaḥ, nikāyaḥ, nilayaḥ, ālayaḥ, vāsaḥ, kuṭaḥ, śālā, sabhā, pastyam, sādanam, āgāram, kuṭiḥ, kuṭī, gebaḥ, niketaḥ, sālā, mandirā, okaḥ, nivāsaḥ, saṃvāsaḥ, āvāsaḥ, adhivāsaḥ, nivasati, vasati, ketanam, gayaḥ, kṛdaraḥ, gartaḥ, harmyam, astam, duroṇe, nīlam, duryāḥ, svasarāṇi, amā, dame, kṛttiḥ, yoniḥ, śaraṇam, varūtham, chardichadi, chāyā, śarma, ajam
manuṣyaiḥ iṣṭikādibhiḥ vinirmitaṃ vāsasthānam।
gṛhiṇyā eva gṛhaṃ śobhate।
sita
jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam
sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।
jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
sita
kalaṅkin, doṣavat, dūṣita, sadoṣa, kaluṣita
kalaṅkayuktaḥ।
mohanaḥ kalaṅkitaḥ asti।
sita
channa, chādita, āchanna, ācchādita, pracchanna, pracchādita, paricchanna, samavachanna, samācchanna, āvṛta, prāvṛta, saṃvṛta, vṛta, pihita, avatata, ācita, nicita, āstīrṇa, āstṛta, guṇṭhita, ūrṇuta, saṃvīta, veṣṭita, pinaddha, rūṣita, apavārita
kṛtācchādanam।
bālakaḥ meghaiḥ ācchāditam ākāśaṃ paśyati।
sita
sītāphalam
phalaviśeṣaḥ madhyamākārasya vṛkṣasya khādyaphalam।
saḥ prātaḥ sītāphalam api atti।
sita
candraḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ, hariḥ
khagolīyapiṇḍaḥ yaḥ pṛthvīṃ paribhramati।
adhunā mānavaḥ candrasya pṛṣṭhabhāgaṃ gatvā saṃśodhanaṃ karoti।
sita
karpuraḥ, karpuram, sitābhraḥ, tārābhraḥ, candraḥ, somaḥ, somasaṃjñam, ghanasāraḥ, himabālukā, śītaḥ, śaśāṅkaḥ, śilā, śītāṃśuḥ, himakaraḥ, śītaprabhaḥ, śāmbhavaḥ, śubhrāṃśuḥ, sphaṭikābhraḥ, kāramihikā, candrārkaḥ, lokatuṣāraḥ, gauraḥ, kumudaḥ, hanuḥ, himāhūyaḥ, candrabhasma, vedhakaḥ, reṇusārakaḥ
sugandhidravyam।
arcanārthe saḥ karpuraṃ jvālayati।
sita
mandaḥ, tundaparimṛjaḥ, ālasyaḥ, śītakaḥ, anuṣṇaḥ, śītalaḥ, kuṇṭhaḥ, mukhanirīkṣakaḥ, anāśuḥ
avaśyakartavyeṣu apravṛttiśīlaḥ।
mandaḥ kimapi na prāpnoti।
sita
atarkita, apratyāśita, anapekṣita
tarkitāt adhikam।
rāmaḥ atarkitaṃ yaśaḥ prāptavān।
sita
ākasmika, anapekṣita, acintita, apratyāśita
akasmād udbhavam।
sohanasya ākasmikena mṛtyunā āghātitam tasya gṛham।
sita
analaṅkṛta, avibhūṣita
yaḥ alaṅkṛtaḥ nāsti।
analaṅkṛte api sādhvīmukhaṃ śobhate।
sita
dhṛṣṭa, dhṛṣṇak, viyāta, dhṛṣṇu, dadhṛk, dharṣita
yaḥ anyaiḥ saha dhṛṣṭatayā vyavahāraṃ karoti।
mohanaḥ dhṛṣṭaḥ asti।
sita
svaśikṣita
yena guruṃ vinā vidyā adhigatā।
ekalavyaḥ dhanurvidyāyāṃ svaśikṣitaḥ āsīt kintu saḥ droṇācāryaṃ gurum amanyata।
sita
agrepreṣita, agrapreṣita, agreṣita, agresārita
kasyāpi nivedanam agrime kāryārthe ucite ājñārthe vā uccādhikāriṇaḥ samīpe preṣitam।
prāntādhikārī agrepreṣitaṃ patraṃ śvaḥ cintayiṣyati।
sita
santuṣṭa, tṛpta, tuṣṭa, parituṣṭa, santoṣita, dhṛtimat
yasya icchā toṣitā।
bhavatāṃ darśanena ahaṃ santuṣṭaḥ।
sita
ghṛṇita, avadya, jugupsya, kutsita , vībhatsa, jaghanya, ghṛṇāspada, apakṛṣṭa
ghṛṇārthe yogyaḥ।
bhrūṇahatyā ekaḥ ghṛṇitaḥ aparādhaḥ।
sita
malina, samala, maladūṣita, paṅkadūṣita, malīmasa
na acchaḥ।
pāṭhaśālāyāṃ malinaṃ vāsaṃ paridhṛtya na āgantavyam।
sita
anapekṣita, avāñchita, anabhilaṣita, anīpsita
yad apekṣitaṃ nāsti।
anapekṣitasya vastunaḥ prāpaṇaṃ sukhakārakam।
sita
upekṣita
jñātvā akṛtāvadhānam।
eṣaḥ grāmaḥ śāsanena upekṣitaḥ asti।
sita
vikasita , unnata
yasya vardhanaṃ jātaṃ vā unnatiḥ jātā।
amerikā vikasitaṃ rāṣṭram।
sita
priya, abhimata, abhīṣṭa, abhīpsita , arya, pariprī, dayita, manaḥpriya, manaḥpraṇīta, manaskānta
yad rocate।
etat mama atīva priyaṃ pustakam asti।
sita
aśikṣita, akṛtavidya, alabdhavidya, agṛhītavidya, aśruta, anupadiṣṭa, apaṇḍita, nirvidya, vidyāhīna
yena vidyā na gṛhītā।
asmin grāme bahavaḥ aśikṣitāḥ janāḥ santi।
sita
tīkṣṇa, tīvra, kuśāgra, aśri, khara, tigita, tigma, tejasvat, niśita, pravivikta, vikuṇṭha, viśita, śāta, śīra, saṃśita
tejoyuktam।
asya kāryārthe tīkṣṇā buddhiḥ apekṣyate।
sita
aṭṭahasita m, aṭṭahāsyam
atyuccairdhvaniṃ kṛtvā hasanam।
rāmalīlā iti rūpake rāvaṇasya aṭṭahasitaṃ śrutvājanāḥ bhītāḥ।
sita
śītala, anuṣṇa, anuṣṇaka, śīkara, śiśira, suṣika, sebhya, sphīta
yad uṣṇaṃ nāsti।
pathikaḥ nadyāḥ śītalaṃ jalaṃ pibati।
sita
apramāṇita, anupapanna, aparīkṣita
yad pramāṇitaṃ nāsti।
apramāṇitaṃ pramāṇapatraṃ saṃyojitam ataḥ bhavatām āvedanaṃ na vicārādhīnam।
sita
anavalokita, adṛṣṭa, avīkṣita
yad na parīkṣitaṃ dṛṣṭaṃ vā।
avalokayitā ādau anavalokitāni vastūni avalokayate।
sita
adhama, pratikṛṣṭa, avamaḥ, nikṛṣṭa, arvā, rephaḥ, yāpyaḥ, kutsita ḥ, avadyaḥ, kupūyaḥ, kheṭaḥ, garhyaḥ, aṇakaḥ, repaḥ, aramaḥ, āṇakaḥ, anakaḥ
yad atyantam apakṛṣṭam asti।
tava adhamāni kṛtyāni dṛṣṭvā klāntaḥ aham।
sita
śītalapeyam
tat peyaṃ yad śītalam asti athavā himādibhiḥ saṃmiśrya śītībhavati।
saḥ cāyasya sthāne śītalapeyaṃ pibati।
sita
āvāsaḥ, nivāsaḥ, kṣayaṇaḥ, gṛbhaḥ, avasita m, ākṣit, astam, astatātiḥ
tat sthānaṃ yatra kaḥ api vasati।
eṣaḥ vṛkṣaḥ pakṣiṇām āvāsaḥ।
sita
apuṣpita, avikasita , mukulita, aphulla, asphuṭa
yaḥ puṣpitaḥ nāsti।
apuṣpitaṃ puṣpaṃ mā utpāṭaya।
sita
vacanam, vāṇī, svaraḥ, gīḥ, girā, ravaḥ, vāk, kaṇaṭharavaḥ, vacas, uktaḥ, vyāhāraḥ, vyāhṛtiḥ, bhāṣitam, lapitam, kaṇṭhadhvaniḥ
manuṣyasya mukhāt nirgataḥ sārthaḥ śabdaḥ।
tad vacanaṃ vada yad subhāṣitam asti।
sita
subhāṣitam, suvacanam, sukathanam
tad bhāṣitaṃ yad śobhanam asti।
subhāṣitaiḥ suhṛdāyate।
sita
ullasita , ānandī, hṛṣṭa, prasanna, ānandita, pulakita, harṣita, pramudita, praphulla, mudita, parituṣṭa, praphullita, praphulita
yaḥ prasīdatiḥ।
padonnatteḥ vārtā śrutvā manojaḥ ullasitena manasā gṛhaṃ gataḥ।
sita
ānandī, sānandī, sānanda, hṛṣṭa, prahṛṣṭa, harṣayukta, hṛṣṭahṛdaya, hṛṣṭamānasa, harṣamāṇa, praphulla, pramanā, ullasa, ullasita
yasya cittam prasannam।
ānandī sā sarvāṇi kāryāṇi vegena karoti।
sita
strī, nārī, narī, mānuṣī, manuṣī, mānavī, lalanā, lalitā, ramaṇī, rāmā, vanitā, priyā, mahilā, yoṣā, yoṣitā, yoṣit, yoṣīt, vadhūḥ, bharaṇyā, mahelā, mahelikā, māninī, vāmā, aṅganā, abalā, kāminī, janiḥ, janī, joṣā, joṣitā, joṣit, dhanikā, parigṛhyā, pramadā, pratīpadarśinī, vilāsinī, sindūratilakā, sīmantinī, subhrūḥ, śarvarī
manuṣyajātīyānāṃ strī-puṃrūpīyayoḥ prabhedadvayayoḥ prathamā yā prajananakṣamā asti।
adhunā vividheṣu kṣetreṣu strīṇām ādhipatyam vartate।
sita
nimbaphalam, ariṣṭaphalam, hiṅguniryāsaphalam, mālakaphalam, picumardaphalam, arkapādapaphalam, kaiṭaryaphalam, chardighnaphalam, prabhadraphalam, pāribhadrakaphalam, kākaphalam, kīreṣṭaphalam, netāphalam, viśīrṇaparṇaphalam, yavaneṣṭaphalam, pītasārakaphalam, śītaphalam, picumandaphalam, tiktakaphalam, kīkaṭaphalam, śūkamālakaphalam
nimbasya phalam।
nimbaphalaṃ bheṣajanirmāṇe upayujyate।
sita
śaityam, śītatā, śītam, śītalatā, haimam
śarīrasya sā anubhūtiḥ yā tāpamānahrāsāt prādurbhavati tathā ca yasyām aurṇa-vastra-paridhānasya।
prātaḥkālāt ārabhya ahaṃ śaityam anubhavāmi।
sita
patiḥ, bhartā, svāmī, āryaputraḥ, kāntaḥ, prāṇanāthaḥ, ramaṇaḥ, varaḥ, gṛhī, guruḥ, hṛdayeśaḥ, jāmātā, sukhotsavaḥ, narmakīlaḥ, rataguruḥ, dhavaḥ, pariṇetā, īśvaraḥ, īśitā, adhipatiḥ, netā, parivṛḍhaḥ
striyaḥ pāṇigrahītā।
alakāyāḥ patiḥ adhikārabhraṃśāt svakuṭumbasya pālanaṃ kartum asamarthatvena atīva duḥkhī abhavat।
sita
bhūṣita, sajjita
yaḥ vastrādīn dhārayati।
bhūṣitā strī mañce nṛtyati।
sita
varaṭaḥ, kalahaṃsaḥ, sugrīvaḥ, cakrapakṣaḥ, jālapad, dhavalapakṣaḥ, nīlākṣaḥ, pāriplāvyaḥ, purudaṃśakaḥ, bandhuraḥ, vakrāṅgaḥ, vārcaḥ, śakavaḥ, śiticchadaḥ, śitipakṣaḥ, śvetacchadaḥ, śvetagarutaḥ, śvetapatraḥ, sita cchadaḥ, sita pakṣaḥ, haṃsaḥ, haṃsakaḥ, hariṇaḥ, sūtiḥ, cakraḥ
haṃsajātīyaḥ jalakhagaprakāraviśeṣaḥ।
varaṭaḥ jale viharati।
sita
śītapittam
śaityāt tathā ca pittāt utpannaḥ saḥ vyādhiḥ yasmin śarīre aṅkanaṃ jāyate tasmin kaṇḍūḥ tathā ca dāho'pi bhavati।
tena śītapittena pīḍitaḥ bālakaḥ cikitsakaṃ prati nītaḥ।
sita
āśā, pratyāśā, āśaṃsā, ākāṅkṣā, apekṣā, spṛhā, āśābandhaḥ, manorathaḥ, vyapekṣā, pratīkṣā, sampratīkṣā, nirīkṣā, udīkṣaṇam, īpsita m, manasvitā
manasaḥ avasthā yasyāṃ ko'pi kimapi vastvoḥ prāptiḥ āśaṃsate।
bhavataḥ eṣā ākāṅkṣā nāsīt asmākam।
sita
anāvaśyaka, anapekṣita
yad āvaśyakaṃ nāsti।
anāvaśyakaṃ kāryaṃ mā kuru।
sita
ārakṣita
yat kāryādīnāṃ kṛte mukhyarūpeṇa rakṣitam।
adhunā prativibhāgaṃ kānicana padāni anusūcitajātīnāṃ kṛte ārakṣitāni santi।
sita
rakṣita, saṃrakṣita, avatārita, saṃvṛta
yasya rakṣaṇaṃ kṛtam।
senayā rāṣṭrasya sīmā rakṣitā asti।
sita
kurūpa, aparupa, virupa, rupahīna, kadākāra, kutsitākāra, kutsita , kutsitākṛti, asundara, asaumya, durdarśana, vikṛtākāra
yasya rūpam apakṛṣṭam।
kathāyāḥ ārambhe eva mantraiḥ māyinī rājaputraṃ kurupam akarot।
sita
subhāṣitam, suvacanam
śobhanā uktiḥ padaṃ vākyaṃ vā।
subhāṣiteṣu gūḍhaḥ arthaḥ asti।
sita
gaṅgā, mandākinī, jāhnavī, puṇyā, alakanandā, viṣṇupadī, jahnutanayā, suranimnagā, bhāgīrathī, tripathagā, tistrotāḥ, bhīṣmasūḥ, arghyatīrtham, tīrtharījaḥ, tridaśadīrghikā, kumārasūḥ, saridvarā, siddhāpagā, svarāpagā, svargyāpagā, khāpagā, ṛṣikulyā, haimavratī, sarvāpī, haraśekharā, surāpagā, dharmadravī, sudhā, jahnukanyā, gāndinī, rudraśekharā, nandinī, sita sindhuḥ, adhvagā, ugraśekharā, siddhasindhuḥ, svargasarīdvarā, samudrasubhagā, svarnadī, suradīrghikā, suranadī, svardhunī, jyeṣṭhā, jahnusutā, bhīṣmajananī, śubhrā, śailendrajā, bhavāyanā, mahānadī, śailaputrī, sitā, bhuvanapāvanī, śailaputrī
bhāratadeśasthāḥ pradhānā nadī yā hindudharmānusāreṇa mokṣadāyinī asti iti manyante।
dharmagranthāḥ kathayanti rājñā bhagīrathena svargāt gaṅgā ānītā।
sita
dyumat, dyutikar, dyutimat, dyotana, dyoti, dyotamāna, ujvala, kāntimat, kiraṇamaya, utprabha, ullasa, ullasita , prakāśavat, prakāśaka, prakāśamāna, prakāśat, prakāśin, citra, tejasvat, tejasvin, tejomaya, taijasa, añjimat, atiśukra, abhirucira, abhivirājita, abhiśobhita, abhīṣumat, amanda, avabhāsita , avabhāsin, ābhāsvara, ārocana, ābhāsura, iddha, utprabha, udīrṇadīdhiti, uddyota, uddyotita, kanakatālābha, kanakaprabha, kanala, kāśī, kāśīṣṇu, ketu, taijasa, dīdi, dīdivi, dīpta, dīptimat, dyotamāna, dhauta, punāna, prakhya, prabhāvat, bṛhajjyotis, bhāskara, bhāsura, bhāsvara, bhāsvat, bhāsayat, rukmābha, rucita, rucira, rucya, ruśat, roca, rocana, rocamāna, rociṣṇu, varcasvin, vidyotamāna, virukmat, vicakṣaṇa, virājamāna, śuklabhāsvara, śundhyu, śubhāna, śubhra, śubhri, śumbhamāna, śobha, śobhamāna, sutāra, suteja, sudīpta, sudyotman, supraketa, suprabha, suruk, suvibhāta, sphurat, hiraṇyanirṇij, hiraṇyanirṇig
yasmin dīptiḥ asti athavā yasya varṇaḥ ābhāyuktaḥ asti।
prācyadeśāt āgatena tena dūtena tat dyumat ratnaṃ rājasabhāyāṃ rājñe samarpitam।
sita
abhivyakta, prakaṭita, darśita, sūcita
yasya prakaṭanaṃ jātam।
kimartham abhivyaktān bhāvān gopāyasi।
sita
campakaḥ, cāmpeyaḥ, hemapuṣpakaḥ, svarṇapuṣpaḥ, śītalachadaḥ, subhagaḥ, bhṛṅgamohī, śītalaḥ, bhramarātithiḥ, surabhiḥ, dīpapuṣpaḥ, sthiragandhaḥ, atigandhakaḥ, sthirapuṣpaḥ, hemapuṣpaḥ, pītapuṣpaḥ, hemāhvaḥ, sukumāraḥ, vanadīpaḥ, kaṣāyaḥ
vṛkṣaviśeṣaḥ saḥ vṛkṣaḥ yasya puṣpāṇi pītavarṇīyāni sugandhitāni ca santi।
tasya prāṅgaṇe campakaḥ kundam ityādīni santi।
sita
pāṇḍuḥ, pāṇḍurogaḥ, pāṇḍuraḥ, kāmalā, kumbhakāmalā, halīmakam, nāgabhedaḥ, śvetahastī, sita varṇaḥ
vyādhiviśeṣaḥ yasmin rakte pittavarṇakasya ādhikyāt tvaṅnetrādayaḥ pītāḥ bhavanti।
pāṇḍurogo gariṣṭhopi bhaveddhātukṣayaṅkaraḥ।
sita
haṃsaḥ, śvetagarut, cakrāṅgaḥ, mānasaukāḥ, kalakaṇṭhaḥ, sita cchadaḥ, sita pakṣaḥ, purudaṃśakaḥ, dhavalapakṣaḥ, mānasālayaḥ, hariḥ
jalapakṣiviśeṣaḥ yaḥ kādambasadṛśaḥ asti।
haṃsaḥ devyāḥ sarasvatyāḥ vāhanam asti।
sita
bubhūkṣita, kṣudhābhibhūta
yaḥ kṣudhayā pīḍitaḥ asti।
adhunā naike bubhūkṣitāḥ janāḥ mārgeṣu bhikṣārtham aṭanti।
sita
sītā, jānakī, maithilī, vaidehī, urvījā, mahijā, kṣitijā, dharaṇijā, avanisutā, bhaumī, dharaṇīsutā, bhūmijā, bhūmiputrī, bhūsutā, mahisutā, bhūsutā
prabhurāmasya patnī rājā janakasya putrī ca।
sītā ekā ādarśā patnī āsīt।
sita
alpaśikṣita
yaḥ alpaḥ śikṣitaḥ asti।
asmākaṃ pitāmahaḥ alpaśikṣitaḥ kiṃ tu anubhavī āsīt।
sita
āvegaḥ, unmadaḥ, uttejanaḥ, saṃvegaḥ, iṣitatvatā
cittasya uttejitā avasthā।
aham āvege kimapi ajalpam।
sita
aparūpa, vikāragrasta, apabhraṃśita, vikārin
yasmin vikāraḥ jātaḥ।
saḥ aparūpaṃ yantraṃ navīkaroti।
sita
sugandhita, suvāsita , surabhita
yasyāṃ sugandhaḥ asti।
sthalakamalam iti ekaṃ sugandhitaṃ puṣpam।
sita
pradūṣita
pradūṣaṇena yuktaḥ।
kāryaśālādiṣu bahirgataḥ dhūmaḥ vātāvaraṇaṃ pradūṣitaṃ karoti।
sita
sikta, abhiṣikta, abhivṛṣṭa, secita, abhyukṣita, ukṣita
yasya secanaṃ kṛtam।
sikte kṣetre mā gacchatu klinnā mṛdā anulagnā bhaviṣyati।
sita
udumbaraḥ, kṣīravṛkṣaḥ, hemadugdhaḥ, sadāphalaḥ, kālaskandhaḥ, yajñayogyaḥ, yajñīyaḥ, supratiṣṭhitaḥ, śītavalkaḥ, jantuphalaḥ, puṣpaśūnyaḥ, pavitrakaḥ, saumyaḥ, śītaphalaḥ
nyagrodhajātīyaḥ vṛkṣaḥ yasya phale jantavaḥ santi।
saḥ udumbarasya chāyāyām upaviṣṭaḥ।
sita
udumbaraḥ, hemadugdhaḥ, sadāphalaḥ, kālaskandhaḥ, jantuphalaḥ, pavitrakaḥ, śītaphalaḥ
kṣīravṛkṣasya phalam yasmin jantavaḥ santi।
saḥ udumbarān chinatti।
sita
vismita, paramavismita, vismayin, kṛtavismaya, camatkārita, sādbhuta, hṛṣita, hṛṣṭa
yaḥ vismayānvitaḥ।
tasya kāryaṃ dṛṣṭvā sarve vismitāḥ।
sita
prahasita m
yaḥ atīva kāśate।
vidūṣakeṇa prahasitaṃ vastraṃ paridhāritam।
sita
rajatam, rūpyam, raupyam, śvetam, śvetakam, sita m, dhautam, śuklam, śubhram, mahāśubhram, kharjūram, kharjuram, durvarṇam, candralauham, candrahāsam, rājaraṅgam, indulohakam, tāram, brāhmapiṅgā, akūpyam
śvetavarṇīyaḥ dīptimān dhātuḥ tathā ca yasmāt alaṅkārādayaḥ nirmīyante।
sā rajatasya alaṅkārān dhārayati।
sita
śarkarā, guḍaśarkarā, guḍodbhavā, sitā, miṣṭam, ikṣusāraḥ, vālukātmikā
ikṣu-kharjurādīnāṃ rasād vinirmitaṃ śubhracūrṇam।
saḥ śarkarāyuktam uṣṇapeyaṃ pibati।
sita
masūrikā, śītalā, raktavaṭī, vasantaḥ, masūrī, gulī, visphoṭaḥ, pāparogaḥ
rogaviśeṣaḥ,yasmin duṣṭaraktena gostanaja-naragātrajeṣu masūri-sadṛśa-pūyāḥ dṛśyante।
grīṣme masūrikāyāḥ prakarṣeṇa prādurbhāvaḥ bhavati।
sita
alaṅkṛta, bhūṣita, pariṣkṛta, añjita
yena śṛṅgāraḥ kṛtaḥ।
utsave sarve janāḥ alaṅkṛtāḥ āsan।
sita
janamejayaḥ, pārīkṣitaḥ, rājarṣiḥ
rājñaḥ parīkṣitasya putraḥ।
janamejayaḥ abhimanyoḥ pautraḥ āsīt।
sita
vīra, śūra, dhīra, dhṛṣita, pragalbha, vāgara, bhadraka, uruvikrama, vṛṣamaṇas, vṛṣamaṇyu, saparākrama, samitiśālin, suvikrama, suvīrya
yaḥ kimapi kāryaṃ dhairyeṇa karoti।
vīraḥ kim api kāryaṃ kartuṃ na bibheti।
sita
śīta, anuṣṇa, anuṣṇaka, abhiśīta, jaḍa, suṣika, sebhya
yasmin śaityam asti।
hyaḥ śītaḥ vāyuḥ avahat।
sita
śīta
yasmin ugratā bhīṣaṇatā vā nāsti।
gāndhīmahodayena āṅgalaiḥ viruddhaṃ śītaṃ yuddham ārabdham।
sita
śītakālīna
śītakālena sambandhitaḥ।
śītakālīne samaye parvatāḥ himena ācchāditāḥ।
sita
yavaḥ, yavakaḥ, tīkṣṇaśūkaḥ, praveṭaḥ, śitaśūkaḥ, medhyaḥ, divyaḥ, akṣataḥ, kañcukī, dhānyarājaḥ, turagapriyaḥ, śaktuḥ, maheṣṭaḥ, pavitradhānyam
sasya-viśeṣaḥ, yasya bījasya guṇāḥ kaṣāyatva-madhuratva-pramehapittakaphāpahārakatvādayaḥ।
śyāmaḥ bhūmau yavaṃ ropayati।
sita
śītajvaraḥ
raṇaraṇasya daṃśena āgataḥ jvaraḥ।
saḥ śītajvarena pīḍitaḥ।
sita
yavaḥ, śitaśrūkaḥ, sita śrūkaḥ, medhyaḥ, divyaḥ, akṣataḥ, kañcukī, dhānyarājaḥ, tīkṣṇaśrūkaḥ, turagapriyaḥ, śaktuḥ, maheṣṭaḥ, pavitradhānyam
śrūkadhānyaviśeṣaḥ। asya guṇāḥ - kaṣāyatva-madhuratva-suśītalatvādayaḥ। sītā yavān caṇakān ca pinaṣṭi।/
yavaḥ kaṣāyamadhuro bahuvātaśakṛd guruḥ। rūkṣaḥ sthairyakaraḥ śīto mūtramedakaphāpahaḥ॥
sita
durbala, nirbala, śaktihīna, chāta, śāta, śita
yasmin balaṃ nāsti।
durbale puruṣe atyācāraḥ na karaṇīyaḥ।
sita
sadyastana, sadyaska, ayātayāma, ayātayāman, sarasa, hṛṣita, hlāduka
yaḥ adhunā eva paktrimam vipakvam vā।
śyāmaḥ sadā sadyastanam eva annaṃ khādati।
sita
mṛdu, akaṭhina, arūkṣa, arūkṣita, arūkṣṇa, alūkṣa, āma, pakṣmala, masṛṇa
yad parūṣaṃ kaṭhinaṃ vā nāsti।
tasyāḥ hastau atīva mṛdū staḥ।
sita
ācāravarjita, ācārahīna, lokabāhya, nāśita
yaḥ jāteḥ niṣkāsitaḥ।
rāmaḥ ācāravarjitān janān sāhāyyaṃ karoti।
sita
śītalatā, śītatā, śaityam
śītasya bhāvaḥ।
himasya śītalatayā tvak bādhate।
sita
pūyam, pūyaraktam, pūyaśoṇitam, malajam, kṣatajam, prasita m, avakledaḥ
pakvavraṇādisambhavaghanībhūtaśuklavarṇavikṛtaraktam।
tasya vraṇāt pūyam āgacchati।
sita
pratīkṣita
yasya pratīkṣā kriyate।
pratīkṣitaḥ puruṣaḥ adhunāpi na āgataḥ।
sita
preṣita, saṃpreṣita
yasya preṣaṇaṃ kṛtam।
bhavataḥ preṣitaṃ patraṃ mayā prāptam।
sita
punarvāsita
yeṣāṃ punarvasanaṃ jātam।
punarvāsitebhyaḥ janebhyaḥ śāsanena eva sāhāyyaṃ dattam।
sita
pradarśita
yasya pradarśanaṃ kṛtam।
pradarśitāni vastūni vikrayārthe na santi।
sita
cihnita, citrita, lakṣita
yasmin cihnam asti।
eṣā mudrā gāndhīmahodayasya citreṇa cihnitā asti।
sita
madyam, surā, madirā, vāruṇī, halipriyā, hālā, pariśrut, varuṇātmajā, gandhottamā, prasannā, irā, kādambarī, pariśrutā, kaśyam, mānikā, kapiśī, gandhamādanī, mādhavī, kattoyam, madaḥ, kāpiśāyanam, mattā, sītā, capalā, kāminī, priyā, madagandhā, mādhvīkam, madhu, sandhānam, āsavaḥ, amṛtā, vīrā, medhāvī, madanī, supratibhā, manojñā, vidhātā, modinī, halī, guṇāriṣṭam, sarakaḥ, madhūlikā, madotkaṭā, mahānandā, sīdhuḥ, maireyam, balavallabhā, kāraṇam, tatvam, madiṣṭhā, pariplutā, kalpam, svādurasā, śūṇḍā, hārahūram, mārddīkam, madanā, devasṛṣṭā, kāpiśam, abdhijā
mādakadravapadārthaḥ - yasya sevanaṃ pāpaṃ tathā ca nindanīyam iti manyante।
saḥ pratidinaṃ sāyaṅkāle madyaṃ pītvā gṛham āgacchati।
sita
praphulla, ānandin, prahasita , manasvin, modin, raṃsu, hṛṣita
yaḥ nitya prasannaḥ tathā ca sakriyaḥ asti।
praphullasya manuṣyasya jīvanam ānandadāyi vartate।
sita
mayūraḥ, kalāpī, varhiṇaḥ, varhī, śikhī, śikhābalaḥ, śikhaṇḍī, śikhādhāraḥ, śikhādharaḥ, nīlakaṇṭhaḥ, śyāmakaṇṭhaḥ, śuklāpāṅgaḥ, sitāpāṅgaḥ, bhujaṅgabhuk, bhujaṅgabhojī, bhujaṅgahā, bhujagābhojī, bhujagadāraṇaḥ, pracalākī, candrakī, bhujagāntakaḥ, bhujagāśanaḥ, sarpāśanaḥ, kekī, nartakaḥ, nartanapriyaḥ, meghānandī, meghasuhṛd, meghanādānulāsī, varṣāmadaḥ, citramekhala, citrapicchakaḥ, kumāravāhī, rājasārasaḥ, kāntapakṣī, śukrabhuk, śāpaṭhikaḥ, dārvaṇḍaḥ, hariḥ
khagaviśeṣaḥ- saḥ śobhanaḥ khagaḥ yasya pucchaṃ dīrgham asti।
mayūraḥ bhāratasya rāṣṭriyaḥ khagaḥ asti।
sita
sāleyaḥ, śītaśivaḥ, madhurikā, miśī, miśreyā, chatrā
kṣupaviśeṣaḥ, asya guṇāḥ rocakatva-dāharaktapittanāśitvādayaḥ।
sāleyāt madyasya utpādanaṃ karoti।
sita
tīkṣṇam, tīkṣṇaḥ, tīkṣṇā, tīkṣṇadhāram, tīkṣṇadhārā, tīkṣṇadhāraḥ, śitadhāram, śitadhārā, śitadhāraḥ, dhārādharam, dhārādharaḥ, dhārādharā, śitam, śitaḥ, śitā, niśitam, niśitaḥ, niśitā, laviḥ, lavi, kṣuradhārābhaḥ, kṣuradhārābhā, kṣuradhārābham, tīkṣṇāgram, tīkṣṇāgraḥ, tīkṣṇāgrā, śitāgram, śitāgrā, śitāgraḥ, tīkṣṇaśikham, tīkṣṇaśikhaḥ, tīkṣṇaśikhā, kṣuraḥ
dhārāvat;
tena ekena tīkṣṇena śastreṇa sarpaḥ āhataḥ
sita
khaṇḍamodakaḥ, khaṇḍaḥ, upalā, śuktopalā, śarkarā, sitākhaṇḍaḥ, dṛḍhagātrikā
mākṣīkakṛtā śarkarā।:saḥ khaṇḍamodakān atti।
sita
rājyapālaḥ, adhyakṣaḥ, adhipatiḥ, adhiṣṭhātā, adhikārī, adhipaḥ, śāsitā, praśāsitā, śāstā, anuśāsakaḥ, adhikṛtaḥ
kendraśāsanena niyuktaḥ rājyasya pradhāna śāsakaḥ।
bhārate rājyapālasya nirvācanaṃ sāmānyavaraṇena na bhavati।
sita
vikasita
yasya vikāsaḥ jātaḥ।
vikasitaṃ kamalaṃ taḍāgasya śobhāṃ vardhayati।
sita
upavāsaḥ, upavastam, upoṣitam, upoṣaṇam, aupavastam, anaśanam, anāhāraḥ, abhojanam, laṅghanam, ākṣapaṇam
yasmin vrate annagrahaṇaṃ varjyam।
ekādaśyām tasya upavāsaḥ asti।
sita
avaśoṣita, śoṣita
yasya avaśoṣaṇaṃ jātam।
mṛdā avaśoṣitasya jalasya kaścana aṃśaḥ kṣupaiḥ prāpyate।
sita
śirīṣaḥ, bhaṇḍilaḥ, bhaṇḍiraḥ, bhaṇḍīlaḥ, bhaṇḍīraḥ, mṛdupuṣpaḥ, śukataruḥ, viśanāśanaḥ, śītapuṣpaḥ, bhaṇḍikaḥ, svarṇapuṣpakaḥ, śukeṣṭaḥ, varhapuṣpaḥ, viṣahantā, supuṣpakaḥ, uddānakaḥ, śukrataruḥ, lomaśapuṣpakaḥ, kapītakaḥ, kaliṅgaḥ, śyāmalaḥ, śaṅkhiniphalaḥ, madhupuṣpaḥ, vṛttapuṣpaḥ, śikhinīphalaḥ, bhaṇḍiḥ, plavagaḥ, śukapuṣpaḥ
tīkṣṇasārāsadṛśaḥ dīrghaḥ vṛkṣaḥ।
śirīṣasya kāṣṭhaṃ dṛḍham asti।
sita
śītakālaḥ, śītakaḥ, hemantaḥ, sahāḥ, haimanaḥ
śītasya kālaḥ।
yadā śītakāle varṣā jāyate tadā śītatvaṃ vardhate।
sita
parīkṣitaḥ
arjunasya pautraḥ yaḥ abhimanyoḥ putraḥ āsīt।
parīkṣitaḥ uttarāyāḥ garbhāt jātaḥ।
sita
āśvasta, āśvasita
yena āśvāsanaṃ prāptam।
bhavataḥ kathanena eva aham āśvastaḥ jātaḥ।
sita
śāta, tīkṣṇāgra, utsaka, tīvra, śitadhāra, niśita, niśāta, prakhara, tigma, śita
tīkṣṇam agraṃ yasya saḥ।
sevakena śātena astreṇa āhatya svasvāminaḥ hatyā kṛtā।
sita
ucchvāsaḥ, recakaḥ, śuṣmaḥ, recanam, viniśvasita ḥ, ucchvasita ḥ
nāsikāyāḥ mukhāt vā vāyoḥ tyāgaḥ।
ucchvāsaṃ kartuṃ śyāmaḥ kāṭhinyam anubhavati।
sita
prakāśita
yasya prakāśanaṃ jātam।
śrīvāstavamahodayena svasya nūtanaṃ prakāśitaṃ pustakaṃ mahyaṃ dattam।
sita
pradarśita
yasya pradarśanaṃ kṛtam।
pradarśitānāṃ vastūnāṃ mūlyam adhikam asti।
sita
apekṣaṇīyaḥ, apekṣaṇīyā, apekṣaṇīyam, apekṣitavyaḥ, apekṣitavyā, apekṣitavyam, apekṣyaḥ, apekṣyā, apekṣyam
apekṣitumarhati;
sarvaiḥ śāsanasevakaiḥ nirdhāritamulyād adhikam sevāmūlyaṃ na apekṣaṇīyam
sita
nirvāsita ḥ
svasya nivāsasthānāt bahiṣkṛtaḥ yaḥ anyasmin sthāne āśrayam icchati।
bhāratadeśe naike videśinaḥ nirvāsitāḥ nivasanti।
sita
śāsita , praśāsita
yasmin anyasya śāsanam asti।
bhāratadeśaḥ pūrvam āṅglajanaiḥ śāsitaḥ।
sita
śītakriyā, śītīkaraṇam
kañcit vastu rakṣituṃ tasya tāpaharaṇam।
śītakriyayā payohimaṃ nirmīyate।
sita
suśikṣita
yena samyak śikṣā prāptā।
suśikṣitaiḥ puruṣaiḥ saha mitratā karaṇīyā।
sita
heṣā, heṣāravaḥ, heṣitam, hreṣā, hreṣitam, aśvanādaḥ, svanaḥ
aśvasya nādaḥ।
heṣāṃ śrṛtvā aśvapālaḥ aśvaśālāṃ prati adhāvat।
sita
śrīrāmaḥ, rāmacandraḥ, śrīrāmacandraḥ, rāghavaḥ, raghuvīraḥ, raghupatiḥ, raghunāthaḥ, raghunandanaḥ, raghuvaraḥ, rāghavendraḥ, jānakīnāthaḥ, jānakīvallabhaḥ, rāghavendraḥ, rāvaṇāriḥ, sītāpatiḥ, raghuvaṃśatilakaḥ, raghuvaṃśamaṇiḥ, raghunāyakaḥ, jānakīramaṇaḥ
raghukulotpannasya rājñaḥ daśarathasya putraḥ yaḥ bhagavataḥ viṣṇoḥ avatāraḥ iti manyante।
pratyekaḥ hindudharmīyaḥ janaḥ śrīrāmaṃ pūjayati।
sita
ghoṣita
yasya ghoṣaṇā kṛtā।
daśamī-kakṣāyāḥ parikṣāyāḥ ghoṣitasya pariṇāmasya sūcyāṃ mama nāma nāsti।
sita
abhihitam, kathitam, uktam, bhaṇitam, bhāṣitam, uditam, jalpitam, ākhyātam, lapitam, gaditam, nigaditam, īritam, udīritam, bhaṇitam, laḍitam, rapitam, raṭhitam, bhaṭitam, raṭitam, vyāhṛtam
yad prāg eva uktam।
yad vibhāgapramukhena abhihitaṃ tad eva karaṇīyam।
sita
suvimarśita, suvicārita, avagāhita
yasya yogyatāyogyatayoḥ samyak vicāraḥ kṛtaḥ।
etat prakaraṇaṃ suvimarśitam asti।
sita
garjam, garjaḥ, garjanam, ghoṣaḥ, ghoṣaṇam, hiṅkāraḥ, ghanadhvaniḥ, abhiṣṭanaḥ, avakrandaḥ, avagūraṇam, avasvanyam, ānardam, ānarditam, āraṭi, ārasita m, udgāraḥ, uddhūtam, kaṇṭhīravaḥ, kṣveḍā, dhuniḥ, dhūtkāraḥ, nardaḥ, nardanaḥ, narditaḥ, nirhrādaḥ, nivāśaḥ, nihrāditam, pragarjanam, prasvanitam, mahānādaḥ, mahāvirāvaḥ, māyuḥ, meḍiḥ, raṭitam, rambhaḥ, rambham, ravaṇaḥ, ravaṇam, ravaṇā, ravataḥ, reṣaṇam, vāśaḥ, vāśanam, vāśiḥ, vāśraḥ, viravaḥ, visphoṭanam, visphūrjitam, śuṣmaḥ, samunnādaḥ, hulihulī, huṃkṛtam
abhiṣṭanakriyā।
meghānāṃ garjanābhiḥ saha vidyudbhiḥ saha ca varṣā avarṣat।
sita
dūṣita, apunīta, aśuddha
doṣeṇa yuktaḥ।
dūṣitena jalena naikāḥ vyādhayaḥ udbhavanti।
sita
śītakaḥ, śītakam, praśīnakam
tad upakaraṇaṃ yasmin khādyapadārthāḥ dīrghakālaṃ yāvat nyūne tāpamāne samyak rītyā sthāpayituṃ śakyante।
śītake sthāpitaṃ dugdhaṃ śyāyati।
sita
prakāśita, dīptimat, pradīpta, ujvalita
yad prakāśyate।
sūryakiraṇaiḥ prakāśite śaśini taigmyaṃ nāsti।
sita
dṛṣṭikṣepaḥ, dṛṣṭiḥ, ādṛṣṭiḥ, īkṣaṇam, īkṣitam, kaṭākṣaḥ, kaṭaḥ, dṛkpātaḥ, pradarśaḥ
darśanasya kriyā।
tasya dṛṣṭikṣepeṇa eva tasya krodhaḥ sūcyate।
sita
sītā, lāṅgalapaddhati
dve lāṅgalarekhāyāṃ sinoti bhūmim;
vṛṣeva sītāṃ tadavagrahakṣatām [śa.ka]
sita
guḍa़ḥ, ikṣupākaḥ, ikṣusāraḥ, madhuraḥ, rasapākajaḥ, khaṇḍajaḥ, dravajaḥ, siddhaḥ, modakaḥ, amṛtasārajaḥ, śiśupriyaḥ, sitādiḥ, aruṇaḥ, rasajaḥ
ikṣvādīnāṃ rasaḥ yaḥ loṣṭavat dṛḍhaḥ saṃpakvaḥ ca asti।
kailāsaḥ pratidinaṃ dantadhāvanānantaraṃ guḍaṃ bhuktvā jalaṃ pibati।
sita
surakṣita
yaḥ samyak rakṣyate।
bhavataḥ bālakaḥ mama pārśve surakṣitaḥ asti।
sita
surakṣita
tat sthānaṃ yatra kasmādapi bhayaṃ nāsti।
andhakārāt pūrvam eva vayam surakṣitaṃ sthānaṃ gamiṣyāmaḥ।
sita
preṣita
yat preṣyate।
sarvekṣaṇārthaṃ sarvakāreṇa preṣitaḥ dalaḥ atra prāptaḥ।
sita
paribhraṣṭa, kṣayita, vinidhvasta, vidhvasta, dhvaṃsita , paricyuta, viplāvita, nāśita, paridhvasta, kṣapita, parikṣīṇa, niṣpātita, kṣayayukta, vipanna, bhraṣṭa, vilupta, utsanna, avamṛdita
vipannatāṃ gatam।
paribhraṣṭaṃ gṛhaṃ dṛṣṭvā kṛṣakaḥ krandati।
sita
kupoṣita
yasya poṣaṇaṃ samyak na jātam।
kupoṣitāyāḥ mātuḥ garbhāt jātaḥ bālakaḥ naikābhiḥ vyādhībhiḥ grastaḥ bhavati।
sita
subhāṣitaḥ, suvicāraḥ, śobhanaḥ vicāraḥ, sādhu bhaṇitam
suṣṭhu bhāṣitam;
bālād api subhāṣitaṃ grāhyam
sita
maithunam, ratam, saṃbhogaḥ, kāmakeliḥ, ratikarma, suratam, saṅgatam, ratilakṣam, saṃveśanam, abhimānitam, gharṣitam, saṃprayogaḥ, anāratam, abrahmacaryakam, upasṛṣṭam, tribhadram, krīḍāratnam, mahāsukham, vyavāyaḥ, grāmyadharmaḥ, nidhuvanam, abhigamanam, abhigamaḥ, maithunagamanam, yābhaḥ
strībhiḥ saha puruṣāṇāṃ ratikriyā।
anucitaṃ maithunaṃ naikāḥ vyādhīḥ utpādayanti।
sita
pipāsu, pipāsita , udakārthin, jalārthin, tarṣita, tarṣuka, tṛṣṇaj, pipāsat, pipāsāvat, pipāsāla, pipāsin, pipīṣat, pipīṣu, peru, viśuṣka, satarṣa, satṛṣ, satṛṣa, salilārthin
yaḥ tṛṣṇāśamanārthe jalaṃ vāñcchati।
jalasya abhāvāt eṣaḥ pipāsuḥ amṛta।
sita
ullikhita, kathita, āśaṃsita
yaḥ kathyate।
rāmāyaṇe ullikhitā kathā bhagavataḥ rāmasya asti।
sita
stutya, praśaṃsita vya, stavya, kāruṇya, aṅgoṣin, ślokya, śaṃsya, praśastavya, suvṛkti, pāṇya, śravāyya, abhivandya, ślāghanīya, praśasya, vandya, suśasti, pravācya, śravya, īḍenya, mahanīya, śālin, praśasna, stavanīya, īḍya, paṇāyya, śaṃsanīya, praśaṃstavya
stavanārhaḥ।
stutyasya atitheḥ hārdaṃ svāgataṃ kurmaḥ vayam।
sita
aghoṣita
yaḥ na ghoṣitaḥ।
nirvācanasya tithiḥ adyayāvat aghoṣitā asti।
sita
vastradhārin, vastrābhūṣita
yaḥ vastraṃ dhārayati।
vastradhāriṇāṃ sādhūnāṃ dvau nāgāsādhū āstām।
sita
darśita, nidarśita, nirdiṣṭa, diṣṭa, ādarśita, saṃsūcita, samuddiṣṭa
anyasya darśanārthaṃ yat sūcyate।
darśitasya vastunaḥ nāma vadatu।
sita
jyotsnāvat, jyotsnāyukta, candraprakāśita
candramasaḥ prakāśena yuktam।
jyotsnāvatyāṃ rātrau aṭanam āhlādakaram।
sita
śutudrī, śitadruḥ, satalajanadī
pañjābaprānte vartamānā ekā nadī।
pañjābaprānte vartamāneṣu pañcasu nadīṣu ekā śutudrī asti।
sita
aśikṣitaḥ, aśikṣitā, nirakṣaraḥ, nirakṣarā
yaḥ puruṣaḥ śikṣitaḥ nāsti।
aśikṣitān suśikṣitaṃ karaṇam āvaśyakam।
sita
śilājatuḥ, gaireyam, arthyam, girijam, aśmajam, śilājam, agajam, śailam, adrijam, śaileyam, śītapuṣpakam, śilāvyādhiḥ, aśmottham, aśmalākṣā, aśmajatukam, jatvaśmakam
parvatajaḥ kṛṣṇavarṇīyaḥ pauṣṭikaḥ upadhātuviśeṣaḥ yaḥ auṣadharūpeṇa upayujyate।
vaidyaḥ tasmai śilājatuṃ dattavān।
sita
bakūlaḥ, agastyaḥ, vakavṛkṣaḥ, kesaraḥ, keśaraḥ, siṃhakesaraḥ, varalabdhaḥ, sīdhugandhaḥ, mukūlaḥ, mukulaḥ, strīmukhamadhuḥ, dohalaḥ, madhupuṣpaḥ, surabhiḥ, bhramarānandaḥ, sthirakusumaḥ, śāradikaḥ, karakaḥ, sīsaṃjñaḥ, viśāradaḥ, gūḍhapuṣyakaḥ, dhanvī, madanaḥ, madyāmodaḥ, cirapuṣpaḥ, karahāṭakaḥ, karahāṭaḥ, strīmukhamadhudohadaḥ, strīmukhamadhudohalaḥ, strīmukhapaḥ, śītagandhā, dhanvaḥ, sīdhugandhaḥ, karakaḥ, kesaraḥ, cirapuṣpaḥ, mukuraḥ, dantadhāvanaḥ
vṛkṣaviśeṣaḥ, puṣpaṣpavṛkṣaviśeṣaḥ āyurvede asya guṇāḥ śītalatvahṛdyatvaviṣadoṣanāśitvam।
bakūlasya phalam dantasthairyakaram asti।
sita
puṇḍarīkam, sitāmbhojam, śatapatram, mahāpadmam, sitāmbujam, śvetapadmam, śvetavārijam, sitābjam, harinetram, śaratpadmam, śāradam, śambhuvallabham
śvetavarṇayuktaṃ padmam।
gītayā bhagavataḥ mūrtaye puṇḍarīkam arpitam।
sita
veṣṭakaḥ, vidārī, śālaparṇī, bhūmikuṣmāṇḍaḥ, kṣīraśuklā, ikṣugandhā, kroṣṭrī, vidārikā, svādukandā, sitā, śuklā, śṛgālikā, vṛṣyakandā, viḍālī, vṛṣyavallikā, bhūkuṣmāṇḍī, svādulatā, gajeṣṭā, vārivallabhā, gandhaphalā
ekā latā yasmin kuṣmāṇḍavat phalaṃ bhavati।
kuṭīrasya upari veṣṭakaḥ prasarati।
sita
vāsakaḥ, vaidyamātā, siṃhī, vāśikā, vṛṣaḥ, aṭarūṣaḥ, siṃhāsyaḥ, vāsikā, vājidantakaḥ, vāśā, vṛśaḥ, aṭaruṣaḥ, vāśakaḥ, vāsā, vāsaḥ, vājī, vaidyasiṃhī, mātṛsiṃhau, vāsakā, siṃhaparṇī, siṃhikā, bhiṣaṅmātā, vasādanī, siṃhamukhī, kaṇṭhīravī, śitakarṇī, vājidantī, nāsā, pañcamukhī, siṃhapatrī, mṛgendrāṇī
auṣadhīyakṣupaḥ yaḥ catuṣpādam ārabhya aṣṭapādaparyantaṃ vistṛtaḥ bhavati evaṃ śvetapuṣpāṇi ca bhavanti।
vāsakasya phalaṃ pādonacaturaṅkulaṃ unnataṃ romāvṛtaṃ ca bhavati evaṃ pratyekasmin phale bījacatuṣṭayaṃ ca bhavati।
sita
adīkṣita
yaḥ dīkṣāṃ na prāptavān।
kebhyaścana adīkṣitebhyaḥ janebhyaḥ adya dīkṣā dāsyate।
sita
dīkṣita
yaḥ dīkṣāṃ prāptavān।
dīkṣitaiḥ śiṣyaiḥ niyamapālanam avaśyaṃ karaṇīyam।
sita
prakṣipta, adhikṣipta, ākṣipta, nividdha, vinipātita, avakṣipta, upta, āpātita, nipātita, apāsita , nyupta, pratyasta, avapīḍita, nyarpita, bhraṃśita
yat prakṣipyate।
prakṣiptāni vastūni na spraṣṭavyāni।
sita
gupta, pālita, rakṣita, saṃrakṣita, adhigupta, anugupta, abhigupta, abhirakṣita, abhisaṃgupta, abhyupapanna, ālambita, ārakṣita, ūta, gopāyita, gupita, daṃśita, datta, dayita, trāṇa, trāta, pratipālita, paritrāta, pāta, sanātha, avita
samyak gopyate yat।
cauraḥ guptānāṃ sampattīnām anveṣaṇaṃ karoti।
sita
pravṛddha, parivṛddha, samupārūḍa, vardhita, abhivṛddha, abhyuccita, āpī, āpyāna, āpyāyita, ucchrita, udagra, udita, udīrita, udīrṇa, udbhūta, udrikta, unnaddha, unnamita, upasṛṣṭa, ṛddha, edhita, jṛmbhita, paribṛṃhita, paripuṣṭa, parivardhita, pyāyita, bahulīkṛta, bahulita, bṛṃhita, pracurīkṛta, prathita, rūḍha, vejita, vivardhita, vivṛddha, śūna, sādhika, sahaskṛta, samārūḍha, samedhita, sampraviddha, saṃrabdha, samuddhata, samukṣita, samunnīta, saṃvṛddha, sāndrīkṛta, sātirikta, sphītīkṛta, ucchūna
yaḥ avardhata।
pravṛddhena mūlyena janāḥ pīḍitāḥ।
sita
śītasahā, sindhuvārakaḥ, nirguṇḍī, kapikā, sthirasādhanakaḥ, sindhukaḥ, nīlasindhukaḥ, indrasurasaḥ, sindhuvārikā, śvetapuṣpaḥ, nirguṇṭī, candrasurasaḥ, surasaḥ, sindhurāvaḥ, nīlāśī, sindhuvāritaḥ, śvetarāvakaḥ, nisindhuḥ, sindhuvāraḥ, śepālaḥ, nirguṇḍiḥ, sinduvāraḥ, nisindhukaḥ, nīlakaḥ, arthasiddhakaḥ, indrāṇikā, indrāṇī, śvetasurasā
kundajātīyā śvetapuṣpaviśiṣṭā latā।
śītasahā varṣākāle vikasati।
sita
śītasaham, sindhuvārakam, nirguṇḍi, kapikam, sthirasādhanakam, sindhukam, nīlasindhukam, indrasurasam, sindhuvārikam, śvetapuṣpam, nirguṇṭi, candrasurasam, surasam, sindhurāvam, nīlāśi, sindhuvāritam, śvetarāvakam, nisindhum, sindhuvāram, śepālam, nirguṇḍim, sinduvāram, nisindhukam, nīlakam, arthasiddhakam, indrāṇikam, indrāṇi, śvetasurasam
kundajātīyapuṣpam।
śītasahasya ārdragandhaḥ āgacchati।
sita
śoṇita, raktarañjita, lohita, rudhirarūṣita, asṛṅmiśra
yat raktena siktam।
sainikāḥ śoṇitān mitrān kathañcit śibiraparyantaṃ prāpitavantaḥ।
sita
ekāśītitama, ekāśīta
gaṇanāyām ekāśīteḥ sthāne vartamānaḥ।
mālāyām añjuḥ ekāśītitamaṃ puṣpaṃ gumphati।
sita
dvyaśītitama, dvyaśīta
gaṇanāyāṃ dvyaśīteḥ sthāne vartamānaḥ।
kiṃ mayā dvyaśītitamāt gṛhāt api nirāśam āgantavyaṃ vā।
sita
tryaśītitama, tryaśīta
gaṇanāyāṃ tryaśīteḥ sthāne vartamānaḥ।
jainamuneḥ anaśanasya tryaśītitamaṃ dinam asti adya।
sita
caturaśītitama, caturaśīta
gaṇanāyāṃ caturaśīteḥ sthāne vartamānaḥ।
etaṃ svīkarotu mayā caturaśītitamaḥ vāgolaḥ api praprothitaḥ।
sita
ṣaḍaśītitama, ṣaḍaśīta
gaṇanāyāṃ ṣaḍaśīteḥ sthāne vartamānaḥ।
yajñasya ṣaḍaśītitame kuṇḍe kiñcit idhmaḥ sthāpyatām।
sita
saptāśītitama, saptāśīta
gaṇanāyāṃ saptāśīteḥ sthāne vartamānaḥ।
pratiyogitāyāṃ bhāgaṃ vahan saptāśītitamaḥ krīḍakaḥ asti eṣaḥ।
sita
aṣṭāśītitama, aṣṭāśīta
gaṇanāyām aṣṭāśīteḥ sthāne vartamānaḥ।
mama aṣṭāśītitamā gulikā api majjitā।
sita
navāśītitama, navāśīta
gaṇanāyāṃ navāśīteḥ sthāne vartamānaḥ।
eṣaḥ mama navāśītitamaḥ kavalaḥ asti।
sita
adhyavasita
yena dṛḍhaḥ niścayaḥ kṛtaḥ।
adhyavasitaḥ puruṣaḥ niścayena lakṣyaṃ prāpnoti।
sita
adhyāpita, śikṣita
vidyayā abhyastam।
mayā adhyāpitāḥ chātrāḥ deśavideśeṣu kāryaṃ kurvanti।
sita
adhyāsita
sabhāpateḥ āsane upaviṣṭaḥ।
aham adhyāsitasya mahodayasya viṣaye śabdadvayam vaktum icchāmi।
sita
akathita, anukta, abhāṣita, anabhihita, anivedita
yad kathitaṃ nāsti।
akathitā vārtā api kiṃvadantīrūpeṇa sarvadūraṃ gacchati।
sita
karavīraḥ, pratihāsaḥ, śataprāsaḥ, caṇḍātaḥ, hayamārakaḥ, pratīhāsaḥ, aśvaghnaḥ, hayāriḥ, aśvamārakaḥ, śītakumbhaḥ, turaṅgāriḥ, aśvahā, vīraḥ, hayamāraḥ, hayaghnaḥ, śatakundaḥ, aśvarodhakaḥ, vīrakaḥ, kundaḥ, śakundaḥ, śvetapuṣpakaḥ, aśvāntakaḥ, nakharāhvaḥ, aśvanāśanaḥ, sthalakumudaḥ, divyapuṣpaḥ, haripriyaḥ, gaurīpuṣpaḥ, siddhapuṣpaḥ
ekaḥ madhyāmākāraḥ vṛkṣaḥ।
karavīre pītaraktaśuklāni puṣpāṇi bhavanti।
sita
bākucī, avalgujā, somarājī, suvallī, somavallikā, kālameṣī, kṛṣṇaphalī, pūtiphalī, somavallī, suvallikā, sitā, sitāvarī, candralekhā, candrī, suprabhā, kuṣṭhahantrī, kāmbojī, pūtigandhā, valgūlā, candrarājī, kālameṣī, tvagjadoṣāpahā, kāntidā, candraprabhā
ekaṃ sasyaṃ yasya phalena śākaṃ nirmāti evaṃ bījena kusūlaḥ ca prāpyate।
bākucyāḥ bījaṃ paśukhādyaṃ bhavati।
sita
daṃśaḥ, grāsaḥ, daṃśanam, daṃśitam
grastaṃ sthānaṃ tat sthānaṃ vā yatra kenāpi sadaṃśitena prāṇinā dantebhyaḥ āghātaḥ kṛtaḥ।
śvetā daṃśe lepaṃ niveśayati।
sita
śītalanāthaḥ
jainadharmiyāṇāṃ caturviṃśatau tīrthaṅkareṣu ekaḥ।
śītalanāthaḥ jainadharmiyāṇāṃ daśamaḥ tīrthaṅkaraḥ āsīt।
sita
sitāsita rogaḥ
ekaḥ netrarogaḥ।
maheśaḥ sitāsitarogeṇa pīḍitaḥ asti।
sita
parīkṣita, ākalita
yasya parīkṣaṇaṃ kṛtam।
idaṃ parīkṣitaṃ yantram asti।
sita
punarnavā, śothaghnī, varṣābhūḥ, prāvṛṣāyaṇī, kaṭhillakaḥ, vṛścīrāḥ, cirāṭikā, viśākhaḥ, kaṭhillaḥ, śaśivāṭikā, pṛthvī, sita varṣābhūḥ, ghanapatraḥ
auṣadhīyoṣadhiḥ yā dvitryaṅgulā unnatā evaṃ varṣakāle udbhavati uṣṇakāle nirgacchati ca।
punarnavāyāḥ laghuphalaṃ śleṣmabījayuktaṃ bhavati।
sita
anuśāsita
yasya anuśāsanaṃ kṛtam।
dine dine anuśāsitānāṃ saṃsthānāṃ sthitiḥ samyak bhavati।
sita
anveṣita, gaveṣita, anviṣṭa, mārgita, mṛgita, parīṣṭa, paryeṣita
anveṣaṇaviṣayībhūtaḥ।
rameśaḥ anveṣitānāṃ sāmagrīṇāṃ sūciṃ karoti।
sita
daṃśaḥ, daṃśanam, daśanam, daṃśitam
saḥ vraṇaḥ yaḥ dantānām ādaṃśena jāyate।
saṃjayaḥ daṃśe vilepanaṃ karoti।
sita
niśvāsaḥ, ucchvāsaḥ, ucchvasita m
prāṇināṃ nāsikāyāḥ mukhāt vā nirgataḥ vāyuḥ।
niśvāse aṅgārāmlavāyoḥ mātrā adhikā vartate।
sita
nirdiṣṭa, nirdeśita
yasya nirdeśaḥ kṛtaḥ।
nirdiṣṭaṃ sthānaṃ prāptum asmābhiḥ padaiḥ ganyavyameva eva।
sita
premakathā, śṛṅgārabhāṣitam, praṇayakathā
sā kathā yasyāṃ kasyāpi prītyāḥ varṇanaṃ vartate।
saḥ premakathāṃ paṭhati।
sita
bakulaḥ, sindhupuṣpaḥ, śāradikā, gūḍhapuṣpakaḥ, cirapuṣpaḥ, dhūkaḥ, bhramarānandaḥ, madhupuṣpaḥ, maghagandhaḥ, madyalālasaḥ, madyāmodaḥ, makulaḥ, makuraḥ, viśāradaḥ, śakradrumaḥ, śivakesaraḥ, sarvakesaraḥ, siṃhakesaraḥ, sthirapuṣpaḥ, strīmukhamadhudohadaḥ, strīmukhamadhudohalaḥ, strīmukhapaḥ, śītagandhā, dhanvaḥ, sīdhugandhaḥ, karakaḥ, kesaraḥ, cirapuṣpaḥ, dhanvī, mukuraḥ, dantadhāvanaḥ, strīmukhamadhuḥ
ekasya ciraharitasya vṛkṣasya puṣpam।
bakulasya sugandhaḥ tīvraḥ bhavati।
sita
hāsyam, hāsyaḥ, hāsaḥ, hasanam, hasita m
hāsyena utpannaḥ śabdaḥ।
tasya hāsyam atrāpi śrūyate।
sita
aparīkṣita
yasya parīkṣaṇaṃ na jātam।
aparīkṣitānāṃ vastūnām upayogaḥ ucitaḥ na bhavati।
sita
hitaiṣitā
hitasya kāṅkṣiṇaḥ avasthā bhāvaḥ vā।
teṣām idaṃ kāryaṃ jāteḥ hitaiṣitāyāḥ sahāyakaṃ bhaviṣyati।
sita
aprakāśita
yad mudritvā prakāśitaṃ nāsti।
tasya kānicana aprakāśitāḥ racanāḥ mama pārśve santi।
sita
vilāsitā, vilāsitvam
vilāsasya pradarśanam।
vilāsitāṃ viramya paṭhanāya upaviśyatām।
sita
paryuṣita
yat adhikasamayena durgandhitaṃ kaṣāyaṃ ca jātam।
bhikṣukaḥ paryuṣitaṃ bhojanaṃ khādati।
sita
kauśītakī upaniṣad, kauśītakī
pramukhā upaniṣad।
kauśītakī upaniṣad ṛgvedasya bhāgaḥ।
sita
raktikā, rakti, aruṇā, indrāśanaḥ, ripughātinī, vakraśalyā, śikhaṇḍin, śītapākī, śikhaṇḍī, śyāmalakacūḍā, saumyā, vanyaḥ, bādaram, kaṇīci, kakṣyā
latāviśeṣaḥ।
raktikāyāḥ bījāḥ raktāḥ bhavanti।
sita
kauṣītakī-upaniṣad, kauṣītakī
ekā upaniṣad।
kauṣītāki upaniṣad ṛgvedasya bhāgaḥ।
sita
sītā-upaniṣad
ekaḥ upaniṣad;
sītā-upaniṣad atharvavedasya
sita
vilāsitā
vilāsasya avasthā bhāvaḥ vā।
tasya jīvane vilāsitāyāḥ mahattvaṃ kadāpi nāsīt।
sita
aparājitaḥ, adrikarṇī, aśvakhurī, kumārī, gavākṣaḥ, girikarṇā, ghṛṣṭi, chardikā, tailaspandā, dadhipuṣpikā, nagakarṇī, badarā, bhūrilagnā, mahāpuṣpā, mahāśvetā, mahārasā, maheśvarī, vyaktagandhā, supuṣpā, supuṣpī, sumukhī, harīkrāntā, śvetapuṣpā, śvetagokarṇī, śvetadhāman, nīlakrāntā, nīlapuṣpā, nīlagirikarṇikā, nīlādrikarṇikā, nīlādriparājitā, āsphotā, viṣṇukrāntā, kaṭabhī, garddabhī, sita puṣpī, śvetā, śvetabhaṇḍā, bhadrā, suputrī, gardabhaḥ
bhūmau prakīrṇaḥ vallarīviśeṣaḥ।
eṣā bhūmiḥ aparājitena ācchāditā ।
sita
hitaiṣitā
anyeṣāṃ hitasya cintanasya avasthā bhāvaḥ vā।
kadācit adhikayā hitaiṣitayā api asuvidhā bhavati।
sita
atyūhaḥ, kākamadguḥ, kālakaṇṭhakaḥ, kālakaṇṭakaḥ, ḍāhukaḥ, mādakaḥ, ḍundukaḥ, dātyūhaḥ, dātyauhaḥ, śakaṭavilaḥ, śitikaṇṭhaḥ, sita kaṇṭhaḥ
ekaḥ jalīyaḥ pakṣīviśeṣaḥ।
atyūhasya śiraḥ kṛṣṇaṃ bhavati।
sita
śukaphalaḥ, vikṣīraḥ, rājārkaḥ, sūryalatā, ravipriyaḥ, pratāpaḥ, hrasvāgniḥ, sūryapatraḥ, āsphotakaḥ, śītapuṣpakaḥ, raśmipatiḥdivākaraḥ, sūraḥ, ādityapatraḥ, bahukaḥ, śivapuṣpakaḥ, vikīraṇaḥ, sūryāhvaḥ, sadāprasūnaḥ, ravipattraḥ, bhāskaraḥ, karṇaḥ, vṛṣāḥ
ekā bahuvarṣīyā vanaspatiḥ।
śukaphalasya patrāṇi viṣamayāni bhavanti।
sita
sita puṣpaḥ, śaratpuṣpaḥ, supuṣpaḥ, barhiṇam, piṇḍītakaḥ, pītapuṣpam, rājaharṣaṇam, naghuṣam, śaṭham, barhaṇam, pārthivam, natam, dīpanam, kuṭilaḥ
ekaḥ puṣpī vṛkṣaḥ।
sitapuṣpasya kāṣṭhaṃ sugandhitaṃ bhavati।
sita
sita puṣpaḥ
sugandhinaḥ vṛkṣasya puṣpam।
gopālaḥ sitapuṣpāṇāṃ mālāṃ dhārayati।
sita
śīta, jaḍa, śītamaya
yasmin āveśaḥ nāsti।
teṣāṃ śītena svāgatena manaḥ khinnam।
sita
niṣkāsita , bahiṣkṛta, avakṛṣṭa
yasya niṣkāsanaṃ kṛtam।
niṣkāsitānāṃ janānāṃ punarvasanasya samasyāyāḥ samādhānam idānīṃ paryantaṃ na labdham।
sita
niṣkāsita , bahiṣkṛta, vivāsita
bahiḥ apayāpitaḥ।
niṣkāsitān krīḍāpaṭūn svasya nirdoṣatvasiddhyartham ekaḥ adhikaḥ avasaraḥ pradīyate।
sita
śītakaṭibandhaḥ
pṛthivyāḥ dvau vibhāgau yau bhūmadhyarekhāyāḥ uttare 2.35 aṃśānāṃ paraṃ tathā ca dakṣiṇe 2.35 aṃśānāṃ paraṃ vartete।
śītakaṭibandhe atyadhikaṃ śītaṃ bhavati।
sita
śītakaṭibandhya
śītakaṭibandhena sambaddhaṃ śītakaṭibandhasya vā।
śītakaṭibandhyeṣu pradeśeṣu atyadhikaṃ śītaṃ bhavati।
sita
sītāpuramaṇḍalam
uttarapradeśe vartamānam ekaṃ maṇḍalam।
sītāpuramaṇḍalasya mukhyālayaḥ sītāpure vartate।
sita
sītāpuram
uttarapradeśe vartamānam ekaṃ nagaram। sītāpure khyātaḥ netrarugṇālayaḥ asti।
sita
jaṭāmāṃsī, tapasvinī, jaṭā, māṃsī, jaṭilā, lomaśā, misī, naladam, vahninī, peṣī, kṛṣṇajaṭā, jaṭī, kirātinī, jaṭilā, bhṛtajaṭā, peśī, kravyādi, piśitā, piśī, peśinī, jaṭā, hiṃsā, māṃsinī, jaṭālā, naladā, meṣī, tāmasī, cakravartinī, mātā, amṛtajaṭā, jananī, jaṭāvatī, mṛgabhakṣyā, miṃsī, misiḥ, miṣikā, miṣiḥ
auṣadhīyavanaspateḥ sugandhitaṃ mūlam।
jaṭāmāṃsyāḥ upayogaḥ vibhinneṣu auṣadheṣu bhavati।
sita
cikitsita
yasya cikitsā kṛtā।
rugṇālayāt cikitsitāḥ pīḍitāḥ gṛhaṃ nivartitāḥ।
sita
ākhyāyakaḥ, saṃdeśaharaḥ, āśaṃsitā, pravaktā, saṃśrāvayitā
yaḥ ghoṣaṇāṃ karoti।
saḥ ākāśavāṇyāṃ ākhyāyakaḥ āsīt।
sita
sītāmaḍhīmaṇḍalam
bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam।
sītāmaḍhīmaṇḍalasya mukhyālayaḥ sītāmaḍhīnagare asti।
sita
sītāmaḍhīnagaram
bhāratadeśasya bihārarājye vartamānaṃ nagaram।
sītāmaḍhīnagare sītā pṛthivyāṃ samāhitā iti kathyate।
sita
asitā
ekā apsarāḥ।
asitāyāḥ varṇanaṃ purāṇeṣu asti।
sita
abhirakṣita, parirakṣita
sarvataḥ surakṣitam।
rājñaḥ abhirakṣite durge praveśaḥ kaṭhinaḥ।
sita
saṃhitapuṣpikā, kāravī, madhurā, madhurikā, chattrā, avākpuṣpī, vanajā, vanyā, tālaparṇī, surasā, sita cchattrā, supuṣpā, śatāhvā, śatapuṣpā, śītaśivā, śālīnā, śāleyā, miśiḥ, miśreyā, tālapatrā, atilambī, saṃhitachattrikā
kṣupaprakāraḥ yaḥ śākarupeṇa upayujyate।
mātā dvijāyāḥ tathā ca saṃhitapuṣpikāyāḥ śākaṃ nirmāti।
sita
rakṣitā
apsaroviśeṣaḥ।
rakṣitāyāḥ varṇanaṃ purāṇeṣu asti।
sita
sūryaḥ, sūraḥ, aryamā, ādityaḥ, dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ, mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabhaḥ, hariḥ, dinamaṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, khamaṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyotanaḥ, khadyotaḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmanidhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, khamaṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyotanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamarīciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ, pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ
hindūnāṃ dharmagrantheṣu varṇitā ekā devatā।
vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।
sita
hasita m
kāmadevasya dhanuḥ।
kāmadevaḥ hasitāt bāṇān prakṣepayati।
sita
somaḥ, candraḥ, śaśāṅkaḥ, induḥ, mayaṅkaḥ, kalānidhiḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, somaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ
devatāviśeṣaḥ;
patitaṃ somamālokya brahmā lokapitāmahaḥ[śa.ka]
sita
viśeṣasenābalam, ārakṣitasenādalam
sā senā yā kevalaṃ āpatkāle (samayocitamuhūrte) upayujyate anyasamaye ca tasyāḥ na kimapi viśeṣakāryam।
viśeṣasenāyāḥ āgamanānantarameva durgamaparisthiteḥ niyaṃtraṇam abhavat।
sita
alpabhāṣitā, mitabhāṣitā, alpavāditā
alpabhāṣiṇaḥ avasthā।
alpabhāṣitāyāḥ kāraṇāt kadācit saḥ saṅketena eva uttaraṃ dadāti।
sita
samīkṣita
yasya samīkṣaṇaṃ kṛtam।
ayam samīkṣitaḥ lekhaḥ vidvadbhiḥ praśaṃsitaḥ।
sita
prakāśita
yasya prakāśanaṃ jātam।
adyatanīyāṃ saṅgoṣṭhyāṃ ekaṃ pustakam api prakāśitam।
sita
śoṣita
manuṣyadvārā samājadvārā vā yasya śoṣaṇaṃ jātam।
śoṣitasya vargasya utthānārthaṃ sarvaiḥ prayatitavyam।
sita
arakṣita, asaṃrakṣita
yad rakṣitaṃ nāsti।
idaṃ nagaram arakṣitam asti।
sita
kalāpī, varhiṇaḥ, varhī, śikhī, śikhābalaḥ, śikhaṇḍī, śikhādhāraḥ, śikhādharaḥ, nīlakaṇṭhaḥ, śyāmakaṇṭhaḥ, śuklāpāṅgaḥ, sitāpāṅgaḥ, bhujaṅgabhuk, bhujaṅgabhojī, bhujaṅgahā, bhujagābhojī, bhujagadāraṇaḥ, pracalākī, candrakī, bhujagāntakaḥ, bhujagāśanaḥ, sarpāśanaḥ, kekī, nartakaḥ, nartanapriyaḥ, meghānandī, meghasuhṛd, meghanādānulāsī, varṣāmadaḥ, citramekhala, citrapicchakaḥ, kumāravāhī, rājasārasaḥ, kāntapakṣī, śukrabhuk, śāpaṭhikaḥ, dārvaṇḍaḥ, hariḥ
puṃtvaviśiṣṭamayūraḥ।
kalāpī mayūrī ca tṛdilaṃ cañcvā gṛhṇītaḥ।
sita
trikālajñatā, trikāladarśitā
trikālaviṣayakaṃ jñātuṃ vartamānā śaktiḥ।
svasya trikālajñatāyāḥ tasmai abhimānaḥ asti।
sita
karṣita, kheṭita, halya
yasya karṣaṇaṃ jātam।
kṛṣakaḥ karṣite kṣetre bījāni vapati।
sita
vilokita, ālokita, īkṣita
yad dṛṣṭam।
kavitāyāṃ kavinā vilokitānāṃ dṛśyānāṃ sundaraṃ varṇanaṃ kṛtam।
sita
darśanam, īkṣaṇam, avalokanam, ādṛṣṭiḥ, īkṣitam, udvīkṣaṇam, dṛkpātaḥ, dṛṣṭinipātaḥ, nirīkṣaṇam, prekṣaṇam, vilokitam, samīkṣaṇam
yatkiñcitkarmikā dṛśikriyā।
tasya darśanaṃ matkṛte āvaśyakaṃ nāsti।
sita
prapañcanam, vistāraḥ, vikāsitā, vikāsaḥ
kāryasya vistṛtīkaraṇam।
bhavān anāvaśyakaṃ prapañcanaṃ mā karotu।
sita
pāśita, pāśabaddha
yaḥ pāśe baddhaḥ।
pāśitaḥ paśuḥ ātmānaṃ pāśāt vimocayituṃ prayatate।
sita
asita ḥ
ṛṣiviśeṣaḥ।
asitaḥ rājapurohitaḥ āsīt।
sita
kauṣītakī
ekā ṛṣipatnī।
kauṣītakyāḥ varṇanaṃ purāṇeṣu asti।
sita
asita ḥ
ikṣvākuvaṃśīyaḥ rājā yaḥ sagarasya pitā āsīt।
asitaḥ bharatasya putraḥ āsīt।
sita
bhramaravilāsitā
varṇavṛttaviśeṣaḥ।
bhramaravilāsitāyāḥ pratyekasmin caraṇe krameṇa magaṇaḥ bhagaṇaḥ nagaṇaḥ ca bhavati।
sita
sītā
varṇavṛttaviśeṣaḥ।
sītāyāḥ pratyekasmin caraṇe ragaṇaḥ tagaṇaḥ magaṇaḥ yagaṇaḥ ragaṇaśca bhavati।
sita
kākolī, madhurā, kākī, kālikā, vāyasolī, kṣīrā, dhmāṃkṣikā, vīrā, śuklā, dhīrā, medurā, dhmāṃkṣolī, svādumāṃsī, vayaḥsthā, jīvanī, śuklakṣīrā, payasvinī, payasyā, śītapākī
śatāvaryāḥ iva latāprakāraḥ।
kākolyāḥ mūlaṃ bheṣajarūpeṇa upayujyate।
sita
śītāy
aśītasya śītībhavanātmakaḥ vyāpāraḥ।
bahukālaṃ haste tuhīnaśarkarāyāḥ sthāpanāt mama hastaḥ śītāyate।
sita
śikṣitaḥ, sākṣaraḥ
akṣarasampannaḥ adhyayanasampannaḥ ca।
śikṣitaiḥ sākṣaratāprasārārthe yatitavyam।
sita
ullāsaḥ, ullasita tā, prahṛṣṭatā, praharṣaḥ, praphullatā, sānandatā
prahṛṣṭasya bhāvaḥ।
tava ullasitatā sarveṣāṃ praśaṃsāyāḥ viṣayaḥ asti।
sita
kendraśesita
kendreṇa śāsitaḥ pradeśaḥ।
dādarānagarahavelī kendraśesitaḥ pradeśaḥ asti।
sita
aruṇī, rohiṇī, vāyusambhavā, śītalā
raktavarṇīyā gauḥ।
gopālakaḥ aruṇyāḥ viśeṣaṃ poṣaṇaṃ karoti।
sita
adhiṣṭhita, adhyāsita , paryavasita , vyavasita
kasmiñcit sthāne adhikakālaparyantaṃ yaḥ vasati।
amerikādeśe adhiṣṭhitaiḥ bhāratīyaiḥ bhāratadeśasya sahāyyaṃ karaṇīyam।
sita
anakṣita, anupalakṣita, acihnita
cihnarahitaḥ।
anakṣitāt mārgāt dūre āgatāḥ vayam।
sita
lakṣita
lakṣyībhūtaḥ।
asya lakṣitaḥ uddeśyaḥ kaḥ।
sita
alupta, aprakṣita
yasya hrāsaḥ na jātaḥ।
saṃrakṣaṇasya abhāvāt bhāratadeśasya naike aluptāḥ kaśerukiṇaḥ jantavaḥ luptāḥ bhaviṣyanti।
sita
avakṛṣṭa, bahiṣkṛta, dūrīkṛta, niṣkāsita , niḥsārita
yad dūre kriyate।
avakṛṣṭānāṃ manuṣyāṇām iyaṃ saṃsthā asti।
sita
khādita, upabhukta, aśita, ālīḍha, paribhukta
yad khādyate।
pakṣibhiḥ khāditaiḥ phalaiḥ vāṭikā ācchāditā।
sita
karṣita
yasya karṣaṇaṃ kṛtam।
mātā agrajasya karṣite vraṇe lepam anakti।
sita
sabhāniṣkāsita
yaḥ sabhāyāḥ niṣkāsitaḥ।
sabhāniṣkāsitaḥ manuṣyaḥ akrudhyat।
sita
vyuṣitāśvaḥ
paurāṇikaḥ rājā।
vyuṣitāśvasya varṇanaṃ mahābhārate prāpyate।
sita
aśubhra, aśveta, asita
yaḥ śvetaḥ nāsti।
adhavānāṃ kṛte aśubhraṃ vastraṃ varjyam āsīt।
sita
devarakṣita
rājādevakasya putraḥ।
devarakṣitasya varṇanaṃ purāṇe dṛśyate।
sita
devarakṣitā
rājñaḥ devakasya kanyā।
devarakṣitāyāḥ varṇanaṃ purāṇeṣu dṛśyate।
sita
asitāṅgaḥ
ekaḥ ṛṣiḥ।
asitāṅgasya varṇanaṃ purāṇeṣu dṛśyate।
sita
avīkṣitaḥ
ekaḥ caṃdravaṃśīyaḥ rājā।
avīkṣitaḥ dharmaparāyaṇaḥ śāsakaḥ āsīt।
sita
parīkṣita
yasya parīkṣaṇaṃ kṛtam।
parīkṣitāḥ uttarapatrikāḥ anyatra sthāpayatu।
sita
nirvāsita , niṣkāsita
sita
śītajvaraḥ, jvaraḥ, śītagātraḥ, śītarūraḥ, śītāṅgaḥ
śaityasya jvarasya ca paryāyavṛttiḥ।
śītajvaraḥ viṣāṇujaḥ rogaḥ asti।
sita
ākāśabhāṣitam
sita
gharṣita
yasya gharṣaṇaṃ kṛtam।
gharṣitaṃ śarīraṃ śobhate।
sita
mārjita, gharṣita
yad balena svacchīkṛtam।
mārjitāni pātrāṇi śobhante।
sita
svarakṣita
svaśaktyā rakṣitam।
rājñaḥ svarakṣitā senā kadāpi na parājitā।
sita
ādharṣita
nyāyālaye yasya aparādhaḥ siddhaḥ jātaḥ।
ādharṣitaḥ manuṣyaḥ idānīm api ātmānaṃ niraparādhaṃ kathayati।
sita
bhadraḥ, tuṣitaḥ
svāyambhuvamanvantare viṣṇoḥ jātaḥ devagaṇabhedaḥ।
bhadrasya varṇanaṃ purāṇeṣu prāpyate।
sita
kumāralasitā
aṣṭavarṇaiḥ yuktaḥ varṇavṛttaviśeṣaḥ।
kumāralasitāyāṃ jagaṇaḥ sagaṇaḥ tathā ante laghuḥ guruśca bhavataḥ।
sita
īrṣita
yasmai īrṣyate।
sā īrṣitāyāḥ prativeśinyāḥ mukhamapi draṣṭuṃ na icchati।
sita
vijñāpita, prakāśita
vijñāpanena sūcitam।
vijñāpitānāṃ bheṣajānāṃ sevanaṃ mā kuru।
sita
īkṣita, ālokita, avalokita
yad dṛṣṭam।
īkṣitāni pustakāni śikṣakeṇa pratyarpitāni।
sita
ucchvasita
yad ucchvāsena bahiḥ āgatam।
rugṇasya ucchvasitāt vāyoḥ durgandhaḥ āyāti।
sita
sambodhita, ābhāṣita
yasya bodhanaṃ kṛtam।
sambodhitaḥ viṣayaḥ kaṭhinaḥ āsīt।
sita
asurakṣita
yat na rakṣitam।
asurakṣite vane andhaḥkāre na aṭanīyam।
sita
śītakaḥ
yasmin avilambatā na vidyate।
śītakaḥ sarvatra nindyate।
sita
mudu, pelava, peśala, mudu, mudula, mṛdu, marāla, komala, lalita, mṛdula, kala, apuṣṭa, arūkṣa, arūkṣita, arūkṣṇa, alūkṣa, ārdra, kaumāra, klinna, dhīra
yasmin kaṭhoratā nāsti।
tasya svabhāvaḥ saralaḥ tathā ca mṛduḥ asti।
sita
kendrīya-ārakṣitapulisabalam
bhāratasarvakārasya gṛhamantrālayasya saṃrakṣaṇe kāryaratam ardhasainikaṃ surakṣābalam।
rājyeṣu kendraśāsitapradeśeṣu ca anuśāsanaṃ vyavasthāṃ ca sthāpayituṃ ātaṅkavādaṃ niyantrayituṃ ca kendrīya-ārakṣitapulisabalaṃ sahāyyaṃ karoti।
sita
sītāharaṇam
rāmasītayoḥ vanavāsakāle rāvaṇena sītāyāḥ kṛtaṃ haraṇam।
ayodhyānagarasya kaiścita janaiḥ sītāharaṇasya pradarśanam atīvaṃ sundaraṃ kṛtam āsīt।
sita
avikasita
yad na vikasitam।
avikasiteṣu kṣetreṣu vyavasāyaṃ kartuṃ atiriktāḥ sevāḥ dīyate।
sita
kṣayita, hrāsita
yad hrasate।
aṃśakasya kṣayitena mūlyena hāniḥ jātā।
sita
dakṣaḥ, uṣṇaḥ, caturaḥ, peśalaḥ, paṭuḥ, sūtthānaḥ, aśītaḥ
nirālasya vyaktiḥ ।
saḥ dakṣaḥ asti
sita
vivaraṇapustikāṃ bahavaḥ lekhakāḥ vijayarakṣitaḥ iti nāmnā varṇitāḥ
lekhakaviśeṣaḥ ।
vivaraṇapustikāyāṃ bahavaḥ lekhakaviśeṣaḥ
sita
gardabhī, sita kaṇṭakārikā, śvetā, kṣetradūtī, lakṣmaṇā, sita siṃhī, sita kṣudrā, kṣudravārtākinī, sitā, siktā, kaṭuvārtākinī, kṣetrajā, kapaṭeśvarī, niḥsnehaphalā, vāmā, sita kaṇṭhā, mahauṣadhī, candrikā, cāndrī, priyaṅkarī, nākulī, durlabhā, rāsnā śvetakaṇṭakārī
ekā latā asyā guṇāḥ rucyatvaṃ kaṭutvaṃ kaphavātanāśitvaṃ cakṣuṣyatvaṃ dīpanatvaṃ rasaniyāmakatvaṃ ca ।
gardabhyāḥ ullekhaḥ kośe vartate
sita
viśītaḥ
ekaḥ puruṣaḥ ।
viśītasya ullekhaḥ kośe asti
sita
vaikuṇṭhadīkṣitaḥ
ekaḥ lekhakaḥ ।
vaikuṇṭhadīkṣitasya ullekhaḥ vivaraṇapustikāyām asti
sita
vaidyanāthadīkṣitaḥ
lekhakaviśeṣaḥ ।
vaidyanāthadīkṣitaḥ iti nāmakāḥ naike lekhakāḥ santi
sita
vrajarājadīkṣitaḥ
lekhakanāmaviśeṣaḥ ।
vrajarājadīkṣitaḥ iti nāmakānāṃ naikeṣāṃ lekhakānāṃ varṇanaṃ vivaraṇapustikāyām asti
sita
vrajarājadīkṣitaḥ
puruṣanāmaviśeṣaḥ ।
vivaraṇapustikāyāṃ vrajarājadīkṣitaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇāṃ varṇanam asti
sita
pārīkṣitaḥ
ekaḥ samrāṭ ।
bhāgavatapurāṇaṃ pārīkṣitāya upamantritam asti iti manyante
sita
śākyarakṣitaḥ
ekaḥ kaviḥ ।
śākyarakṣitasya ullekhaḥ vivaraṇapustikāyām asti
sita
śāntirakṣitaḥ
ekaḥ puruṣaḥ ।
śāntirakṣitasya ullekhaḥ bauddhasāhitye asti
sita
kuṣītakaḥ
ekaḥ puruṣaḥ ।
kuṣītakasya ullekhaḥ pāṇininā kṛtaḥ
sita
kṛṣṇadīkṣitaḥ
ekaḥ śikṣakaḥ ।
kṛṣṇadīkṣitasya varṇanaṃ kośe vidyate
sita
kṛṣṇadhūrjaṭidīkṣitaḥ
ekaḥ lekhakaḥ ।
kṛṣṇadhūrjaṭidīkṣitasya varṇanaṃ kośe dṛśyate
sita
kṛṣṇāluḥ, nīlāluḥ, asitāluḥ, śyāmalālukaḥ
kandaviśeṣaḥ- asya guṇāḥ madhuratvaṃ śītatvaṃ pittadāhaśramanāśitvaṃ ca ।
kṛṣṇāloḥ varṇanaṃ kośe vartate
sita
śikṣitā
ekā mahilā ।
śikṣitāyāḥ ullekhaḥ koṣe asti
sita
śītaladīkṣitaḥ
ekaḥ lekhakaḥ ।
śītaladīkṣitasya ullekhaḥ vivaraṇapustikāyām asti
sita
śītalaprasādaḥ
ekaḥ puruṣaḥ ।
śītalaprasādasya ullekhaḥ koṣe asti
sita
śītavanam
ekaṃ puṇyakṣetram ।
śītavanasya ullekhaḥ mahābhārate asti
sita
phalgurakṣitaḥ
ekaḥ puruṣaḥ ।
hemacandrasya pariśiṣṭaparvaṇi phalgurakṣitaḥ ullikhitaḥ āsīt
sita
bālādīkṣitaḥ, bāladīkṣitaḥ
ekaḥ lekhakaḥ ।
kośakāraiḥ bālādīkṣitaḥ varṇitaḥ
sita
kuṣītakaḥ
ekaḥ puruṣaḥ ।
kuṣītakasya ullekhaḥ pāṇininā kṛtaḥ
sita
kṛṣṇadīkṣitaḥ
ekaḥ śikṣakaḥ ।
kṛṣṇadīkṣitasya varṇanaṃ kośe vidyate
sita
kṛṣṇadhūrjaṭidīkṣitaḥ
ekaḥ lekhakaḥ ।
kṛṣṇadhūrjaṭidīkṣitasya varṇanaṃ kośe dṛśyate
sita
kṛṣṇāluḥ, nīlāluḥ, asitāluḥ, śyāmalālukaḥ
kandaviśeṣaḥ- asya guṇāḥ madhuratvaṃ śītatvaṃ pittadāhaśramanāśitvaṃ ca ।
kṛṣṇāloḥ varṇanaṃ kośe vartate
sita
bālādīkṣitaḥ, bāladīkṣitaḥ
ekaḥ lekhakaḥ ।
kośakāraiḥ bālādīkṣitaḥ varṇitaḥ
sita
keśavadīkṣitaḥ
ekaḥ puruṣaḥ ।
keśavadīkṣitasya varṇanaṃ kośe dṛśyate
sita
kauṣītakyupaniṣad
ekā upaniṣad ।
kauṣītakyupaniṣad kośe ullikhitā dṛśyate
sita
kausita ḥ
ekaḥ taḍākaḥ ।
kausitasya varṇanaṃ maitrāyaṇī-saṃhitāyāṃ samupalabhyate
sita
śrīrājacūḍāmaṇidīkṣitaḥ
ekaḥ lekhakaḥ ।
śrīrājacūḍāmaṇidīkṣitasya ullekhaḥ vivaraṇapustikāyām asti
sita
saṅgharakṣitaḥ
puruṣanāmaviśeṣaḥ ।
saṅgharakṣitaḥ iti naikeṣāṃ puruṣāṇāṃ nāma āsīt
sita
sarvarakṣitaḥ
ekaḥ vaiyākaraṇaḥ ।
sarvarakṣitasya ullekhaḥ vivaraṇapustikāyām asti
sita
saṃśitaḥ
ekaḥ puruṣaḥ ।
saṃśitasya ullekhaḥ gargādigaṇe asti
sita
sita varmā
ekaḥ mantri ।
sitavarmaṇaḥ ullekhaḥ daśakumāracarite asti
sita
sitāhvayaḥ
vṛkṣanāmaviśeṣaḥ ।
sitāhvayaḥ iti nāmakāḥ naike vṛkṣāḥ santi
sita
keśavadīkṣitaḥ
ekaḥ puruṣaḥ ।
keśavadīkṣitasya varṇanaṃ kośe dṛśyate
sita
kauṣītakyupaniṣad
ekā upaniṣad ।
kauṣītakyupaniṣad kośe ullikhitā dṛśyate
sita
kausita ḥ
ekaḥ taḍākaḥ ।
kausitasya varṇanaṃ maitrāyaṇī-saṃhitāyāṃ samupalabhyate
sita
gajaturaṃgavilasita m
ekaṃ chandaḥ ।
gajaturaṃgavilasitasya varṇanaṃ kośe vartate
sita
gajavilasitā
ekaṃ chandaḥ ।
gajavilasitāyāḥ varṇanaṃ kośe vartate
sita
govindadīkṣitaḥ
ekaḥ puruṣaḥ ।
govindadīkṣitasya ullekhaḥ kohe vartate
sita
śītakaḥ
ekā jātiḥ ।
śītakasya ullekhaḥ bṛhatsaṃhitāyāṃ vartate
sita
hariharadīkṣitaḥ
ekaḥ puruṣaḥ ।
hariharadīkṣitasya ullekhaḥ vivaraṇapustikāyām asti
sita
haribhaṭṭadīkṣitaḥ
ekaḥ lekhakaḥ ।
haribhaṭṭadīkṣitasya ullekhaḥ vivaraṇapustikāyām asti
sita
haridīkṣitaḥ
lekhakanāmaviśeṣaḥ ।
haridīkṣitaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ viraṇapustikāyām asti
sita
masurakṣitaḥ
ekaḥ rājā ।
prācīna-bhāratīya-bauddha-vāṅmaye masurakṣitaḥ samullikhitaḥ
sita
tṛṇaśītaḥ
tṛṇaprakāraḥ ।
tṛṇaśītasya ullekhaḥ kośe vartate
sita
ṛṣabhagajavilasita m
ekaṃ chandaḥ ।
ṛṣabhagajavilasitasya ullekhaḥ koṣe asti
sita
iṣitasenaḥ
ekaḥ puruṣaḥ ।
iṣitasenasya ullekhaḥ nirukte asti
sita
ārāmaśītalā
sugandhitaiḥ puṣpaiḥ yuktaḥ ekaḥ kṣupaḥ ।
ārāmaśītalāyāḥ ullekhaḥ koṣe asti
sita
nirvāṇadīkṣitaḥ
ekaḥ vaiyākaraṇaḥ ।
nirvāṇadīkṣitasya ullekhaḥ vivaraṇapustikāyām asti
sita
cikitsita ḥ
ekaḥ puruṣaḥ ।
cikitsitaḥ pāṇininā gargādigaṇe parigaṇitaḥ
sita
jinarakṣitaḥ
ekaḥ puruṣaḥ ।
jinarakṣitasya ullekhaḥ kathāsaritsāgare asti
sita
jīvarājadīkṣitaḥ
ekaḥ lekhakaḥ ।
jīvarājadīkṣitasya ullekhaḥ koṣe asti
sita
tṛṇaśītaḥ
tṛṇaprakāraḥ ।
tṛṇaśītasya ullekhaḥ kośe vartate
sita
dhyuṣitāśvaḥ
ekaḥ rājaputraḥ ।
dhyuṣitāśvasya ullekhaḥ raghuvaṃśe asti
sita
nallādīkṣitaḥ
lekhakanāmaviśeṣaḥ ।
nallādīkṣitaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ koṣe asti
sita
nārāyaṇadīkṣitaḥ
ekaḥ lekhakaḥ ।
nārāyaṇadīkṣitasya ullekhaḥ koṣe asti
sita
nārāyaṇadīkṣitasūnuḥ
ekaḥ lekhakaḥ ।
nārāyaṇadīkṣitasūnoḥ ullekhaḥ koṣe asti
sita
dharmayyadīkṣitaḥ
ekaḥ puruṣaḥ ।
dharmayyadīkṣitasya ullekhaḥ vivaraṇapustikāyām asti