 |
ā | sīm arohat suyamā bhavantīḥ RV.3.7.3a. |
 |
ā | sīm ugrā acucyavuḥ KS.30.6a. See under ā samudrā. |
 |
ā | śīrṣṇaḥ śamopyāt (read samopyāt; AVP. sam opyāt) AVś.1.14.3d; AVP.1.15.3d. |
 |
ā | siñcatāpo madhv ā samudre AVP.6.3.13d. |
 |
ā | siñcatu prajāpatiḥ RV.10.184.1c; AVś.5.25.5c; AVP.12.3.3c; śB.14.9.4.20c; BṛhU.6.4.20c; SMB.1.4.6c; ApMB.1.12.1c; HG.1.25.1c; MG.2.18.2c; JG.1.22c; PG.1.13c (crit. notes; see Speijer, Jātakarma, p. 18). |
 |
ā | siñca sarpir ghṛtavat samaṅdhi AVś.12.3.45c. P: ā siñca sarpiḥ Kauś.62.17. |
 |
ā | siñcasva jaṭhare madhva ūrmim RV.3.47.1c; VS.7.38c; VSK.28.10c; TS.1.4.19.1c; MS.1.3.22c: 38.2; KS.4.8c; N.4.8c. |
 |
ā | siñcodakam ava dhehy enam AVś.9.5.5b. P: ā siñca Kauś.64.12. Fragment: ava dhehi Kauś.64.13. |
 |
ā | sindhor ā parāvataḥ RV.10.137.2b; AVś.4.13.2b; AVP.5.18.3b; TB.2.4.1.8b; TA.4.42.1b. |
 |
ā | sīdataṃ svam u lokaṃ vidāne RV.10.13.2c; AVś.18.3.38d; AB.1.29.7; TA.6.5.1c. |
 |
ā | sīdata cakṛmā vaḥ syonam RV.10.70.8b. |
 |
ā | sīdatāṃ suprayate ha barhiṣi TA.6.5.1c. |
 |
ā | sīdatu kalaśaṃ deva induḥ SV.1.535d. See ā sīdāti. |
 |
ā | sīdatu barhiṣi mitro aryamā SV.1.50c. See ā sīdantu. |
 |
ā | sīdantu barhiṣi mitro (TB. mitro varuṇo) aryamā RV.1.44.13c; VS.33.15c; TB.2.7.12.5c. See ā sīdatu etc. |
 |
ā | sīda pṛṣṭham amṛtasya dhāma Kauś.2.37b. See ā roha etc. |
 |
ā | sīdāti kalaśaṃ devayur naḥ RV.9.97.4d. See ā sīdatu kalaśaṃ. |
 |
abhi | ṣiñcāmi nāryāḥ AVP.4.10.7e; 8.10.1e--3e,4f,5d. |
 |
abhi | ṣiñcāmi mām aham AVś.3.22.6d. |
 |
abhi | ṣiñcāmi varcasā AVś.4.8.5d; AVP.4.2.6d; KS.36.15d; 37.9d; TB.2.7.7.6d; 15.4d. Cf. abhi tvā varcasā-, abhiṣikto, and abhiṣiñcantu. |
 |
abhi | ṣiñcāmi vīrudhā AVś.6.136.3d; AVP.1.67.3d. |
 |
abhi | sidhmo ajigād asya śatrūn RV.1.33.13a; MS.4.14.13a: 237.13; TB.2.8.4.4a. |
 |
achā | sindhuṃ mātṛtamām ayāsam RV.3.33.3a. Cf. BṛhD.4.107. |
 |
achidrotiḥ | śiśur ādatta saṃ rabhaḥ RV.1.145.3d. |
 |
adabdhā | sindhur apasām apastamā RV.10.75.7c. |
 |
adhā | śiśur iva mātaram AVP.2.78.2c. |
 |
adhi | śiśrāya pūruṣe AVś.10.2.13d. |
 |
adhi | śīrṣaṇi bheṣajam AVś.3.7.1b; AVP.3.2.1b; Apś.13.7.16b. |
 |
adhi | śīrṣṇa iva srajam AVP.1.15.1b. See adhi vṛkṣād etc. |
 |
adhoakṣāḥ | sindhavaḥ srotyābhiḥ RV.3.33.9d. |
 |
adhukṣan | sīm avibhir adribhir naraḥ RV.2.36.1b. |
 |
aditiḥ | sindhuḥ pṛthivī uta dyauḥ RV.1.94.16d; 95.11d; 96.9d; 98.3d; 100.19d; 101.11d; 102.11d; 103.8d; 105.19d; 106.7d; 107.3d; 108.13d; 109.8d; 110.9d; 111.5d; 112.25d; 113.20d; 114.11d; 115.6d; 9.97.58d; AVP.4.28.7d; 8.14.11d; 13.6.6d; ArS.1.5d; VS.33.42d; 34.30d; MS.4.12.4d (bis): 187.6,8; 4.14.4d: 220.12; KS.12.14d (bis); AB.1.21.19; TB.2.8.7.2d; TA.4.42.3d; KA.1.218Bd. |
 |
aditiṃ | śīrṣṇā VS.25.2; TS.5.7.13.1; MS.3.15.2: 178.6; KSA.13.3. |
 |
āgachataṃ | sīṃ vṛṣaṇāv avobhiḥ RV.1.117.19d. |
 |
agne | siṣaktu duchunā RV.8.75.13b; TS.2.6.11.3b; MS.4.11.6b: 176.6. |
 |
agre | sindhūnāṃ pavamāno arṣati (SV.JB. arṣasi) RV.9.86.12a; SV.2.383a; JB.3.135a. |
 |
āmatrebhiḥ | siñcatā madyam andhaḥ RV.2.14.1b; N.5.1. |
 |
amitrasya | śiro jahi Mś.9.2.5.10d. See next. |
 |
aṃsatrakośaṃ | siñcatā nṛpāṇam RV.10.101.7d; N.5.26d. |
 |
anādhṛṣṭāḥ | sīdata sahaujaso (TSṃS.KS. sīdatorjasvatīr) mahi kṣatraṃ (TSṃS.KS. varcaḥ) kṣatriyāya dadhatīḥ (KS. dadatīḥ) VS.10.4; TS.1.8.12.1; MS.2.6.8: 68.8; 4.4.2: 51.9; KS.15.6; śB.5.3.4.28. P: anādhṛṣṭāḥ sīdata TB.1.7.6.1; Kś.15.4.47; Apś.18.13.21; Mś.9.1.2.37. |
 |
ānṛtyataḥ | śikhaṇḍinaḥ AVś.4.37.7a. |
 |
antarikṣaṃ | śivaṃ tubhyam VS.35.9c; śB.13.8.3.5c. |
 |
antarikṣaṃ | siṣāsatīḥ AVś.20.49.1b. |
 |
antarikṣe | sīda TS.4.4.7.1; 5.3.11.1; MS.2.8.13: 117.2; KS.22.5; Kauś.6.10. |
 |
ante | sīda KS.39.6; Apś.16.31.1. |
 |
anu | ṣiñca nas tat kuru AVP.15.15.9a. |
 |
anuvatsare | sīda KS.39.6. |
 |
apa | śīrṣaṇyaṃ likhāt AVś.14.2.68c. |
 |
apaḥ | siṣāsan svar (TB.Apś. suvar) apratītaḥ (TB. -tīttaḥ) RV.6.73.3c; AVś.20.90.3c; KS.4.16c; 40.11c; TB.2.8.2.8c; Apś.17.21.7c. |
 |
āpaḥ | śikṣantīḥ pacatā sunāthāḥ AVś.12.3.27d. |
 |
āpaḥ | śivāḥ śivatamāḥ śāntāḥ śāntatamāḥ PG.1.8.5. |
 |
apaḥ | siṣāsann uṣasaḥ svar (SV. svā3r) gāḥ RV.9.90.4c; SV.2.760c. |
 |
apāṃ | śiśur mātṛtamāsv antaḥ VS.10.7d; TS.1.8.12.1d; MS.2.6.8d: 68.18; KS.15.6d; śB.5.3.5.19. |
 |
api | śīrṣāṇi vṛścatu AVś.1.7.7d; AVP.4.4.7d. |
 |
apsu | siṃham iva śritam RV.3.9.4d. |
 |
arbude | sīda KS.39.6; Apś.16.31.1. |
 |
arvācaḥ | sīṃ kṛṇuhy agne 'vase RV.6.48.4c. |
 |
aśiślikṣuṃ | śiślikṣate AVś.20.134.6b. See chlilīpu. |
 |
asmākaṃ | śipriṇīnām RV.1.30.11a. |
 |
asmān | siṣakta revatīḥ RV.10.19.1b; Mś.9.4.1.22b (corrupt). |
 |
asmān | sīte payasābhyāvavṛtsva VS.12.70d; TS.4.2.5.6d; MS.2.7.12d: 92.8; KS.16.12d; śB.7.2.2.10. See sā naḥ sīte. |
 |
asmin | sīdantu me pitaraḥ somyāḥ TB.3.7.4.10c; Apś.1.7.13c. |
 |
āśrāvya | sīda hotaḥ Kś.8.2.30. |
 |
astabhnāt | sindhum arṇavaṃ nṛcakṣāḥ RV.3.53.9b. |
 |
aṣṭāviṃśāni | śivāni śagmāni AVś.19.8.2a. |
 |
asthnaḥ | śīrṇasya rohiṇī AVP.4.15.4b. See prec. |
 |
āśuḥ | śiśāno vṛṣabho na bhīmaḥ (TSṃS.KS. yudhmaḥ) RV.10.103.1a; AVś.19.13.2a; AVP.7.4.2a; SV.2.1199a; VS.17.33a; TS.4.6.4.1a; MS.2.10.4a: 135.9; KS.18.5a; śB.9.2.3.6. P: āśuḥ śiśānaḥ Aś.1.12.27; Mś.6.2.5.7; Apś.17.14.7; BṛhPDh.9.189. Cf. BṛhD.8.13. Designated as apratiratha (sc. sūkta): see apratiratha. |
 |
āśuṅgaḥ | śiśuko yathā AVś.6.14.3b. |
 |
aśvā | śiśumatī bhiṣak VS.21.33c; MS.3.11.2c: 141.13; TB.2.6.11.4c. |
 |
aśvasya | śīrṣṇā pra yad īm uvāca RV.1.116.12d; śB.14.1.1.25d; 5.5.16d; BṛhU.2.5.16d. See next. |
 |
aśvasya | śīrṣṇā sumatim avocat KA.1.226d; 3.226. See prec. |
 |
aśvyaṃ | śiraḥ praty airayatam RV.1.117.22b. |
 |
athā | śiraḥ prati vām aśvyaṃ vadat RV.1.119.9d. |
 |
athā | sīda dhruvā tvam MS.2.8.1b: 106.3; KS.16.19b; 21.3. See atho etc., and atho sīda śivā. |
 |
athā | sīda śivas tvam MS.2.7.8b: 86.3; KS.16.8b. See atho etc. |
 |
athā | sīdasva mahate saubhagāya Mś.1.7.3.42d. |
 |
athetarābhiḥ | śivatamābhiḥ śivaṃ kṛdhi AVś.18.2.9d. |
 |
atho | siṃho atho vṛṣā AVś.8.5.12b. |
 |
atho | sītābhagaś ca yaḥ AVP.11.15.2d. |
 |
atho | sīda dhruvā tvam VS.12.54b; KS.16.19b; 21.3; śB.8.7.2.6. See athā etc., and atho sīda śivā tvam. |
 |
atho | sīda śivas tvam VS.12.17b; TS.4.1.9.3b; 2.1.5b; KS.16.8b; śB.6.7.3.15. See athā etc. |
 |
atho | sīda śivā tvam TS.4.2.4.4b; TB.3.11.6.1b. See under atho sīda dhruvā. |
 |
atrā | śivaṃ tanvo dhāsim asyāḥ RV.5.41.17d. |
 |
atriṃ | śiñjāram aśvinā RV.8.5.25c. |
 |
ava | sindhuṃ varuṇo dyaur iva sthāt RV.7.87.6a; Aś.3.7.15. |
 |
avāsyā | śiśumatīr adīdeḥ RV.1.140.10c. |
 |
ayaṃ | śivābhimarśanaḥ RV.10.60.12d; AVś.4.13.6d; AVP.5.18.7d. |
 |
ayaṃ | sindhubhyo abhavad u lokakṛt RV.9.86.21b; SV.2.173b. |
 |
ayute | sīda KS.39.6; Apś.16.31.1. |
 |
baliṃ | śīrṣāṇi jabhrur aśvyāni RV.7.18.19d. |
 |
barhiḥ | sīdantu yajñiyāḥ RV.1.142.9d. |
 |
barhiḥ | sīdantv asridhaḥ RV.1.13.9c. |
 |
bhage | sīda KS.39.6; Apś.16.30.1. |
 |
bhagenābhi | ṣiñcatam AVP.2.79.2d. |
 |
bhayaṃ | śitīmabhyām (KSA. -madbhyām) TS.5.7.19.1; KSA.13.9. |
 |
bhindhi | śiraḥ kṛmer jāyāṃ nyasya (the edition puts nyasya at the beginning of pāda d) AVP.1.87.1c. |
 |
bradhne | sīda KS.39.6. |
 |
brahmā | śiraḥ Tā.10.35. |
 |
brahmacārī | siñcati sānau retaḥ pṛthivyām AVś.11.5.12c. |
 |
brahmaṇā | śīraṃ vahati AVP.8.9.8a. |
 |
brahmāsya | śīrṣaṃ (AVP. śiro) bṛhad asya pṛṣṭham AVś.4.34.1a; AVP.6.22.1a. P: brahmāsya Kauś.66.6. |
 |
bṛhaspataye | śitpuṭaḥ (KSA. śiṃyuṭaḥ) TS.5.5.17.1; KSA.7.7. |
 |
bṛhaspate | sīṣadhaḥ sota no matim RV.2.24.1d. |
 |
caturbhṛṣṭiṃ | śīrṣabhidyāya vidvān AVś.10.5.50b. |
 |
chinttaṃ | śiro api pṛṣṭīḥ śṛṇītam AVś.6.50.1b. Cf. under apiśīrṇā. |
 |
citraḥ | śiśuḥ (MS. śiśuṣ) pari tamāṃsy aktūn (TSṃS.KS. aktaḥ) RV.10.1.2c; VS.11.43c; TS.4.1.4.2c; MS.2.7.4c: 78.16; KS.16.4c; śB.6.4.4.2. Cf. citro nayat. |
 |
daśasu | sīda KS.39.6; Apś.16.31.1. |
 |
dattaḥ | śitipāt svadhā AVś.3.29.1e. |
 |
devāḥ | sīdantu yajñiyāḥ RV.2.41.21b; MS.3.8.7b: 105.7; N.9.37b. |
 |
devebhyaḥ | śikṣann uta mānuṣebhyaḥ MS.4.14.15b: 242.6. |
 |
dhāmasu | sīda KS.39.5; Apś.16.29.2. |
 |
dhāpayete | śiśum ekaṃ samīcī RV.1.96.5b; VS.12.2b; 17.70b; TS.4.1.10.4b; 6.5.2b; 7.12.3b; MS.2.7.8b: 84.12; 3.2.1: 14.12; KS.16.8b; 18.4b; śB.6.7.2.3. |
 |
dhiyaṃ-dhiyaṃ | sīṣadhāti pra pūṣā RV.6.49.8d; VS.34.42d; TS.1.1.14.2d; N.12.18d. |
 |
dhḷkṣaṇāsaḥ | śipavitnavaḥ AVP.7.2.8b. Cf. ejatkāḥ śipavitnukāḥ. |
 |
dhuniḥ | śimīvāñ charumāṃ ṛjīṣī RV.10.89.5b; TS.2.2.12.3b; TA.10.1.9b; N.5.12b. |
 |
divaḥ | śiśuṃ sahasaḥ sūnum agnim RV.6.49.2c. |
 |
divaḥ | siṣakti svayaśā nikāmabhiḥ RV.10.92.9d. |
 |
divi | śilpam etc. see divaḥ etc. |
 |
divi | sīda KS.39.5; Apś.16.30.1. |
 |
divi | sīda pṛthivyām antarikṣe TB.3.7.6.10c; Apś.4.7.2c. |
 |
doṣā | śivaḥ sahasaḥ sūno agne RV.4.11.6c. |
 |
draviṇe | sīda KS.39.6; Apś.16.30.1. |
 |
dūrāt | siṃhasya stanathā ud īrate RV.5.83.3c. |
 |
durvāraḥ | śiśur āgamat RVKh.10.142.2b. |
 |
dve | śīrṣe sapta hastāso asya RV.4.58.3b; AVP.8.13.3b; VS.17.91b; MS.1.6.2b: 87.17; KS.40.7b; GB.1.2.16b; TA.10.10.2b; MahānU.10.1b; Apś.5.17.4b; N.13.7b. |
 |
dyāvākṣāmā | sindhavaś ca svagūrtāḥ RV.1.140.13b. |
 |
ehi | śivā paśubhyaḥ sumanāḥ suvarcāḥ VārG.14.3b. See śivā paśubhyaḥ. |
 |
ejatkāḥ | śipavitnukāḥ AVś.5.23.7b. Cf. dhḷkṣaṇāsaḥ. |
 |
ekasyāṃ | sīda KS.39.6; Apś.16.31.1. |
 |
ekenāpi | sidhyati Kauś.73.3d. |
 |
enāṃ | śiśuḥ krandaty ā kumāraḥ śG.3.2.5c,6c,8c. Cf. under ā tvā kumāras. |
 |
enāṃsi | śiśratho viṣvag agne MS.3.16.5d: 192.8. See vy enāṃsi. |
 |
gāthābhiḥ | śīraśociṣam RV.8.71.14b; AVś.20.103.1b; SV.1.49b; JB.1.151. |
 |
gharmaḥ | śiraḥ MS.1.6.1: 86.3; 1.6.2: 88.17; 1.6.6: 95.13; 1.6.7: 97.10; KS.7.14; TB.1.1.7.1; 8.1,3; TA.4.17.1; Apś.5.12.1; Mś.1.5.3.12; 1.5.5.18; --4.4.41. Cf. Apś.5.13.8; 15.6; 16.2. |
 |
gharmaṃ | siñcād atharvaṇi RV.8.9.7d; AVś.20.140.2d. |
 |
gharmāya | śiṃṣa TA.4.8.3; 5.7.3; Apś.15.9.7. See prec. and next. |
 |
gharmāya | śinkṣva KA.2.121. See prec. two. |
 |
ghṛtavati | sīda KS.39.6; Apś.16.30.1. |
 |
ghṛtena | sītā madhunā samaktā (VSṃS.KS.śB. samajyatām) AVś.3.17.9a; VS.12.70a; TS.4.2.5.6a; MS.2.7.12a: 92.7; KS.16.12a; śB.7.2.2.10. P: ghṛtena sītā Apś.16.20.7. |
 |
gotrā | śikṣan dadhīce mātariśvane RV.10.48.2d. |
 |
gṛdhraḥ | śitikakṣī vārdhrāṇasas te divyāḥ (KSA. vārhīṇasas te 'dityāḥ) TS.5.5.20.1; KSA.7.10. |
 |
guhā | śiro nihitam ṛdhag akṣī RV.10.79.2a. |
 |
gūrde | sīda KS.39.5; Apś.16.30.1. |
 |
idaṃ | sīsaṃ bhāgadheyaṃ ta ehi AVś.12.2.1b. |
 |
idāvatsare | sīda KS.39.6; Apś.16.31.1. |
 |
iduvatsare | sīda Apś.16.31.1. |
 |
idvatsare | sīda Apś.16.31.1. |
 |
iha | siñca tapaso yaj janiṣyate TB.1.2.1.15b; Vait.5.7b; Apś.5.8.5b. |
 |
indhānaḥ | siṣṇav ā dade RV.8.19.31b; SV.2.1173b. |
 |
indra | śikṣann apa vrajam RV.1.132.4c. |
 |
indrāgnī | śikhaṇḍābhyām TS.5.7.15.1; KSA.13.5. |
 |
indraḥ | sītāṃ ni gṛhṇātu RV.4.57.7a; AVś.3.17.4a; AVP.2.22.5a; Kauś.137.19. |
 |
indraṃ | śikṣemendunā sutena AVP.1.96.2d; KS.40.5d; Apś.16.34.4d. |
 |
indraṃ | siṣakty uṣasaṃ na sūryaḥ RV.1.56.4b; KB.25.7. |
 |
indrapāśena | sitvā PG.3.7.3c. See indraḥ pāśena. |
 |
indrasyendo | śivaḥ sakhā RV.10.25.9b. |
 |
indrāya | sicyate madhu RV.9.39.5c; SV.2.252c. |
 |
induḥ | siṣakty uṣasaṃ na sūryaḥ RV.9.84.2d. |
 |
īrmāntāsaḥ | silikamadhyamāsaḥ RV.1.163.10a; VS.29.21a; TS.4.6.7.4a; KSA.6.3a; N.4.13a. Cf. BṛhD.4.27. |
 |
iṣi | sīda KS.39.6; Apś.16.30.1. Cf. iṣa ūrje sīda. |
 |
itaḥ | siktaṃ sūryagatam TA.1.12.1a. |
 |
iyaṃ | sītā phalavatī AVP.8.18.5a. |
 |
jagatā | sindhuṃ divy astabhāyat (AVś. askabhāyat) RV.1.164.25a; AVś.9.10.3a. |
 |
jālāṣeṇābhi | ṣiñcata AVś.6.57.2a. |
 |
jālāṣeṇopa | siñcata AVś.6.57.2b. |
 |
jāmiḥ | sindhūnāṃ bhrāteva svasrām RV.1.65.7a. |
 |
jātavedaḥ | śivo bhava VS.12.16d; TS.4.1.9.3d; 2.1.5d; MS.2.7.8d: 86.2; KS.16.8d. |
 |
jīradānuḥ | siṣāsati RV.8.62.3b. |
 |
juhūbhiḥ | siñcatīr iva RV.10.21.3b. |
 |
kāmaṃ | śikṣāmi haviṣājyena AVś.9.2.1b. |
 |
kaviḥ | sīda ni barhiṣi RV.9.59.3c. |
 |
kośena | siktam avataṃ na vaṃsagaḥ RV.1.130.2b. |
 |
krāṇā | śiśur mahīnām RV.9.102.1a. See prāṇā etc. |
 |
krāṇā | sindhūnāṃ kalaśāṃ avīvaśat RV.9.86.19c. See prāṇaḥ etc., and prāṇā etc. |
 |
kṛṣṇagrīvaḥ | śitikakṣo 'ñjisakthas (MS. 'ñjiṣakthas) ta aindrāgnāḥ VS.24.4; MS.3.13.5: 169.10. |
 |
kṣatre | sīda KS.39.5; Apś.16.30.1. |
 |
kṣoṇī | śiśuṃ na mātarā RV.8.99.6b; AVś.20.105.2b; SV.2.988b; VS.33.67b. |
 |
kṣullakāḥ | śipiviṣṭakāḥ TB.3.10.1.4. |
 |
mā | śiśnadevā api gur ṛtaṃ naḥ RV.7.21.5d; N.4.19. |
 |
mā | sīm avadya ā bhāk RV.8.80.8a. |
 |
madeṣu | śipram etc. see made suśipram. |
 |
madhumatī | sinīvālī AVP.6.6.7a. |
 |
madhvaḥ | siñcanti harmyasya sakṣaṇim RV.9.71.4b. |
 |
madhvaḥ | siñcanto adrayaḥ RV.8.53 (Vāl.5).3b. |
 |
madhye | sīda KS.39.6; Apś.16.31.1. |
 |
mahārukmāḥ | śikhaṇḍinaḥ (AVP.15.18.2b, -nīḥ) AVP. 12.7.7b; 15.18.2b. See mahāvṛkṣāḥ. |
 |
mahāvṛkṣāḥ | śikhaṇḍinaḥ AVś.4.37.4b. See mahārukmāḥ. |
 |
mahyaṃ | śivatamās kṛdhi AVś.19.8.6d. |
 |
makhasya | śiro 'si VS.11.57; 37.8 (ter); TS.1.1.8.1; 12.1; 4.1.5.3; 5.1.6.3; MS.2.7.6: 80.13; 3.1.7: 8.16; 4.1.9: 11.5; 4.9.1: 121.7; KS.1.8; 16.5; 19.6; 31.7; śB.6.5.2.1,2; TB.3.2.8.3; 3.7.11; TA.4.2.5; 5.3.2; KA.1.15; 2.15; Apś.1.24.5; 2.14.12; 15.2.14; 16.4.4; Mś.1.2.3.16; --4.1.15; 6.1.2.5. P: makhasya śiraḥ Kś.16.3.23; 26.1.17. |
 |
maṃhiṣṭhaṃ | siñca indubhiḥ RV.1.30.1c; SV.1.214c. |
 |
mandānaḥ | śipry andhasaḥ RV.8.33.7d; AVś.20.53.1d; 57.11d; SV.1.297d. |
 |
māpāpakṛtvanaḥ | śiṣaḥ AVP.7.7.6c. |
 |
mātṝn | sindhūn parvatāñ charyaṇāvataḥ RV.10.35.2b. |
 |
mitraḥ | sindhūnām uta parvatānām RV.3.5.4d. |
 |
mitraḥ | sīdantu varuṇaḥ RV.5.26.9b. |
 |
mitrāvaruṇau | śīrṣaṇye AB.8.17.2. |
 |
mitrāya | śikṣa varuṇāya dāśuṣe RV.10.65.5a. Cf. BṛhD.7.106. |
 |
mitvā | śiśuṃ jajñatur vardhayantī RV.10.5.3b. |
 |
mṛdā | śithirā devānāṃ tīrtham PB.1.1.7. P: mṛdā śithirā Lś.1.9.2. |
 |
mṛjanti | sindhumātaram (JB. once, -mātaram ihā) RV.9.61.7b; SV.2.431b; JB.3.153 (bis). |
 |
mṛkṣā | śīrṣā caturṇām RV.8.74.13d. |
 |
muñca | śīrṣaktyā uta kāsa enam AVś.1.12.3a. P: muñca Kauś.27.34. See muñcāmi etc. |
 |
muñcāmi | śīrṣaktyā uta kāsa enam AVP.1.17.3a. See muñca etc. |
 |
mūrdhā | sindhūnām uta parvatānām AVP.1.74.2b. |
 |
na | sindhavo rajaso antam ānaśuḥ RV.1.52.14b. |
 |
na | sīm adeva āpat (SV. āpa tat) RV.8.70.7a; SV.1.268a; śś.18.8.5. |
 |
na | sīsaridataḥ (ApMB. sīsarīdata) ApMB.2.16.9b,10b; HG.2.7.2b. |
 |
na | śīrṣe nota madhyataḥ AVś.7.56.6b; AVP.1.48.2b. |
 |
naiṣāṃ | śiśnaṃ pra dahati jātavedāḥ AVś.4.34.2c; AVP.6.22.2d,3a. |
 |
naiṣāṃ | siddhir anaśnatām ApDh.2.4.9.13d. |
 |
namaḥ | sikatyāya ca pravāhyāya ca VS.16.43; TS.4.5.8.2; KS.17.15. See namaḥ pravāhyāya. |
 |
namaḥ | śikhaṇḍine ca pulastine ca MS.2.9.8: 126.7. See under namaḥ kapardine ca pu-. |
 |
namaḥ | śivāya ca śivatarāya ca VS.16.41; TS.4.5.8.1; MS.2.9.7: 126.5; KS.17.15. |
 |
namaḥ | śiśukumārāya (var. lect. śiśumārakumārāya) namaḥ TA.2.19.1. |
 |
namaḥ | śīghryāya (TS. śīghriyāya) ca śībhyāya ca VS.16.31; TS.4.5.5.2. See namaḥ śībhāya. |
 |
namaḥ | śītāya takmane AVś.1.25.4a; AVP.1.32.4a. |
 |
namaḥ | śītāya pūrvakāmakṛtvane AVś.7.116.1. |
 |
namaḥ | śībhāya ca śīghrāya ca MS.2.9.5: 124.14; KS.17.14. See namaḥ śīghryāya. |
 |
nāveva | sindhuṃ duritāty agniḥ RV.1.99.1d; RVKh.10.127.8d; TA.10.2.1d; MahānU.6.2d; N.7d (Roth's edition, p. 201); 14.33d. |
 |
netā | sindhūnāṃ vṛṣabha stiyānām RV.7.5.2b. |
 |
ni | sindhavo vidharmaṇe RV.8.7.5b. |
 |
ni | śiprī harivān dadhe RV.1.81.4d; SV.1.423d. |
 |
ni | śīrṣato ni pattataḥ (AVP. pātitaḥ) AVś.6.131.1a; AVP.3.37.8a. |
 |
ni | ṣīṃ vṛtrasya marmaṇi RV.8.100.7c. |
 |
ni | ṣīda hotram ṛtuthā yajasva RV.10.98.4c. |
 |
ni | ṣīm id atra guhyā dadhānāḥ RV.3.38.3a. |
 |
niḥ | ṣīm adbhyo dhamatho niḥ ṣadhasthāt RV.5.31.9c. |
 |
niḥ | śīyatām agham Kauś.85.20; 86.9. |
 |
nīlagalamālaḥ | śivaḥ paśya NīlarU.22b. Variants in Jacob's Concordance, s.v. nīlāgalasālā. Cf. nīlāgalasālā. |
 |
nīlagrīvāḥ | śitikaṇṭhāḥ VS.16.56a,57a; TS.4.5.11.1a (bis). See ye nīla-. |
 |
nīlagrīvāsu | sīdatā AVP.1.59.4b. |
 |
nīva | śīrṣāṇi mṛḍhvam SV.2.1006a; MS.4.2.5c: 26.18; JB.2.145a. |
 |
niyute | sīda KS.39.6; Apś.16.31.1. |
 |
nṛmṇā | śiśāno mahiṣo na śobhate RV.9.69.3d. |
 |
nṛmṇā | śīrṣasv āyudhā ratheṣu vaḥ (MS. naḥ) RV.5.57.6c; MS.4.11.4c: 171.9. |
 |
nṛṣadmā | sīdad apāṃ vivarte SV.1.77b. See nṛṣadvā. |
 |
nṛṣadvā | sīdad apām upasthe RV.10.46.1b. See nṛṣadmā. |
 |
nyak | sindhūṃr avāsṛjat RV.8.32.25b. |
 |
nyarbude | sīda KS.39.6; Apś.16.31.1. |
 |
oṃ | śikhāyai vaṣat NṛpU.2.2. See śikhāyai. |
 |
oṃ | śirase svāhā NṛpU.2.2. See śirase. |
 |
oṣiṣṭhahanaṃ | śiṅgīnikośyābhyām (TA. -kośābhyām) TS.1.4.36.1; TA.3.21.1. See vasiṣṭhahanuḥ. |
 |
padi | ṣitām amuñcatā yajatrāḥ RV.4.12.6b; 10.126.8b; AVP.5.39.8b; TS.4.7.15.7b; MS.3.16.5b: 192.9; KS.2.15b; Apś.6.22.1b. |
 |
padme | sīda Apś.16.31.1. |
 |
pañcāpūpaṃ | śitipādam AVś.3.29.4a,5a. |
 |
parārdhe | sīda KS.39.6; Apś.16.31.1. |
 |
parīto | ṣiñcatā sutam RV.9.107.1a; SV.1.512a; 2.663a; VS.19.2a; MS.3.11.7a: 149.18; KS.37.18a; JB.2.421; 3.252a; PB.15.3.3; śB.12.8.2.12; TB.2.6.1.1a; Apś.19.5.11; Mś.5.2.11.4; Svidh.1.4.3; 7.9. P: parīto ṣiñcata Kś.19.1.22. |
 |
parivatsare | sīda KS.39.6; Apś.16.31.1. |
 |
paścāt | sindhur vidhāraṇī VāDh.1.15a. Cf. sindhuḥ paścāt. |
 |
paśupataye | śivāya śaṃkarāya pṛṣātakāya svāhā AG.2.2.2. See prec. and next. |
 |
patiḥ | sindhūnāṃ bhavan RV.9.15.5c; SV.2.620c. |
 |
patiḥ | sindhūnām asi revatīnām RV.10.180.1d; TS.3.4.11.4d; MS.4.12.3d: 184.16; KS.38.7d; TB.2.6.9.1d; 3.5.7.4d. |
 |
pavamānaḥ | siṣāsati RV.9.3.4c; SV.2.608c. |
 |
pinvamāne | sīda KS.39.6 (bis); Apś.16.30.1; 31.1. |
 |
piśaṅgāḥ | śiśirāya MS.3.13.20: 172.6. See piśaṅgāñ. |
 |
pra | sindhavo javasā cakramanta RV.4.22.6d. |
 |
pra | sindhubhyaḥ pra giribhyo mahitvā RV.1.109.6c; TS.4.2.11.1c; MS.4.10.4c: 152.16; KS.4.15c. |
 |
pra | sindhubhyo riricāno mahitvā RV.10.89.1d. |
 |
pra | sindhubhyo ririce pra kṣitibhyaḥ RV.10.89.11d. |
 |
pra | sindhum achā bṛhatī manīṣā RV.3.33.5c; N.2.25c. |
 |
pra | sīm ādityo asṛjad vidhartā RV.2.28.4a. P: pra sīm ādityo asṛjat N.1.7. |
 |
prācīnaṃ | sīdat (MS. sīdāt) pradiśā pṛthivyāḥ VS.20.39b; MS.3.11.1b: 140.2; KS.38.6b; TB.2.6.8.2b. Cf. prācīnaṃ barhiḥ. |
 |
prajāpatiḥ | siñcatu reto asyām AVP.5.37.5b. |
 |
prāṇā | śiśur mahīnām SV.1.570a; 2.363a; JB.3.128,227; PB.13.5.3; 14.11.3. P: prāṇā śiśuḥ Svidh.3.7.3. See krāṇā etc. |
 |
prāṇā | sindhunāṃ kalaśāṃ acikradat SV.1.559c; 2.171c. See under krāṇā si-. |
 |
prāṇaḥ | sindhūnāṃ kalaśāṃ acikradat AVś.18.4.58c. See under krāṇā si-. |
 |
prapruthyā | śipre maghavann ṛjīṣin RV.3.32.1c. |
 |
prati | ṣīm agnir jarate samiddhaḥ RV.7.78.2a. |
 |
pratīcī | siṃhaṃ prati joṣayete (MS. cetayete) RV.1.95.5d; AVP.8.14.5d; MS.4.14.8d: 227.5; TB.2.8.7.5d; N.8.15d. |
 |
prayute | sīda KS.39.6; Apś.16.31.1. |
 |
preraya | śivatamāya paśvaḥ RV.8.96.10b. |
 |
priyaṃ | śiśītātithim RV.6.16.42b; TS.3.5.11.5b; MS.4.10.3b: 148.11; KS.15.12b. |
 |
pṛthivyāṃ | sīda TS.3.4.2.2; 4.6.5.3; KS.13.11,12; Kauś.6.10. |
 |
puraṃdarā | śikṣataṃ vajrahastā RV.1.109.8a. |
 |
purūvṛtaḥ | sindhusṛtyāya jātāḥ AVś.10.2.11b. |
 |
pūrvī | śiśuṃ na mātarā rihāṇe RV.7.2.5c. |
 |
ṛksāmayoḥ | śilpe sthaḥ VS.4.9; TS.1.2.2.1; 6.1.3.1; MS.1.2.2: 10.17; KS.2.3; 23.3; śB.3.2.1.5; Apś.10.8.16; Mś.2.1.2.4. P: ṛksāmayoḥ Kś.7.3.23. |
 |
ṛtaṃ | sindhavo varuṇasya yanti RV.2.28.4b. |
 |
ṛte | sīda KS.39.6; Apś.16.31.1. |
 |
tāḥ | śībhaṃ samavalgata TS.5.6.1.2b; KS.39.2b. See under āc chībhaṃ. |
 |
takmānaṃ | śītaṃ rūram AVś.5.22.13c. |
 |
taṃ | śiśītā suvṛktibhiḥ RV.8.40.10a. |
 |
taṃ | śiśītā svadhvaram RV.8.40.11a. |
 |
taṃ | sindhavo matsaram indrapānam RV.10.30.9a. |
 |
tasmin | sīdāmṛte pratitiṣṭha (Mś. vḷ. sīdāmīte pratitiṣṭhan) TB.3.7.5.3c; Apś.2.11.1c; Mś.1.2.6.22c. |
 |
tasyāḥ | śikhāyā madhye TA.10.11.2a; MahānU.11.13a. |
 |
tasyendravajreṇa | śiraś chinadmi TB.3.7.6.5d; Apś.4.5.2d. |
 |
tat | sindhava iṣayanto anu gman RV.5.49.4b. |
 |
tat | siṣāsati sūryaḥ AVś.13.2.14b. |
 |
tatra | śiśriye 'ja ekapādaḥ AVś.13.1.6c. See tasmiñ chi-. |
 |
tatrā | siñcasva vṛṣṇyam AVP.5.12.5c. |
 |
tatṛdānāḥ | sindhavaḥ kṣodasā rajaḥ RV.5.53.7a. |
 |
te | sindhavo varivo dhātanā naḥ RV.7.47.4c. |
 |
te | sīṣapanta joṣam ā yajatrāḥ RV.7.43.4a. |
 |
teṣāṃ | śirāṃsy asinā chinadmi AVP.5.15.9c. |
 |
teṣāṃ | śīrṣāṇi harasāpi vṛśca RV.10.87.16d; AVś.8.3.15d. |
 |
tigme | śiśāno mahiṣo na śṛṅge RV.9.87.7c. |
 |
tīrthe | sindhūnāṃ rathaḥ RV.1.46.8b. |
 |
tīrthe | sindhor adhi svare RV.8.72.7c. |
 |
tisraḥ | śilpā vaśā vaiśvadevyaḥ TS.5.6.13.1; KSA.9.3. |
 |
tisraḥ | sidhmā vaśā vaiśvakarmaṇyaḥ TS.5.6.14.1; KSA.9.4. |
 |
tvaṃ | śiro amarmaṇaḥ parāhan RV.6.26.3c. |
 |
tvaṃ | siṃhāṃ ubhayādataḥ AVP.5.1.8b. |
 |
tvaṃ | sindhūṃr avāsṛjaḥ RV.10.133.2a; AVś.20.95.3a; SV.2.1152a. |
 |
tvaṃ | sindhūṃr asṛjas tastabhānān RV.8.96.18c. |
 |
tvaṃ | sindho kubhayā gomatīṃ krumum RV.10.75.6c. |
 |
tvaṃ | sīṃ vṛṣann akṛṇor duṣṭarītu RV.6.1.1c; MS.4.13.6c: 206.6; KS.18.20c; TB.3.6.10.1c. |
 |
tvāyataḥ | śiśīhi rāye asmān RV.7.18.2d. |
 |
ubhe | sicau yatate (AVP.15.12.5b, yajate) bhīma ṛñjan RV.1.95.7b; AVP.8.14.7b; 15.12.5b. |
 |
udnaḥ | śīpālam iva vāta ājat RV.10.68.5b; AVś.20.16.5b. |
 |
udriṇaṃ | siñce akṣitam RV.10.101.6c; TS.4.2.5.5c. |
 |
udvatsare | sīda KS.39.6. |
 |
unnataḥ | śitibāhuḥ śitipṛṣṭhas ta aindrābārhaspatyāḥ VS.24.7; MS.3.13.8: 170.3. Cf. śitikakuc. |
 |
upa | śikṣāpatasthuṣaḥ RV.9.19.6a; SV.2.111a. |
 |
upa | śikṣāmy urvaśīṃ vasiṣṭhaḥ RV.10.95.17b. |
 |
upa | sindhavaḥ pradivi kṣaranti RV.5.62.4d. |
 |
upa | sīdāmi Apś.1.12.14; Mś.1.1.3.18. |
 |
urau | sīdantau subhage upasthe RV.10.70.6d. |
 |
ūrji | sīda KS.39.6; Apś.16.30.1. Cf. iṣa ūrje sīda. |
 |
ut | siñcanti punanti ca VS.20.28b. |
 |
uta | śikṣa svapatyasya śikṣoḥ RV.3.19.3b; TS.1.3.14.6b; MS.4.14.15b: 240.9. |
 |
uta | sindhuṃ vibālyam RV.4.30.12a. |
 |
uta | sindhūṃr aharvidā RV.8.5.21b. |
 |
uttame | śikhare devī (TA. vḷ. jāte) TA.10.30.1a; MahānU.15.5a. |
 |
utthāpaya | sīdato budhna enān AVś.12.3.30a. |
 |
yā | sisratū rajasaḥ pāre adhvanaḥ RV.8.59 (Vāl.11).2c. |
 |
yā | śitipṛṣṭhā tāṃ mandis tāṃ menī tāṃ śabalī tāṃ śitibāhus tāṃ śuddhavālā MS.4.2.4: 25.17. |
 |
yā | śīrṣaṇyā raśanā rajjur asya RV.1.162.8b; VS.25.31b; TS.4.6.8.3b; MS.3.16.1b: 182.10; KS.6.4b. |
 |
yābhiḥ | sindhum atara indra pūrbhit RV.10.104.8b. |
 |
yābhiḥ | sindhum avatha yābhis tūrvatha RV.8.20.24a. |
 |
yābhiḥ | sindhuṃ madhumantam asaścatam RV.1.112.9a. |
 |
yadi | śīrṇaṃ yadi dyuttam AVP.4.15.5a. See yat te riṣṭaṃ. |
 |
yaḥ | sindhūnām upodaye RV.8.41.2d; N.10.5d. |
 |
yāḥ | sīmānaṃ virujanti AVś.9.8.13a. |
 |
yaḥ | śipravān vṛṣabho yo matīnām RV.6.17.2b; TB.2.5.8.1b; śś.14.23.4. |
 |
yaḥ | śiśrāya maghavā kāmam asme RV.10.42.6b; AVś.20.89.6b. |
 |
yajamānāya | śikṣasi RV.1.81.2d; AVś.20.56.2d; SV.2.353d. |
 |
yajamānāya | śikṣite VS.28.15d,16h; TB.2.6.10.2e,3h. |
 |
yajamānāya | śikṣitau VS.28.17d; TB.2.6.10.4d. |
 |
yajña | śivo me saṃtiṣṭhasva JB.2.41; Apś.4.16.15. See yajña namaś. |
 |
yajñasya | śiraḥ pratidhāsyāmaḥ śB.14.1.3.2. |
 |
yajñasya | śiraḥ pratidhehi śB.14.1.3.2. |
 |
yajñāya | śikṣa gṛṇate sakhibhyaḥ RV.3.30.15b. |
 |
yakṣmaṃ | śīrṣaṇyaṃ mastiṣkāt (PG. omits mastiṣkāt) RV.10.163.1c; AVś.2.33.1c; 20.96.17c; AVP.4.7.1c; PG.3.6.2c; ApMB.1.17.1c. |
 |
yaṃ | śiśāti vṛṣabhaś carṣaṇīnām AVP.13.7.9a. |
 |
yaṃ | sīm akṛṇvan tamase vipṛce RV.4.13.3a. |
 |
yaṃ | sīm anu pravateva dravantam RV.4.38.3a. |
 |
yaṃ | sīm id anya īḍate RV.1.36.1d. See yaṃ sam id. |
 |
yān | sīṃ bandhād amuñcatām RV.8.40.8e. |
 |
yañ | śībhaṃ samavalgata MS.2.13.1b: 152.9. See under āc chībhaṃ. |
 |
yāsāṃ | sikatavāpiṣu AVP.7.13.9a. |
 |
yasya | śiro vaiśvānaraḥ AVś.10.7.18a. |
 |
yasyendrasya | sindhavaḥ saścati vratam RV.1.101.3c. |
 |
yat | sindhau yad asiknyām RV.8.20.25a. |
 |
yat | sīṃ variṣṭhe bṛhatī viminvan RV.4.56.1c; MS.4.14.7c: 224.7; TB.2.8.4.7c. |
 |
yat | sīṃ vāṃ pṛkṣo bhurajanta pakvāḥ RV.4.43.5d. |
 |
yat | sīṃ havante samithe vi vo made RV.10.25.9c. |
 |
yat | sīm añjanti pūrvyaṃ havirbhiḥ RV.3.14.3c. |
 |
yat | sīm anu kratunā viśvathā vibhuḥ RV.1.141.9c. |
 |
yat | sīm anu dvitā śavaḥ RV.1.37.9c. |
 |
yat | sīm anu pra muco badbadhānāḥ RV.4.22.7c. |
 |
yat | sīmantaṃ kaṅkatas te lilekha TB.2.7.17.3a. P: yat sīmantam Apś.22.28.9. |
 |
yat | sīm antaṃ (read sīmantaṃ) na dhūnutha RV.1.37.6c. |
 |
yat | sīmahi divijāta praśastam TS.4.3.13.2c. |
 |
yat | sīm āgaś cakṛmā tat su mṛḍatu (RV.7.93.7c, mṛḍa) RV.1.179.5c; 7.93.7c. |
 |
yat | sīm āgaś cakṛmā śiśrathas tat RV.5.85.7d. |
 |
yat | sīm indro adadhād bhojanāya RV.3.30.14d. |
 |
yat | sīm upa śravad giraḥ RV.6.45.23c; AVś.20.78.2c; SV.2.1017c. |
 |
yat | sīm upahvare vidat RV.8.69.6c; AVś.20.22.6c; 92.3c; SV.2.841c; TB.2.7.13.4c. |
 |
yat | sīṃ mahīm avaniṃ prābhi marmṛśat RV.1.140.5c. |
 |
yathā | sindhur nadīnām AVś.14.1.43a. P: yathā sindhuḥ Kauś.75.27. |
 |
yāvatīḥ | sikatāḥ sarvāḥ TB.3.12.6.2a. |
 |
yunakta | sīrā vi yugā tanudhvam (AVś.AVPṭSṃS.KS. tanota) RV.10.101.3a; AVś.3.17.2a; AVP.2.22.1a; VS.12.68a; TS.4.2.5.5a; MS.2.7.12a: 91.15; KS.16.12a; śB.7.2.2.5. See prec. |
 |
yuvaṃ | siñjāram uśanām upārathuḥ RV.10.40.7b. |
 |
yuvaṃ | sindhūṃr abhiśaster avadyāt RV.1.93.5c; TS.2.3.14.2c; MS.1.5.1 (only in Padap.; see p. 65, note 6); 4.10.1c: 144.15; KS.4.16c; AB.2.9.5c; TB.3.5.7.3c; Kauś.5.1c. |
 |
yuvoḥ | siktā viṣurūpāṇi savratā RV.6.70.3d. |
 |
aṃśuṃ | duhanti stanayantam akṣitam # RV.9.72.6a. |
 |
aṃhārir | asi bambhāriḥ # śś.6.12.20. See aṅghārir. |
 |
akar | jyotir bādhamānā tamāṃsi # RV.7.77.1d. |
 |
akarma | vayaṃ tad yad asmākaṃ karmāgāsiṣma yad atra geyam # JB.1.76. See akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam. |
 |
akāmā | vo dakṣiṇāṃ na nīnima # TS.3.2.8.3c. |
 |
akāmo | dhīro amṛtaḥ svayaṃbhūḥ # AVś.10.8.44a. Designated as ātman, CūlikāU.12. |
 |
akārṣam | ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam # ṣB.1.4.7. See akarma vayaṃ tad yad asmākaṃ karmāgāsiṣma yad atra geyam. |
 |
akośāḥ | kośinīś ca yāḥ # KS.16.13b. See under next. |
 |
akośā | yāś ca kośinīḥ (AVP. keśinīḥ) # AVP.11.7.6b; MS.2.7.13b: 94.11; PrāṇāgU.1b (var. lect.). See prec., and apuṣpā. |
 |
akṣakṛtyās | tripañcāśīḥ # AVś.19.34.2a, in Roth and Whitney's edition: see jāgṛtsyas tripañcāśīḥ, and yā gṛtsyas. The true reading perhaps yāḥ kṛtyāḥ tripañcāśīḥ. |
 |
akṣaṇvan | parivapa # PG.2.1.21. Cf. next, and śītoṣṇābhir. |
 |
akṣatam | asy ariṣṭam ilānnaṃ gopāyanam # śG.3.10.2. Cf. prec., akṣitam asi, akṣitir asi, and akṣito 'si. |
 |
akṣayyo | 'si # TB.3.11.1.1. |
 |
akṣāsa | id aṅkuśino nitodinaḥ # RV.10.34.7a. |
 |
akṣitam | akṣityai juhomi svāhā # Apś.6.14.5. |
 |
akṣitam | asi mā pitṝṇāṃ (ApMB. maiṣāṃ; HG.BDh. also, pitāmahānāṃ, prapitāmahānāṃ) kṣeṣṭhā amutrāmuṣmiṃl loke # ApMB.2.20.1 (ApG.8.21.8); HG.2.11.4; BDh.2.8.14.12. Cf. for this and the next three, akṣatam asy, akṣitir asi, and akṣito 'si. |
 |
akṣitam | asi mā me kṣeṣṭhāḥ # TS.1.6.5.1; JG.1.4. Cf. under prec. |
 |
akṣitam | asi maiṣāṃ etc. # see akṣitam asi mā pitṝṇāṃ etc. |
 |
akṣitam | asy akṣitaṃ me bhūyāḥ # MS.1.4.2: 48.10; 1.4.7: 54.12. Cf. under prec. but two. |
 |
akṣitās | ta upasadaḥ # AVś.6.142.3a. P: akṣitās te Kauś.19.27. |
 |
akṣitiṃ | bhūyasīm # AVś.18.4.27. Apparently a pratīka: the Anukramaṇī designates the passage as yājuṣī gāyatrī, i.e. a mantra consisting of six syllables. |
 |
akṣitir | asi mā me kṣeṣṭhā amutrāmuṣmiṃl loka iha ca (Aś. kṣeṣṭhā asmiṃś ca loke 'muṣmiṃś ca) # VSK.2.3.8; Aś.1.13.4; śś.4.9.4; 11.3; Kś.3.4.30. P: akṣitir asi mā me kṣeṣṭhāḥ KS.5.5; Aś.1.11.6. Cf. akṣatam asy, akṣitam asi etc., and akṣito 'si etc. |
 |
akṣitiś | ca kṣitiś ca yā # AVś.11.7.25b; 8.4b,26b. |
 |
akṣito | nāmāsi # KS.5.5; 8.13. |
 |
akṣito | 'si # TB.3.11.1.1. |
 |
akṣito | 'sy akṣityai tvā # KS.5.5; 8.13; Lś.4.11.21. For this and the next, cf. akṣatam asy, akṣitam asi etc., and akṣitir asi etc. |
 |
akṣito | 'sy akṣityai tvā (Mś. omits [erroneously ?] tvā) mā me kṣeṣṭhā amutrāmuṣmiṃl loke (GB.Vaitṃś. loka iha ca) # TS.1.6.3.3; 7.3.4; GB.2.1.7; Vait.3.20; Mś.1.4.2.12. Cf. prec. |
 |
akṣībhyāṃ | te nāsikābhyām # RV.10.163.1a; AVś.2.33.1a; 20.96.17a; AVP.4.7.1a; śś.16.13.4; śG.1.21.3; ApMB.1.17.1a (ApG.3.9.10). P: akṣībhyāṃ te Vait.38.1; Kauś.27.27; Rvidh.4.19.3; BṛhD.8.66. Cf. cakṣurbhyāṃ śrotrābhyām. |
 |
akṣair | mā dīvyaḥ kṛṣim it kṛṣasva # RV.10.34.13a. Cf. BṛhD.1.52. |
 |
akṣau | me madhusaṃdṛśī # see akṣyau etc. |
 |
akṣṇayoḥ | kṣipaṇer iva # TA.1.4.2d. |
 |
akṣyāv | api vyayāmasi # AVś.1.27.1d. |
 |
akṣyau | (AVP.4.20.2d, akṣau) me madhusaṃdṛśī # AVP.4.20.2d; 6.6.1d. See akṣau etc. |
 |
agado | vai bhaviṣyasi (AVP.15.15.9b, -ti) # AVP.15.15.9b,10b. |
 |
agan | devān mānuṣī yā purābhūt # AVP.14.5.6c. |
 |
aganma | jyotir avidāma devān # RV.8.48.3b; Kś.10.9.7b; Mś.2.5.4.40b; śirasU.3b. See adarśma jyotir; cf. prec., and avidāma etc. |
 |
aganmahi | manasā saṃ śivena # AVś.6.53.3b; VS.2.24b; 8.14b; TS.1.4.44.1b; MS.1.3.38b: 44.8; 4.14.17b: 247.4; KS.4.12b; PB.1.3.9b; śB.1.9.3.6b; 4.4.3.14b; 4.8b; TA.2.4.1b; KA.1.198.4b; śś.4.11.6b. |
 |
agna | (MS.VārG. agnā) āyūṃṣi pavase # RV.9.66.19a; SV.2.814a,868a; ArS.5.1a; VS.19.38a; 35.16a; VSK.8.12.1a; 29.5.1a; TS.1.3.14.7a; 4.29.1a; 5.5.2a; 6.6.2a; MS.1.3.31a: 41.1; 1.5.1a: 66.8; 1.6.1: 86.11; 1.7.4: 113.2; 3.11.10: 155.10; 4.10.1: 143.8; 4.10.2: 145.7; 4.12.4: 188.7; KS.4.11a; 7.16; 9.2; 11.13; 34.2; 38.2; JB.1.92; 2.137; KB.1.4; PB.6.10.1; 9.8.12; śB.2.2.3.22a; 13.8.4.8; TB.1.4.6.7; 2.6.3.4; TA.2.5.1a; KA.1.198.27a; Aś.2.1.20; 3.29; 8.12; Kś.25.13.35; Apś.4.16.2; 5.17.2; 28.10; 6.16.8; 19.1; 22.1; 12.1.2; 14.22.8; 22.27.5; Mś.1.5.3.17; --3.8.4; 5.1.2.1; 7.2.2.16; 9.2.5.5; AG.1.4.4; MG.2.17.7; VārG.4.4. P: agna āyūṃṣi KS.19.14; śś.2.2.5; 5.14; Lś.1.5.11; Kś.21.4.26; Apś.12.15.10; Mś.5.2.2.14; śG.1.27.8. Cf. BṛhD.6.131. |
 |
agna | iḍā nama iḍā nama ṛṣibhyo mantrakṛdbhyo mantrapatibhyo namo vo astu devebhyaḥ # Aś.8.14.18; ā. (Introd.). |
 |
agna | inoṣi martāt # RV.4.10.7c. |
 |
agnayaḥ | sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa # Vait.18.8. P: agnayaḥ sagarā stha Vait.18.13. See next two. |
 |
agnayaḥ | sagarāḥ sagarā agnayaḥ sagarāḥ stha sagareṇa nāmnā pāta māgnayaḥ pipṛta māgnayo namo vo astu mā mā hiṃsiṣṭa # Aś.5.3.15. See prec. and next. |
 |
agnayaḥ | sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa # VS.5.34; (omitting gopāyata mā) VSK.5.8.5; (omitting māgnayo gopāyata and writing astu for 'stu) śś.6.13.1. P: agnayaḥ sagarāḥ Kś.9.8.24. See prec. two. |
 |
agnaye | tvā mahyaṃ varuṇo dadātu (MS. dadāti), so 'mṛtatvam aśīya (VSK. aśyāt), āyur (MS. mayo) dātra edhi (MS. bhūyāt) mayo mahyaṃ pratigrahītre (śś. pratigṛhṇate) # VS.7.47; VSK.9.2.7,8; MS.1.9.4: 134.3; śB.4.3.4.28; śś.7.18.1. P: agnaye tvā Kś.10.2.28; Mś.5.2.14.9; --11.1.4. See rājā tvā varuṇo, and varuṇas tvā nayatu. |
 |
agnaye | pṛthivīkṣite svāhā # Kś.4.14.28. |
 |
agnaye | śulkaṃ harāmi tviṣīmate # Kauś.4.1b. |
 |
agnayo | na śuśucānā ṛjīṣiṇaḥ # RV.2.34.1c; TB.2.5.5.4c. |
 |
agnā | āyūṃṣi # see agna āyūṃṣi. |
 |
agniḥ | paśur āsīt tenāyajanta (KSA. -yajata) sa etaṃ lokam ajayad yasminn agniḥ sa te loko bhaviṣyati (TS.KSA. sa te lokas) taṃ jeṣyasi # VS.23.17; TS.5.7.26.1; KSA.5.4; śB.13.2.17.13. P: agniḥ paśur āsīt TB.3.9.4.8; Apś.20.17.2; agniḥ paśuḥ Kś.20.6.8. |
 |
agniḥ | pūrvebhir ṛṣibhiḥ # RV.1.1.2a; N.7.16a. |
 |
agniḥ | pṛthivyā vaśī # AVś.6.86.2b. |
 |
agniṃ | vasiṣṭho havate purohitaḥ # RV.10.150.5c. |
 |
agniṃ | viśa īḍate mānuṣīr yāḥ # RV.10.80.6a. |
 |
agnijā | asi prajāpate retaḥ # TA.4.2.4; 5.2.10; Apś.15.2.1. |
 |
agnijihvā | dhūmaśikhā # AVś.11.9.19c. |
 |
agninā | devena devatayā gāyatreṇa chandasāgneḥ śirā upadadhāmi # MS.2.18.11: 115.9. Cf. under gāyatreṇa chandasāgninā. |
 |
agniṃ | te haraḥ siṣaktu yātudhāna svāhā # AVP.2.82.1. |
 |
agniṃ | dadhāmi manasā śivena # śG.3.4.2a. Cf. agniṃ pra ṇayāmi. |
 |
agniṃ | devā vāśīmantam # RV.10.20.6c. |
 |
agniṃ | devāso mānuṣīṣu vikṣu # RV.2.4.3a. |
 |
agniṃ | dveṣo yotavai no gṛṇīmasi # RV.8.71.15a. |
 |
agniṃ | dhībhir manīṣiṇaḥ # RV.8.43.19a. |
 |
agniṃ | na nagna upa sīdad ūdhaḥ # RV.10.61.9b. |
 |
agnim | achā devayatāṃ manāṃsi # RV.5.1.4a. |
 |
agnim | adya hotāram avṛṇītāyaṃ yajamānaḥ pacan paktīḥ pacan puroḍāśaṃ gṛhṇann agnayā ājyaṃ gṛhṇan somāyājyaṃ badhnann indrāgnibhyāṃ chāgam # MS.4.13.9: 211.5. P: agnim adya Mś.5.2.8.44. Cf. sīsena agnim adya. |
 |
agnim | ... puroḍāśān (VSK. purolāśān) badhnann aśvibhyāṃ chāgaṃ sarasvatyai meṣam indrāya ṛṣabhaṃ sunvann aśvibhyāṃ sarasvatyā indrāya sutrāmṇe surāsomān # VS.21.59; VSK.23.58. P: agnim adya Kś.12.6.30; 19.7.11. Cf. sīsena agnim adya. |
 |
agnim | adya hotāram (commentary continues avṛṇītām imau yajamānau pacantau paktīḥ pacantau purolāśaṃ badhnantāv agnīṣomābhyāṃ chāgam [dviyajamānake]; and avṛṇateme yajamānāḥ pacantaḥ paktīḥ pacantaḥ purolāśaṃ badhnanto 'gnīṣomābhyāṃ chāgam [bahuyajamānake]. The version of the formula [comm. sūktavākapraiṣa: cf. Aś.3.6.16] in the singular does not seem to be mentioned) # śś.5.20.5. Cf. the prec. six. |
 |
agnim | antaś chādayasi # AVś.9.3.14a. |
 |
agniṃ | pra ṇayāmi manasā śivena # śG.1.7.9a. Cf. agniṃ dadhāmi. |
 |
agniṃ | mitraṃ na kṣitiṣu praśaṃsyam # RV.2.2.3d. |
 |
agnir | asi pṛthivyāṃ śritaḥ, antarikṣasya pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.7. |
 |
agnir | asi vaiśvānaro namas te 'stu mā mā hiṃsīḥ # Lś.9.7.16. |
 |
agnir | asi vaiśvānaro 'si # TA.4.19.1; Apś.15.17.5. |
 |
agnir | āyuṣmān sa vanaspatibhir āyuṣmān tena tvāyuṣāyuṣmantaṃ karomi (AVP. -patibhir āyuṣmān sa māyuṣmān āyuṣmantaṃ kṛṇotu; KS. -patibhir āyuṣmāṃs tasyāyam āyuṣāyuṣmān astv asau) # AVP.7.14.1; TS.2.3.10.3; KS.11.7; PG.1.16.6; ApMB.2.14.5 (ApG.6.15.12). P: agnir āyuṣmān TS.2.3.11.5; Apś.19.24.11; HG.1.5.14; 2.4.18. Cf. next, and agner āyur asi. |
 |
agnir | āsīt purogavaḥ # RV.10.85.8d; AVś.14.1.8d. |
 |
agnir | iti bhasma vāyur iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma # śirasU.5. P: agnir iti bhasma KālāgU.1 (stated in full by the comm., with variant vyometi). Cf. agner bhasmāsi. |
 |
agnir | iva manyo tviṣitaḥ (AVP. tarasā) sahasva # RV.10.84.2a; AVś.4.31.2a; AVP.4.12.2a; N.1.17. P: agnir iva N.1.4. |
 |
agnir | ṛṣiḥ pavamānaḥ # RV.9.66.20a; SV.2.869a; VS.26.9a; VSK.29.39a; MS.1.5.1a: 66.10; AB.2.37.6; Apś.5.17.2a; TA.2.5.2a. P: agnir ṛṣiḥ MS.1.6.1: 86.11; 4.10.1: 143.8; Mś.1.5.3.17; MG.2.17.7. |
 |
agnir | ṛṣiṃ yaḥ sahasrā sanoti # RV.10.80.4b; TS.2.2.12.6b. |
 |
agnir | dīkṣitaḥ pṛthivī dīkṣā sā mā dīkṣā dīkṣayatu (JB. dīkṣeta) tayā dīkṣayā dīkṣe # JB.2.65; Apś.10.10.6. See yayāgnir dīkṣayā dīkṣitas, and yayā dīkṣayāgnir dīkṣitas. |
 |
agnir | dīdāya mānuṣīṣu vikṣu # RV.4.6.7d. |
 |
agnir | dveṣāṃsi nir ito nudātai # TB.3.7.6.7d; Apś.4.6.3d. |
 |
agnir | nārīṃ vīrakukṣiṃ puraṃdhim # RV.10.80.1d. |
 |
agnir | netā bhaga iva kṣitīnām # RV.3.20.4a; KB.15.2. P: agnir netā AB.3.18.7; 4.29.10; 31.8; 5.1.15; 4.12; 6.9; 12.7; 16.12; 18.10; 20.10; ā.1.2.1.7; Aś.5.14.17; śś.7.19.12. |
 |
agnir | no navyasīṃ matim # Aś.2.15.2b; śś.10.10.8b. |
 |
agnir | mahī rodasī ā viveśa # RV.10.80.2b. |
 |
agnir | viśāṃ mānuṣīṇām # TB.2.4.8.2b. See viśām agnir. |
 |
agnir | vedhastama ṛṣiḥ # RV.6.14.2b. |
 |
agnir | havyāni siṣvadat # RV.1.188.10c. Cf. under agnir haviḥ śamitā. |
 |
agnir | hotā ni ṣasādā yajīyān # RV.5.1.5d; TS.1.3.14.1a; 4.1.3.4d; MS.2.7.3d: 77.18; KS.16.3d. Cf. agnir hotā ny asīdad, and hotā mandro ni. |
 |
agnir | hotā ny asīdad yajīyān # RV.5.1.6a; MS.4.11.1a: 162.4; KS.2.15a; 7.16; AB.7.9.7; Aś.3.13.12. P: agnir hotā Mś.5.1.5.61. Cf. agnir hotā ni ṣasādā. |
 |
agnivāsāḥ | pṛthivy asitajñūḥ # AVś.12.1.21a; GB.1.2.9 (text, 1.2.8); Kauś.137.30. |
 |
agniṣ | ṭaṃ nāmāsi # AVP.4.24.2b. |
 |
agniṣ | ṭe gopā adhipā vasiṣṭhaḥ # AVś.7.53.2d; AVP.1.80.3d; 3.27.6b. |
 |
agniṣ | ṭe tejo mā hārṣīt (Mś. vinait) # Aś.2.3.4; Mś.1.2.5.15. See agnis te tejo. |
 |
agniṣ | ṭe tvacaṃ mā hiṃsīt # VS.1.22; śB.1.2.2.12. P: agniṣ ṭe Kś.2.5.21. Cf. under agniṣ ṭe tanvaṃ. |
 |
agniṣ | ṭe mūlaṃ mā hiṃsīt # PG.3.15.21a. |
 |
agnis | te tanuvaṃ māti dhāk (KS. tanvaṃ mā hiṃsīt) # TS.1.1.8.1; KS.1.8; 31.7; TB.3.2.8.6; Apś.1.25.9. See under agniṣ ṭe tanvaṃ. |
 |
agnis | te tejo mā vi nait (JB. mā prati dhākṣīt) # TS.1.1.10.3; JB.1.39; TB.3.3.4.3; Apś.2.6.5. See agniṣ ṭe tejo. |
 |
agnis | todasya rodasī yajadhyai # RV.6.12.1b. |
 |
agnihotraṃ | ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām # GB.1.3.22; Vait.12.1. |
 |
agnīd | āśiraṃ vinaya # śB.4.3.3.19; Kś.10.3.11; Mś.2.5.1.11. |
 |
agnīn | neṣṭur upastham ā sīda # TS.6.5.8.5; śB.4.4.2.17; Kś.10.6.20; Apś.13.14.11; 14.1.7. |
 |
agnī | rakṣāṃsi sedhati # RV.1.79.12b; 7.15.10a; AVś.8.3.26a; MS.4.11.5a: 174.9; KS.2.14a; 15.12; TB.2.4.1.6a; Aś.2.12.3; Apś.5.8.6a; Mś.5.1.6.45; 5.1.7.41; Kauś.46.23; 130.3; 131.3. P: agnī rakṣāṃsi Vait.6.11. Cf. apa rakṣāṃsi sedhasi. |
 |
agnī | rakṣitā # AVP.10.15.1. |
 |
agnī | rodasī vi carat samañjan # RV.10.80.1c. |
 |
agnīṣomāv | adadhur yā turīyāsīt # AVś.8.9.14a. See catuṣṭomo abhavad. |
 |
agnī | sameto nabhasī antareme # AVś.11.5.11b. |
 |
agne | akṣīṇi (HG. agneyakṣīṇi) nir daha svāhā # ApMB.2.14.2c; HG.2.3.7c. |
 |
agne | aṅgiro yo 'syāṃ pṛthivyām asi yo dvitīyasyāṃ yas tṛtīyasyām # KS.25.6. See under agne aṅgiro yas. |
 |
agne | aṅgiro yo 'syāṃ pṛthivyām asy āyuṣā (MSṃś. adhy asy āyunā; KS. asy āyunā) nāmnehi # TS.1.2.12.1; MS.1.2.8: 17.9; KS.2.9. Ps: agne ... asi MS.3.8.5: 100.1; agne aṅgiraḥ TS.6.2.7.2; Mś.1.7.3.16 (followed by āyunā nāmnehi 1.7.3.17). See under agne aṅgiro yas. |
 |
agneḥ | kulāyam asi # MS.1.2.8: 18.9; KS.2.9; 25.6; Mś.1.7.3.44. |
 |
agneḥ | purīṣam asi # VS.5.13; 12.46; VSK.5.4.4; TS.1.2.12.3; 4.2.4.1; 6.2.8.6; MS.1.2.8: 18.8; 2.7.11: 89.6; 3.2.3: 18.10; 3.8.5: 101.11; KS.2.9; 16.11; 25.6; śB.3.5.2.14; 7.1.1.11; 8.5.1.12; TB.1.2.1.17; Apś.7.7.1; Mś.1.7.3.35; 6.1.5.2; 6.2.2.1. P: agneḥ purīṣam Kś.5.4.17. Cf. agniṃ purīṣyam, and agne tvaṃ purīṣyaḥ. |
 |
agneḥ | purīṣam asi devayānī # TS.4.3.4.2a. |
 |
agne | kaviḥ kāvyenāsi viśvavit # RV.10.91.3b. |
 |
agne | kavir vedhā asi # RV.8.60.3a. |
 |
agne | kiṃśila (TS. kiṃśila, with agne understood) # TS.5.5.9.1; MS.2.13.12: 162.6; KS.40.3. |
 |
agne | ketur viśām asi # RV.10.156.5a; SV.2.881a. |
 |
agne | garbho apām asi # VS.12.37d; TS.4.2.3.3d; MS.2.7.10d: 88.9; KS.16.10d; śB.6.8.2.4d; 12.4.4.4d. |
 |
agne | gṛhapate mā mā saṃtāpsīḥ # Apś.6.10.11. |
 |
agne | tatantha rodasī vi bhāsā # RV.6.4.6b. |
 |
agne | tā viśvā paribhūr asi tmanā # RV.3.3.10d; MS.4.11.1d: 160.14. |
 |
agne | tvaṃ yaśā asi # RV.8.23.30a. |
 |
agne | tvaṃ (for svaṃ ?) yonim āsīda sādhuyā # śB.9.2.3.35b. See agne svaṃ. |
 |
agne | tvaṃ rodasī naḥ sudoghe # RV.3.15.6b. |
 |
agne | tvaṃ rodasī naḥ sumeke # RV.3.15.5d. |
 |
agne | tvaṃ purīṣyaḥ # VS.12.59a; KS.16.11a; śB.7.1.1.38. See tvam agne purīṣyaḥ, purīṣyas tvam, and cf. agneḥ purīṣam asi. |
 |
agne | 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai, pāhi duriṣṭyai, pāhi duradmanyai, pāhi duścaritāt # TS.1.1.13.3. P: agne 'dabdhāyo 'śītatano TB.3.3.9.9; Apś.3.10.1. See next two, and cf. adabdhāyo 'śītatano. |
 |
agne | 'dabdhāyo 'śītama pāhi mā didyoḥ, pāhi prasityai, pāhi duriṣṭyai, pāhi duradmanyai # VS.2.20; śB.1.9.2.20. P: agne 'dabdhāyo Kś.3.7.17. See under prec. |
 |
agne | 'dabdhāyo 'śīrtatano pāhi vidyot, pāhi prasityāḥ, pāhi duriṣṭyāḥ, pāhi duradmanyāḥ # KS.1.12. P: agne 'dabdhayo 'śīrtatano KS.31.12. See under prec. but one. |
 |
agne | divaḥ sūnur asi pracetāḥ # RV.3.25.1a. P: agne divaḥ śś.14.52.4. |
 |
agne | divo arṇam achā jigāsi # RV.3.22.3a; VS.12.49a; TS.4.2.4.2a; MS.2.7.11a: 89.11; KS.16.11a; śB.7.1.1.24. |
 |
agne | dīdayasi dyavi # RV.8.44.29c. |
 |
agne | duḥśīrtatano juṣasva svāhā # MS.1.8.6: 123.4; Apś.6.14.13. P: agne duḥśīrtatano Mś.3.2.12. |
 |
agne | dūto viśām asi # RV.1.36.5b; 44.9b. |
 |
agne | dharmāṇi puṣyasi # RV.5.26.6b. |
 |
agne | naya supathā rāye asmān # RV.1.189.1a; VS.5.36a; 7.43a; 40.16a; TS.1.1.14.3a; 4.43.1a; MS.1.2.13a: 22.6; KS.3.1a; 6.10a; AB.1.9.7; śB.3.6.3.11a; 4.3.4.12a; 14.8.3.1a; TB.2.8.2.3a; TA.1.8.8a; Aś.3.7.5; 4.3.2; Apś.24.12.10; BṛhU.5.15.1a; īśāU.18a; AG.2.1.4; 4.14. P: agne naya TS.4.2.11.3; MS.4.10.2: 147.8; 4.11.4: 171.14; 4.14.3: 218.3; Aś.4.13.7; śś.4.2.9; (16.15); 5.5.2; 6.10.1; Kś.8.7.6; 10.2.7; Apś.11.17.4; 12.1.1; 13.6.10; 15.18.8; Mś.2.2.4.28; 5.1.7.30; 5.2.8.30; Rvidh.1.27.4; BṛhD.4.62. Designated as kṣāpavitra BDh.4.7.5. |
 |
agne | ni ṣatsi namasādhi barhiṣi # RV.8.23.26c. |
 |
agne | pari vyayāmasi # AVP.9.7.14b; VS.17.4b,5b; TS.4.6.1.1b (bis); MS.2.10.1b (bis): 131.5,7; KS.17.17b (bis); śB.9.1.2.25b,26b. See śāle pari. |
 |
agne | pittam apām asi # AVś.18.3.5c; VS.17.6c; TS.4.6.1.2c; MS.2.10.1c: 131.10; KS.17.17c; śB.9.1.2.27c. |
 |
agne | prāyaścitte (śG. prāyaścittir asi) tvaṃ devānāṃ prāyaścittir (HG. tvaṃ prāyaścittir) asi # śG.1.18.3; SMB.1.4.1; PG.1.11.2; ApMB.1.10.3 (ApG.3.8.10); HG.1.24.1; JG.1.22. P: agne prāyaścitte GG.2.5.2; KhG.1.4.12 (text prāyaścittiḥ); HG.1.24.1 (bis). |
 |
agne | bhadraṃ kariṣyasi # RV.1.1.6b. |
 |
agne | mahaṃ asi brāhmaṇa bhārata mānuṣa # Mś.5.1.4.12. See next. |
 |
agne | mahāṃ asi brāhmaṇa bhārata (TB. bhārata, asāv asau) # TS.2.5.9.1; TB.3.5.3.1; śB.1.4.2.2; KB.3.2; Aś.1.2.27; śś.1.4.14. See prec. |
 |
agne | mākiṣ ṭe vyathir ā dadharṣīt # RV.4.4.3d; VS.13.11d; TS.1.2.14.2d; MS.2.7.15d: 97.12; KS.16.15d. |
 |
agne | mā hiṃsīḥ parame vyoman # AVś.18.4.30d; VS.13.42d,44d,49d,50d; TS.4.2.10.1d,2d,3d (bis); MS.2.7.17d (quater): 102.3,7,15,19; KS.16.17d (ter); śB.7.5.2.18,20,34,35; TA.6.6.1d. |
 |
agne | mitro asi priyaḥ # RV.1.75.4b; SV.2.886b. |
 |
agne | mṛḍa mahāṃ (Mś.JG. mahaṃ) asi # RV.4.9.1a; SV.1.23a; KS.40.14a; AB.5.19.18; KB.26.13; Kś.22.6.17; Lś.8.8.37; Mś.8.19.21; JG.2.4; Svidh.2.6.14. P: agne mṛḍa Aś.8.10.3; śś.6.4.1; Karmap.3.1.16. |
 |
agne | yakṣi divo viśaḥ # RV.6.16.9c. |
 |
agne | yakṣi svaṃ damam # RV.1.75.5c; SV.2.887c; VS.33.3c; TB.2.7.12.1c. |
 |
agneyakṣīṇi | # see agne akṣīṇi. |
 |
agne | yajasva rodasī urūcī # RV.6.11.4b; AVP.2.74.1b; MS.4.14.15b: 241.4. See agne vyacasva. |
 |
agne | yajñeṣu sīdasi # RV.1.14.11b. |
 |
agne | yān devān ayāḍ yāṃ (MS. yaṃ) apiprer ye te hotre amatsata tāṃ sasanuṣīṃ (KS. samanaiṣīr) hotrāṃ devaṃgamāṃ divi deveṣu yajñam erayemam # MS.4.10.3: 151.8; KS.19.13; TB.3.5.9.1; 6.13.1; 14.3; Aś.1.8.7; śś.1.13.3. The passage seems metrical: pādas after apiprer, amatsata, devaṃgamāṃ. |
 |
agner | akṛṇvann uśijo amṛtyave # MS.1.3.35b: 42.6. See agner apunann, and devā akṛṇvann. |
 |
agner | agneyāny (KS. agniyāny) asi (one ms. and Padap. of MS. agner agner yāny asi) # MS.2.8.13: 116.18; KS.22.5. Cf. agner yāny asi, and devānām agneyāny asi. |
 |
agner | anīkaṃ varuṇasya maṃsi # RV.7.88.2b. |
 |
agner | antaḥśleṣo 'si # VS.13.25; 14.6,15,16,27; 15.57; TS.4.4.11.1; MS.2.8.12 (bis): 116.3,11; KS.17.10 (bis); śB.8.7.1.6; Mś.6.1.8.8. |
 |
agner | apunann uśijo amṛtyavaḥ # RV.3.2.9b. See under agner akṛṇvann. |
 |
agne | rayiṃ yaśasaṃ dhehi navyasīm # RV.6.8.5b. |
 |
agner | āgnīdhram asi # Apś.3.3.8. Cf. agnim āgnīdhrāt, and agnir āgnīdhrāt and foll. |
 |
agner | ātithyam asi # TS.1.2.10.1; 6.2.1.2; Apś.10.30.8. Cf. atither. |
 |
agner | āyur asi (KS. asi tasya te manuṣyā āyuṣkṛtas) tenāsmā amuṣmā āyur dehi # MS.2.3.4: 30.18; 2.3.5: 32.12; KS.11.7. P: agner āyur asi KS.11.8; Mś.5.2.2.4; MG.1.5.4; 17.3. Cf. agnir āyuṣmān, and agnir āyus. |
 |
agner | iva prasitir nāha vartave # RV.2.25.3c. |
 |
agner | īśīta martyaḥ # RV.4.15.5b. |
 |
agne | ruca (MS.KSṃś. rucaḥ) stha prajāpater dhātuḥ somasya (MS. prajāpateḥ somasya dhātuḥ; KS. prajāpateḥ somasya dhātur bhūyāsaṃ prajaniṣīya) # TS.4.4.10.1; MS.2.13.20 (bis): 165.12; 166.10; KS.39.13. P: agne rucaḥ stha Mś.6.2.3.8. |
 |
agner | janitram asi # VS.5.2; TS.1.3.7.1; 6.3.5.2; MS.1.2.7: 16.7; 3.9.5: 121.5; KS.3.4; 26.7; śB.3.4.1.20; Apś.7.12.12; Mś.1.7.1.39. P: agner janitram Kś.5.1.28. |
 |
agner | jihvāsi vāco visarjanam # MS.1.1.6: 3.13; 1.4.10: 58.5; 4.1.6: 8.4. P: agner jihvāsi Mś.1.2.2.11. See agnes tanūr asi vāco. |
 |
agner | jihvāsi suhūr (VSKṭSṭB. subhūr; KS. supūr) devebhyaḥ (TSṭB. devānām) # VS.1.30; VSK.1.10.3; TS.1.1.10.3; KS.1.10; TB.3.3.4.3; śB.1.3.1.19; śś.4.8.1. P: agner jihvāsi Apś.2.6.5. |
 |
agner | bhasmāsi # VS.12.46; VSK.5.4.4; TS.1.2.12.3; 4.2.4.1; MS.1.2.8: 18.8; 2.7.11: 89.6; 3.2.3: 18.10; 3.8.5: 101.10; KS.16.11; śB.7.1.1.11; TB.1.2.1.17; Apś.5.9.6; 7.6.1; 16.14.1; 19.11.7; Mś.1.7.3.35; 6.1.5.2; Vāsū.4. P: agner bhasma Kś.17.1.6. Cf. agnir iti bhasma. |
 |
agner | bhāgo 'si dīkṣāyā ādhipatyam # VS.14.24; TS.4.3.9.1; MS.2.8.5: 109.9; 3.2.10: 31.4; KS.17.4; 20.12 (bis); 21.1; śB.8.4.2.3. Ps: agner bhāgo 'si TS.5.3.4.1; Apś.17.2.9; Mś.6.2.1.24; agner bhāgaḥ Kś.17.10.11. |
 |
agner | manve prathamasya pracetasaḥ (MS. prathamasyāmṛtānām) # AVś.4.23.1a; AVP.4.33.1a; TS.4.7.15.1a; MS.3.16.5a: 190.6; KS.22.15a; TB.3.9.16.4; Apś.20.23.4. P: agner manve Vait.2.11; Mś.1.5.5.5; MG.1.5.5; 23.18; 2.6.5; VHDh.8.232. Designated as mṛgāra, mṛgārasūktāni, and mṛgārāṇi Kauś.9.1; 27.34; BDh.4.7.5. |
 |
agner | yāny asi # TS.4.4.6.2; MS.2.8.13: 116.18; KS.22.5; Apś.16.24.8; Mś.6.1.8.9. Cf. agner agneyāny asi. |
 |
agner | vām apannagṛhasya sadasi sādayāmi # TS.1.1.13.3; TB.3.3.9.8; Apś.3.8.4. See agner vo. |
 |
agner | vāso 'si # śG.1.9.15. |
 |
agner | vo 'pannagṛhasya sadasi sādayāmi # VS.6.24; TS.1.3.12.1; MS.1.3.1: 29.1; KS.3.9; śB.3.9.2.13; Apś.11.20.13; Mś.2.2.5.15 (14). P: agner vaḥ Kś.8.9.11. See agner vām. |
 |
agner | vo balavato balena manyuṃ vi nayāmasi # AVP.2.68.1. |
 |
agne | varcasvin (VSK. varcasvan) varcasvāṃs (śś. varcasvī) tvaṃ deveṣv asi varcasvān (śś. varcasvy) ahaṃ manuṣyeṣu bhūyāsam # VS.8.38; VSK.8.12.1; 13.1; śB.4.5.4.12; śś.10.2.6. P: agne varcasvin Kś.12.3.6. |
 |
agne | vāyo vidyuc candramaḥ salokatāṃ vo 'śīya # śś.4.8.4. |
 |
agne | virapśinaṃ (AVP. virapsinaṃ) medhyam # AVś.5.29.13c; AVP.12.19.7c. |
 |
agne | viśvataḥ pratyaṅṅ asi tvam # RV.10.79.5d. |
 |
agne | vīhi haviṣā yakṣi devān # RV.7.17.3a. |
 |
agne | vyacasva rodasī urūcī # AVś.3.3.1b. See agne yajasva. |
 |
agne | vratapate tvaṃ vratānāṃ vratapatir asi # TS.1.2.11.1; 3.4.3; Apś.11.1.14; 18.4. P: agne vratapate TS.6.3.2.6. Cf. under agne vratapā. |
 |
agneś | cāsi brahmacārin mama ca # Kauś.56.12. Cf. brahmacāry asi. |
 |
agneḥ | śarīram asi pārayiṣṇuḥ # AVś.8.2.28a. |
 |
agneḥ | śāmitram asi # Apś.3.3.8. |
 |
agneṣ | ṭvā (KS.Apś. agnes tvā) tejasā sādayāmi # VS.13.13; MS.2.7.15: 98.1; KS.16.15; śB.7.4.1.41; Apś.16.22.5; Mś.6.1.7.6. P: agneṣ ṭvā Kś.17.4.12. Cf. agnes tvā tejasābhi ṣiñcāmi. |
 |
agne | saṃveṣiṣo rayim # RV.8.75.11b; SV.2.999b; TS.2.6.11.3b; MS.4.11.6b: 175.16; KS.7.17b. |
 |
agne | sacanta kṣitiṣu dhruvāsu # RV.1.73.4b. |
 |
agne | saṃjūrvasi kṣami # RV.8.60.7b. |
 |
agne | sahasrasā asi # RV.1.188.3c. |
 |
agne | sahasvān abhibhūr abhīd asi # AVś.11.1.6a. P: agne sahasvān Kauś.61.11. |
 |
agne | sudītim uśijam # RV.3.27.10c. |
 |
agnes | tanūr asi # VS.5.1; MS.1.2.6: 16.3; 3.7.9: 88.8; KS.2.8; śB.3.4.1.9; Mś.2.1.5.4; --4.1.12. P: agnes tanūḥ Kś.8.1.4. |
 |
agnes | tanūr asi vāco visarjanam # VS.1.15; TS.1.1.5.2; KS.1.5; 31.4; 32.7; śB.1.1.4.8; TB.3.2.5.7. P: agnes tanūr asi KS.24.8; Kś.2.4.6; Apś.1.19.7. See agner jihvāsi vāco. |
 |
agnes | tejasā sūryasya varcasendrasyendriyeṇa mitrāvaruṇayor vīryeṇa marutām ojasā (abhiṣiñcāmi) # TB.1.7.8.4. Cf. agnes tvā tejasābhiṣiñcāmi, and see under prec. |
 |
agnes | tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi # AB.8.7.5,7,9. Cf. prec. |
 |
agnes | tejobhir ādiṣi # AVś.13.1.30d. |
 |
agnes | tvā tejasābhiṣiñcāmi # TB.1.7.8.3. Cf. agnes tejasā ... abhiṣiñcāmi. |
 |
agnes | tvā sāmrājyenābhi ṣiñcāmi # TS.1.7.10.3; 5.6.3.3; TB.1.3.8.3; Apś.17.19.8. See agneḥ sām-. |
 |
agne | svaṃ (TSṭB. svāṃ) yonim ā sīda sādhyā (VS. sādhuyā) # VS.17.73b; TS.4.6.5.3b; MS.2.10.6b: 138.14; KS.18.4b; TB.3.7.7.10b. See agne tvaṃ yonim. |
 |
agneḥ | samid asi # MS.1.5.2: 67.15; 1.5.8: 76.13; KS.6.9; 7.6; Aś.3.6.26,27; Apś.6.16.12. |
 |
agneḥ | sāmrājyenābhi ṣiñcāmi # VS.18.37; śB.9.3.4.17. See agnes tvā sām-. |
 |
agne | haṃsi ny atriṇam # RV.10.118.1a; TB.2.4.1.7a; AB.1.16.10; Aś.2.16.4; 8.12.7. P: agne haṃsi Aś.4.13.7. |
 |
agne | hinoṣi dhanāya # RV.8.71.5b. |
 |
agne | heḍāṃsi daivyā yuyodhi naḥ # RV.6.48.10c; SV.2.974c. |
 |
agnau | tuṣān ā vapa jātavedasi # AVś.11.1.29a. P: agnau tuṣān Kauś.63.6. |
 |
agnau | saṃrādhanīṃ yaje # HG.1.2.18d. See yaje saṃrādhanīm, yuje samardham īm, and saṃrādhā rādhayāmasi. |
 |
agnau | sūrye candramasi mātariśvan # AVś.11.5.13a. |
 |
agreṇīr | asi svāveśa unnetṝṇām # VS.6.2; śB.3.7.1.9. P: agreṇīr asi Kś.6.2.19. See svāveśo 'sy. |
 |
agre | vāco agriyo goṣu gachati (SV.JB. gachasi) # RV.9.86.12b; SV.2.383b; JB.3.135b. |
 |
aghamarṣaṇam | (sc. sūktam), designation of the hymn # RV.10.190 (ṛtaṃ ca satyaṃ cābhīddhāt); HG.2.18.9; GDh.19.12; 24.10,12; BDh.2.5.8.11; 10.17.37; 3.4.5; 5.2; 10.10; 4.2.7,15; 3.8; 4.2; ViDh.22.10,63; 46.5; 51.25; 55.4,7; 56.3; 64.19; VāDh.22.9; 23.19,23; 26.8; 28.11; MDh.11.260; YDh.3.302; LAtDh.2.8; 3.11; and p. 6, l. 7; VAtDh.2.8; 3.11; and p. 52 (bis), lines 12 and 13; LHDh.4.32; VHDh.4.30; 7.74; 8.7; Rvidh.4.23.5; Karmap.2.1.9; BṛhPDh.2.54,55; LVyāsaDh.2.21,25; śaṅkhaDh.8.10,13; 10.2; 11.1; 18.1,2; Mahābh.3.263.29. |
 |
aghoreṇa | cakṣuṣā mitriyeṇa (ApMB. maitreṇa; KS.Apś. cakṣuṣāhaṃ śivena) # AVś.7.60.1b; 14.2.12b; AVP.3.26.1c; KS.38.13c; Apś.16.16.4c; ApMB.1.7.10b. |
 |
aghnyāś | carmavāsinīḥ # AVP.2.33.5b. |
 |
aghnye | pra śiro jahi brahmajyasya # AVś.12.5.60a. |
 |
aṅgadyotam | anīnaśat # AVP.3.17.5d. Cf. śīrṣṇo rogam. |
 |
aṅgabhedam | aśīśamaḥ # AVś.9.8.22e. |
 |
aṅgabhedo | aṅgajvaro # AVś.5.30.9a. Cf. under prec. but one, and śīrṣarogo aṅgarogaḥ. |
 |
aṅgād-aṅgāt | saṃbhavasi (SMB.1.5.16a, saṃśravasi) # śB.14.9.4.8a; BṛhU.6.4.8a; KBU.2.11a; AG.1.15.9a; SMB.1.5.16a,17a; GG.2.8.21; PG.1.18.2a; ApMB.2.11.33a (ApG.6.15.1); ApMB.2.14.3a (ApG.6.15.12); HG.2.3.2a; MG.1.18.6a; JG.1.8a; VārG.2.5c; N.3.4a; Mahābh.1.74.63a. P: aṅgād-aṅgāt KhG.2.3.13. |
 |
aṅgā | parūṃṣi tava vardhayanti (AVP. -ntīḥ) # AVP.2.39.6b; Vait.24.1b. See dhruvam aṅgam, and priyāṇy aṅgāni tava. |
 |
aṅgiraso | manīṣiṇaḥ # AVś.11.6.13c; AVP.15.14.6c. |
 |
aṅgirā | asi jaṅgiḍa # AVś.19.34.1a. So emended for jaṅgiḍo 'si jaṅgiḍaḥ, q.v. |
 |
aṅguṣṭhamātraḥ | puruṣaḥ # TA.10.38.1a; MahānU.16.3a; BDh.2.7.12.11a. See Jacob's Concordance to the Upaniṣads, s.v. aṅguṣṭhamātra. Designated as madhūni, GDh.19.12; VāDh.22.9; BDh.3.10.10. |
 |
aṅge-aṅga | ārpita utsitaś ca # AVś.6.112.3b. Cf. parau-parāv ārpito. |
 |
aṅge-aṅge | śociṣā śiśriyāṇam (AVP. -ṇaḥ) # AVś.1.12.2a; AVP.1.17.2a. |
 |
aṅgebhyo | nāśayāmasi # AVś.3.7.3d; AVP.3.2.3d. |
 |
aṅgebhyo | magadhebhyaḥ # AVś.5.22.14b. See kāśibhyo magadhebhyaḥ. |
 |
aṅgaiṣāṃ | mlāpayāmasi # AVś.6.66.3b. |
 |
aṅghārir | asi bambhāriḥ # VS.5.32; TS.1.3.3.1; MS.1.2.12: 21.12; KS.2.13; PB.1.4.7. P: aṅghāriḥ Lś.2.2.18. See aṃhārir. |
 |
acyutakṣid | asi # VS.5.13; TS.1.2.12.3; MS.1.2.8: 18.8; 3.8.5: 101.10; KS.2.9; śB.3.5.2.14; Apś.7.5.6; Mś.1.7.3.34. |
 |
acyutam | akṣitaṃ viśvadānīm # AVP.5.40.4a. |
 |
acyutā | cic cyāvayanti rajāṃsi # RV.6.31.2b. |
 |
achāgur | iṣitā itaḥ # RV.3.42.3b; AVś.20.24.3b. |
 |
achā | ca tvainā namasā vadāmasi # RV.8.21.6a. |
 |
achā | ca naḥ sumnaṃ neṣi # RV.8.16.12c; AVś.20.46.3c. |
 |
achā | devaṃ vadāmasi # AVP.2.55.1d. |
 |
achā | deva vivāsasi # RV.6.16.12b; SV.2.12b; TB.3.5.2.2b. |
 |
achā | dyām aruṣo dhūma eti (JB. eṣi) # RV.7.3.3c; SV.2.571c; JB.3.207c. |
 |
achā | nakṣi dyumattamaṃ rayiṃ dāḥ # RV.5.24.2b; SV.2.458b; VS.3.25b; 15.48b; 25.47b; TS.1.5.6.3b; 4.4.4.8b; MS.1.5.3b: 69.11; KS.7.1b; śB.2.3.4.31b. |
 |
achā | naḥ śīraśociṣam # RV.8.71.10a; SV.2.904a; Aś.4.13.7; 8.12.6; śś.10.12.16; 14.55.2. |
 |
achā | no vācam uśatīṃ jigāsi # AVP.1.51.3d; Kauś.4.2d. |
 |
achāvākaḥ | (!) sīda # śś.7.6.1. |
 |
achā | vivakmi rodasī sumeke # RV.3.57.4a. |
 |
achā | viṣṇuṃ niṣiktapām avobhiḥ # RV.7.36.9b; Apś.13.18.1b; Mś.2.5.4.12b. |
 |
achā | hi somaḥ kalaśāṃ asiṣyadat # RV.9.81.2a. |
 |
achidraṃ | yajñam anveṣi vidvān # TB.3.7.4.12c; Apś.1.6.4c. |
 |
achidrā | uśijaḥ padānu takṣuḥ # TS.5.6.8.6. See achidrokthā, cf. achidrośijaḥ, and śś.7.9.1. |
 |
achidrokthā | kavayaḥ śaṃsan # AB.2.38.8; Aś.5.9.1. See under achidrā uśijaḥ. |
 |
achidrośijaḥ | kavayaḥ padānutakṣiṣuḥ (ms. padāni takṣiṣvat) # KS.40.6. See under achidrā uśijaḥ. |
 |
ajakāvaṃ | durdṛśīkaṃ tiro dadhe # RV.7.50.1c. |
 |
ajaṃ | pañcaudanaṃ dakṣiṇājyotiṣaṃ dadat # AVP.8.19.11cd. See yo 'jaṃ pañcaudanaṃ. |
 |
ajasro | vakṣi devatātim acha # RV.7.1.18b; TS.4.3.13.6b; MS.4.10.1b: 143.6; KS.35.2b. |
 |
ajāṃ | vāśitām iva # ApMB.2.13.7c. |
 |
ajā | yūtheva paśurakṣir astam # RV.6.49.12b. |
 |
ajāsaś | ca śigravo yakṣavaś ca # RV.7.18.19c. |
 |
ajiraṃ | bāhū abharat siṣāsan # RV.10.102.4d. |
 |
ajījanañ | chaktibhī rodasiprām # RV.10.88.10b; N.7.28b. |
 |
ajījanat | suvitāya śravāṃsi # RV.7.79.3b. |
 |
ajītām | uṣitā puraḥ # AVś.1.27.4d. |
 |
ajīrṇā | tvaṃ jarayasi (MS.KS. jaraya) sarvam anyat # TS.4.3.11.5d; MS.2.13.10d: 159.15; KS.39.10d; PG.3.3.5d. |
 |
ajena | kṛṇvantaḥ śītam # AVś.18.2.22c. |
 |
ajo | 'sy aja svargo 'si # AVś.9.5.16a; AVP.3.38.9a. |
 |
ajo | 'sy ajāsmad aghā dveṣāṃsi # TA.6.10.2. |
 |
ajñāte | kim ihechasi # AVś.10.1.20d. |
 |
añjanti | yaṃ dakṣiṇato havirbhiḥ # RV.1.95.6d; AVP.8.14.6d. |
 |
añjasī | kuliśī vīrapatnī # RV.1.104.4c. |
 |
añjy | añjānā abhi cākaśīmi # RV.4.58.9b; AVP.8.13.9b; VS.17.97b; KS.40.7b; Apś.17.18.1b. |
 |
ata | inoṣi karvarā purūṇi # RV.10.120.7d; AVś.20.107.10d; AVP.6.1.7d. See ata invata. |
 |
ata | inoṣi vidhate cikitvaḥ # RV.6.5.3c. |
 |
ata | invata karvarāṇi bhūri # AVś.5.2.6d. See ata inoṣi karvarā. |
 |
atandro | havyā (SV. havyaṃ) vahasi haviṣkṛte # RV.8.60.15c; SV.1.46c. |
 |
ataś | cid ā janiṣīṣṭa pravṛddhaḥ # RV.4.18.1c. |
 |
atas | tvā gīrbhir dyugad indra keśibhiḥ # RV.8.97.4c; SV.1.264c. |
 |
ati | kṣipreva vidhyati # RV.4.8.8c. |
 |
ati | gāhemahi dviṣaḥ (VārG. dviṣam) # RV.2.7.3c; KS.35.12c; ApMB.1.5.5c; HG.1.20.5c; 29.2c; 2.1.3c; JG.1.21c; VārG.1.23c. Cf. ati dveṣāṃsi. |
 |
atitāmrāṇi | vāsāṃsi # TA.1.5.1a. |
 |
ati | tṛṣṭāṃ vavakṣitha # RV.3.9.3a. |
 |
atither | ātithyam asi # VS.5.1; TS.1.2.10.1; 6.2.1.2; MS.1.2.6: 16.3; 3.7.9: 88.10; KS.2.8; 24.8; śB.3.4.1.11. Cf. agner ātithyam. |
 |
ati | dveṣāṃsi tarema # RV.3.27.3c; MS.4.11.2c: 163.5; KS.40.14c; TB.2.4.2.5c. Cf. ati gāhemahi. |
 |
ati | dhanvāny aty apas tatarda # AVś.7.41.1a. P: ati dhanvāni Kauś.43.3. Designated as saṃprokṣaṇyau (sc. ṛcau) Kauś.40.9; 80.42; 83.17. |
 |
atimātram | avardhanta # AVś.5.19.1a; JB.1.152a. The hymn is designated as brahmagavī Kauś.48.13. See next. |
 |
ati | viśvaṃ vavakṣitha # RV.1.81.5e; SV.1.312d. See anu svadhāṃ vavakṣitha. |
 |
ati | śūra tarāmasi # RV.7.32.27d; AVś.20.79.2d; SV.2.807d; JB.2.391d; PB.4.7.6d. |
 |
atihāya | tam atha no hinassi # AVP.5.21.2c. |
 |
ati | hvarāṃsi dhāvati # RV.9.3.2b; SV.2.611b. |
 |
ati | hvarāṃsi babhravaḥ # RV.9.63.4b. |
 |
ati | hvarāṃsi raṃhyā # RV.9.106.13b; SV.1.576b. |
 |
atīdaṃ | viśvaṃ bhuvanaṃ vavakṣitha # RV.1.102.8c. |
 |
atūtujiṃ | cit tūtujir aśiśnat # RV.7.28.3d. |
 |
atṛpyan | brāhmaṇā dhanaiḥ # śB.13.5.4.18d. See brāhmaṇāś cepsitair. |
 |
ato | vapūṃṣi kṛṇute purūṇi # AVP.6.2.2b. See tato vapūṃṣi. |
 |
attāraḥ | santv akṣitāḥ # AVś.6.142.3d. |
 |
attā | (AVś. atto) havīṃṣi prayatāni barhiṣi # RV.10.15.11c; AVś.18.3.44c; VS.19.59c; TS.2.6.12.2c; MS.4.10.6c: 157.11; KS.21.14c. |
 |
atyaṃ | mṛjanti kalaśe daśa kṣipaḥ # RV.9.85.7a. |
 |
atyāyātaṃ | nivataḥ # śś.15.8.20. Comm. adds udvataś śa, and designates it as sauparṇī. It does not occur in the Suparṇādhyāya (ed. Grube, 1875; cf. Ind. Stud. xiv. 1 ff.). |
 |
atyāyupātram | asi # PB.1.2.4; 6.5.3. P: atyāyupātram PB.6.5.7. |
 |
atyo | na pṛṣṭhaṃ pruṣitasya rocate # RV.1.58.2c. |
 |
atyo | na mṛṣṭo (JB. nikto) abhi vājam arṣasi # RV.9.82.2b; SV.2.668b; JB.3.259b. |
 |
atyo | na hvāryaḥ śiśuḥ # RV.6.2.8d. |
 |
atyo | 'si # VS.22.19; TS.7.1.12.1; MS.3.12.4: 161.8; KSA.1.3; PB.1.7.1; śB.13.1.6.1; TB.3.8.9.1; ApMB.2.21.22 (ApG.8.22.16). |
 |
atra | (śB. atrā) jahīmo 'śivā ye asan # VS.35.10c; śB.13.8.4.3c. See atrā jahāma. |
 |
atra | vibhajātha vītha # ā.5.1.1.25. According to the commentary these are three variant words occurring in the version of RV.10.11.8, as current in another school (śākhāntare). See yad agna eṣā. |
 |
atra | śravāṃsi dadhire # RV.5.61.11c. See tatra etc. |
 |
atrā | jahāma (AVś. jahīta) ye asann aśevāḥ (AVś.12.2.27c, aśivāḥ; 12.2.26c, -san durevāḥ) # RV.10.53.8c; AVś.12.2.26c,27c; TA.6.3.2. See atra (atrā) jahīmo etc. |
 |
atrā | dāsasya namuceḥ śiro yat # RV.5.30.7c. |
 |
atrāha | gor amanvata # RV.1.84.15a; AVś.20.41.3a; SV.1.147a; 2.265a; MS.2.13.6a: 154.11; KS.39.12a; JB.3.65a; TB.1.5.8.1a; Aś.9.8.3; BDh.3.8.8; N.2.6; 4.25a. Designated as candrasāman ViDh.56.14. |
 |
atha | jivrir vidatham ā vadāsi # AVś.8.1.6d; 14.1.21d. See athā jīvrī, and adhā jivrī. |
 |
atha | tvam asi sāsahiḥ # RV.10.145.5b; ApMB.1.15.5b. See atho etc. |
 |
atha | māsi punar āyāta no gṛhān # HG.2.13.2c. See adhā etc. |
 |
atharvāṇaḥ | sāmavedo yajūṃṣi # Vait.6.1d. |
 |
atharvāṇo | aśiśrayuḥ # RV.9.11.2b; SV.2.2b. |
 |
atharvā | yatra dīkṣitaḥ # AVś.10.10.12c,17c. |
 |
athā | janā vi hvayante siṣāsavaḥ # RV.1.102.6d. |
 |
athā | jīvaḥ pitum addhi pramuktaḥ # TS.4.2.5.3d; MS.2.7.12d: 91.3. See athaitaṃ pitum, adomadam, adhā viṣitaḥ, and anamīvaṃ pitum. |
 |
athā | jīvrī vidatham ā vadāsi # ApMB.1.9.4d; JG.1.22d. See under atha jivrir. |
 |
athā | tvam asi saṃkṛtiḥ # MS.2.7.13b: 93.13. See athā yūyaṃ stha, atho tvam asi niṣkṛtiḥ, and atho yūyaṃ stha. |
 |
athā | naraḥ prayatadakṣiṇāsaḥ # RV.10.107.3c. |
 |
athā | bhara śyenabhṛta prayāṃsi # RV.9.87.6c. |
 |
athā | yūyaṃ stha saṃkṛtīḥ # TS.4.2.6.2b. See under athā tvam asi. |
 |
athā | vahāsi sumanasyamānaḥ # RV.10.51.7c; MS.4.14.15c: 242.5. |
 |
athed | anyān upāyasi # AVP.14.9.6d. See yathedaṃ nāpāyati. |
 |
athemā | viśvāḥ pṛtanā jayāsi (RV.10.52.5d, jayāti) # RV.8.96.7d; 10.52.5d; SV.1.324d; AB.3.20.1d; TB.2.8.3.6d. |
 |
athaiva | sumanā asi # RV.3.9.3b. |
 |
athaiṣā | dasyūnāṃ dāsī # AVP.8.16.8c. |
 |
athaiṣām | indra vedāṃsi # AVś.6.66.3c. |
 |
atho | arātidūṣiḥ (AVP.AVś.19.34.4b, -dūṣaṇaḥ) # AVś.2.4.6b; 19.34.4b; AVP.11.3.4b. |
 |
atho | asi jīvabhojanam # AVś.4.9.3d. Cf. utāsi pitubhojanam. |
 |
atho | kṣiptasya bheṣajīm # AVś.6.109.3d. |
 |
atho | citrapakṣa śiraḥ # PG.3.6.3c. |
 |
atho | tvam asi niṣkṛtiḥ # KS.16.13b. See under athā tvam asi. |
 |
atho | tvam asi sāsahiḥ # AVś.3.18.5b. See atha etc. |
 |
atho | deveṣito muniḥ # RV.10.136.5b; AVP.5.38.5b. |
 |
atho | bastābhivāśinaḥ # AVś.11.9.22d. Cf. arāyān bastavāśinaḥ. |
 |
atho | mā mahiṣīṃ kṛṇu # AVP.7.12.5d. |
 |
atho | yūyaṃ stha niṣkṛtīḥ # RV.10.97.9b; VS.12.83b. See under athā tvam asi. |
 |
atho | yo arvataḥ śiraḥ # AVś.19.50.5c; AVP.14.9.5c. |
 |
atho | somasya bhrātāsi # AVP.2.32.3c; 4.5.5c. See uta somasya. |
 |
atho | hantāsi rakṣasaḥ # AVś.4.19.3d. See uta etc. |
 |
atho | hāsi sumaṅgalaḥ # AVP.3.28.6d. |
 |
adat | pibat ūrjayamānam āśitam # RV.10.37.11c. |
 |
adabdhaṃ | cakṣuḥ suśrutau karṇāv akṣitau me prāṇāpānau # AVP.10.9.3. |
 |
adabdhaṃ | mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭhaḥ # śG.6.4.1. P: adabdhaṃ manaḥ śG.6.4.9. See under prec. but one. |
 |
adabdhavratapramatir | vasiṣṭhaḥ # RV.2.9.1c; VS.11.36c; TS.3.5.11.2c; 4.1.3.3c; MS.2.7.3c: 77.14; KS.16.3c; AB.1.28.34; śB.6.4.2.7. |
 |
adabdhasya | svayaśaso virapśinaḥ # RV.10.75.9d. |
 |
adabdhāyo | 'śītatano # TB.1.2.1.25c. Cf. agne 'dabdhāyo 'śītatano. |
 |
adabdho | gopā amṛtasya rakṣitā # RV.6.7.7d. |
 |
adabdho | divi pṛthivyām utāsi # AVś.17.1.12a. |
 |
adarśi | gātur urave varīyasī # RV.1.136.2a. |
 |
adarśi | gātuvittamaḥ # RV.8.103.1a; SV.1.47a; 2.865a; JB.2.148; PB.17.1.11; Aś.4.13.7; Mś.1.5.3.5. Ps: adarśi gātu (comm. gātuvittama ity etat sāma) Lś.4.10.4; adarśi śś.6.4.7. |
 |
adastam | asi (Mś. abhi, read asi) viṣṇave tvā (KS. omits tvā) # MS.4.1.3: 5.12; KS.3.1; 31.2; TB.3.2.3.12; 7.4.17a; Apś.1.14.3a; Mś.1.1.3.35. |
 |
adābhyāso | januṣī ubhe anu # RV.9.70.3b; SV.2.775b. |
 |
aditir | achinnapatrā priyā (also achinnapatraḥ priyo) devānāṃ priyeṇa dhāmnā priye sadasi sīda # KS.1.11 (quater). Cf. aditiraśanāchinnapatrā, aditir asi nāchinnapatrā, and aditir asy achidrapattrā. |
 |
aditir | adhipatir (VSṭS.KS.śB. adhipatny) āsīt # VS.14.29; TS.4.3.10.1; MS.2.8.6: 110.9; KS.17.5; śB.8.4.3.7. |
 |
aditir | asi # VS.4.21; TS.1.2.5.1; MS.1.2.4: 13.8; 3.2.6: 24.17; KS.2.5; 16.16; śB.3.3.1.2. |
 |
aditir | asi nāchinnapatrā # VārG.1.12. Cf. under aditir achinnapatrā priyā. |
 |
aditir | asi viśvadhāyā viśvasya bhuvanasya dhartrī # VS.13.18; TS.4.2.9.1; MS.2.8.14: 117.16; KS.39.3; śB.7.4.2.7. |
 |
aditir | asy ubhayataḥśīrṣṇī # VS.4.19; TS.1.2.4.2; 6.1.7.5; MS.1.2.4: 13.4; 3.7.5: 81.19; KS.2.5; 24.3; śB.3.2.4.16. |
 |
aditir | devā gandharvā manuṣyāḥ pitaro 'surās teṣāṃ sarvabhūtānāṃ mātā medinī (MahānU. medinī pṛthivī) mahatī mahī sāvitrī gāyatrī jagaty urvī pṛthvī bahulā viśvā bhūtā katamā kāyā sā satyety amṛteti vasiṣṭhaḥ # TA.10.21.1; MahānU.13.7. |
 |
aditir | mātāsy āntarikṣān mā chetsīḥ # Aś.1.3.22. |
 |
aditer | bhāgo 'si # see adityā etc. |
 |
adityā | ahaṃ devayajyayā pra prajayā ca paśubhiś ca janiṣīya # Apś.4.10.1. Cf. devānāṃ patnīnām. |
 |
adityā | uṣṇīṣam asi # MS.4.9.7: 127.8; TA.4.8.2; 5.7.2; KA.2.119; Apś.15.9.5; Mś.4.3.5. Cf. adityai (adityā) rāsnāsi and indrāṇyā uṣṇī-. |
 |
adityā | dvādaśī # KSA.13.12. See adityai etc. |
 |
adityā | (VSṭS.śB. adityai; VSK. aditer) bhāgo 'si # VS.14.25; VSK.15.8.4; TS.4.3.9.1; 5.3.4.3; MS.2.8.5: 109.13; KS.17.4; 21.1; śB.8.4.2.9; Mś.6.2.1.24. |
 |
adityā | rāsnāsi # see adityai etc. |
 |
adityās | tvag asi # VS.1.14,19; 4.30; TS.1.1.5.1; 6.1; MS.1.1.6: 3.11 (bis); 1.1.7 (bis): 4.2,3; 4.1.6: 8.1; 4.1.7: 9.4; KS.1.5,6; 2.6,7; 3.1; 24.6; 26.2; 31.4,5; śB.1.1.4.5; 2.1.14; 3.3.4.1; TB.3.2.5.5; 6.1; Apś.1.19.4; Mś.1.2.2.5,7; 2.1.4.20; 2.4.34. P: adityās tvak Kś.2.4.3; 7.9.6. |
 |
adityāḥ | (VS.śB.Kś. adityai) sada (MS. sadā) āsīda # VS.4.30; TS.1.2.8.1; 10.1; 3.4.2; 6.1.11.2; 3.2.4; MS.1.2.6: 15.6; 1.2.13: 22.12; 3.7.8: 86.5; 3.9.1: 113.11. śB.3.3.4.1; Apś.10.27.10; Mś.2.1.4.21; 2.2.4.35. P: adityai sadaḥ Kś.7.9.7. See next. |
 |
adityāḥ | sadane sīda # KS.2.6,7; 3.1; 24.6; 26.2. See prec. |
 |
adityāḥ | sado 'si # TS.1.2.8.1; 10.1; 3.4.2; 6.1.11.2; 3.2.4; Apś.10.27.10. |
 |
adityāḥ | skambho 'si # MS.1.1.7: 4.4; 4.1.7: 9.7; Mś.1.2.2.27. Cf. diva skambhanir. |
 |
adityai | dvādaśī # TS.5.7.22.1. See adityā etc. |
 |
adityai | bhāgo 'si # see adityā etc. |
 |
adityai | (MS.KSṃś. adityā) rāsnāsi # VS.1.30; 11.59; 38.1,3; TS.1.1.2.2; 4.1.5.4; MS.1.1.2: 2.2; 1.1.3: 2.7; 2.7.6: 81.3; 3.1.7: 8.19; 4.1.2: 3.14; 4.9.7: 127.5; KS.1.2; 16.5; 19.6; 31.1; śB.1.3.1.15; 6.5.2.13; 14.2.1.6,8; TB.3.2.2.7; TA.4.8.1; 5.7.1; Apś.1.4.10,12; 12.7; 15.9.3; 16.5.1; Mś.1.1.1.41; 1.1.3.17; --4.3.9; 6.1.2.9. P: adityai rāsnā Kś.2.7.1; 16.3.30; 26.5.3. Cf. adityā uṣṇīṣam. |
 |
adityai | vyundanam asi # VS.2.2; śB.1.3.3.4. P: adityai vyundanam Kś.2.7.20. |
 |
adīkṣiṣṭāyaṃ | brāhmaṇaḥ (Apś. brāhmaṇo 'sāv amuṣya putro 'muṣya pautro 'muṣya naptāmuṣyāḥ putro 'muṣyāḥ pautro 'muṣyā naptā) # TS.6.1.4.3; Apś.10.11.5. Cf. Mś.2.1.2.23, and see dīkṣito. |
 |
adugdhā | iva dhenavaḥ # RV.7.32.22b; AVś.20.121.1b; SV.1.233b; 2.30b; VS.27.35b; TS.2.4.14.2b; MS.2.13.9b: 158.14; KS.39.12b; JB.1.293b; Apś.17.8.4b; 19.22.16b; Mś.5.2.3.8b,12b; śirasU.4b. |
 |
adevāni | hvarāṃsi ca # RV.6.48.10d; SV.2.974d. |
 |
ado | giribhyo adhi yat pradhāvasi # TB.2.5.6.4a. Cf. under ado yad avadhāvati, and amuṣmād adhi parvatāt. |
 |
ado | mā mā hāsiṣṭa # Apś.6.20.2. Cf. mā mā hāsiṣṭa. |
 |
addhā | deva mahāṃ asi # RV.8.101.11d; AVś.20.58.3d; VS.33.39d. See tvam āditya mahāṃ, and mahnā deva. |
 |
addhi | tvaṃ deva prayatā havīṃṣi # RV.10.15.12d; AVś.18.3.42d; 4.65d; VS.19.66d; TS.2.6.12.5d. |
 |
addhīd | indra prasthitemā havīṃṣi # RV.10.116.8a; N.6.16a. |
 |
adbhyaḥ | kṣīraṃ vyapibat # VS.19.73a; MS.3.11.6a: 148.12; KS.38.1a; TB.2.6.2.1a. Cf. adbhyaḥ somaṃ etc. |
 |
adbhyaḥ | somaṃ vyapibat # MS.3.11.6a: 148.15. See somam adbhyo vyapibat, and cf. adbhyaḥ kṣīraṃ. |
 |
adyā | daṃsiṣṭham ūtaye # RV.8.22.1b. |
 |
adrir | asi vānaspatyaḥ (KS. ślokakṛt) # VS.1.14; TS.1.1.5.2; KS.1.5; 31.4; śB.1.1.4.7; TB.3.2.5.8; Apś.1.19.8. P: adrir asi Kś.2.4.4. Cf. pṛthugrāvāsi, bṛhadgrāvāsi, grāvāsi, and adhiṣavaṇam. |
 |
adha | kṣaranti sindhavo na sṛṣṭāḥ # RV.1.72.10c. |
 |
adha | tviṣīmāṃ abhy ojasā kriviṃ yudhābhavat # RV.2.22.2a; SV.2.838a. |
 |
adha | prāśāna ṛtuthā havīṃṣi # RV.1.170.5d. |
 |
adha | priyam iṣirāya # RV.8.46.29a. |
 |
adha | yad ime pavamāna rodasī # RV.9.110.9a; SV.2.846a. |
 |
adha | yāmani prasitasya tad veḥ # RV.4.27.4d. |
 |
adharāñcaṃ | suvāmasi # AVś.6.127.3f; AVP.1.90.4d. |
 |
adha | śvasīvān vṛṣabho damūnāḥ # RV.1.140.10b. |
 |
adha | smā nas trivarūthaḥ śivo bhava # RV.6.15.9d; SV.2.919d. |
 |
adha | smāsya harṣato hṛṣīvataḥ # RV.1.127.6f. |
 |
adha | smaiṣu rodasī svaśociḥ # RV.6.66.6c. |
 |
adhaḥ | svid āsīd upari svid āsīt # RV.10.129.5b; VS.33.74b; TB.2.8.9.5b. Cf. BṛhD.1.51. |
 |
adhā | cana śrad dadhati tviṣīmate # RV.1.55.5c. |
 |
adhā | mahī na āyasi # RV.7.15.14a. |
 |
adhā | mahīm adhi śiśrāya vācam # AVś.10.2.7b. |
 |
adhā | māsi punar ā yāta no gṛhān # AVś.18.4.63c. See atha etc. |
 |
adhāyy | agnir mānuṣīṣu vikṣu # RV.3.5.3a. |
 |
adhārayad | rodasī rejamāne # MS.2.13.23b: 168.16; KS.40.1b. Cf. under prec. but one. |
 |
adhārayad | rodasī sudaṃsāḥ # RV.1.62.7d. |
 |
adhārayo | rodasī devaputre # RV.6.17.7c. |
 |
adhā | viṣitaḥ pitumad dhi pramuktaḥ # KS.16.12d. See under athā jīvaḥ. |
 |
adhā | hotā ny asīdo yajīyān # RV.6.1.2a; MS.4.13.6a: 206.7; KS.18.20a; TB.3.6.10.1a. |
 |
adhi | cana tvā nemasi # RV.8.91.3b; AVP.4.26.4b; JB.1.220b. |
 |
adhi | tripṛṣṭha uṣaso vi rājati (SV. rājasi) # RV.9.75.3d; SV.2.52d. |
 |
adhi | tviṣīr adhita sūryasya # RV.9.71.9b. |
 |
adhidyaur | nāmāsy amṛtena viṣṭā # MS.2.8.14: 117.12. P: adhidyaur nāmāsi Mś.6.2.2.12. Cf. prec. |
 |
adhipatinā | prāṇāya prāṇaṃ jinva # MS.2.8.8: 112.12. Cf. next, and adhipatir asi prāṇāya etc. |
 |
adhipatir | asi prāṇāya tvā prāṇaṃ jinva # TS.3.5.2.4; 4.4.1.2; KS.17.7; 37.17; PB.1.10.5; Vait.26.1. P: adhipatir asi TS.5.3.6.2; GB.2.2.14. Cf. under adhipatinā prāṇāya etc. |
 |
adhipatnī | nāmāsi bṛhatī (MS. nāmāsy ūrdhvā) dik tasyās te bṛhaspatir adhipatiḥ śvitro (MS. citro) rakṣitā # TS.5.5.10.2; MS.2.13.21: 167.11; ApMB.2.17.18. |
 |
adhipatny | asi bṛhatī (MS. asy ūrdhvā) dik # VS.14.13; 15.14; TS.4.3.6.2; 4.2.2; MS.2.8.3: 108.9; 2.8.9: 114.6; KS.17.3,8; 20.11; śB.8.3.1.14; 6.1.9. |
 |
adhi | peśāṃsi vapate nṛtūr iva # RV.1.92.4a. |
 |
adhi | vṛkṣād iva srajam # AVś.1.14.1b. See adhi śīrṣṇa etc. |
 |
adhi | śravāṃsi dhehi nas tanūṣu # RV.3.19.5d. |
 |
adhiṣavaṇam | asi vānaspatyam # TS.1.1.5.2; KS.1.5; 31.4; TB.3.2.5.7. P: adhiṣavaṇam asi Apś.1.19.6. Cf. under adrir asi. |
 |
adhīvāsaṃ | rodasī vāvasāne # RV.10.5.4c. |
 |
adhukṣat | pipyuṣīm iṣam # RV.8.72.16a; AB.1.22.2; Aś.4.7.4; 5.12.15. P: adhukṣat śś.5.10.9. |
 |
adhrigu | # designation of the formula, daivyāḥ śamitāraḥ etc., q.v. |
 |
adhvanām | adhvapate namas te astu mā mā hiṃsīḥ # Apś.11.14.9. |
 |
adhvanām | adhvapate śreṣṭhaḥ svastyasyādhvanaḥ (VārG. omits śreṣṭhaḥ; ApMB. śreṣṭhasyādhvanaḥ; MG. śraiṣṭhyasya svastyasyādhvanaḥ) pāram aśīya # Aś.5.3.14; ApMB.2.3.32 (ApG.4.11.4); MG.1.22.11; VārG.5.30. See under prec. |
 |
adhvano | adhipatir asi svasti no 'dyāsmin devayāne pathi stāt (read syāt) # śś.6.13.2. Cf. under adhvanām adhvapate pra. |
 |
adhvaryavaḥ | sa pūrṇāṃ vaṣṭy āsicam # RV.2.37.1b. |
 |
adhvaryav | ā tu hi ṣiñca # RV.8.32.24a. |
 |
adhvaryav | aiṣīr apā3ḥ # KB.12.1; śś.6.7.8. See adhvaryo 'ver, and aver apo. |
 |
adhvaryavo | gharmiṇaḥ siṣvidānāḥ # RV.7.103.8c. |
 |
adhvaryuṃ | mā hiṃsīḥ # Apś.9.2.9; Mś.3.1.26. |
 |
adhvaryo | kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīt # JB.1.76; ṣB.1.4.7. |
 |
adhvaryo | kṣipraṃ pra cara # AVś.20.135.4b; śś.12.23.4b. |
 |
adhvaryo | tvaṃ me 'dhvaryur asi # Mś.2.1.1.4. |
 |
adhvaryo | 'ver apā3ḥ # TS.6.4.3.4; śB.3.9.3.31; Apś.12.6.4. See under adhvaryav aiṣīr. |
 |
adhvā | rajāṃsīndriyam # VS.20.56c. See madhvā etc. |
 |
anaḍvān | dādhāra pṛthivīm uta dyām (AVP. pṛthivīṃ dyām utāmūm) # AVś.4.11.1a; AVP.3.25.1a. P: anaḍvān Kauś.66.12. Cf. indro dādhāra, mitro dādhāra, sa dādhāra, and skambho dādhāra. Designated as anaḍvān, CūlikāU.11. |
 |
anantāsa | uravo viśvataḥ sīm # RV.5.47.2c. |
 |
ananto | 'si # TB.3.11.1.1. |
 |
anamīvān | ut taremābhi vājān # AVś.12.2.26d. See śivān vayam ut. |
 |
anamīvo | modiṣīṣṭhāḥ suvarcāḥ # AVś.2.29.6b. See prec. |
 |
anayā | tvā diśā prajāpatinā devatayānāptena chandasā śiśiram ṛtuṃ praviśāmi # KA.1.63; 2.63. |
 |
anayainaṃ | mekhalayā sināmi # AVś.6.133.3d; AVP.5.33.3d. |
 |
anarśarātiṃ | (JB. alaṃṣirātiṃ) vasudām upa stuhi # RV.8.99.4a; AVś.20.58.2a; JB.3.261a; N.6.23. See alarṣirātiṃ. |
 |
anavahāyāsmān | devayānena pathā (TS. patheta) sukṛtāṃ loke sīdata # TS.1.4.43.2; MS.1.3.37: 44.2; 4.8.2: 109.6. See next. |
 |
anavahāyāsmān | devi dakṣiṇe devayānena pathā yatī sukṛtāṃ loke sīda # KS.4.9. See prec. |
 |
anaśnann | anyo abhi cākaśīti # RV.1.164.20d; AVś.9.9.20d; MuṇḍU.3.1.1d; N.14.30d. |
 |
anāgaso | yathā sadam it saṃkṣiyema # AVP.2.39.2d; Vait.24.1d. See anāgaso adham it. |
 |
anājñātājñātakṛtasya | (sc. enaso 'vayajanam asi) # Vait.23.12. See anyakṛtasya, and cf. enasa-enaso. |
 |
anādhṛṣṭaṃ | devayajanam (VS.śB. add asi) # VS.1.31; VSK.1.10.4; MS.1.1.11b: 7.3; 1.4.4b: 52.5; 1.4.9b: 57.14; KS.1.10b; 5.6; 32.6; śB.1.3.2.17; Apś.2.7.9. |
 |
anādhṛṣṭam | asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam (MS.KSṭS.GB. ojo 'bhiśastipā anabhiśastenyam; Aś.śś.śG. ojo 'nabhiśasty abhiśastipāḥ; Vait. ojo 'bhiśastipā anabhiśastiḥ) # VS.5.5; TS.1.2.10.2; 6.2.2.3; MS.1.2.7: 16.13; KS.2.8; GB.2.2.3; śB.3.4.2.14; Aś.4.5.3; śś.5.8.2; Vait.13.18; śG.1.6.5. Ps: anādhṛṣṭam asi Apś.11.1.2; Mś.2.2.1.4; anādhṛṣṭam Kś.8.1.25. Cf. havir asi vaiśvānaram. |
 |
anādhṛṣṭāni | dhṛṣito vy āsyat # RV.10.138.4a. |
 |
anādhṛṣṭā | (MS. anādhṛṣṭāsi; TA.Apś. anādhṛṣyā) purastād agner ādhipatya (MS. ādhipatyā) āyur me dāḥ # VS.37.12; MS.4.9.3: 124.1; śB.14.1.3.19; TA.4.5.3; KA.2.80--81. P: anādhṛṣyā purastāt Apś.15.7.6; anādhṛṣṭā Kś.26.3.5; Mś.4.2.20. Cf. anādhṛṣṭāsi. |
 |
anānatā | avithurā ṛjīṣiṇaḥ # RV.1.87.1b. |
 |
anāpir | indra januṣā sanād asi # RV.8.21.13b; AVś.20.114.1a; SV.1.399b; 2.739b. |
 |
anāmanāt | saṃ śīryante # AVś.12.4.5c. |
 |
anārambhaṇe | tamasi pra vidhyatam (RV.1.182.6b, praviddham) # RV.1.182.6b; 7.104.3b; AVś.8.4.3b. |
 |
anāśastā | iva smasi # RV.1.29.1b; AVś.20.74.1b. |
 |
anitir | asi # GB.2.2.13. Blunder for anvitir asi, q.v. |
 |
anibhṛṣṭam | asi vāco bandhus tapojāḥ # VS.10.6; TS.1.8.12.1; MS.2.6.8a: 68.11; KS.15.6; śB.5.3.5.16; TB.1.7.6.2. Ps: anibhṛṣṭam asi (with tapojāḥ in the sequel) MS.4.4.2: 51.10; anibhṛṣṭam asi Apś.18.13.21; Mś.9.1.3.1. |
 |
anirākaraṇam | asi # PG.3.16.1. |
 |
aniśitaṃ | nimiṣi jarbhurāṇaḥ # RV.2.38.8b. |
 |
aniśitāsi | sapatnakṣit # VS.1.29. P: aniśitā Kś.2.6.48. See next, and cf. aniśito 'si. |
 |
aniśitāḥ | (KS. aniśitās stha; Apś. aniśitā stha) sapatnakṣayaṇīḥ # MS.4.1.12: 16.8; KS.1.10; 31.9; Apś.2.4.2. |
 |
aniśito | 'si sapatnakṣit # VS.1.29; śB.1.3.1.6. P: aniśitaḥ Kś.2.6.46. Cf. under aniśitāsi. |
 |
anu | krośanti kṣitayo bhareṣu # RV.4.38.5b; N.4.24b. |
 |
anu | kṣatrāya mamire sahāṃsi # RV.7.21.7b. |
 |
anu | tad urvī rodasī jihātām # RV.7.34.24a. |
 |
anu | tan no jāspatir maṃsīṣṭa # RV.7.38.6a. |
 |
anu | tvā patnīr hṛṣitaṃ vayaś ca # RV.1.103.7c. |
 |
anu | tvā mahī pājasī acakre # RV.1.121.11a. |
 |
anu | tvā rodasī ubhe # RV.8.6.38a; 8.76.11a; AVś.20.42.2a; SV.2.339a; JB.3.89. |
 |
anu | tvā vayam emasi # AVś.10.4.6b. |
 |
anu | devān rathiro yāsi sādhan # RV.3.1.17d. |
 |
anu | dyāvāpṛthivī rodasī ubhe # RV.2.1.15d. |
 |
anupad | asi # VS.15.8. Cf. anuroho. |
 |
anumādyaḥ | pavamāno manīṣibhiḥ # RV.9.107.11c; SV.2.1040c. |
 |
anu | mṛkṣīṣṭa tanvaṃ duruktaiḥ # RV.1.147.4d. |
 |
anuyā | rātryā rātrīṃ jinva # VS.15.6. See anuvāya, anuvāsi, anvāsi, and ahnāṃsi. |
 |
anuroho | 'si # TS.4.4.1.3; GB.2.2.14; PB.1.10.10; Vait.26.11. See anūroho, and cf. anupad asi. |
 |
anulbaṇaṃ | vayata (KS. vayasi) joguvām apaḥ # RV.10.53.6c; TS.3.4.2.2c; 3.6; KS.13.11c,12; AB.3.38.6; Apś.19.17.13. |
 |
anuvatsaro | 'si # KS.40.6. |
 |
anuvāsi | rātriyai (KS. rātryai) tvā rātriṃ (KS. rātrīṃ) jinva # TS.4.4.1.1; KS.17.7; 37.17. Ps: anuvāsi TS.3.5.2.3; anuvā TS.5.3.6.1. See under anuyā. |
 |
anuvṛd | (KS. anū-) asi # KS.17.7; 37.17; GB.2.2.14; PB.1.10.9; Vait.26.8. |
 |
anu | vrataṃ carasi viśvavāre # RV.3.61.1d. |
 |
anu | śūra carāmasi # RV.8.61.5d; AVś.20.118.1d; SV.1.253d; 2.929d; JB.3.217d. |
 |
anu | ṣyāma rodasī devaputre # RV.1.185.4b. |
 |
anu | sapta rājāno ya utābhiṣiktāḥ # TB.2.7.8.2d. See sapta rājāno ya. |
 |
anu | svadhāṃ vavakṣitha # RV.8.88.5d. See ati viśvaṃ. |
 |
anu | svadhāvne kṣitayo namanta # RV.5.32.10d. |
 |
anu | hi tvā sutaṃ soma madāmasi # RV.9.110.2a; SV.1.432a; 2.716a; AB.8.11.2a. P: anu hi tvā sutaṃ soma Svidh.1.6.9. |
 |
anūnavarcā | ud iyarṣi bhānunā # RV.10.140.2b; SV.2.1167b; VS.12.107b; TS.4.2.7.3b; MS.2.7.14b: 95.14; KS.16.14b; śB.7.3.1.30. |
 |
anūnā | yasya dakṣiṇā pīpāya # RV.7.27.4c. |
 |
anūno | nāma vā asi # AVś.7.81.3b. |
 |
anūroho | 'si # KS.17.7; 37.17. See under anuroho. |
 |
anūhire | somapīthaṃ vasiṣṭhāḥ # RV.10.15.8b; AVś.18.3.46b; VS.19.51b. |
 |
anena | ca tvābhiṣiñcāmy anena ca # śB.9.3.2.5. |
 |
anena | vegān asṛjat tviṣīmataḥ # AVP.2.40.4c. |
 |
anenāsurān | parābhāvayan manīṣī # AVś.8.5.3b. |
 |
antaḥ | putraś carati dakṣiṇāyāḥ # RV.3.58.1b. |
 |
antako | 'si mṛtyur asi # AVś.6.46.2; 16.5.1--6. |
 |
antar | arṇave rajasi praviṣṭām # AVś.12.1.60b. Cf. under antar mahaty. |
 |
antar | asyāṃ śivatamaḥ # VS.12.39d; TS.4.2.3.3d; MS.2.7.10d: 88.13; KS.16.10d. |
 |
antarā | dyāvāpṛthivī vicṛttāḥ # śś.1.6.3b. Cf. tredhā tiṣṭhanti viṣitā. |
 |
antarikṣaṃ | vaśā dhātā garbho rudro jarāyu vāyur vatso gharmaḥ pīyūṣaḥ # KS.39.8; Apś.16.32.4. See next, and antarikṣam asi janmanā vaśā. |
 |
antarikṣaṃ | sam asmān siñcatu # AVP.6.18.5c. |
 |
antarikṣaṃ | jālam āsīt # AVś.8.8.5a. |
 |
antarikṣaṃ | te śrotraṃ siṣaktu yātudhāna svāhā # AVP.2.82.4. |
 |
antarikṣaṃ | darvir akṣitāparimitānupadastā sā yathāntarikṣaṃ darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā # Kauś.88.9. P: antarikṣaṃ darvir akṣitā ViDh.73.18. Cf. yathā vāyur akṣito. |
 |
antarikṣaṃ | dīkṣā tayā vāyur dīkṣayā dīkṣitaḥ # TB.3.7.7.5; Apś.10.11.1. |
 |
antarikṣaprāṃ | taviṣībhir āvṛtam # RV.1.51.2b. |
 |
antarikṣam | adhi dyaur brahmaṇāviṣṭaṃ rudrā rakṣitāro vāyur adhi viyatto asyām # KS.40.3. |
 |
antarikṣam | asi # VS.11.58; TS.4.1.5.3; 4.6.2; MS.2.7.6: 80.16; 2.13.18: 164.17; KS.16.5; 39.9; śB.6.5.2.4; Apś.17.2.9. |
 |
antarikṣam | asi janmanā vaśā sā vāyuṃ garbham adhatthāḥ sā mayā saṃbhava # MS.2.13.15: 163.16. See under antarikṣaṃ vaśā. |
 |
antarikṣam | asi janmanopabhṛn nāma priyā devānāṃ priyeṇa nāmnā # MS.1.1.12: 7.18. P: antarikṣam asi janmanā Mś.1.2.6.16. See upabhṛd (asi ghṛtācī), upabhṛd ehi, and ghṛtācy asy upabhṛn. |
 |
antarikṣaṃ | madhyena (TS. madhyena mā hiṃsīḥ) # TS.1.3.5.1; 6.3.3.3; MS.1.2.14: 23.8. |
 |
antarikṣaṃ | mā hiṃsīḥ # VS.5.43; 14.12; TS.4.3.6.1; MS.2.7.15: 98.8; 2.8.14: 118.1; KS.3.2; 26.3; 40.3; śB.3.6.4.13,14; 8.3.1.9. |
 |
antarikṣasad | asi # TS.4.4.7.1; 5.3.11.1; MS.2.8.13: 117.2; KS.22.5. |
 |
antarikṣaspṛṅ | mā mā hiṃsīḥ # MS.4.9.7: 128.4; TA.4.8.4; 5.7.8. |
 |
antarikṣasya | bhāgo 'si # Apś.3.3.11. |
 |
antarikṣasya | yāny asi # TS.4.4.6.2; KS.22.5; Apś.17.1.18. |
 |
antarikṣasya | havir asi (VS.śB. asi svāhā) # VS.6.19; TS.1.3.10.2; MS.1.2.17: 27.5; KS.3.7; śB.3.8.3.32. |
 |
antarikṣasyāntarikṣayāny | asi # KS.22.5. |
 |
antarikṣasyāntardhir | asi # MS.4.9.4: 124.8; TA.4.5.6; 5.4.10; KA.2.90; Apś.15.8.4; Mś.4.2.23. |
 |
antarikṣe | vayāṃsi dṛṃha mayi paśūn # Lś.1.7.11. |
 |
antar | ṛjreṣv aruṣī # RV.8.68.18b. |
 |
antareme | nabhasī ghoṣo astu # AVś.5.20.7a; AVP.9.27.8a. |
 |
antaro | yāsi dūtyam # RV.1.44.12b. |
 |
antar | dūtaṃ rodasī satyavācam # RV.7.2.3b. |
 |
antar | dūtaś carati mānuṣīṣu # TB.3.7.6.4d; Apś.4.5.3d. |
 |
antar | dūto na rodasī carad vāk # RV.1.173.3d. |
 |
antar | dūto rodasī dasma īyate # RV.3.3.2a. |
 |
antar | matiś carati niṣṣidhaṃ goḥ # RV.3.55.8c. |
 |
antar | mahāṃś carati (RV.10.4.2d, carasi) rocanena # RV.3.55.9b; 10.4.2d. |
 |
antar | mahī bṛhatī rodasīme # RV.7.87.2c. |
 |
antar | mahī rodasī yāti sādhan # MS.4.14.9d: 228.6. |
 |
antaryāmasya | pātram asi # TS.3.1.6.2. |
 |
antar | viśvāsu mānuṣīṣu dikṣu # AVś.5.11.8d,9b. |
 |
antarhitā | ma rṣayaḥ pracetasaḥ # AVP.13.1.7a. The word antarhitā is missing in all mss. |
 |
antaś | candram asi manasā carantam # TA.3.11.5b. |
 |
antaś | ca prāgā aditir bhavāsi # RV.8.48.2a; AB.1.30.20; KB.9.6; Aś.4.10.5. P: antaś ca prāgāḥ śś.5.14.18. |
 |
antaś | carati (MahānU.PrāṇāgU. carasi) bhūteṣu # TA.10.31.1a; Tā.10.68a; MahānU.15.6a; PrāṇāgU.1a; LVyāsaDh.2.17a; śaṅkhaDh.9.16a. |
 |
antaś | carati rocanā (AVś.13.1.40b, carasy arṇave; MS. caraty arṇave; YDh. carasi pāvaka) # RV.10.189.2a; AVś.6.31.2a; 13.1.40b; 20.48.5a; SV.2.727a; ArS.5.5a; VS.3.7a; TS.1.5.3.1b; MS.1.6.1a: 85.13; KS.7.13b; śB.2.1.4.29a; YDh.2.104b. P: antaś carati Mś.1.5.2.20. |
 |
antaḥ | samudre hṛdy antar āyuṣi # RV.4.58.11b; AVP.8.13.11b; VS.17.99b; KS.40.7b; Apś.17.18.1b. |
 |
andha | sthāndho vo bhakṣīya # VS.3.20; śB.2.3.4.25. P: andha stha Kś.4.12.5. See ambhaḥ sthā-. |
 |
andhācīm | asitācīm # AVP.15.18.3a. |
 |
andhā | tamāṃsi dudhitā vicakṣe # RV.4.16.4c; AVś.20.77.4c. |
 |
andhena | yat (TA. yā) tamasā prāvṛtāsīt (TA. prāvṛtāsi) # AVś.18.3.3c; TA.6.12.1c. |
 |
andho | na pūtaṃ pariṣiktam aṃśoḥ # RV.4.1.19d. |
 |
annaṃ | kṛṣir vṛṣṭir vaṣaṭ svāhā namaḥ # TS.7.3.12.1; KSA.3.2. |
 |
annaṃ | kṣīraṃ vaśe tvam # AVś.10.10.8d. |
 |
annapate | 'nnasya (MS.KSṃśṃG. annasya) no dehi # VS.11.83a; 34.58; TS.4.2.3.1a; 5.2.2.1; MS.2.10.1a: 132.5; 4.14.16: 242.8; KS.16.10a; 19.12; śB.6.6.4.7; TB.3.11.4.1a; Apś.6.13.5; 16.11.3; Mś.1.6.1.52; 6.1.4.21; 6.2.4.19; PrāṇāgU.1a; AG.1.16.5a; śG.1.27.7a; MG.1.20.2; JG.1.10a; ApMB.2.15.15a (ApG.7.17.9). P: annapate TB.3.11.9.9; Kś.16.6.8; Apś.19.13.5; VārG.1.32. Designated as annapatīyā (sc. ṛk) PG.3.1.5. See annasyānnapatiḥ prādāt, and cf. āśaye 'nnasya. |
 |
annam | asi # JB.2.258; PB.21.3.7; śB.14.9.3.9; Apś.22.17.10; BṛhU.6.3.9; Kauś.136.4. |
 |
annam | ugrasya prāśiṣam astu vayi (?) # SMB.2.5.11. Cf. GG.4.6.10. |
 |
annaṃ | mā mā hiṃsīḥ # Kauś.136.4. |
 |
annasya | rāṣṭrir asi rāṣṭris te bhūyāsam # SMB.2.8.9. P: annasya rāṣṭrir asi GG.4.10.12; KhG.4.4.12. |
 |
annānāṃ | mukham asi # Kauś.90.18. |
 |
anne | vicṛttā bahudhā sinanti # AVP.5.36.2b. |
 |
anyakṛtasyainaso | 'vayajanam asi svāhā (Apśṃś. omit svāhā) # Tā.10.59; Apś.13.17.9; Mś.2.5.4.8; MahānU.18.1. See anājñātājñātakṛtasya, and cf. enasa-enaso. |
 |
anyām | icha prapharvyam # RV.10.85.22c; śB.14.9.4.18b; BṛhU.6.4.18b; ApMB.1.10.1c. Cf. dāsīṃ niṣṭakvarīm. |
 |
anyeṣu | kṣipradhanvane # AVś.11.4.23c. |
 |
anyo | babhrūṇāṃ prasitau nv astu # RV.10.34.14d. |
 |
anvartitā | varuṇo mitra āsīt # RV.10.109.2c; AVś.5.17.2c; AVP.9.15.2c. |
 |
anv | avindañ chiśriyāṇaṃ (MS. śi-) vane-vane # RV.5.11.6b; SV.2.258b; VS.15.28b; TS.4.4.4.3b; MS.2.13.7b: 156.4; KS.39.14b; JB.3.62. |
 |
anv | asya ketam iṣitaṃ savitrā # RV.2.38.5d. |
 |
anvāntryaṃ | (AVP. anvāntriyaṃ) śīrṣaṇyam # AVś.2.31.4a; AVP.2.15.4a. Cf. krimim āntrānucāriṇam. |
 |
anvā | rapsi sahasā daivyena # AVP.4.18.6b. |
 |
anvitir | asi dive tvā divaṃ jinva # TS.3.5.2.2; 4.4.1.1; KS.17.7; 37.17; GB.2.2.13; PB.1.9.3; Vait.20.13. P: anvitiḥ TS.5.3.6.1. See next. |
 |
anv | indraṃ rodasī vāvaśāne # RV.10.89.13c; TS.1.7.13.1c. |
 |
anv | ekaṃ dhāvasi pūyamānaḥ # RV.9.97.55b. |
 |
apa | indro dakṣiṇatas turāṣāṭ # RV.6.32.5b. |
 |
apakrītāḥ | sahīyasīḥ # AVś.8.7.11a. |
 |
apakvaṃ | māṃsam āśima # AVP.9.23.10b. |
 |
apakṣāḥ | pakṣiṇaś ca ye # AVś.11.5.21c. |
 |
apaghnann | eṣi pavamāna śatrūn # RV.9.96.23a. |
 |
apad | asi na hi padyase # śB.14.8.15.10; BṛhU.5.15.10. |
 |
apa | dūre ni dadhmasi # AVś.3.23.1d; AVP.3.14.1d. |
 |
apa | dveṣāṃsi nudatām arātīḥ # TB.3.1.1.10d. |
 |
apa | dveṣāṃsi sanutaḥ # RV.5.87.8e. |
 |
apa | dveṣo bādhamānā tamāṃsi # RV.5.80.5c. |
 |
apa | naḥ śośucad agham # RV.1.97.1a,1c--8c; AVś.4.33.1a,1c--8c; AVP.4.29.1a--7a; VS.35.6c,21a; TA.6.10.1a,1c; 11.1a,1c (quinq.),2c (sexies),2e; śś.4.2.9; Apś.14.22.1,2; AG.4.6.18; śG.4.17.5; Kauś.9.2; PG.3.10.19; YDh.3.3. Ps: apa naḥ śośucat Rvidh.1.22.2; apa MDh.11.250; LAtDh.2.4. Designated as apāgham (sc. sūktam) Kauś.36.22; 42.22; 82.4. |
 |
apa | prāca indra viśvāṃ amitrān # RV.10.131.1a; AB.6.22.1; 8.10.8; KB.29.4; TB.2.4.1.2a; Aś.7.4.7. Ps: apa prāca indra Aś.8.3.2; apa prācaḥ śś.12.3.5; 13.1; śG.6.5.6. Cf. BṛhD.8.46. Designated as sukīrti AB.6.29.1; KB.30.5; śś.12.13.1. See apendra prāco. |
 |
apabādhadhvaṃ | vṛṣaṇas tamāṃsi # RV.7.56.20c. |
 |
apamityam | apratīttaṃ yad asmi # AVś.6.117.1a. P: apamityam apratīttam GB.2.4.8; Vait.24.15; Kauś.67.19; 133.1. See yat kusīdam etc., and yāny apāmityāny. |
 |
apa | yakṣmaṃ śimidāṃ sedhataṃ paraḥ # AVP.4.34.6b. See apa yakṣmaṃ śimidāṃ. |
 |
apa | yakṣmaṃ ni dadhmasi # AVś.8.1.21d; 14.2.69b. See āre etc. |
 |
apa | rakṣāṃsi tejasā # AVP.5.14.6a. |
 |
apa | rakṣāṃsi bādhasva # AVP.7.19.2a. |
 |
apa | rakṣāṃsi śimidāṃ ca sedhatam # AVś.4.25.4b. See apa yakṣmaṃ śimidāṃ. |
 |
apa | rakṣāṃsi sedhasi (AVP.7.5.7d, sedhatu; AVP.11.7.7d, cātayāt; PrāṇāgU. cātayat) # AVś.6.81.1b; AVP.7.5.7d; 11.7.7d; PrāṇāgU.1d. Cf. agnī rakṣāṃsi etc. |
 |
aparājitā | nāmāsi brahmaṇā viṣṭā # MS.2.8.14: 117.9. P: aparājitā nāmāsi Mś.6.2.1.16. Cf. TS.4.4.5.2. |
 |
aparāhṇasya | tejasā sarvam annasya prāśiṣam # Kauś.22.4. |
 |
apa | vāṃ tan ni dadhmasi # AVP.2.81.1d. |
 |
apaśyann | adhi tiṣṭhasi # RV.10.135.3d. |
 |
apasām | apastamā svapā asi # KS.35.12b. |
 |
apas | te rasaḥ siṣaktu yātudhāna svāhā # AVP.2.83.1. |
 |
apahatā | asurā rakṣāṃsi ye (JG. rakṣāṃsi piśācāḥ) pitṛṣadaḥ # Kauś.87.16; JG.2.2. See next. |
 |
apahatā | asurā rakṣāṃsi (Apś. rakṣāṃsi piśācā) vediṣadaḥ # VS.2.29; Aś.2.6.9; śś.4.4.2; Apś.1.7.13; SMB.2.3.3. Ps: apahatā asurāḥ GG.4.3.2; BṛhPDh.5.198; apahatāḥ Kś.4.1.8; KhG.3.5.13. See prec. |
 |
apāṃ | ya ūrmau rasas tenāham imam amum āmuṣyāyaṇam amuṣyāḥ putram ojase kṣatrāyābhiṣiñcāmi # KS.36.15. |
 |
apāṃ | yā yajñiyā tanūs tayāham imam amum āmuṣyāyaṇam amuṣyāḥ putram āyuṣe dīrghāyutvāyābhiṣiñcāmi # KS.36.15. |
 |
apāṃ | yo dravaṇe rasas tenāham imam amum āmuṣyāyaṇam amuṣyāḥ putraṃ tejase brahmavarcasāyābhiṣiñcāmi # KS.36.15. |
 |
apāṃ | yo madhye rasas tenāham imam amum āmuṣyāyaṇam amuṣyāḥ putraṃ prajāyai puṣṭyā abhiṣiñcāmi # KS.36.5. |
 |
apāṃ | retāṃsi jinvati # RV.8.44.16c; SV.1.27c; 2.882c; VS.3.12c; 13.14c; 15.20c; TS.1.5.5.1c; 4.4.4.1c; MS.1.5.1c: 65.9; 1.5.5: 73.9; KS.6.9c; śB.2.3.4.11c; TB.3.5.7.1c. |
 |
apāṃ | sadhiṣi sīda # TS.4.3.1.1. Cf. apāṃ tvā sadhiṣi. |
 |
apāṃsi | rājan naryāviveṣīḥ # RV.4.19.10d. |
 |
apākā | santam iṣira praṇayasi # RV.1.129.1b. |
 |
apāṃ | kṣaye sīda # TS.4.3.1.1. Cf. apāṃ tvā kṣaye. |
 |
apāṃ | gambhan sīda # VS.13.30; śB.7.5.1.8. P: apāṃ gambhan Kś.17.5.1. Cf. next, and apāṃ tvā gahman. |
 |
apāṃ | garbha utāsitha # AVP.2.32.3b. |
 |
apāṃ | garbho 'si rāṣṭradā rāṣṭram amuṣmai dehi # VS.10.3; śB.5.3.4.11. |
 |
apāṃ | garbho 'si rāṣṭradā rāṣṭraṃ me dehi svāhā # VS.10.3; śB.5.3.4.11. |
 |
apā | jīvasi pātreṇa # AVP.15.17.8c. |
 |
apājait | kṛṣṇāṃ ruśatīṃ punānaḥ # AVś.12.3.54c. Cf. asiknīm eti. |
 |
apād | aśīrṣā guhamāno antā # RV.4.1.11c. |
 |
apād | u śipry (JB. śipriy) andhasaḥ # RV.8.92.4a; SV.1.145a; JB.3.202a; Aś.6.4.10; śś.18.7.11. |
 |
apānadhṛg | asi # TS.7.5.19.2; KSA.5.15. |
 |
apānena | gandhān aśīya svāhā # PG.1.19.4. Cf. BṛhU.3.2.2. |
 |
apānena | nāsike (MS. nāsikām) # VS.25.2; MS.3.15.2: 178.3. |
 |
apāno | 'si # KS.40.5; KA.2.96. |
 |
apānto | agnir iṣito 'va rohatu # AVP.15.2.6c. See vapāṃ te agnir. |
 |
apāṃ | tvā jyotiṣi sādayāmi # VS.13.53; TS.4.3.1.1; MS.2.7.18: 103.7; KS.16.18; śB.7.5.2.49. |
 |
apāṃ | tvā pāthasi sādayāmi # VS.13.53; TS.4.3.1.1; MS.2.7.18: 103.11; KS.16.18; śB.7.5.2.60. |
 |
apāṃ | tvā sadhiṣi (MS. sadhriṣu) sādayāmi # VS.13.53; MS.2.7.18: 103.9; KS.16.18; śB.7.5.2.55. Cf. apāṃ sadhiṣi. |
 |
apāṃ | napāt sindhavaḥ sapta pātana # AVś.6.3.1c. |
 |
apām | agram asi samudraṃ vo 'bhyavasṛjāmi # AVś.16.1.6. |
 |
apām | asi svasā lākṣe # AVś.5.5.7c; AVP.6.4.6c. |
 |
apāma | somam amṛtā abhūma # RV.8.48.3a; TS.3.2.5.4a; Aś.5.6.26; Kś.10.9.7a; Mś.2.5.4.40a; śirasU.3a. P: apāma somam AB.8.20.6; Vait.24.5; Apś.13.22.5. Cf. aganma svar. |
 |
apāmīvā | apa rakṣāṃsi # see apāmīvām etc. |
 |
apāmīvām | (TB.Apś. apāmīvā) apa rakṣāṃsi sedha # RV.10.98.12b; MS.4.11.2b: 167.12; KS.2.15b; TB.2.5.8.11b; Apś.7.6.7b. |
 |
apām | ūrmiṃ sacate sindhuṣu śritaḥ # RV.9.86.8b. |
 |
apām | ūrmau sindhuṣv antar ukṣitaḥ # RV.9.72.7b. |
 |
apāṃ | patir asi # TS.1.8.11.1; MS.2.6.7: 68.1; KS.15.6; TB.1.7.5.1; Mś.9.1.2.36. P: apāṃ patiḥ Apś.18.13.3. See next two. |
 |
apāṃ | patir asi rāṣṭradā rāṣṭram amuṣmai dehi # VS.10.3; śB.5.3.4.10. See prec. |
 |
apāṃ | patir asi rāṣṭradā rāṣṭraṃ me dehi svāhā # VS.10.3; śB.5.3.4.10. See prec. but one. |
 |
apāṃ | pṛṣṭham asi yonir agneḥ # VS.11.29a; 13.2a; TS.4.2.8.1a; MS.2.7.3a: 76.16; 3.1.5: 6.1; KS.16.3a,15a; 19.4; 20.5; śB.6.4.1.8; 7.4.1.9. Ps: apāṃ pṛṣṭham asi TS.5.2.6.5; Mś.6.1.1.24; Apś.16.22.2; apāṃ pṛṣṭham Kś.16.2.23. |
 |
apāṃ | pṛṣṭham asi saprathā uru # TS.4.1.3.1a. P: apāṃ pṛṣṭham asi TS.5.1.4.1; Apś.16.3.3. |
 |
apāṃ | perur asi # VS.6.10; TS.1.3.8.1; 6.3.6.4; MS.1.2.15: 25.2; 3.9.6: 124.15; KS.3.5; 26.8; śB.3.7.4.6; Apś.7.13.11; Mś.1.8.3.9. P: apāṃ peruḥ Kś.6.3.32; 20.6.8. |
 |
apāṃ | bilam apihitaṃ yad āsīt # RV.1.32.11c; AVP.12.13.1c; N.2.17c. |
 |
apāro | 'si # TB.3.11.1.1. |
 |
apāvṛṇoḥ | śarabhāya ṛṣibandhave # RV.8.100.6d. |
 |
apāśo | 'si # ApMB.2.7.26 (ApG.5.12.8); HG.1.11.3. |
 |
apāsya | ye sināḥ pāśāḥ # KS.38.13c; Apś.16.16.1c. See apāsyāḥ satvanaḥ. |
 |
apijo | 'si jāyamānaḥ # Lś.2.3.2. |
 |
apijo | 'si duvasvān # śś.6.12.6. Cf. avasyur. |
 |
apijo | 'si navajātaḥ # Lś.2.3.2. |
 |
api | nūnaṃ daivīr viśaḥ prāyāsiṣṭāṃ suprīte sudhite # MS.4.13.8: 209.15; KS.19.13; TB.3.6.13.1. See daivīr viśaḥ prā-. |
 |
api | pūṣā ni ṣīdatu (AVś.śś.12.15.1.3d, ṣīdati) # AVś.20.127.12d; śś.8.11.5d; 12.15.1.3d; Lś.3.3.2d; SMB.1.3.13d; HG.1.22.9d. See abhi pūṣā etc., iha pūṣā etc., rāyaspoṣo etc., and vīras trātā etc. |
 |
api | prātā niṣīdati # RV.7.16.8b. |
 |
api | mṛṣā carāmasi # AVś.6.45.3b. See abhidrohaṃ carāmasi. |
 |
apiśīrṇā | u pṛṣṭayaḥ # AVś.4.3.6b; AVP.2.8.4d. Cf. pṛṣṭīr vo, and chinttaṃ śiro. |
 |
apīvṛtaṃ | māyinaṃ kṣiyantam # RV.2.11.5b. |
 |
apūpavān | kṣīravāṃś (dadhivāṃś, drapsavāṃś, ghṛtavāṃś, māṃsavāṃś, annavāṃś, madhumāṃś, rasavāṃś, and apavāṃś) carur eha sīdatu # AVś.18.4.16a--24a; apūpavān ghṛtavāṃś (with vikāras, -vāñ chṛtavāṃś, kṣīravāṃś, dadhivāṃś, madhumāṃś) carur eha sīdatu TA.6.8.1 (1--5)a. P: apūpavān Kauś.86.3. |
 |
apendra | prāco maghavann amitrān # AVś.20.125.1a; GB.2.6.4,12; Vait.32.13. Designated as sukīrti GB.2.6.8; Vait.27.24; 33.12. See apa prāca. |
 |
apehy | arir asy arir vā asi # AVś.7.88.1. P: apehi Kauś.29.6. |
 |
apo | na vajrin duritāti parṣi bhūri # RV.8.97.15b. |
 |
apo | niṣiñcann asuraḥ pitā naḥ # RV.5.83.6d; AVś.4.15.12a; AVP.5.7.10e; TS.3.1.11.7d; KS.11.13d. |
 |
apo | yena sukṣitaye tarema # RV.7.56.24c. |
 |
apo | vasāno arṣasi # RV.9.107.4b; SV.1.511b; 2.25b; JB.1.121,322. |
 |
apo | vasiṣṭha sukratuḥ # RV.9.2.3c; SV.2.389c. |
 |
aprakṣitaṃ | vasu bibharṣi hastayoḥ # RV.1.55.8a. |
 |
apratiratha | designation of a hymn # RV.10.103; AVś.19.13; VS.17.33 ff.; TS.5.4.6.3; MS.3.3.7: 40.2; KS.21.10; AB.8.10.4; GB.2.1.18; śB.9.2.3.1,5; Aś.4.8.28; śś.8.5.10; Vait.1.18; 13.11; 29.16; Kś.11.1.9; 18.3.17; AG.3.12.13; Rvidh.4.2.1; 21.5; and elsewhere. See āśuḥ śiśāno. |
 |
aprathataṃ | jīvase no rajāṃsi # RV.6.69.5d. |
 |
apraśastā | iva smasi # RV.2.41.16c. |
 |
aprāyuvo | rakṣitāro dive-dive # RV.1.89.1d; VS.25.14d; KS.26.11d; KB.20.4; N.4.19. |
 |
apriyāyata | kuśikebhir indraḥ # RV.3.53.9d. |
 |
apriye | saṃ nayāmasi # AVś.19.57.1d; AVP.2.37.3d; 3.30.1d. See āptye, and dviṣate etc. |
 |
aproṣivān | gṛhapatir (SV. gṛhapate) mahāṃ asi # RV.8.60.19c; SV.1.39c. |
 |
apvā | nāmāsi tasyās te joṣṭrīṃ gameyam # MG.1.4.2; VārG.8.2. |
 |
apvo | nāmāsi tasya te joṣṭrīṃ gameyam # MG.1.4.2; VārG.8.2. |
 |
apsarasa | upa sedur vasiṣṭhāḥ # RV.7.33.9d. |
 |
apsarasaḥ | pari jajñe vasiṣṭhaḥ # RV.7.33.12d. |
 |
apsarassv | api gandharva āsīt # KA.1.101Ab. See apsarābhir api, and apsarāsv api. |
 |
apsarā | jāram upasiṣmiyāṇā # RV.10.123.5a. |
 |
apsarāsv | api gandharva āsīt # AVś.2.2.3b. See under apsarassv api. |
 |
apsu | tvā hastair duduhur manīṣiṇaḥ # RV.9.79.4d. |
 |
apsu | retaḥ śiśriye viśvarūpam # SV.2.1194a. |
 |
apsuṣad | asi # TS.4.4.7.1; 5.3.11.2; MS.2.13.18: 165.4; 3.5.2: 58.10; KS.39.9; Apś.17.5.11. |
 |
apsuṣado | mahinaikādaśa stha # TS.1.4.10.1c; KS.4.5c. See apsukṣito. |
 |
apsv | āsīn mātariśvā praviṣṭaḥ # AVś.10.8.40a. |
 |
abaddhaṃ | mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīḥ (Kś. hāsīt) # TS.3.1.1.2; Kś.25.11.24; BDh.1.7.15.31; 3.8.18. See under adabdhaṃ cakṣur. |
 |
abubhojīr | mahinā viśvataḥ sīm # RV.1.33.9b. |
 |
abjā | asi prathamajāḥ # TS.2.4.8.2; 10.3; KS.11.9. P: abjā asi Apś.19.27.5. |
 |
abdaivatam | (sc. sūktam), abliṅgam (sc. sūktam), and abliṅgāḥ (sc. ṛcaḥ) # designations of the three stanzas, āpo hi ṣṭhā mayobhuvaḥ (q.v.) GDh.25.7; ViDh.56.16; BDh.2.4.7.2; 10.17.37; 3.2.7; 4.2.13; VāDh.28.13; MDh.8.106; 11.133; YDh.1.24; LAtDh.3.14; VAtDh.3.14; Karmap.2.1.5. |
 |
abrāhmaṇā | yatame tvopasīdān # AVś.11.1.32b. |
 |
abhavac | ca puraetā vasiṣṭhaḥ # RV.7.33.6c. |
 |
abhikrandann | ṛṣabho vāśitām iva # AVś.5.20.2b; AVP.9.27.2b. Cf. ṛṣabho vāsitām. |
 |
abhikrandan | stanayann aruṇaḥ śitiṅgaḥ # AVś.11.5.12a. Cf. under abhi kranda sta-. |
 |
abhi | kṣitīḥ prathayan sūryo nṝn # RV.3.14.4d. |
 |
abhi | kṣipaḥ sam agmata # RV.9.14.7a. |
 |
abhijitā | tejasā tejo jinva # VS.15.7. Cf. next, and abhijid asi yukta-. |
 |
abhijid | asi # KS.39.5; Apś.16.30.1. |
 |
abhijid | asi yuktagrāvā # TS.3.5.2.4; 4.4.1.2; 5.3.6.1; KS.17.7; 37.17; PB.1.10.4; Vait.25.13. P: abhijid asi GB.2.2.13. Cf. under abhijitā tejasā. |
 |
abhi | jrayāṃsi pārthivā vi tiṣṭhase # RV.5.8.7d. See uru jrayāṃsi. |
 |
abhi | tyaṃ meṣaṃ puruhūtam ṛgmiyam # RV.1.51.1a; SV.1.376a; AB.5.17.3; KB.25.6; 26.9. P: abhi tyaṃ meṣam Aś.6.4.10; 8.6.12; śś.9.7.4; 10.9.13; 11.14.9; Svidh.1.7.13; 3.6.9. Designated as sāvyam (sc. sūktam) śś.11.14.25,27. |
 |
abhi | tvā naktīr uṣaso vavāśire # RV.2.2.2a. |
 |
abhi | tvā varcasāsiñcan (AVP.KSṭB. -sicam, but AVP.4.2.7a, varcasā sicam) # AVś.4.8.6a; AVP.4.2.7a; 8.10.10a; KS.36.15a; 37.9a; TB.2.7.15.4a. Cf. under abhi ṣiñcāmi varcasā. |
 |
abhi | tvā śūra nonumaḥ # RV.7.32.22a; AVś.20.121.1a; SV.1.233a; 2.30a; VS.27.35a; TS.2.4.14.2a; MS.2.13.9a: 158.14; 4.12.4: 188.14; KS.12.15a; 39.11,12a; AB.4.10.6; 29.13; 5.1.19; 7.7; 16.27; 18.21; 20.21; 8.2.3; JB.1.293a; PB.11.4.1; ā.5.2.2.2; Aś.5.15.2; 6.5.18; Vait.42.9; Apś.17.8.4a; 19.22.12,16a; 23.1; 21.21.18; Mś.5.2.3.8a,12a; 6.2.3.1; 7.2.6.6; śirasU.4a; Svidh.3.6.11. Ps: abhi tvā śūra śś.7.20.3; abhi tvā Rvidh.2.25.6. Cf. abhi tvām indra. |
 |
abhi | tvā sindho śiśum in na mātaraḥ # RV.10.75.4a. |
 |
abhidrohaṃ | carāmasi # RV.10.164.4b. See api mṛṣā carāmasi. |
 |
abhidrohaṃ | manuṣyāś carāmasi (AVś. caranti) # RV.7.89.5b; AVś.6.51.3b; TS.3.4.11.6b; MS.4.12.6b: 197.11; KS.23.12b. |
 |
abhidhā | asi # VS.22.3; TS.7.1.11.1; MS.3.12.1: 160.1; KSA.1.2; śB.13.1.2.3; TB.3.8.3.4; Kś.20.1.28; Apś.20.3.5; Mś.9.2.1.18. |
 |
abhi | dhenavaḥ payasem (SV. payased) aśiśrayuḥ # RV.9.86.17d; SV.2.503d. |
 |
abhi | naḥ pūryatāṃ rayiḥ # PG.3.4.4e. See abhi naḥ śīyatāṃ. |
 |
abhinabhyam | udīṣitaḥ # RV.10.119.12b. |
 |
abhi | naḥ śīyatāṃ rayiḥ # TB.3.7.14.5d (bis); Tā.10.45d; śś.4.16.5d; Apś.21.3.12d; 4.2d; HG.1.28.1d (bis). See abhi naḥ pūryatāṃ. |
 |
abhi | pūṣā niṣīdatu # JG.1.22d. See under api pūṣā etc. |
 |
abhi | prayāṃsi vāhasā # RV.3.11.7a; SV.2.907a; Aś.7.8.1. |
 |
abhi | prayāṃsi vītaye # RV.6.16.44b; SV.2.734b. |
 |
abhi | prayāṃsi sudhitāni vītaye # RV.1.135.4b. |
 |
abhi | prayāṃsi sudhitāni hi khyaḥ (RV.10.53.2b, khyat) # RV.6.15.15a; 10.53.2b. |
 |
abhi | prayāṃsi sudhitā vaso gahi # RV.8.60.4c. |
 |
abhi | pra vaḥ surādhasam # RV.8.49 (Vāl.1).1a; AVś.20.51.1a; SV.1.235a; 2.161a; PB.11.9.2; ā.5.2.4.2; Aś.7.4.3; 8.6.16; Vait.31.18,24; 33.7; 41.8. P: abhi pra vaḥ śś.7.23.4; 12.9.11. Designated as vālakhilyāni Aś.8.4.8, and elsewhere. Each stanza of this hymn is to be compared with the corresponding stanza of RV.8.50 (Vāl.2). |
 |
abhi | prehi dakṣiṇato bhavā me (AVś.AVP. naḥ) # RV.10.83.7a; AVś.4.32.7a; AVP.4.32.7a. |
 |
abhi | brahmāṇi cakṣāthe ṛṣīṇām # RV.7.70.5b. |
 |
abhi | bhāgo 'si sarvasmin # SMB.2.4.11a. Cf. GG.4.5.32; KhG.4.1.16. |
 |
abhibhūr | agnir atarad rajāṃsi # TB.2.4.7.11a. |
 |
abhibhūr | asi (VSK. asy ayānām, q.v.) # VS.10.28; VSK.11.8.3; TS.1.6.2.1; 10.1; MS.1.5.4: 71.6; 1.5.11: 79.21; 2.3.2: 29.12; KS.7.9; 12.2; śB.5.4.4.6; śś.8.17.3; Mś.5.2.1.13; Apś.6.18.2. P: abhibhūḥ KS.10.7; Kś.15.7.5. |
 |
abhi | va āvart sumatir navīyasī # RV.7.59.4c. |
 |
abhi | vāṇīr ṛṣīṇāṃ sapta (SV. saptā) nūṣata # RV.9.103.3c; SV.1.577c. |
 |
abhi | viśvā asi spṛdhaḥ # RV.8.99.5b; AVś.20.105.1b; SV.1.311b; 2.987b; VS.33.66b. |
 |
abhivrajann | akṣitaṃ pāja ā dade # RV.9.68.3d. |
 |
abhivrajann | akṣitaṃ pājasā rajaḥ # RV.1.58.5c. |
 |
abhiśikṣa | rājābhūm etc. # see abhyaṣikṣi etc. |
 |
abhiṣikto | 'bhi (AVP. abhi) mā siñca varcasā # AVś.19.31.12b; AVP.10.5.12b. Cf. under abhi ṣiñcāmi varcasā. |
 |
abhiṣiñcantu | varcasā # Mś.1.6.2.17d. Cf. under abhi ṣiñcāmi varcasā. |
 |
abhiṣṭhito | 'si # Apś.16.2.10. |
 |
abhi | somaṃ mṛśāmasi # RV.10.173.6b. See ava somaṃ, ā vaḥ somaṃ, and vācā somam avanayāmi. |
 |
abhi | spṛdho yāsiṣad vajrabāhuḥ # RV.1.174.5d. |
 |
abhi | srucaḥ kramate dakṣiṇāvṛtaḥ # RV.1.144.1c. |
 |
abhi | svaranti bahavo manīṣiṇaḥ # RV.9.85.3c. |
 |
abhihrutām | asi hi deva viṣpaṭ # RV.1.189.6d. |
 |
abhītim | aryo vanuṣāṃ śavāṃsi # RV.7.21.9d. |
 |
abhīvartena | haviṣā (AVś.AVP. maṇinā) # RV.10.174.1a; AVś.1.29.1a; AVP.1.11.1a; AB.8.10.4. P: abhīvartena Kauś.16.29. Designated as abhīvartam (sc. sūktam) Apś.14.19.6; 20.1; AG.3.12.12; Kauś.16.29. |
 |
abhīvarto | yathāsasi # RV.10.174.3d; AVś.1.29.3d; AVP.1.11.3d. |
 |
abhīvardho | yathāsasi # AVP.4.27.4b. |
 |
abhūtyā | enaṃ pāśe sitvā # AVP.10.10.7. |
 |
abhūtyāḥ | putro 'si yamasya karaṇaḥ # AVś.16.5.3. |
 |
abhūd | u vasvī dakṣiṇā maghonī # RV.6.64.1d. |
 |
abhūr | v aukṣīr vy u āyur ānaṭ # RV.10.27.7a. Cf. BṛhD.7.24. |
 |
abhy | amīṣi vṛṣākapim # RV.10.86.8d; AVś.20.126.8d. |
 |
abhyarakṣīd | (Aś. -rākṣīd) āsmākaṃ punar āgamāt (Aś. punar āyanāt) # MS.1.5.14d: 84.10; Aś.2.5.12d. |
 |
abhyavasnātena | paribhakṣitena # AVP.9.23.7b. |
 |
abhyaṣikṣi | (Mś. mss. abhiśikṣa) rājābhūm (MS. var. lec. -bhūt; Apśṃś. -bhūvam) # MS.4.4.9: 61.3; Apś.18.22.4; Mś.9.1.5.41. |
 |
abhy | asākṣi viṣāsahiḥ # RV.10.159.1d; AVP.2.41.1d; ApMB.1.16.1d. Cf. asapatnaḥ sapatnahā. |
 |
abhyāyaṃsenyā | bhavataṃ manīṣibhiḥ # RV.1.34.1d. |
 |
abhyāvartine | cāyamānāya śikṣan # RV.6.27.5b. |
 |
abhrayantī | nāmāsi # KS.40.4. |
 |
abhrasanir | asi # TS.4.4.6.1; MS.2.8.13: 116.17; KS.22.5. |
 |
abhrir | asi # VS.11.10; TS.1.3.1.1; 4.1.1.3; 6.2.10.1; MS.1.2.10: 19.15; 2.7.1: 74.14; 3.8.8: 105.19; 4.9.1: 120.6; KS.16.1; śB.6.3.1.39; TA.4.2.1; 5.2.5; Apś.15.1.3; Mś.1.8.2.2; 2.2.3.2. |
 |
amatre | pari ṣicyate # RV.5.51.4b. |
 |
amatrebhir | ṛjīṣiṇam # RV.6.42.2c; SV.2.791c. |
 |
amantavo | māṃ ta upa kṣiyanti # RV.10.125.4c; AVś.4.30.4c. |
 |
amātyo | 'si # TS.1.2.6.1; 6.1.9.3. See āsmāko 'si. |
 |
amā | sate vahasi bhūri vāmam # RV.1.124.12c; 6.64.6c. |
 |
amāsi | mātraṃ svar agām # AVś.18.2.45a. P: amāsi Kauś.85.17. |
 |
amāsi | sarvāṅ (Aś. sarvān) asi praviṣṭaḥ # Aś.2.9.10b; Kauś.74.20b. See amā hy, and amo 'si sarvāṅ. |
 |
amā | hy asi sarvam anu praviṣṭaḥ # SMB.2.1.14b. See under amāsi sarvāṅ, and cf. prec. |
 |
amitrāṇām | amūḥ sicaḥ # AVś.11.9.18b; 10.20b. |
 |
amitrān | ā dyāmasi # AVś.6.104.1b. |
 |
amitreṣu | ni dadhmasi # AVś.5.21.1d. |
 |
amitrair | astā yadi vāsi mitraiḥ # AVP.4.14.5a. |
 |
amīvāś | cātayāmasi # AVP.7.7.3c. |
 |
amīvāś | cāpa dahāmasi # AVP.7.7.8d. |
 |
amīvāḥ | sarvā rakṣāṃsi # AVś.8.7.14c. |
 |
amuṃ | mā hiṃsīr amuṃ mā hiṃsīḥ # TB.3.7.2.7; Aś.1.12.35. |
 |
amuṣmai | tvā juṣṭam (sc. adhikṣipāmi) # Kauś.44.10. |
 |
amuṣya | śarmāsi # TA.6.7.3 (bis). |
 |
amūr | yā yanti yoṣitaḥ (N. jāmayaḥ) # AVś.1.17.1a; N.3.4a. P: amūr yāḥ Kauś.26.9. |
 |
amṛta | it pary āsīta dūram # RV.7.20.7c. |
 |
amṛtatvaṃ | suvasi bhāgam uttamam # RV.4.54.2b; VS.33.54b. |
 |
amṛtam | asi # VS.1.31; 4.18; 10.15; TS.1.2.4.1; 7.9.2; 8.14.1; 3.3.3.3; 4.3; MS.1.1.11: 6.14; 1.2.4: 13.3; KS.2.5; JB.2.258; GB.1.1.39; PB.21.3.7; śB.1.3.1.28; 3.2.4.14; 5.4.1.14; TB.1.7.8.1; Aś.2.3.5; śś.4.8.2; Apś.18.6.1; 15.5; 22.17.10; Mś.7.1.1.33; Kauś.80.56; 90.20. Cf. amṛto 'si. |
 |
amṛtasyeva | vā asi # AVP.2.20.5b; 9.11.10c. |
 |
amṛtāpidhānam | asi # TA.10.35.1; Tā.10.69; MahānU.15.10; AG.1.24.28; HG.1.13.9; MG.1.9.17; ApMB.2.10.4 (ApG.5.13.13); VārG.11.19; BDh.2.7.12.10; VHDh.5.282; AuśDh.3.105. See apidhānam. |
 |
amṛte | loke akṣite # RV.9.113.7d; ātmapraU.1d. |
 |
amṛtopastaraṇam | asi # GB.1.1.39; TA.10.32.1; Tā.10.69; MahānU.15.7; PrāṇāgU.1; AG.1.24.13; HG.1.13.6; MG.1.9.15; ApMB.2.10.3 (ApG.5.13.13); VārG.11.12; BDh.2.7.12.3; VHDh.5.256; AuśDh.3.102. |
 |
amṛto | 'si # SMB.1.5.14. Cf. amṛtam asi. |
 |
ame | devān dhād guhā niṣīdan # RV.1.67.3b. |
 |
ameṣṭam | asi svāhā # VS.10.20; śB.5.4.2.10. See yameṣṭam. |
 |
amo | nāmāsi # ChU.5.2.6. See āmo 'sy āmaṃ etc. |
 |
amo | 'si prāṇa tad ṛtaṃ bravīmi # Aś.2.9.10a; śG.3.8.4a; Kauś.74.20a; SMB.2.1.14a. P: amo 'si GG.3.8.21; KhG.3.3.15. |
 |
amo | 'si sarvāṅ asi praviṣṭaḥ # śG.3.8.4b. See under amāsi sarvāṅ. |
 |
ambā | dulā nitatnir abhrayantī meghayantī varṣayantī cupuṇīkā nāmāsi # TS.4.4.5.1. See prec., and cf. TB.3.1.4.1; ViDh.67.7. |
 |
ambā | nāmāsi # KS.40.4; Apś.17.5.4; ViDh.67.7. |
 |
ambhaḥ | kim āsīd gahanaṃ gabhīram # RV.10.129.1d; JB.3.360d; TB.2.8.9.4d. |
 |
ambhaḥ | (TS.śś. ambha) sthāmbho vo bhakṣīya # TS.1.5.6.1; 8.1; MS.1.5.2: 68.9; 1.5.9: 77.15; KS.7.1; śś.2.11.6; Apś.6.17.2; Mś.1.6.2.8; MG.2.3.6. P: ambhas stha KS.7.6,7 (bis). See andha sthā-. |
 |
ayaṃ | yajño devayā ayaṃ miyedhaḥ # RV.1.177.4a; Aś.6.11.11. P: ayaṃ yajñaḥ śś.10.1.10. Designated as ayaṃyajñīyā (sc. ṛk) śś.13.24.18. |
 |
ayaṃ | yo asya yasya ta idaṃ śiraḥ # Mś.6.1.2.24. See ayaṃ yo 'si. |
 |
ayaṃ | yo viśvān haritān kṛṇoṣi # AVś.5.22.2a. Cf. ayaṃ yo abhi-, and viśvā rūpāṇi haritā. |
 |
ayaṃ | yo 'si yasya ta idaṃ śiraḥ # KS.38.12; Apś.16.6.3. See ayaṃ yo asya. |
 |
ayaṃ | loko jālam āsīt # AVś.8.8.8a. |
 |
ayaṃ | vāṃ pari ṣicyate # RV.4.49.2a; TS.3.3.11.1a. |
 |
ayaṃ | vidac citradṛśīkam arṇaḥ # RV.6.47.5a. |
 |
ayaṃ | vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvam # JB.1.47ab. See prec. and next. |
 |
ayaṃ | vai tvam asmād adhi tvam etad ayaṃ vai tad asya yonir asi, vaiśvānaraḥ putraḥ pitre lokakṛt # TA.6.1.4. See prec. two. |
 |
ayaṃ | sarāṃsi dhāvati # RV.9.54.2b; SV.2.106b. |
 |
ayaṃ | sa śiṅkte (AVś. śiṅte) yena gaur abhīvṛtā # RV.1.164.29a; AVś.9.10.7a; JB.2.265a; N.2.9a. |
 |
ayaṃ | sahasram ṛṣibhiḥ sahaskṛtaḥ # RV.8.3.4a; AVś.20.104.2a; SV.2.958a; VS.33.83a. P: ayaṃ sahasram VS.33.97. |
 |
ayaṃ | kakṣīvato maho vi vo made # RV.10.25.10c. |
 |
ayajvanaḥ | sākṣi viśvasmin bhare # RV.10.49.1d. |
 |
ayad | adhvaryur haviṣāva sindhum # RV.5.37.2d. |
 |
ayaṃ | triḥ sapta duduhāna āśiram # RV.9.86.21c; SV.2.173c. |
 |
ayaṃ | dakṣiṇā viśvakarmā # VS.13.55; 15.16; TS.4.3.2.1; 4.3.1; 5.2.10.4; MS.2.7.19: 104.3; 2.8.10: 114.16; KS.16.19; 17.9; 20.9; śB.8.1.1.7; 4.2; 6.1.17. |
 |
ayann | arthāni kṛṇavann apāṃsi # RV.7.63.4d; KS.10.13d. See āyann etc. |
 |
ayam | u te sam atasi # RV.1.30.4a; AVś.20.45.1a; SV.1.183a; 2.949a; Vait.39.9; 41.13; N.1.10. |
 |
ayam | u te sarasvati vasiṣṭhaḥ # RV.7.95.6a; MS.4.14.7a: 226.7. |
 |
ayaṃ | bharāya sānasiḥ # RV.9.106.2a; SV.2.45a. |
 |
ayaṃ | me varaṇa urasi # AVś.10.3.11a. |
 |
ayā | īśānas taviṣībhir āvṛtaḥ # RV.1.87.4b. |
 |
ayāṃsam | agne sukṣitiṃ janāya # RV.2.35.15a. |
 |
ayāḍ | vanaspateḥ priyā pāthāṃsi # KS.18.21; MS.4.13.7: 209.5; TB.3.6.11.4; 12.2. |
 |
ayātayanta | kṣitayo navagvāḥ # RV.1.33.6b. |
 |
ayā | no yajñaṃ vahāsi # Kś.25.1.11c. Cf. under ayasā havyam. |
 |
ayāvy | anyāghā dveṣāṃsi # VS.28.15c; TB.2.6.10.2c. |
 |
ayāś | cāgne 'sy anabhiśastiś (Aś.ApMBḥG. anabhiśastīś) ca # MS.1.4.3a: 51.10; 1.4.8: 56.19; KS.5.4a; 32.4; 34.19a; Aś.1.11.13a; śś.3.19.3a; Kś.25.1.11a; Apś.3.11.2a; Kauś.5.13a; 97.4a; ApMB.1.5.18a (ApG.2.5.18); HG.1.26.13a. Ps: ayāś cāgne 'si Apś.14.16.1; Mś.1.3.5.20; --3.1.6; 7.2.1.57; MG.1.11.21; 2.2.23; VārG.1.30; 14.12; ayāś cāgne PG.1.2.8. See tvam agne ayāsi. |
 |
ayohataṃ | yonim ā rohasi dyumān # RV.9.80.2b. |
 |
araṃ | rodasī kakṣye nāsmai # RV.1.173.6b. |
 |
araṃkṛtyā | tamasi kṣeṣy agne # RV.10.51.5b. |
 |
araṇyānim | aśaṃsiṣam # RV.10.146.6d; TB.2.5.5.7d. |
 |
arandhaya | ārjuneyāya śikṣan # RV.7.19.2d; AVś.20.37.2d. |
 |
ararur | nāmāsi # AVś.6.46.1. |
 |
araro | hai śatam adya gavāṃ bhakṣīya # AVP.2.37.4. |
 |
arasa | kiṃ kariṣyasi # AVP.8.2.6d. See arasāḥ kiṃ. |
 |
arasāraso | 'si # AVP.1.68.4d. |
 |
arātīr | jambhayāmasi # TA.6.10.2d. Cf. yātūṃś ca sarvāṃ. |
 |
arāte | taṃ no mā vīrtsīḥ # AVP.7.9.3c. |
 |
arābhur | asmi sikatāḥ puromi vatsā bibharmi # JB.2.259. |
 |
arāyān | bastavāśinaḥ # AVś.8.6.12c. Cf. atho bastābhivāśinaḥ. |
 |
arāyān | brūmo rakṣāṃsi # AVś.11.6.16a; AVP.15.14.9a. |
 |
ariṣṭo | jātaḥ prathamaḥ siṣāsan # AVP.15.12.2d. See ariṣṭo yāti. |
 |
ariṣṭo | yāti prathamaḥ siṣāsan # RV.5.31.1d. See ariṣṭo jātaḥ. |
 |
aruṇapsur | aśiśvitat # RV.8.5.1b; SV.1.219b. |
 |
aruṇeṣu | tvā kṛṣṇeṣu tvā nīleṣu tvāsiteṣu tvā jīmūteṣu sādayāmi # Apś.17.5.3. |
 |
arundhati | tvaṃ tasyāsi # AVP.15.16.4c--10c; 15.17.1c--7c. |
 |
arundhatī | nāmāsi # AVP.15.15.4a. |
 |
aruṣaṃ | na divaḥ śiśum # RV.4.15.6b. |
 |
aruṣīr | adhi barhiṣi # RV.8.69.5b; AVś.20.22.5b; 92.2b; SV.2.840b. |
 |
arejetāṃ | (TB. arejayatāṃ) rodasī pājasā girā # RV.1.151.1c; TB.2.8.7.6c. |
 |
arejetāṃ | rodasī bhiyāne # RV.2.11.9c. |
 |
arejetāṃ | rodasī hotṛvūrye # RV.1.31.3c. |
 |
arkaṃ | bibharṣi bāhvoḥ # RV.10.153.4b; AVś.20.93.7b. |
 |
arko | 'si # śś.17.16.1. |
 |
arcir | asi # VS.37.11; MS.4.9.3: 123.9; śB.14.1.3.17; TA.4.5.2; 5.4.6; KA.2.77; Kś.26.3.4; Apś.15.4.1; 7.4; Mś.4.2.17. |
 |
arcis | tvārciṣi # TS.1.1.10.3; TB.3.3.4.6. |
 |
arṇave | sadane sīda # TS.4.3.1.1; Apś.16.28.4. See prec. |
 |
ardham | ardhena payasā (AVP. śavasā) pṛṇakṣi # AVś.5.1.9a; AVP.6.2.8c. P: ardham ardhena Kauś.21.17. |
 |
ardhamāsāḥ | parūṃsi te # VS.23.41a; TS.5.2.12.1a; KSA.10.6a. |
 |
ardham | id asya prati rodasī ubhe # RV.6.30.1d. |
 |
arbhasya | tṛpradaṃśinaḥ # AVś.7.56.3c. |
 |
arya | āśiṣa upa no haribhyām # RV.3.43.2b. |
 |
aryamaṇaṃ | na mandraṃ śiprabhojasam # RV.6.48.14c. |
 |
aryamṇo | agniṃ paryetu pūṣan (ApMB. pari yantu kṣipram) # AVś.14.1.39c; ApMB.1.1.8a (ApG.2.4.8). P: aryamṇaḥ Kauś.76.20. |
 |
aryo | giraḥ sadya ā jagmuṣīḥ # RV.1.122.14c. |
 |
arvatā | sa dhatte akṣiti śravaḥ # RV.8.103.5b. |
 |
arvāgvaso | svasti te pāram aśīya # MS.1.5.2: 68.8; KS.6.9; 7.6; Apś.6.16.11; 22.1 (ter). P: arvāgvasur (! iti trir uktvā) Mś.1.6.2.17. See citrāvaso etc. |
 |
arvācīnaḥ | parivīto ni ṣīda # RV.4.3.2c. |
 |
arśasa | upacitām asi # VS.12.97b. |
 |
arhan | dhanur hitaṃ bibharṣi # AVP.15.20.7a. Cf. arhan bibharṣi. |
 |
arhan | bibharṣi sāyakāni dhanvā # RV.2.33.10a; MS.4.9.4a: 124.10; KB.8.4; TA.4.5.7a; 5.4.10; KA.2.92a. P: arhan bibharṣi TB.2.8.6.9 (bis); śś.5.9.13; Mś.4.2.24. Cf. arhan dhanur. |
 |
alaṃ | yajñāyota dakṣiṇāyai # AVP.1.96.2b; KS.40.5b; Apś.16.34.4b. |
 |
alaṃkaraṇam | asi bhūyo 'laṃkaraṇaṃ bhūyāt # PG.2.6.26. See next. |
 |
alaṃkaraṇam | asi sarvasmā alaṃ me (VārG. omits me) bhūyāsam # MG.1.9.24; VārG.12.1. See prec. |
 |
alavatī | ruruśīrṣṇī # AVP.11.2.5a. See ālāktā. |
 |
alābuvīṇā | piśīlī ca # Lś.4.2.4a. |
 |
ava | kranda dakṣiṇato gṛhāṇām # RV.2.42.3a. |
 |
ava | kṣipa divo aśmānam uccā # RV.2.30.5a. |
 |
ava | caṣṭe divaḥ śiśuḥ # RV.9.38.5b; SV.2.627b. |
 |
avatāṃ | tvā (Apś. mā) rodasī viśvaminve # RV.1.76.2c; Apś.24.12.10c. |
 |
avatāṃ | mā rodasī etc. # see avatāṃ tvā etc. |
 |
avatkam | asi bheṣajam # AVP.1.8.1b. Cf. AVś.2.3.1. |
 |
ava | tvā gamayāmasi # AVP.3.1.8b. |
 |
ava | devair devakṛtam eno 'yakṣi (KSṭSṭB. 'yāṭ) # VS.20.18c; TS.1.4.45.2c; KS.38.5c; TB.2.6.6.3c; śB.12.9.2.4. Cf. next, and see ava no devair. |
 |
ava | devair devakṛtam eno 'yāsiṣam # VS.3.48c; 8.27c; śB.2.5.2.47c; 4.4.5.22c; Lś.2.12.9c. See under prec. |
 |
ava | droṇāni ghṛtavānti sīda (SV. -vanti roha) # RV.9.96.13c; SV.1.532c. |
 |
ava | dhanvāni tanmasi # VS.16.54d--63d; TS.4.5.11.1d,2d; MS.2.9.9d (decies): 128.8--129.8; KS.17.16 (decies). Cf. next. |
 |
ava | dhehi # Kauś.64.13. Fragment of, ā siñcodakam ava etc., q.v. |
 |
ava | no devair devakṛtam eno yakṣi # MS.1.3.39c: 45.11; KS.4.13c. See ava devair. |
 |
ava | no vṛjinā śiśīhi # RV.10.105.8a. |
 |
avantu | mā sindhavaḥ pinvamānāḥ # RV.6.52.4b. |
 |
avantu | sapta sindhavaḥ # RV.8.54 (Vāl.6).4b. |
 |
avamais | ta ūrvais te kāvyais te pitṛbhir bhakṣitasya madhumato nārāśaṃsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.9. P: avamaiḥ Lś.2.5.14. See ūmaiḥ pitṛbhir. |
 |
avayajanam | asi # MS.1.10.2h: 142.3. See idaṃ tad ava-, and tasyāvayajanam. |
 |
ava | rakṣāṃsi dhūnute # AVś.19.36.4d; AVP.2.27.4d. |
 |
avaruddhaḥ | paripadaṃ na siṃhaḥ # RV.10.28.10b. |
 |
avaliptās | trayaḥ śaiśirāḥ # TS.5.6.23.1; KSA.10.3. |
 |
avavyayann | asitaṃ deva vasma (TB.Apś. vasvaḥ) # RV.4.13.4b; MS.4.12.5b: 194.1; KS.11.13b; TB.2.4.5.5b; Apś.16.11.12b. |
 |
avaśān | vaśiny asi rājñī # SMB.1.1.3d. |
 |
ava | somaṃ nayāmasi # AVś.7.94.1b; TS.3.2.8.6b; KS.35.7b. See under abhi somaṃ. Kś.10.7.8 has the ūha, ava somaṃ gṛhṇāmi. |
 |
ava | stomebhī rudraṃ diṣīya # RV.2.33.5b. |
 |
avasthā | nāmāsy avācī dik tasyās te viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā # MS.2.13.21: 167.8. See prec. and next. |
 |
avasthāvā | nāmāsy udīcī dik tasyās te varuṇo 'dhipatis tiraścarājī rakṣitā # TS.5.5.10.2; ApMB.2.17.17 (ApG.7.18.12). See prec. two, and cf. udīcī dik. |
 |
avasyavo | vṛṣaṇaṃ vajradakṣiṇam # RV.1.101.1c; SV.1.380c. |
 |
avasyur | (VS.śB. avasyūr) asi duvasvān # VS.5.32; 18.45; TS.1.3.3.1; 4.7.12.3; MS.1.2.12: 21.12; 2.12.3: 145.14; KS.2.13; 18.14; PB.1.4.7; śB.9.4.2.7; śś.6.12.19. P: avasyuḥ Lś.2.2.18. Cf. apijo 'si duvasvān. |
 |
avasyur | ahve kuśikasya sūnuḥ # RV.3.33.5d; N.2.25d. |
 |
avasyūr | asi # see avasyur etc. |
 |
avāñcaṃ | pātayāmasi # SMB.2.7.4b. |
 |
avāḍ | ḍhavyeṣito havyavāhaḥ # AVś.18.4.1c. |
 |
avātiraj | jyotiṣāgnis tamāṃsi # RV.6.9.1d; N.2.21d. |
 |
avāte | apas tarasi svabhāno # RV.6.64.4b. |
 |
avābharad | dhṛṣito vajram āyasam # RV.10.113.5c. |
 |
avāyantāṃ | pakṣiṇo ye vayāṃsi # AVś.11.10.8a. |
 |
avāvacīt | sārathir asya keśī # RV.10.102.6b. |
 |
avāsṛjat | sartave sapta sindhūn # RV.2.12.12b; AVś.20.34.13b; AVP.12.15.3b; JUB.1.29.7b,9. Cf. next but one. |
 |
avāsṛjaḥ | sartave sapta sindhūn # RV.1.32.12d; AVP.12.13.2d. Cf. prec. but one. |
 |
avāsrāg | dīkṣā (AVP. dīkṣāṃ) vaśinī hy ugrā # AVP.2.52.5b; TB.2.7.17.1b. |
 |
avitā | dvayor asi # RV.6.45.5b. |
 |
avitāsi | sunvato vṛktabarhiṣaḥ # RV.8.36.1a; AB.5.6.10; KB.23.1; śB.13.5.1.19. P: avitāsi Aś.7.12.9 (cf. 7.12.19); śś.10.6.9. |
 |
avidāma | tad yad āsv apsv aiṣiṣmānaṃsata tasmai # KB.12.1. Cf. avido yajñam. |
 |
avindañ | chakraṃ rajasi praviṣṭam # AVP.4.11.4c. |
 |
avindan | te atihitaṃ yad āsīt # RV.10.181.2a. |
 |
avimuktacakra | āsīran # PG.1.15.8c. See vivṛttacakrā. |
 |
avir | āsīt pilippilā # VS.23.12c,54c; TS.7.4.18.1d; MS.3.12.19c: 166.7; KSA.4.7c. |
 |
avir | na meṣo nasi vīryāya # VS.19.90a; MS.3.11.9a: 154.6; KS.38.3a; TB.2.6.4.5a. |
 |
aviṣyavo | makṣikās te paśupate # AVś.11.2.2c, in correct division. See under aliklavebhyo. The published texts print with the mss., makṣikās etc., as pāda d. |
 |
avīvaśanta | matibhir manīṣiṇaḥ # RV.10.64.15d. |
 |
avṛkeṇāparipareṇa | pathā svasti vasūn aśīya # Apś.12.17.4; ... svasti rudrān aśīya Apś.13.2.8; ... svasty ādityān aśīya Apś.13.11.1. Cf. aparipareṇa. |
 |
aver | apo 'dhvaryā3om (AB.Aśṃś. 'dhvaryā3u) # MS.4.5.2: 65.15; AB.2.20.10; Aś.5.1.14; Mś.2.3.2.25. See under adhvaryav aiṣīr. |
 |
avocāma | rodasī satyavācā (AVP. -vācau) # AVś.5.1.9f; AVP.6.2.9d. |
 |
avo | devasya sānasi # RV.3.59.6b; VS.11.62b. See śravo etc. |
 |
avyām | asiknyāṃ (MG. asitāyāṃ) mṛṣṭvā # AVś.12.2.20c; MG.2.1.10c. |
 |
avyuṣṭā | in nu bhūyasīr uṣāsaḥ # RV.2.28.9c; MS.4.14.9c: 228.16. |
 |
avyo | vāraṃ vi dhāvasi # RV.9.16.8c. Cf. prec. and next. |
 |
avyo | vāreṣu siñcata # RV.9.63.10c,19b. |
 |
aśatrur | indra januṣā sanād asi # RV.1.102.8d. |
 |
aśaniṃ | yāvayāmasi # AVP.15.23.3d,4d. |
 |
aśastitūr | asi vṛtratūr asmān patho jyaiṣṭhyān mā yoṣam # KS.7.13. See sapatnatūr. |
 |
aśastibhyo | arātibhyaḥ svastyayanam asi # SMB.2.6.19. Cf. svastyayanam asi. |
 |
aśastim | eṣi sudine bādhamānaḥ # AVś.17.1.17b. |
 |
aśastihā | janitā viśvatūr (SV. vṛtratūr) asi # RV.8.99.5c; AVś.20.105.1c; SV.1.311c; 2.987c; VS.33.66c. |
 |
aśāsaṃ | tvā viduṣī sasminn ahan # RV.10.95.11c. |
 |
aśimidāya | tvā vātāya svāhā # VS.38.7; śB.14.2.2.5. Cf. śimidvate. |
 |
aśīmahi | tvā # TA.4.7.5; 10.5. See uśīmahi tvā. |
 |
aśīrṣāṇā | ahaya (SV. aśīrṣāṇo 'haya) iva (AVś. aśīrṣāṇa ivāhayaḥ) # RVKh.10.103.2b; AVś.6.67.2b; SV.2.1221b. |
 |
aśnanta | eva sidhyanti # ApDh.2.4.9.13c. |
 |
aśnantā | havyaṃ mānuṣīṣu vikṣu # RV.7.67.7d. |
 |
aśmanas | tejo 'si # AG.3.8.9. |
 |
aśmann | ūrjaṃ parvate śiśriyāṇām # VS.17.1a; TS.4.6.1.1a; MS.2.10.1a: 131.1; 3.3.5: 37.11; KS.17.17a; 21.7; śB.9.1.2.5; Mś.6.2.4.8. P: aśmann ūrjam TS.5.4.4.1; Kś.18.2.1; Apś.17.12.4. |
 |
aśmavarma | me 'si yo mā prācyā diśo (2, mā dakṣiṇāyā diśo; 3, mā pratīcyā diśo; 4, modīcyā diśo; 5, mā dhruvāyā diśo; 6, mordhvāyā diśo; 7, mā diśām antardeśebhyo) 'ghāyur abhidāsāt # AVś.5.10.1--7. P: aśmavarma me Vait.29.11; Kauś.51.14. See prec. and yo 'smān prācyā (dakṣiṇāyā, pratīcyā, udīcyā, dhruvāyā, ūrdhvāyā: AVP.6.12.8--10 and 6.13.1--3), and cf. idam ahaṃ yo mā prācyā (dakṣiṇāyā etc.) diśo etc. (Kauś.49.7--9), and AVś.4.40. |
 |
aśva | āsīd bṛhad vayaḥ # VS.23.12b,54b; TS.7.4.18.1b; MS.3.12.19b: 166.6; KSA.4.7b. |
 |
aśva | ivātti śinī naḍam # AVP.11.10.5d. |
 |
aśvatthaś | ca savāsinau # AVP.9.29.2b. |
 |
aśvatthasya | nudāmahe (AVP. nudāmasi) # AVś.3.6.8d; AVP.3.3.8d. |
 |
aśvam | ā vartayāsi naḥ # VS.23.7d; TS.7.4.20.1d; MS.3.12.18d: 165.12; KSA.4.9d; TB.3.9.4.4. |
 |
aśvavārād | aṇīyasī # AVP.1.52.1d--4d. |
 |
aśvahayair | aniśitaṃ namobhiḥ # RV.9.96.2b. |
 |
aśvā | iva vṛṣaṇas taviṣīyavaḥ # RV.8.23.11c. |
 |
aśvā | na citrā vapuṣīva darśatā # RV.10.75.7d. |
 |
aśvāvatī | gomatī sūnṛtāvatī (śG. sīlamāvatī) # AVś.3.12.2b; AVP.3.20.2b; śG.3.3.1b; PG.2.17.9a; 3.4.4a; HG.1.27.3b. |
 |
aśvāsaḥ | pruṣitapsavaḥ # RV.5.75.6b. |
 |
aśvinā | āśirā # MS.1.9.2: 132.3; KS.9.10. |
 |
aśvinoḥ | pātram asi # TS.3.1.6.2. |
 |
aśvinoḥ | prāṇo 'si tasya te dattāṃ yayoḥ prāṇo 'si svāhā # TS.2.3.10.1. P: aśvinoḥ prāṇo 'si TS.2.3.11.2; Apś.19.24.1. See prec. and next. |
 |
aśvinoḥ | prāṇo 'si tau te prāṇaṃ dattāṃ tena jīva # MS.2.3.4: 31.16; 2.3.5: 33.11. P: aśvinoḥ prāṇo 'si tau te ViDh.65.2. See prec. two. |
 |
aśvinor | bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmi # VS.20.3; TB.2.6.5.2; Apś.19.9.13. See next. |
 |
aśvinos | tvā tejasā brahmavarcasāyābhiṣiñcāmi # MS.3.11.8: 151.13. See prec. |
 |
aśve | iva viṣite hāsamāne # RV.3.33.1b; N.9.39b. |
 |
aśve | na citre aruṣi # RV.1.30.21c. Cf. aśveva. |
 |
aśvebhiḥ | pruṣitapsubhiḥ # RV.8.13.11b; 87.5b. |
 |
aśveva | citrāruṣī # RV.4.52.2a; SV.2.1076a. Cf. aśve na. |
 |
aśveṣitaṃ | rajeṣitaṃ śuneṣitam # RV.8.46.28c. |
 |
aśvo | 'si # VS.22.19; TS.7.1.12.1; MS.3.12.4: 161.8; KSA.1.3; PB.1.7.1; śB.13.1.6.1; TB.3.8.9.1; Lś.2.7.20; HG.1.12.3; ApMB.2.21.20 (ApG.8.22.16). |
 |
aṣāḍhāya | prasakṣiṇe # RV.8.32.27b. |
 |
aṣāḍhāsi | (VSK. aṣālhāsi) sahamānā # VS.13.26; VSK.14.2.12; TS.4.2.9.2; MS.2.7.16: 99.16; KS.16.16; śB.7.4.2.39; Mś.6.1.7.21. P: aṣāḍhāsi Kś.17.4.25; Apś.16.24.12. |
 |
aṣṭa | ca me 'śītiś ca me (AVP. omits me) # AVś.5.15.8a; AVP.8.5.8a. |
 |
aṣṭādaśī | dīkṣitī dīkṣitānām # GB.1.5.24c. |
 |
aṣṭāpadī | caturakṣī # AVś.5.19.7a; AVP.9.18.10a. |
 |
aṣṭāpadī | navapadī babhūvuṣī # RV.1.164.41c; AVś.9.10.21c; 13.1.42b; TB.2.4.6.11c; TA.1.9.4c; N.11.40c. |
 |
aṣṭau | cakṣūṃṣi kavayaḥ saṃ namantu # AVP.15.12.10a. |
 |
aṣṭrāṃ | pūṣā śithirām udvarīvṛjat # RV.6.58.2c; MS.4.14.16c: 244.3; TB.2.8.5.4c. |
 |
asad | vā idam agra āsīt # TA.8.7.1a; TU.2.7.1a. |
 |
asapatnaḥ | sapatnahā # RV.10.174.5a; AVś.1.29.5d; 10.6.30c; 19.46.7b; AVP.1.11.4d; 4.23.7b; 12.6.1a. Cf. abhy asākṣi, and sapatnakṣayaṇo vṛṣā. |
 |
asaṃmṛṣṭo | 'si havyasūdaḥ (MS.KS.PB. -sūdanaḥ) # TS.1.3.3.1; MS.1.2.12: 21.14; KS.2.13; PB.1.4.3; Apś.11.14.10. P: asaṃmṛṣṭaḥ Lś.2.2.12. See mṛṣṭo etc. |
 |
asaś | ca tvaṃ dakṣiṇataḥ sakhā me # RV.8.100.2c. |
 |
asikniy# | see asikny-. |
 |
asikny | (TB. asikniy) asy oṣadhe # AVś.1.23.3c; AVP.1.16.3c; TB.2.4.4.2c. |
 |
asiknyā | (TA. asikniyā) marudvṛdhe vitastayā # RV.10.75.5c; TA.10.1.13c; MahānU.5.4c; N.9.26c. |
 |
asitiṃ | cārthasiddhiṃ ca # RVKh.1.191.8a. |
 |
asito | rakṣitā # AVś.3.27.1; AVP.3.24.1; TS.5.5.10.1; MS.2.13.21: 166.13; ApMB.2.17.14. |
 |
asi | tvaṃ vikṣu mānuṣīṣu hotā # RV.10.1.4d. |
 |
asi | bhago asi dātrasya dātā # RV.9.97.55c. |
 |
asir | na parva vṛjinā śṛṇāsi # RV.10.89.8b. |
 |
asuṃ | te 'nu hvayāmasi # AVś.8.1.15d. |
 |
asuptaḥ | suptān abhicākaśīti # śB.14.7.1.12b; BṛhU.4.3.12b. |
 |
asur | asi prathamajā asur nāmāsur ucyase 'sur aham asus tvaṃ kim adyāsur asuṃ karad asor asuṃ pratītana saṃjānīdhvam # KS.7.13. Metrical. |
 |
asurāṇāṃ | duhitāsi # AVś.6.100.3a. |
 |
asurān | randhayāsi naḥ # AVś.6.7.2b. |
 |
asuryāt | pāsi dharmaṇā # RV.1.134.5g; Aś.4.11.6d. |
 |
asūrte | (MS.KS. asūrtā) sūrte rajasi niṣatte (MS. niṣattā; KS. na sattā) # RV.10.82.4c; VS.17.28c; MS.2.10.3c: 134.7; KS.18.1c; N.6.15. See prec. |
 |
asūrye | tamasi vāvṛdhānam # RV.5.32.6b. |
 |
asuṣvata | rājasūyāḥ pāyāṃsi # AVP.14.2.8c. |
 |
asenyā | vaḥ paṇayo vacāṃsi # RV.10.108.6a. |
 |
asau | ya eṣi vīrakaḥ # RV.8.91.2a; AVP.4.26.2a; JB.1.220a. Cf. BṛhD.6.102 (B). |
 |
asau | yā preva naśyasi # RV.10.146.1b; TB.2.5.5.6b; N.9.30b. |
 |
asau | yo 'pakṣīyati sa sarveṣāṃ bhūtānāṃ prāṇair apakṣīyati mā me prajāyā mā paśūnāṃ mā mama prāṇair apakṣeṣṭhāḥ # TA.1.14.2. |
 |
astam | eṣi pathā punaḥ # RV.10.86.21d; AVś.20.126.21d; N.12.28d. |
 |
astāram | eṣi sūrya # RV.8.93.1c; AVś.20.7.1c; SV.1.125c; 2.800c. |
 |
astāvy | agniḥ śimīvadbhir arkaiḥ # RV.1.141.13a. |
 |
astu | bhadraṃ mṛgaśiraḥ śam ārdrā # AVś.19.7.2b; Nakṣ.10.2b. |
 |
astrā | nīlaśikhaṇḍena # AVś.11.2.7a. |
 |
asnā | rakṣāṃsi # VS.25.9; MS.3.15.8: 180.2. |
 |
asmatkṛtasyainaso | 'vayajanam asi (Tā. adds svāhā) # PB.1.6.10; Tā.10.59. |
 |
asmad | etv ajaghnuṣī # RV.8.67.15c. |
 |
asmadryak | (TS. -driyak) saṃ mimīhi śravāṃsi # RV.3.54.22b; 5.4.2d; 6.19.3b; TS.3.4.11.1d; MS.4.12.6d: 196.9; KS.13.15b; 23.12. |
 |
asmabhyaṃ | rodasī rayim # RV.9.7.9a; SV.2.486a. |
 |
asmabhyaṃ | su tvam indra tāṃ śikṣa # RV.10.133.7a. |
 |
asmabhyaṃ | jeṣi yotsi ca # RV.1.132.4e. |
 |
asmabhyam | asya dakṣiṇā duhīta # RV.2.18.8b. |
 |
asmabhyam | in na ditsasi # RV.1.170.3d. |
 |
asmā | id u praya iva pra yaṃsi # RV.1.61.2a; AVś.20.35.2a. |
 |
asmā | indra mahi varcāṃsi dhehi # TB.2.4.7.7c. See asminn etc. |
 |
asmākaṃ | va indram uśmasīṣṭaye # RV.1.129.4a. |
 |
asmākaṃ | santv āśiṣaḥ # VS.2.10c; MS.1.4.1c: 47.9; 2.4.3c (bis): 41.2,9; KS.5.2c; 32.2; śB.1.8.1.42c; śś.4.9.1c. See asmāsu etc. |
 |
asmākaṃ | pūṣann avitā śivo bhava # RV.8.4.18c. |
 |
asmāñ | ca tāṃś ca pra hi neṣi vasya ā # RV.2.1.16c; 2.13c. |
 |
asmāt | tvam adhi jāto 'si # VS.35.22a; śB.12.5.2.15a; TA.6.2.1a; 4.2a; Kś.25.7.38a; Karmap.3.2.13. See under ayaṃ vai tvām ajanayad. |
 |
asmāt | syandante sindhavaḥ sarvarūpāḥ # TA.10.10.1b; MahānU.8.5b; MuṇḍU.2.1.9b. |
 |
asmān | hotrā bhāratī dakṣiṇābhiḥ # RV.3.62.3d. |
 |
asmāsu | dhārayāmasi # TS.6.6.7.2d; MS.4.7.1d: 95.8; KS.29.2d; Aś.5.19.5d; śś.3.8.27d. See punar asmāsu. |
 |
asmāsu | santv āśiṣaḥ # TS.1.6.3.2c. See asmākaṃ etc. |
 |
asmiṃl | loke dakṣiṇayā pariṣkṛtam # AVP.6.22.13d. |
 |
asmin | goṣṭhe karīṣiṇīḥ (Kauś. -ṇaḥ; MS. purīṣiṇīḥ) # AVś.3.14.3b; AVP.2.13.5b; MS.4.2.10b: 33.3; Kauś.89.12b. See next. |
 |
asmin | dhehi tanūvaśin # AVś.4.4.4d. Cf. asmai dhehi tanūbalam, and tān asmin etc. |
 |
asminn | āsīda barhiṣi # Aś.3.14.13e; Apś.9.16.11e. |
 |
asminn | indra mahi varcāṃsi dhehi # AVś.4.22.3c; AVP.3.21.2c. See asmā etc. |
 |
asmin | brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā # AVś.5.24.1--17. See next three, te naḥ pāntv asmin, te māvantv, sa māvatv, and sā māvatv. |
 |
asmin | brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām # śś.4.10.3. See under prec. |
 |
asmin | brahmaṇy asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asyāṃ devahūtyām # KS.38.12; 39.7. See under prec. but one. |
 |
asmin | brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann (PG. karmaṇy) asyāṃ devahūtyām # TS.3.4.5.1; 4.3.3.2; Apś.16.1.3; PG.1.5.10 (with svāhā). Ps: asmin brahmann asmin kṣatre HG.1.3.11; asmin brahman Apś.19.17.19. See under prec. but two. |
 |
asmin | yajñe barhiṣi mādayasva # RV.1.101.9d. |
 |
asmin | yajñe barhiṣi vedyām # JB.1.89b. See yajñe barhiṣi vedyām. |
 |
asmin | yajñe mama havyāya śarva # MS.2.9.1d: 119.4. See ā yāhi śīghraṃ, and vātājirair mama. |
 |
asmin | yajñe mā vyathiṣi # Kauś.73.15e. |
 |
asmin | yonāv (MS.KS. yonā) asīṣadan # VS.12.54d; TS.4.2.4.4d; MS.2.8.1d: 106.4; KS.16.19d; śB.8.7.2.6; TB.3.11.6.1d. |
 |
asmin | rāṣṭram adadhur dakṣiṇāvat # AVP.14.2.4b. |
 |
asmin | saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn ardhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasi # Svidh.3.8.3. |
 |
asmin | sunvati yajamāna āśiṣaḥ svāhākṛtāḥ samudreṣṭhā gandharvam ā tiṣṭhatānu # TS.3.5.6.3. |
 |
asme | te santu sakhyā śivāni # RV.7.22.9c; 10.23.7d. |
 |
asme | dāsīr viśaḥ sūryeṇa sahyāḥ # RV.2.11.4d. |
 |
asme | prayandhi maghavann ṛjīṣin # RV.3.36.10a; AG.1.15.3; PG.1.18.5a; N.6.7. See asmai etc. |
 |
asme | rayiṃ rāsi vīravantam # RV.2.11.13d. |
 |
asme | retaḥ siñcataṃ yan manurhitam # RV.6.70.2d. |
 |
asme | varcāṃsi santu vaḥ # VS.9.22c; śB.5.2.1.15c. |
 |
asme | varṣiṣṭhā kṛṇuhi jyeṣṭhā # RV.4.22.9a. |
 |
asme | vīrāñ chaśvata indra śiprin # RV.3.36.10d; PG.1.18.5d. |
 |
asme | śravāṃsi dhāraya # RV.9.63.1c; SV.1.501c. |
 |
asmai | devāḥ pradiśaj jyotir astu # AVP.1.19.2a. See asya devāḥ pradiśi. |
 |
asmai | dhehi tanūbalam # AVP.4.5.7d. Cf. under asmin dhehi tanūvaśin. |
 |
asmai | prayandhi maghavann ṛjīṣin # KBU.2.11. See asme etc. |
 |
asya | devāḥ pradiśi jyotir astu # AVś.1.9.2a. See asmai devāḥ pradiśaj. |
 |
asya | patmann aruṣīr aśvabudhnāḥ # RV.10.8.3c. |
 |
asya | pātaṃ dhiyeṣitā # RV.3.12.1c; SV.2.19c; VS.7.31c; TS.1.4.15.1c; MS.1.3.17c: 36.13; KS.4.7c; AB.2.37.17c; śB.4.3.1.24c. |
 |
asya | made puru varpāṃsi vidvān # RV.6.44.14a; Aś.6.4.10. P: asya made puru varpāṃsi śś.9.12.4. |
 |
asya | yajñasyāgura udṛcam aśīya # Aś.4.2.8,9; śś.5.3.7 (bis); Mś.1.4.2.6 (bis). Cf. āgura udṛcam. |
 |
asya | rāyas tvam agne rathīr asi # RV.6.48.9c; SV.1.41c; 2.973c. |
 |
asya | vāmasya palitasya hotuḥ # RV.1.164.1a; AVś.9.9.1a; ā.1.5.3.7; 5.3.2.14; śś.18.22.7; N.4.26a. P: asya vāmasya Kauś.18.25. Cf. BṛhD.4.32 (B). Designated as asya-vāmīya (sc. sūkta) VāDh.26.6; MDh.11.251; VAtDh.2.5; VHDh.5.129,156,166,376,442,449; 6.44,439; Rvidh.1.26.2; BṛhD.4.31; as palita CūlikāU.11; as salilaṃ vaiśvadevam śś.18.22.7. |
 |
asya | vīrasya barhiṣi # RV.1.86.4a. |
 |
asya | stomebhir auśija ṛjiśvā # RV.10.99.11a. |
 |
asya | snuṣā śvaśurasya praśiṣṭim # TB.2.4.6.12c. See mama snuṣā. |
 |
asya | hotuḥ pradiśy (AVś. praśiṣy) ṛtasya vāci # RV.10.110.11c; AVś.5.12.11c; VS.29.36c; MS.4.13.5c: 205.6; KS.16.20c; TB.3.6.3.4c; N.8.21c. |
 |
asyāṃ | tvā dhruvāyāṃ madhyamāyāṃ pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāya # AB.8.19.1. |
 |
asyāṃ | devānām asi bhāgadheyam # śG.3.2.2a. |
 |
asyāṃ | ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaś ca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.4. Cf. ya uttarato juhvati. |
 |
asyāṃ | ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.5. Cf. ya upariṣṭād juhvati. |
 |
asyāṃ | me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.2. Cf. ye dakṣiṇato juhvati. |
 |
asyāṃ | me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.3. Cf. ye paścād juhvati. |
 |
asyāṃ | me prācyaṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraś ca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛchatu yo no 'to 'bhidāsati # śś.6.3.1. Cf. ye purastāj juhvati. |
 |
asyed | u tveṣasā ranta sindhavaḥ # RV.1.61.11a; AVś.20.35.11a. |
 |
asyai | pratiṣṭhāyai mā chitsi # śś.1.5.9. |
 |
asyopasadyāṃ | mā chaitsīt # śB.14.9.4.23c; BṛhU.6.4.23c. See next. |
 |
asremā | vatsaḥ śimīvāṃ arāvīt # RV.10.8.2b. |
 |
asvapnaś | ca mānavadrāṇaś cottarato gopāyetām (KSṃG. ca dakṣiṇato gopāyatām) # KS.37.10; PG.3.4.17; MG.2.15.1. See under prec. |
 |
ahaṃ | rudrebhir vasubhiś carāmi # RV.10.125.1a; AVś.4.30.1a. P: ahaṃ rudrebhiḥ śś.6.11.11; Kauś.10.16; 139.15; Rvidh.4.4.4; VHDh.5.128. Cf. BṛhD.8.43. Designated as vākṣūktam VāDh.28.13; LAtDh.3.14. |
 |
ahaṃ | vā kṣipitaś caran # TB.3.7.6.16b; Apś.4.11.5b. |
 |
ahaṃ | viśvā oṣadhīḥ sapta sindhūn # KS.40.9b. |
 |
ahaṃ | veda yathāsitha # AVP.1.59.3a. |
 |
ahaṃ | hotā ny asīdaṃ yajīyān # RV.10.52.2a. |
 |
ahaṃ | kakṣīvāṃ ṛṣir asmi vipraḥ # RV.4.26.1b. |
 |
ahaṃ | gṛbhṇāmi manasā manāṃsi # AVś.3.8.6a; 6.94.2a. |
 |
ahatau | putrau mayā # VS.19.11d; śB.12.7.3.21d. See ahiṃsitau. |
 |
ahaṃ | tad asya manasā śivena # VS.19.35c; KS.38.2c; śB.12.8.1.5; TB.1.4.2.3c; 2.6.3.2c; Apś.19.3.4c. See ahaṃ tam asya etc., idaṃ tad asya, and tenāham adya. |
 |
ahaṃ | tam asya manasā ghṛtena (MS.3.11.7c, śivena) # MS.2.3.8c: 36.10; 3.11.7c: 151.5. See under ahaṃ tad asya. |
 |
ahaṃ | tvad asmi mad asi tvam etat # TB.1.2.1.20a; 2.5.8.7a; 3.7.7.10a; Kś.3.6.12a; Apś.5.16.1c; 12.24.5. P: ahaṃ tvad asmi Kś.10.9.32; Apś.10.20.19. |
 |
ahaṃ | tvad ugras tviṣitas tviṣīmān # AVP.2.68.6c. |
 |
ahann | ahim ariṇāt sapta sindhūn # RV.4.28.1c; 10.67.12c; AVś.20.91.12c; MS.4.11.2c: 164.8; KS.9.19c. Cf. yo hatvāhim. |
 |
ahann | ahiṃ parvate śiśriyāṇam # RV.1.32.2a; AVś.2.5.6a; AVP.12.12.2a; MS.4.14.13a: 237.9; TB.2.5.4.2a. |
 |
ahann | eva rātrim agāsiṣaṃ rātryām ahaḥ # JB.1.340. |
 |
ahabhūna | (MS. -nā) ṛṣiḥ # TS.4.3.3.2; MS.2.7.20: 105.9. |
 |
aham | atkaṃ kavaye śiśnathaṃ hathaiḥ # RV.10.49.3a. |
 |
aham | arṇāṃsi vi tirāmi sukratuḥ # RV.10.49.9c. |
 |
aham | aso jyotir aśīya # TB.3.11.5.3. |
 |
aham | aso 'po 'śīya # TB.3.11.5.3. |
 |
aham | ṛtūṃr ajanayaṃ sapta sindhūn # AVś.6.61.3b. |
 |
ahaṃ | pūṣṇa uta vāyor adikṣi # RV.5.43.9b. |
 |
ahaṃ | prajābhyo bibharṣi putrān # VārG.16.1d (corrupt). Cf. ahaṃ janibhyo. |
 |
ahar-ahar | jāyate māsi-māsi # RV.10.52.3c; N.6.35c. |
 |
ahar-ahar | nayamānaḥ # TA.6.5.3a; Mś.6.1.2.26a. Designated as yamagāthā PG.3.10.9. |
 |
ahar-ahar | vṛṣaṇā mahyaṃ śikṣatam # RV.8.26.12c. |
 |
ahar | vai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetām # PG.3.4.15. |
 |
ahaś | ca rātriś ca kṛṣiś ca vṛṣṭiś ca tviṣiś cāpacitiś cāpaś cauṣadhayaś cork ca sūnṛtā ca tās tvā dīkṣamāṇam anudīkṣantām # TB.3.7.7.8; Apś.10.11.1. Cf. catasro diśaś. |
 |
ahā | rakṣitṛ # AVP.10.16.1. |
 |
ahiṃ | vajreṇa śavasāviveṣīḥ # RV.4.22.5d. |
 |
ahiṃsantaḥ | parūṃsi viśasata # Apś.5.19.4. |
 |
ahiṃsantī | vāśitemām upehi # AVP.6.10.6c. |
 |
ahiṃsan | naḥ śivo (VSK. śivaḥ śānto) 'tīhi # VS.3.61; VSK.3.8.6. |
 |
ahijambhanam | asi saumastambam # SMB.2.1.6. |
 |
ahijambhāś | carāmasi # AVP.13.3.4a. |
 |
ahir | asi budhnyaḥ (TS.Apś. budhniyaḥ) # VS.5.33; TS.1.3.3.1; MS.1.2.12: 21.16; KS.2.13; PB.1.4.11; śś.6.12.26; Apś.1.22.2; 11.15.1. P: ahiḥ Lś.2.2.22. |
 |
ahir | budhnyaḥ śṛṇavad vacāṃsi me # RV.10.66.11c. |
 |
ahuto | mahyaṃ śivo bhava # Apś.3.20.7. |
 |
aheḍayann | uccarasi svadhā anu # RV.10.37.5b. |
 |
ahe | daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataraḥ # TS.3.2.4.4; Aś.1.3.30; Kś.2.1.22; Mś.5.2.15.4; Kauś.3.5; 137.37. P: ahe daidhiṣavya Vait.1.20; Apś.12.20.8; 24.12.11. |
 |
ahorātre | anv eṣi bibhrat # AVś.12.2.49a. P: ahorātre Kauś.72.8. |
 |
ahorātre | vimimāno yad eṣi # AVś.13.2.5d. |
 |
ahnāṃsi | (Vait. edition emends to anuvāsi) rātriyai (Vait. rātryai) tvā rātriṃ jinva # GB.2.2.13; Vait.22.4. See under anuyā. |
 |
ahrutam | asi havirdhānam # VS.1.9; TS.1.1.4.1; MS.1.1.5: 3.1; 4.1.5: 6.14; KS.1.4; 31.3; śB.1.1.2.12; TB.3.2.4.5; Apś.1.17.8; Mś.1.2.1.27. See next. |
 |
ākāśyam | asi viṣadūṣaṇam # AVP.9.11.14d. |
 |
ākūtir | yā vo manasi praviṣṭā # AVś.6.73.2b. |
 |
ākūtīṃ | (!) devīṃ manasā prapadye # SMB.2.6.9a. Designated as ekākṣaryā (sc. ṛk) GG.4.8.10; KhG.4.3.1. See ākūtiṃ devīṃ. |
 |
ākraṃsyamānas | trīṇi jyotīṃṣi # AVś.9.5.8b. |
 |
ākramo | 'si # VS.15.9; GB.2.2.14; PB.1.10.12; Vait.27.27. |
 |
ākrāntir | asi # KS.39.6; Apś.16.30.1. |
 |
ākrāmanty | asi # KS.39.6; Apś.16.30.1. |
 |
ākṣiyati | (AVP. ākṣiyeta) pṛthivīm anu # AVś.10.5.45b; AVP.1.63.1b. |
 |
ā | kṣīram aharad vaśe # AVś.10.10.11b. |
 |
ākhare | kṛṣṇā iṣirā anartiṣuḥ # RV.10.94.5b; AVś.6.49.3b; KS.35.14b. |
 |
āgan | goṣṭhaṃ mahiṣī gobhir aśvaiḥ # ApMB.1.8.3a (ApG.2.6.10). |
 |
ā | garbhaḥ sīdatv ṛtviyam # AVP.12.3.9d. |
 |
ā | gāvo agmann uta bhadram akran # RV.6.28.1a; AVś.4.21.1a; TB.2.8.8.11a. Ps: ā gāvo agman Apś.6.19.9 (comm.); 19.16.18; śG.3.9.3; 4.16.3; ā gāvaḥ Vait.21.24; Kauś.19.1; 21.8; VHDh.8.10; Rvidh.2.21.5. Cf. BṛhD.5.106. Designated as ā-gāvīya (sc. sūkta) AG.2.10.7. |
 |
āgnīdhraṃ | mā hiṃsīḥ # Apś.9.2.9; Mś.3.1.26. |
 |
āgnīdhrād | viduṣī satyam # TB.3.12.9.5c. |
 |
āgrayaṇasya | pātram asi # TS.3.1.6.3. |
 |
āgrayaṇo | 'si svāgrayaṇaḥ (MSṃś. āgrāyaṇo 'si svāgrāyaṇaḥ) # VS.7.20; TS.1.4.10.1; 11.1; MS.1.3.13: 35.9; śB.4.2.2.9; Mś.2.3.5.9. |
 |
ā | gharme (Aś. gharmaṃ) siñca paya usriyāyāḥ # AVś.7.73.6b; Aś.4.7.4b; śś.5.10.10b. The printed text of śś. (o ṣu) mā gharme etc. |
 |
ā | gharme siñcasva # Mś.4.3.15. |
 |
ā | gha vā yābhir aruṇīr aśikṣatam # RV.1.112.19b. |
 |
āghoṣiṇyaḥ | pratighoṣiṇyaḥ saṃghoṣiṇyo vicinvatyaḥ śvasanāḥ kravyāda eṣa vo bhāgas taṃ juṣadhvaṃ svāhā # śś.4.19.8. |
 |
āghnānāḥ | pāṇinorasi # AVś.12.5.48c. Cf. uraḥ paṭaurāv, and norasi tāḍam. |
 |
āṅgirasānām | ādyaiḥ pañcānuvākaiḥ svāhā # AVś.19.22.1. The entire chapter occurs also Atharva-pariśiṣṭa 46.9; cf. Ind. Stud. iv. 433. |
 |
āṅgiraso | janmanāsi # AVP.7.19.1a; AB.7.17.3a; śś.15.24a. |
 |
āṅgūṣāṇām | avāvaśanta vāṇīḥ # RV.9.90.2b. See aṅgoṣiṇam etc. |
 |
āṅgūṣyaṃ | pavamānaṃ sakhāyaḥ # RV.9.97.8c. See aṅgoṣiṇaṃ etc. |
 |
ācakrāṇas | trīṇi śīrṣā parā vark # RV.10.8.9d. |
 |
ā | ca devān haviradyāya vakṣi # RV.5.4.4d. |
 |
ā | ca vahāsi tāṃ iha # RV.1.74.6a. |
 |
ā | ca huve ni ca satsīha devaiḥ # RV.1.76.4b. |
 |
ācāryas | tatakṣa nabhasī ubhe ime # AVś.11.5.8a. |
 |
ā | cāsmin satsi barhiṣi # RV.2.6.8c. |
 |
āc | chībhaṃ samavalgata # AVś.3.13.2b; AVP.3.4.2b. See tāḥ śībhaṃ, and yañ śībhaṃ. |
 |
ācyā | jānu dakṣiṇato niṣadya # RV.10.15.6a; AVś.18.1.52a; VS.19.62a. P: ācyā jānu Kauś.83.28. |
 |
ā | jarasaṃ dhayatu mātaraṃ vaśī # AVP.12.11.9c. |
 |
ā | jātaṃ jātavedasi # RV.6.16.42a; TS.3.5.11.4a; MS.4.10.3a: 148.11; KS.15.12a; AB.1.16.24; KB.8.1. |
 |
ājyaṃ | kim āsīt paridhiḥ ka āsīt # RV.10.130.3b. |
 |
ājyam | asi # TS.1.6.1.1; Apś.2.6.6. Cf. ājyasyājyam. |
 |
ājyasyājyam | asi (KS. asi haviṣo haviḥ) # TS.1.6.1.1; MS.1.1.11: 6.17; KS.1.10. Cf. ājyam asi. |
 |
āṇḍāt | patatrīvāmukṣi # AVś.14.2.44c. |
 |
ā | tatāna rodasī antarikṣam # RV.10.88.3d. |
 |
ātapas | te varṣam āsīt # AVP.9.11.6a. |
 |
ā | tū na indra kauśika # RV.1.10.11a. |
 |
ā | tū ṣiñca kaṇvamantam # RV.8.2.22a. |
 |
ā | tū ṣiñca harim īṃ dror upasthe # RV.10.101.10a; N.4.19. |
 |
ā | tū suśipra daṃpate # RV.8.69.16a; AVś.20.92.13a. |
 |
ā | te karambham admasi # AVś.6.16.1c. |
 |
ā | te kāro śṛṇavāmā vacāṃsi # RV.3.33.10a; N.2.27a. |
 |
ā | te dārūṇi dadhmasi # RV.8.102.20b; AVś.19.64.3b; VS.11.73b; TS.4.1.10.1b; MS.2.7.7b: 83.7; KS.16.7b; śB.6.6.3.5b. |
 |
ā | te padaṃ padenādiṣi # AVP.2.35.4a. |
 |
ā | te prāṇaṃ suvāmasi # AVś.7.53.6a. See punas te prāṇa. |
 |
ā | te rāṣṭram iha rohito 'hārṣīt # AVś.13.1.5a. See āhārṣīd. |
 |
ā | te siñcāmi kukṣyoḥ # RV.8.17.5a; AVś.20.4.2a. |
 |
ā | te hanū harivaḥ śūra śipre # RV.5.36.2a. |
 |
ātmakṛtasyainaso | 'vayajanam asi (TāṃahānU.Aś.BDh. asi svāhā) # VS.8.13; Tā.10.59; MahānU.18.1; Aś.6.12.3; śś.8.9.1; Apś.13.17.9; Mś.2.5.4.8; BDh.4.3.6. P: ātmakṛtasya Vait.23.12. |
 |
ātmann | amṛtam adhiṣi prajā jyotiḥ # Apś.6.10.11. |
 |
ātmanvatīṃ | dakṣiṇām # AVP.7.15.2c. |
 |
ātmanvantaṃ | pakṣiṇaṃ taugryāya kam # RV.1.182.5b. |
 |
ātmānam | atra rotsyasi # AVP.5.1.2c. |
 |
ātmānam | asyā mā hiṃsīḥ # AVP.2.67.2c. |
 |
ātmā | vai putranāmāsi # śB.14.9.4.26c; BṛhU.6.4.26c; KBU.2.11c; AG.1.15.9c; PG.1.16.18c; 18.2c; HG.2.3.2c; ApMB.2.11.33c; MG.1.18.6c; JG.1.8c; VārG.2.5e; N.3.4c; Mahābh.1.74.63c. See ātmāsi, tejo vai, and vedo vai. |
 |
ātmāsy | ātmanātmānaṃ (Vait.Kauś. ātmann ātmānaṃ) me mā hiṃsīḥ # GB.2.1.3; Vait.3.11; Kauś.65.14. |
 |
ātmendrasya | bhavasi dhāsir uttamaḥ # RV.9.85.3b. |
 |
ā | tvam ajāsi garbhadham # VS.23.19; TS.7.4.19.1; MS.3.12.20: 166.12; KSA.4.8; śB.13.2.8.5; TB.3.9.6.4. |
 |
ā | tvā kumāras taruṇaḥ # AVP.3.20.6a; AG.2.8.16a; PG.3.4.4a; HG.1.27.4a; MG.2.11.12a; ApMB.2.15.4a (ApG.7.17.3). See enaṃ kuand emāṃ ku-, and cf. ā tvā vatso and enāṃ śiśuḥ. |
 |
ā | tvā vatso gamed (AVP. mīmayad) ā kumāraḥ # AVś.3.12.3c; AVP.3.20.3c. Cf. ā tvā kumāras, and ā tvā śiśur. |
 |
ā | tvā vasavo rudrā ādityāḥ sadantu # VS.2.5; śB.1.3.4.12. P: ā tvā vasavaḥ Kś.2.8.11. Cf. vasūnāṃ rudrāṇām ādityānāṃ sadasi (and ... sado). |
 |
ā | tvā śiśur ākrandatu # PG.3.4.4c. Cf. under ā tvā vatso. |
 |
ā | tvā śiśur vāsyatām ā kumāraḥ # AVP.7.6.7c. Cf. under ā tvā vatso. |
 |
ā | tvā suśipra harayo vahantu # RV.1.101.10c. |
 |
ā | tvāhārṣam antar abhūḥ (RV.AGṛvidh. edhi) # RV.10.173.1a; AVś.6.87.1a; VS.12.11a; TS.4.2.1.4a; MS.2.7.8a: 85.11; 3.2.1: 15.18; KS.16.18a; 35.7a; śB.6.7.3.7; TB.2.4.2.8a; AG.3.12.2; Rvidh.4.22.4. P: ā tvāhārṣam TS.5.2.1.4; KS.19.11; Vait.28.16; Kś.16.5.16; Apś.16.10.14; Mś.6.1.4.13; Kauś.59.13; 98.3; 140.8; PG.1.10.2. Cf. BṛhD.8.73. Designated as dhruvasūktam VHDh.5.296; 6.59,420. |
 |
ā | tv etā ni ṣīdata # RV.1.5.1a; AVś.20.68.11a; SV.1.164a; 2.90a; PB.9.2.18; JB.1.226a; Aś.6.4.10; śś.9.16.1; Vait.39.7. |
 |
ātharvaṇam | asi vyāghrajambhanam # AVś.4.3.7d. |
 |
ātharvaṇānāṃ | caturṛcebhyaḥ svāhā # AVś.19.23.1. The entire chapter occurs also Atharva-pariśiṣṭa 46.10; cf. Ind. Stud. iv. 433. |
 |
ātharvaṇīr | āṅgirasīḥ # AVś.11.4.16a. |
 |
ā | dakṣiṇā sṛjyate śuṣmy āsadam # RV.9.71.1a. |
 |
ādatta | yajñaṃ kāśīnām # śB.13.5.4.21c. |
 |
ādadānam | āṅgirasi # AVś.12.5.52a. |
 |
ā | dadhnaḥ kalaśair (AVP. kalaśy; ApMB. kalaśīr; MG. kalaśam) aguḥ (AVP. ayat; AG.ApMB. ayan; śG. gaman; PG. upa; HG. ayann iva; MG. airayam) # AVś.3.12.7d; AVP.3.20.6d; AG.2.8.16d; śG.3.2.9d; PG.3.4.4d; HG.1.27.4d; ApMB.2.15.4d; MG.2.11.12d. |
 |
ādarśo | 'si # JG.1.18 (bis). |
 |
ād | asya te kṛṣṇāso dakṣi sūrayaḥ # RV.1.141.8c. |
 |
ādityaḥ | paśur āsīt tenāyajanta (KSA. -yajata) sa etaṃ lokam ajayad yasminn ādityaḥ sa te lokas taṃ jeṣyasi yady avajighrasi (KSA. jeṣyasy athāvajighra) # TS.5.7.26.1; KSA.5.4. See sūryaḥ paśur etc. |
 |
ādityaṃ | śarma marutām aśīmahi # RV.10.36.4c. |
 |
āditya | prāyaścitte tvaṃ devānāṃ prāyaścittir asi # ApMB.1.10.5 (ApG.3.8.10); HG.1.24.1. P: āditya prāyaścitte HG.1.24.1 (bis). See sūrya prāyaścitte. |
 |
ādityasya | vratam upakṣiyantaḥ (TB. upakṣyantaḥ) # RV.3.59.3c; MS.4.10.2c: 146.16; TB.2.8.7.5c. |
 |
ādityā | ājyaiḥ # MS.1.9.2: 132.2; KS.9.10. Cf. ādityā dakṣiṇābhiḥ. |
 |
ādityā | dakṣiṇābhiḥ # TA.3.8.2. Cf. ādityā ājyaiḥ. |
 |
ādityānāṃ | śarmaṇi sthā bhuraṇyasi # RV.10.35.9c. |
 |
ādityānām | avasā nūtanena # RV.7.51.1a; TS.2.1.11.6a; MS.4.14.14a: 238.12; Aś.3.8.1; 5.7.13; Mś.11.7.3.2. Ps: ādityānām avasā TB.2.8.1.6; śś.8.1.4; ādityānām Lś.2.8.1. Designated as ādityadaivatam (sc. sūktam) Rvidh.2.26.3. |
 |
ādityānām | utāvasi # RV.8.47.5d. |
 |
ādityānāṃ | prasitir (MS.KA. prasṛtir) hetir ugrā # MS.4.9.12c: 133.9; TB.3.7.13.4c; TA.4.20.3c; KA.1.198.13c. |
 |
ādityānāṃ | bhāgo 'si # VS.14.25; TS.4.3.9.2; 5.3.4.3; MS.2.8.5: 109.15; KS.17.4; 21.1; śB.8.4.2.8. |
 |
ādityā | manavaḥ smasi # RV.8.18.22b. |
 |
ādityā | rakṣitāraḥ # see ādityās te goptāraḥ. |
 |
ādityāso | aditayaḥ syāma # RV.7.52.1a; KS.11.12a. Designated as ādityadaivatam (sc. sūktam) Rvidh.2.26.3. |
 |
ādityāso | varuṇenānuśiṣṭāḥ # AVś.19.56.4d; AVP.3.8.4d. |
 |
ādityās | te goptāraḥ (KS. ādityā rakṣitāraḥ) # TS.4.4.5.2; KS.40.5. Cf. viśve te devā goptāraḥ. |
 |
ādityās | tvā paścād abhiṣiñcantu jāgatena chandasā # TB.2.7.15.5. |
 |
ādityā | ha jaritar aṅgirobhyo dakṣiṇām (JB.śś. 'śvaṃ dakṣiṇām) anayan # AVś.20.135.6; AB.6.35.5; GB.2.6.14 (bis); JB.2.116ab; Aś.8.3.25; śś.12.19.1. P: ādityā ha jaritaḥ Vait.32.28. Seems to be pādas a, b, of a stanza. AVś.20.135.6--10 are designated as devanītham AB.6.34.1 ff.; as ādityāṅgirasyaḥ (sc. ṛcaḥ) KB.30.6; śś.12.19.5. |
 |
āditye | ca nṛcakṣasi # AVś.10.3.18b. |
 |
ādityair | indraḥ saha cīkḷpāti (SV.JBṭA.Apśṃś. sīṣadhātu; VS. sīṣadhāti) # RV.10.157.2b; AVś.20.63.1d; 124.4d; SV.2.461b; VS.25.46b; JB.3.171; TA.1.27.1b; Mś.7.2.6.6d; Apś.21.22.1d. |
 |
ādityair | no varuṇaḥ śarma yaṃsat (TS. varuṇaḥ saṃśiśātu) # TS.2.1.11.2d; MS.4.12.2d: 180.2; KS.10.12d; Aś.2.11.12d; śś.3.6.2d. |
 |
ādityo | dīkṣito dyaur dīkṣā sā mā dīkṣā dīkṣayatu (JB. dīkṣeta) tayā dīkṣayā dīkṣe # JB.2.65; Apś.10.10.6. See yayādityo dīkṣayā dīkṣitas, and yayā dīkṣayādityo. |
 |
ādityo | 'si divi śritaḥ, candramasaḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartā viśvasya janayitā # TB.3.11.1.11. |
 |
ādityo | 'si vṛṣṇo aśvasya retaḥ # KS.37.13,14. |
 |
ād | it svadhām iṣirāṃ pary apaśyan # RV.1.168.9d; 10.157.5b; AVś.20.63.3b; 124.6b. |
 |
ād | id grasiṣṭha oṣadhīr ajīgaḥ # RV.1.163.7d; VS.29.18d; TS.4.6.7.3d; KSA.6.3d; N.6.8d. |
 |
ād | id deveṣu rājasi # RV.8.60.15d; SV.1.46d. |
 |
ād | indraḥ satrā taviṣīr apatyata # RV.10.113.5a. |
 |
ād | invasi vanino dhūmaketunā # RV.1.94.10c; AVP.13.5.10c. |
 |
ā | deva devān yajathāya vakṣi # RV.3.4.1c. |
 |
ā | devān vakṣi ni ṣadeha hotā # RV.10.70.3d. |
 |
ā | devān vakṣi yakṣi ca # RV.5.26.1c; 6.16.2c; 8.102.16c; SV.2.825c; 871c; VS.17.8c; TS.1.3.14.8c; 5.5.3c; 4.6.1.2c; MS.1.5.1c: 66.15c; KS.17.17c. |
 |
ā | daivyā vṛṇīmahe 'vāṃsi # RV.7.97.2a. P: ā daivyā śś.6.10.5. |
 |
ād | dakṣiṇā yujyate vājayantī # RV.5.1.3c; SV.2.1098c. |
 |
ā | dyāṃ rohanti rodasī (AVP. rohantu rādhasaḥ) # AVś.4.14.4b; AVP.3.38.4b; VS.17.68b; TS.4.6.5.2b; MS.2.10.6b: 138.8; KS.18.4b; śB.9.2.3.27b; N.13.8b. |
 |
ā | dyāṃ tanoṣi raśmibhiḥ # RV.4.52.7a; Aś.6.14.18. |
 |
ād | rātrī vāsas tanute simasmai # RV.1.115.4d; AVś.20.123.1d; VS.33.37d; MS.4.10.2d: 147.2; TB.2.8.7.2d; N.4.11d. |
 |
ād | rodasī jyotiṣā vahnir ātanot # RV.2.17.4c. |
 |
ād | rodasī vitaraṃ vi ṣkabhāyat # RV.5.29.4a. |
 |
ā | dharṇasir bṛhaddivo rarāṇaḥ # RV.5.43.13a. |
 |
ā | dhenavo dhunayantām aśiśvīḥ # RV.3.55.16a. |
 |
ā | na ṛte śiśīhi viśvam ṛtvijam # RV.7.16.6c. |
 |
ā | na etu dakṣiṇā viśvarūpā # AVP.7.15.10c. See sā na aitu dakṣiṇā. |
 |
ā | naḥ kṛṇuṣva suvitāya rodasī # RV.2.2.6c. |
 |
ā | naḥ śṛṇvann (VārG. kṛṇvann) ūtibhiḥ sīda sādanam # RV.2.23.1d; TS.2.3.14.3d; KS.10.13d; VārG.5.22d. See sā naḥ etc. |
 |
ā | naḥ soma saṃyataṃ pipyuṣīm iṣam # RV.9.86.18a; SV.2.504a. |
 |
ā | nāmabhir maruto vakṣi viśvān # RV.5.43.10a. Cf. BṛhD.5.42 (B). |
 |
ā | nāryasya dakṣiṇā # RV.8.24.29a. |
 |
ā | nāsatyā sakhyāya vakṣi # RV.10.73.4b. |
 |
ānuṣṭubho | 'si # KA.3.233. |
 |
ā | nūnam aśvinor ṛṣiḥ # RV.8.9.7a; AVś.20.140.2a; AB.1.22.2; KB.8.7; Aś.4.7.4; śś.5.10.11. |
 |
ā | no gachataṃ havanā # śś.15.8.20. Comm. adds upa yajñam, and designates the mantra as sauparṇī. |
 |
ā | no gahi sakhyebhiḥ śivebhiḥ # RV.3.1.19a; 31.18c; MS.4.14.15a: 242.2. |
 |
ā | no diva ā pṛthivyā ṛjīṣin # RV.7.24.3a. |
 |
ā | no bhaja barhiṣi jīvaśaṃse # RV.7.46.4c. |
 |
ā | no bhaja sadasi viśvarūpe # TB.3.7.13.2d. Cf. ā no vīraṃ. |
 |
ā | no bhajasva rādhasi # RV.4.32.21c. |
 |
ā | no bhadrāḥ kratavo yantu viśvataḥ # RV.1.89.1a; VS.25.14a; KS.26.11a; KB.20.4; ā.1.5.3.9; Aś.5.18.5. P: ā no bhadrāḥ śś.8.3.16; 10.13.18; 11.15.9; 15.3.1; 18.22.8; VHDh.8.10. Cf. BṛhD.3.122. Designated as ā-no-bhadrīya (sc. sūkta) Rvidh.1.20.5. |
 |
ā | no bhara dakṣiṇena # RV.8.81.6a; śś.7.15.3. |
 |
ā | no rādhāṃsi savita stavadhyai # RV.7.37.8a. |
 |
ā | no vaha rodasī devaputre # RV.10.11.9c; 12.9c; AVś.18.1.25c. |
 |
ā | no vīraṃ vahatā jāyamānāḥ (read vahatu jāyamānam ?) # Mś.2.5.4.24d. Cf. ā no bhaja sadasi. |
 |
āntarikṣān | mā chetsīḥ # Aś.1.3.22. |
 |
āntarikṣe | virodasī # TA.10.1.14b; MahānU.5.8b. |
 |
āpa | iva kāśinā saṃgṛbhītāḥ # RV.7.104.8c; AVś.8.4.8c. |
 |
āpa | uttānaśīvarīḥ # AVś.3.21.10b; AVP.7.11.1b. |
 |
āpa | undantu jīvase # TS.1.2.1.1a; KS.2.1; śG.1.28.9a; SMB.1.6.3; GG.2.9.12; ApMB.2.1.2a (ApG.4.10.5); HG.1.9.12; 2.6.6; MG.1.21.3b; JG.1.11,11a; VārG.4.8b. Ps: āpā undantu Apś.10.5.8; āpaḥ KhG.2.3.22. Designated as yajuṣpavitra ApDh.1.1.2.2. See next, and cf. ādityā rudrā vasava undantu. |
 |
āpaḥ | prajāpatir yajño (Apś. prajāpateḥ prāṇā) yajñasya bheṣajam asi (Apś. omits asi) # Kś.25.13.25; Apś.14.21.1. |
 |
āpaṃ | tvāgne dakṣiṇābhiḥ # TS.5.5.7.5. |
 |
ā | paprātha taviṣībhis tuviṣmaḥ # RV.7.20.4b. |
 |
āpaprivān | (MS. āpapṛvān) rodasī antarikṣam # RV.1.73.8d; 10.139.2b; VS.17.59b; TS.4.6.3.3b; MS.2.10.5b: 137.11; KS.18.3b; śB.9.2.3.17. |
 |
ā | parvatasya marutām avāṃsi # RV.4.55.5a. |
 |
ā | paśuṃ gāsi pṛthivīṃ vanaspatīn # RV.8.27.2a. |
 |
āpaś | cid asya rodasī cid urvī # RV.3.56.7c. |
 |
ā | paśyasi prati paśyasi # AVP.8.6.1a. See prec. |
 |
āpākesthāḥ | prahāsinaḥ # AVś.8.6.14c. |
 |
āpir | ūtī śivaḥ sakhā # RV.6.45.17b. |
 |
āpūryamāṇā | pūryamāṇā pūrayantī pūrṇā paurṇamāsī # TB.3.10.1.1. |
 |
āpṛchyaṃ | dharuṇaṃ vājy arṣati (SV. arṣasi) # RV.9.107.5c; SV.2.26c. |
 |
āpṛṇo | 'si saṃpṛṇaḥ (Apś. āpṛṇoṣi saṃpṛṇa) prajayā mā paśubhir ā pṛṇa # śś.1.15.16; Apś.24.12.9. Cf. under āpura stā. |
 |
ā | pṛtsu darṣi nṛṇāṃ nṛtama # RV.6.33.3d. |
 |
āpo | achāvadāmasi # AVś.19.2.3d; AVP.8.8.9d. |
 |
āpo | arṣanti sindhavaḥ # RV.9.2.4b; 66.13b; SV.2.390b; JB.3.137b. |
 |
āpo | jyotī raso 'mṛtaṃ brahma # TA.10.15.1; 28.1; Tā.10.68; Karmap.2.1.7; śaṅkhaDh.9.16; LVyāsaDh.2.18; PrāṇāgU.1; MahānU.13.1; 15.3; śirasU.6. P: āpo jyotiḥ BṛhPDh.2.66. See om āpo etc., and śiraḥ. |
 |
āpo | dīkṣā tayā varuṇo rājā dīkṣayā dīkṣitaḥ # TB.3.7.7.6; Apś.10.11.1. |
 |
āpo | na dvīpaṃ dadhati prayāṃsi # RV.1.169.3d. |
 |
āpo | na sindhum abhi yat samakṣaran # RV.10.43.7a; AVś.20.17.7d. |
 |
āpo | malam iva prāṇaikṣīt (Apś. prāṇijan) # AVś.2.7.1c; Apś.6.20.2c. |
 |
āpo | 'mṛtam (Kauś. 'mṛtaṃ stha; PrāṇāgU. 'mṛtam asi) # GB.1.1.39 (ter); Kauś.90.18; PrāṇāgU.1. See amṛtam āpaḥ. |
 |
āpo | me retasi śritā reto hṛdaye hṛdayaṃ mayy aham amṛta amṛtaṃ brahmaṇi # TB.3.10.8.6. |
 |
āpo | me hotrāśaṃsinaḥ (AG. -śaṃsinyaḥ) # ṣB.2.10; Apś.10.1.14; AG.1.23.12. |
 |
āpo | me hotrāśaṃsinas te me devayajanaṃ dadātu (!) hotrāśaṃsino devayajanaṃ me datta # ṣB.2.10. See āpo hotrāśaṃsinas. |
 |
āpo | me hotrāśaṃsinas te mopahvayantām # ṣB.2.5. |
 |
āpo | 'si janmanā vaśā sā yajñaṃ garbham adhatthāḥ sā mayā saṃbhava # MS.2.13.15: 164.5. Cf. Apś.16.32.4, and dakṣiṇā vaśā. |
 |
āpo | hi ṣṭhā mayobhuvaḥ # RV.10.9.1a; AVś.1.5.1a; SV.2.1187a; VS.11.50a; 36.14a; TS.4.1.5.1a; 5.6.1.4a; 7.4.19.4a; MS.2.7.5a: 79.16; 3.1.6: 8.10; 4.9.27a: 139.3; KS.16.4a; 19.5; 35.3a; śB.6.5.1.2; TB.3.9.7.5; TA.4.42.4a; 10.1.11a; KA.1.219a; 3.219; Apś.7.21.6; 9.12.2; 18.8; 13.15.13; 14.18.1; 16.4.1; AG.2.8.12; 9.8; 4.6.14; Kauś.6.17; HG.1.10.2; 21.5; 2.18.9; MG.1.2.11; ApMB.2.7.13a (ApG.5.12.6); BDh.2.5.8.11; LVyāsaDh.2.19; N.9.27a. P: āpo hi ṣṭhā MS.2.13.1: 153.4; KSA.4.8; Aś.5.20.6; śś.4.11.6; 15.3; 8.6.7; 7.12,20; 9.28.6; 14.57.7; Vait.28.11; Kś.16.3.16; Mś.4.3.43; 6.1.2.2; 6.1.6.19 (20); PG.1.8.6; 2.2.14; 6.13; 14.21; 3.5.4; VārG.9.9; ViDh.64.18; 65.3; GDh.26.10; ParDh.11.34; 12.10; LVyāsaDh.1.22; VHDh.8.25; BṛhPDh.2.38,50,56,129; Rvidh.1.3.5; 4.10; 3.4.3,6. Designated as āpo-hi-ṣṭhīyam (sc. sūktam) śG.3.1.4; āpo-hi-ṣṭhāḥ (sc. ṛcaḥ) VāDh.15.20; VHDh.4.30; āpo-hi-ṣṭhīyāḥ (sc. ṛcaḥ) śś.4.11.6; 21.5; 8.6.7; 7.12,20; 14.57.7; Lś.2.10.20; 3.6.6; 4.11.7; Apś.15.11.16; 20.18.7; śG.1.14.8; MG.1.1.24; 6.4; 11.26; 2.2.27; Svidh.1.2.5. This and the next hymn of AVś. (1.6.1) are designated as śaṃbhumayobhū (sc. sūkte) Vait.10.19; Kauś.9.1,4; 18.25; 19.1; 41.14; 43.12; this hymn alone as sindhudvīpasya sūktam Rvidh.3.11.4. Cf. BṛhD.6.153. See abdaivatam. |
 |
āpo | hotrāśaṃsinas te me hotrāśaṃsino hotrāśaṃsino devayajanaṃ me datta # Apś.10.3.1. See āpo me hotrāśaṃsinas te me devayajanaṃ. |
 |
āptye | pari dadmasi # RV.8.47.15d. |
 |
āptye | saṃ nayāmasi # RV.8.47.17d. See under apriye saṃ. |
 |
ā | pyāyatāṃ papurir dakṣiṇayā # AVP.1.46.4a. |
 |
ā | pyāyate papurir dakṣiṇayā # AVP.1.46.3d. |
 |
ā | pyāyasva sam etu te # RV.1.91.16a; 9.31.4a; VS.12.112a; TS.3.2.5.3a; 4.2.7.4a; MS.2.7.14a: 96.6; KS.16.14a; AB.1.17.1; 7.33.7; PB.1.5.8a; śB.7.3.1.46; Aś.1.10.5; 4.5.3; 5.6.27; 12.15; śś.7.5.17; 15.4; Apś.12.25.24; 14.28.1; 16.20.12; 19.11.9; Kauś.68.10a; KBU.2.8. Ps: āpyāyasva sam etu JG.2.9; ā pyāyasva TS.2.3.14.3; 5.12.1; 3.1.11.1; MS.4.13.10: 213.2; KS.35.13; GB.2.3.6; TB.3.5.12.1; 7.13.4; TA.6.6.2; śś.1.15.4; Vait.19.19; Lś.2.5.9; Kś.9.12.5; 17.3.16; Apś.13.20.8; Mś.2.4.1.46; 6.1.6.11; Kauś.68.9; HG.1.16.1; BDh.4.5.12; GDh.27.5; ParDh.11.32; VHDh.8.29; BṛhPDh.7.28; 9.305. Designated as āpīnavatī (sc. ṛk) AB.1.17.4; as āpyānavatī (sc. ṛk) śB.7.3.1.45; 2.1. |
 |
ā | pra yacha dakṣiṇād ota savyāt # AVś.7.26.8d; VS.5.19d; TS.1.2.13.2d; 7.13.4d; MS.1.2.9d: 19.7; KS.2.10d; śB.3.5.3.22d. |
 |
āprā | rajāṃsi divyāni pārthivā # RV.4.53.3a. |
 |
āpriyaś | chandāṃsi nivido yajūṃṣi # TB.3.7.10.2c; Apś.14.31.8c. |
 |
ā | barhiḥ sīdataṃ sumat # RV.8.87.4b. Cf. sīdatāṃ barhir ā sumat. |
 |
ā | barhiḥ sīdataṃ narā # RV.1.47.8d; 8.87.2b. |
 |
ā | brahman brāhmaṇo (MS. brāhmaṇas tejasvī) brahmavarcasī jāyatām # VS.22.22; VSK.24.30; TS.7.5.18.1; MS.3.12.6: 162.7; KSA.5.14; śB.13.1.9.1; TB.3.8.13.1; 18.5; Apś.20.8.13; 12.7. Ps: ā brahman brāhmaṇaḥ Mś.9.2.2.18; ā brahman Kś.20.4.11. |
 |
ā | bharataṃ śikṣataṃ vajrabāhū # RV.1.109.7a; TB.3.6.11.1a; Aś.3.7.13. |
 |
ā | bhānunā pārthivāni jrayāṃsi # RV.6.6.6a. |
 |
ābhur | (KSṃS. ābhūr) asya niṣaṅgadhiḥ (TSṃS.KS. niṣaṅgathiḥ) # VS.16.10d; TS.4.5.1.4d; MS.2.9.2d: 122.4; KS.17.11d. See śivo asya. |
 |
ā | madhvo asmā asicann amatram # RV.10.29.7a; AVś.20.76.7a. |
 |
āmanam | asi # TS.2.3.9.1 (bis),3; Apś.19.23.9. |
 |
ā | mahī rodasī pṛṇa (JB. pṛṇā) # RV.9.41.5b; SV.2.246b; JB.3.60b. |
 |
ā | māśiṣo (MS. ām āśiṣo) dohakāmāḥ # MS.1.4.1a: 47.10; 1.4.5: 53.4; KS.5.3a; 32.3. See ā mā stutasya, ā mā stotrasya, and emā agmann āśiṣo. |
 |
ā | mā stutasya stutaṃ gamyāt (Vait. gamet) # TS.3.2.7.1,3; Vait.17.8. See under ā māśiṣo. |
 |
ā | mā stotrasya stotraṃ gamyāt # PB.1.3.8a; 5.12a,15a; 6.3a. See under ā māśiṣo. |
 |
ā | me śṛṇutāsitā alīkāḥ # AVś.5.13.5b; AVP.8.2.5b. |
 |
āmo | 'sy āmaṃ hi te mayi # śB.14.9.3.10; BṛhU.6.3.10. See amo nāmāsi. |
 |
ā | yaḥ paprau bhānunā rodasī ubhe # RV.6.48.6a. |
 |
āyaṃ | gauḥ pṛśnir akramīt # RV.10.189.1a; AVś.6.31.1a; 20.48.4a; SV.2.726a; ArS.5.4a; VS.3.6a; TS.1.5.3.1a; MS.1.6.1a: 85.9; KS.7.13a; AB.5.23.2; JB.3.304; KB.27.4; śB.2.1.4.29a; Aś.6.10.16; 8.13.6; Lś.3.8.1; Mś.1.5.2.20; BDh.4.4.3. Ps: āyaṃ gauḥ pṛśniḥ Kauś.66.14; āyaṃ gauḥ śś.10.13.21,27; 13.11.2,5; Vait.6.3; 33.28; Kś.4.9.18; Rvidh.4.23.4; VHDh.8.60; AuśDh.3.106; BṛhPDh.9.62,324. Designated as sārparājñya ṛcaḥ, and sarparājñyā ṛcaḥ TS.1.5.4.1; 7.3.1.3; KS.8.6; 9.15; 34.2 (bis); AB.5.23.1; KB.27.4; PB.4.9.4; 9.8.7; śB.2.1.4.29; 4.6.9.17; TB.1.4.6.6; 2.2.6.1; śś.10.13.26; Lś.10.10.1; Kś.4.9.18; 25.13.32; Apś.5.11.6; 13.8; 15.6; 16.2; 14.21.13; 22.1; 21.10.5. Cf. BṛhD.8.87. |
 |
ā | yathā mandasānaḥ kirāsi naḥ # RV.8.49 (Vāl.1).4c. |
 |
āyann | arthāni kṛṇavann apāṃsi # TB.2.8.7.3d; Apś.16.12.1d. See ayann etc. |
 |
āyaṃ | pṛṇaktu rajasī upastham # TB.2.7.8.2d; 15.3d. |
 |
ā | yas tatantha rodasī vi bhāsā # RV.6.1.11a; MS.4.13.6a: 207.11; KS.18.20a; TB.3.6.10.5a. |
 |
ā | yas tatāna rodasī ṛtena # RV.5.1.7c. |
 |
ā | yāhi śīghraṃ mama havyāya śarvom # HG.2.8.2d. See under asmin yajñe mama. |
 |
āyuḥpati | (Mś. -patī) rathaṃtaraṃ tad aśīya tan māvatu (Mś. tan mām avatu) # Apś.11.15.1; Mś.2.3.7.2. |
 |
āyukṣi | sarvā oṣadhīḥ # MS.2.7.13c: 93.16. See āvitsi etc. |
 |
āyur | asi # AVś.2.17.4; AVP.2.45.1; VS.5.2; 10.25; TS.1.8.15.2; 6.3.5.3; 7.5.19.2; MS.1.2.7: 16.7; 2.6.12: 71.3; 3.9.5: 121.8; 4.4.6: 56.3; KS.3.4; 15.8; 26.7; KSA.5.15; śB.3.4.1.22; 5.4.3.25; TB.1.7.9.5; 2.5.7.2; 7.7.5,6; Kś.5.1.31; Apś.7.12.14; 19.24.10; 22.26.9; Mś.1.7.1.40; Kauś.69.20. |
 |
āyur | asi cakṣur nāma svāhā tvā devāya dhātre # Mś.7.2.6.5. See cakṣur asi śrotraṃ. |
 |
āyur | asi tan me niyacha tat te niyachāmi # KS.36.15. |
 |
āyurdā | agniḥ # AVP.2.44.1. See under āyurdā agne 'si. |
 |
āyurdā | agne 'si # VS.3.17; TS.1.5.5.3; 7.4; śB.2.3.4.19; śś.2.11.3; PG.2.4.8. See āyurdā agniḥ, āyurdā asi, āyurdhā agne 'si, and āyurdhā asi. |
 |
āyurdā | asi # śś.4.12.10. See under āyurdā agne 'si. |
 |
āyurdās | tvam asmabhyaṃ gharma varcodā asi (KA. gharmāsi varcodāḥ) # MS.4.9.6: 127.1; TA.4.7.4; 5.6.9; KA.2.113. |
 |
āyurdhā | agne 'si # MS.1.5.2: 67.16; 1.5.9: 77.1; KS.6.9; 7.6; VārG.5.36. See under āyurdā etc. |
 |
āyurdhā | asi # TS.1.6.6.1; 7.1; JB.1.78 (bis); Mś.3.6.20. See under āyurdā agne 'si. |
 |
āyurdhā | asi dhruva # MS.4.6.6 (bis): 88.6,18; KS.35.7; Apś.14.27.6. |
 |
āyur | bṛhat tad aśīya tan māvatu (Mś. mām avatu) # Apś.11.15.1; Mś.2.3.7.2. |
 |
āyur | me prāṇe manasi me prāṇa āyupatnyām ṛci # PB.1.5.17. P: āyur me prāṇe Lś.2.10.6. |
 |
āyur | varco mā hiṃsīr nāpita # JG.1.11c. Cf. MG.1.21.7. |
 |
āyur | viśvāyur viśvaṃ viśvam āyur aśīmahi # JB.3.258. Cf. next. |
 |
āyuṣo | 'si prataraṇam # AVś.19.44.1a; AVP.15.3.1a. |
 |
āyuṣpā | agne 'si # TS.1.1.13.2; TB.3.3.9.5; Apś.3.7.6. |
 |
āyuṣmatyā | (Aś.śś. -tya) ṛco mā gāta (Vait. māpagāyā; Kauś. mā satsi) tanūpāt (śś. -pāḥ) sāmnaḥ (Aś. sāmna om) # TS.3.2.7.1; Aś.5.2.14; śś.6.8.6; Vait.17.4; Kauś.108.2. See next. |
 |
āyuṣmatyā | ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam # JB.1.167. See prec. |
 |
ā | ye rajāṃsi taviṣībhir avyata # RV.1.166.4a. |
 |
ā | ye vayo na varvṛtaty āmiṣi # RV.6.46.14c. |
 |
ā | yoniṃ somaḥ sukṛtaṃ ni ṣīdati # RV.9.70.7c. |
 |
ā | yoniṃ dharṇasiḥ sadaḥ # RV.9.2.2c; SV.2.388c. |
 |
ā | ratnadhā yonim ṛtasya sīdasi # RV.9.107.4c; SV.1.511c; 2.25c; JB.1.121,322 (in fragments). |
 |
ārāt | tvad anyā vanāni vṛkṣi # AVś.6.30.2c. |
 |
ārāt | pūṣann asi śrutaḥ # RV.6.56.5c. |
 |
ārād | rakṣāṃsi tapataṃ vy asmat # AVP.1.86.2d. |
 |
ārād | rakṣāṃsi prati daha tvam agne # AVś.6.32.1c. |
 |
āre | dveṣāṃsi sanutar dadhāma # RV.5.45.5c. |
 |
āre | yakṣmaṃ ni dadhmasi # AVP.5.19.7e. See apa etc. |
 |
ā | revatī rodasī citram asthāt # RV.3.61.6b. |
 |
āre | viśvāṃ durmatiṃ yan nipāsi # RV.4.11.6b. |
 |
ārocayan | rodasī antarikṣam # AVś.13.2.32b. |
 |
ā | rodasī apṛṇad antarikṣam # RV.2.15.2b. |
 |
ā | rodasī apṛṇad asya majmanā pra vāvṛdhe # RV.2.22.2b; SV.2.838b. |
 |
ā | rodasī apṛṇad ā svar mahat # RV.3.2.7a; VS.33.75a. |
 |
ā | rodasī apṛṇā jāyamānaḥ # RV.3.6.2a; 7.13.2b; TS.1.5.11.2b; MS.3.16.5b: 192.1. |
 |
ā | rodasī apṛṇāj jāyamānaḥ # RV.4.18.5d; 10.45.6b; VS.12.23b; TS.4.2.2.3b; MS.2.7.9b: 86.16; KS.16.9b; ApMB.2.11.26b. |
 |
ā | rodasī apṛṇād ota madhyam # RV.10.55.3a. |
 |
ā | rodasī bṛhatī vevidānaḥ # RV.1.72.4a. |
 |
ā | rodasī bhānunā bhāty antaḥ # RV.10.45.4d; VS.12.6d,21d,33d; TS.1.3.14.2d; 4.2.1.2d; 2.2d; MS.2.7.8d: 85.9; KS.16.8d--10d; śB.6.7.3.2; ApMB.2.11.24d. |
 |
ā | rodasī varuṇānī śṛṇotu # RV.5.46.8c; 7.34.22b; AVś.7.49.2c; MS.4.13.10c: 213.11; TB.3.5.12.1c; N.12.46c. |
 |
ā | rodasī vasunā daṃ supatnī # RV.6.3.7d. |
 |
ā | rodasī viśvapiśaḥ piśānāḥ # RV.7.57.3c. |
 |
ā | rodasī vṛṣabho roravīti # RV.6.73.1d; 10.8.1b; AVś.18.3.65b; 20.90.1d; SV.1.71b. See āvir viśvāni vṛṣabho. |
 |
ā | rodasī haryamāṇo mahitvā # RV.10.96.11a; AVś.20.32.1a. |
 |
ā | roha carmopa sīdāgnim # AVś.14.2.24a. |
 |
ā | roha pṛṣṭham amṛtasya dhāma # AVP.5.16.3b. See ā sīda etc. |
 |
āroho | nāma vā asi # AVP.1.79.3a. |
 |
āroho | 'si # GB.2.2.14; Vait.26.11. |
 |
āroho | 'si mānasaḥ # Vait.33.27. |
 |
ārtavo | 'dhipatir āsīt # TS.4.3.10.1. See under ārtavā adhipataya. |
 |
ārtiṃ | puruṣareṣiṇīm # Kauś.58.1b. |
 |
ārdradānuś | ca mā mātariśvā ca mā hāsiṣṭām # AVś.16.3.4. |
 |
ārdre | saṃdīptam asi # śB.14.9.3.9; BṛhU.6.3.9. |
 |
āryāya | viśo 'va tārīr dāsīḥ # RV.6.25.2d; MS.4.14.12d: 235.4; TB.2.8.3.3d. |
 |
ārśyam | asi vṛṣṇyam # AVP.4.5.5d. See utārśam asi. |
 |
ārṣeyās | te mā riṣan prāśitāraḥ # AVś.11.1.25d,32d. |
 |
ārṣṭiṣeṇo | hotram ṛṣir niṣīdan # RV.10.98.5a; N.2.11a. |
 |
ālāktā | yā ruruśīrṣṇī # RV.6.75.15a. See alavatī. |
 |
ālināso | viṣāṇinaḥ śivāsaḥ # RV.7.18.7b. |
 |
ā | vakṣaṇāḥ pṛṇadhvaṃ yāta śībham # RV.3.33.12d. |
 |
ā | vakṣi devāṃ iha vipra yakṣi ca # RV.2.36.4a; AVś.20.67.5a. |
 |
āvataṃkaraṇīd | asi # AVP.1.100.3b. |
 |
ā | vaniṣīṣṭa medhiraḥ # RV.1.127.7g. |
 |
ā | vayaṃ pyāyiṣīmahi gobhir aśvaiḥ # AVś.7.81.5c. |
 |
āvarvṛtataḥ | kṛṇavo vapūṃṣi # AVś.5.1.8d; AVP.6.2.8b. |
 |
ā | varṣiṣṭhaṃ dyām aruhac chaviṣṭhā # AVś.19.49.2b. See ud varṣiṣṭham. |
 |
ā | varṣiṣṭhayā na iṣā # RV.1.88.1c; N.11.14c. |
 |
ā | vasoḥ sadane sīdāmi # Lś.4.9.16; GG.1.6.15. See idam aham arvāvasoḥ, and idam ahaṃ bṛhaspateḥ. |
 |
ā | vaḥ somaṃ nayāmasi # MS.1.3.15b: 36.6 (text, vaḥ somaṃ nayāmasi, preceded by haviṣā, from which ā must be divided off). See under abhi somaṃ. |
 |
ā | vāṃ ratho rodasī badbadhānaḥ # RV.7.69.1a; MS.4.14.10a: 229.11; TB.2.8.7.6a; śś.6.6.6. |
 |
ā | vājaṃ darṣi sātaye # RV.5.39.3d; SV.2.524d; JB.3.203d. |
 |
ā | vām andhāṃsi madirāṇy agman # RV.6.69.7c; AB.16.12.11; GB.2.2.22. |
 |
ā | vām ṛtāya keśinīr anūṣata # RV.1.151.6a. |
 |
ā | vāṃ patitvaṃ sakhyāya jagmuṣī # RV.1.119.5c. |
 |
ā | vāṃ bhūṣan kṣitayo janma rodasyoḥ # RV.1.151.3a. |
 |
ā | vāsāṃsi marmṛjat # RV.10.26.6d. |
 |
āvitto | 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi (MS. adds mahate kṣatrāya mahate jānarājyāya) # MS.2.6.9: 69.6; KS.15.7. P: āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi MS.4.4.3: 53.4. See āvinno 'yam. |
 |
āvitsi | sarvā oṣadhīḥ # RV.10.97.7c; AVP.11.6.10c; VS.12.81c; TS.4.2.6.4c; KS.16.13c. See āyukṣi. |
 |
āvidvāṃ | āha viduṣe karāṃsi # RV.4.19.10b. |
 |
ā | vipram ā manīṣiṇam # RV.9.65.29b; SV.2.488b; JB.3.95b. |
 |
ā | vibādhyā parirāpas tamāṃsi ca # RV.2.23.3a; KS.26.11a. |
 |
āvir | vakṣāṃsi kṛṇuṣe vibhātī # RV.1.123.10d. |
 |
āvir | viśvāni vṛṣabho roravīti # TA.6.3.1b. See ā rodasī vṛṣabho. |
 |
āvivāsan | rodasī dhiṣṇyeme # RV.7.72.3c. |
 |
ā | viveśa rodasī bhūrivarpasā # RV.3.3.4c. |
 |
āviṣ | kṛṇoti barhiṣi pravāce # RV.9.95.2d. |
 |
āvṛkṣam | anyāsāṃ varcaḥ # RV.10.159.5c. See under āvitsi sarvāsāṃ. |
 |
ā | vṛṣāyasva śvasihi # AVś.6.101.1a. P: ā vṛṣāyasva Kauś.40.18. |
 |
ā | vo gachāti pratṛdo vasiṣṭhaḥ # RV.7.33.14d. |
 |
ā | vo devāsa āśiṣaḥ # VS.4.5c; śB.3.1.3.24c. See yad vo devāsa. |
 |
ā | vo ruvaṇyum auśijo huvadhyai # RV.1.122.5a. |
 |
ā | vo vājā ṛbhavo vedayāmasi # RV.4.36.2d. |
 |
āśānām | āśāpālebhyaḥ (TB.Apś. āśānāṃ tvāśā-) # AVś.1.31.1a; AVP.1.22.1a; TB.2.5.3.3a; 3.7.5.8a; Aś.2.10.18a; Apś.4.11.1a; 7.16.7. Ps: āśānāṃ tvā TB.3.7.8.3; 12.1.1; Apś.9.18.8; āśānām Kauś.64.1; 127.6. Designated as āśāpālīya (sc. sūkta) Vait.36.20; Kauś.38.11. |
 |
ā | śāsate manīṣiṇaḥ # RV.9.99.5d. |
 |
āśā | sam asmān siñcatu # AVP.6.18.6c. |
 |
āśikṣanto | na śekima # TB.2.4.4.9d. See śikṣanto no-. |
 |
āśiṣaś | ca praśiṣaś ca # AVś.11.8.27a. |
 |
āśīr | ṇa (TS.KS.Kś.Apś. ma; MSṃś. nā) ūrjam uta sauprajāstvam (TSṃS.KS.Kś. supra-) # AVś.2.29.3a; TS.3.2.8.5a; MS.4.12.3a: 185.13; KS.5.2a; Kś.10.5.3a. P: āśīr ṇa (Apś. ma; Mś. nā) ūrjam Vait.22.16; Apś.4.10.6; Mś.2.5.1.25. |
 |
āśīr | nā etc., and āśīr ma etc. # see āśīr ṇa. |
 |
āśur | ṛtasya sīdati # RV.9.64.20b. |
 |
āśuś | cāsi medhyaś ca (MS. cāsi) sapte # VS.29.3b; TS.5.1.11.1b; MS.3.16.2b: 184.2; KSA.6.2b. |
 |
ā | śuṣe rādhase mahe # RV.8.93.16c. See āśiṣe etc. |
 |
ā | śṛṇotā parikṣitaḥ # AVś.20.127.7d; śś.12.17.1.1d. |
 |
ā | śyenāso na pakṣiṇo vṛthā naraḥ # RV.8.20.10c. |
 |
ā | satyo yātu maghavāṃ ṛjīṣī # RV.4.16.1a; AVś.20.77.1a; AB.5.21.3; 6.18.5; KB.25.7,8; 26.16; GB.2.5.15; śś.18.19.8; Vait.33.17. P: ā satyo yātu Aś.7.4.9; 8.7.24; śś.10.11.7; 11.14.11; 12.3.13. Cf. BṛhD.4.127. |
 |
āsadyāsmin | barhiṣi mādayadhvam # RV.6.52.13d; AVś.18.1.42c; 3.20d; 4.46c; VS.2.18d; 33.53d; TS.1.1.13.3d; 2.4.14.5d; MS.4.12.1d: 179.8; śB.1.8.3.25; TB.2.8.6.5d. Cf. next two. |
 |
āsadyāsmin | barhiṣi mādayasva # RV.10.17.8c. Cf. prec. and next. |
 |
āsadyāsmin | barhiṣi mādayethām # RV.6.68.11d; AVś.7.58.2d. Cf. prec. two. |
 |
ā | samudrā acucyavuḥ # MS.1.3.36a: 42.17. See ā sīm ugrā, and āsminn ugrā. |
 |
ā | sādaya barhiṣi yakṣi ca priyam # RV.1.31.17d. |
 |
āsā | vahniṃ na śociṣā virapśinam # RV.10.115.3c. |
 |
āsīna | ūrdhvām upasi kṣiṇāti # RV.10.27.13c; N.6.6. |
 |
āsīnām | ūrjam upa ye sacante # AVś.18.4.40c. See māsīmām. |
 |
āsīnā | mṛtyuṃ nudatā sadhasthe # AVś.12.2.30c. P: āsīnāḥ Kauś.72.10. |
 |
ā | sute siñcata śriyam # RV.8.72.13a; SV.2.830a; VS.33.21a; AB.1.22.2; KB.8.7; Aś.4.7.4; śś.5.10.11. |
 |
ā | sutrāvṇe sumatim āvṛṇānaḥ # AVś.19.42.3b. See āśutrāmṇe, oṣiṣṭhadāvne, and bhūyiṣṭhadāvne. |
 |
āsurī | māyā svadhayā kṛtāsi # VS.11.69b; TS.4.1.9.2b; MS.2.7.7b: 82.15; 3.1.9: 11.16; KS.16.7b; śB.6.6.2.6. |
 |
ā | suvānaḥ soma kalaśeṣu sīdasi # RV.9.86.47d. |
 |
ā | suṣṭutī rodasī viśvaminve # RV.3.38.8c. |
 |
ā | sotā pari ṣiñcata # RV.9.108.7a; SV.1.580a; 2.744a; JB.3.51; PB.12.5.3. |
 |
āste | bhaga āsīnasya # AB.7.15.3a; śś.15.19a. |
 |
āsthānam | asitaṃ tava # AVś.1.23.3b; AVP.1.16.3b; TB.2.4.4.1b. |
 |
āsthānāc | cyāvayāmasi # AVP.4.14.8d. |
 |
āsnāne | tāṃ ni dadhmasi # AVś.14.2.65d. |
 |
āsno | yat sīm amuñcataṃ vṛkasya # RV.1.117.16b; N.5.21b. |
 |
āsmāko | 'si # VS.4.24; MS.1.2.5: 14.3; 3.7.4: 79.14; KS.2.6; 24.5; śB.3.3.2.7; Kś.7.7.9; Mś.2.1.4.1. See amatyo 'si. |
 |
ā | smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi # RV.1.51.12a. |
 |
āsmai | rīyante nivaneva sindhavaḥ # RV.10.40.9c. |
 |
ā | sve yonau ni ṣīdatu (KS. -ta) # RV.6.16.41c; TS.3.5.11.4c; MS.4.10.3c: 148.10; KS.15.12c; AB.1.16.22. |
 |
āhaṃ | pitṝn suvidatrāṃ (MS. -traṃ) avitsi # RV.10.15.3a; AVś.18.1.45a; VS.19.56a; TS.2.6.12.3a; MS.4.10.6a: 156.16; KS.21.14a; AB.3.37.15; Aś.2.19.22; 5.20.6. P: āhaṃ pitṝn TB.2.6.16.1; śś.3.16.6. |
 |
ā | harāmi gavāṃ kṣīram # AVś.2.26.5a; AVP.2.12.5a. |
 |
ā | hā padeva gachasi # RV.4.31.5b. |
 |
āhus | te bhaga cakṣuṣī # KA.1.219Ma; 3.219M. |
 |
ichann | aśvasya yac chiraḥ (MS. yañ śiraḥ) # RV.1.84.14a; AVś.20.41.2a; SV.2.264a; MS.2.13.6a: 154.13; KS.39.12a; JB.3.64a; TB.1.5.8.1a. |
 |
iḍāṃ | devīṃ barhiṣi sādayantaḥ # RV.7.44.2c. |
 |
iḍā | bhago bṛhaddivota rodasī # RV.2.31.4c. |
 |
iḍāyāḥ | pade sīda # KS.39.6; Apś.16.30.1. |
 |
iḍāyās | padam asi ghṛtavat svāhā # VS.4.22; śB.3.3.1.4. P: iḍāyās padam asi Mś.4.3.40. |
 |
iḍāyai | (KA. ilāyai) vāstv asi # TA.4.42.1; KA.1.217; 3.217. |
 |
iḍā | sam asmān siñcatu # AVP.6.19.2c. |
 |
iḍā | (MS. iḍāḥ; KS. iḍās) stha madhukṛtaḥ # TS.1.5.6.3; MS.1.5.3a: 70.3; 1.5.10: 79.4; KS.7.1,8. Cf. ilāsi. |
 |
iḍe | rante 'dite sarasvati priye preyasi mahi viśruti # TS.7.1.6.8. P: iḍe rante Apś.22.16.7. See next two. |
 |
itas | tvā nāśayāmasi # AVP.15.23.8d. |
 |
itaḥ | saṃs tāni paśyasi # AVś.13.2.39b. |
 |
ito | mukṣīya māmutaḥ (Apś. mā pateḥ) # VS.3.60d; śB.2.6.2.14d; Apś.8.18.3d. See preto muñcāmi, and mṛtyor mukṣīya. |
 |
ittham | asi # śB.13.6.2.12 (bis). |
 |
ittham | eke dakṣiṇā pratyañcaḥ # AVP.13.8.5b. |
 |
itthā | sakhibhya iṣito yad indra # RV.3.32.16c. |
 |
ity | āhur brāhmaṇīḥ prajāḥ # ApMB.2.11.13b; HG.2.1.3b. See imā mānuṣīḥ. |
 |
idaṃ | yat preṇyaḥ śiraḥ # AVś.6.89.1a. P: idaṃ yat preṇyaḥ Kauś.36.10. |
 |
idaṃ | vām andhaḥ pariṣiktam asme (AVś. omits asme) # RV.6.68.11c; AVś.7.58.2c. |
 |
idaṃ | sarvaṃ siṣāsatām # TB.3.12.9.3b. |
 |
idaṃ | kṛṇmasi te haviḥ # AVś.19.52.5b; AVP.1.30.5b; Kauś.92.31b. |
 |
idaṃ | candram imāś ca bhavate dakṣiṇā dadāmi # Mś.2.4.5.14. |
 |
idaṃ | janā upa śruta # AVś.20.127.1a; GB.2.6.12; Aś.8.3.10a; śś.12.14.1.1a; Vait.32.19. Cf. AB.6.32.3 ff.; KB.30.5. Designated as kuntāpa-hymns throughout the literature: see the lexicons, s.v. |
 |
idaṃ | tad avayajāmahe # VS.3.45d; śB.2.5.2.25. See under avayajanam asi. |
 |
idaṃ | tad asya manasā śivena # AB.7.33.3c; 8.20.4c; Aś.3.9.5c. See under ahaṃ tad asya. |
 |
idaṃ | taṃ niṣ kṛṇmo janayāsi putram # AVP.5.37.4d. |
 |
idaṃ | tam ati sṛjāmi taṃ mābhy avanikṣi # AVś.10.5.15--20; 16.1.4. Cf. idaṃ tān. |
 |
idaṃ | tān ati sṛjāmi tān mābhy avanikṣi # AVś.10.5.21. Cf. idaṃ tam ati. |
 |
idaṃ | tṛtīyaṃ vaśinī vaśāśi # AVP.12.9.5a. |
 |
idaṃ | te annaṃ yujyaṃ samukṣitam # RV.8.4.12c. |
 |
idaṃ | te parūṃṣi bhinadmi yātudhāna svāhā # AVP.2.84.11. |
 |
idaṃ | te śiro bhinadmi yātudhāna svāhā # AVP.2.84.1. |
 |
idaṃ | nama ṛṣibhyaḥ pūrvajebhyaḥ # RV.10.14.15c; AVś.18.2.2c; TA.6.5.1c. |
 |
idam | asīdam asi # TS.2.6.7.6; MS.3.7.6: 82.15; 4.4.6: 57.6. |
 |
idam | ahaṃ yo mā prācyā (also dakṣiṇāyā, pratīcyā, etc.) diśo 'ghāyur abhidāsād apavādīd iṣūguhaḥ tasyemau prāṇāpānāv apakrāmāmi brahmaṇā # Kauś.49.7--8. Cf. AVś.4.40; 5.10. |
 |
idam | ahaṃ tān valagān ud vapāmi yān me sajanyo yān asajanyo (KS. vapāmi yān nas samāno yān asamāno) nicakhāna ye śīrṣadaghne (KS. omits ye śīrṣadaghne) # MS.1.2.10: 20.7; KS.25.9. Cf. items beginning with idam ahaṃ taṃ valagam. |
 |
idam | aham amum āmuṣyāyaṇam amuṣya putram amuṣyāḥ putraṃ kāmāya dakṣiṇāṃ nayāmi # Kś.12.2.18. |
 |
idam | aham amum āmuṣyāyaṇam amuṣya putram amuṣyāṃ viśi sādayāmi # Apś.12.15.2; 16.5; 21.21. See next but one, and cf. under idam aham amuṃ viśy. |
 |
idam | aham amum āmuṣyāyaṇam amuṣya putraṃ prakṣiṇāmi # KS.21.7. See idam aham amuṣyāmuṣyāyaṇam. |
 |
idam | aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi sādayāmi (KS. viśy adhyūhāmi) # MS.4.6.2: 79.11; 4.6.3: 81.13; KS.27.5. Cf. under idam aham amuṃ viśy. |
 |
idam | aham amuṣyāmuṣyāyaṇam amuṣmāt putram amuṣyāṃ diśi prakṣiṇāmi # MS.3.3.5: 37.18. See idam aham amum āmuṣyāyaṇam amuṣya putraṃ prakṣiṇāmi. |
 |
idam | aham amuṣyāmuṣyāyaṇasyāyuḥ prakṣiṇomi # Apś.17.12.6. |
 |
idam | aham amuṣyāmuṣyāyaṇasyendravajreṇa śiraś chinadmi # MS.2.1.9: 11.7. P: idam aham amuṣyāmuṣyāyaṇasya Mś.5.1.7.25. |
 |
idam | aham arvāvasoḥ (GB.Apśṃś.Kauś. arvāgvasoḥ) sadasi (GB.śB.Apśṃś.Kauś. sadane) sīdāmi # KB.6.13; GB.2.1.1; śB.1.5.1.24; Aś.1.3.31; śś.1.6.9; Apś.3.18.4; Mś.5.2.15.6; Kauś.3.7; 137.39. See ā vasoḥ, and idam ahaṃ bṛhaspateḥ. |
 |
idam | ahaṃ bṛhaspateḥ sadasi sīdāmi # VSK.2.3.3; Kś.2.1.24. See under idam aham arvāvasoḥ. |
 |
idam | ahaṃ māṃ kalyāṇyai kīrtyai tejase yaśase 'mṛtatvāyātmānaṃ dakṣiṇāṃ nayāni # Aś.5.13.12. See next. |
 |
idam | ahaṃ māṃ kalyāṇyai kīrtyai svargāya lokāyāmṛtatvāya (Apś. lokāya) dakṣiṇāṃ (Mś. -ṇaṃ !) nayāni (Apś. nayāmi; Mś. dadāmi) # KB.15.1; śś.13.14.6; Apś.21.5.10; Mś.7.2.1.48. See prec. |
 |
idam | ahaṃ māṃ tejasi brahmavarcase 'dhyūhāmi # PB.6.6.4. Cf. idam ahaṃ māṃ brahma-. |
 |
idam | ahaṃ mām amṛtayonau satye (and sūrye) jyotiṣi juhomi svāhā # TA.10.24.1; 25.1; MahānU.14.3,4. |
 |
idam | ahaṃ māṃ brahmavarcase 'dhyūhāmi # JB.1.79. Cf. idam ahaṃ māṃ tejasi. |
 |
idam | āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti # Kauś.88.13. |
 |
idam | itthā raudraṃ gūrtavacāḥ # RV.10.61.1a; AB.5.13.12; KB.23.8. Ps: idam itthā raudram Aś.8.1.20; idam itthā śś.10.8.14; 12.8.2; 9.6; Rvidh.3.12.2. Cf. BṛhD.7.102. Designated as nābhānediṣṭhaṃ (or -ṣṭhīyaṃ) sūktam AB.6.27.6; PB.20.9.2; śś.16.11.28. |
 |
idānīṃ | tadānīm etarhi kṣipram ajiram # TB.3.10.1.4. P: idānīṃ tadānīm TB.3.10.9.9; 10.4; Apś.19.12.13. |
 |
idāvatsaro | 'si # VS.27.45; MS.4.9.18: 135.7; KS.40.6; śB.8.1.4.8; TB.3.10.4.1; TA.4.19.1. |
 |
iduvatsaro | 'si # TB.3.10.4.1; TA.4.19.1. Cf. udvatsaro 'si. |
 |
idvatsaro | 'si # VS.27.45; śB.8.1.4.8; TB.3.10.4.1; TA.4.19.1. Cf. udvatsaro 'si. |
 |
inu | dveṣāṃsi sadhryak # RV.9.29.4c. |
 |
induṃ | devā ayāsiṣuḥ # RV.9.61.13c; SV.1.487c; 2.112c,685c; JB.1.90; 3.273c. |
 |
indur | amuṣṇād aśivasya māyāḥ # RV.6.44.22d. |
 |
indur | janiṣṭa rodasī # RV.9.98.9b. |
 |
indur | hinvāno ajyate manīṣibhiḥ # RV.9.76.2d; SV.2.579d. |
 |
indo | devapsarā asi # RV.9.104.5b. |
 |
indor | indro yavāśiraḥ # RV.8.92.4c; SV.1.145c; JB.3.202c. |
 |
indo | vājaṃ siṣāsasi # RV.9.23.6c. |
 |
indo | viśvāṃ abhīd asi # RV.9.59.4c. |
 |
indo | vy avyam arṣasi # RV.9.67.5a. |
 |
indo | sakhitvam uśmasi # RV.9.31.6c; 66.14c. |
 |
indra | āsīt sīrapatiḥ śatakratuḥ # AVś.6.30.1c; AVP.9.8.2c; KS.13.15c; TB.2.4.8.7c; Apś.6.30.20c; Mś.1.6.4.24c; SMB.2.1.16c; PG.3.1.6c; JG.1.24c. |
 |
indra | id dhi śruto vaśī # RV.8.67.8c. |
 |
indra | ivāriṣṭo akṣataḥ (AVś.AVP. akṣitaḥ) # RV.10.166.2b; AVś.4.5.7e; AVP.4.6.7e; 12.6.1b. |
 |
indra | ṛbhubhir vājavadbhiḥ samukṣitam # RV.3.60.5a; AB.6.12.6; GB.2.2.22; Aś.5.5.19; 9.5.5. P: indra ṛbhubhir vājavadbhiḥ Aś.7.7.7; śś.8.2.5; 14.3.12. |
 |
indraḥ | karmākṣi tam (read karmākṣitam) amṛtaṃ vyoma # ā.5.3.2.1. |
 |
indraḥ | kārum abūbudhat # AVś.20.127.11a; GB.2.6.12; śś.12.15.1.2a. Designated as kāravyāḥ (sc. ṛcaḥ) AB.6.32.16 ff.; KB.30.5. |
 |
indraḥ | kṛṇotu prasave rathaṃ puraḥ # RV.1.102.9d. See indra karāsi etc. |
 |
indraḥ | pañca kṣitīnām # RV.1.7.9c; AVś.20.70.15c. |
 |
indraḥ | pāśena siktvā vaḥ (HG. pāśena vaḥ siktvā) # ApMB.2.22.10c; HG.1.14.4c. Read sitvā. See indrapāśena. |
 |
indraḥ | pṛthivyai varṣīyān # VS.23.48c; Aś.10.9.2c; śś.16.5.2c. |
 |
indraṃ | yānto 'vasitāsa indram # RV.4.25.8b. |
 |
indraṃ | vayaṃ śunāsīram # MS.4.10.6a: 158.6; KS.21.14a; TB.2.5.8.2a. |
 |
indraṃ | vardhanti kṣitayaḥ # RV.8.16.9c. |
 |
indraṃ | śloko mahi daivyaḥ siṣaktu # RV.7.97.3c. |
 |
indraṃ | sacante akṣitā # RV.3.40.7b; AVś.20.6.7b. |
 |
indraṃ | samarye mahayā vasiṣṭha # RV.7.23.1b; AVś.20.12.1b; SV.1.330b. |
 |
indraṃ | sāmrājyāyābhiṣiñcāmi # MS.1.11.4: 165.8; 3.4.3: 47.10. P: indraṃ sāmrājyāya Mś.6.2.5.31 (ūha of bṛhaspatiṃ sāmrājyāya in devasya tvā ... hastābhyāṃ sarasvatyā vācā yantur yantreṇa ...). Cf. indrasya tvā sām-, and indrasya bṛhaspates. |
 |
indra | karāsi prasave rathaṃ puraḥ # AVP.3.36.6d. See indraḥ kṛṇotu etc. |
 |
indra | kṣitīnām asi mānuṣīṇām # RV.3.34.2c; AVś.20.11.2c. |
 |
indraṃ | kṣiyanta uta yudhyamānāḥ # RV.4.25.8c. |
 |
indraṃ | gachann āyudhā saṃśiśānaḥ # RV.9.90.1c; SV.1.536c. |
 |
indrajāḥ | somajāḥ (AVP. somajā asi) # AVś.4.3.7c; AVP.2.8.6d. |
 |
indrajyeṣṭhāṃ | uśato yakṣi devān # RV.10.70.4d. |
 |
indra | tvam avited asi # RV.8.13.26a. |
 |
indra | tvāyā pariṣikto madāya # RV.2.18.6d. |
 |
indra | tvā vartayāmasi # RV.3.37.1c; AVś.20.19.1c; VS.18.68c; TB.2.5.6.1c. |
 |
indra | dartā purām asi # RV.8.98.6b; AVś.20.64.3b. See indra dhartā. |
 |
indra | darṣi janānām # RV.8.24.4b. |
 |
indra | dṛhyasva pūr asi # RV.8.80.7a. |
 |
indra | dhartā purām asi # SV.2.599b; JB.3.233b. See indra dartā. |
 |
indra | nedīya ed ihi # RV.8.53 (Vāl.5).5a; SV.1.282a; AB.3.15.2; 4.29.8; 31.7; 5.1.14; 4.12; 6.9; 12.7; 16.12; 18.10; 20.10; KB.15.2; ā.1.2.1.3; Aś.5.14.5; śś.7.19.10. Designated as indranihava śś.7.19.10; 26.1; 12.6.12; 18.10.12. |
 |
indrapatnīm | upahvaye sītām # PG.2.17.9c. |
 |
indrapītasya | prajāpatibhakṣitasya madhumata upahūta upahūtasya bhakṣayāmi # VS.38.28. |
 |
indra | prarājasi kṣitīḥ # RV.8.6.26b. |
 |
indraprasūtā | varuṇapraśiṣṭāḥ # RV.10.66.2a. See prec. |
 |
indra | brahmāṇi taviṣīm avardhan # RV.5.31.10d. |
 |
indram | ajuryaṃ jarayantam ukṣitam # RV.2.16.1c. |
 |
indram | it keśinā harī # RV.8.14.12a; AVś.20.29.2a. |
 |
indram | id gāthino bṛhat # RV.1.7.1a; AVś.20.38.4a; 47.4a; 70.7a; SV.1.198a; 2.146a; TS.1.6.12.2a; MS.2.13.6a: 154.15; KS.8.16a; 39.12a; JB.3.22; PB.11.7.3; TB.1.5.8.1a; ā.5.2.1.6; Aś.6.4.10; 7.2.3; śś.9.10.1; 13.7.5; Vait.31.16; 33.3; 42.5; Apś.21.21.16; Svidh.2.7.8; N.7.2. P: indram id gāthinaḥ śś.7.14.1; 12.1.4; 18.2.2; Mś.7.2.6.6. RV.1.7.1--9 are designated as arkavat-stanzas ā.1.4.1.4. |
 |
indram | utsaṃ na vasunaḥ sicāmahe # RV.2.16.7d. |
 |
indraṃ | maruto rodasī anaktana # RV.10.76.1b. |
 |
indra | yas te navīyasīm # RV.8.95.5a. See yas ta indra na-. |
 |
indra | rakṣāṃsi nāśaya # AVś.8.6.13d. |
 |
indrarāśir | (text, erroneously, indraśir) ajāyata # AVP.11.10.9d. |
 |
indra | vayaṃ śunāsīra me 'smin pakṣe havāmahe # Aś.2.20.4ab. See indraś ca naḥ. |
 |
indravāyū | suṣṭutibhir vasiṣṭhāḥ # RV.7.90.7b; 91.7b. |
 |
indra | viprā api ṣmasi # RV.8.66.13b. |
 |
indra | viśvābhir ūtibhir vavakṣitha # RV.8.12.5c. |
 |
indraśir | ajāyata # error for indrarāśir etc., q.v. |
 |
indraś | ca naḥ śunāsīrau # TB.2.4.5.7a; śś.3.18.14a. See indra vayaṃ. |
 |
indraś | carmeva rodasī # RV.8.6.5c; AVś.20.107.2c; SV.1.182c; 2.1003c; MS.1.3.32c: 41.5; KS.4.11c. |
 |
indraḥ | śunāvad vitanoti sīram # TB.2.5.8.12a. |
 |
indra | ṣoḍaśinn ojasviṃs (read ojasvī) tvaṃ (Vait. ṣoḍaśinn ojaḥ saṃsthaṃ, read ṣoḍaśinn ojasvāṃs tvaṃ) deveṣv asi # Aś.6.3.22; Vait.25.14. See the items under indrauj-. |
 |
indras | tvā rudrair dakṣiṇato rocayatu traiṣṭubhena chandasā # TA.4.6.1; 5.5.1. |
 |
indrasya | kukṣir asi somadhānaḥ # AVś.7.111.1a. P: indrasya kukṣiḥ Vait.17.9; Kauś.24.19. |
 |
indrasya | gṛhāḥ śivā vasumanto (PG. gṛhā vasumanto) varūthinas tān ahaṃ pra padye saha jāyayā saha prajayā saha paśubhiḥ saha rāyas poṣeṇa saha yan me kiṃ cāsti tena (PG. pra padye saha prajayā paśubhiḥ saha) # śG.3.4.10; PG.3.4.18. See prec., next but one, and next but two. |
 |
indrasya | gṛho 'si # AVP.6.11.6; 6.12.2. See trayodaśo māsa. |
 |
indrasya | gṛho 'si taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena # AVś.5.6.11. See next, indrasya gṛhā, and indrasya gṛhāḥ. |
 |
indrasya | gṛho 'si taṃ tvā pra padye saguḥ sāśvaḥ saha yan me asti tena # TB.2.4.2.4; TA.4.42.2. See prec., indrasya gṛhā, and indrasya gṛhāḥ. |
 |
indrasya | caṣālam asi # MS.1.2.14: 23.13; 3.9.3: 117.13; Mś.1.8.2.13. |
 |
indrasya | chadir asi viśvajanasya chāyā # VS.5.28; śB.3.6.1.22. P: indrasya chadiḥ Kś.8.6.10. |
 |
indrasya | jaṭharam asi # Apś.12.19.5; Mś.2.3.7.1. P: indrasya TS.3.2.3.2; Apś.12.18.20. |
 |
indrasya | tvā sāmrājyenābhi ṣiñcāmi # VSK.10.5.8; TS.5.6.3.3; TB.1.3.8.3. P: indrasya Apś.17.19.8. Cf. under indraṃ sām-, and next but three. |
 |
indrasya | tvendriyeṇaujase balāyābhi ṣiñcāmi # MS.3.11.8: 151.14. Cf. prec. but three. |
 |
indrasya | dūtīr iṣitā carāmi # RV.10.108.2a. |
 |
indrasya | dhṛṣitaṃ sahaḥ # ā.5.2.1.3d. See next but one. |
 |
indrasya | dhruvo 'si (TS.Apś. dhruvam asi) # VS.5.30; TS.1.3.1.2; 6.2.10.7; MS.1.2.11: 21.6; KS.2.12; 25.10; śB.3.6.1.25; Apś.11.10.15; Mś.2.2.3.29. |
 |
indrasya | nu vīryāṇi pra vocam (AVś. nu prā vocaṃ vīryāṇi) # RV.1.32.1a; AVś.2.5.5a; AVP.12.12.1a; ArS.3.2a; MS.4.14.13a: 237.7; AB.3.24.10; 5.17.1; KB.15.4; 20.4; 24.2; TB.2.5.4.1a; ā.5.2.2.3; N.7.2,3. P: indrasya nu vīryāṇi TB.2.8.4.3; Aś.5.15.22; 8.6.12; 9.8.21 (comm.); śś.7.20.8; 10.13.14; 18.19.2 (comm.); Svidh.3.6.5. Cf. BṛhD.3.104. Designated as hairaṇyastūpīya (sc. sūkta) śś.10.13.14,15; 18.19.2; Rvidh.1.18.1. Cf. indrasya vocaṃ. |
 |
indrasya | pariṣūtam asi # KS.1.2; 31.1. |
 |
indrasya | prāṇo 'si # TS.2.3.10.1; 11.3; MS.2.3.4: 30.18; Mś.5.2.2.5. See prec. |
 |
indrasya | bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejāḥ # VS.1.24; TS.1.1.9.1; MS.1.1.10: 5.12; KS.1.9; 31.8; śB.1.2.4.6; TB.3.2.9.1. Ps: indrasya bāhur asi dakṣiṇaḥ TS.1.1.11.1; MS.1.1.12: 7.11; TB.3.3.6.9; Apś.2.1.1; indrasya bāhur asi Mś.1.2.4.7; 1.2.6.8; indrasya bāhuḥ Kś.2.6.13. Fragment: sahasrabhṛṣṭiḥ śatatejāḥ MS.4.1.10: 12.14. |
 |
indrasya | bāhur asi dakṣiṇo viśvasyāriṣṭyai (KS. dakṣiṇo yajamānasya paridhiḥ) # VS.2.3; KS.1.11; śB.1.3.4.3. |
 |
indrasya | bāhū sthavirau vṛṣāṇau (SV. yuvānau) # AVś.19.13.1a; AVP.7.4.1a; SV.2.1219a; GB.2.1.18. First stanza of the apratiratha-hymn in the Atharvan version: see under apratiratha, and āśuḥ śiśāno. |
 |
indrasya | bṛhaspates tvā sāmrājyenābhi ṣiñcāmi # TS.1.7.10.3. Cf. under indraṃ sām-, and bṛhaspateṣ ṭvā. |
 |
indrasya | brahmacāry asi # śB.11.5.4.2; PG.2.2.20. |
 |
indrasya | bhāgo 'si # VS.14.24; TS.4.3.9.1; 5.3.4.2; MS.2.8.5: 109.9; KS.17.4; 21.1; śB.8.4.2.4; Mś.6.2.1.24. P: indrasya bhāgaḥ Kś.17.10.14. Cf. prec. but one. |
 |
indrasya | muṣṭir asi vīḍayasva # RV.6.47.30d; AVś.6.126.2d; AVP.15.11.10d; VS.29.56d; TS.4.6.6.7d; MS.3.16.3d: 187.11; KSA.6.1d. |
 |
indrasya | yāhi prasave manojavāḥ # AVś.6.92.1b. See indrasyeva dakṣiṇaḥ. |
 |
indrasya | yonir asi # VS.4.10; TS.1.2.2.2; 6.1.3.7; MS.1.2.2: 11.5; 2.6.11: 70.11; 4.4.5: 55.5; KS.2.3; 15.7; 23.4; śB.3.2.1.29; Apś.10.9.17; Mś.2.1.2.10; 9.1.3.24. P: indrasya yoniḥ Kś.7.3.31. |
 |
indrasya | yonir asi janadhāḥ # Apś.18.16.9. Cf. MS.2.6.11: 70.11; 4.4.5: 55.5. |
 |
indrasya | va indriyeṇābhi ṣiñcet # AVś.16.1.9. |
 |
indrasya | vajro 'si # VS.10.21,28; śB.5.4.3.4; 4.15--19; Apś.17.9.5; 18.3.1; 14.10; 17.1,10; 18.14; HG.1.11.7. P: indrasya vajraḥ Kś.15.7.11. |
 |
indrasya | vajro 'si vājasāḥ (MSṃś. vājasaniḥ) # VS.9.5; MS.2.6.11: 70.14; 4.4.5: 55.11; KS.15.8; śB.5.1.4.3; Mś.9.1.3.25. P: indrasya vajraḥ Kś.14.3.1. |
 |
indrasya | vajro 'si vārtraghnaḥ # TS.1.7.7.1; 8.12.2; 15.1; 16.2; MS.2.6.9: 69.8; 4.4.3: 53.9; KS.15.7; TB.1.3.5.2; 7.6.8; 9.1; 10.5; Mś.9.1.3.12; ApMB.2.9.5. Cf. indrasya vārtraghnam. |
 |
indrasya | vajro 'si vārtraghnas tanūpā naḥ pratispaśaḥ # TS.5.7.3.1; Apś.17.9.6. |
 |
indrasya | varūtham asi # AVś.5.6.14; AVP.6.11.6; 6.12.2; KS.38.14; Apś.16.18.8. |
 |
indrasya | varmāsi # AVś.5.6.13; AVP.6.11.6; 6.12.2; KS.38.14; Apś.16.18.8. |
 |
indrasya | vārtraghnam asi # VS.10.8; śB.5.3.5.27. P: indrasya vārtraghnam Kś.15.5.17. Cf. indrasya vajro 'si vārtraghnaḥ. |
 |
indrasya | vo balavato balena manyuṃ vi nayāmasi # AVP.2.68.2. |
 |
indrasya | śarmāsi # AVś.5.6.12; AVP.6.11.6; 6.12.2; KS.38.14; Apś.16.18.8. |
 |
indrasya | sado 'si # TS.1.3.1.2; Apś.11.10.9. |
 |
indrasya | syūr asi # VS.5.30; TS.1.3.1.2; 6.2.10.7; MS.1.2.11: 21.6; KS.2.12; 25.10; śB.3.6.1.25; Apś.11.10.15; Mś.2.2.3.28. |
 |
indrasya | hārdy (AVś. hārdim) āviśan manīṣibhiḥ (AVś. manīṣayā) # RV.9.86.19d; AVś.18.4.58d; SV.1.559d; 2.171d. |
 |
indrasyātra | taviṣībhyo virapśinaḥ # RV.10.113.6a. |
 |
indrasyendriyeṇa | balāya śriyai yaśase 'bhi (TB. -yeṇa śriyai yaśase balāyābhi) ṣiñcāmi # VS.20.3; TB.2.6.5.3. Ps: indrasyendriyeṇa TB.1.7.8.4; indrasya Kś.19.4.14. |
 |
indrasyeva | dakṣiṇaḥ śriyaidhi # VS.9.8b; śB.5.1.4.9. See indrasya yāhi prasave. |
 |
indrasyorum | ā viśa dakṣiṇam uśann uśantaṃ syonaḥ syonam # VS.4.27; TS.1.2.7.1; MS.1.2.6: 15.2; KS.2.6; śB.3.3.3.10. Ps: indrasyorum ā viśa dakṣiṇam TS.6.1.11.1; MS.3.78: 86.1; KS.24.6; indrasyorum ā viśa Apś.10.27.3; Mś.2.1.4.18; indrasyorum Kś.7.8.23. |
 |
indrasyaujo | 'si # KA.1.12; 2.12. See next. |
 |
indrasyaujo | 'si prajāpate retaḥ # MS.4.9.1: 121.5. P: indrasyaujo 'si Apś.15.2.1; Mś.4.1.11. See prec. |
 |
indraḥ | sam asmān siñcatu # AVP.6.18.2c. |
 |
indraḥ | suśipro maghavā tarutraḥ # RV.3.30.3a. |
 |
indraḥ | sūro atarad rajāṃsi # TB.2.4.6.12a; Aś.2.11.8a. |
 |
indrāgacha | hariva āgacha (JB. also indrāgacha haribhyām āyāhi) medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinn ahalyāyai jāra kauśika brāhmaṇa gautama bruvāṇa (JB. also kauśika brāhmaṇa kauśika bruvāṇa) # JB.2.79--80; śB.3.3.4.18; TA.1.12.3; Lś.1.3.1. P: indrāgacha ṣB.1.1.10,11 (followed by the rest, 1.1.12--23). Designated as subrahmaṇyā AB.6.3.1; KB.27.6; śB.4.6.9.25; TB.3.8.1.2; 12.9.6; Aś.8.13.28; 12.4.19; Vait.15.4; 34.4; Apś.20.1.7; 21.12.10; 22.6.6; MDh.9.12.6; see also the formulas beginning subrahmaṇya upa. Cf. agna āgacha. |
 |
indrāgnibhyāṃ | susaṃśitaḥ # AVP.15.23.2b. |
 |
indrāgnibhyāṃ | preṣite jañjabhāne # Kauś.114.2b. |
 |
indrāgnibhyāṃ | baladābhyāṃ sīravāhāv avī # TS.5.6.21.1; KSA.10.1. |
 |
indrāgnī | adhikṣitaḥ # RV.8.40.3b. |
 |
indrāgnyor | dhenur dakṣiṇāyām uttaravedyāḥ śroṇyām āsannā # KS.34.15. |
 |
indrāṇī | cakre kaṅkataṃ sa sīmantaṃ visarpatu # VārG.16.8. |
 |
indrāṇī | rakṣitrī # AVP.10.16.3. |
 |
indrāṇyā | ekādaśī # TS.5.7.22.1; KSA.13.12. Cf. indrasyaikā-. |
 |
indrādhipate | 'dhipatis tvaṃ devānām asi # TB.3.7.9.6; Apś.14.3.5. |
 |
indrā | bhara dakṣiṇenā vasūni # RV.10.180.1c; TS.3.4.11.4c; MS.4.12.3c: 184.16; KS.38.7c; TB.2.6.9.1c; 3.5.7.4c. |
 |
indrāya | gāva āśiram # RV.8.69.6a; AVś.20.22.6a; 92.3a; SV.2.841a; TB.2.7.13.4a; N.6.8. |
 |
indrāya | giro aniśitasargāḥ # RV.10.89.4a; SV.1.339a; TB.2.4.5.2a. |
 |
indrāya | tvā ṣoḍaśine (VSK. ṣolaśine) # VS.8.33 (bis),34 (bis),35 (bis); VSK.8.8.1 (bis); 9.1 (bis); 10.1 (bis); 11--1 (bis); 28.11 (bis); TS.1.4.37.1 (bis); 38.1 (bis); 39.1 (bis); 40.1 (bis); 41.1 (bis); 42.1 (bis); śB.4.5.3.9 (bis),10 (bis). See indrāya tvā hari-. |
 |
indrāya | yajñam # AVś.5.27.12. Incorrect division: see jātaveda indrāya. |
 |
indrāya | rājñe trayaḥ śitipṛṣṭhāḥ # TS.5.6.17.1; KSA.9.7. |
 |
indrāya | vāhaḥ kuśikāso akran # RV.3.30.20d; TB.2.5.4.1d. |
 |
indrāya | śunāsīrāya # TB.2.5.8.2a; śś.3.18.15a; Apś.8.20.5a. |
 |
indrāya | śunāsīrāya dvādaśakapālaḥ # MS.1.10.1: 141.4. |
 |
indrāya | sunvad ṛṣaye ca śikṣat # RV.10.27.22d. |
 |
indrāya | soma pariṣicyamānaḥ # RV.9.97.14d; SV.2.157d. |
 |
indrāya | soma pariṣicyase nṛbhiḥ # RV.9.78.2a. |
 |
indrāya | svarājñe trayaḥ śitibhasadaḥ # TS.5.6.17.1; KSA.9.7. |
 |
indrāyādhirājāya | trayaḥ śitikakudaḥ # TS.5.6.17.1; KSA.9.7. |
 |
indrā | yāhi dhiyeṣitaḥ # RV.1.3.5a; AVś.20.84.2a; SV.2.497a; VS.20.88a; JB.3.180; ā.1.1.4.9b. |
 |
indrāyendo | pavamāno manīṣī # RV.9.96.8c. |
 |
indrāvaruṇā | yad ṛṣibhyo manīṣām # RV.8.59 (Vāl.11).6a. |
 |
indreṇa | datto varuṇena śiṣṭaḥ (AVP.3.13.4b, -ṇena sakhyā) # AVś.2.29.4a; 3.5.4b; AVP.1.13.1a; 3.13.4b. |
 |
indreṇa | devaiḥ sarathaṃ sa barhiṣi # RV.5.11.2c; SV.2.259c; TS.4.4.4.3c; KS.39.14c; JB.3.63. |
 |
indreṇa | preṣitā upa # TB.3.7.9.1b; Apś.12.10.2b. |
 |
indreṇa | vi cṛtāmasi # AVś.9.3.3d. |
 |
indreṇa | sakhyā śiva ā jagamyāt # AVś.7.41.1d. |
 |
indre | ni rūpā haritā mimikṣire # RV.10.96.3d; AVś.20.30.3d. |
 |
indre | śuṣmam adadhātā vasiṣṭhāḥ # RV.7.33.4d; TB.2.4.3.1d. |
 |
indreṣitā | devā ājyam (TB. indreṣitā ājyam) asya mathnantu # AVś.7.70.2c; TB.2.4.2.2c. |
 |
indrehi | matsy andhasaḥ # RV.1.9.1a; AVś.20.71.7a; SV.1.180a; VS.33.25a; Aś.6.4.10; Svidh.3.1.7. P: indrehi matsi śś.9.14.1,2. |
 |
indro | asmabhyaṃ śikṣatu # RV.1.81.6c. |
 |
indro | jigāya sahasā sahāṃsi # TB.2.4.7.5a. |
 |
indro | jighāṃsatāṃ manāṃsi # VSK.3.2.7c. |
 |
indro | jyeṣṭha indriyāya ṛṣibhyaḥ # TA.10.6.1d; MahānU.7.5d. |
 |
indrotibhir | bahulābhir no adya # RV.3.53.21a; AVś.7.31.1a. P: indrotibhiḥ Kauś.48.37. Designated as vasiṣṭhadveṣiṇyaḥ (sc. ṛcaḥ) Rvidh.2.4.2; as vāsiṣṭhaṃ tṛcam LAtDh.2.4; VAtDh.2.4. |
 |
indro | dyāvāpṛthivī sindhur adbhiḥ # RV.4.54.6c. |
 |
indro | 'dhipatir āsīt # VS.14.29; TS.4.3.10.2; MS.2.8.6: 110.12; KS.17.5; śB.8.4.3.10. |
 |
indro | na rodasī ubhe (KSṭB.VS.21.34d, dughe) # VS.20.60c; 21.34d; MS.3.11.2d: 142.1; 3.11.3c: 144.2; KS.38.8c; TB.2.6.11.4d; 12.3c. |
 |
indro | balaṃ rakṣitāraṃ dughānām # MS.4.14.5a: 222.5. See indro valaṃ. |
 |
indro | balenāsi parameṣṭhī # AVP.3.25.14. |
 |
indro | brahmā dakṣiṇatas te astu # AVś.18.4.15b. |
 |
indro | brahmendra ṛṣiḥ # RV.8.16.7a. P: indro brahmā KB.6.14. |
 |
indro | mahāṃ sindhum āśayānam # RV.2.11.9a. |
 |
indro | mahnā rodasī paprathac chavaḥ # RV.8.3.6a; AVś.20.118.4a; SV.2.938a. |
 |
indro | yajvane pṛṇate ca śikṣati (AVś. gṛṇate ca śikṣate) # RV.6.28.2a; AVś.4.21.2a; TB.2.8.8.11a. |
 |
indro | yāto 'vasitasya rājā # RV.1.32.15a; AVP.12.13.5a; MS.4.14.13a: 237.11; TB.2.8.4.3a. |
 |
indro | rakṣatu dakṣiṇato marutvān # AVś.12.3.24b. |
 |
indro | rakṣitā # AVP.10.15.2. |
 |
indro | rādhāṃsi aśvyāni gavyā # RV.6.44.12b. |
 |
indro | valaṃ rakṣitāraṃ dughānām # RV.10.67.6a; AVś.20.91.6a. See indro balaṃ etc. |
 |
indro | vidyāt saha ṛṣibhiḥ (AVP.KS. saharṣibhiḥ) # RV.1.23.24d; AVś.7.89.2d; 9.1.15d; 10.5.47d; AVP.1.33.2d; KS.4.13d; ApMB.2.6.8. |
 |
indro | viśvasya gopatiḥ # Aś.8.2.21; 12.20. Designated as ekapadāḥ (sc. ṛcaḥ) AB.6.24.6. |
 |
indro | vṛtrasya taviṣīm # RV.1.80.10a. |
 |
indro | 'si satyaujāḥ (VS.śB.śś. viśvaujāḥ) # VS.10.28; TS.1.8.16.1; KS.15.8; MS.2.6.12: 72.1; śB.5.4.4.11; TB.1.7.10.3; śś.16.18.4; Mś.9.1.4.18. P: indraḥ Kś.15.7.8. |
 |
indraujaskāraujasvāṃs | tvaṃ sahasvān deveṣv edhi # MS.4.7.3: 96.11. P: indraujaskāra Mś.7.2.2.21. See next two, and indra ṣoḍaśinn. |
 |
indraujasvinn | ojasvī tvaṃ deveṣv asi # TS.3.3.1.1; śś.10.3.10. P: indraujasvin Apś.13.8.9. See under prec. |
 |
indraujiṣṭhaujiṣṭhas | (VSK. indraujasvann ojasvāṃs) tvaṃ deveṣv asi # VS.8.39; VSK.8.14.1; śB.4.5.4.12. P: indraujiṣṭha Kś.12.3.6. See under prec. but one. |
 |
indhānā | agneḥ sakhyuḥ śivasya # RV.10.3.4b. |
 |
indhe | tvā dīkṣito aham # VS.20.24d. |
 |
invagā | (KS. invakā) nakṣatram # MS.2.13.20: 165.14; KS.39.13. Cf. mṛgaśīrṣaṃ. |
 |
ima | udvāsīkāriṇa ime durbhūtam akran # TB.1.2.6.7; Apś.21.19.11; Mś.7.2.7.11 (corrupt). |
 |
imaṃ | yama prastaram ā hi sīda (AVś. roha) # RV.10.14.4a; AVś.18.1.60a; TS.2.6.12.6a; MS.4.14.16a: 243.2; AB.3.37.10; Aś.2.19.22; 5.20.6. P: imaṃ yama śś.8.6.13; Kauś.84.2. |
 |
imaṃ | samindhiṣīmahi # Kauś.89.13c. |
 |
imaṃ | sam īrayāmasi # AVś.8.2.5b. |
 |
imaṃ | stomaṃ rodasī pra bravīmi # RV.3.54.10a. |
 |
imaṃ | taṃ śamayāmasi # TA.6.4.1c. |
 |
imaṃ | dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ # ā.5.1.1.28. |
 |
imam | ā śṛṇudhī havam # Aś.2.14.31a; śś.1.17.19a. Designated as namrau (sc. ṛcau) śś.1.17.18. |
 |
imam | indra gavāśiram # RV.3.42.7a; AVś.20.24.7a. |
 |
imaṃ | mā hiṃsīr ekaśaphaṃ paśum (TS.KS. paśūnām) # VS.13.48a; TS.4.2.10.2a; MS.2.7.17a: 102.12; KS.16.17a; śB.7.5.2.33. P: imaṃ mā hiṃsīr ekaśapham Apś.16.27.15. |
 |
imaṃ | mā hiṃsīr dvipādaṃ paśum (TS.KS. paśūnām) # VS.13.47a; TS.4.2.10.1a; MS.2.7.17a: 102.10; KS.16.17a; śB.7.5.2.32. Ps: imaṃ mā hiṃsīr dvipādam Apś.16.27.14; Mś.6.1.7.29; imaṃ mā hiṃsīḥ Kś.17.5.19. |
 |
imā | āpaḥ śivatamāḥ # AB.8.7.2a; 13.2. |
 |
imā | ūrū savāsinau # AVP.1.112.1a. |
 |
imāṃ | vācaṃ vi sākṣīya # AVP.2.68.6d. |
 |
imāni | vāṃ bhāgadheyāni sisrate # RV.8.59 (Vāl.11).1a. P: imāni vāṃ bhāgadheyāni Aś.7.9.2; 8.2.13; śś.12.11.17. Cf. BṛhD.3.119. |
 |
imā | nu kaṃ bhuvanā sīṣadhāma (SV.JBṭA.Apśṃś. sīṣadhema) # RV.10.157.1a; AVś.20.63.1a; 124.4a; SV.1.452a; 2.460a; VS.25.46a; AB.5.19.12; JB.3.171; KB.26.13; GB.2.6.12; ā.5.2.2.9; TA.1.27.1a; Aś.8.3.1; śś.18.15.2; Vait.32.12; Mś.7.2.6.6a; Apś.20.21.14; 21.22.1a. P: imā nu kam Aś.8.7.24; śś.10.10.7; 12.12.14; Kś.20.8.11. Cf. BṛhD.8.61. |
 |
imāṃ | te pari dadhmasi # AVP.1.15.3b. See tām u te pari. |
 |
imāṃ | dhiyaṃ śikṣamāṇasya deva # RV.8.42.3a; TS.1.2.2.2a; 6.1.3.2; MS.1.2.2a: 11.1; KS.2.3a; AB.1.13.25; KB.7.10; Aś.4.4.6. Ps: imāṃ dhiyaṃ śikṣamāṇasya śś.5.6.3; 6.10.11; Apś.10.9.3; śG.5.2.4; imāṃ dhiyam MS.4.14.3: 218.13; Aś.7.9.3 (or to next ?). |
 |
imāṃ | dhiyaṃ saptaśīrṣṇīṃ pitā naḥ # RV.10.67.1a; AVś.20.91.1a; Vait.33.21. P: imāṃ dhiyam Aś.7.9.3 (or to prec. ?). Cf. BṛhD.7.107. |
 |
imā | brahmendra tubhyaṃ śaṃsi # RV.10.148.4a. |
 |
imā | mānuṣīḥ prajāḥ # PG.1.15.8b. See ity āhur. |
 |
imām | ūrjaṃ pañcadaśīṃ ye praviṣṭāḥ # TB.3.7.4.3a; Apś.4.1.8a. |
 |
imām | erakāṃ dakṣiṇena pādenābhijahi # JG.1.20. |
 |
imāṃ | pratnāya suṣṭutiṃ navīyasīm # RV.10.91.13a. |
 |
imā | rudrāya tavase kapardine # RV.1.114.1a; VS.16.48a; MS.2.9.9a: 127.9; KS.17.16a; śG.5.6.2. Ps: imā rudrāya tavase Mś.11.7.1.4,7; imā rudrāya MS.4.12.1: 178.15; śś.4.20.2; Apś.15.18.5 (comm.); Mś.5.1.9.28; AG.4.8.23; MG.1.13.10; BṛhPDh.9.117; imāḥ Rvidh.1.23.7; BṛhD.3.139. Designated as gharmasaṃstavanaṃ sūktam Rvidh.1.23.6. See imāṃ rudrāya. |
 |
ime | cid indra rodasī apāre # RV.3.30.5c; N.6.1. |
 |
ime | mandrāsaḥ # śś.15.8.20. Comm. adds aśvinā, and designates the mantra as sauparṇī. |
 |
ime | mahī rodasī nāviviktām # RV.10.112.4b. |
 |
ime | vāṃ mitrāvaruṇā gavāśiraḥ # RV.1.137.1f. |
 |
ime | śaiśirā ṛtū abhikalpamānāḥ # KS.17.10c. See śaiśirāv. |
 |
imo | agne vītatamāni havyā # RV.7.1.18a; TS.4.3.13.6a; MS.4.10.1a: 143.6; KS.35.2a; AB.1.6.5. P: imo agne MS.4.10.5: 154.21; KS.2.15; 19.14; Aś.2.1.30; śś.2.2.15; Apś.6.31.4; 14.17.1; Mś.6.2.2.21. Designated as virāj Aś.2.1.30,33; BDh.4.3.8. |
 |
imau | tamāṃsi gūhatām ajuṣṭā # RV.2.40.2b; TS.1.8.22.5b; MS.4.11.2b: 164.1; KS.8.17b. |
 |
imau | pādāv avaniktau # Kauś.90.11a. Cf. dakṣiṇaṃ (and savyaṃ) pādam avanenije. |
 |
imau | stām anupakṣitau (ApMB. anapekṣitau) # AVś.6.78.2d; ApMB.1.8.7d. |
 |
iyaṃ | cāsau ca rodasī # TA.1.8.2b. |
 |
iyaty | agra āsīḥ # KS.7.12; TA.4.2.3; 5.2.8; Apś.5.9.10; 15.2.1. See next. |
 |
iyaty | agra āsīt # VS.37.5; MS.4.9.1: 121.4; KA.1.10; 2.10; śB.14.1.2.11; Mś.1.5.2.12; --4.1.11. P: iyaty agre Kś.26.1.7. Cf. MS.1.6.3: 90.4. See prec. |
 |
iyad | asi # VS.10.25; TS.1.8.15.2; MS.2.6.12: 71.3; 4.4.6: 56.3; KS.15.8; śB.5.4.3.25; TB.1.7.9.5; Kś.15.6.32; Apś.18.17.12; Mś.9.1.4.1. |
 |
iyaṃ | te agne navyasī manīṣā # RV.10.4.6c. |
 |
iyaṃ | te navyasī matiḥ # RV.8.74.7a. P: iyaṃ te navyasī śś.14.56.6. |
 |
iyaṃ | te rāṇ mitrāya (KS. mitro) yantāsi yamanaḥ # VS.18.28; KS.18.12; śB.9.3.3.10,11. |
 |
iyam | asi tasyās te 'gnir vatsaḥ sā me svargaṃ ca lokam amṛtaṃ ca dhukṣva # Apś.6.3.9. |
 |
irāvān | asi dhārtarāṣṭre tava me sattre rādhyatām # Kauś.20.6. |
 |
ilāyai | vāstv asi # see iḍāyai etc. |
 |
ilāvantaḥ | sadam it sthanāśitāḥ # RV.10.94.10b. |
 |
ilāsi | maitrāvaruṇī # see iḍāsi etc. |
 |
iṣa | ūrje sīda # JB.1.80 (bis). Cf. iṣi sīda, and ūrji sīda. |
 |
iṣaḥ | pṛkṣa iṣidho anu pūrvīḥ # RV.6.63.7d. |
 |
iṣam | ā vakṣīṣāṃ varṣiṣṭhām # RV.6.47.9c. |
 |
iṣam | ūrjaṃ sukṣitiṃ viśvam ābhāḥ # RV.10.20.10d; 99.12d. |
 |
iṣam | ūrjaṃ sukṣitiṃ sumnam aśyuḥ # RV.2.19.8d. |
 |
iṣam | ūrjaṃ dakṣiṇāḥ (AVP.7.15.9b, dakṣiṇāṃ) saṃvasānāḥ # AVP.5.31.8c; AVP.7.15.9b. Cf. iṣam ūrjam abhi saṃvasānau. |
 |
iṣam | ūrjam anyā vakṣat (TB.2.6.10.3c, vākṣīt) # VS.28.16c; KS.19.13; MS.4.13.8: 210.4; TB.2.6.10.3c; 3.6.13.1; N.9.43. |
 |
iṣam | ūrjam abhi saṃvasānau # VS.12.57c; TS.4.2.5.1c; MS.2.7.11c: 90.6; KS.16.11c; śB.12.4.3.4c; ApMB.1.3.14c. Cf. iṣam ūrjaṃ dakṣiṇāḥ. |
 |
iṣam | ūrjaṃ pavamānābhy arṣasi # RV.9.86.35a. |
 |
iṣitaś | ca hotar asi bhadravācyāya preṣito mānuṣaḥ sūktavākāya # VS.21.61; 28.23,46; MS.4.13.9: 211.11; KS.19.13; TB.2.6.15.2; 3.6.15.1. |
 |
iṣitā | daivyā hotāro (Mś. daivyāhotāro) bhadravācyāya preṣito mānuṣaḥ sūktavākāya # śB.1.8.3.10; 9.1.1; 2.5.2.42; 6.1.45; TB.3.3.8.11; Kś.3.6.1; Apś.3.6.5; Mś.1.3.4.12. |
 |
iṣīkāṃ | jaratīm iṣṭvā # AVś.12.2.54a. P: iṣīkāṃ jaratīm Kauś.71.5. |
 |
iṣe | tvā sumaṅgali prajāvati susīme # Kauś.76.23. See under iṣa ekapadī. |
 |
iṣo | dāsīr amartyā # RV.8.5.31c. |
 |
iṣo | 'si # MS.4.6.6: 88.20; Apś.13.16.8. |
 |
iṣṭaṃ | pūrtaṃ cāśiṣaḥ # AVś.12.5.56b. |
 |
iṣṭasya | sadane sīdāmi # Kauś.3.7; 137.39. |
 |
iṣṭāpūrtam | anusaṃkrāma vidvān (TA. anusaṃpaśya dakṣiṇām) # AVś.18.2.57c; AVP.2.60.5c; TA.6.1.1c. |
 |
iṣṭā | hotrā asṛkṣata # RV.8.93.23a; SV.1.151a. Designated as iṣṭāhotrīyam (sc. sāma) Svidh.2.3.8. Cf. next. |
 |
iṣṭir | asi # MS.4.2.5: 26.15. |
 |
iṣṭo | yajño bhṛgubhir draviṇodā yatibhir (MS. once yattibhir) āśīrdā vasubhiḥ (KS. āśīrvāṃ atharvabhiḥ; Apś. vasubhir āśīrvān atharvabhiḥ) # VS.18.56; TS.5.6.8.6; MS.1.4.1: 48.4; 2.12.3: 147.3; KS.5.4; 18.18; 32.4; Apś.4.12.10. Ps: iṣṭo yajño bhṛgubhiḥ MS.1.4.5: 53.13; śB.9.5.1.31; Apś.17.23.9; Mś.1.4.2.21; 6.2.4.13; iṣṭo yajñaḥ KS.40.13; Kś.18.6.19. Treated metrically in some of the texts. |
 |
iha | gāvo niṣīdantu # PG.1.8.10a; HG.1.22.9a; JG.1.22a. See prec. |
 |
iha | tvā dheyur harayaḥ suśipra # RV.3.50.2c. |
 |
iha | pūṣā ni ṣīdatu # PG.1.8.10d. See under api pūṣā etc. |
 |
ihāsmabhyaṃ | vasīyo 'stu devāḥ # JG.2.1d. |
 |
ihetthā | (GB.Aś.śś.Vait. ihettha) prāg apāg udag adharāk # AVś.20.134.1a--6a; GB.2.6.13; śś.12.23.1a (quater); Vait.32.22. P: ihettha prāg apāg udak Aś.8.3.20. Designated as pratīrādha AB.6.33.18 ff.; śś.12.21.3. |
 |
ihemāḥ | santu bhūyasīḥ # SMB.1.8.2d. See tā iha santu. |
 |
iheha | jātā sam avāvaśītām # RV.1.181.4a; N.12.3a. |
 |
ihaiva | kṣemya edhi mā prahāsīr (Apś. -hāsīn) mām amum āmuṣyāyaṇam (Aś. prahāsīr amuṃ māmuṣyāyaṇam; Apś. māmum āmuṣyāyaṇam) # MS.1.8.9: 128.16; Aś.3.12.7; Apś.9.7.6; Mś.3.3.6 (7). |
 |
ihaiva | dhruvāṃ ni minomi śālām # AVś.3.12.1a; AVP.3.20.1a; PG.3.4.4c; HG.1.27.2a. P: ihaiva dhruvām Kauś.8.23; 43.8. Designated as dhruve (sc. ṛcau) Kauś.43.11; 136.7. Cf. ihaiva tiṣṭha. |
 |
ihaiva | sā carati kṣīṇapuṇyā # ApDh.2.7.17.8c. |
 |
ihaiṣo | astu bhakṣitaḥ # KS.17.19c. |
 |
iho | sahasradakṣiṇaḥ (PG. -dakṣiṇo yajñaḥ) # AVś.20.127.12c; KS.35.3c; AB.8.11.5c; śś.8.11.15c; 12.15.1.3c; Lś.3.3.2c; Apś.9.17.1c; SMB.1.3.13c; PG.1.8.10c; ApMB.1.9.1c; HG.1.22.9c; JG.1.22c. |
 |
īḍyaś | cāsi vandyaś ca (MS. cāsi) vājin # VS.29.3a; TS.5.1.11.1a; MS.3.16.2a: 184.2; KSA.6.2a. |
 |
īrayann | eṣi madhumantam aṃśum # RV.9.97.14b; SV.2.157b. |
 |
īr | (comm. iṭ) tvam asi # JG.1.21. |
 |
īrmā | tasthuṣīr ahabhir duduhre # RV.5.62.2b; MS.4.14.10b: 231.12; TB.2.8.6.6b. |
 |
īśānam | asya jagataḥ svardṛśam (TS.Apś. suvar-) # RV.7.32.22c; AVś.20.121.1c; SV.1.233c; 2.30c; VS.27.35c; TS.2.4.14.2c; MS.2.13.9c: 158.15; KS.39.12c; JB.1.293c; Apś.17.8.4c; 19.22.16c; Mś.5.2.3.8c,12c; śirasU.4c. |
 |
īśānam | indra (KS. abhi) tasthuṣaḥ # RV.7.32.22d; AVś.20.121.1d; SV.1.233d; 2.30d; VS.27.35d; TS.2.4.14.3d; MS.2.13.9d: 158.15; KS.39.12d; JB.1.293d; Apś.17.8.4d (bis); 19.22.16d; Mś.5.2.3.8d,12d; śirasU.4d. With variation: īśānam indra tasthuṣā vā Mś.5.2.3.12d; in fragments (with variation): īśānam om, indra tasthuṣaḥ Mś.5.2.3.8--9. |
 |
īśānaḥ | sarvavidyānām īśvaraḥ sarvabhūtānāṃ brahmādhipatir brahmaṇo 'dhipatir brahmā śivo me astu sadā śivom # TA.10.47.1; MahānU.17.5; NṛpU.1.6. Cf. īśvarīṃ. |
 |
īśānena | ca kṣiptasya # AVP.15.17.3a. |
 |
īśe | hy asya mahato virapśin # ArS.4.11b. |
 |
ukto | veṣo vāsāṃsi ca # TA.1.12.5a. |
 |
ukthe | vā yasya raṇyasi sam indubhiḥ # RV.8.12.18c; AVś.20.111.3c. |
 |
uktheṣu | raṇayāmasi # RV.8.92.12c. |
 |
ukthyaḥ | ṣoḍaśimāṃs tataḥ # GB.1.5.23b. |
 |
ukṣaṇyur | aprīṇād ṛṣiḥ # RV.8.23.16b. |
 |
ukṣānaḍvāṃś | carati vāsitām anu # AVP.5.15.5d. |
 |
ugraṃ | va oja sthirā śavāṃsi # RV.7.56.7a. |
 |
ugraṃ | cit tvām avase saṃ śiśīmahe # AVP.3.36.2c. See tvām ugram avase saṃ. |
 |
ugraś | ca bhīmaś ca # VS.17.86; 39.7; MS.4.9.17: 135.5; Mś.4.4.43. Designated as vimukha-formula PG.2.15.6. See prec., and ugrā ca bhīmā ca. |
 |
ugrasya | cid damitā vīḍuharṣiṇaḥ # RV.2.23.11d. |
 |
ugrām | ā tiṣṭha # TS.1.8.13.1; MS.2.6.10: 69.14; KS.15.7; TB.1.7.7.2. See dakṣiṇām ā roha. |
 |
ugreṇa | ca devena ca kṣiptasya # AVP.15.17.1a. |
 |
ugro | jaitrāya tiṣṭhasi # AVP.6.9.12b. |
 |
ugro | madhyamaśīr iva # RV.10.97.12d; AVś.4.9.4d; AVP.8.3.11d; 9.8.10d; 9.9.1d; 11.7.2d; VS.12.86d; TS.4.2.6.4d; MS.2.7.13d: 94.6; KS.16.13d. |
 |
ugro | 'sy ugras tvaṃ deveṣu edhy ugro 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām (TS. ugro 'sy ugro 'haṃ sajāteṣu bhūyāsam) # TS.1.6.2.1; 10.1; MS.2.3.2: 29.10. P: ugro 'si Mś.5.2.1.13. |
 |
ucathye | vapuṣi yaḥ svarāṭ # RV.8.46.28a. |
 |
uccā | divi dakṣiṇāvanto asthuḥ # RV.10.107.2a. P: uccā divi śG.2.12.16. |
 |
ucchiṣṭe | ghoṣiṇīr āpaḥ # AVś.11.7.20c. |
 |
ucchiṣṭe | nāma rūpaṃ ca # AVś.11.7.1a. Designated as ucchiṣṭa, CūlikāU.11. |
 |
ucchiṣṭe | ṣaḍ aśītayaḥ # AVś.11.3.21b. |
 |
uc | chukram atkam ajate simasmāt (AVP.15.12.5c, ajate śacībhiḥ) # RV.1.95.7c; AVP.8.14.7c; 15.12.5c. |
 |
ucchvañcamānā | (TA. ucchmañc-) pṛthivī su tiṣṭhatu (TA. pṛthivī hi tiṣṭhasi) # RV.10.18.12a; AVś.18.3.51a; TA.6.7.1a. P: ucchvañcamānā śś.4.15.8. |
 |
uchantī | yā kṛṇoṣi maṃhanā mahi # RV.7.81.4a. |
 |
uchantyām | uṣasi vahnir ukthaiḥ # RV.1.184.1b. |
 |
uta | kṣatrāya rodasī sam añjan # RV.3.38.3b. |
 |
uta | kṣitibhyo 'vanīr avindaḥ # RV.6.61.3c. |
 |
uta | kṣiyanti sukṣitim # RV.7.74.6d. |
 |
uta | kṣodanti rodasī mahitvā # RV.7.58.1c. |
 |
uta | cyautnā jrayāṃsi ca # RV.8.2.33b. |
 |
uta | tyaṃ vīraṃ dhanasām ṛjīṣiṇam # RV.8.86.4a. |
 |
uta | trātā śivo bhavā (SV.JB. bhuvo) varūthyaḥ # RV.5.24.1b; SV.1.448b; 2.457b; VS.3.25b; 15.48b; 25.47b; TS.1.5.6.3b; 4.4.4.8b; MS.1.5.3b: 69.9; KS.7.1b,8; JB.3.169; śB.2.3.4.31b; Kauś.68.31b. |
 |
uta | trātāsi pākasya # AVś.4.19.3c. See uta pākasya. |
 |
uta | tvā strī śaśīyasī # RV.5.61.6a. |
 |
uta | devā avahitam # RV.10.137.1a; AVś.4.13.1a; AVP.5.18.1a; MS.4.14.2a: 217.16; śś.16.13.4. P: uta devāḥ Vait.38.1; Kauś.58.3,11; Rvidh.4.9.4. Cf. BṛhD.8.49. Designated as śaṃtātīya (sc. sūkta) Kauś.9.4. |
 |
uta | naḥ sindhur apām # RV.8.25.14a. |
 |
uta | pākasya trātāsi # AVP.5.25.3c. See uta trātāsi. |
 |
uta | pūṣā bhavasi deva yāmabhiḥ # RV.5.81.5b. |
 |
uta | potā ni ṣīdati # RV.4.9.3c. |
 |
uta | brahmā ni ṣīdati # RV.4.9.4c. |
 |
uta | mātā gavām asi # RV.4.52.3b; SV.2.1077b. |
 |
uta | mitro bhavasi deva dharmabhiḥ # RV.5.81.4d. |
 |
uta | me 'rapad yuvatir mamanduṣī # RV.5.61.9a. |
 |
uta | yāsi savitas trīṇi rocanā # RV.5.81.4a. |
 |
uta | vaḥ śaṃsam uśijām iva śmasi # RV.2.31.6a. |
 |
uta | vā u pari vṛṇakṣi bapsat # RV.10.142.3a. |
 |
uta | vājinaṃ puruniṣṣidhvānam # RV.4.38.2a. |
 |
uta | vāta pitāsi naḥ # RV.10.186.2a; SV.2.1191a; JB.3.266a; Kauś.117.4a. |
 |
uta | vā santi bhūyasīḥ # RV.1.11.8d; SV.2.602d. |
 |
uta | vrajam apavartāsi gonām # RV.4.20.8b. |
 |
uta | śrutaṃ sadane viśvataḥ sīm # RV.1.122.6b. |
 |
uta | sūryasya raśmibhiḥ sam ucyasi # RV.5.81.4b; KB.25.9. |
 |
uta | somasya bhrātāsi # AVś.4.4.5c. See atho somasya. |
 |
uta | sma me 'vyatyai pṛṇāsi # RV.10.95.5b. |
 |
uta | sma yaṃ śiśuṃ yathā # RV.5.9.3a. |
 |
uta | sma rāśiṃ pari yāsi gonām # RV.9.87.9a. |
 |
uta | sya na uśijām urviyā kaviḥ # RV.10.92.12a. |
 |
uta | sya vājī kṣipaṇiṃ turaṇyati # RV.4.40.4a; N.2.28a. See eṣa sya vājī. |
 |
uta | syā vāṃ madhuman makṣikārapat # RV.1.119.9a. |
 |
uta | srutiṃ vindaty añjasīnām # RV.10.32.7d. |
 |
uta | hantāsi rakṣasaḥ # AVP.5.25.3d. See atho etc. |
 |
uta | hanti pūrvāsinam # AVś.10.1.27a. |
 |
utāmṛtatvasyeśānaḥ | (AVś.AVP.9.5.4c, -syeśvaraḥ; AVP.8.3.2c, -syeśiṣaḥ) # RV.10.90.2c; AVś.19.6.4c; AVP.8.3.2c; 9.5.4c; ArS.4.6c; VS.31.2c; TA.3.12.1c; śvetU.3.15c. See next. |
 |
utāmṛtāsur | vrata emi kṛṇvan (AVP. vrata eṣi kṛṇvan) # AVś.5.1.7a; AVP.6.2.6c. P: utāmṛtāsuḥ Kauś.28.12; 46.1. |
 |
utārśam | asi vṛṣṇyam # AVś.4.4.5d. See ārśyam asi. |
 |
utāśvināv | abharad yat tad āsīt # RV.10.17.2c; AVś.18.2.33c; N.12.10c. |
 |
utāsi | paripāṇam # AVś.4.9.3a. See utevāsi pari-. |
 |
utāsi | pitubhojanam # AVP.8.3.2d. Cf. atho asi jīvabhojanam. |
 |
utāsi | maitrāvaruṇo vasiṣṭha # RV.7.33.11a; N.5.14a. |
 |
utāsy | anujāmikaḥ # AVP.5.25.1b. See uto asi. |
 |
utūla | parimīḍho 'si # PG.3.7.2e. See ulena, and ūlena. |
 |
utedaṃ | viśvaṃ bhuvanaṃ vi rājasi # RV.5.81.5c. |
 |
utevāsi | paripāṇam # AVP.8.3.2a. See utāsi pari-. |
 |
uto | asi nu jāmikṛt # AVś.4.19.1b. See utāsy anujāmikaḥ. |
 |
uto | tvam asi niṣkṛtiḥ # AVP.2.63.5c. |
 |
utodīcyāṃ | vṛtrahan vṛtrahāsi # TS.2.4.14.1b; MS.4.12.2b: 181.9; KS.8.17b. See next. |
 |
utodīcyā | diśo vṛtrahaṃ chatruho 'si # AVś.6.98.3b. See prec. |
 |
utopamānāṃ | prathamo ni ṣīdasi # RV.8.61.2c; AVś.20.113.2c; SV.2.584c. |
 |
utoṣo | vasva īśiṣe # RV.4.52.3c; SV.2.1077c. |
 |
uto | samasminn ā śiśīhi no vaso # RV.8.21.8c; N.5.23. |
 |
uto | samudrau (AVP. -dro) varuṇasya kukṣī (AVP. -kṣā) # AVś.4.16.3c; AVP.5.32.3c. |
 |
utkramo | 'si # VS.15.9; GB.2.2.14; PB.1.10.12; Vait.27.27. |
 |
utkrāntir | asi # VS.15.9; GB.2.2.14; PB.1.10.12; Vait.27.27. See under ākrāntyā-. |
 |
uttame | devā jyotiṣi dhattanemam # AVP.1.19.4d. |
 |
uttame | devā jyotiṣi dhārayantu # AVP.1.19.1d. See uttarasmiṃ jyotiṣi etc. |
 |
uttamo | asy (AVP. 'sy) oṣadhīnām # AVś.6.15.1a; 8.5.11a; 19.39.4a; AVP.7.10.4a. P: uttamo asi Kauś.19.26. See tvam uttamāsy. |
 |
uttamo | nāma kuṣṭhāsi # AVś.5.4.9a. Cf. next but one. |
 |
uttamo | nāmāsi # AVP.1.31.3a. Cf. prec. but one. |
 |
uttarapūrvasyāṃ | diśi viṣādī (and uttarāparasyāṃ diśy aviṣādī) narakaḥ, tasmān naḥ pari pāhi # TA.1.19.1. |
 |
uttarasmiṃś | canāyuṣi # AVP.6.23.9d. |
 |
uttarasmiṃ | jyotiṣi dhārayantu # AVś.1.9.1d. See uttame devā jyotiṣi etc. |
 |
uttarā | sūr adharaḥ putra āsīt # RV.1.32.9c; AVP.12.12.9c. |
 |
ut | tiṣṭha puruṣa harita piṅgala lohitākṣi (MahānU. puruṣāharitapiṅgala lohitākṣa) dehi dehi dadāpayitā me śudhyantām # TA.10.60.1; Tā.10.65; MahānU.20.24. |
 |
ut | tiṣṭha prehi pra drava # AVś.18.3.8a; TA.6.4.2a. Ps: ut tiṣṭha prehi Kauś.80.35; ut tiṣṭha Kauś.8.31. The stanzas beginning here are designated as utthāpanyaḥ (sc. ṛcaḥ) Vait.37.23; Kauś.82.31; 83.20,23; 84.13. Cf. under ud īrṣva nāry. |
 |
ut | tiṣṭhasi svāhutaḥ # RV.10.118.2a. |
 |
ut | tuda śimijāvari # TA.4.39.1a; Apś.15.19.9. |
 |
ut | te śuṣmaṃ tirāmasi # RV.3.37.10c; AVś.20.20.3c; 57.6c. |
 |
ut | pātayati pakṣiṇaḥ # RV.1.48.5d. |
 |
ut | pātaya śimidāvati # AVP.6.23.10a. |
 |
ut | puraṃdhīr īrayataṃ tad uśmasi # RV.10.39.2b. |
 |
ut | satvanāṃ māmakānāṃ manāṃsi (TS. mahāṃsi) # RV.10.103.10b; AVP.1.56.2b; SV.2.1208b; VS.17.42b; TS.4.6.4.4b. |
 |
utsaṃ | duhanti stanayantam akṣitam # RV.1.64.6d; TS.3.1.11.7d; ā.1.2.1.10d. |
 |
utsaṃ | duhanto akṣitam # RV.8.7.16c. |
 |
utsaṃ | duhrate akṣitam (Mś. akṣitim [?]) # TS.3.1.10.3d; Mś.2.3.6.15d. |
 |
utsaṃ | na kaṃ cij janapānam akṣitam # RV.9.110.5b; SV.2.857b. |
 |
utsaṃ | na pipyuṣīr iṣaḥ # RV.10.143.6d. |
 |
utsam | akṣitaṃ vyacanti ye sadā # AVś.4.27.2a; AVP.4.35.2a. |
 |
utsam | iva sadam akṣīyamāṇam # AVP.5.40.4b. |
 |
utsargaṃ | kauśiko 'bravīt # Kauś.68.37d. |
 |
utsāsaḥ | sadam akṣitāḥ # AVś.1.15.3b; AVP.1.24.3b. |
 |
ut | sūryo bṛhad arcīṃṣy aśret # RV.7.62.1a. P: ut sūryo bṛhad arcīṃṣi śś.11.13.26. Cf. BṛhD.6.5. |
 |
ut | sṛja tvaṃ śitimra # HG.2.7.2d. |
 |
ut | sṛjāmahe 'dhyāyān pratiśvasantu chandāṃsi # MG.1.4.9. See pratiśvasantu chandāṃsy utsṛjāmahe 'dhyāyān. |
 |
ud | agāsīd aśvo medhyaḥ (Apś. medhyo yajñiyaḥ) # TB.3.8.22.3; Apś.20.13.8. |
 |
ud | agnaye janiṣīṣṭa dvibarhāḥ # RV.7.8.6b. |
 |
ud | anyena jyotiṣā yāsi sūrya # RV.10.37.3d. |
 |
udapurā | nāmāsy annena viṣṭā # MS.2.8.14: 117.7; KS.39.3. P: udapurā nāmāsi Mś.6.1.7.14. See pṛthivy udapuram. |
 |
udapūr | asi # AVś.18.3.37. P: udapūḥ Kauś.85.26. |
 |
udapruto | nabhasī saṃ vasantām # KS.35.9d; Apś.14.28.4d. |
 |
ud | aśvibhyām iṣitāḥ pārayanti # RV.1.182.6d. |
 |
ud | astāmpsīt savitā mitro aryamā # TB.3.7.10.1a; Apś.14.31.3a. |
 |
ud | asya bāhū śithirā bṛhantā # RV.7.45.2a. |
 |
uditir | asi # KS.39.6; Apś.16.30.1. |
 |
udīcī | dik somo 'dhipatiḥ svajo rakṣitāśanir iṣavaḥ (AVP. rakṣitā vāta iṣavaḥ) # AVś.3.27.4; AVP.3.24.4. Cf. udīcyai tvā, and avasthāvā nāmāsy. |
 |
udīcyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.33. |
 |
udīcyāṃ | tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛceṇaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya # AB.8.19.1. Cf. viśve devā udīcyāṃ. |
 |
udīcyai | tvā diśe somāyādhipataye svajāya rakṣitre 'śanyā iṣumatyai # AVś.12.3.58. Cf. udīcī dik somo, and ye 'syāṃ sthodīcyāṃ. |
 |
udīrāṇā | utāsīnāḥ # AVś.12.1.28a. P: udīrāṇāḥ Kauś.24.33. |
 |
ud | īrṣva nāry abhi jīvalokam # RV.10.18.8a; AVś.18.3.2a; TA.6.1.3a; AG.4.2.18. Ps: ud īrṣva nāri śś.16.13.13; Vait.38.3; ud īrṣva Kauś.80.45; Rvidh.3.8.4. Cf. BṛhD.7.13. This and the two stanzas following are designated as utthāpinyaḥ (sc. ṛcaḥ) śś.16.13.13. Cf. under ut tiṣṭha prehi. |
 |
ud | u brahmāṇy airata śravasyā # RV.7.23.1a; AVś.20.12.1a; SV.1.330a; AB.6.18.3; 20.7; KB.29.6; GB.2.4.2; 6.1,2; ā.5.2.2.3; Vait.22.13. Ps: ud u brahmāṇi Aś.7.4.9; śś.7.23.8; 12.4.3; 18.19.9. Designated as ud-u-brahmīya (sc. sūkta) śś.18.19.10; 20.6. |
 |
ud | ehi vājin yo apsv (TB. yo asy apsv) antaḥ # AVś.13.1.1a; TB.2.5.2.1a. P: ud ehi vājin Kauś.49.18. Designated as rohitaḥ CūlikāU.11; as rohitāni (sc. sūktāni) AVś.19.23.23; Kauś.99.4. |
 |
udgātaḥ | kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīt # JB.1.76; ṣB.1.4.7. |
 |
udgātar | ahan rātrim agāsī3 rātryām ahā3ḥ # JB.1.340. |
 |
udgātar | upa tvā hvaye śatena caiva niṣkeṇa ca tvam eva ma udgāsyasi # Lś.9.9.21. |
 |
udgātas | tvaṃ ma udgātāsi # Mś.2.1.1.4. |
 |
udgāteva | śakune sāma gāyasi # RV.2.43.2a; ApMB.1.13.10a (ApG.3.9.3); HG.1.16.18a. |
 |
udgītham | asi # śB.14.9.3.9; BṛhU.6.3.9. |
 |
udgīyamānam | asi # śB.14.9.3.9; BṛhU.6.3.9. |
 |
uddehaṃ | śuṣiraṃ daduḥ # AVP.9.10.7b. |
 |
ud | dyām eṣi rajaḥ pṛthu # ArS.5.12a. See vi dyām etc. |
 |
udyatasruce | bhavasi śravāyyaḥ # RV.1.31.5b. |
 |
udyaty | asi # KS.39.6; Apś.16.30.1. |
 |
udyann | abhi vipaśyasi # AVP.8.20.7b. |
 |
udrīva | vajrinn avato na siñcate # RV.8.49 (Vāl.1).6c. |
 |
udvatsaro | 'si # MS.4.9.18: 135.7. Cf. iduvatsaro 'si, and idvatsaro 'si. |
 |
udvad | asi # KS.39.6; Apś.16.30.1. |
 |
udvargo | 'si # KBU.2.7. |
 |
ud | varṣiṣṭham aruhad aśramiṣṭhā # AVP.14.8.2b. See ā varṣiṣṭhaṃ. |
 |
udvāvṛṣāṇas | taviṣīva ugra # RV.4.20.7c. |
 |
ud | vā siñcadhvam upa vā pṛṇadhvam # RV.7.16.11c; SV.1.55c; 2.863c; MS.2.13.8c: 157.8. |
 |
ud | vepaya rohita pra kṣiṇīhi # AVś.13.3.1g,2e,3e,4e,5f,6g,7f,8e,9f,10f,11f,12f,13g,14g,15f,16g,17f,18g,19g,20e,21g,22e,23g,24f,25g. |
 |
unnetar | vasīyo na (MS. nā) un nayābhi (KS. vasyo 'bhy un nayā naḥ) # MS.1.3.39: 46.4; KS.4.13; Apś.13.21.3. P: unnetar vasīyaḥ Mś.2.5.4.37. See prec. but two. |
 |
un | madhyataḥ paurṇamāsī jigāya # AVś.7.80.1b; TS.3.5.1.1b; TB.3.1.1.12b; Mś.6.2.3.8b. See paurṇamāsī madhyata. |
 |
unmā | asi # see unmāsi. |
 |
unmāsi | (TA. -mā asi) # MS.4.9.4: 124.8; TA.4.5.6. |
 |
upa | ṛṣabhasya (TBḷś. uparṣabhasya) retasi (AVś. yad retaḥ) # RV.6.28.8c; AVś.9.4.23c; TB.2.8.8.12c; Lś.3.3.4c. |
 |
upa | kṣayema (AVP. kṣiyema) śaraṇā bṛhantā # AVś.19.15.4d; AVP.3.35.4d. See upa stheyāma. |
 |
upa | kṣaranti sindhavo mayobhuvaḥ # RV.1.125.4a; TS.1.8.22.4a; MS.4.11.2a: 165.5; KS.11.5,12a. |
 |
upa | kṣiyema etc. # see upa kṣayema etc. |
 |
upa | ghed enā namasā gṛṇīmasi # RV.2.34.14b. |
 |
upacyavaṃ | ca śikṣate # RV.1.28.3b. |
 |
upa | tapyāmahe tapaḥ # AVś.7.61.1b,2b. Cf. brahmacaryam upemasi. |
 |
upatiṣṭhantu | chandāṃsy upākurmahe 'dhyāyān # VārG.8.4. See upākurmahe 'dhyāyān upatiṣṭhantu chandāṃsi. |
 |
upa | te 'dhāṃ sahamānām (AVś. sahīyasīm) # RV.10.145.6a; AVś.3.18.6b; ApMB.11.5.6a (ApG.3.9.6). P: upa te 'dhām Kauś.36.21. See abhi te 'dhāṃ, and abhi tvādhāṃ. |
 |
upa | tvā sīdan viśve yajatrāḥ # RV.1.65.2b. |
 |
upa | devān daivīr viśaḥ prāgur uśijo vahnitamān (KS. prāgur vahnaya uśijaḥ) # VS.6.7; KS.3.4; 26.7; śB.3.7.3.9. P: upa devān Kś.6.3.19. See upo etc. |
 |
upa | naraṃ nonumasi # AVś.20.127.14a. Cf. Aś.8.3.12 (comm., upa vo nara enamasi !). |
 |
upa | prakṣe (ā.śś. upaprakṣe) madhumati kṣiyantaḥ # SV.1.444a; 2.465; ā.5.2.2.12a; śś.18.15.5a; Svidh.1.4.14. |
 |
upaprayanto | adhvaram # RV.1.74.1a; SV.2.729a; VS.3.11a; TS.1.5.5.1a; 7.1; MS.1.5.1a: 65.6; 1.5.5: 72.4; 1.5.6: 74.3; KS.6.9a; 7.4; AB.4.29.4; KB.11.4; 22.1; śB.2.3.4.10; śś.2.11.2; 6.4.1; 10.2.2; 14.51.12; Apś.6.16.4; Mś.1.6.2.4. P: upaprayantaḥ Aś.4.13.7; 7.10.3; Kś.4.12.3. Cf. BṛhD.3.120. Designated as upavatī (sc. ṛk) śB.2.3.4.9,16. |
 |
upa | pra yātaṃ varam ā vasiṣṭham # RV.7.70.6c. |
 |
upa | praśiṣam āsate # AVś.13.4.27b. |
 |
upa | preta kuśikāś cetayadhvam # RV.3.53.11a; N.7.2. Cf. BṛhD.4.115. |
 |
upa | brahmāṇi sasṛje vasiṣṭhaḥ # RV.7.18.4b. |
 |
upa | brūṣe yajasy adhvarīyasi # RV.10.91.11d. |
 |
upabhṛd | (sc. asi ghṛtācī nāmnā) # TS.1.1.11.2. See under antarikṣam asi janmano-. |
 |
upabhṛd | ehi ghṛtācy antarikṣaṃ janmanā # KS.1.11. See under antarikṣam asi janmano-. |
 |
upa | māṃ gāvaḥ sahāśirā hvayantām # Aś.1.7.7; śś.1.11.1. |
 |
upa | yat sīdad induṃ śarīraiḥ # RV.10.99.8c. |
 |
upayaṣṭar | upa sīda # Kś.6.9.7; Apś.7.26.8; Mś.1.8.6.1. |
 |
upayāmagṛhīto | 'si # VS.7.4,8--12,16,20,25,30 (tredec.),31--35,36 (bis),37--40; 8.1,7,8,9,11,33,34,35,38--41,44--47; 9.2 (ter),3,4; 10.32; 19.6,8; 20.33; 23.2,4; 26.3--10; TS.1.4.3.1; 4.1 (bis); 5.1--25.1; 29.1--31.1; 37.1--42.1; 7.12.1 (ter),2; 3.2.1.3; 10.1 (ter); 5.8.1; 9.1; 10.1; 6.4.6.3; 7.3; 5.3.4; 8.3; 7.5.16.1; 17.1; MS.1.3.5: 32.3; 1.3.6 (bis): 32.11,14; 1.3.7: 33.1; 1.3.8: 33.4; 1.3.9 (quater): 33.5 (bis),6,9; 1.3.10: 34.3; 1.3.11: 34.6; 1.3.13: 35.9; 1.3.14 (bis): 35.12,15; 1.3.15: 36.4; 1.3.16: 36.9; 1.3.17: 36.14; 1.3.18: 37.3; 1.3.19: 37.7; 1.3.20: 37.11; 1.3.21: 37.15; 1.3.22: 38.3; 1.3.23: 38.7; 1.3.24: 38.11; 1.3.25: 38.14; 1.3.26 (bis): 39.3,6; 1.3.27: 39.15; 1.3.28: 40.1; 1.3.29: 40.3; 1.3.30: 40.6; 1.3.31: 41.3; 1.3.32: 41.6; 1.3.33: 41.9; 1.3.34: 41.13; 1.3.35: 41.15; 1.3.36: 42.15; 1.11.4 (sexies): 165.9,10,12,13,17: 166.5; 2.3.8 (ter): 36.5,6,7; 3.12.16: 165.3; 3.12.17: 165.7; 4.6.5 (ter): 86.10,12,14; KS.4.1,2 (septies),3 (bis),5 (ter),6 (septies),7 (quaterdec.),8 (sexies),10 (quinq.),11 (sexies); 12.9 (ter); 14.3 (septies); 26.10 (bis); 27.2 (bis); 29.5; 30.4 (bis),5 (novies); 37.18 (bis); KSA.5.11,12,13; śB.4.1.2.15; 3.19; 4.7; 5.17; 2.1.9,10; 2.9; 3.10,15,16,17; 4.24; 3.1.14 (bis),15 (bis),16 (bis),17 (bis),18 (bis),19 (bis),20,24,27; 3.9,13,14 (bis),18; 5.6; 4.1.6,14; 2.12; 3.6; 5.3.9,10; 4.9,10,11; 6.2.2; 4.4,5,6; 5.1.2.4--8; 5.4.24; 11.5.9.7; TB.2.6.1.3,5; 3.10.8.1; TA.3.16.1; 10.63.1; Kś.9.9.15; 13.2,18; 10.3.3; 6.2; 8.1; Apś.12.7.7; 13.7; 14.9 (bis); 15.11; 16.11; 20.19; 26.11; 28.11; 13.13.5; 14.7; 17.2; 18.2.1; 19.2.9; 7.1 (ter),4,5,6; 21.21.4,16; Mś.2.3.2.29; 2.3.4.25; 2.3.5.10,16 (ter); 2.3.8.3,11,12,16,17,21,23; 2.4.2.2,3; 2.4.3.2,3,13,23; 2.4.6.19; 2.5.1.44; 2.5.2.10; 2.5.3.1 (ter),14; 2.5.4.2; 5.2.4.21; 7.1.1.23,40; 7.2.3.9; 7.2.4.21; 7.2.6.6,7; MahānU.20.8; 24.2. P: upayāmagṛhītaḥ Kś.9.6.1,21. |
 |
upa | yo namo namasi stabhāyan # RV.4.21.5a. |
 |
upalāyāṃ | dṛṣadi dhārayiṣyati # Mś.1.3.5.13b. See āśiśleṣa. |
 |
upavītam | asi yajñasya tvopavītenopavyayāmi # VārG.5.8. See yajñopavītam asi. |
 |
upavīr | asi # TS.1.3.7.1; 6.3.6.1; Apś.7.12.5. See upāvīr. |
 |
upaveṣopaviḍḍhi | naḥ # TB.3.3.11.1a; Apś.3.13.6a. Cf. veṣo 'si. |
 |
upaveṣo | 'si yajñāya tvām # TB.3.7.4.13a; Apś.1.6.7a. |
 |
upa | śreṣṭhā na āśiṣaḥ (MS. āśiraḥ) # AVś.4.25.7a; AVP.4.34.7a; TS.4.7.15.3a; MS.3.16.5a: 191.4; KS.22.15a. |
 |
upaśrotā | ma īvato vacāṃsi # RV.7.23.1d; AVś.20.12.1d; SV.1.330d. |
 |
upaśvase | druvaye sīdatā yūyam # AVś.11.1.12a. P: upaśvase Kauś.61.29. |
 |
upa | spṛśatu mīḍhuṣī # ApMB.2.18.12 (ApG.7.20.4); HG.2.8.5. |
 |
upahavyo | 'si tanūpāḥ # Lś.2.3.5. |
 |
upahavyo | 'si namasyaḥ # Lś.2.3.5. |
 |
upahūta | (Lś. -tā) upahavaṃ te (Lś. vo) 'śīya # TS.1.6.3.1; MS.4.2.5: 27.1; KS.5.2; 32.2; śś.1.12.5; Lś.3.6.3. |
 |
upahūtā | gāvaḥ sahāśirā # Aś.1.7.7; śś.1.11.1. |
 |
upahūtā | he sāsi juṣasva mele # śś.1.11.1. See under upahūtaṃ hek. |
 |
upahūto | bhūyasi haviṣkaraṇe (MS. haviḥkaraṇe) # MS.4.13.5: 206.3; Aś.1.7.7; śś.1.12.1. See bhūyasi haviṣkaraṇe. |
 |
upāṃśoḥ | pātram asi # TS.3.1.6.2. |
 |
upākurmahe | 'dhyāyān upatiṣṭhantu chandāṃsi # MG.1.4.5. See upatiṣṭhantu chandāṃsy upākurmahe 'dhyāyān. |
 |
upāyunag | vaṃsagam atra śikṣan # RV.10.102.7b. |
 |
upāvasur | asi # MS.1.1.13: 9.1; Mś.1.3.4.10. |
 |
upāvīr | asi # VS.6.7; MS.1.2.15: 24.8; 3.9.6: 123.14; KS.3.4; 26.7; śB.3.7.3.9; Kś.6.3.19; Mś.1.8.3.2. See upavīr. |
 |
upāśṛṇoḥ | suśravā vai śruto 'si # TB.1.2.1.6b; Apś.5.2.4b. |
 |
upāsate | praśiṣaṃ yasya devāḥ # RV.10.121.2b; AVś.4.2.1b; 13.3.24b; AVP.4.1.2b; VS.25.13b; TS.4.1.8.4b; 7.5.17.1b; MS.2.13.23b: 168.9; KS.40.1b; NṛpU.2.4b. |
 |
upem | asṛkṣi vājayur vacasyām # RV.2.35.1a; MS.4.12.4a: 187.17; KS.12.15a; Apś.16.7.4a. P: upem asṛkṣi Mś.5.2.1.29; 6.1.3.3 (7). Cf. BṛhD.4.90. |
 |
upo | adarśi śundhyuvo na vakṣaḥ # RV.1.124.4a; N.4.16a. |
 |
upo | devān daivīr viśaḥ prāgur vahnīr (MS. vahnaya) uśijaḥ # TS.1.3.7.1; 6.3.6.1; MS.1.2.15: 24.8; 3.9.6: 123.14. P: upo devān daivīr viśaḥ Apś.7.12.8; Mś.1.8.3.3. See upa etc. |
 |
upopa | śravasi śravaḥ # RV.8.74.9b. |
 |
upo | matiḥ pṛcyate sicyate madhu # RV.9.69.2a; SV.2.721a; JB.3.298. |
 |
uptā | me 'si # Apś.16.20.2. |
 |
ubjann | arṇāṃsi jarhṛṣāṇo andhasā # RV.1.52.2d. |
 |
ubhayaṃ | te na kṣīyate vasavyam # RV.2.9.5a. |
 |
ubhā | u nūnaṃ tad id arthayethe # RV.10.106.1a. P: ubhā u nūnam Aś.9.11.19. Designated as bhūtāṃśasya sūktam Rvidh.4.2.5; 3.4,5. |
 |
ubhā | kukṣī pṛṇanti me # RV.10.86.14d; AVś.20.126.14d. |
 |
ubhā | tarete abhi mātarā śiśum # RV.1.140.3b. |
 |
ubhābhyāṃ | pari dadmasi # AVś.8.2.20b. |
 |
ubhā | rajī na keśinā patir dan # RV.10.105.2c. |
 |
ubhāv | antau sam arṣasi # AVś.13.2.13a. |
 |
ubhāv | indrasya prasitau śayāte # RV.7.104.13d; AVś.8.4.13d. |
 |
ubhā | samudrau kratunā vi bhāsi # AVś.13.2.10c. |
 |
ubhe | antā rodasī saṃcikitvān # RV.4.7.8b. |
 |
ubhe | ā paprau rodasī mahitvā # RV.3.54.15b; 4.16.5b; 8.25.18c; AVś.20.77.5b; KS.11.13c; Apś.16.11.12c. Cf. ubhe cid. |
 |
ubhe | enaṃ dviṣṭo (AVP. dyuṣṭo) nabhasī carantam # AVś.5.18.5d; AVP.9.17.7d. |
 |
ubhe | cid indra rodasī mahitvā # RV.7.20.4a. Cf. ubhe ā paprau. |
 |
ubhe | te vidma rajasī pṛthivyāḥ # RV.7.99.1c; MS.4.14.5c: 221.6; TB.2.8.3.2c. |
 |
ubhe | devī rodasī āpṛṇāsi # AVP.14.6.7c. |
 |
ubhe | nabhasī ubhayāṃś ca lokān # AVś.12.3.6a. |
 |
ubhe | ni pāsi janmanī # RV.8.52 (Vāl.4).7b; VS.8.3b; TS.1.4.22.1b; MS.1.3.26b: 39.4; KS.4.10b; śB.4.3.5.12. |
 |
ubhe | paśyanti rodasī sumeke # RV.7.87.3b. |
 |
ubhe | punāmi rodasī ṛtena # RV.1.133.1a. P: ubhe punāmi Rvidh.1.25.2. |
 |
ubhe | pṛṇakṣi rodasī # TS.4.2.7.3d. See obhe pṛṇāsi, and pṛṇakṣi rodasī. |
 |
ubhe | babhūtha rodasī # RV.8.98.5b; AVś.20.64.2b; SV.2.598b; JB.3.232. |
 |
ubhe | bhayete rajasī apāre # RV.4.42.6d. |
 |
ubhe | yat te mahinā śubhre andhasī # RV.7.96.2a. |
 |
ubhe | yat tvā bhavato rodasī anu (SV. tvā rodasī dhāvatām anu) # RV.10.147.1c; SV.1.371c. |
 |
ubhe | yad indra rodasī # RV.10.134.1a; SV.1.379a; 2.440a; JB.3.157; PB.13.10.3; Aś.7.4.4. P: ubhe yad indra śś.12.3.10. |
 |
ubhe | yujanta rodasī # RV.8.20.4b. |
 |
ubhe | yujanta rodasī sumeke # RV.6.66.6b. |
 |
ubhe | rodasī apāṃ napāc ca manma # RV.6.52.14b; ArS.3.9b. |
 |
ubhe | rodasī pari pāsato naḥ # RV.7.34.23d. |
 |
ubhe | vyāpa nabhasī mahitvā # AVś.12.3.5d. |
 |
ubhe | sukṣitī sudhātuḥ # Aś.8.1.18c. See ubhe suṣṭutī. |
 |
ubhe | suśipra ā prāḥ # ArS.1.1d. See obhe suśipra. |
 |
ubhe | suśipra rodasī # RV.8.93.12c. |
 |
ubhe | suṣṭutī sugātave # AVś.6.1.3c. See ubhe sukṣitī. |
 |
ubhau | varṇāv ṛṣir ugraḥ pupoṣa # RV.1.179.6c. |
 |
uraḥ | paṭaurāv āghnānāḥ # AVś.11.9.14b. Cf. under āghnānāḥ pāṇinorasi. |
 |
urasto | vi vṛhāmasi # AVP.4.7.2d. Cf. bāhubhyāṃ vi. |
 |
uruḥ | panthā dakṣiṇāyā adarśi # RV.10.107.1d. |
 |
urukramas | tveṣitaḥ # RV.8.77.10b; MS.3.8.3b: 95.13. |
 |
urugāyo | 'si # AVP.5.14.5a. |
 |
uru | jyotiḥ kṛṇuhi matsi devān # RV.9.94.5b. |
 |
uru | jrayāṃsi pārthivā vi tiṣṭhase # TB.1.2.1.12d; Apś.5.6.3d. See abhi jrayāṃsi. |
 |
uruṃ | no lokam anu neṣi vidvān # RV.6.47.8a; AVś.19.15.4a; AVP.3.35.4a; AB.6.22.5; KB.25.7,8; 29.4; GB.2.6.4; TB.1.2.1.9d; 2.7.13.3a; Aś.3.7.11; 5.3.21; 7.4.7; śś.18.4.1; Apś.5.3.1d. P: uruṃ naḥ śś.6.10.7; 9.6.1; 26.3; 11.14.18; 12.5.2. Designated as akṣā śś.18.4.1; 5.1. |
 |
uru | yantāsi varūtham # RV.8.79.3c; VS.5.35c; TS.1.3.4.1c; 6.3.2.2; MS.1.2.13c: 22.4; KS.3.1c; śB.3.6.3.7. |
 |
uruvyacā | asi janadhāḥ svabhakṣo mā pahi # Apś.10.10.6. |
 |
uruśaṃsa | mā na āyuḥ pra moṣīḥ # RV.1.24.11d; VS.18.49d; 21.2d; TS.2.1.11.6d; MS.3.4.8d: 56.8; 4.14.17d: 246.4; KS.4.16d; 40.11d; śB.9.4.2.17; ApMB.1.4.13d. |
 |
urau | pavasva varivāṃsi kṛṇvan # RV.9.97.16b. |
 |
urvaś | ca mā camasaś ca mā hāsiṣṭām # AVś.16.3.3. |
 |
urvaśy | asi # VS.5.2; TS.1.3.7.1; 6.3.5.3; MS.1.2.7: 16.7; 3.9.5: 121.6; KS.3.4; 26.7; śB.3.4.1.22; Kś.5.1.30; Apś.7.12.13; Mś.1.5.3.1; 1.7.1.40; Kauś.69.20. |
 |
urvī | gabhīre rajasī sumeke # RV.4.42.3b; 56.3c; MS.4.14.7c: 224.10; TB.2.8.4.7c. |
 |
urvī | cāsi vasvī cāsi # TS.1.1.9.3; TB.3.2.9.13. |
 |
urvī | rodasī varivas (TS.KS. varivaḥ) kṛṇotam (KS. kṛṇutam) # TS.4.7.15.6a; MS.3.16.5a: 192.3; KS.22.15a. |
 |
urvyā | urukṣitaḥ # AVP.4.21.7a. |
 |
ulena | pariṣīto 'si # ApMB.2.22.6c. See under utūla. |
 |
ulba | āsīd dhiraṇyayaḥ # AVś.4.2.8d; AVP.4.1.8d. |
 |
ulbaṃ | te abhram āsīt # AVP.9.11.6c. |
 |
uśatī | nāmāsi salindā nāma # AVP.15.23.7. |
 |
uśann | agna uśato yakṣi devān # RV.6.4.1d; TS.4.3.13.3d. |
 |
uśan | yakṣi draviṇodaḥ suratnaḥ # RV.10.70.9d. |
 |
uśik | tvaṃ deva soma gāyatreṇa chandasāgneḥ priyaṃ pātho 'pīhi (MS. chandasāgner dhāmopehi; KS. chandasāgneḥ pātha upehi) # TS.3.3.3.2; KS.30.6; MS.1.3.36: 43.2. Ps: uśik tvaṃ deva soma gāyatreṇa chandasā Apś.12.8.4; uśik tvaṃ deva soma Mś.7.1.1.28. See next. |
 |
uśik | tvaṃ deva somāgneḥ priyaṃ pātho 'pīhi # VS.8.50; VSK.8.22.4; śB.11.5.9.12. P: uśik tvam Kś.12.5.18. See prec. |
 |
uśig | asi # TS.3.5.2.3; 4.4.1.1; KS.17.7; 37.17; GB.2.2.13; PB.1.9.9; śś.6.12.18; Vait.22.4. P: uśik TS.5.3.6.1. Designated as uśig-asīya śś.7.9.1. See uśijā. |
 |
uśig | asi kaviḥ # VS.5.32; TS.1.3.3.1; MS.1.2.12: 21.12; KS.2.13; PB.1.4.7. P: uśik Lś.2.2.18. |
 |
uśig | devānām asi sukratur vipām # RV.3.3.7d. |
 |
uśijā | vasubhyo vasūn jinva # VS.15.6; MS.2.8.8: 112.8. See uśig asi. |
 |
uśīmahi | tvā # MS.4.9.9: 130.3. See aśīmahi tvā. |
 |
uṣa-uṣo | hi vaso agram eṣi # RV.10.8.4a. |
 |
uṣarbudhaḥ | svasminn añjasi # RV.1.32.2b. |
 |
uṣasam-uṣasam | aśīya # TB.3.11.5.3. |
 |
uṣasa | śreyasī-śreyasīr (Apś. uṣasaḥ śreyasīḥ-śreyasīr) dadhat # TB.1.2.1.20b; Apś.5.12.3b. See uṣām-uṣāṃ. |
 |
uṣaḥ | sujāte matibhir vasiṣṭhāḥ # RV.7.77.6b. |
 |
uṣā | adarśi raśmibhir vyaktā # RV.7.77.3c. |
 |
uṣā | uchantī ribhyate vasiṣṭhaiḥ # RV.7.76.7b. |
 |
uṣām-uṣāṃ | śreyasīṃ dhehy asmai # AVś.12.2.45d. See uṣasa śreyasī-śreyasīr. |
 |
uṣāsānaktā | viduṣīva viśvam # RV.5.41.7c. |
 |
uṣāsā | vāṃ suhiraṇye suśilpe # VS.29.6c; TS.5.1.11.2c; MS.3.16.2c: 184.9; KSA.6.2c. |
 |
uṣāsāv | eha sīdatām # RV.1.188.6c. |
 |
uṣo | goagrāṃ upa māsi vājān # RV.1.92.7d. |
 |
uṣo | varaṃ vahasi joṣam anu # RV.6.64.5b. |
 |
uṣo | vibhātīr anu bhāsi pūrvīḥ # RV.3.6.7b. |
 |
uṣṇā | ca śītā ca # TA.4.23.1. |
 |
uṣṇīṣaṃ | tvā śīrṣaktyāḥ # AVP.7.15.6a. |
 |
uṣṇena | vāya udakenehi (SMB.GG. udakenaidhi; VārG. udakenedhi; ApMB. vāyav udakenehi; MG. vāyur udakenet) # AVś.6.68.1b; AG.1.17.6; SMB.1.6.2; GG.2.9.11; PG.2.1.6; ApMB.2.1.1a (ApG.4.10.5); MG.1.21.2a; JG.1.11,11a; VārG.4.8. Ps: uṣṇena vāyav udakena ApMB.2.7.4 (ApG.5.12.3); 2.14.15 (ApG.6.16.8); uṣṇena KhG.2.3.21. See śītena vāya. |
 |
usra | gharmaṃ śiṃṣa # TA.4.8.2; 5.7.3; Apś.15.9.7. |
 |
uhānā | yanti sindhavaḥ # RV.8.40.8d. |
 |
ūtī | anūtī hiriśipraḥ satvā # RV.6.29.6b. |
 |
ūbadhyagoho | 'si pārthivaḥ # Lś.2.3.4. |
 |
ūmā | āsan dṛśi tviṣe # RV.5.52.12d. |
 |
ūmaiḥ | pitṛbhir bhakṣitasyopahūtasyopahūto (AB. bhakṣitasya) bhakṣayāmi # AB.7.34.1; śś.7.5.22; Vait.20.7. See avamais ta. |
 |
ūrg | asi # VS.10.24; VSK.2.3.8; 11.7.5; TS.1.8.15.2; MS.2.6.12: 71.3; 4.4.6: 56.4; KS.5.5; 8.13; 15.8; GB.2.1.7; PB.1.6.15; śB.5.4.3.26; TB.1.7.9.5; Vait.3.20; Lś.4.11.21; Kś.3.4.30; 7.3.26; 15.6.33; Apś.10.9.14; 14.33.2; 18.17.12; Mś.1.4.2.12; 2.1.2.8; 9.1.4.1; 9.4.1.24. P: ūrk Lś.2.11.21. |
 |
ūrjaḥ | pṛthivyā adhyutthito 'si # TB.1.2.1.5a; Apś.5.2.4a. |
 |
ūrjaṃ | saṃsūdena (KSA. -sīdena) # TS.5.7.11.1; KSA.13.1. |
 |
ūrjam | akṣitam akṣīyamāṇam upajīvyāsam # Kauś.68.1,2. |
 |
ūrjaṃ | bibhrata emasi # VS.3.41b; Lś.3.3.1b; Apś.6.27.3b; śG.3.7.2b; HG.1.29.1b. |
 |
ūrja | (MS. ūrjaḥ; KS. ūrjas) sthorjaṃ vo bhakṣīya # VS.3.20; TS.1.5.6.1; 8.1; MS.1.5.2: 68.9; 1.5.9: 77.16; KS.7.1; śB.2.3.4.25; śś.2.11.6. P: ūrjas stha KS.7.7. |
 |
ūrjasvatī | cāsi payasvatī ca # VS.1.27; śB.1.2.5.11. P: ūrjasvatī Kś.2.6.31. |
 |
ūrjā | gṛhṇāmy akṣitam # VS.38.26d. See sahorjā. |
 |
ūrje | tvā (sc. sumaṅgali prajāvati susīme) # Kauś.76.24. See ūrje dvipadī, and dve ūrje. |
 |
ūrjo | napāt pūrbhir āyasībhiḥ # RV.1.58.8d. |
 |
ūrṇamradā | yuvatir (AVś. -mradāḥ pṛthivī) dakṣiṇāvate (TA. dakṣiṇāvatī) # RV.10.18.10c; AVś.18.3.49c; TA.6.7.1c. |
 |
ūrṇāvatī | yuvatiḥ sīlamāvatī # RV.10.75.8c. |
 |
ūrṇāvantaṃ | prathamaḥ sīda yonim # RV.6.15.16b; TS.3.5.11.2b; MS.4.10.4b: 152.4; KS.15.12b; AB.1.28.26; Apś.7.6.7; 8.1.7; 17.15.4. P: ūrṇāvantam Mś.1.7.3.42; 5.2.8.5. |
 |
ūrdhvaṃ | me nābheḥ sīda # VSK.2.3.6; Kś.9.12.4c; Apś.3.20.1. |
 |
ūrdhvayā | diśā (śś. diśā saha) yajñaḥ saṃvatsaro mārjayatām (KS. -yantām; śś. saṃvatsaro yajñapatir mārjayantām) # MS.1.4.2: 48.13; KS.5.5; śś.4.11.4. See ūrdhvāyāṃ diśi yajñaḥ. |
 |
ūrdhvasad | asi vānaspatyaḥ # Apś.10.10.4. See bṛhann asi etc. |
 |
ūrdhvas | tiṣṭhan mā divā svāpsīḥ # Kauś.56.12. See divā mā svā-, mā divā, and mā suṣupthāḥ. |
 |
ūrdhvas | sapta ṛṣīn upa tiṣṭhasva # PB.1.5.5. P: ūrdhvaḥ Lś.2.5.6. |
 |
ūrdhvā | dig bṛhaspatir adhipatiḥ śvitro rakṣitā varṣam iṣavaḥ (AVP. adhipatiś citro rakṣitāśanir iṣavaḥ) # AVś.3.27.6; AVP.3.24.6. Cf. AVś.12.3.60. |
 |
ūrdhvā | yac chreṇir na śiśur dan # RV.10.61.20c. |
 |
ūrdhvāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.35. |
 |
ūrdhvāyāṃ | tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārāmeṣṭhyāya # AB.8.19.1. |
 |
ūrdhvāyāṃ | diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām (Aś. saṃvatsaraḥ prajāpatir mārjayatām) # TS.1.6.5.2; Aś.1.11.7; JG.1.4. See ūrdhvayā diśā. |
 |
ūrdhvāyai | tvā diśe bṛhaspataye 'dhipataye śvitrāyarakṣitre varṣāyeṣumate # AVś.12.3.60. Cf. AVś.3.27.6. |
 |
ūrdhvā | śocīṃṣi devayūny asthuḥ # RV.7.43.2d. |
 |
ūrdhvā | śośīṃṣi prasthitā rajāṃsi # RV.3.4.4b. |
 |
ūrdhvās | tasthur mamruṣīḥ prāyave punaḥ # RV.1.140.8b. |
 |
ūrmiṃ | na bibhrad arṣasi # RV.9.44.1b; SV.1.509b. |
 |
ūrmir | drapso apām asi # VS.14.5; TS.4.3.4.3; MS.2.8.1d: 107.7; KS.17.1b; śB.8.2.1.10. |
 |
ūlena | parimīḍho 'si # HG.1.14.2c. See under utūla. |
 |
ṛk | tvam asi sāmāham # śG.1.13.4d; MG.1.10.15d. See sāmāham. |
 |
ṛkṣo | jatūḥ suṣilīkā (MS. śuśulūkā) ta itarajanānām # VS.24.36; MS.3.14.17: 176.4. |
 |
ṛkṣo | na vo marutaḥ śimīvāṃ amaḥ # RV.5.56.3c. |
 |
ṛg | asi janmanā vaśā, sā sāma garbham adhatthāḥ, sā mayā saṃbhava # MS.2.13.15: 164.3. See ṛg vaśā bṛhadrathaṃtare, and ṛg vaśā sā sāma. |
 |
ṛg | vaśā bṛhadrathaṃtare garbhaḥ praiṣanivido jarāyu yajño vatso dakṣiṇā (Apś. dakṣiṇāḥ) pīyūṣaḥ # KS.39.8; Apś.16.32.4. See next, and ṛg asi. |
 |
ṛg | vaśā sā sāma garbhaṃ dadhe # AVP.5.5.4. See prec., and ṛg asi. |
 |
ṛghāyamāṇa | invasi # RV.1.176.1c. |
 |
ṛcaḥ | prāñca ātānā yajūṃṣi tiryañcaḥ sāmāny āstaraṇaṃ śrīr upabarhaṇaṃ vākovākyam atīrokā vāravantīyaṃ saṃdhayor ājanam ātmā pratiṣṭhā yajñāyajñīyam # Lś.3.12.7. |
 |
ṛcaḥ | sāmāni chandāṃsi # AVś.11.7.24a. |
 |
ṛcaḥ | sāmāni yajūṃṣi # TB.1.2.1.26c. |
 |
ṛco | nāmāsmi yajūṃṣi nāmāsmi sāmāni nāmāsmi # VS.18.67. |
 |
ṛco | yajūṃṣi sāmāni # TB.3.12.8.1a. |
 |
ṛjipyaṃ | śyenaṃ pruṣitapsum āśum # RV.4.38.2c. |
 |
ṛjīṣī | vajrī vṛṣabhas turāṣāṭ # RV.5.40.4a; AVś.20.12.7a; GB.2.4.2. P: ṛjīṣī vajrī śś.7.23.9; N.5.12. See pradātā vajrī. |
 |
ṛṇor | apaḥ sīrā na sravantīḥ # RV.1.174.9b; 6.20.12b. |
 |
ṛtaṃ | varṣiṣṭham upa gāva āguḥ # RV.3.56.2b. |
 |
ṛtaṃ | hotā na iṣito yajāti # RV.7.39.1d. |
 |
ṛtajyena | kṣipreṇa brahmaṇas patiḥ # RV.2.24.8a. |
 |
ṛtaṃ | tvā satyena pariṣiñcāmi (Kauś. adds jātavedaḥ) # TB.2.1.11.1; śś.2.6.10; Apś.6.5.4; Kauś.3.4. P: ṛtaṃ tvā Vait.7.4. See ṛtasatyābhyāṃ. |
 |
ṛtapātram | asi # PB.1.2.3; Lś.1.9.20. |
 |
ṛtam | arṣanti sindhavaḥ # RV.1.105.12c. |
 |
ṛtam | asi # TS.1.1.9.3; 7.1.20.1; KS.39.6; KSA.1.11; TB.3.2.9.12; 7.7.2; Apś.2.3.7; 10.6.5; 16.31.1. |
 |
ṛtam | asi satyaṃ nāma # TS.3.3.5.1,3. |
 |
ṛtam | eṣāṃ praśāstāsīt # TB.3.12.9.4c. |
 |
ṛtaśrīr | asi # TS.1.1.9.3; TB.3.2.9.12; Apś.2.3.7. |
 |
ṛta | satyāya tvā dakṣiṇāṃ nayāni # śś.2.7.14. |
 |
ṛtasadanam | asi # TS.1.1.9.3; TB.3.2.9.12; Apś.2.3.7. Cf. gharmasad asi. |
 |
ṛtasad | asi # TS.3.2.10.1; MS.1.1.10: 6.7; KS.39.5; Apś.16.29.2; Mś.1.2.4.21; VārG.1.7. |
 |
ṛtasya | garbhaḥ (MS. dhāman; KS. dhāma) prathamā vyūṣuṣī # TS.4.3.11.5a; MS.2.13.10a: 160.12; KS.39.10a; PG.3.3.5a. |
 |
ṛtasya | te sadasīḍe antaḥ # RV.3.55.12c. |
 |
ṛtasya | tvā sadasi kṣemayantam # RV.3.7.2c. |
 |
ṛtasya | dhītim ṛṣiṣāḍ avīvaśat # RV.9.76.4b. |
 |
ṛtasya | pathā preta candradakṣiṇāḥ # VS.7.45; VSK.9.2.6; TS.1.4.43.2; 6.6.1.3; MS.1.3.37: 43.16; KS.4.9; 28.4; śB.4.3.4.16. P: ṛtasya pathā preta MS.4.8.2: 108.16; Mś.2.4.5.13. |
 |
ṛtasya | panthā asi devānāṃ chāyāmṛtasya nāma # TS.7.1.20.1; KSA.1.11. |
 |
ṛtasya | panthām anv eṣi vidvān # AVś.17.1.16d. |
 |
ṛtasyartam | asi # TS.7.1.20.1; KSA.1.11. |
 |
ṛtasyardhyāsam | adya makhasya śiraḥ # KA.1.9--13; 2.9. See ṛdhyāsam adya makhasya, and makhasya te 'dya. |
 |
ṛtasya | vakṣi pathibhī rajiṣṭhaiḥ # MS.4.13.7d: 208.11; KS.18.21d; TB.3.6.11.3d; N.8.19d. |
 |
ṛtasya | vā keśinā yogyābhiḥ # RV.3.6.6a. |
 |
ṛtasya | vār asi kṣayam # RV.1.132.3c. |
 |
ṛtasya | vā sadasi trāsīthāṃ naḥ # RV.5.41.1c; MS.4.14.10c: 231.10. |
 |
ṛtasya | sadane sīdāmi # PB.1.2.2; Kauś.3.7; 137.39. P: ṛtasya sadane Lś.1.9.17. |
 |
ṛtasya | hi prasitir dyaur uru vyacaḥ # RV.10.92.4a. |
 |
ṛtasyākṣibhuvo | yathā # Lś.9.10.6d. See satyasyākṣi-. |
 |
ṛtā | yajāsi mahinā vi yad bhūḥ # RV.6.15.14c; TS.4.3.13.5c; MS.4.10.1c: 141.5; TB.3.5.7.6c; 6.12.2c. |
 |
ṛtāvarī | rodasī satyavācaḥ # RV.3.54.4b. |
 |
ṛtāvāna | iṣirā dūḍabhāsaḥ # RV.3.56.8c. |
 |
ṛtāvā | yasya rodasī # RV.3.13.2a; AB.2.40.6; 41.8. |
 |
ṛtāṣāḍ | (VSK. ṛtāṣāl) ṛtadhāmāgnir gandharvaḥ # VS.18.38; VSK.20.2.1; TS.3.4.7.1; MS.2.12.2: 145.1; KS.18.14; śB.9.4.1.7. Ps: ṛtāṣāḍ ṛtadhāmā Apś.17.20.1; Mś.6.2.5.32; HG.1.3.13; MG.1.11.15; ṛtāṣāṭ Kś.18.5.16. Designated as rāṣṭrabhṛd-mantras PG.1.5.7. |
 |
ṛtunā | yajñanīr asi # RV.1.15.12b. |
 |
ṛtur | janitrī tasyā apas (GB. apasas) pari # RV.2.13.1a; GB.2.4.17. P: ṛtur janitrī Aś.6.1.2; śś.9.4.3; 12.26.12. Designated as ṛtur-janitrīya (sc. sūkta) śś.11.14.10,22. |
 |
ṛtūn | (AVś. ṛtūṃr) utsṛjate vaśī # AVś.6.36.2b; SV.2.1059c; TB.2.4.1.10d; Aś.8.9.7b; śś.10.11.9b. |
 |
ṛte | caibhyo 'pi sidhyati # Vait.4.23d. |
 |
ṛtena | yanto adhi sindhum asthuḥ # RV.10.123.4c. |
 |
ṛdhag | ghuvema kavineṣitāsaḥ # RV.6.49.10d. |
 |
ṛdhyāsam | adya makhasya śiraḥ # MS.4.9.1 (quater): 121.1,3,4,5; TA.4.2.2,3 (bis),4 (bis); 5.2.7; Apś.15.1.10. See under ṛtasyardhyāsam. |
 |
ṛbhumāṃ | indra citram ā darśi rādhaḥ # RV.1.110.9b. |
 |
ṛbhur | anibhṛṣṭataviṣiḥ # RV.5.7.7d. |
 |
ṛbhur | asi jagacchandāḥ # AVś.6.48.2; śB.12.3.4.5; KB.13.1.11. P: ṛbhur asi Vait.17.10. See sakhāsi jagac-, saghāsi, and svaro 'si. |
 |
ṛbhur | bharāya saṃ śiśātu sātim # RV.1.111.5a. |
 |
ṛbhūṇāṃ | bhāgo 'si # VS.14.26; TS.4.3.9.2; 5.3.4.5; MS.2.8.5: 110.3; KS.17.4; 21.1; śB.8.4.2.12. |
 |
ṛṣabhaṃ | mā samānānām # RV.10.166.1a; AG.2.6.13. Cf. BṛhD.8.69. Designated as sapatnaghnam (sc. sūktam) Rvidh.4.20.3; as sapatnaghnyaḥ (sc. ṛcaḥ) Rvidh.4.25.1. See vṛṣabhaṃ tvā sajātānām. |
 |
ṛṣabho | vāśitām (AVP.1.55.1d, vāsitām) iva # AVP.1.55.1d; 8.20.4d. Cf. abhikrandann ṛṣabho. |
 |
ṛṣabho | 'si śākvaraḥ (TB.Apś. śākvaro ghṛtācīnāṃ sūnuḥ; KS. śākvaro vāyur janmanā) # MS.1.1.12: 8.2; KS.1.11; TB.3.7.6.10; Apś.2.10.3; Mś.1.2.6.27. |
 |
ṛṣabho | 'si svargo lokaḥ # TB.3.10.4.2a. See vṛṣabho etc. |
 |
ṛṣayaḥ | (sc. tṛpyantu) # AG.3.4.1; śG.4.9.3. See ṛṣīṃs tarpayāmi. |
 |
ṛṣayo | brahmasaṃśitāḥ # AVś.11.10.10b. |
 |
ṛṣiṇeva | manīṣiṇā # AVś.8.5.8b. |
 |
ṛṣimanā | ya ṛṣikṛt svarṣāḥ # RV.9.96.18a; SV.2.526a; JB.3.205. |
 |
ṛṣir | bodhaḥ prabodhaḥ # ApMB.2.16.14a (ApG.7.18.3). See ṛṣī bodha-, bodhaś ca tvā, and bodhaś ca mā. |
 |
ṛṣir | hi pūrvajā asi # RV.8.6.41a. |
 |
ṛṣir | hotā ny asīdat (TS. ni ṣasādā) pitā naḥ # RV.10.81.1b; VS.17.17b; TS.4.6.2.1b; MS.2.10.2b: 133.1; KS.18.1b. |
 |
ṛṣīṇāṃ | ca stutīr (SV. ṛṣīṇāṃ suṣṭutīr) upa # RV.1.84.2c; SV.2.380c; VS.8.35c; TS.1.4.38.1c; MS.1.3.34c: 41.12; KS.4.11c. |
 |
ṛṣīṇāṃ | prastaro 'si # AVś.16.2.6a; Vait.2.9; Kauś.2.18; 137.33. |
 |
ṛṣī | bodhapratībodhau # AVś.5.30.10a; AVP.9.13.10a. See under ṛṣir bodhaḥ. |
 |
ṛṣer | ṛṣir aṅgirāḥ saṃbabhūva # GB.1.5.24d. |
 |
ṛṣvas | tvam indra śūra jāto dāsīḥ # RV.10.148.2a. |
 |
ṛṣvā | te pādā pra yaj jigāsi # RV.10.73.3a. |
 |
eka | eva rudro (śvetU. eko hi rudro; śirasU. eko rudro) na dvitīyāya tasthe (śvetU. tasthuḥ; śirasU. tasmai) # TS.1.8.6.1; Apś.8.17.8; śvetU.3.2a; śirasU.5a. See next. |
 |
ekaṃ | hi śiro nānā mukhe # TA.1.2.3a. |
 |
ekaṃ | dhāmaikadhāśiṣaḥ # AVś.8.9.26b. |
 |
ekam | akṣaraṃ kṣarasi vibhāvari # JB.2.258. |
 |
ekam | āsīnaṃ haryatasya pṛṣṭhe # RV.8.100.5b. |
 |
ekarāḍ | asya bhuvanasya rājasi śacīpate # RV.8.37.3a. |
 |
ekarūpo | bhavasi saṃ samṛdhyā # AVś.12.3.21b. |
 |
ekarṣir | iva tapaty ekarṣir iva dīdāyaikarṣir ivānnādo bhavati ya evaṃ veda # AVP.9.21.1. |
 |
ekasabham | asi # śB.14.9.3.9; BṛhU.6.3.9. |
 |
ekākinā | sarathaṃ yāsi vidvān # AVś.19.56.1c; AVP.3.8.1c. |
 |
ekā | ca me daśa ca me (AVP. omits me) # AVś.5.15.1a; AVP.8.5.1a. P: ekā ca me Kauś.19.1. Designated as madhuliṅgāḥ (sc. ṛcaḥ) Kauś.29.15. Cf. ekā ca daśa. |
 |
ekājyān | ekabarhiṣaḥ # AG.1.3.10b; Kauś.6.34b; ekājyām ekabarhiṣi MG.2.18b (end). |
 |
ekān | nāśītyai svāhā # TS.7.2.11.1; 12.1; 14.1. See ekonāśī-. |
 |
ekām | iva rodasī ā viveśa # RV.3.7.4d. |
 |
ekāyur | agre viśa āvivāsasi # RV.1.31.5d. |
 |
ekā | satī bahudhoṣo vy uchasi (MS.KS. ucha) # TS.4.3.11.5c; MS.2.13.10c: 159.15; KS.39.10c; PG.3.3.5c. |
 |
eko | gaur eka ekaṛṣiḥ # AVś.8.9.26a. |
 |
ekonāśītyai | svāhā # KSA.2.1. See ekān nāśī-. |
 |
eko | bahūnām asi manyav īḍitaḥ (AVś. manya īḍitā; AVP. manyav īḍitā) # RV.10.84.4a; AVś.4.31.4a; AVP.4.12.4a. |
 |
eko | yāsi satpate kiṃ ta itthā # RV.1.165.3b; VS.33.27b; MS.4.11.3b: 168.10; KS.9.18b. |
 |
eko | vṛtrā carasi jighnamānaḥ # RV.3.30.4b. |
 |
eko | ha devaḥ pradiśo 'nu sarvāḥ # śirasU.5a. See eṣa hi, and eṣo. |
 |
eko | ha devo manasi praviṣṭaḥ # AVś.10.8.28c; JUB.3.10.12c. |
 |
etat | sarvaṃ dakṣiṇaibhyo dadāti # RV.10.107.8d. |
 |
eta | devā dakṣiṇataḥ # AVś.11.6.18a; AVP.15.14.8a. |
 |
etad | brahmann upavalhāmasi (Aś. apa-; Lś. upabalihāmahe) tvā # VS.23.51c; Aś.10.9.2c; śś.16.6.3c; Lś.9.10.11c. |
 |
etam | u tyaṃ daśa kṣipaḥ (JB. once, kṣipa ihā) # RV.9.15.8a; 61.7a; SV.2.431a,623a; JB.3.153 (bis); PB.13.9.5; 18.8.12; TB.1.8.8.1; Aś.5.12.15; śś.7.15.7. |
 |
etā | aśvā ā plavante # AVś.20.129.1; AB.6.33.2; GB.2.6.13; Aś.8.3.14; śś.12.18.1; Vait.32.20. Designated as aitaśapralāpa KB.30.5; śś.12.17.3. |
 |
etāni | vaḥ pitaro vāsāṃsi # Apś.1.10.1; HG.2.12.8. See under etad vaḥ pitaro vāsaḥ. |
 |
etāni | vā ahaṃ jyotīṃṣi agāsiṣam # JB.1.76. |
 |
etāni | vai trīṇi trikadrukāṇi yad ṛcaḥ sāmāni yajūṃṣi brāhmaṇam # AVP.9.21.3. |
 |
etāṃ | diśam anavānan sṛtvā kumbhaṃ prakṣīyānapekṣamāṇa ehi # śB.13.8.3.4. |
 |
etāvad | aham īśīya # RV.7.32.18b; AVś.20.82.1b; SV.1.310b; 2.1146b. |
 |
etāvāṃś | cāsi bhūyāṃś cāsy agne # TB.3.10.3.1 (bis); 11.6.1. |
 |
etāḥ | śunāsīrīyāḥ # VS.24.19. |
 |
etena | tvaṃ śīrṣaṇyām edhi # Mś.6.1.2.24. See next. |
 |
etena | tvam atra śīrṣaṇvān edhi # KS.38.12; Apś.16.6.3. See prec. |
 |
ete | 'ṣṭau vasavaḥ kṣitāḥ # TA.1.9.1f. |
 |
ete | sadasi rājataḥ # AVś.7.54.1c. See vi te sadasi. |
 |
eto | nv indraṃ stavāma (śuddham) # RV.8.95.7a; SV.1.350a; 2.752a; JB.3.228a. P: eto nv indraṃ stavāma śuddham Svidh.1.5.13. Designated as śuddhavatyaḥ (sc. ṛcaḥ) VāDh.23.39; 26.5; 28.11; ViDh.56.5; BDh.4.3.8; MDh.11.250; LAtDh.3.11; VAtDh.3.11; BṛhPDh.5.250; Rvidh.1.3.5. |
 |
etya | pretya vikṣipaḥ # TA.4.25.1. Cf. vijye vivye, and vijre. |
 |
edaṃ | barhir ni ṣīdata (Aś.śś. ṣīda naḥ) # RV.2.41.13c; 6.52.7c; VS.7.34c; KB.24.2; Aś.2.14.31c; śś.1.17.19c. |
 |
edaṃ | barhir yajamānasya sīda # RV.3.53.3c; 6.23.7c. |
 |
edaṃ | barhiḥ sīda # śB.1.7.2.17. |
 |
edho | 'sy edhiṣīmahi (VārG.1.33 adds svāhā) # VS.20.23; 38.25; TS.1.4.45.3; 6.6.3.5; MS.1.3.39: 46.11; 1.10.13: 153.15; 4.8.5: 113.16; KS.4.13; 9.7; 29.3; 36.7,14; 38.5; JB.2.68; śB.12.9.2.10; TB.1.6.5.6; 2.6.6.4; KA.3.195B; Aś.3.6.26; Lś.2.12.11; Mś.1.7.4.46; Apś.7.27.16; 8.8.18; 18.10; 13.22.6; śG.2.10.3; ApMB.2.6.3 (ApG.4.11.22); MG.1.1.16; 11.24; 2.2.25; VārG.1.33; 5.31. P: edho 'si Kś.19.5.19; 26.7.39. See next. |
 |
edho | 'sy edhiṣīya # AVś.7.89.4. P: edho 'si Vait.4.1; Kauś.6.12; 57.27. See prec. |
 |
ena | enasyo 'karam (TB. 'karat) # AVś.6.115.2b; TB.2.4.4.9b. See enāṃsi cakṛmā. |
 |
enaś | cakṛmā vayam # TS.1.8.3.1d; KS.38.5d; TB.2.6.6.2d. See enāṃsi cakṛmā, and yad enaś. |
 |
enasa-enaso | avayajanam (Mś. 'vayajanam) asi svāhā (VS.PB.Apś. without svāhā) # VS.8.13; PB.1.6.10; Tā.10.59; MahānU.18.1; Aś.6.12.3; Apś.13.17.9; Mś.2.5.4.8; BDh.4.3.6. Cf. under anājñātājñātakṛtasya. |
 |
enām | ṛtasya pipyuṣīḥ # RV.8.6.19c; SV.1.187c. |
 |
enāhnedam | ahar aśīya (KS. adds svāhā) # KS.13.15d; Mś.1.6.4.21d (perhaps to be read enāhned ahar-ahar aśīya). |
 |
endum | indrāya siñcata # RV.8.24.13a; SV.1.386a; 2.859a. |
 |
endra | sānasiṃ rayim # RV.1.8.1a; AVś.20.70.17a; SV.1.129a; TS.3.4.11.3a; MS.4.12.3a: 184.13; KS.8.17a; 26.11; TB.3.5.7.3a; ā.5.2.5.2; Aś.1.6.1. P: endra sānasim Aś.6.4.10; śś.1.8.12; 9.12.2. |
 |
endrasya | hārdi kalaśeṣu sīdati # RV.9.84.4d. |
 |
endro | barhiḥ sīdatu pinvatām iḍā # RV.10.36.5a. |
 |
emā | agur yoṣitaḥ śumbhamānāḥ # AVś.11.1.14a. P: emā aguḥ Kauś.60.26. |
 |
emā | agmann āśiṣo dohakāmāḥ # TS.1.6.4.2a; 1.7.4.3; Apś.14.12.5. See under ā māśiṣo. |
 |
eyam | agan dakṣiṇā bhadrato naḥ # AVś.18.4.50a. P: eyam agan Kauś.82.41. |
 |
eyam | agan vāśitā tāṃ pratīmaḥ # AVP.6.10.9a. |
 |
e | riṇanti barhiṣi priyaṃ girā # RV.9.71.6c. |
 |
evam | aham āyuṣā medhayā varcasā prajayā paśubhir brahmavarcasena samindhe (SMB. brahmavarcasena dhanenānnādyena samedhiṣīya) # SMB.1.6.32; PG.2.4.3. See next, and evaṃ mām āyuṣā. |
 |
evam | aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā # JG.1.12. See under prec. |
 |
evāgniṃ | sahasyaṃ vasiṣṭhaḥ # RV.7.42.6a. |
 |
evā | dhātar āyūṃṣi kalpayaiṣām # RV.10.18.5d; AVś.12.2.25d; TA.6.10.1d. |
 |
evā | na indro maghavā virapśī # RV.4.17.20a; AB.3.38.8a; Aś.5.20.6; Mś.2.5.2.26. P: evā na indro maghavā śś.8.6.17; Kś.10.7.7. |
 |
evā | naḥ soma pariṣicyamānaḥ # RV.9.68.10a; 97.36a; SV.2.211a. |
 |
evānena | haviṣā yakṣi devān # RV.3.17.2c. |
 |
evā | vayaṃ vahāmasi # AVP.2.78.1c. |
 |
evā | vasiṣṭha indram ūtaye nṝn # RV.7.26.5a. |
 |
evā | hy asi vīrayuḥ # RV.8.92.28a; AVś.20.60.1a; SV.1.232a; 2.174a; JB.3.34a (bis); KB.23.2; PB.11.11.3; Aś.7.8.2; śś.10.6.14; 12.12.1; Vait.31.26; 40.14; 41.7,8,16; 42.1; śG.6.4.4; Svidh.3.2.4. |
 |
even | nu kaṃ sindhum ebhis tatāra # RV.7.33.3a. |
 |
eṣa | devo hanti rakṣāṃsi sarvā # AVś.14.2.24b. |
 |
eṣa | mā tasmān mā hiṃsīt # AVś.7.54.2c. |
 |
eṣa | vaḥ kuśikā vīraḥ # AB.7.18.7a; śś.15.27a. |
 |
eṣa | vā ekarṣir yad agniḥ # AVP.9.21.1. |
 |
eṣa | viśvavit pavate manīṣī # RV.9.97.56a. |
 |
eṣa | śuṣmy asiṣyadat # RV.9.27.6a; SV.2.640a. |
 |
eṣa | sya pari ṣicyate # RV.9.62.13a. |
 |
eṣa | sya mānuṣīṣv ā # RV.9.38.4a; SV.2.626a. |
 |
eṣa | sya vājī kṣipaṇiṃ turaṇyati # VS.9.14a; TS.1.7.8.3a; MS.1.11.2a: 163.1; KS.13.14a; śB.5.1.5.19a. P: eṣa sya Kś.14.4.3. See uta sya vājī. |
 |
eṣāṃ | yāni manāṃsi ca # AVP.9.4.12b. |
 |
eṣā | te kāma dakṣiṇā # TB.2.2.5.6; TA.3.10.2,4; Apś.14.11.2. |
 |
eṣā | divo duhitā praty adarśi # RV.1.113.7a; 124.3a. |
 |
eṣā | paśūn saṃ kṣiṇāti # AVś.3.28.2a. |
 |
eṣām | ahaṃ samāsīnānām # AVś.7.12.3a. |
 |
eṣā | yāsīṣṭa (KS. eṣāyāsīṣṭa) tanve vayām # RV.1.165.15c; 166.15c; 167.11c; 168.10c; VS.34.48c; MS.4.11.3c: 170.8; KS.9.18c. |
 |
eṣo | 'si # SMB.1.5.14. |
 |
eha | gamann ṛṣayaḥ somaśitāḥ # RV.10.108.8a. |
 |
eha | devān haviradyāya vakṣi # RV.5.1.11d. |
 |
eha | vāṃ pruṣitapsavaḥ # RV.8.5.33a. |
 |
ehy | agna iha hotā ni ṣīda # RV.1.76.2a; Apś.24.12.10a. |
 |
aiḍenauṣadhībhir | (VSK. ailenau-) oṣadhīr jinva # VS.15.7; VSK.16.2.4. See revatauṣadhībhyā, and revad asi. |
 |
aitu | garbho akṣitaḥ # ApMB.2.11.17c,18c. See niraitu jīvo. |
 |
aindram | asi # VS.5.30,33; TS.1.3.1.2; 6.2.10.5; MS.1.2.11: 21.6; KS.2.12; 25.10; śB.3.6.1.25; Lś.2.3.7; Apś.7.10.3; 11.10.8,15; Mś.2.2.3.32. Cf. aindrāgnam asi. |
 |
aindraḥ | ṣoḍaśī # KS.34.16. |
 |
aindrāgnam | asi # Lś.2.3.7. Cf. aindram asi. |
 |
aindrāvaruṇaṃ | maitrāvaruṇasya stotram aindrābārhaspatyaṃ brāhmaṇācchaṃsina aindrāvaiṣṇavam achāvākasya # KS.34.16. |
 |
aindrāvaiṣṇavāḥ | śaiśirāḥ # Apś.20.23.11. |
 |
airo | 'si cakṣur asi śrotram asi puraṃdhir nāma vāg asi # KA.1.224; 3.224. |
 |
oko | na raṇvā sudṛśīva puṣṭiḥ # RV.4.16.15d. |
 |
ojasyā | nāmāsi # MS.2.13.21: 166.16. See ojasvinī. |
 |
ojasvantaṃ | virapśinam # RV.8.76.5b. |
 |
ojasvān | vimṛdho vaśī # AVś.8.5.4c. Cf. vṛtrahā vimṛdho. |
 |
ojasvinī | nāmāsi # TS.5.5.10.1; ApMB.2.17.15 (ApG.7.18.12). See ojasyā. |
 |
ojiṣṭhayā | dakṣiṇayeva rātim # RV.1.169.4b. |
 |
ojodāṃ | tvaujasi sādayāmi # MS.2.13.18: 164.17. |
 |
ojo | dhehi spandane śiṃśapāyām # RV.3.53.19b. |
 |
ojo | mā mā hāsīt # TS.3.3.1.2; MS.4.7.3: 96.8. |
 |
ojovid | asi # TS.3.3.1.2; Apś.13.8.9. |
 |
ojo | 'si # AVś.2.17.1; VS.10.15; 19.9; TS.2.4.3.1; 3.5.2.3; 4.4.1.2; MS.2.1.11: 13.13; KS.10.7; 17.17; 37.17; GB.2.2.13; PB.1.9.12; śB.5.4.1.14; TB.2.6.1.5; 7.7.3; 3.11.1.21; TA.10.26.1; Tā.10.35; MahānU.15.1; śś.8.21.3; Vait.4.20; 23.26; Kś.15.5.27; 19.2.23; Mś.8.23.28; Kauś.54.12; MG.1.2.3. P: ojaḥ TS.5.3.6.1. |
 |
ojo | 'si tan me niyacha tat te niyachāmi # KS.36.15. |
 |
ojo | 'si saho 'si balam asi bhrājo 'si devānāṃ dhāma nāmāsi # TS.2.4.3.1; MS.2.1.11: 13.13; TA.10.26.1; Tā.10.35; MahānU.15.1. P: ojo 'si Mś.5.1.7.45. See next. |
 |
ojo | 'si saho 'si balam asi bhrājo 'si devānāṃ dhāmāmṛtam amartyas tapojās tvayīdam antar viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtaṃ viśvasya bhartā viśvasya janayitā # TB.3.11.1.21. See prec. |
 |
ojo | 'si saho 'sy amṛtam asi # VS.10.15; śB.5.4.1.14. P: ojo 'si Kś.15.5.27. |
 |
odano | 'yaṃ tiṣṭhatv akṣitaḥ sadā # AVP.5.40.7b. |
 |
oṃ | namaḥ # RVKh.10.127.4,10,11; 142.6; PrāṇāgU.1; śirasU.6. |
 |
obhe | antā rodasī harṣate hitaḥ # RV.9.70.5b. |
 |
obhe | aprā rodasī vi (SV. vī) ṣa āvaḥ # RV.9.97.38b; SV.2.708b. |
 |
obhe | pṛṇāsi rodasī # RV.8.64.4c; MS.2.7.14d: 95.15. See under ubhe pṛṇakṣi. |
 |
obhe | suśipra prāḥ # RV.6.46.5d; AVś.20.80.1d. See ubhe suśipra ā prāḥ. |
 |
omānam | āpo mānuṣīr amṛktam # RV.6.50.7a. |
 |
om | āpo jyotī raso 'mṛtaṃ brahma bhūr bhuvaḥ svar (TAṭā. suvar) om # TA.10.27.1; Tā.10.35; MahānU.15.2. See āpo jyotī, and śiraḥ. |
 |
oṃ | bhūr bhuvaḥ svaḥ (BDh. suvaḥ) # GB.1.1.27; TA.1.14.4; 15.1; 16.1; 17.2; 18.1; Mś.11.9.2.5; Kauś.5.13; MG.1.2.3; 4.4,8; 5.2; VārG.8.5,8; BDh.2.10.17.27,37,42. Designated as vyāhṛtayaḥ, or mahāvyāhṛtayaḥ throughout the literature. See bhūr etc. |
 |
oṃ | bhūr bhuvaḥ svas tapaḥ satyaṃ yaśaḥ śrīr ūrg iḍaujas tejaḥ puruṣo dharmaḥ śivaḥ # GDh.27.8. |
 |
o3rvāṇo | (read om ā3tharvāṇo ?) aśiśrā de3yurva(ṃ) devāya dā # JB.1.317. Variation of RV.9.11.2bc. |
 |
oṣadhayo | dīkṣā tayā somo rājā dīkṣayā dīkṣitaḥ # TB.3.7.7.6; Apś.10.11.1. |
 |
oṣadhīs | te lomāni siṣacantu yātudhāna svāhā # AVP.2.83.2. |
 |
audumbalaś | ca nāmāsi # AVP.4.24.5a. |
 |
ka | idaṃ śaṃsiṣyati sa idaṃ śaṃsiṣyati # AB.2.38.14; 5.9.1. |
 |
ka | imaṃ nāhuṣīṣv ā # SV.1.190a. Cf. Svidh.3.4.2. |
 |
kakardave | vṛṣabho yukta āsīt # RV.10.102.6a. |
 |
kakṣīvantaṃ | ya auśijaḥ (TSṭA. auśijam) # RV.1.18.1c; SV.1.139c; VS.3.28c; TS.1.5.6.4c; MS.1.5.4c: 70.14; KS.7.2c; śB.2.3.4.35c; TA.10.1.11; N.6.10c. |
 |
kac | cit kalyāṇyo dakṣiṇāḥ # Apś.10.1.3. Cf. kā dakṣiṇā. |
 |
kaṇvaḥ | kakṣīvān purumīḍho agastyaḥ # AVś.18.3.15a. Cf. AVś.4.29.3,4. |
 |
katamat | svit kathāsīt (TS. kim āsīt) # RV.10.81.2b; VS.17.18b; TS.4.6.2.4b; MS.2.10.2b: 133.6; KS.18.2b. |
 |
katamo | vā nāmāsi # Mś.2.3.7.1. Cf. ko nāmāsi. |
 |
katamo | 'si # VS.7.29; 20.4; VSK.9.1.4; KS.37.13,14; śB.4.5.6.4; TB.2.6.5.3; Mś.2.3.7.1; Apś.19.10.1; SMB.1.5.14; GG.2.8.13; JG.1.8. |
 |
kathaṃ | rasāyā ataraḥ payāṃsi # RV.10.108.1d; N.11.25d. |
 |
kathā | grāmaṃ na pṛchasi # RV.10.146.1c; TB.2.5.5.6c; N.9.30c. |
 |
kathodanvaḥ | paṇāyasi # JB.3.239. |
 |
kadā | cana pra yuchasi # RV.8.52 (Vāl.4).7a; VS.8.3a; 33.27; TS.1.4.22.1a; MS.1.3.26a: 39.4; 1.5.4: 71.2; KS.4.10a; śB.4.3.5.12; Aś.7.4.4; Apś.6.18.1; 13.9.6; Mś.2.5.1.3. P: kadā cana Kś.10.4.5. |
 |
kadā | cana starīr asi # RV.8.51 (Vāl.3).7a; SV.1.300a; VS.3.34a; 8.2a; 33.27; TS.1.4.22.1a; 5.6.4a; 8.4; MS.1.3.26a: 39.1; 1.5.4: 71.2; 1.5.11: 79.16; KS.4.10a; 7.2,9 (bis); śB.2.3.4.38; 4.3.5.10a; Aś.7.4.4; śś.2.12.7; Apś.6.18.1; 13.9.5; 19.23.2; Mś.2.5.1.2; Svidh.2.4.7. P: kadā cana Kś.10.4.4. |
 |
kadā | dhiyaḥ karasi vājaratnāḥ # RV.6.35.1d. |
 |
kad | ū mahīr adhṛṣṭā asya taviṣīḥ # RV.8.66.10a. |
 |
kad | rudrāya pracetase # RV.1.43.1a; TA.10.17.1a; MahānU.13.3a. P: kad rudrāya śś.3.5.6; 4.20.2; AG.4.8.23; VHDh.6.56. Designated as raudryaḥ (sc. ṛcaḥ) Rvidh.1.18.6,7. |
 |
kad | va ṛtasya dharṇasi # RV.1.105.6a. |
 |
kanakābhāni | vāsāṃsi # TA.1.4.1a. |
 |
kan | navyo atasīnām # RV.8.3.13a; AVś.20.50.1a; AB.6.21.1; KB.24.5; GB.2.6.3; Aś.7.4.6; Vait.27.13; 35.12. P: kan navyaḥ śś.11.11.11; 12.4.1; 16.21.25. |
 |
kaṃ | naś citram iṣaṇyasi cikitvān # RV.10.99.1a. Cf. BṛhD.8.9. |
 |
kapiñjala | pradakṣiṇam # Kauś.46.54c (bis). See śakuntaka. |
 |
kayā | naś citra ā bhuvat # RV.4.31.1a; AVś.20.124.1a; SV.1.169a; 2.32a; VS.27.39a; 36.4a; TS.4.2.11.2a; 4.12.5; MS.2.13.9a: 159.4; 4.9.27a: 139.11; KS.21.13; 39.12a; JB.1.140; KB.27.2; GB.2.4.1; PB.11.4.2; 15.10.1; DB.1.14; ā. Introd. 5; TA.4.42.3a; KA.1.219Ha; Aś.2.17.15; 5.16.1; 7.4.2; 8.12.18; 14.18; Vait.42.9; Lś.5.2.12; Apś.12.8.5; 17.7.8a; Mś.6.2.3.1; 7.1.1.35; MG.1.5.5; JG.2.9. Ps: kayā naś citraḥ śś.7.22.2; śG.1.16.6; kayā naḥ MS.3.16.4: 190.3; 4.10.4: 153.5; KSA.5.21; kayā Rvidh.2.13.4. Designated as kayā-nīyā Svidh.1.6.7; 8.8; 2.3.3; 4.5; as vāmadevyaḥ (sc. ṛcaḥ) GG.4.6.7; 7.34 (cf. AG.2.6.2). |
 |
kayā | śubhā savayasaḥ sanīḍāḥ (śś. sanīlāḥ) # RV.1.165.1a; MS.4.11.3a: 168.6; KS.9.18a; AB.5.16.13; KB.19.9; 24.5; 25.3,11; 26.9; ā.1.2.2.9; 5.1.1.8; śś.15.2.9. Ps: kayā śubhā savayasaḥ Mś.11.2.9; kayā śubhā Aś.6.6.14; 7.3.3; 7.5,6; 8.6.6; 9.8.9,22; 9.6; 10.3; 10.5.22; śś.10.9.12; 11.12; 11.2.4; 11.9; 13.20; 13.5.15; 14.39.9; 84.5; 15.2.9; 7.1; 16.21.31; 23.18; Rvidh.1.26.4. Designated as kayā-śubhīya (sc. sūkta) TS.7.5.5.2; MS.2.1.8: 10.8; KS.10.11; 34.4; AB.5.16.14,16; PB.9.4.17; 21.14.5,6; TB.2.7.11.1; Aś.7.7.6; 9.8.22; 10.5.22; śś.10.11.12, etc.; Lś.4.10.8; Kś.25.14.18; Apś.14.19.10 (bis). Cf. BṛhD.4.44. |
 |
karaṇam | asi # Aś.1.11.1; śś.1.15.12. See karuṇam asi. |
 |
karā | naḥ pāram aṃhasaḥ svasti # AVP.15.20.3c. See parṣi ṇaḥ. |
 |
karāmahe | su purudha śravāṃsi # RV.10.59.2b. |
 |
karuṇam | asi # TS.1.6.4.4. See karaṇam asi. |
 |
karoṣy | aryas taruṣīr duvasyuḥ # SV.1.327c. |
 |
karṇāv | imau nāsike cakṣaṇī mukham # AVś.10.2.6b. |
 |
karma | striyā apratiṣiddham āhuḥ # Kauś.73.19d. |
 |
karmāc | ca yenānaṅgiraso 'piyāsīt # GB.1.5.24d. |
 |
karmārā | ye manīṣiṇaḥ # AVś.3.5.6b; AVP.3.13.7b. |
 |
kalpayataṃ | mānuṣīḥ # TB.1.1.1.4; Apś.12.23.1. |
 |
kalmāṣagrīvo | rakṣitā # AVś.3.27.5; AVP.3.24.5; TS.5.5.10.2; MS.2.13.21: 167.9; ApMB.2.17.19. |
 |
kalmāṣam | uta saṃdṛśi # AVP.9.3.6b. |
 |
kaviḥ | kavim iyakṣasi prayajyo # RV.6.49.4d; VS.33.55d; MS.4.10.6d: 158.3; TB.2.8.1.2d. |
 |
kaviṃ | kavayo 'paso manīṣiṇaḥ # RV.9.72.6b. |
 |
kaviṃ | ketuṃ dhāsiṃ bhānum adreḥ # RV.7.6.2a. |
 |
kavipraśasto | atithiḥ śivo naḥ # RV.5.1.8b. |
 |
kavir | asi # śś.6.12.18. |
 |
kavir | devānāṃ pari bhūṣasi vratam # RV.1.31.2b. |
 |
kavir | nṛcakṣā abhi ṣīm acaṣṭa # RV.3.54.6a. |
 |
kavir | manīṣī paribhūḥ svayaṃbhūḥ # VS.40.8c; īśāU.8c. |
 |
kavir | viprāṇāṃ mahiṣo mṛgāṇām # MS.4.12.6b: 196.12. See ṛṣir etc. |
 |
kavir | vedhasyā pary eṣi māhinam # RV.9.82.2a; SV.2.668a; JB.3.259a. |
 |
kaviśastāny | asmai vapūṃṣi (AVP. vacāṃsi) # AVś.5.1.9e; AVP.6.2.9c. |
 |
kaviśasto | brahmasaṃśito ghṛtavāhanaḥ # TS.2.5.9.2; śB.1.4.2.9; TB.3.5.3.1; Aś.1.3.6; śś.1.4.19. |
 |
kavyo | 'si kavyavāhanaḥ (śś. havyasūdanaḥ) # MS.1.2.12: 21.16; KS.2.13; PB.1.4.14; śś.6.12.9; Apś.11.15.1. P: kavyaḥ Lś.2.2.25. |
 |
kaśyapasya | cakṣur asi # AVś.4.20.7a; AVP.8.6.6a. |
 |
kaśyapo | 'yaṃ jamadagnir vasiṣṭhaḥ # AVP.11.5.13a. |
 |
kasarṇīlaṃ | daśonasim # AVś.10.4.17d. |
 |
kas | tat sam adadhād ṛṣiḥ # AVś.11.8.14d. |
 |
kas | te gātrāṇi śamyati (TS.KSA. śimyati) # VS.23.39b; TS.5.2.12.1b; KSA.10.6b. |
 |
kas | te devo adhi mārḍīka āsīt # RV.4.18.12c. |
 |
kas | tvam asi # JB.1.18. |
 |
kasmāt | tāni na kṣīyante # śB.14.4.3.1a; BṛhU.1.5.1a. |
 |
kasminn | aṅge tapo asyādhi tiṣṭhati # AVś.10.7.1a. Designated as skambha, CūlikāU.11. |
 |
kasya | nūnaṃ parīṇasaḥ (SV. parīṇasi) # RV.8.84.7a; SV.1.34a. |
 |
kasya | brahmacāry asi (ApMB. asy asau) # AG.1.20.8; PG.2.2.19; ApMB.2.3.29 (ApG.4.11.2); MG.1.22.5. |
 |
kaḥ | sapta khāni vi tatarda śīrṣaṇi # AVś.10.2.6a. |
 |
kaḥ | svit pṛthivyai varṣīyān # Aś.10.9.2c; śś.16.5.1c. See kiṃ svit etc. |
 |
kaholaṃ | kauṣītakim (AG. -kam) (sc. tarpayāmi) # AG.3.4.4; śG.4.10.3. |
 |
kāṭe | nibāḍha (AVP. nivāḍha) ṛṣir ahvad ūtaye # RV.1.106.6b; AVP.4.28.6b. |
 |
kāṇḍāt-kāṇḍāt | prarohantī (śG. pra rohasi) # VS.13.20a; TS.4.2.9.2a; 5.2.8.3; MS.2.7.15a: 98.13; 3.2.6: 24.19; KS.16.16a; 20.6; śB.7.4.2.14; TA.10.1.7a; Apś.16.24.1; Mś.6.1.7.14; śG.6.6.9a; MahānU.4.3a. Ps: kāṇḍāt-kāṇḍāt Kś.17.4.18; HG.2.20.10; BṛhPDh.9.65,310; VHDh.8.19; kāṇḍāt YDh.1.300. |
 |
kāṇḍāt-kāṇḍāt | saṃbhavasi # śG.6.6.9b. |
 |
kā | te niṣattiḥ kim u no mamatsi # RV.4.21.9c; MS.4.12.3c: 186.14. |
 |
kā | dakṣiṇā # AG.1.23.21. Cf. kaccit kalyāṇyo. |
 |
kā | nāmāsi # MG.1.10.14. See under ko nāmāsi. |
 |
kāma | veda te nāma mado nāmāsi # SMB.1.1.2; GG.2.1.10. |
 |
kāmas | tad agre sam avartatādhi (AVś.AVPṇṛpU. avartata) # RV.10.129.4a; AVś.19.52.1a; AVP.1.30.1a; TB.2.4.1.10a; 8.9.4a; TA.1.23.1a; NṛpU.1.1a. Ps: kāmas tad agre TB.3.12.1.1; Kauś.6.37; 45.17; kāmas tat Kauś.68.29. Designated as kāmasūkta Kauś.79.28, note. |
 |
kāmo | 'kārṣīt # Tā.10.61; MahānU.18.2; ApDh.1.9.26.13. |
 |
kāmo | 'kārṣīn namo-namaḥ # Tā.10.61. |
 |
kāmo | 'si # Kauś.45.16. |
 |
kārṣir | asi # VS.6.28; TS.1.3.13.2; 6.4.3.4; śB.3.9.3.26; Kś.9.3.8; Apś.12.5.10; BṛhPDh.9.62. See kārṣy asi. |
 |
kārṣṇaṃ | vasāno dīkṣito dīrghaśmaśruḥ # AVś.11.5.6b. Fragment: dīkṣito dīrghaśmaśruḥ GB.1.2.1. |
 |
kārṣy | asi # MS.1.3.1: 29.9; 4.5.2: 65.4; KS.3.9; Mś.2.3.2.17. See kārṣir asi. |
 |
kālo | aśvo vahati saptaraśmiḥ # AVś.19.53.1a; AVP.11.8.1a. Designated as kālaḥ CūlikāU.12. |
 |
kāsmehitiḥ | kā paritakmyāsīt # RV.10.108.1c; N.11.25c. |
 |
kā | (TSṭB. kiṃ) svid āsīt pilippilā # VS.23.11c,53c; TS.7.4.18.1d; MS.3.12.19c: 166.5; KSA.4.7c; śB.13.2.6.16; TB.3.9.5.3. |
 |
kā | (TSṭB. kiṃ) svid āsīt piśaṅgilā # VS.23.11d,53d; TS.7.4.18.1c; MS.3.12.19d: 166.5; KSA.4.7d; śB.13.2.6.17; TB.3.9.5.3. |
 |
kā | (TSṭB.Apś. kiṃ) svid āsīt pūrvacittiḥ # VS.23.11a,53a; TS.7.4.18.1a; MS.3.12.19a: 166.4; KSA.4.7a; śB.13.2.6.14; 5.2.17; TB.3.9.5.2; Apś.20.19.7. P: kā svid āsīt Kś.20.5.21; 7.12. |
 |
kiṃśila | # see agne kiṃśila. |
 |
kiṃ | svit pṛthivyai varṣīyaḥ # VS.23.47c. See kaḥ svit etc. |
 |
kiṃ | svid āsīt pilippilā (also piśaṅgilā, and pūrvacittiḥ) # see kā svid etc. |
 |
kiṃ | svid āsīd adhiṣṭhānam ārambhaṇam (KS. āsīd ārambhaṇam adhiṣṭhānam) # RV.10.81.2a; VS.17.18a; TS.4.6.2.4a; MS.2.10.2a: 133.6; KS.18.2a. P: kiṃ svid āsīd adhiṣṭhānam Aś.3.8.1. |
 |
kiṃ | svid āsīd bṛhad vayaḥ # VS.23.11b,53b; TS.7.4.18.1b; MS.3.12.19b: 166.4; KSA.4.7b; śB.13.2.6.15; TB.3.9.5.3. |
 |
kiṃ | svid vanaṃ ka u sa vṛkṣa āsa (TSṃS.KSṭB. āsīt) # RV.10.31.7a; 81.4a; VS.17.20a; TS.4.6.2.5a; MS.2.10.2a: 133.3; KS.18.2a; TB.2.8.9.6a. P: kiṃ svid vanam VHDh.8.65. |
 |
kiṃ | na indra jighāṃsasi # RV.1.170.2a. Cf. BṛhD.4.51. |
 |
kiṃ | nūnam asmān kṛṇavad arātiḥ # RV.8.48.3c; Kś.10.9.7c; Mś.2.5.4.40c; śirasU.3c. See kim asmān kṛ-. |
 |
kim | aṅkatiṣv ichasi # AVP.8.12.7d. |
 |
kim | aṅga naḥ paśyasi nidyamānān # RV.6.52.3c. |
 |
kim | aśastāni śaṃsasi # AVś.6.45.1b. |
 |
kim | ād utāsi vṛtrahan # RV.4.30.7a. Cf. BṛhD.4.134. |
 |
kim | āhārṣīḥ # Kauś.20.18. |
 |
kim | it te viṣṇo paricakṣyaṃ bhūt (SV. paricakṣi nāma) # RV.7.100.6a; SV.2.975a; TS.2.2.12.5a; MS.4.10.1a: 144.4; N.5.8a. P: kim it te viṣṇo MS.4.12.3: 186.10; Apś.9.19.12 (comm.); Mś.5.1.2.5; 5.1.10.60. |
 |
kim | ut patasi kim ut proṣṭhāḥ # Aś.3.14.13a; Apś.9.16.11a. |
 |
kim | u dhāma kā āśiṣaḥ # AVś.8.9.25b. |
 |
kim | u dhūrtir amṛta martyasya # RV.8.48.3d; TS.3.2.5.4d; Kś.10.9.7d; Mś.2.5.4.40d; śirasU.3d. |
 |
kim | u pṛchasi mātaram # MS.4.8.1b: 107.9; KS.30.1b. |
 |
kiṃ | paśyasi # SMB.1.5.5; GG.2.7.10; KhG.2.2.26; JG.1.7. |
 |
kiṃ | pibasi kiṃ pibasi # AG.1.13.3. |
 |
kīdṛṅṅ | indraḥ sarame kā dṛśīkā # RV.10.108.3a. |
 |
kīnāreva | svedam āsiṣvidānā # RV.10.106.10c. |
 |
kīriṇā | devān namasopaśikṣan # RV.5.40.8b. |
 |
kīreś | cin mantraṃ manasā vanoṣi tam # RV.1.31.13d. |
 |
kukkuṭo | 'si madhujihvaḥ # VS.1.16; śB.1.1.4.18. P: kukkuṭo 'si Kś.2.4.15. See kuṭarur. |
 |
kuṭarur | asi madhujihvaḥ # MS.1.1.6: 3.14; 4.1.6: 8.13; Apś.1.20.2. P: kuṭarur asi Mś.1.2.2.17. See kukkuṭo. |
 |
kutas | tau jātau katamaḥ so ardhaḥ # AVś.8.9.1a. Designated as salilam CūlikāU.13; as virāj, ibid. |
 |
kubero | vaiśravaṇo rājā (Aś.śś. vaiśravaṇas) tasya rakṣāṃsi viśas tānīmāny āsate devajanavidyā (Aś. piśācavidyā; śś. rakṣovidyā) vedaḥ so 'yam # śB.13.4.3.10; Aś.10.7.6; śś.16.2.16--18. |
 |
kumārān | babhro mā hiṃsīḥ # AVP.5.21.5c. |
 |
kumārā | viśikhā iva # RV.6.75.17b; SV.2.1216b; VS.17.48b; TS.4.6.4.5b. |
 |
kumbaṃ | (AVP. kumbhaṃ) cādhinidadhmasi # AVś.6.138.3e; AVP.1.68.4f. |
 |
kumbhīkā | dūṣīkāḥ pīyakān # AVś.16.6.8. |
 |
kumbhe | retaḥ siṣicatuḥ samānam # RV.7.33.13b. |
 |
kuyavaṃ | ca me 'kṣitiś (VS. 'kṣitaṃ) ca me # VS.18.10; MS.2.11.4: 142.1; KS.18.9. See akṣitiś ca me. |
 |
kurīram | asya śīrṣaṇi # AVś.6.138.3d; AVP.1.68.4e. |
 |
kurvantaṃ | mā mā pratikārṣīḥ # SMB.2.4.6; JG.1.2. |
 |
kulyāḥ | pūrṇāḥ sadam akṣīyamāṇāḥ # KS.40.13a. |
 |
kuvayaḥ | (KSA. -yiḥ) kuṭarur dātyauhas te vājinām (KSA. sinīvālyai) # MS.3.14.20: 177.2; KSA.7.7. See kvayiḥ. |
 |
kuvid | rājānaṃ maghavann ṛjīṣin # RV.3.43.5b. |
 |
kuvin | no asya sumatir navīyasī (SV. bhavīyasī) # RV.8.103.9c; SV.2.229c. |
 |
kuvin | ma ṛṣiṃ papivāṃsaṃ sutasya # RV.3.43.5c. |
 |
kuvin | me vasvo amṛtasya śikṣāḥ # RV.3.43.5d. |
 |
kuṣṭho | 'si devakṛtaḥ # AVP.1.93.4a. |
 |
kusūlā | ye ca kukṣilāḥ # AVś.8.6.10c. |
 |
kuha | śruta indraḥ kasminn adya # RV.10.22.1a; AB.5.5.1; KB.22.8. Ps: kuha śruta indraḥ Aś.7.11.28; kuha śrutaḥ śś.10.5.20. Designated as kuha-śrutīya (sc. sūkta) KB.22.8; Aś.7.11.32. Cf. BṛhD.7.22. |
 |
kūṭayāsya | saṃ śīryante # AVś.12.4.3a. |
 |
kūṣmāṇḍāḥ | or kuṣmāṇḍāḥ (sc. mantrāḥ), kūṣmāṇḍāni or kuṣmāṇḍāni (sc. sūktāni), and kūṣmāṇḍyaḥ or kuṣmāṇḍyaḥ (sc. ṛcaḥ), also spelled kūśor kuś# GDh.19.12; 20.12; 22.36; 24.9; ViDh.56.7; 86.12; VāDh.22.9; 23.21; 28.11; BDh.1.10.19.16; 2.1.2.31; 3.7.1; 3.10.10; 4.3.8; 4.7.5; MDh.8.106; YDh.3.304; LAtDh.2.4; 3.11; VAtDh.2.4; 3.11; VHDh.8.270; śaṅkhaDh.10.2; 13.19; BṛhPDh.5.230,250; 7.33; 8.333; 9.22,246,274. Designations of series of expiatory mantras, such as yad devā devaheḍanam VS.20.14 ff.; vaiśvānarāya prativedayāmaḥ TA.2.6 ff. |
 |
kṛṇute | varma dakṣiṇām # AVP.7.15.5d. |
 |
kṛṇuṣva | pājaḥ (Mś.11.9.2.8, pājāḥ) prasitiṃ na pṛthvīm # RV.4.4.1a; VS.13.9a; TS.1.2.14.1a; MS.2.7.15a: 97.7; KS.10.5; 16.15a; AB.1.19.8; KB.8.4; śB.7.4.1.33; Aś.4.6.3; BDh.3.6.6; N.6.12a. Ps: kṛṇuṣva pājaḥ MS.4.11.5: 173.3; KS.6.11; TA.10.20.1; śś.5.9.11; Kś.17.4.7; Apś.16.22.4; 19.18.16; Mś.5.1.7.40; 6.1.7.5; 11.9.2.8; MahānU.13.6; kṛṇuṣva Rvidh.2.13.1. Designated as rākṣoghnīḥ (comm. kṛṇuṣva-pājīyāḥ, sc. ṛcaḥ) Apś.7.13.4. |
 |
kṛṇoṣy | ukthaśaṃsinaḥ # RV.6.45.6b. |
 |
kṛṇvann | apāṃsi naryā purūṇi # RV.8.96.21c. |
 |
kṛṇvan | viśvāny apāṃsi satyā # RV.1.70.8b. |
 |
kṛṇve | 'haṃ rodasī varma # AVP.7.3.8a. |
 |
kṛtaṃ | me dakṣiṇe haste # AVś.7.50.8a; AVP.1.49.1a. |
 |
kṛtena | kaliṃ śikṣāṇi # AVP.4.9.2c. See ghṛtena kaliṃ. |
 |
kṛtyāsi | kalyāṇy asi # AVP.2.64.5c. |
 |
kṛdhi | suṣṭhāne rodasī punānaḥ # RV.9.97.27d. |
 |
kṛdhī | no rāya uśijo yaviṣṭha # RV.3.15.3d. |
 |
kṛdhī | sahasrasām ṛṣim # RV.1.10.11d. |
 |
kṛṣann | it phāla āśitaṃ kṛṇoti # RV.10.117.7a. |
 |
kṛṣiś | chandaḥ # VS.14.19; TS.4.3.7.1; MS.2.8.3: 108.15; KS.17.3. Cf. tat kṛṣiḥ. |
 |
kṛṣṭīnām | eka id vaśī # RV.8.13.9b. |
 |
kṛṣṇaṃ | niyānaṃ harayaḥ suparṇāḥ # RV.1.164.47a; AVś.6.22.1a; 9.10.22a; 13.3.9a; MS.4.12.5a: 193.7; KS.11.9a,13a; Aś.2.13.7; N.7.24a. P: kṛṣṇaṃ niyānam Vait.9.5; Mś.5.2.6.20. Designated as kṛṣṇa-mantra VHDh.5.481; 6.356. See asitavarṇā. |
 |
kṛṣṇaprutau | vevije asya sakṣitau # RV.1.140.3a. |
 |
kṛṣṇā | tamāṃsi jaṅghanat # RV.9.66.24c. |
 |
kṛṣṇā | tamāṃsi tviṣyā jaghāna # RV.10.89.2d. |
 |
kṛṣṇā | yad goṣv aruṇīṣu sīdat # RV.10.61.4a. |
 |
kṛṣṇā | rajāṃsi taviṣīṃ dadhānaḥ # RV.1.35.4d; MS.4.14.6d: 223.16; TB.2.8.6.1d. |
 |
kṛṣṇā | rajāṃsi patsutaḥ # RV.8.43.6a; KS.7.16a; śś.3.5.10. |
 |
kṛṣṇā | satī ruśatā dhāsinaiṣā # RV.4.3.9c. |
 |
kṛṣṇeṣu | tvā nīleṣu tvāsiteṣu tvā jīmūteṣu sādayāmi # KS.40.4. |
 |
kṛṣṇo | 'sy ākhareṣṭhaḥ (MS.KS. and most mss. of Mś. -ṣṭhāḥ) # VS.2.1; TS.1.1.11.1; MS.1.1.11: 7.6; 4.1.13: 17.7; KS.1.11; 31.10; śB.1.3.3.1; TB.3.3.6.2; Mś.1.2.5.23; Apś.1.6.2; 2.8.1. P: kṛṣṇo 'si Kś.2.7.19. |
 |
kṛṣyāḥ | saṃbhūto asi vīryāvān # AVP.6.9.10b. |
 |
kḷptir | asi kalpatāṃ me # TB.3.7.5.8; Apś.4.10.9. |
 |
kḷptir | asi diśām # AB.8.9.12. See diśāṃ kḷptir asi. |
 |
ketumān | udyan sahamāno rajāṃsi # AVś.13.2.28c. |
 |
ke | dhāsim agne anṛtasya pānti # RV.5.12.4c. |
 |
kena | carasi # śB.2.5.2.20; Kś.5.5.6. |
 |
kena | jātenāsi jātavedāḥ # AVś.5.11.2d; AVP.8.1.2d. |
 |
kena | devāṃ anu kṣiyati # AVś.10.2.22a. |
 |
keśā | na śīrṣan yaśase śriyai śikhā # VS.19.92c; MS.3.11.9c: 154.11; KS.38.3c; TB.2.6.4.6c. |
 |
keśī | bibharti rodasī # RV.10.136.1b; AVP.5.38.1b; N.12.26b. |
 |
keśy | agniṃ keśī viṣam # RV.10.136.1a; AVP.5.38.1a; N.12.26a. Cf. BṛhD.8.49. |
 |
ko | asiknyāḥ payaḥ # AVś.20.130.2. |
 |
ko | asya śuṣmaṃ taviṣīṃ varāte # RV.5.32.9a. |
 |
ko | nāmāsi (Kauś. adds kiṃgotraḥ) # VS.7.29; VSK.9.1.4; KS.37.13; 38.4; śB.4.5.6.4; 11.5.4.1; śG.2.2.4; Kauś.55.10; SMB.1.6.17; GG.2.10.22; KhG.2.4.12; PG.2.2.17; ApMB.2.3.27 (ApG.4.11.2); HG.1.5.4; MG.1.22.4; JG.1.12. See ko 'si, ko 'si ko nāma, kā nāmāsi, and cf. katamo vā. |
 |
ko | nu gauḥ ka ekaṛṣiḥ # AVś.8.9.25a. |
 |
ko | vo 'yokṣīt sa vo vimuñcatu # Apś.3.13.5. Cf. next but one. |
 |
ko | vo varṣiṣṭha ā naraḥ # RV.1.37.6a. |
 |
ko | 'si # VS.7.29; 20.4; VSK.9.1.4; TS.3.2.3.2; KS.37.13,14; śB.4.5.6.4; TB.2.6.5.3; Vait.20.6; Kś.9.7.14; 19.4.19; Mś.2.3.7.1; Apś.12.19.1; 19.10.1; śG.3.2.2; SMB.1.5.14; GG.2.8.13; KhG.2.3.9; JG.1.8. See under ko nāmāsi. |
 |
ko | 'si ko nāma # TS.3.2.3.2; TB.2.6.5.3; Apś.12.19.1. See under ko nāmāsi. |
 |
ko | ha kasminn asi śritaḥ # RV.1.75.3c; SV.2.885c. |
 |
kautomataṃ | saṃvananam # SMB.2.4.8a. Designated as kautomata GG.4.5.19; KhG.4.1.11. |
 |
kratuṃ | dakṣaṃ varuṇa saṃ śiśādhi # RV.8.42.3b; TS.1.2.2.2b; MS.1.2.2b: 11.1; KS.2.3b; AB.1.13.28. |
 |
kratuṃ | puṣyasi gā iva # RV.3.45.3b; SV.2.1070b. |
 |
kratūyanti | kṣitayo yoga ugra # RV.4.24.4a. |
 |
kratvā | yad asya taviṣīṣu pṛñcate # RV.1.128.5a. |
 |
kravyādaṃ | śamayāmasi # Apś.9.3.22d. See kravyādaṃ nir ṇudāmasi. |
 |
kravyādaṃ | nir ṇudāmasi # AVś.12.2.15c; Kauś.71.1c. See kravyādaṃ śamayāmasi. |
 |
kravyādam | agnim iṣito harāmi # AVś.12.2.9a. |
 |
kravyādā | preta dakṣiṇā # AVś.12.2.34b. |
 |
kravyā | nāma stha teṣāṃ vo dakṣiṇā gṛhā dakṣiṇā dik teṣāṃ va āpa iṣavaḥ # AVP.2.56.2. Cf. next, and AVś.3.26; AVP.3.11; TS.5.5.10.4. |
 |
krāṇasya | svasminn añjasi # RV.1.132.2c. |
 |
krimiṃ | sāraṅgam arjunam # AVś.2.32.2b; 5.23.9b. See krimiḥ śāraṅgo, and cf. krimiṃ dviśīrṣam. |
 |
krimiṃ | dviśīrṣam arjunam # SMB.2.7.2e. Cf. krimiṃ sāraṅgam. |
 |
kriyanta | ā barhiḥ (KS. barhis) sīda # RV.3.41.3b; AVś.20.23.3b; KS.26.11b. See priyā ta etc. |
 |
krīḍī | (VSK. krīlī) ca śākī cojjeṣī (Apś. sākī corjiṣī ca) # VS.17.85c; VSK.17.7.7c; Apś.17.16.18c. |
 |
kruddho | jināsi manyunā # Aś.2.10.16b. See jahartha. |
 |
kroḍa | āsīj jāmiśaṃsasya # AVś.9.4.15a. |
 |
klībaṃ | (AVP. klīvaṃ) kṛdhy opaśinam # AVś.6.138.2a; AVP.1.68.3a. |
 |
klībam | (AVP. klīvam) opaśinaṃ kṛdhi # AVś.6.138.1d; AVP.1.68.2d. |
 |
kvayiḥ | kuṭarur dātyauhas te vājinām (TS. sinīvālyai) # VS.24.39; TS.5.5.17.1. See kuvayaḥ. |
 |
kva | vaḥ sumnā navyāṃsi # RV.1.38.3a. |
 |
kva | syā vo marutaḥ svadhāsīt # RV.1.165.6a; MS.4.11.3a: 169.1; KS.9.18a; TB.2.8.3.5a. |
 |
kvāha | mitrāvaruṇā kṣiyanti # RV.10.51.2c. |
 |
kveyatha | kved asi # RV.8.1.7a; SV.1.271a; JB.2.391. |
 |
kvaikaṃ | cakraṃ vām āsīt # RV.10.85.15c; AVś.14.1.14c. |
 |
kṣaṇāmi | brahmaṇāmitrān # AVP.3.19.4c. See kṣiṇomi etc. |
 |
kṣatraṃ | sam asmān siñcatu # AVP.6.19.1c. |
 |
kṣatram | asi # KS.39.5; Apś.16.30.1. |
 |
kṣatrasya | jarāyv asi # VS.10.8; śB.5.3.5.21. P: kṣatrasya Kś.15.5.15. |
 |
kṣatrasya | nābhir asi # VS.10.8; 20.1; TS.1.8.16.1; MS.2.6.9: 69.3; 4.4.3: 52.12; KS.15.7; 38.4; śB.5.3.5.23; 12.8.3.8; TB.1.7.10.2; 2.6.5.1; Apś.18.18.6; Mś.9.1.3.9. |
 |
kṣatrasya | yonim ā sīda # VS.10.26; śB.5.4.4.4. |
 |
kṣatrasya | yonir asi # VS.10.8,26; 20.1; TS.1.7.9.1; 8.12.2; 16.1; MS.2.6.9: 69.3; 4.4.3: 52.12; KS.15.7; 38.4; śB.5.3.5.22; 4.4.3; 12.8.3.8; TB.1.7.6.4; 10.2; 2.6.5.1; Apś.18.5.8; 14.1; Mś.9.1.3.8. P: kṣatrasya yoniḥ Kś.15.7.2; 19.4.7. |
 |
kṣatrasyolbam | (VSṭB. -olvam) asi # VS.10.8; TS.1.7.9.1; 8.12.2; MS.2.6.9: 69.3; 4.4.3: 52.12; KS.15.7; śB.5.3.5.20; TB.1.7.6.4; Apś.18.5.7; 14.1; Mś.9.1.3.8. |
 |
kṣatrāṇāṃ | kṣatrapatir edhi (TSṭB.Apś. asi) # VS.10.17; TS.1.8.14.2; śB.5.4.2.2; TB.1.7.8.5; Kś.15.5.32; Apś.18.16.6. |
 |
kṣatrāya | tvam avasi na tvam āvitha śacīpate # RV.8.37.6a. |
 |
kṣapo | bhāsi puruvāra saṃyataḥ # RV.2.2.2d. |
 |
kṣapo | vastuṣu rājasi # RV.8.19.31d; SV.2.1173d. |
 |
kṣayāṃ | ebhyaḥ suvasi pastyāvataḥ # RV.4.54.5b. |
 |
kṣāṃ | vapanti viṣitāso aśvāḥ # RV.6.6.4b. |
 |
kṣāmeva | naḥ sam ajataṃ rajāṃsi # RV.2.39.7b. |
 |
kṣiṇomi | (AVś. kṣiṇāmi) brahmaṇāmitrān # AVś.3.19.3c; VS.11.82c; TS.4.1.10.3c; MS.2.7.7c: 84.5; KS.16.7c; 19.10; śB.6.6.3.15c; TA.2.5.3c. See kṣaṇāmi etc. |
 |
kṣitīr | uchantī mānuṣīr ajīgaḥ # RV.6.65.1b. |
 |
kṣiyantaṃ | tvām akṣiyantaṃ kṛṇoti # RV.4.17.13a. |
 |
kṣīrair | madhyata āśīrtaḥ # RV.8.2.9b. |
 |
kṣudrāt | kṣodīyasī bhūtvā # AVP.15.23.9c. |
 |
kṣupāsi | # see kṣumāsi. |
 |
kṣumāsi | (VSK. kṣupāsi) # VS.10.8; VSK.11.4.5. |
 |
kṣuro | nāmāsi svadhitis te pitā # HG.1.9.10. |
 |
kṣeti | kṣitīḥ subhago nāma puṣyan # RV.5.37.4d. |
 |
kṣemaṃ | kṛṇvānā janayo na sindhavaḥ # RV.10.124.7c. |
 |
kṣemasya | ca prayujaś ca tvam īśiṣe śacīpate # RV.8.37.5a. |
 |
kṣemāya | vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃyoḥ śaṃyoḥ # VS.3.43; Apś.6.27.4; HG.1.29.2. P: kṣemāya vaḥ Kś.4.12.23. |
 |
kṣodo | na reta itaūti siñcat # RV.10.61.2d. |
 |
kṣṇotreṇeva | svadhitiṃ saṃ śiśītam # RV.2.39.7d. |
 |
kṣmayā | retaḥ saṃjagmāno ni ṣiñcat # RV.10.61.7b; AB.6.27.9; GB.2.6.8. |
 |
khajāpo | 'jopakāśinīḥ # ApMB.2.13.10b. See bajābo-. |
 |
khaṇ | phaṇ mrasi # TA.4.37.1. Cf. khaṭ. |
 |
kharvikāṃ | kharvavāsinīm # AVś.11.9.16b. |
 |
khalo | virujas tanūdūṣiḥ # SMB.1.7.1c; PG.2.6.10c. |
 |
khalvakāsya | (read khalvakāsi ?) # Kauś.82.18. |
 |
khidraṃ | bibharṣi pṛthivi # RV.5.84.1b; TS.2.2.12.2b; MS.4.12.2b: 181.1; KS.10.12b; ApMB.2.18.9b; N.11.37b. |
 |
gachañ | jāro na yoṣitam # RV.9.38.4c; SV.2.626c. |
 |
gacha | tvaṃ bhagavān punarāgamanāya punardarśanāya sahadevyāya sahavṛṣāya sahagaṇāya sahapārṣadāya yathāhutāya namonamāya namaḥśivāya # MS.2.9.10: 130.6. |
 |
gaṇānnaṃ | gaṇikānnaṃ kuṣṭānnaṃ patitānnaṃ bhuktvā vṛṣalībhojanam # MahānU.19.1. Quasi metrical. |
 |
gatvā | tu dakṣiṇenāgneḥ # Vait.9.12c. |
 |
gandharva | prāyaścitte tvaṃ devānāṃ prāyaścittir asi # PG.1.11.2. |
 |
gandharvas | te mūlam āsīt # AVP.9.11.7a. |
 |
gandharvas | tvā viśvāvasuḥ pari dadhātu viśvasyāriṣṭyai # VS.2.3; śB.1.3.4.2. P: gandharvaḥ Kś.2.8.1. See gandharvo 'si viśvā-. |
 |
gandharvasya | viśvāvasor mukham asi # śG.1.19.2. |
 |
gandharvāṃś | cātayāmahe (AVP. cātayāmasi) # AVś.4.37.2b; AVP.12.7.2b. |
 |
gandharveṇa | tviṣīmatā # AVP.2.25.4c. |
 |
gandharvo | 'si viśvāvasuḥ # TS.1.1.11.1; MS.1.1.12: 7.10; KS.1.11; TB.3.3.6.8; Apś.2.9.5; JG.1.19. P: gandharvo 'si Mś.1.2.6.8. See gandharvas tvā. |
 |
gandharvo | 'sy upāva upa mām ava # SMB.1.7.13. P: gandharvo 'si GG.3.4.27; KhG.3.1.26. |
 |
gamat | sa śiprī na sa yoṣad ā gamat # RV.8.1.27c. |
 |
gamann | asme vasūny ā hi śaṃsiṣam # RV.10.44.5a; AVś.20.94.5a. |
 |
gayo | 'si # GB.1.5.14; PB.1.5.15. |
 |
garbhaṃ | dadhāsi jāmiṣu vivakṣase # RV.10.21.8d. |
 |
garbhaṃ | dhehi sinīvāli # RV.10.184.2a; AVś.5.25.3a; AVP.12.3.4a; śB.14.9.4.20a; BṛhU.6.4.20a; SMB.1.4.7a; GG.2.5.9; ApMB.1.12.2a (ApG.3.8.13); HG.1.25.1a; MG.2.18.2a; JG.1.22a; PG.1.13a (crit. notes; see Speijer, Jātakarma, p. 19). P: garbhaṃ dhehi KhG.1.4.16. |
 |
garbho | yo vaḥ sindhavo madhva utsaḥ # RV.10.3.8b. |
 |
gavāṃ | śleṣmāsi gāvo mayi śliṣyantu # SMB.1.8.3. Ps: gavāṃ śleṣmāsi GG.3.6.3; gavām KhG.3.1.47. |
 |
gavām | asi gopatir eka indra # RV.7.98.6c; AVś.20.87.6c; MS.4.14.5c: 222.1; TB.2.8.2.6c. |
 |
gavām | aha na māyur vatsinīnām # RV.7.103.2c. |
 |
gavām | ā cyāvayāmasi # RV.4.32.18b. |
 |
gavāṃ | patiḥ phalgunīnām asi tvam # TB.3.1.1.7a. |
 |
gavyaṃ | cid ūrvam uśijo vi vavruḥ # RV.7.90.4c. |
 |
gavyan | grāma iṣita indrajūtaḥ # RV.3.33.11b. |
 |
gavyayuḥ | soma rohasi # RV.9.36.6b. |
 |
gavyur | no arṣa pari soma siktaḥ # RV.9.97.15d; SV.2.158d. |
 |
gāḥ | paspaśānas taviṣīr adhatta # RV.10.102.8d. |
 |
gātuvid | asi # MS.1.2.15: 25.12; Apś.7.16.7. |
 |
gātrāṇy | asya mā hiṃsīḥ # MS.1.2.16: 26.9; Mś.1.8.4.5. |
 |
gām | aśvaṃ rāsi vīravat # RV.9.9.9b. |
 |
gām | aśvaṃ pipyuṣī duhe # RV.8.14.3c; AVś.20.27.3c; SV.2.1186c. |
 |
gāṃ | mā hiṃsīr aditiṃ virājam # VS.13.43d; TS.4.2.10.2d; MS.2.7.17d: 102.5; śB.7.5.2.19. See sa gāṃ etc. |
 |
gāyatraṃ | chando 'si # VS.38.6; śB.14.2.1.16; Kś.26.5.12. |
 |
gāyatram | asi # MS.1.2.7: 16.8; 3.9.5: 121.8; 4.9.7: 128.1; TA.4.5.7; 5.4.11; KA.2.93; Apś.15.8.5; Mś.1.7.1.43; --4.2.25. |
 |
gāyatrasya | chandaso 'gneḥ śīrṣṇāgneḥ śirā upa dadhāmi # MS.2.8.11: 115.10. See gāyatreṇa chandasāgninā. |
 |
gāyatriyā | chandāṃsi # TS.7.3.14.1. See gāyatryā etc. |
 |
gāyatrī | triṣṭup chandāṃsi # KS.40.11c; TA.6.5.3c; Apś.17.21.8c. See triṣṭub gāyatrī. |
 |
gāyatrī | havyavāḍ asi # AVP.5.14.3a. |
 |
gāyatreṇa | chandasāgninā devatayāgneḥ śīrṣṇāgneḥ śira upa dadhāmi # TS.5.5.8.2. See gāyatrasya chandaso, agninā devena, and gāyatreṇa chandasā chandasā-. |
 |
gāyatreṇa | chandasā chandasāgneś śīrṣṇāgneś śira upadadhāmi # KS.22.5. See under gāyatreṇa chandasāgninā. |
 |
gāyatro | 'si # MS.4.9.1: 121.7; 4.9.4: 125.1; TA.4.8.4; 5.7.5; KA.1.17; 2.17,124; Apś.15.9.10; Mś.4.1.17; --4.3.17. |
 |
gāyatryā | chandāṃsi # KS.35.15; KSA.3.4. See gāyatriyā etc. |
 |
giraṃ | bhare navyasīṃ jāyamānām # RV.5.42.13b. |
 |
giraḥ | somā viveśitha # RV.9.20.5b; SV.2.322b. |
 |
giriṃ | gacha girijāsi # AVP.12.1.9a. |
 |
giriśantābhi | cākaśīhi (AVP. cākaśaḥ) # AVP.14.3.8d; VS.16.2d; TS.4.5.1.1d; MS.2.9.2d: 120.19; KS.17.11d; NīlarU.8d; śvetU.3.5d. |
 |
giriśāchā | vadāmasi # VS.16.4b; TS.4.5.1.2b; MS.2.9.2b: 121.3; KS.17.11b; NīlarU.6b. See girīśāchā. |
 |
girīn | plāśibhiḥ (MS. plāśibhyām) # VS.25.8; TS.5.7.16.1; MS.3.15.7: 179.14; KSA.13.6. |
 |
girīśāchā | vadāmasi # AVP.14.3.6b. See giriśāchā. |
 |
girau | jātaḥ svar ahāsi # AVP.7.7.6a. |
 |
gīrbhir | u svayaśasaṃ gṛṇīmasi # RV.10.92.14b. |
 |
gīrbhir | varuṇa sīmahi # RV.1.25.3c. |
 |
gīrbhir | vāvṛdhe gṛṇatām ṛṣīṇām # RV.6.44.13d. |
 |
gīrbhī | raṇvaṃ kuśikāso havāmahe # RV.3.26.1d. |
 |
gudaṃ | mā nirvleṣīḥ # Apś.7.22.7. |
 |
gudā | āsan sinīvālyāḥ # AVś.9.4.14a. |
 |
gurvikā | nāma vā asi # AVP.1.59.3b. |
 |
guhā | catantam uśijo namobhiḥ # RV.10.46.2c. |
 |
guhā | carantaṃ sakhibhiḥ śivebhiḥ # RV.3.1.9c. |
 |
guhā | yad īm auśijasya gohe # RV.4.21.7c. |
 |
guheva | vṛddhaṃ sadasi sve antaḥ # RV.3.1.14c. |
 |
gūrdo | 'si # KS.39.5; Apś.16.30.1. |
 |
gūhantīr | abhvam asitaṃ ruśadbhiḥ # RV.4.51.9c. |
 |
gṛdhrasad | asi # TS.4.4.7.1; MS.2.13.18: 165.4; 3.5.2: 58.10; KS.39.9. |
 |
gṛhaṃ | gamemāśvinā tad uśmasi # RV.10.40.11d. |
 |
gṛhasya | budhna āsīnāḥ # AVś.2.14.4c; AVP.5.1.4c. |
 |
gṛhān | upa pra sīdāmi # AVś.3.12.9c; 9.3.23c. |
 |
gṛhān | prehi mahiṣī bhavāsi # AVP.4.10.4b. |
 |
gṛhebhyaś | cātayāmahe (AVP. cātayāmasi) # AVś.2.14.2d; AVP.2.4.4d. |
 |
gojitā | bāhū amitakratuḥ simaḥ # RV.1.102.6a. Cf. next. |
 |
gopā | naḥ stha rakṣitāraḥ # KS.37.15. See gopā me stam, and goptryo. |
 |
gopāyamānaṃ | (KS. -naś) ca mā rakṣamāṇaṃ (KS. -ṇaś) ca dakṣiṇato (KSṃG. paścād) gopāyetām (KSṃG. gopāyatām) # KS.37.10; PG.3.4.15; MG.2.15.1. |
 |
gopoṣaṇam | asi gopoṣasyeśiṣe gopoṣāya tvā # SMB.1.8.6. |
 |
gobhir | añjāno arṣasi # RV.9.107.22d; SV.2.430d; JB.3.149d. |
 |
gobhir | juṣṭam ayujo niṣiktam # TA.10.2.1a. |
 |
gobhiṣ | ṭe varṇam abhi vāsayāmasi # RV.9.104.4c; SV.1.575c. |
 |
gobhiḥ | saṃnaddho asi (AVP.15.11.8c, -ddho ratha) vīḍayasva (VSK. vīlayasva) # RV.6.47.26c; AVś.6.125.1c; AVP.15.11.8c; 15.12.4c; VS.29.52c; VSK.31.20c; TS.4.6.6.5c; MS.3.16.3c: 186.8; KSA.6.1c; SMB.1.7.16c; N.2.5; 9.12c. |
 |
gobhyo | aśvebhyaḥ śivā # AVś.3.28.3b. |
 |
gomad | ū ṣu nāsatyā (VS. ṇāsatyā, followed, without fusion, by aśvāvad) # RV.2.41.7a; VS.20.81a; Aś.4.15.2. P: gomad ū ṣu śś.6.6.2. |
 |
goṣad | asi # MS.1.1.2: 1.5; 4.1.2: 2.15; KS.1.2; 31.1; Mś.1.1.1.24. See yajñasya ghoṣad. |
 |
goṣā | indo nṛṣā asi # RV.9.2.10a; SV.2.395a; KS.35.6a; JB.3.137a. |
 |
goṣā | u (SV. goṣātir) aśvasā asi # RV.9.61.20c; SV.2.166c. |
 |
goṣṭham | asi namas te astu mā mā hiṃsīḥ # ApMB.1.13.8 (ApG.3.9.3). |
 |
gaur | asi vīra gavyate # RV.6.45.26b. |
 |
gauro | na tṛṣitaḥ piba # RV.1.16.5c. |
 |
gaur | ṇo mā hiṃsīd varuṇasya patnī # AVP.6.10.2c. |
 |
gnā | vo devī rodasī tañ śṛṇota # MS.4.14.9c: 228.10. |
 |
grābhaṃ | gṛbhṇīta (SV. gṛbhṇāti) sānasim # RV.9.106.3b; SV.2.46b. |
 |
grāmaṇīr | asi grāmaṇīr utthāya (AVP. asi grāmanīthyāyāḥ) # AVś.19.31.12a; AVP.10.5.12a. |
 |
grāmaṃ | pradakṣiṇaṃ kṛtvā # HG.1.17.3c. |
 |
grāvāṇo | na sūrayaḥ sindhumātaraḥ # RV.10.78.6a. |
 |
grāvāṇo | yasyeṣiraṃ vadanti # RV.5.37.2c. |
 |
grāvā | vadann apa rakṣāṃsi sedhatu # RV.10.36.4a. |
 |
grāvāsi | pṛthubudhnaḥ # VS.1.14; śB.1.1.4.7. P: grāvāsi Kś.2.4.4. Cf. under adrir asi. |
 |
grāvāsy | adhvarakṛd (KS. grāvādhvarakṛd) devebhyaḥ # TS.1.4.1.1; MS.1.3.3: 30.13; 4.5.4: 68.10; KS.3.10. Ps: grāvāsy adhvarakṛt Apś.12.9.2; grāvāsi Mś.2.3.3.2. See adhvarakṛtaṃ, and rāvāsi. |
 |
grāvṇām | ic chṛṇvan tiṣṭhasi # RV.10.85.4c; AVś.14.1.5c. |
 |
grāhiḥ | kila tvā grahīṣyati kilāsaśīrṣaḥ # AVP.5.21.2d. |
 |
grāhyāḥ | putro 'si yamasya karaṇaḥ # AVś.16.5.1. |
 |
grīṣmo | dakṣiṇaḥ pakṣaḥ (MS. dakṣiṇaṃ pakṣam) # MS.4.9.18: 135.8; TB.3.10.4.1; TA.4.19.1. |
 |
grīṣmo | hemanta ṛtavaḥ śivā naḥ # AG.2.4.14a. See under prec. |
 |
grīṣmo | hemantaḥ śiśiro vasantaḥ # AVś.6.55.2a. P: grīṣmo hemantaḥ Vait.2.16. See under prec. but one. |
 |
graiṣmaṃ | nāśaya vārṣikam # AVś.5.22.13d; AVP.1.32.5d. |
 |
gharmaṃ | tapāmy amṛtasya dhārayā # AVP.5.16.2a; Vait.14.1a. P: gharmaṃ tapāmi GB.2.2.6. Designated as gharmasūkta Vait.14.5. |
 |
gharma | yā te divi śug yā gāyatre chandasi yā brāhmaṇe yā havirdhāne tāṃ ta etenāvayaje svāhā # TA.4.11.1. P: gharma yā te divi śuk TA.5.9.1; Apś.15.13.2,3. See next, yā te gharma divi śug, and ā te gharma divyā śug. |
 |
gharma | yā te divi śug yā divi yā bṛhati yā stanayitnau yā jāgate chandasīyaṃ te tām avayaje # MS.4.9.10: 130.10. P: gharma yā te divi śuk Mś.4.4.8. See under prec. |
 |
gharma | yā te 'ntarikṣe śug yā traiṣṭubhe chandasi yā rājanye yāgnīdhre tāṃ ta etenāvayaje svāhā # TA.4.11.1. P: gharma yā te 'ntarikṣe śuk Apś.15.13.3. See next, yā te gharmāntarikṣe śug yā triṣṭubhy, and yā te gharmāntarikṣe śug yā traiṣṭubhe. |
 |
gharma | yā te 'ntarikṣe śug yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīyaṃ te tām avayaje # MS.4.9.10: 130.12. See under prec. |
 |
gharma | yā te pṛthivyāṃ śug yā jāgate chandasi yā vaiśye yā sadasi tāṃ ta etenāvayaje svāhā # TA.4.11.2. P: gharma yā te pṛthivyāṃ śuk Apś.15.13.3. See next, yā te gharma pṛthivyāṃ śug yā gāyatre, and yā te gharma pṛthivyāṃ śug yā jagatyāṃ. |
 |
gharma | yā te pṛthivyāṃ śug yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīyaṃ te tām avayaje # MS.4.9.10: 130.13. See under prec. |
 |
gharmaś | cit taptaḥ pravṛje ya āsīt # RV.5.30.15c. |
 |
gharmasad | asi # MS.1.1.10: 6.8; Mś.1.2.4.21; VārG.1.7. Cf. ṛtasadanam asi. |
 |
gharmo | 'si # MS.4.9.9: 129.10; Mś.4.3.31. |
 |
gharmo | 'si rāyaspoṣavaniḥ # Apś.6.6.8. |
 |
gharmo | 'si viśvāyuḥ # VS.1.22; TS.1.1.8.1; MS.1.1.9: 5.5; 4.1.9: 11.7; KS.1.8; 31.7; śB.1.2.2.7; TB.3.2.8.4; Apś.1.24.6; Mś.1.2.3.20. P: gharmo 'si Kś.2.5.19. |
 |
ghasinā | (Apś. ghasīnā) me mā saṃpṛkthāḥ # VSK.2.3.6; Apś.3.20.1. |
 |
ghṛṇīva | chāyām arapā aśīya # RV.2.33.6c. |
 |
ghṛtaṃ | vasānaḥ pari yāsi nirṇijam # RV.9.82.2d. See ghṛtā etc. |
 |
ghṛtaṃ | tvābhi ni ṣīdema bhūme # AVś.12.1.29d. |
 |
ghṛtaṃ | duhata āśiram # RV.8.6.19b; SV.1.187b. Cf. ghṛtaṃ duhrata. |
 |
ghṛtaṃ | duhrata āśiram # RV.1.134.6g. Cf. ghṛtaṃ duhata. |
 |
ghṛtaṃ | na pipyuṣīr iṣaḥ # RV.8.7.19b. |
 |
ghṛtaṃ | na pūtam agnaye janāmasi # RV.3.2.1b; KB.21.4; 22.5. |
 |
ghṛtapṛṣṭhaṃ | manīṣiṇaḥ # RV.1.13.5b. |
 |
ghṛtaṃ | payāṃsi bibhratīr madhūni # RV.10.30.13b. |
 |
ghṛtaṃ | piban yajasi (KS.Apś. yajatād) deva devān # KS.35.1d; Aś.5.19.3d; Apś.14.17.1d. |
 |
ghṛtaṃ | piban suyajā yakṣi devān # TB.1.2.1.11d; Apś.5.6.3d. |
 |
ghṛtaṃ | mimikṣe (TA. mimikṣire) ghṛtam asya yoniḥ # RV.2.3.11a; VS.17.88a; TA.10.10.2a; MahānU.9.11a. P: ghṛtaṃ mimikṣe śś.8.4.1; VHDh.8.29. See ghṛtāhavano ghṛtapṛṣṭho, and ghṛtapratīko ghṛtapṛṣṭho. |
 |
ghṛtavantam | upa māsi # RV.1.142.2a. |
 |
ghṛtaśriyaṃ | nabhasī saṃvasānām # AVP.11.5.11c. |
 |
ghṛtasya | jūtiḥ samānā sadeva (AVP. jūtiḥ samanā sadevāḥ) # AVś.19.58.1a; AVP.1.110.1a. Designated as paippalāda-mantrāḥ at the close of Atharva-pariśiṣṭa 8; cf. Hatfield, JAOS. xiv, p. clix. |
 |
ghṛtasya | dhārā abhi cākaśīmi # RV.4.58.5c; AVP.8.13.5c; VS.13.38c; 17.93c; TS.4.2.9.6c; MS.2.7.17c: 101.13; KS.16.16c; 40.7c; śB.7.5.2.11; Tā.10.40c; Apś.17.18.1c. |
 |
ghṛtācī | nāma kānīnaḥ # AVP.6.4.8a. Cf. silācī nāma kānīnaḥ. |
 |
ghṛtācī | nāma vā asi # AVś.10.4.24b; 19.48.6b; AVP.6.21.6b. |
 |
ghṛtācy | asi juhūr nāmnā (VSK. nāma) # VS.2.6; VSK.2.1.8; śB.1.3.4.14. P: ghṛtācī Kś.2.8.12. See dyaur asi janmanā juhūr, juhūr asi ghṛ-, juhūr upabhṛd, and juhvehi ghṛtācī. |
 |
ghṛtācy | asi dhruvā nāmnā (VSK. nāma) # VS.2.6; VSK.2.1.8; śB.1.3.4.14. See pṛthivy asi janmanā dhruvā, dhruvāsi ghṛtācī, and dhruva ehi. |
 |
ghṛtācy | asy upabhṛn nāmnā (VSK. nāma) # VS.2.6; VSK.2.1.8; śB.1.3.4.14. See under antarikṣam asi janmanopabhṛn. |
 |
ghṛtā | vasānaḥ pari yāsi nirṇijam # SV.2.668d; JB.3.259d. See ghṛtaṃ etc. |
 |
ghṛtena | kaliṃ śikṣāmi # AVś.7.109.1c. See kṛtena kaliṃ. |
 |
ghṛtena | vardhayāmasi # RV.6.16.11b; SV.2.11b; VS.3.3b; śB.1.4.1.25; TB.1.2.1.10b; 3.5.2.1b; Apś.5.6.3b. |
 |
ghṛtenāktaṃ | vasavaḥ sīdatedam # RV.2.3.4c. |
 |
ghoṣibhya | (HG. ghoṣibhyaḥ) svāhā # HG.2.9.2; ApMB.2.18.35. |
 |
ghnantu | dāsīm ivāgasi # AVP.5.26.5d. |
 |
ghnanto | vṛtram ataran rodasī apaḥ # RV.1.36.8a. |
 |
cakṛma | yac ca duṣkṛtam (KSṭA. -ma yāni duṣkṛtā) # AVś.12.2.40b; KS.9.6e; TA.2.3.1f. Cf. enāṃsi cakṛmā. |
 |
cakran | na krandad ādhye śivāyai # RV.10.95.13b. |
 |
cakreṇa | tāṃ apa vapa ṛjīṣin # RV.8.96.9d. |
 |
cakṣaṣī | (read cakṣuṣī) sāmavedasya # GB.1.5.25c. |
 |
cakṣur | asi # AVś.2.17.6; TS.7.5.19.2; KSA.5.15; śś.8.21.3; SMB.1.7.9; GG.3.4.22; KhG.3.1.21. |
 |
cakṣur | asi śrotraṃ nāma dhātur ādhipatya āyur me dāḥ # TS.3.3.5.1. P: cakṣur asi śrotraṃ nāma TS.3.3.5.3. See āyur asi cakṣur. |
 |
cakṣur | asya mā hiṃsīḥ # MS.1.2.16: 26.8. See cakṣus te mā. |
 |
cakṣur | asya sūtram āsīt # AVP.1.69.3a. |
 |
cakṣur | indrāsi cakṣuṣaḥ # RV.10.102.12b. |
 |
cakṣurdā | asi # VS.4.3; śB.3.1.3.15. See cakṣurdhā, and cakṣuṣpā asi. |
 |
cakṣurdhā | asi # KS.2.1. See under cakṣurdā asi. |
 |
cakṣurbhyāṃ | śrotrābhyām # PG.3.6.2a. Cf. akṣībhyāṃ te. |
 |
cakṣurbhyāṃ | svāhā # KSA.3.6. See akṣībhyāṃ etc. |
 |
cakṣuś | ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām # GB.1.3.22. P: cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam Vait.12.1. |
 |
cakṣuḥ | śrotraṃ prāṇān me mā hiṃsīḥ # Aś.1.13.1. |
 |
cakṣuṣā | rūpāṇy aśīya svāhā # PG.1.19.4. |
 |
cakṣuṣī | (text cakṣaṣī) sāmavedasya # GB.1.5.25c. |
 |
cakṣuṣo | gopīthāyāśiṣam āśāse # Apś.1.20.11. |
 |
cakṣuṣ | ṭvam asi # SMB.1.7.9. |
 |
cakṣuṣpā | agne 'si # VS.2.16; TS.1.1.13.2; MS.1.5.2: 67.17; 1.5.9: 77.2; 4.1.14: 20.1; śB.1.8.3.19; 9.2.17; TB.3.3.9.5. P: cakṣuṣpāḥ Kś.3.6.15. |
 |
cakṣuṣpā | asi # VSK.2.4.4; TS.1.2.1.2; MS.1.2.1: 10.6; 3.6.3: 62.12; KS.1.12; 31.11; 35.7; KB.16.6; śś.4.7.12; 8.4.6. See under cakṣurdā asi. |
 |
cakṣuṣmatī | me mṛśatī vapūṃṣi # AVP.14.8.8c. See next. |
 |
cakṣuṣmate | ma uśatī vapūṃṣi # AVś.19.49.8c. See prec. |
 |
cakṣus | te mā hiṃsiṣam # KS.3.6. See cakṣur asya. |
 |
catasra | ūrjaṃ duduhe payāṃsi # RV.8.100.10c; TB.2.4.6.11c; N.11.28c. |
 |
catasro | diśaś catasro 'vāntaradiśā ahaś ca rātriś ca kṛṣiś ca vṛṣṭiś ca tviṣiś cāpatitiś (read cāpacitiś) cāpaś cauṣadhayaś cork ca sūnṛtā ca devānāṃ patnayaḥ # TA.3.9.2. Cf. ahaś ca rātriś. |
 |
caturakṣau | pathirakṣī (AVś. pathiṣadī) nṛcakṣasau (AVśṭA. nṛcakṣasā) # RV.10.14.11b; AVś.18.2.12b; TA.6.3.1b. |
 |
catuṣkapardā | yuvatiḥ supeśāḥ # RV.10.114.3a. See catuḥśikhaṇḍā. |
 |
catvāro | mā maśarśārasya śiśvaḥ # RV.1.122.15a. |
 |
canodhā | asi (VSK. canodhāś, omitting asi) cano mayi dhehi # VS.8.7; VSK.8.4.1; śB.4.4.1.6. |
 |
candra | prāyaścitte tvaṃ devānāṃ prāyaścittir asi # SMB.1.4.3; PG.1.11.2; JG.1.22. |
 |
candrabudhno | madavṛddho manīṣibhiḥ # RV.1.52.3b. |
 |
candram | asi # VS.4.18; VSK.4.6.2; TS.1.2.3.2; 6.1.4.8; MS.1.2.4: 13.3; 3.7.5: 81.12; KS.2.5; śB.3.2.4.14; Apś.10.18.6; Mś.2.1.3.34. |
 |
candram | asi kṛṣṇaṃ tad iheraya # Mś.1.5.2.13. |
 |
candramā | apsv antar (SV. ā3ntar) ā # RV.1.105.1a; AVś.18.4.89a; SV.1.417a; VS.33.90a. P: candramā apsv antaḥ GB.1.2.9. Cf. BṛhD.3.131. The hymn is designated as tṛta, Rvidh.1.23.4. |
 |
candramā | dīkṣitaḥ śrotraṃ dīkṣā sā mā dīkṣā dīkṣayatu tayā dīkṣayā dīkṣe # Apś.10.10.6. |
 |
candramā | me manasi śrito, mano hṛdaye, hṛdayaṃ mayi, aham amṛte, amṛtaṃ brahmaṇi # TB.3.10.8.5. |
 |
candramā | rakṣitā # AVP.10.15.10. |
 |
candraḥ | sam asmān siñcatu # AVP.6.19.6c. |
 |
camūṣv | ā ni ṣīdasi # RV.9.63.2c; 99.8d. |
 |
caratv | āsīno yadi vā svapann api # GB.1.5.5b. See tiṣṭhann āsīno. |
 |
caritrāṃs | te mā hiṃsiṣam # KS.3.6. See caritrān asya. |
 |
caritrān | asya mā hiṃsīḥ # MS.1.2.16: 26.10; Mś.1.8.4.5. See caritrāṃs te mā. |
 |
caruṃ | prakṣālayādhiśrayāpa opya taṇḍulān āvapasva nekṣaṇena yodhayann āsva mā śiro grahīḥ # Kauś.87.12. |
 |
carmeva | yaḥ samavivyak tamāṃsi # RV.7.63.1d. |
 |
cāruḥ | kṛpaṇakāśī kāmo gandharvaḥ # TS.3.4.7.3. |
 |
cikid | ya ṛṣicodanaḥ # RV.8.51 (Vāl.3).3b. |
 |
citaś | cāsi saṃcitaś cāsy agne # TB.3.10.3.1 (bis); 11.6.1. |
 |
cittaṃ | viveda manasi praviṣṭam # AVP.4.11.6d. |
 |
cittiḥ | (TA. citti) sruk # MS.1.9.1: 131.1; TA.3.1.1; śś.10.14.4; Mś.5.2.14.1. Designated as caturhotāraḥ: see Pet. Lex., s.v. |
 |
citraḥ | praketa uṣaso mahāṃ asi # RV.1.94.5c; AVP.13.5.6c. |
 |
citrabhānuṃ | (TB.Apś. citrabhānū) rodasī antar urvī (JB. ūrvī, one ms. urvī) # RV.7.12.1c; SV.2.654c; MS.2.13.5c: 154.2; KS.39.13c; JB.3.243; TB.3.11.6.3c; Apś.16.35.5c. |
 |
citrāvaso | svasti te pāram aśīya # VS.3.18; TS.1.5.5.4; 7.5; MS.1.5.2: 68.8; 1.5.9: 77.12; KS.6.9; 7.6; śB.2.3.4.22; śś.2.11.4; Mś.1.6.2.7. P: citrāvaso Kś.4.12.3; BṛhPDh.9.62. See arvāgvaso etc. |
 |
citrebhir | yāsi raśmibhiḥ # RV.9.100.8b. |
 |
citro | nayat pari tamāṃsy aktaḥ # RV.6.4.6c. Cf. citraḥ śiśuḥ. |
 |
citro | na sūraḥ prati cakṣi bhānum # RV.7.3.6d. |
 |
citro | rakṣitā # AVP.3.24.6; MS.2.13.21: 167.11. See śvitro etc. |
 |
citro | 'si # Kś.18.6.23. |
 |
cid | asi # VS.4.19; 12.53; TS.1.2.4.1; 4.2.4.4; 6.1.7.4 (bis); MS.1.1.8: 4.11; 1.2.4: 13.3; 2.7.11: 90.3; 3.7.5: 81.14; 4.2.5: 26.14; 4.9.4: 124.7; 4.9.15: 134.12; KS.2.5; 16.11; 24.3; śB.3.2.4.16; 7.1.1.30; Kś.7.6.15; 17.1.12; Apś.1.22.3; 4.10.4; 10.22.8; 16.14.7; Mś.1.2.3.4; 1.4.2.10; 2.1.3.35; --4.2.21; 6.1.5.4; 9.5.5.15; N.5.5. |
 |
cid | asi samudrayoniḥ # TS.4.7.13.1a; MS.4.9.11: 132.6; TB.3.10.4.2; TA.4.11.6a; 5.9.9. |
 |
cīpudrur | (vulgate śīpudrur) abhicakṣaṇam # AVś.6.127.2d. See prec. |
 |
cupuṇīkā | nāmāsi # KS.40.4; ViDh.67.7. Cf. ambā dulā. |
 |
cec-cec | chunaka sṛja namas te astu sīsaro lapetāpahvara # PG.1.16.24 (ter). See chad apehi. |
 |
cyavano | yudhmo anu joṣam ukṣitaḥ # RV.2.21.3b. |
 |
chad | apehi sīsarama sārameya # ApMB.2.16.9c,10c; HG.2.7.2c (quinq.). See cec-cec. |
 |
chadir | asi # Mś.7.1.3.22. |
 |
chandaḥ | kim āsīt pra"ugaṃ kim uktham # RV.10.130.3c. |
 |
chandāṃsi | chandaḥ prapadye # MS.4.9.2: 122.13. See chandāṃsi pra-. |
 |
chandāṃsi | prapadye (KA. praviśāmi) # KA.1.69; 2.69; Aś.1.4.9. See chandāṃsi chandaḥ. |
 |
chando | gacha svāhā # KS.3.8. See chandāṃsi gacha. |
 |
chando | ha jajñire tasmāt # AVP.9.5.11c. See chandāṃsi jajñire. |
 |
chāgo | 'si mama bhogāya bhava # TS.1.2.3.3. |
 |
chāyeva | viśvaṃ bhuvanaṃ sisakṣi # RV.1.73.8c. |
 |
chidrā | gātrāṇy asinā mithū kaḥ # RV.1.162.20d; VS.25.43d; TS.4.6.9.4d; KSA.6.5d. |
 |
chinattu | somaḥ śiro asya dhṛṣṇuḥ # AVś.5.29.10d. See bhinattu somaḥ. |
 |
chintaṃ | mūlam atho śiraḥ # AVP.5.26.1b. |
 |
chlilīpu | chlilīṣate # śś.12.23.1b. See aśiślikṣuṃ. |
 |
jakṣivān | sa (AVP. jakṣivāṃsaṃ) na rūrupaḥ # AVś.4.7.3d; AVP.2.1.2d. |
 |
jagac | ca viśvam udiyarṣi bhānunā # RV.10.37.4b. |
 |
jagata | sthātur ubhayasya yo vaśī # RV.4.53.6b. |
 |
jagatī | vārṣī # VS.13.56; TS.4.3.2.2; MS.2.7.19: 104.7; KS.16.19; śB.8.1.2.2. |
 |
jagad | asi # MS.1.2.7: 16.8; 3.9.5: 121.9; Mś.1.7.1.43. Cf. jāgatam asi, jāgatāsi, and jāgato 'si. |
 |
jagṛhmā | (RV. jagṛbhmā; TB. jagṛbhṇā) te dakṣiṇam indra hastam # RV.10.47.1a; SV.1.317a; MS.4.14.5a: 221.12; 4.14.8: 227.6; TB.2.8.2.5a. P: jagṛhmā te Svidh.2.7.3. |
 |
jaghanvāṃ | indra taviṣīm adhatthāḥ # RV.5.32.2d. |
 |
jaṅgiḍo | 'si jaṅgiḍaḥ # AVś.19.34.1a; AVP.11.3.1a. Vulgate aṅgirā asi jaṅgiḍa, q.v. |
 |
jaṅghe | corū udaraṃ śiraś ca # RVKh.6.45.2b. |
 |
jajñāno | vācam iṣyasi # SV.2.310a; JB.3.85a (bis). See hinvāno etc. |
 |
janaṃ | yam ugrās tavaso virapśinaḥ # RV.1.166.8c. |
 |
janarāḍ | (VSK. -rāl) asi rakṣohā # VS.5.24; VSK.5.6.3; śB.3.5.4.15. |
 |
janitāśvānāṃ | janitā gavām asi # RV.8.36.5a. |
 |
janitrīva | prati haryāsi sūnum # AVś.12.3.23a. |
 |
janīyanto | janidām akṣitotim # RV.4.17.16c. |
 |
jane | cit santaṃ tam ihā vahāsi # AVP.2.66.3b. |
 |
jano | yo asya taviṣīm acukrudhat # RV.5.34.7d. |
 |
japantaṃ | mā mā pratijāpīḥ (JG. -jāpsīḥ) # SMB.2.4.6; JG.1.2. |
 |
jamadagnir | ṛṣiḥ # VS.13.56; MS.2.7.19: 104.8; KS.16.19; śB.8.1.2.3. See vairājāj ja-. |
 |
jambhayanto | 'hiṃ vṛkaṃ rakṣāṃsi # RV.7.38.7c; VS.9.16c; 21.10c; TS.1.7.8.2c; MS.1.11.2c: 162.11; KS.13.14c; śB.5.1.5.22c; N.12.44c. |
 |
jayema | taṃ dakṣiṇayā rathena # RV.1.123.5d. |
 |
jaradaṣṭir | bhaviṣyasi # AVP.9.13.8b; SMB.2.6.18b. See jaradaṣṭiṃ kṛṇomi. |
 |
jarase | ni dhuyāmasi # AVP.1.61.5b. Cf. jarāyai ni dhuvāmi. |
 |
jarāṃ | su gacha pari dhatsva vāsaḥ # AVś.19.24.5a; AVP.15.6.2a. See jarāṃ gachāsi. |
 |
jarāṃ | gachāsi (PG. gacha) pari dhatsva vāsaḥ # PG.1.4.12a; ApMB.2.2.7a (ApG.4.10.10); HG.1.4.2a. See jarāṃ su. |
 |
jarāṃ | cin me nirṛtir jagrasīta # RV.5.41.17e. |
 |
jarāyai | ni dhuvāmi tvā # AVś.3.11.7b. Cf. jarase ni dhuyāmasi. |
 |
jari | cetīd abhiśiṣaḥ # MS.4.9.12a: 133.12. See ya ṛte cid abhi-, yakṣate cid abhi-, and yad ṛte cid abhi-. |
 |
jarūthaṃ | han yakṣi rāye puraṃdhim # RV.7.9.6b; N.6.17. |
 |
jaṣā | matsyā rajasā yebhyo asyasi # AVś.11.2.25b. |
 |
jahartha | śūra manyunā # TB.2.5.3.1b. See kruddho jināsi. |
 |
jahi | rakṣāṃsi sukrato # RV.6.16.29c; 9.63.28c. |
 |
jāgatam | asi # MS.4.9.4: 125.1; TA.4.5.7; 8.4; 5.7.5; KA.2.93; Apś.15.8.5; 9.10. Cf. under jagad asi. |
 |
jāgatāsi | # MS.4.9.7: 128.2. Cf. under jagad asi. |
 |
jāgato | 'si # MS.4.9.1: 121.8; KA.1.19; 2.19,125; Mś.4.1.17; --4.3.17. Cf. under jagad asi. |
 |
jāgṛtsyas | tripañcāśīḥ # AVś.19.34.2a (mss.). See under akṣakṛtyās. |
 |
jāta | āpṛṇo bhuvanāni rodasī # RV.3.3.10c; MS.4.11.1c: 160.14; KB.21.2. |
 |
jātavedas | tanūvaśin # AVś.1.7.2b; 5.8.2f; AVP.4.4.2b; 7.18.2f. |
 |
jātavedā | yadi vā pāvako 'si # TB.3.10.5.1a. |
 |
jātā | dāsy asikniyā (AVP. asiknyāḥ) # AVś.5.13.8b; AVP.8.2.7b. |
 |
jātānāṃ | janayāś ca yān (AVP. janayāsi ca; śG. janayāṃsi ca) # AVś.3.23.3d; AVP.3.14.3d; śG.1.19.7d. |
 |
jātān | u varṣīyasas kṛdhi # AVś.6.136.2b. See ye jātās tān u etc. |
 |
jānubhyām | ūrdhvaṃ śithiraṃ kabandham # AVś.10.2.3b. |
 |
jāmim | itvā mā vivitsi lokān # TA.2.6.2d. See next. |
 |
jāmim | ṛtvā māva patsi lokāt # AVś.6.120.2d. See prec. |
 |
jāmiṃ | (KS. cami, read jāmiṃ) mā hiṃsīr amuyā (Mś. anu yā) śayānā (KS. -nām) # KS.31.14b; TB.3.7.5.13b; Apś.3.13.5b; Mś.1.3.5.26b. See mā jāmiṃ. |
 |
jāmīnām | agnir apasi svasṝṇām # RV.3.1.11d. |
 |
jigīvān | astam āyasi # AVP.1.72.2d. |
 |
jitvāya | śatrūn vi bhajāsi veda # AVP.4.12.2c. See hatvāya śatrūn. |
 |
jinato | vajra tvaṃ (AVP. -jra sāyaka) sīmantam # AVś.6.134.3c; AVP.5.33.6c. |
 |
jihmāyete | dakṣiṇā saṃ ca paśyataḥ # Vait.10.17b. See nir hvayete. |
 |
jīmūtasyeva | bhavati pratīkam # RV.6.75.1a; AVP.15.10.1a; VS.29.38a; TS.4.6.6.1a; MS.3.16.3a: 185.10; KSA.6.1a; TB.3.9.4.3; AG.3.12.3. P: jīmūtasyeva Apś.20.16.4; Mś.9.2.3.19 (text, erroneously, jīmu-); VHDh.6.31. Designated as jīmūta-sūkta Rvidh.2.24.3. Cf. BṛhD.5.128. |
 |
jīvā | jyotir aśīmahi # RV.7.32.26d; AVś.18.3.67d; 20.79.1d; SV.1.259d; 2.806d; TS.7.5.7.4d; KS.33.7d; AB.4.10.3d; JB.2.391d,392; PB.4.7.4; TB.2.5.1.3c; Lś.4.1.6d; ApMB.1.6.14b. |
 |
jīvātave | bharāmasi # AVP.7.5.11c. |
 |
jīvā | stha jīvyāsam # AVś.19.69.1a. P: jīvā stha GB.1.1.39. Designated as jīvāḥ (sc. ṛcaḥ) Vait.1.19; Kauś.3.4; 58.7; 90.22. Cf. prec. |
 |
juṣāṇāni | mahāṃsi savanāny ājyasya vyantu svāhā # śś.6.3.8. |
 |
juṣṭā | no 'si juṣṭiṃ te gameyam # TS.1.6.3.2. |
 |
juṣṭir | asi juṣasva naḥ # TS.1.6.3.2. |
 |
juṣṭe | juṣṭiṃ te 'śīya (śś. te gameya; KSḷś. te gameyam) # TS.1.6.3.1; KS.5.2; 32.2; śś.1.12.5; Lś.3.6.3. |
 |
juṣṭo | hi dūto asi havyavāhanaḥ # RV.1.44.2a; SV.2.1131a. |
 |
juhūr | asi ghṛtācī (TSṭB. -ācī nāmnā) # TS.1.1.11.2; TB.3.3.6.10; Apś.2.9.15; 4.7.2. See under ghṛtācy asi juhūr. |
 |
juhūr | upabhṛd, dhruvāsi ghṛtācī nāmnā # TS.1.1.11.2d. See under ghṛtācy asi juhūr, upabhṛd asi, and dhruvāsi. |
 |
juhotana | vṛṣabhāya kṣitīnām # RV.7.98.1b; AVś.20.87.1b. |
 |
juhvantaṃ | mā mā pratihauṣīḥ # SMB.2.4.6; JG.1.2. |
 |
juhv | ehi ghṛtācī dyaur janmanā # KS.1.11. P: juhv ehi ghṛtācī KS.31.10. See under ghṛtācy asi juhūr. |
 |
jūr | asi dhṛtā manasā juṣṭā viṣṇave # VS.4.17; TS.1.2.4.1; 6.1.7.2; MS.1.2.4: 13.1; 3.7.5: 81.8; KS.2.5; 24.3; śB.3.2.4.11. P: jūr asi Kś.7.6.9; Apś.10.22.7; Mś.2.1.3.33. |
 |
jūrṇir | eti navīyasī # RV.8.72.9b. |
 |
jetrā | rudreṇa keśinā # AVP.2.25.3b. |
 |
jaitrāyāchā | vadāmasi # AVP.5.1.6d; 7.12.1d. |
 |
joṣavākaṃ | vadataḥ pajrahoṣiṇā # RV.6.59.4c; N.5.22c. |
 |
joṣi | brahma janyaṃ joṣi suṣṭutim # RV.2.37.6b. |
 |
jyāyān | nimiṣato 'si tiṣṭhataḥ # AVś.9.2.23a. |
 |
jyāyān | samudrād asi kāma manyo # AVś.9.2.23b. |
 |
jyok | ca paśyāti (PG. -āsi; VārG. -asi; MG. -ati) sūryam (MG. -aḥ) # AG.1.17.13b; PG.2.1.16b; ApMB.2.1.5b; MG.1.21.6b; JG.1.11b; VārG.4.16b. See māṃ ca paśyasi. |
 |
jyok | te saṃdṛśi jīvyāsam # VS.36.19 (bis). |
 |
jyog | jīvā jarām aśīmahi # TB.3.7.7.3d; Tā.10.47d; Apś.10.8.9d. |
 |
jyotiragrā | uṣasaḥ prati jāgarāsi # AVś.14.2.31d. |
 |
jyotir | asi # AVś.2.11.5; AVP.1.57.5; TS.1.1.10.3; 5.7.6.2; MS.1.1.11: 6.14; 2.7.15: 98.7; 4.9.3: 123.9; KS.1.10; 39.3; śB.14.9.3.9; TB.3.3.4.4; TA.4.5.2; KA.3.151; BṛhU.6.3.9; Mś.4.5.3; 6.2.1.16; Apś.2.7.1; 15.4.1; 7.4; 17.1.14; 22.17.10; BDh.4.5.12. |
 |
jyotir | asi tantave # Apś.4.16.7. |
 |
jyotir | asi viśvarūpaṃ viśveṣāṃ devānāṃ samit (KS. viśvarūpaṃ marutāṃ pṛṣatī) # VS.5.35; KS.3.1; śB.3.6.3.6; Apś.7.9.2. P: jyotir asi Kś.5.4.26. |
 |
jyotir | asi vaiśvānaraṃ pṛśniyai dugdham # TS.3.2.6.1. |
 |
jyotir | evāham agāsiṣaṃ na tamaḥ # ṣB.1.4.9. See jyotīṃṣy evāham agāsiṣaṃ na tamāṃsi. |
 |
jyotir | na viśvam abhy asti dakṣiṇā # RV.8.24.21c; AVś.20.65.3c. |
 |
jyotir | bhā asi vanaspatīnām (MS. -nām apām) oṣadhīnāṃ rasaḥ # MS.4.9.10: 130.6; TA.4.12.1; Apś.15.14.10. See next. |
 |
jyotir | yajñāya rodasī anu ṣyāt # RV.3.39.8a. |
 |
jyotiṣaṃ | na prakāśate # RVKh.1.191.4b. See na jyotīṃṣi. |
 |
jyotiṣārātīr | dahataṃ tamāṃsi # MS.4.14.6d: 223.6; TB.2.8.4.5d. |
 |
jyotiṣe | tantava āśiṣam āśāse (KS.7.2, āśāste) # KS.7.2,9. See under next. |
 |
jyotiṣ | kartā yad uśmasi # RV.1.86.10c. |
 |
jyotiṣkṛd | asi sūrya # RV.1.50.4b; AVś.13.2.19b; 20.47.16b; ArS.5.9b; VS.33.36b; TS.1.4.31.1b; MS.4.10.6b: 158.12; KS.10.13b; TA.3.16.1b; MahānU.20.7b. |
 |
jyotiṣmatā | vāmam asmabhyaṃ vakṣi # RV.7.78.1d. |
 |
jyotiṣmatīm | aditiṃ dhārayatkṣitim # RV.1.136.3a. |
 |
jyotiṣmantaṃ | ratham ṛtasya tiṣṭhasi # RV.2.23.3b; KS.26.11b. |
 |
jyotiṣmān | pakṣī mahiṣo vayodhāḥ # AVś.13.2.33c. |
 |
jyotis | tvā jyotiṣi # TS.1.1.10.3; TB.3.3.4.6. |
 |
jyotīṃṣy | evāham agāsiṣaṃ na tamāṃsi # JB.1.76. See jyotir evāham agāsiṣaṃ na tamaḥ. |
 |
jvalad | asi # śB.14.9.3.9; BṛhU.6.3.9. |
 |
ta | ukṣitāso mahimānam āśata # RV.1.85.2a. |
 |
taṃ | yajñaṃ barhiṣi (AVś.AVP. prāvṛṣā) praukṣan # RV.10.90.7a; AVś.19.6.11a; AVP.9.5.9a; VS.31.9a; TA.3.12.3a. |
 |
taṃ | yajñasādham api vātayāmasi # RV.1.128.2a. |
 |
taṃ | rājan pārayāmasi # RV.10.97.22d; VS.12.96d; TS.4.2.6.5d. |
 |
taṃ | rodasī pipṛtaṃ satyavācam # RV.3.26.9d. |
 |
taṃ | vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā # AVś.10.5.15--21. |
 |
taṃ | vayāṃsīva pakṣiṇaḥ # AVP.7.8.10a. |
 |
taṃ | vardhayanto matibhiḥ śivābhiḥ # RV.10.67.9a; AVś.20.91.9a. |
 |
taṃ | vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcaṃ satyenodareṇa tenainaṃ prāśiṣaṃ tayainam ajīgamam # AVś.11.3.42; ... pratyañcaṃ satye pratiṣṭhāya tayainaṃ etc. AVś.11.3.49; ... pratyañcaṃ saptaṛṣibhiḥ prāṇāpānais tair enaṃ etc. AVś.11.3.38; ... pratyañcaṃ samudreṇa vastinā tenainaṃ etc. AVś.11.3.43; ... pratyañcaṃ savituḥ prapadābhyāṃ tābhyām enaṃ etc. AVś.11.3.47; ... pratyañcaṃ sūryācandramasābhyām akṣībhyāṃ tābhyām enaṃ etc. AVś.11.3.34; ... pratyañcaṃ tvaṣṭur aṣṭhīvadbhyāṃ tābhyām enaṃ etc. AVś.11.3.45; ... pratyañcaṃ divā pṛṣṭhena tenainaṃ etc. AVś.11.3.40; ... pratyañcaṃ dyāvāpṛthivībhyāṃ śrotrābhyāṃ tābhyām enaṃ etc. AVś.11.3.33; ... pratyañcam agner jihvayā tayainaṃ etc. AVś.11.3.36; ... pratyañcam antarikṣeṇa vyacasā tenainaṃ etc. AVś.11.3.39; ... pratyañcam aśvinoḥ pādābhyāṃ tābhyām enaṃ etc. AVś.11.3.46; ... pratyañcam ṛtasya hastābhyāṃ tābhyām enaṃ etc. AVś.11.3.48; ... pratyañcam ṛtubhir dantais tair enaṃ etc. AVś.11.3.37; ... pratyañcaṃ pṛthivyorasā tenainaṃ etc. AVś.11.3.41; ... pratyañcaṃ bṛhaspatinā śīrṣṇā tenainaṃ etc. AVś.11.3.32; ... pratyañcaṃ brahmaṇā mukhena tenainaṃ etc. AVś.11.3.35; ... pratyañcaṃ mitrāvaruṇayor ūrubhyāṃ tābhyām enaṃ etc. AVś.11.3.44. |
 |
taṃ | vo vi nayāmasi # AVP.1.92.4d. |
 |
taṃ | samāvartayāmasi # RVKh.10.191.4d. See tān vaḥ saṃ. |
 |
taṃ | svadhām akṣitaṃ taiḥ sahopajīvāsau # HG.2.13.1 (ter). See tāṃ tvaṃ svadhāṃ. |
 |
taṃ | harāmi śivāparam # AVś.12.2.43d. |
 |
takmānaṃ | pari dadmasi (AVP. dadhmasi) # AVś.5.22.14d; AVP.12.2.2d. |
 |
takvā | na bhūrṇir vanā siṣakti # RV.1.66.2a. |
 |
takṣṇāṃ | yad annam āśima # AVP.9.22.9b. |
 |
taṃ | kravyādam aśīśamam # AVś.3.21.9d; AVP.3.12.9d. Cf. yaḥ kravyāt. |
 |
taṃ | krimiṃ jambhayāmasi # AVś.5.23.3d; AVP.7.2.3d. |
 |
taṃ | kṣemasya kṣitayaḥ kṛṇvata trām # RV.1.100.7b. |
 |
taṃ | gīrbhir vāsayāmasi # RV.9.43.1c. |
 |
tac | chaṃ yor ā vṛṇīmahe # RVKh.10.191.5a; TS.2.6.10.2; śB.1.9.1.26; TB.3.5.11.1a; TA.1.9.7a; 3.1a (Introd.); Aś.1.10.1; AG.3.5.9; śG.4.5.9; Rvidh.4.24.6; N.4.21. See tañ śaṃ. Designated as śaṃyu and śaṃyoḥ KB.3.8,9; 5.2; śB.1.9.1.24; 4.4.3.3; 9.5.1.11; 11.2.1.5; 3.9; 6.9,10; 7.25,29; Aś.1.5.26; 10.1,9; 2.16.13; 19.2; 4.3.2; 6.11.8; śś.4.18.10; Kś.5.9.32; 7.5.22; Vait.9.14; 13.3; Apś.3.14.6; 10.21.13. Cf. also śaṃyor brūhi, and Pet. Lex. under śaṃyuvāka, śaṃyorvāka, śaṃyos, and śaṃyvanta. |
 |
taj | juṣasva jaritur ghoṣi manma # RV.6.5.6d. |
 |
taṃ | cakruḥ śivam asmabhyam # AVP.11.10.7c. |
 |
taṃ | jānann agna (MS. -nā) ā roha (RV. sīda) # RV.3.29.10c; AVś.3.20.1c; AVP.3.34.1c; VS.3.14c; 12.52c; 15.56c; TS.1.5.5.2c; 4.2.4.3c; 7.13.5c; MS.1.5.1c: 66.5; 1.6.1c: 85.8; KS.2.4c; 6.9c; 16.11c; 18.18c; śB.2.3.4.13c; 7.1.1.28; JB.1.61c; TB.1.2.1.16c; 2.5.8.8c; JābU.4c. |
 |
taṇḍulān | kṣīra āvapan # AVP.4.40.4b. |
 |
tataḥ | pariṣvajīyasī # AVś.10.8.25c. |
 |
tataḥ | pāvakā āśiṣo no juṣantām # TS.4.6.3.3d; 5.4.6.3. See tato vākā. |
 |
tataḥ | punar nir āyasi # AVP.5.12.2c. |
 |
tatakṣe | sūryāya cid okasi sve # RV.5.33.4c. |
 |
tatas | te nirhvayāmasi # AVś.7.56.3b. |
 |
tatas | tvam asi jyāyān viśvahā mahān # AVś.9.2.19c--24c. |
 |
tatas | tvaṃ punar āyasi # AVś.6.131.3c. |
 |
tatas | tvotthāpayāmasi # AVś.10.1.29d. |
 |
tato | jātam ṛṣim āhur vasiṣṭham # RV.7.33.13d. |
 |
tato | devī vardhayate payāṃsi # TB.3.7.6.4b; Apś.4.5.5b. |
 |
tato | no dehi sībale # TB.2.5.6.4c. |
 |
tato | mā yajñasyāśīr āgachatu # MS.1.4.4 (quinq.): 51.13,14 (bis),15,16; KS.5.6 (bis); Apś.9.10.16 (bis). See tasya māśīr. |
 |
tato | vapūṃṣi kṛṇuṣe purūṇi # AVś.5.1.2b. See ato vapūṃṣi. |
 |
tato | vākā āśiṣo no juṣantām # VS.17.57c; MS.2.10.5d: 137.7; 3.3.8: 41.20; KS.18.3d; śB.9.2.3.11. See tataḥ pāvakā. |
 |
tato | viṣaṃ pra vāvṛte (AVP. viṣaṃ parāsicam) # RV.1.191.15c; AVP.4.17.5c. |
 |
tato | 'si # VSK.2.6.9; śś.2.12.10; Kś.3.8.25. |
 |
tat | kṛṇmo agadaṃ śivam # AVP.2.26.3d. |
 |
tat | kṛṣiḥ # Apś.16.28.1; MS.2.13.14: 163.13. Cf. kṛṣiś chandaḥ. |
 |
tat | ta ā vartayāmasi # RV.10.58.1c--12c; AVP.1.84.1c--10c; 6.6.9c. |
 |
tat-tad | id asya pauṃsyaṃ gṛṇīmasi # RV.1.155.4a; 10.23.5c; AVś.20.73.6c. |
 |
tat | tama ivāpa hanmasi # AVś.8.2.12d. |
 |
tat | te janmotaikaṃ vasiṣṭha # RV.7.33.10c. |
 |
tat | te mā hiṃsiṣam # KS.3.6. |
 |
tat | tvopadadhe kāmadugham akṣitam # TB.3.11.1.2,3,8. |
 |
tat | prāṇo abhi rakṣati # AVś.10.2.27c; śirasU.6c. |
 |
tatra | vidvāṃsaḥ kavayaḥ kṣiyanti # JB.2.74d. |
 |
tatra | śravāṃsi kṛṇvate # SV.1.356d. See atra etc. |
 |
tatrāpi | bhakṣīyāmum āmuṣyāyaṇam amuṣyāḥ putram # AVP.2.37.4. |
 |
tat | satyaṃ yat tvaṃ prajāpatir asi # TS.7.1.20.1; KSA.1.11. |
 |
tat | sarvaṃ devi paśyasi # AVP.8.6.1d. See sarvaṃ tad devi. |
 |
tat | sarvam evāva gūhasi # śś.12.22.1.7b. |
 |
tat | savitur vareṇyam # RV.3.62.10a; SV.2.812a; VS.3.35a; 22.9a; 30.2a; 36.3a; TS.1.5.6.4a; 8.4; 4.1.11.1a; MS.4.10.3a: 149.14; AB.4.32.2; 5.5.6; 13.8; 19.8; KB.23.3; 26.10; GB.1.1.34; DB.3.25a; śB.2.3.4.39a; 13.6.2.9; 14.9.3.11; TA.1.11.2a; 10.27.1a; Tā.10.35a; BṛhU.6.3.11; MahānU.15.2a; MU.6.7a,34; JUB.4.28.1; śvetU.4.18; Aś.7.6.6; 8.1.18; śś.2.10.2; 12.7; 5.5.2; 10.6.17; 9.16; Apś.6.18.1; śG.2.5.12; 7.19; 6.4.8; Kauś.91.6; SMB.1.6.29a (KhG.2.4.21); ApMB.2.4.13 (ApG.4.10.9--12); VārG.5.26; BDh.2.10.17.14a. Ps: tat savituḥ Apś.20.24.6; Mś.5.2.4.43; ApG.4.11.9; MG.1.2.3; 4.4,8; 5.2; tat MDh.2.77; Rvidh.1.12.5. Designated as sāvitrī, or gāyatrī, throughout Vedic and Sanskrit literature. Cf. vedāś. |
 |
tat | sūryaṃ rodasī ubhe # RV.8.25.21a. |
 |
tat | striyām anu ṣicyate (śG. ṣiñcatu) # AVś.6.11.2b; śG.1.19.8b. |
 |
tat | strīṣv ā bharāmasi # AVś.6.11.1d. |
 |
tathā | tvāchāvadāmasi # AVP.3.29.1d. See tāṃ tvāchā-. |
 |
tathā | rasāyā ataraṃ payāṃsi # RV.10.108.2d. |
 |
tathā | syonā śivā syāt # AVś.3.28.2d. |
 |
tad | akṣitasya bheṣajam # AVś.7.76.4c. |
 |
tad | agne vidvān pra daha kṣiṇīhi # AVP.12.18.10c. |
 |
tad | adya vācaḥ prathamaṃ masīya (N. maṃsīya) # RV.10.53.4a; Aś.1.2.1; 4.9; Apś.24.13.3a; N.3.8a. P: tad adya vācaḥ śś.1.6.13; 14.56.14. |
 |
tad | apaśyat tad abhavat tad āsīt (TA. abhavat prajāsu; MahānU. abhavat tat prajāsu) # VS.32.12d; TA.10.1.4d; MahānU.2.6d. |
 |
tad | aryamāditiḥ śiśrathantu # RV.7.93.7d. |
 |
tad | aśīya # Apś.11.15.1 (ter); Mś.2.3.7.2 (ter). |
 |
tad | āhanā abhavat pipyuṣī payaḥ # RV.2.13.1c. |
 |
tad | ito nāśayāmasi # AVP.5.23.7d. See tā asman, and cf. tam ito nāśayāmasi, taṃ tveto nāśayāmasi, tā ito nāśayāmasi, tāṃ ito, and tān ito nāśayāmasi. |
 |
tad | ito nir ṇayāmasi # AVP.2.67.5d. Cf. tam ito nir, and tān ito nir. |
 |
tad | id āsa bhuvaneṣu jyeṣṭham # RV.10.120.1a; AVś.5.2.1a; 20.107.4a; AVP.6.1.1a; SV.2.833a; VS.33.80a; JB.2.9,12,144; KB.19.9; 25.11; ā.1.3.4.1; 5.1; 5.1.6.1,5; Vait.39.15; śś.15.2.18; 18.1.14; Apś.21.22.3a; Mś.7.2.6.6a; N.14.24a. Ps: tad id āsa ā.5.1.6.9; Aś.7.3.21; 9.8.9; 9.6; 10.3; 10.5.22; Kauś.15.1; 22.1; 59.17; tat ā.1.3.3.1. Designated as tad-id-āsīya (sc. sūkta) Aś.9.8.22; 10.5.22; śś.11.2.6; 14.39.9; 84.5; 15.8.1; 16.21.31; 23.18. Cf. BṛhD.8.40. |
 |
tad | u te kalpayāmasi # AVP.11.2.7d. |
 |
tad | u rogam anīnaśat (AVś.2.3.4d, aśīśamat) # AVś.2.3.3d--5d; AVP.1.8.3d. |
 |
tad | ṛcā laghu kṛṇmasi # AVP.11.2.8d. |
 |
tad | ṛbhavaḥ pariṣiktaṃ va etat # RV.4.35.9c. |
 |
tad | ekasyāpi cetasi # MS.1.110.2e: 142.2. |
 |
tad | devebhyo bharāmasi # AVP.15.2.7c; VS.12.104c; TS.4.2.7.1c; MS.2.7.14c: 95.7; KS.16.14c; śB.7.3.1.22. |
 |
tadbandhuḥ | sūrir divi te dhiyaṃdhāḥ # RV.10.61.18a. Designated as nābhānediṣṭha-hymn śś.12.18.2. |
 |
tad | brāhmaṇair atipūtam anantam akṣayyam (HG. akṣitam) # ApMB.2.20.33c; HG.2.15.9c. |
 |
tad | rodasī janayataṃ jaritre # RV.1.185.3c. |
 |
tad | rodasī śṛṇutaṃ viśvaminve # RV.10.67.11d; AVś.20.91.11d. |
 |
tad | va ā vartayāmasi # AVś.7.12.4c. |
 |
tad | vā atharvaṇaḥ śiraḥ # AVś.10.2.27a; śirasU.6a. |
 |
tad | vācā dūṣayāmasi # AVP.4.22.3d; 9.10.2d. |
 |
tad | vām ṛtaṃ rodasī pra bravīmi # RV.10.79.4a. |
 |
tad | viśvam abhibhūr asi # RV.8.89.6c; SV.2.780c. |
 |
tad | vo mā vyavachaitsīt (Apś. vigāt) # Kś.25.13.26; Apś.14.20.7. |
 |
tanūṃ | tvacaṃ putraṃ naptāram aśīya # TS.1.3.11.1. See putraṃ naptāram. |
 |
tanūpā | agne 'si # VS.3.17; TS.1.5.5.4; 7.4; KS.6.9; 7.6; MS.1.5.2: 68.1; 1.5.9: 77.4; 4.1.14: 20.3; śB.2.3.4.19; śś.2.11.3; PG.2.4.8. |
 |
tanūpā | asi # JB.1.78 (bis); śś.4.12.10. See tanūpāno. |
 |
tanūpā | asi dhruva # KS.35.7; Apś.14.27.6. |
 |
tanūpāno | 'si # AVś.2.11.4. See tanūpā asi. |
 |
tanūr | asi # KS.2.1; AB.8.27.4. |
 |
tanūr | asi tāṃ tvāṃ śivāṃ syonāṃ paridhiṣīya # Apś.10.6.6. |
 |
tanūrucā | taruṣi yat kṛṇvaite # RV.6.25.4b. |
 |
tanūr | varṣiṣṭhā gahaneṣṭhā # MS.1.2.7b: 17.4. P: tanūr varṣiṣṭhā Mś.2.2.1.39. Cf. mahāntaṃ gahva-. |
 |
tantur | asi # VSK.2.6.9; TS.3.5.2.3; 4.4.1.2; KS.17.7; GB.2.2.13; PB.1.10.1; śś.2.12.10; Apś.6.22.1; Vait.25.1; Kś.3.8.25. P: tantuḥ TS.5.3.6.1. Cf. daivas tantur. |
 |
taṃ | te nirvāpayāmasi # AVś.6.18.1d. |
 |
taṃ | te madaṃ gṛṇīmasi # RV.8.15.4a; AVś.20.61.1a; SV.1.383a; 2.230a; JB.3.55; PB.12.6.3; Aś.7.8.2; Vait.39.2; 41.1,5. P: taṃ te madam śś.12.12.7. |
 |
taṃ | tvaṃ śatadakṣiṇa # AVś.10.6.34c. |
 |
taṃ | tvā punar ṇayāmasi # AVś.5.14.7c. Error for tāṃ etc. |
 |
taṃ | tvā sīsena vidhyāmaḥ # AVś.1.16.4c. See sīsena vidhyāmas. |
 |
taṃ | tvā suśipra daṃpate # RV.5.22.4c. |
 |
taṃ | tveto nāśayāmasi # AVP.4.24.5c. Cf. under tad ito nāśayāmasi. |
 |
taṃ | tvopadadhe kāmadugham akṣitam # TB.3.11.1.1,4,7,9,11,12,14,21. |
 |
taṃ | navyasī hṛda ā jāyamānam # RV.1.60.3a. |
 |
tan | naḥ siṃhaḥ pracodayāt # MahānU.3.17c. See tan no nāra-. |
 |
taṃ | no devā anu maṃsīrata kratum # RV.10.37.5d. |
 |
tan | no nārasiṃhaḥ pracodayāt # TA.10.1.7c. See tan naḥ siṃhaḥ. |
 |
tan | mā puṃsi kartary erayadhvam # KBU.1.2c. See taṃ mā etc. |
 |
tan | mā mā hiṃsīt parame vyoman # GB.2.1.3d; Vait.3.12d. See sa mā etc. |
 |
tan | me juṣasva śipiviṣṭa havyam # RV.7.99.7b; SV.2.977b; TS.2.2.12.4b; KS.6.10b. |
 |
tan | me bhajasi padmākṣi # RVKh.5.87.21c. |
 |
tan | me manaḥ śivasaṃkalpam astu # VS.34.1d--5d,6e. |
 |
tan | me manasi tiṣṭhatu # PG.3.16.1d. |
 |
tan | me 'śīya # HG.1.13.15. See tasya te 'śīya. |
 |
tapa | āsīd gṛhapatiḥ # TB.3.12.9.3a. |
 |
tapaś | ca tapasyaś ca śaiśirāv (VSKṃS.KS. śaiśirā) ṛtū # VS.15.57; VSK.16.7.1; TS.4.4.11.1; MS.2.8.12: 116.10; KS.17.10; 35.9; śB.8.7.1.5. P: tapaś ca tapasyaś ca Kś.17.12.23; Apś.17.4.5. |
 |
tapaś | ca tejaś ca śraddhā ca hrīś ca satyaṃ cākrodhaś ca tyāgaś ca dhṛtiś ca dharmaś ca satvaṃ ca vāk ca manaś cātmā ca brahma ca tāni prapadye tāni mām avantu # SMB.2.4.5. P: tapaś ca tejaś ca GG.4.5.8. Designated as prapad or prapada GG.4.5.7,14; KhG.1.2.23; 4.1.7; Karmap.1.9.5; Gṛhyas.1.96. See oṃ tapaś ca tejaś ca, and cf. oṃ prapadye and bhūḥ prapadye. |
 |
tapasas | tanūr asi prajāpater varṇaḥ # VS.4.26; TS.1.2.7.1; 6.1.10.3; MS.1.2.5: 14.10; KS.2.6; 24.6; śB.3.3.3.8. Ps: tapasas tanūr asi Apś.10.25.12; Mś.2.1.4.11; tapasas tanūḥ Kś.7.8.20. |
 |
tapasendreṇa | saṃśitam # AVś.6.104.2b. |
 |
tapaso | havir asi prajāpater varṇaḥ # KS.13.11,12. See manaso etc. |
 |
tapojā | amuro dakṣiṇataḥ pavase nabhasvān # AVP.2.69.2. |
 |
tapo | yonir asi (KS. asi prājāpatyam) # MS.2.13.2: 153.6; 3.2.6: 23.3; KS.39.2; Mś.6.1.7.1. |
 |
tapo | 'si # VS.37.11; MS.4.9.3: 123.9; śB.14.1.3.17; TA.4.5.2; Apś.15.4.1; 7.4. |
 |
tapo | 'si brahmaṇo yoniḥ # TB.3.7.7.1; Apś.10.6.5. |
 |
tapo | 'si loke śritam, tejasaḥ pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ # TB.3.11.1.2. |
 |
taptāyanī | me 'si # VS.5.9; MS.1.2.8: 17.8; 3.8.5: 99.15; śB.3.5.1.27; Mś.1.7.3.15. P: taptāyanī Kś.5.3.25. See next, and tiktāyanī. |
 |
taptāyany | asi # KS.2.9. See under prec. |
 |
tama | āsīt tamasā gūḍham agre # RV.10.129.3a; TB.2.8.9.4a; N.7.3. |
 |
tamaḥ | praṇītam aśivena pitrā # RV.1.117.17b. |
 |
tam | agniṃ vardhayāmasi # RV.1.36.11d. |
 |
tam | agne pāsy uta taṃ piparṣi # RV.6.15.11a. |
 |
tam | agruvaḥ keśinīḥ saṃ hi rebhire # RV.1.140.8a. |
 |
tam | adya hotar iṣito yajīyān # RV.10.110.9c; AVś.5.12.9c; VS.29.34c; MS.4.13.3c: 202.12; KS.16.20c; TB.3.6.3.4c; N.8.14c. |
 |
tam | anyānyā carato devaśiṣṭe # RV.1.113.3b; SV.2.1101b. |
 |
tam | arvantaṃ na sānasim # RV.4.15.6a; 8.102.12a. |
 |
tam | astā vidhya śarvā śiśānaḥ # RV.10.87.6d; AVś.8.3.5d. |
 |
tam | asmai prasuvāmasi # AVP.2.24.1f,2g--5g; MS.4.14.17d (bis): 247.1,3; TA.2.4.1d (bis). |
 |
tam | asya marjayāmasi # RV.9.99.3a; SV.2.982a. |
 |
tam | aham anu vyakraṃsi # śś.4.12.2. |
 |
tamāṃsi | vā agāsīr na jyotīṃṣi # JB.1.76. See tamo vai tvam agāsīr na jyotiḥ. |
 |
tam | ātman (MS.KS. ātmani) pari gṛhṇīmahe vayam (MS. gṛhṇīmasīha) # TS.5.7.9.1c; MS.1.6.1c: 86.1; KS.7.12c. |
 |
tam | ādityā abhyaṣiñcanta sarve # AVP.14.1.1c. |
 |
tam | ā ni ṣīda svāno nārvā # RV.1.104.1b. |
 |
tam | āhutaṃ naśīmahi (AVś. -tam aśīmahi) # RV.10.57.2c; AVś.13.1.60c; AB.3.11.18c. |
 |
tam | ito nāśayāmasi # RV.10.162.3d--6d; AVś.4.37.11e; 20.96.13d--16d; AVP.7.11.2d,5d--7d; 12.8.6g; MG.2.18.2d (quinq.). Cf. under tad ito nāśayāmasi. |
 |
tam | ito nir ṇayāmasi # AVP.2.67.1d. Cf. under tad ito nir. |
 |
tam | it pṛchanti na simo vi pṛchati # RV.1.145.2a. |
 |
tam | it pṛṇakṣi vasunā bhavīyasā # RV.1.83.1c; AVś.20.25.1c. |
 |
tam | it pṛṇakṣi śavasota rāyā # RV.6.15.11d. |
 |
tam | it prāṇaṃ manaso praśikṣate # TB.2.5.1.1c. |
 |
tam | id doṣā tam uṣasi yaviṣṭham # RV.7.3.5a. |
 |
tam | id yahvaṃ na rodasī # RV.5.16.4c. |
 |
tam | indraṃ vājayāmasi # RV.8.93.7a; AVś.20.47.1a; 137.12a; SV.1.119a; 2.572a; MS.2.13.6a: 155.7; 4.10.5: 155.13; 4.12.3: 185.6; KS.39.12a; AB.5.8.4; JB.2.112; 3.208; KB.23.2; PB.14.8.5; TB.1.5.8.3a; 2.4.1.3a; Aś.8.8.2; 9.11.16; śś.10.6.16; 12.1.4; Vait.27.28; 33.14; 41.5,9; Svidh.1.3.8. |
 |
tam | in nv asya rodasī # RV.6.44.5c. |
 |
tam | ukṣamāṇaṃ rajasi sva ā dame # RV.2.2.4a. |
 |
tam | u te śamayāmasi # AVś.7.74.3d. |
 |
tam | u tvā dadhyaṅṅ ṛṣiḥ # RV.6.16.14a; VS.11.33a; TS.3.5.11.3a; 4.1.3.2a; 5.1.4.4; MS.2.7.3a: 77.6; 4.10.3: 148.3; KS.15.12; 16.3a; 19.4; śB.6.4.2.3; Vait.5.14a; Mś.6.1.1.26. |
 |
tam | u tvā yaḥ purāsitha # RV.6.45.11a. |
 |
tam | u nūnaṃ taviṣīmantam eṣām # RV.5.58.1a. |
 |
tam | u pra hoṣi madhumantam asmai # RV.6.44.14c. |
 |
tam | u ṣṭuhi yo antaḥ sindhau # AVś.6.1.2a. See tam u ṣṭuhy. |
 |
tam | u ṣṭuhi yo abhibhūtyojāḥ # RV.6.18.1a; AB.8.3.1; KB.24.2; 25.6; 26.9; TB.2.8.5.8a; ā.5.2.2.6; śś.14.23.3; 49.2. P: tam u ṣṭuhi Aś.8.5.4; 9.7.30; śś.7.20.9; 10.9.13; 11.13; 11.10.10; 14.8; 14.29.7; 57.16. Designated as tam-u-ṣṭuhīya (sc. sūkta) śś.10.11.13 etc. |
 |
tam | u ṣṭuhy antaḥsindhum # Aś.8.1.18a. See tam u ṣṭuhi yo antaḥ. |
 |
tam | eva ṛṣiṃ tam u brahmāṇam āhuḥ # RV.10.107.6a. |
 |
tamo | vai tvam agāsīr na jyotiḥ # ṣB.1.4.8. See tamāṃsi vā agāsīr na jyotīṃṣi. |
 |
tamo | vyasya pra vadāsi valgu # AVś.12.3.18b. |
 |
taṃ | paśyanti paśavo vayāṃsi (AB. vayāṃsi ca) # AB.7.13.13c; śś.15.17c. |
 |
taṃ | pipṛtaṃ rodasī satyavācam # TB.2.8.4.8d. |
 |
taṃ | brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām # RV.10.125.5d; AVś.4.30.3d. |
 |
taṃ | mā puṃsi kartary erayadhvam # JB.1.18c,50. See tan mā etc. |
 |
tayā | kaṇvasyāhaṃ śiraḥ # AVP.4.13.2c. Cf. tayāhaṃ durṇāmnāṃ. |
 |
tayā | tvābhi mṛśāmasi # AVś.3.24.6d; AVP.5.30.8d. |
 |
tayādevatam | # Apś.16.14.10; 15.10; 24.9; 17.1.7; 2.1,10; 4.5. Designation of the formula printed next but one. |
 |
tayā | devatayāṅgirasvad dhruvaḥ sīda # VS.27.45; śB.8.1.4.8; TA.4.19.1. |
 |
tayā | devatayāṅgirasvad dhruvā sīda # VS.12.53 (bis); 13.19,24; 14.12,14; 15.58; TS.4.2.4.4 (bis); 9.2; 3.6.2; 4.3.3; 5.5.2.4 (bis); 5.4; 6.3; MS.2.7.11: 90.3 (bis); 2.7.15 (bis): 98.1,4; 2.7.16 (quinq.): 99.5,7,9,12,15; 2.8.7: 111.12; 2.8.14 (ter): 117.9,12,14; 2.13.14 (bis): 163.7,14; 2.13.20 (bis): 165.13; 166.11; KS.16.11 (bis),16; 38.13; 39.3 (ter),4 (ter); 40.3 (ter),5; śB.6.1.2.28; 7.1.1.30 (bis); TB.3.10.2.1 (quater); 11.1.1--21; 6.2 (bis); 12.6.6; TA.4.17.1; 18.1; Apś.6.9.4; 16.11.4; 21.6; 23.10 (bis); 17.25.1; 19.11.7; Mś.6.1.5.34. P: tayā devatayā TA.6.6.2; 7.3 (bis); 8.1 (bis); Kś.16.7.14; Mś.6.1.5.5. See tayādevatam, tena chandasā, tena brahmaṇā, tenarṣiṇā, and cf. śB.10.5.1.3. |
 |
tayā | devatayāṅgirasvad dhruvāḥ sīdata # TS.4.2.7.4. |
 |
tayā | devatayāṅgirasvad dhruve sīdatam # VS.13.25; 14.6; 15.64. Cf. Mś.6.1.8. |
 |
tayā | mā saṃ sṛjāmasi # HG.1.11.1d; ApMB.2.8.8d. See prec. |
 |
tayāmṛtatvam | aśīya # PB.1.8.3,6,8,16. Cf. tenāmṛ-, tair amṛ-, and so 'mṛ-. |
 |
tayāhaṃ | vardhamāno bhūyāsam āpyāyamānaś ca svāhā # ApMB.2.6.11. See vardhiṣīmahi. |
 |
tayāhaṃ | śatrūn sākṣe (AVP. sākṣīya) # AVś.2.27.5a; AVP.2.16.3c. See next but one. |
 |
tayāhaṃ | sapatnīṃ sākṣīya # AVP.7.12.8c. See prec. but one. |
 |
tayāhaṃ | durṇāmnāṃ śiraḥ # AVś.2.25.2c. Cf. tayā kaṇvasyāhaṃ. |
 |
tayoḥ | pṛṣṭhe sīdatu jātavedāḥ # KS.7.12c; TB.1.2.1.24c; Apś.5.15.5c. |
 |
tayor | it stomam uśmasi # RV.1.21.1b. |
 |
taraṇir | it siṣāsati # RV.7.32.20a; SV.1.238a; 2.217a; GB.2.4.3; JB.3.50; PB.12.4.4a; Aś.5.16.2; 7.4.4; śś.7.24.2; Lś.10.7.9. P: taraṇir it śś.12.5.6. |
 |
tarat | sa mandī dhāvati # RV.9.58.1a,1c,2c,3c,4c; SV.1.500a,500c; 2.407a,407c,408c,409c,410c; JB.2.272; JG.1.13; N.13.6a,6c; BṛhPDh.2.137. Designations of the hymn and its stanzas: tarat-samandī GDh.24.2; Svidh.2.1.7; tarat-sa-mandīya BDh.2.3.5.8; 4.2.5; ViDh.56.6; MDh.11.254; Rvidh.3.2.2; 3.4; tarat-sa-mandyaḥ GDh.20.12; BDh.4.2.4; tarat-samāḥ VāDh.28.11; BDh.4.3.8; LAtDh.3.11; VAtDh.3.11; BṛhPDh.5.250. |
 |
taran | viśvāny avarā rajāṃsi # AVś.7.41.1c. |
 |
tava | kratvā rodasī antarā kave # RV.9.86.13c. |
 |
tava | kratvā rodasī ā tatantha # RV.3.6.5b. |
 |
tava | jyotīṃṣi pavamāna sūryaḥ # RV.9.86.29d. |
 |
tava | pra yakṣi saṃdṛśam # RV.6.16.8a. |
 |
tava | praśāstraṃ tvam adhvarīyasi # RV.2.1.2c; 10.91.10c. |
 |
tava | spārhe varṇa ā saṃdṛśi śriyaḥ # RV.2.1.12b. |
 |
tava | smasi vratyās tasya viddhi # RV.8.48.8b. |
 |
taved | uṣo vyuṣi sūryasya ca # RV.7.81.2c; SV.2.102c; TB.3.1.3.2c. |
 |
taveme | sapta sindhavaḥ # RV.9.66.6a. |
 |
taveva | me tviṣir bhūyāt # VS.10.5,15; TS.1.8.14.1; MS.2.6.10: 70.3; 4.4.4: 53.3; KS.15.7; śB.5.3.5.3; 4.1.11; TB.1.7.8.1. |
 |
taṣṭeva | vṛkṣaṃ vanino ni vṛścasi # RV.1.130.4f. |
 |
tasthau | mātā viṣito atti garbhaḥ # RV.10.27.14b. |
 |
tasmā | akṣī nāsatyā vicakṣe # RV.1.116.16c. |
 |
tasmā | āpo ghṛtam arṣanti sindhavaḥ # RV.1.125.5c. |
 |
tasmā | id viśve dhunayanta sindhavaḥ # RV.2.25.5a. |
 |
tasmā | iyaṃ dakṣiṇā pinvate sadā # RV.1.125.5d. |
 |
tasmāt | tenaiva sidhyati # Vait.4.23d. |
 |
tasmiñ | chaṃ ca vakṣva pari ca vakṣva # VS.8.26; śB.4.4.5.21 (śBK. chaṃ pari ca vakṣi saṃ ca vakṣi). See pari ca vakṣi, and śaṃ ca vakṣi. |
 |
tasmiñ | chiśriye aja ekapāt # TB.2.5.2.3c. See tatra śi-. |
 |
tasmin | putrair jarasi saṃ śrayethām # AVś.12.3.6d. |
 |
tasmin | ma etat suhutam astu prāśitram # GB.2.1.3c; Vait.3.12c. Cf. next. |
 |
tasmin | yad antas tad upāsitavyam # TA.10.10.3d; MahānU.10.7d. |
 |
tasmin | santi praśiṣas tasminn iṣṭayaḥ # RV.1.145.1c. |
 |
tasmai | tvānu hvayāmasi # AVP.9.14.7e. See sa ca tvānu. |
 |
tasmai | (text, erroneously, tasyai) namo yatamasyāṃ diśītaḥ # AVś.11.2.27c. |
 |
tasmai | nīlaśikhaṇḍāya # NīlarU.26a. |
 |
tasmai | pra bhāti nabhaso jyotiṣīmān # AVś.18.4.14c. |
 |
tasmai | rudrāya namo astv agnaye (KS.Apś. astu devāḥ; Mś. 'stu devāya) # AVś.7.87.1d; KS.40.5d; Apś.16.34.4c; Mś.6.2.4.6c; śirasU.6d. |
 |
tasya | gādham aśīmahi # RVKh.7.55.3d. |
 |
tasya | ta iṣasya tveṣasya nṛmṇasya vratasya dakṣasya bhakṣīya svasya cāraṇasya ca śūdrasya cāryasya ca (Apś. nṛmṇasya yahvasya vratasya svasya vāraṇasya śūdrasya cāryasya ca bhukṣiṣīya) # MS.4.6.6: 88.20; Apś.13.16.8. |
 |
tasya | ta iṣṭasya vītasya draviṇeha bhakṣīya # TS.5.6.8.6. Cf. tasya na iṣṭasya, tasya mā yajñasyeṣṭasya, and tasya meṣṭasya. |
 |
tasya | ta ṛcaś ca yajūṃṣi ca sāmāni ca # KA.1.221; 3.221. |
 |
tasya | te 'kṣīyamāṇasya nirvapāmi (TB.Apś. add devayajyāyai) # TS.1.1.10.2; TB.3.3.3.5; Apś.2.6.1. See next. |
 |
tasya | te 'kṣīyamāṇasya pinvamānasya pinvamānaṃ nirvapāmi # KS.1.10; Mś.1.2.3.25. See prec. |
 |
tasya | te dattāṃ yasya (and yayoḥ) prāṇo 'si svāhā # TS.2.3.10.1. |
 |
tasya | te dadatu yeṣāṃ prāṇo 'si svāhā # TS.2.3.10.1. |
 |
tasya | te dadātu yasya prāṇo 'si svāhā # TS.2.3.10.1. |
 |
tasya | te 'ntarikṣaṃ mahimāpo vayāṃsi rūpaṃ vāyuṣ ṭe tejaḥ # KSA.5.12. Cf. prec. but one. |
 |
tasya | te bhaktivāṃsaḥ syāma (MS.KS. bhaktivāno bhūyāsma) # AVś.6.79.3d; MS.1.5.3: 70.5; 1.5.10: 79.6; KS.7.3. See tasya te vayaṃ bhū-, and tasyās te bhakṣivāṇaḥ. |
 |
tasya | te bhakṣīya # TS.1.6.1.2; 3.2.3.1,3; Apś.6.25.10. Cf. tasya te 'śīya. |
 |
tasya | te vasantaḥ śiraḥ # MS.4.9.18: 135.8; TB.3.10.4.1; TA.4.19.1. |
 |
tasya | te 'śīya # ApMB.2.10.16 (ApG.5.13.18). Cf. tasya te bhakṣīya, and tan me 'śīya. |
 |
tasya | trātā bhavasi tasya sakhā # RV.4.4.10c; TS.1.2.14.4c; MS.4.11.5c: 173.13; KS.6.11c. |
 |
tasya | tvaṃ napād asi # AVP.4.17.3b. |
 |
tasya | tvam asi niṣkṛtiḥ (AVP. bheṣajī) # AVś.5.5.4c; AVP.6.4.3c. |
 |
tasya | tvaṃ pittam āsitha # AVś.1.24.1b; AVP.1.26.1b. |
 |
tasya | dakṣiṇā apsarasa stavā nāma (TS. apsarasa stavāḥ; MS. apsarasā eṣṭayo nāma) # VS.18.42; TS.3.4.7.1; MS.2.12.2: 145.6; KS.18.14; śB.9.4.1.11. |
 |
tasya | devasya praśiṣā carāmaḥ # AVś.6.133.1c. See yasya devasya praśiṣā. |
 |
tasya | doham aśīmahi (KS. aśīya; Aś. aśīya te) # VS.38.28b; MS.4.9.13e: 134.8; KS.5.2; TB.3.7.9.4; śB.14.3.1.31; TA.4.21.1; Aś.5.13.6a; śś.7.16.8f. |
 |
tasya | no dhehi tvam asi pracetāḥ # AVP.2.68.6b. |
 |
tasya | pṛṣṭhe sīdatu jātavedāḥ # Mś.1.5.2.13c. |
 |
tasya | bhakṣam aśīmahi # MS.4.9.13: 134.8; TB.3.7.9.5; TA.4.21.1. |
 |
tasya | bhakṣīya varcasaḥ # AVP.2.34.1d--3d. |
 |
tasya | madhye vahniśikhāḥ # TA.10.11.2c; MahānU.11.11c; MahāU.3c; Vāsū.3c. |
 |
tasya | māśīd yātudhāno nṛcakṣaḥ # RV.10.87.17b; AVś.8.3.17b. |
 |
tasya | māśīr avatu vardhatām # Aś.3.13.15. See tato mā yajñasyāśīr. |
 |
tasya | moccheṣi kiṃ cana # AVP.12.6.4d. |
 |
tasya | vayaṃ heḍasi māpi bhūma # AVś.7.20.3c. See tasyai etc. |
 |
tasya | vratāni bhūripoṣiṇo vayam # RV.3.3.9c. |
 |
tasya | vratāny anu vaś carāmasi # RV.8.25.16c. |
 |
tasya | vratāny uśmasi # RV.1.22.6c. |
 |
tasya | sumnam aśīmahi # TB.2.5.1.3c; 3.7.9.5; TA.4.21.1. |
 |
tasya | hāsi kanīnikā # AVś.4.20.3b; AVP.8.6.3b. |
 |
tasya | hāsnāsy ukṣitā (AVP. ukṣatā) # AVś.5.5.8d; AVP.6.4.8d. |
 |
tasya | hotā bhavasi yāsi dūtyam # RV.10.91.11c. |
 |
tasyātu | pariśiśnyam # AVP.10.1.4c. |
 |
tasyānte | suṣiraṃ sūkṣmam # TA.10.11.2c; MahānU.11.9c. |
 |
tasyāṃ | tvayy etāṃ dakṣiṇāṃ nidadhe 'kṣitim akṣīyamāṇāṃ śriyaṃ devānāṃ bṛhaj jyotir vasānāṃ prajānāṃ śaciṣṭhām ā vratam (read āvṛtam ?) anugeṣam # JB.2.258. Cf. śabali prajānāṃ. |
 |
tasyāpi | bhakṣayāmasi # AB.2.22.5c; Aś.5.2.8c. See tasyedaṃ etc. |
 |
tasyāpi | madhya ā sīda # AVP.1.59.4a. |
 |
tasyāvayajanam | asi (TS. asi svāhā) # VS.20.17f; TS.1.8.3.1f; KS.38.5f; śB.12.9.2.3; TB.2.6.6.2f. See under avayajanam asi. |
 |
tasyās | te pṛthivī pādo 'ntarikṣaṃ pādo dyauḥ pādaḥ samudraḥ pādaḥ # PB.21.3.7; Apś.22.17.10. See sāsi. |
 |
tasyās | te bhakṣivāṇaḥ syāma (MS.KS.Apś.4.13.7, bhaktivāno bhūyāsma; Aś. bhāgam aśīmahi) # MS.1.4.3: 51.8; KS.5.4; TB.3.7.5.7c; Apś.3.2.11c; 4.13.7; Aś.1.7.8e. See under tasya te bhaktivāṃsaḥ. |
 |
tasyās | te satyasavasaḥ prasave tanvo yantram (VSK. tanuyantram; TS. vāco yantram) aśīya svāhā # VS.4.18; VSK.4.6.2; TS.1.2.4.1; MS.1.2.4: 13.2; 3.7.5: 81.10; KS.2.5; 24.3; śB.3.2.4.12. P: tasyās te satyasavasaḥ prasave TS.6.1.7.3. |
 |
tasyedaṃ | bhakṣayāmasi # JB.1.89c. See tasyāpi etc. |
 |
tasyed | ime pravaṇe sapta sindhavaḥ # RV.10.43.3c; AVś.20.17.3c. |
 |
tasyai | namo yatamasyāṃ diśītaḥ # AVś.11.2.12d,27c (here text, erroneously, tasyai for tasmai). Cf. tābhyāṃ namo. |
 |
tasyai | vayaṃ heḍasi māpi bhūma # TS.3.3.11.4c. See tasya etc. |
 |
tā | asman nāśayāmasi # AVś.1.18.4d; 4.17.5d; 7.23.1d. See tad ito nāśayāmasi. |
 |
tā | asya sūdadohasaḥ # RV.8.69.3a; VS.12.55a; 13.58; 14.10,22,31; 15.60; TS.4.2.4.4a; 5.5.6.2; MS.2.8.1a: 106.5; 3.2.8: 28.14; KS.16.19a; 21.3; śB.8.7.3.21; TB.3.11.6.2a; ā.5.1.6.11; TA.6.9.2; Aś.2.3.26; śś.18.1.23; Apś.16.14.9; 33.7; Mś.6.1.5.6. P: tā asya Kś.16.7.14. Designated as sūdadohaḥ ā.1.4.1.1,3,6,8; 2.6,11; 3.2,4; 5.1.6; 5.2.1.5,12; śś.18.2.7; 3.3; 4.2--7,9; 5.2--4,6,8,11; 6.6; 7.21; 9.3,8; 11.4; 13.11; 14.6,7; 21.1. |
 |
tā | āpaḥ śivā āpaḥ # AVP.8.8.11a. See śaṃ ta āpaḥ etc. |
 |
tā | ito nāśayāmasi # AVP.2.64.4d; 10.1.7d. Cf. under tad ito nāśayāmasi. |
 |
tā | ito 'panayāmasi # AVP.13.3.8d. |
 |
tā | ito vi nayāmasi # AVP.15.20.10d. |
 |
tā | iha santu bhūyasīḥ # Vait.34.9d; Kś.13.3.21d; Apś.21.20.3d; Mś.7.2.7.10d. See ihemāḥ santu. |
 |
tā | īṃ praty eṣi punar anyarūpāḥ # RV.10.1.4c. |
 |
tā | odanaṃ daṃpatibhyāṃ praśiṣṭāḥ # AVś.12.3.27c. |
 |
tāḥ | pratnavan navyasīr nūnam asme # RV.1.124.9c. |
 |
tāṃ | āśiraṃ puroḍāśam # RV.8.2.11a. |
 |
tāṃ | ito nāśayāmasi # AVP.7.11.3d,4d. Cf. under tad ito nāśayāmasi. |
 |
tāṃs | te paridadāmy aham # Apś.5.18.2d. See tāṃ te pari dadmasi, and cf. tāni te pari. |
 |
tā | cakrāṇā ūtibhir navyasībhiḥ # RV.4.41.10c. |
 |
tā | te dhāmāny uśmasi gamadhyai # MS.1.2.14a: 23.16; 3.9.3: 117.16. P: tā te dhāmāni Mś.1.8.2.18. See tā vāṃ vāstūny, te te dhāmāni, and yā te dhāmāny. |
 |
tā | naḥ kṣitīḥ karatam ūrjayantīḥ # RV.7.65.2b. |
 |
tā | naḥ payasvatīḥ śivāḥ # AVś.8.7.17c. |
 |
tān | ajenā ajāmasi # AVP.11.2.9f. |
 |
tān | anveti pathibhir dakṣiṇāvān # TA.1.7.4b. See tān pathā. |
 |
tā | naḥ śivāḥ śarkarāḥ santu sarvāḥ # TB.1.2.1.4c; Apś.5.2.1c. |
 |
tān | asmin dhehi tanūvaśin # AVś.4.4.8d. Cf. under asmin dhehi tanūvaśin. |
 |
tā | naḥ santu sadā śivāḥ # AVś.11.6.9d. |
 |
tāni | te pari dadmasi # AVś.19.48.1c; AVP.6.21.1c. Cf. tāṃs te pari-. |
 |
tān | ito nāśayāmasi # AVś.8.6.11e,14e,23d; AVP.6.14.1d,2f,3e,4d,5e,6f,7e,8c,9f. Cf. under tad ito nāśayāmasi. |
 |
tān | ito nir ṇayāmasi # AVP.7.3.4d. Cf. under tad ito nir. |
 |
tāni | bhrātar anu vaḥ kṛtvy emasi # RV.1.161.3d. |
 |
tāni | va upadadhe kāmadughāny akṣitāni # TB.3.11.1.13. |
 |
tāni | vidur brāhmaṇā ye manīṣiṇaḥ # RV.1.164.45b; AVś.9.10.27b; śB.4.1.3.17b; TB.2.8.8.6b; JUB.1.7.4b; 40.1b; N.13.9b. |
 |
tān | krimīṃ (AVP. -mīn) jambhayāmasi # AVś.5.23.5d; AVP.7.2.5d. |
 |
tāṃ | ta ādiṣi brahmaṇā # AVP.6.15.3d. |
 |
tāṃ | tvāchāvadāmasi # AVś.7.38.3d. See tathā tvāchā-. |
 |
tāṃ | (text taṃ) tvā punar ṇayāmasi # AVś.5.14.7c. Cf. next but one. |
 |
tāṃ | tvā prati pra hiṇmasi # AVP.7.1.11c. Cf. prec. but one. |
 |
tāṃ | tvā vayaṃ khanāmasi # AVś.4.4.1c; AVP.4.5.1c; Kauś.33.9c. |
 |
tāṃ | tvā saṃkalpayāmasi # Kauś.102.2c,2d. |
 |
tāṃ | tvāhārṣaṃ sahasvatīm # AVP.4.13.1d. Cf. tām abhakṣi. |
 |
tāṃ | tvopadadhe kāmadughām akṣitām # TB.3.11.1.6,10,20. |
 |
tāṃ | devā guhyām āsīnām # AVP.9.11.13c. |
 |
tān | pathā vā anv eti dakṣiṇāvān # AVP.5.6.1b. See tān anveti. |
 |
tān | va upadadhe kāmadughān akṣitān # TB.3.11.1.15--17. |
 |
tān | va enā brahmaṇā vedayāmasi # RV.4.36.7d. |
 |
tān | vaḥ saṃ namayāmasi # AVś.3.8.5d; 6.94.1d; MS.2.2.6d: 20.9; KS.10.12d. See taṃ samāvartayāmasi. |
 |
tān | sarvāṃ jambhayāmasi # AVś.6.50.3e. |
 |
tān | sarvān pra mṛṇīmasi # AVP.9.6.9d. |
 |
tā | pra bravīṣi varuṇāya vedhaḥ # RV.4.42.7b. |
 |
tābhir | adbhir abhiṣiñcāmi tvām aham # AB.8.7.3c. |
 |
tābhir | devānām avo yakṣi vidvān # RV.3.17.3c; TS.3.2.11.2c; MS.4.11.1c: 161.13; KS.2.15c. |
 |
tābhir | dhattaṃ yajamānāya śikṣatam # RV.8.59 (Vāl.11).4d. |
 |
tābhir | yāsi dūtyāṃ (MS. dūtyaṃ) sūryasya # RV.6.58.3c; MS.4.14.16c: 243.9. See yābhir etc. |
 |
tābhir | vahainaṃ sukṛtām u lokam (TA. vahemaṃ sukṛtāṃ yatra lokāḥ) # RV.10.16.4d; AVś.18.2.8d; TA.6.1.4d. See vahāsi. |
 |
tābhiṣ | ṭvābhiṣiñcāmi # MG.2.14.26c (bis). See tena tvām. |
 |
tābhyas | tvā vartayāmasi # KS.13.9d. See under tābhir ā va-. |
 |
tābhyāṃ | viśvasya rājasi # RV.9.66.2a. |
 |
tābhyāṃ | tvopa spṛśāmasi (AVś.AVP. tvābhi mṛśāmasi) # RV.10.137.7d; AVś.14.13.7d; AVP.5.18.8d. |
 |
tābhyāṃ | namo yatamasyāṃ diśītaḥ # AVś.11.2.14c. Cf. tasyai namo etc. |
 |
tām | anu tvā navīyasīm # RV.1.138.3d. |
 |
tām | anv avindann ṛṣiṣu praviṣṭām # RV.10.71.3b. |
 |
tām | abhakṣi sahasvatīm # AVś.2.25.1d. Cf. tāṃ tvāhārṣaṃ. |
 |
tām | āśiṣam ā śāse tantave jyotiṣmatīm # TS.1.5.6.4; 8.5; 6.6.3; 7.6.5. P: tām āśiṣam ā śāse tantave Apś.4.16.3; 6.19.2. |
 |
tām | āśiṣam ā śāse 'muṣmai jyotiṣmatīm # TS.1.5.6.4; 8.5; 6.6.3; 7.6.5. Fragment: amuṣmai Apś.4.16.3; 6.19.2. |
 |
tām | u tasmai nayāmasi # AVś.5.14.6c; AVP.7.1.12c. |
 |
tām | u te pari dadmasi # AVś.1.14.3b. See imāṃ te pari. |
 |
tām | etāṃ dasyūnāṃ dāsīm # AVP.8.16.5c,6c. |
 |
tām | ebhyaḥ satyām āśiṣam # AVP.8.18.1c. |
 |
tām | airayaṃś candramasi svadhābhiḥ # MS.1.1.10c: 6.10; KS.1.9c. See yām etc. |
 |
tāṃ | pathetaḥ pra hiṇmasi # AVś.5.31.10b. |
 |
tāṃ | mayy ā veśayāmasi # AVś.6.108.3d. |
 |
tāmravarṇās | tathāsitāḥ # TA.1.12.4b. |
 |
tā | rājānā sukṣitīs tarpayethām # RV.7.64.4d. |
 |
tārkṣyo | vaipaśyato rājā (Aś. vaipaścitas; śś. vaipaśyatas) tasya vayāṃsi viśas tānīmāny āsate purāṇaṃ (Aś. āsata itihāso; śś. āsate purāṇavedo) vedaḥ so 'yam # śB.13.4.3.13; Aś.10.7.9; śś.16.2.25--27. |
 |
tā | va upadadhe kāmadughā akṣitāḥ # TB.3.11.1.5,19. |
 |
tā | vatsevā nayāmasi # AVP.2.33.5d. |
 |
tā | vāṃ vāstūny uśmasi gamadhyai # RV.1.154.6a; KS.3.3a; N.2.7a. P: tā vāṃ vāstūni KS.26.5. Cf. BṛhD.4.20. See under tā te dhāmāny. |
 |
tā | vāṃ mitrāvaruṇā dhārayatkṣitī # RV.10.132.2a. |
 |
tāv | āsadyā barhiṣi yajñe asmin # RV.1.109.5c. |
 |
tāv | id doṣā tā uṣasi # RV.8.22.14a. |
 |
tā | vo nāmāni sindhavaḥ # AVś.3.13.1d; AVP.3.4.1d; TS.5.6.1.2d; MS.2.13.1d: 152.8; KS.39.2d. |
 |
tāś | cātayāmaḥ śivatā no astu # AVP.1.86.4d. |
 |
tāsāṃ | viśiśnānām (KS. viśiśnyānām) # MS.1.11.4c: 165.16; KS.14.3c. See teṣāṃ viśipriyāṇām. |
 |
tāsāṃ | vo 'śīya (JG. vo bhukṣiṣīya) sumatau mā dhatta # śG.2.6.1; JG.1.12. |
 |
tā | sānasī śavasānā hi bhūtam # RV.7.93.2a. |
 |
tāsāṃ | tvam asy uttamā # RV.10.97.18c; TS.4.2.6.5c. See tāsām asi, and cf. teṣāṃ etc. |
 |
tāsām | arcīṃṣi pṛthag abhre caranti # AVś.11.5.13c. |
 |
tāsām | asi tvam uttamā # VS.12.92c. See under tāsāṃ tvam asy. |
 |
tāsām | ahiḥ patsutaḥśīr babhūva # RV.1.32.8d; AVP.12.12.8d. |
 |
tāsu | śociṣu sīdeha # Apś.5.26.5c. |
 |
tā | sūribhyo gṛṇate rāsi sumnam # RV.6.4.8c. |
 |
tās | te śalyam asisrasan # AVś.7.107.1d. |
 |
tās | tvādṛśī brahmāṇaṃ sūdayanti # AVP.6.3.12a. |
 |
tās | tvā viśantu manasā śivena (TB. mahasā svena) # AVś.13.1.10c; TB.2.5.2.2c. |
 |
tāḥ | sarvāḥ svāpayāmasi # RV.7.55.8d; AVś.4.5.3d; AVP.4.6.3d. |
 |
tiktāyanī | me 'si # TS.1.2.12.1; 6.2.7.2; Apś.7.3.14. See under taptāyanī. |
 |
tigmam | ojo varuṇa soma rājan (KSṭA. varuṇa saṃ śiśādhi) # MS.2.3.4b: 31.11; KS.11.7b,8; 36.15b; TA.2.5.1b; śG.1.27.7b. See priyaṃ reto. |
 |
tigmahetī | brahmasaṃśite # AVś.8.3.25b. |
 |
tigmāyudhaḥ | kṣipradhanvā samatsu # RV.9.90.3c; SV.2.759c. |
 |
tigmena | nas tejasā (TS. no brahmaṇā; KS. nau brahmaṇā) saṃ śiśādhi # RV.6.15.19d; VSK.2.6.7; TS.5.7.2.1d; MS.4.14.15d: 240.2; KS.40.2d; TB.3.5.12.1d; Mś.6.1.8.10d. |
 |
tigmeṣava | āyudhā saṃśiśānāḥ # RV.10.84.1c; AVś.4.31.1c; TB.2.4.1.10c; N.10.30c. See tīkṣṇeṣava etc. |
 |
tigmo | vibhrājan tanvaṃ śiśānaḥ # AVś.13.2.33a. |
 |
tiraḥ | purū cid aśvinā rajāṃsi # RV.3.58.5a. |
 |
tiraś | carmātividhyasi # AVP.1.98.1b. |
 |
tiraścirājīn | asitān # AVP.8.7.5c. |
 |
tiraścirājī | rakṣitā # AVś.3.27.2; AVP.3.24.2. See next but two. |
 |
tiraścirājer | asitāt # AVś.7.56.1a. P: tiraścirājeḥ Kauś.32.5. |
 |
tiraścīnarājī | rakṣitā # MS.2.13.21: 166.16. See prec. but two. |
 |
tiras | tamāṃsi darśataḥ (RV.8.74.5b, darśatam) # RV.3.27.13b; 8.74.5b; AVś.20.102.1b; SV.2.888b; TB.3.5.2.2b; śB.1.4.1.29; śś.8.24.1. |
 |
tirodhāyai | 'ty asitaṃ vasānaḥ # TS.3.2.2.2c. |
 |
tiro | mā santam āyur mā pra hāsīt (Aś. santaṃ mā pra hāsīḥ) # TB.1.2.1.27c; 2.5.8.7c; Aś.2.5.7c; Apś.6.25.2c. See tiro me yajña. |
 |
tiro | me yajña āyur mā prahāsīḥ (one ms. -sīt) # Mś.1.6.3.18c. See tiro mā. |
 |
tiro | rajāṃsi dhārayā # RV.9.3.7b; SV.2.612b. |
 |
tiro | varpāṃsi duhitur dadhānaḥ # RV.9.97.47b. |
 |
tilo | 'si somadevatyaḥ # AG.4.7.11a. P: tilo 'si AuśDh.5.38; BṛhPDh.5.194. Cf. Stenzler's note in his translation of AG., p. 133. |
 |
tiṣṭhann | āsīno yadi vā svapann api # śB.12.3.2.7b. See caratv. |
 |
tiṣṭhann | evāva gūhasi # śś.12.22.1.4b. See tiṣṭhantam ava. |
 |
tiṣṭhāti | vajrī maghavā virapśī # RV.4.20.2c; VS.20.49c. |
 |
tisro | bhūmīr adhikṣitāḥ # RV.8.41.9b. |
 |
tīkṣṇeṣava | āyudhā saṃśiśānāḥ # AVP.4.12.1c. See tigmeṣava etc. |
 |
tīrtvā | tamāṃsi bahudhā mahānti (AVś.9.5.3d, vipaśyan) # AVś.9.5.1c,3d. |
 |
tīvraṃ | sutaṃ pañcadaśaṃ ni ṣiñcam # RV.10.27.2d. |
 |
tīvraiḥ | somaiḥ pariṣiktebhir arvāk # RV.1.108.4c. |
 |
tuchyān | kāmān karati siṣvidānaḥ # RV.5.42.10d. |
 |
tuchyenābhv | apihitaṃ yad āsīt # RV.10.129.3c; TB.2.8.9.4c. |
 |
tutho | vo viśvavedā vibhajatu varṣiṣṭhe adhi (KS. 'dhi) nāke (MS. nāke pṛthivyāḥ) # TS.1.4.43.2; MS.1.3.37: 43.11; KS.4.9. P: tutho vo viśvavedā vibhajatu TS.6.6.1.2; MS.4.8.2: 108.11; KS.28.4; Apś.13.5.11; Mś.2.4.5.7. See prec. |
 |
tutho | 'si janadhāyāḥ (PB. -yaḥ) # MS.1.3.12 (bis): 34.8,9; 4.6.3 (bis): 82.4,6; KS.4.4 (bis); 27.8 (bis); PB.1.4.3; Mś.2.4.1.6 (bis). P: tuthaḥ (text, erroneously, stutaḥ) Lś.2.2.12. |
 |
tutho | 'si viśvavedāḥ # VS.5.31; TS.1.3.3.1; MS.1.2.12: 21.12; KS.2.13; PB.1.4.7; śś.6.12.17. P: tuthaḥ Lś.2.2.18. |
 |
tudad | ahiṃ hariśipro ya āyasaḥ # RV.10.96.4c; AVś.20.30.4c. |
 |
tubhyaṃ | havyāni sisrate # RV.3.52.2c. |
 |
tubhyaṃ | hinvāno vasiṣṭha gā apaḥ # RV.2.36.1a; Aś.8.1.8. P: tubhyaṃ hinvānaḥ śś.10.7.8; VHDh.8.56. Cf. BṛhD.4.91. |
 |
tubhyam | agne 'pi dadhmasi # TA.2.5.2d. |
 |
tubhyam | arṣanti sindhavaḥ # RV.9.31.3b; 62.27c. |
 |
tubhyaṃ | bharanti kṣitayo yaviṣṭha # RV.5.1.10a; MS.4.11.4a: 172.5; KS.7.16a; TB.2.4.7.9a. P: tubhyaṃ bharanti TB.3.12.1.1. |
 |
tubhyedam | indra pari ṣicyate madhu # RV.10.167.1a; śś.18.17.2. Cf. BṛhD.8.70; Rvidh.4.20.3. |
 |
tuvidyumna | varṣiṣṭhasya prajāvataḥ # RV.3.16.3c. |
 |
tuvimrakṣo | nadanumāṃ ṛjīṣī # RV.6.18.2b; KS.18.17b. |
 |
tūṣṇīm | āsīnaḥ sumatiṃ cikiddhi naḥ # RV.2.43.3b; RVKh.2.43.6b; Kauś.46.54b. |
 |
tṛḍhā | rakṣāṃsi vājinā # RV.6.16.48d. |
 |
tṛṇaṃ | vasānā (HG. erroneously, vasānāḥ) sumanā asas (HG. asi) tvam # AVś.3.12.5c; AVP.3.20.5c; HG.1.27.8c. Cf. prec. |
 |
tṛṇāny | attam avasīriṇām iva # AVP.1.87.2d. |
 |
tṛtīyaṃ | dhāma mahiṣaḥ siṣāsan # RV.9.96.18c; SV.2.526c; JB.3.205. |
 |
tṛtīyasya | savanasya ṛbhumato vibhumato vājavato bṛhaspatimato (Mś. -vato) viśvadevyāvatas tīvrā3ṃ (Mś. tīvraṃ) āśīrvata indrāya somān prasthitān preṣya # Kś.10.5.9; Mś.2.5.1.32. See next. |
 |
tṛtīyasya | savanasyarbhumato vibhumataḥ prabhumato vājavataḥ savitṛvato bṛhaspativato viśvadevyāvatas tīvrāṃ āśīrvata indrāya somān # Apś.13.12.2. See prec. |
 |
tṛtīye | cakre rajasi priyāṇi # RV.10.123.8d; AVś.13.1.11d; SV.2.1198d. |
 |
tṛtīye | tvā rajasi tasthivāṃsam # RV.10.45.3c; VS.12.20c; TS.4.2.2.1c; MS.2.7.9c: 86.10; KS.16.9c; śB.6.7.4.4; ApMB.2.11.23c. |
 |
tṛtīye | vidathe manma śaṃsi # RV.2.4.8b. |
 |
tṛtīye | santu rajasi prajāvatīḥ # RV.9.74.6b. |
 |
tṛptir | asi gāyatraṃ (also jāgataṃ, and traiṣṭubhaṃ) chandas tarpaya mā tejasā brahmavarcasena (also mā prajayā paśubhiḥ, and maujasā [Mś. mendriyeṇa] vīryeṇa) # Apś.4.8.1; Mś.1.2.6.24. |
 |
tṛṣṭaṃ | piśitam asyate (read aśyate) # AVś.5.19.5b. |
 |
tṛṣṇāmā | nāmāsi kṛṣṇaśakuner mukhaṃ nirṛter mukham, taṃ tvā svapna tathā vidma, sa tvaṃ svapnāśva ivākāyam aśva iva nīnāham, anāsmākaṃ devapīyuṃ piyāruṃ vapsaḥ # AVP.3.30.4--5. See yas tṛṣṭo nāmāsi. |
 |
tṛṣvīm | anu prasitiṃ drūṇānaḥ # RV.4.4.1c; VS.13.9c; TS.1.2.14.1c; MS.2.7.15c: 97.8; KS.16.15c; N.6.12c. |
 |
te | kravyādam aśīśaman # AVś.3.21.10d; AVP.7.11.1d. |
 |
tejaḥsad | asi # KS.39.5; Apś.16.29.2. |
 |
tejaḥ | sam asmān siñcatu # AVP.6.19.8c. |
 |
tejo | asi # see tejo 'si. |
 |
tejodāṃ | tvā tejasi sādayāmi # MS.2.13.18: 164.18; KS.39.9. P: tejodāṃ tvā tejasi TS.4.4.6.2. |
 |
tejodās | tvam asy agner asi (MahānU. tvam asy agneḥ) # TA.10.63.1; MahānU.24.2. |
 |
tejo | mā mā hāsīt # TS.3.3.1.1; MS.4.7.3: 96.7. |
 |
tejovid | asi # TS.3.3.1.1; Apś.13.8.9. |
 |
tejo | (var. lect. vedo) vai putranāmāsi # KBU.2.11c. See under ātmā vai. |
 |
tejo | 'si (AVP. asi) # AVś.7.89.4; 19.31.12; AVP.2.45.3; VS.1.31; 15.8; 19.9; 20.23; 38.25; TS.1.1.10.3 (bis); 4.45.3; 5.7.6.1; 6.6.3.5; MS.1.1.11: 6.13; 1.4.2: 48.17; 1.4.7: 55.5; 2.7.15: 98.6; 3.4.7: 54.12; 4.9.7: 128.5; KS.1.10; 4.13; 5.5; 9.7; 29.3; 32.5; 36.7,14; 38.5; 40.3; JB.2.68,258; PB.21.3.7; śB.1.3.1.28; 12.9.2.10; 14.3.1.28; TB.1.6.5.6; 2.6.1.4; 6.5; 7.7.3; 3.3.4.2,4; TA.4.8.4; 5.7.8; Aś.3.6.26,27; śś.4.8.2; 8.24.3; Lś.3.5.8; Kś.2.7.9; 19.2.17; Apś.2.6.3,5; 7.1; 15.10.7; 16.23.8; 22.26.2; Mś.1.2.5.13,14,17; 1.4.3.14; --4.3.21; 5.2.2.7; 6.1.7.14; 7.1.3.16; śG.1.28.14; 2.10.3; Kauś.6.13; 90.20; ApMB.2.6.5 (ApG.4.11.22); MG.2.2.11; VārG.1.18; 9.12; ViDh.65.11; ParDh.11.33. |
 |
tejo | 'si tapasi śritam, samudrasya pratiṣṭhā, tvayīdam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṛ viśvasya janayitṛ # TB.3.11.1.3. |
 |
tejo | 'si tejo mayi dhārayādhi # AVś.19.31.12c; AVP.10.5.12c. |
 |
tejo | 'si śukram amṛtam āyuṣpāḥ # VS.22.1; śB.13.4.1.7. Ps: tejo 'si śukram ViDh.65.11; ParDh.11.33; BṛhPDh.7.28. P: tejo 'si Kś.20.1.9. Cf. tejo 'si, śukram asi, and amṛtam asi. |
 |
te | te dhāmāny uśmasi gamadhye # TS.1.3.6.1a. P: te te dhāmāni Apś.7.10.8. See under tā te dhāmāny. |
 |
te | tvā dakṣiṇato (also paścād, and purastād) gopāyantu # PG.2.17.13c,14b,15c. |
 |
te | dakṣiṇāṃ duhate saptamātaram # RV.10.107.4d. See te duhrate. |
 |
te | duhrate dakṣiṇāṃ saptamātaram # AVś.18.4.29d. See te dakṣiṇāṃ. |
 |
te | devā asapatnam imaṃ suvadhvam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya # MS.2.6.6: 67.12; amum āmuṣyāyaṇam ... mahate jānarājyāya (with the first part of the formula understood) Mś.9.1.2.24. See next, and ye devā devasuva. |
 |
te | devāḥ pra viśāmasi # Kauś.104.2d. |
 |
tena | ṛṣiṇā etc. # see tenarṣiṇā. |
 |
te | naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau # MS.2.7.20 (quinq.): 105.2,6,11,15; 106.1. See under asmin brahmaṇy. |
 |
tena | cinvānas tanvo (TS. tanuvo; MS. tanvaṃ) ni ṣīda # VS.13.47--51; TS.4.2.10.1--4 (quinq.); MS.2.7.17 (quinq.): 102.11,13,16; 103.1,4; KS.16.17 (ter),17 (bis); śB.7.5.2.32--36. |
 |
tena | chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda # MS.2.13.14 (bis): 163.7,14; 2.13.20 (bis): 165.13; 166.11. Fragments (with ūha): dhruvāḥ sīdata Mś.6.1.8.2; dhruve sīdatam Mś.6.1.8.8. See tena brahmaṇā, tenarṣiṇā, and cf. tayā devatayāṅgirasvad. |
 |
tena | te 'ti cṛtāmasi # AVP.2.59.11d. See tena tvāti etc. |
 |
tena | tvāchāvadāmasi # AVP.15.15.4d. |
 |
tena | tvāti cṛtāmasi # AVś.5.28.12d. See tena te 'ti etc. |
 |
tena | tvā nāśayāmasi # AVP.7.11.8d. |
 |
tena | tvā pari dadhmasi (PG. dadhāmy āyuṣe) # AVś.1.22.1d; AVP.1.28.1d,3d; PG.2.2.7c. Cf. dīrghāyutvāya dadhmasi. |
 |
tena | tvām abhiṣiñcāmi # YDh.1.280c. See tābhiṣ ṭvābhi-. |
 |
tena | tvā snapayāmasi # AVś.10.1.9e. |
 |
tena | tvā svāpayāmasi # RVKh.7.55.2d. |
 |
tena | parūṃṣi pravidvān aghnyāyāḥ # AVP.14.5.7c. |
 |
tena | pāsi guhyaṃ nāma gonām # RV.5.3.3d; RVKh.5.44.1d. |
 |
tena | puṃso 'bhibhavāsi sarvān # SMB.1.1.3c. |
 |
tena | brahmaṇā tena chandasā tayā devatayāṅgirasvad dhruvāḥ sīdata (KS.39.1,7, dhruvā sīda) # KS.39.1,4,7,13. See under tena chandasā. |
 |
tena | bhukṣiṣīya # PB.1.1.1; Apś.10.1.4; AG.1.23.19; SMB.2.5.12. |
 |
tena | mā bhuñja tena bhukṣiṣīya tena māviśa # SMB.2.5.12. |
 |
tena | mām abhiṣiñcatam # śś.8.11.13f; SMB.1.7.5f. Cf. tenemām upa. |
 |
tena | mām abhiṣiñcāmi śriyai # PG.2.6.11b. See tenāhaṃ mām etc. |
 |
tena | mā śivam ā viśa # Aś.2.16.19d; Vait.8.16d; Lś.4.12.16d. |
 |
tena | mā saṃ sṛjāmasi # ArS.4.10d. |
 |
tena | yā brahmadattāsi # MahānU.4.5e. See mṛttike brahma-. |
 |
tena | yoṣitam ij jahi # AVś.6.101.1d. |
 |
tenarṣiṇā | (Aś. tena ṛṣiṇā; MS. tena ṛṣiṇā tena vidhinā tena chandasā) tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda # TS.4.4.6.2; MS.4.9.15: 134.12; 4.9.16: 135.3; TB.3.12.6.1,6; 7.1,5; 8.1,3; Aś.2.3.25; Apś.16.28.1 (bis). See tena chandasā, tena brahmaṇā, and cf. tayā devatayāṅgirasvad. |
 |
tena | vaḥ saṃ sṛjāmasi # AVP.2.13.4d. See tenā etc. |
 |
tena | viśvās taviṣīr ā pṛṇasva # RV.6.41.4d. |
 |
tena | saṃhanu kṛṇmasi # AVś.5.28.13d; 19.37.4d; AVP.1.54.5d; 2.59.12d. See tena sann. |
 |
tena | sann anugṛhṇāsi # HG.1.11.2d. See tena saṃhanu. |
 |
tena | sahasraṃ vahasi # KS.40.13c. |
 |
tena | sākṣīya pṛtanāḥ pṛtanyataḥ # AVś.19.32.10d; AVP.11.12.10d. |
 |
tena | sṛṣṭāḥ kṣarāmasi # AVP.6.3.2d. |
 |
te | naḥ santu sadā śivāḥ # AVś.11.6.22d; AVP.15.14.10d. |
 |
tenāgniṃ | śamayāmasi # AVP.9.7.9e,11d. |
 |
tenā | carāsi patim ichamānā # AVP.5.34.9d. |
 |
tenāntarikṣaṃ | vimitā rajāṃsi # AVś.13.1.7c. |
 |
tenāmṛtatvam | aśyām (KS.PB. aśīya) # KS.9.9 (sexies); PB.1.8.2,10,11,13; TB.2.2.5.4; TA.3.10.1,4; Apś.14.11.2. Cf. under tayāmṛ-. |
 |
tenā | vaḥ saṃ sṛjāmasi # AVś.3.14.1d. See tena etc. |
 |
tenāhaṃ | jyotiṣā jyotir ānaśāna ayākṣi (TA. ākṣi) # MS.4.14.17d: 245.5; TA.2.3.1d. |
 |
tenāham | agne anuśiṣṭa āgām # RV.5.2.8d; 10.32.6d. |
 |
tenāham | asyai sīmānaṃ nayāmi # SMB.1.5.2c. |
 |
tenāhaṃ | mām abhiṣiñcāmi varcase (SMB. omits varcase) # Apś.6.14.7d; SMB.1.7.3b. See tena mām etc. |
 |
tenāhīn | jambhayāmasi # AVP.13.3.7b. |
 |
tenemam | (sc. abhiṣiñcāmi etc.) # KhG.3.1.12. ūha of tenāhaṃ mām abhi-, q.v. |
 |
tenemāṃ | saṃ sṛjāmasi # AVś.14.2.53d--58d. |
 |
tenemām | upa siñcatam # RV.4.57.5c; AVś.3.17.7c; TA.6.6.2c; N.9.41c. Cf. tena mām abhiṣiñcatam. |
 |
tenemāṃ | maṇinā kṛṣim # AVś.10.6.12c. |
 |
tenaināṃ | pra dahāmasi # AVP.6.23.3d. |
 |
te | no mā hiṃsiṣuḥ # Vait.18.4. |
 |
tebhir | na indrābhi vakṣi vājam # RV.6.21.12d. |
 |
tebhir | yamaḥ saṃrarāṇo havīṃṣi # RV.10.15.8c; AVś.18.3.46c; VS.19.51c. |
 |
tebhiṣ | ṭvā cātayāmasi # RV.10.155.1d; N.6.30d. |
 |
tebhyo | daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ # VS.16.64--66; TS.4.5.11.2; śB.9.1.1.38; MS.2.9.9 (ter): 129.9,12,15; KS.17.16 (ter). |
 |
tebhyo | namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu (AVP. namo vo 'stu) # AVś.3.27.1--6; AVP.3.24.1--6. |
 |
te | mā dakṣiṇato gopāyetām # PG.3.4.15. |
 |
te | māvantv asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ devahūtyām asyām ākūtyām asyām āśiṣi ssvāhā # AVP.15.9.3. See under asmin brahmaṇy asmin karmaṇy. |
 |
te | mā śivena śagmena # HG.1.16.5c; ApMB.2.22.12c. |
 |
te | vām upadadhe kāmadughe akṣite # TB.3.11.1.18. |
 |
te | vāśīmanta iṣmiṇo abhīravaḥ # RV.1.87.6c; TS.2.1.11.2c; 4.2.11.2c; MS.4.11.2c: 168.1; KS.8.17c. P: te vāśīmanta iṣmiṇaḥ N.4.16. |
 |
teṣāṃ | viśipriyāṇām (VS.śB. -ṇāṃ vo 'ham) # VS.9.4c; TS.1.7.12.2d; śB.5.1.2.8c. See tāsāṃ viśiśnānām. |
 |
teṣāṃ | saṃ hanmo akṣāṇi (AVś. saṃ dadhmo akṣīṇi; AVP. saṃ dadhmo akṣāṇi) # RV.7.55.6c; AVś.4.5.5c; AVP.4.6.5c. |
 |
teṣāṃ | sarveṣāṃ śivo astu manyuḥ # AVś.6.116.3d. |
 |
teṣāṃ | tvam asy uttamaḥ # TS.5.5.7.5c; JUB.4.3.1c. See teṣām asi, and cf. under tāsāṃ etc. |
 |
teṣāṃ | nuttānām adhamā tamāṃsi # AVś.9.2.4c. Cf. teṣāṃ pannānām. |
 |
teṣām | apsu sadas kṛtam # RVKh.7.55.9c (M"uller's edition). See under ye apsu ṣadāṃsi. |
 |
teṣām | asi tvam uttamaḥ (AVś.AVP. uttamam) # AVś.2.3.2c; AVP.1.8.2d; VS.18.67c; KS.22.10c; śB.9.5.1.53c; Mś.6.2.6.26c. See under teṣāṃ tvam. |
 |
teṣām | ādhipatyam āsīt # TS.4.3.10.3. See under ta u evā-. |
 |
teṣām | indra vṛtrahatye śivo bhūḥ # RV.7.19.10c; AVś.20.37.10c. |
 |
teṣām | īśānaṃ (AVP. īśāne) vaśinī no adya # AVP.1.91.4c; Kauś.115.2c. |
 |
teṣāṃ | pannānām adhamā tamāṃsi # AVś.9.2.9c. Cf. teṣāṃ nuttānām. |
 |
teṣāṃ | mātā bhaviṣyasi # śG.1.19.7c. See bhavāsi putrāṇāṃ. |
 |
te | 'smin sarve haviṣi mādayantām # JG.2.1d. |
 |
te | harmyeṣṭhāḥ śiśavo na śubhrāḥ # RV.7.56.16c; TS.4.3.13.7c; MS.4.10.5c: 155.7; KS.21.13c. |
 |
tair | amṛtatvam aśīya # PB.1.8.14,15. Cf. under tayāmṛ-. |
 |
tau | te krodhaṃ nayāmasi # PG.3.13.5b. See vi te krodhaṃ, and vidhe krodhaṃ. |
 |
taudī | nāmāsi kanyā # AVś.10.4.24a. |
 |
tmanā | sahasrapoṣiṇam # RV.8.103.4d; SV.1.58d. |
 |
tyaṃ | cic chardhantaṃ taviṣīyamāṇam # RV.2.30.8c. |
 |
tyam | ū ṣu vājinaṃ devajūtam # RV.10.178.1a; AVś.7.85.1a; SV.1.332a; AB.4.20.22; 29.16; 31.14; 5.1.22; 4.23; 7.9; 12.18; 16.29; 18.25; 20.21; KB.25.8; ṣB.5.1; AdB.1; KA.1.219Ga; ā.5.3.1.2; Aś.7.1.13; N.10.28a. P: tyam ū ṣu śś.11.14.28; 12.11.12; Kauś.59.14; Rvidh.4.23.2; Svidh.2.1.5; 3.9.3. Cf. BṛhD.8.77. Designated as tārkṣya-hymn ā.1.5.2.8; Aś.8.6.14; 12.20; 9.1.15; śś.11.14.28; 12.11.12; Lś.1.6.19. |
 |
tyān | nu ye vi rodasī # RV.8.94.11a. |
 |
trayaḥ | keśina ṛtuthā vi cakṣate # RV.1.164.44a; AVś.9.10.26a; N.12.27a. Cf. BṛhD.1.95. |
 |
trayas | tudā rujāmasi # AVP.1.44.3c. |
 |
trayastriṃśad | ud aśiṣyanta devāḥ # AVP.8.15.7b. |
 |
trayastriṃśo | 'si tantūnām # TB.3.7.4.12a; Apś.1.12.8a. |
 |
trayas | tribhir utsitā yebhir āsan # AVś.6.112.2b. |
 |
trayo | 'tīkāśās trīṇi śīrṣāṇy eṣām # AVP.4.40.3b. |
 |
trayodaśo | māsa indrasya gṛhaḥ # AVś.5.6.4e. See sanisraso nāmāsi, and indrasya gṛho 'si. |
 |
trayo | 'naḍvāhaḥ sinīvālyai # TS.5.6.18.1; KSA.9.8. |
 |
trayo | vedo 'si # ā.5.3.2.4. |
 |
trayyai | vidyāyai yaśo 'si # ApMB.2.10.1 (ApG.5.13.13). |
 |
trāṇam | asi # ApMB.2.17.3 (ApG.7.18.7). |
 |
trātā | tokasya tanaye gavām asi # RV.1.31.12c; VS.34.13c. |
 |
trāyamāṇā | hy asi # AVP.15.16.3a. |
 |
trikadrukeṣu | mahiṣo yavāśiraṃ tuviśuṣmaḥ # RV.2.22.1a; AVś.20.95.1a; SV.1.457a; 2.836a; KB.27.2; śś.15.2.1; TB.2.5.8.9a. Ps: trikadrukeṣu mahiṣo yavāśiram AB.4.3.5; JB.2.412; ā.5.1.1.7; Aś.6.2.6; 8.12.16; 10.10.4; trikadrukeṣu mahiṣaḥ śś.12.4.23; Vait.34.19; trikadrukeṣu Svidh.1.7.2. Designated as trikadrukīyā (sc. ṛk) śś.10.13.7. |
 |
tritaṃ | naśanta pra śiṣanta iṣṭaye # RV.10.115.4d. |
 |
tridhātu | gā adhi jayāsi goṣu # RV.6.35.2c. |
 |
tridhātubhir | aruṣībhir vayo dadhe # RV.9.111.2f; SV.2.942f. |
 |
tribarhiṣi | sadasi pinvate nṝn # RV.1.181.8b. |
 |
trir | aśvinā sindhubhiḥ saptamātṛbhiḥ # RV.1.34.8a. |
 |
trir | ekasyāhnaḥ prajāḥ saṃpaśyasi # AVP.1.97.4d. |
 |
trir | yātudhānaḥ prasitiṃ ta etu # RV.10.87.11a; AVś.8.3.11a. |
 |
trivṛt | te agne śiras tan me agne śiraḥ # KS.39.2; Apś.16.33.5. |
 |
trivṛt | te agne śiras tena mā pāhi # KS.39.2; Apś.16.33.6. |
 |
trivṛt | te śiraḥ # VS.12.4; TS.4.1.10.5; MS.2.7.8: 84.16; 3.2.1: 15.4; KS.16.8; śB.6.7.2.6; Mś.6.1.4.9; śG.1.22.14. |
 |
trivṛd | asi # VS.15.9; TS.3.5.2.5; 4.4.1.3; 5.3.6.2; KS.17.7; 37.17; GB.2.2.14; PB.1.10.9; Vait.26.8; Lś.5.11.3 (comm.). |
 |
triśile | yaṃ catuḥśile # Kauś.36.18b. |
 |
triśīrṣāṇaṃ | trikakudam # AVś.5.23.9a. See yo dviśīrṣā, yo viśvarūpaś, viśvarūpaṃ caturakṣam, and cf. dviśīrṣaṃ. |
 |
triṣadhasthe | barhiṣi viśvavedasā # RV.1.47.4a. |
 |
triṣandhes | te cetasi # AVś.11.10.2e. |
 |
triṣu | jātasya manāṃsi # RV.8.2.21c. |
 |
triṣ | kuṣṭhāsi vṛtrāj jātaḥ # AVP.1.93.1a. |
 |
triṣṭub | asi # MS.1.2.7: 16.8; 3.9.5: 121.9; Mś.1.7.1.43. |
 |
triṣṭub | gāyatrī chandāṃsi # RV.10.14.16c; AVś.18.2.6c. See gāyatrī triṣṭup. |
 |
triḥ | suprāvye tredheva śikṣatam # RV.1.34.4b. |
 |
triḥ | saubhagatvaṃ trir uta śravāṃsi naḥ # RV.1.34.5c. |
 |
trīṇi | chandāṃsi kavayo vi yetire # AVś.18.1.17a. |
 |
trīṇi | chandāṃsi sasṛje svaryatī # AVP.14.7.5b. |
 |
trīṇi | jyotīṃṣi kṛṇute svaryatī # AVP.14.7.4b. |
 |
trīṇi | jyotīṃṣi sacate (Vait. dadhate) sa ṣoḍaśī (VSK. ṣolaśī) # VS.8.36d; 32.5d; VSK.8.11.1d; 32.5d; PB.12.13.32d; JB.1.205d; TB.3.7.9.5d; TA.10.10.2d; MahānU.9.4d; śś.9.5.1d; Vait.25.12d; Apś.14.2.13d; NṛpU.2.4e. |
 |
trīṇi | mitra dhārayatho rajāṃsi # RV.5.69.1b. |
 |
trīṇi | rajāṃsi divo aṅga tisraḥ # AVś.13.3.21b. |
 |
trīṇi | sarāṃsi pṛśnayaḥ # RV.8.7.10a. |
 |
trīṇy | āyūṃṣi tava jātavedaḥ # RV.3.17.3a; TS.3.2.11.2a; MS.4.11.1a: 161.12; 4.12.5: 192.8; KS.2.15a; 12.4. P: trīṇy āyūṃṣi Mś.5.2.5.15. |
 |
trīṇy | āyūṃṣi te 'karam (AVP. āyūṃṣi nas kṛdhi; JUB. āyūṃsi me 'kṛṇoḥ) # AVś.5.28.7d; AVP.2.59.5d; JUB.4.3.1d. |
 |
trī | dhanva yojanā sapta sindhūn # RV.1.35.8b; VS.34.24b. |
 |
trī | rajāṃsi paribhūs trīṇi rocanā # RV.4.53.5b. |
 |
trī | ṣadhasthā sindhavas triḥ kavīnām # RV.3.56.5a. |
 |
trī | sarāṃsi maghavā somyāpāḥ # RV.5.29.8b. |
 |
trī | sākam indro manuṣaḥ sarāṃsi # RV.5.29.7c. |
 |
tredhā | tiṣṭhanti viṣitā ruśantaḥ # AVś.4.16.6b; AVP.5.32.1b. Cf. antarā dyāvāpṛthivī vicṛttāḥ. |
 |
traiṣṭubhaṃ | chando 'si # VS.38.6; śB.14.2.1.6. |
 |
traiṣṭubham | asi # MS.4.9.7: 128.2; TA.4.5.7; KA.2.93; Apś.15.8.5. Cf. traiṣṭubho 'si. |
 |
traiṣṭubho | 'si # MS.4.9.1: 121.8; 4.9.4: 125.1; TA.4.8.4; 5.7.5; KA.1.18; 2.18,124; Apś.15.9.10; Mś.4.1.17. Cf. traiṣṭubham asi. |
 |
tvaṃ | yajñas tvam uv evāsi somaḥ # TA.3.14.3a. |
 |
tvaṃ | yajñe varuṇasyāvayā asi # KS.35.12d; MG.2.8.4c. |
 |
tvaṃ | rajiṣṭham anu neṣi panthām # RV.1.91.1b; VS.19.52b; TS.2.6.12.1b; MS.4.10.6b: 156.6; KS.21.14b. |
 |
tvaṃ | rājāsi pradivaḥ (VS.VSK. pratipat) sutānām # RV.3.47.1d; VS.7.38d; VSK.28.10d; TS.1.4.19.1d; MS.1.3.22d: 38.2; KS.4.8d; N.4.8d. |
 |
tvaṃ | rāṣṭrāṇi rakṣasi # AVś.19.30.3d; AVP.12.22.12d. |
 |
tvaṃ | varuṇa paśyasi # RV.1.50.6c; AVś.13.2.21c; 20.47.18c; ArS.5.11c; VS.33.22c; N.12.22c--25c. |
 |
tvaṃ | varmāsi saprathaḥ # RV.7.31.6a; AVś.20.18.6a. |
 |
tvaṃ | vaśī satyākūtaḥ # AVP.10.2.5a. |
 |
tvaṃ | vasūni puṣyasi # RV.9.100.2c. |
 |
tvaṃ | vāg asi # Lś.3.11.3. |
 |
tvaṃ | vājaḥ prataraṇo bṛhann asi # RV.2.1.12c. |
 |
tvaṃ | vājasya kṣumato rāya īśiṣe # RV.2.1.10b. |
 |
tvaṃ | vājasya śrutyasya rājasi # RV.1.36.12c. |
 |
tvaṃ | vātair aruṇair yāsi śaṃgayaḥ # RV.2.1.6c; TS.1.3.14.1c; TB.3.11.2.1c. |
 |
tvaṃ | vikṣu pradivaḥ sīda āsu # RV.6.5.3a. |
 |
tvaṃ | vi bhāsy anu dakṣi dāvane # RV.2.1.10c. |
 |
tvaṃ | viśikṣur asi yajñam ātaniḥ # RV.2.1.10d. |
 |
tvaṃ | viśvasmād bhuvanāt pāsi dharmaṇā # RV.1.134.5f; Aś.4.11.6c. |
 |
tvaṃ | viśvasya dhanadā asi śrutaḥ # RV.7.32.17a. |
 |
tvaṃ | viśvasya bhuvanasya rājasi # RV.9.86.28b. |
 |
tvaṃ | viśveṣāṃ varuṇāsi rājā # RV.2.27.10a; 10.132.4b. |
 |
tvaṃ | vṛtram āśayānaṃ sirāsu # RV.1.121.11c. |
 |
tvaṃ | vṛtrāṃ ariṇā indra sindhūn # RV.4.19.5d; 42.7d. |
 |
tvaṃ | vṛṣan vṛṣed asi # RV.10.153.2c; AVś.20.93.5c. See tvaṃ san. |
 |
tvaṃ | vedyāṃ sīdasi cārur adhvare # AVś.19.33.3b; AVP.11.13.3b; Kauś.2.1b. |
 |
tvaṃ | vratānāṃ vratapatir asi # Aś.8.14.6. See vratānāṃ vratapate vrataṃ cariṣyāmi. |
 |
tvaṃ | śardho mārutaṃ pṛkṣa īśiṣe # RV.2.1.6b; TS.1.3.14.1b; TB.3.11.2.1b. |
 |
tvaṃ | śociṣā nabhasī vi bhāsi # AVś.17.1.16b. |
 |
tvaṃ | sakhā yujyo 'si jātavedaḥ # AVP.1.54.1b. |
 |
tvaṃ | san vṛṣan vṛṣed asi # SV.1.120c. See tvaṃ vṛṣan. |
 |
tvaṃ | samudro asi viśvavit kave # RV.9.6.29a. |
 |
tvaṃ | sāhasrasya rāya īśiṣe # VS.17.71c; TS.4.6.5.3c; MS.1.5.14c (ter): 82.16; 83.9; 84.3; KS.7.3c; 18.4c; śB.9.2.3.32; Apś.6.25.10c. |
 |
tvaṃ | sutasya kalaśasya rājasi # RV.10.167.1b. |
 |
tvaṃ | suvīro asi soma viśvavit # RV.9.86.39c; SV.2.305c; JB.3.84; PB.13.1.4. |
 |
tvaṃ | soma pra cikito manīṣā # RV.1.91.1a; VS.19.52a; TS.2.6.12.1a; MS.4.10.6a: 156.6; KS.21.14a; AB.1.9.7; TB.2.6.16.1; Aś.2.19.22; 3.7.7; 4.3.2. P: tvaṃ soma pra cikitaḥ śś.3.16.4; 5.5.2; 6.10.3; Apś.8.15.15; 19.3.9; Mś.5.2.4.31. Designated as durgā or durgāsāvitrī ViDh.56.9; VāDh.28.11; BDh.4.3.8; LAtDh.3.11; VAtDh.3.11. Cf. BṛhD.3.124. |
 |
tvaṃ | somāsi dhārayuḥ # RV.9.67.1a; SV.2.673a; JB.3.265; PB.15.5.1. Designated as saptarṣibhiḥ proktāḥ (sc. ṛcaḥ) Rvidh.3.2.6. |
 |
tvaṃ | somāsi viśvataḥ # RV.9.66.3b. |
 |
tvaṃ | somāsi satpatiḥ # RV.1.91.5a; TS.4.3.13.1a; MS.4.10.1a: 140.11; 4.10.5: 154.1; 4.11.2: 163.10; 4.13.5: 205.8; KS.2.14a; AB.1.4.6; 25.9; TB.3.5.6.1a; Aś.1.5.29; 4.8.8; śś.1.8.1; Mś.5.1.1.20. |
 |
tvaṃ | strī tvaṃ pumān asi # AVś.10.8.27a. |
 |
tvaṃ | haryasi tava viśvam ukthyam # RV.10.96.5c; AVś.20.30.5c. |
 |
tvaṃ | hāsi varcasyaḥ # AVP.3.28.6c. |
 |
tvaṃ | hi dhanadā asi svāhā (VSK. omits svāhā) # VS.9.28d; VSK.10.5.4d; śB.5.2.2.10d. See dhanadā asi. |
 |
tvaṃ | hi no vṛṣabha cakṣimeṣṭhāḥ # AVP.15.20.4a. Cf. abhī nu. |
 |
tvaṃ | hi pūrvapā asi # RV.4.46.1c. |
 |
tvaṃ | hi baladā asi # RV.3.53.18d. |
 |
tvaṃ | hi ratnadhā asi # RV.1.15.3c; 7.16.6b; VS.26.21c. |
 |
tvaṃ | hi rādhaspata (text, erroneously, rādhasyata) eka īśiṣe # śś.18.15.5a. See tvaṃ hy eka. |
 |
tvaṃ | hi viśvam abhy asi manma # RV.4.6.1c. |
 |
tvaṃ | hi supratūr asi # RV.8.23.29a. |
 |
tvaṃ | hi havyavāḍ asi # RV.5.28.5c; TB.3.5.2.3c; śB.1.4.1.39. |
 |
tvaṃ | hy agne divyasya rājasi # RV.1.144.6a. |
 |
tvaṃ | hy agne prathamo manotā # RV.6.1.1a; MS.4.13.6a: 206.5; KS.18.20a; AB.2.10.2; TB.3.6.10.1a; śś.5.19.13; Mś.5.2.8.36. P: tvaṃ hy agne prathamaḥ Aś.3.6.1; 4.13.7. Cf. BṛhD.5.104. Designated as manotā-hymn, ApYajñaparibhāṣā 1.43. |
 |
tvaṃ | hy aṅga varuṇa bravīṣi (AVP. prabravīṣi) # AVś.5.11.7a; AVP.8.1.7a. |
 |
tvaṃ | hy asi pūrvyaḥ # RV.8.39.3d. |
 |
tvaṃ | hy asi rayipatī rayīṇām # RV.2.9.4c. |
 |
tvaṃ | hy eka īśiṣe # RV.4.32.7a; ā.5.2.2.15a. See tvaṃ hi rādhaspata. |
 |
tvaṃ | karoṣi ni jānukam # TA.1.6.1b. |
 |
tvaṃ | karoṣi ny añjalikām # TA.1.6.1a. |
 |
tvaṃ | kāma sahasāsi pratiṣṭhitaḥ # AVś.19.52.2a; AVP.1.30.2a. |
 |
tvacam | asiknīṃ bhāmano divas pari # RV.9.73.5d. |
 |
tvaco | dhūmaṃ paryutpātayāsi # AVś.12.3.53b. |
 |
tvaṃ | jayāsi na parā jayāsai # AVP.3.36.2a. Cf. yena jayanti. |
 |
tvaṃ | jāto bhavasi viśvatomukhaḥ # AVś.10.8.27d. |
 |
tvaṃ | jīrṇo daṇḍena vañcasi # AVś.10.8.27c. |
 |
tvad | bhiyā viśa āyann asiknīḥ # RV.7.5.3a. |
 |
tvaṃ | tasyāvayajanam asi # AVP.2.49.1--5. |
 |
tvaṃ | tān saṃ ca prati cāsi majmanā # RV.2.1.15a. |
 |
tvaṃ | turīyā vaśinī vaśāsi # TS.3.4.2.2a; 3.5; Apś.19.17.10. See vaśāsi. |
 |
tvaṃ | dadhāsi dvipade catuṣpade # AVP.11.1.9a. |
 |
tvaṃ | darbhāsi patir oṣadhīnām # AVP.1.87.1a. |
 |
tvaṃ | dātā prathamo rādhasām asi # RV.8.90.2a; AVś.20.104.4a; SV.2.843a. |
 |
tvaṃ | dīkṣāṇām adhipatir asi # TS.1.2.1.2; Apś.10.8.1. |
 |
tvaṃ | dūtaḥ kavir asi pracetāḥ # RV.10.110.1d; AVś.5.12.1d; VS.29.25d; MS.4.13.3d: 201.9; KS.16.20d; TB.3.6.3.1d; N.8.5d. |
 |
tvaṃ | devatā dīkṣitāsi sā dīkṣamāṇasya teja indriyaṃ vīryaṃ yaśa ādatse mā me teja indriyaṃ vīryaṃ yaśa ādithās tava dīkṣām anu dīkṣe # JB.2.52; 3.359. See next. |
 |
tvaṃ | devatā dīkṣitāsi sā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādatse mā ma indriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādithās tava dīkṣām anu dīkṣe # JB.2.64. See prec. |
 |
tvaṃ | devaḥ savitā ratnadhā asi # RV.2.1.7b. |
 |
tvaṃ | devānām asi rudra śreṣṭhaḥ # AVP.15.20.2a. |
 |
tvaṃ | devānām asi yahva hotā # RV.10.110.3c; AVś.5.12.3c; VS.29.28c; MS.4.13.3c: 201.15; 4.14.15c: 242.7; KS.16.20c; TB.3.6.3.2c; N.8.8c. |
 |
tvaṃ | devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam # TS.1.1.4.1; TB.3.2.4.4. P: tvaṃ devānām asi sasnitamam Apś.1.17.7. See devānām asi. |
 |
tvaṃ | na indrāsi pramatiḥ piteva # RV.7.29.4d. Cf. tvam agne pramatis. |
 |
tvaṃ | nakṣatrāṇāṃ methy asi # HG.1.22.14c; ApMB.1.9.6c. |
 |
tvaṃ | narāṃ śardho asi purūvasuḥ # RV.2.1.5d. |
 |
tvaṃ | nṛcakṣā asi soma viśvataḥ # RV.9.86.38a; SV.2.306a; JB.3.84. |
 |
tvaṃ | nṛbhir dakṣiṇāvadbhir agne # RV.10.69.8c. |
 |
tvaṃ | nṛbhir havyo viśvadhāsi # RV.7.22.7c; AVś.20.73.1c. |
 |
tvaṃ | no asi yajñiyā # AVś.6.108.1d. |
 |
tvam | agna indrapreṣitaḥ # ApMB.2.17.2c. |
 |
tvam | agna indro vṛṣabhaḥ satām asi # RV.2.1.3a. |
 |
tvam | agne ayāsi # TB.2.4.1.9a; 3.7.11.3; 12.6; TA.2.3.1; 4.20.3; Apś.3.11.2a; 9.12.4; 10.7.14; 14.32.6; HG.1.3.6a; 8.16; 9.7; 17.6; 18.6; 19.8; 26.14; 27.1; 28.1; 2.1.3; 2.2; 4.10; 5.2; 6.2; 15.13; ApMB.1.4.16a (ApG.2.5.2); 1.7.7 (ApG.2.6.4); 1.8.15 (ApG.2.6.10); 2.4.11 (ApG.4.11.6); 2.22.18 (ApG.8.23.9). See ayāś cāgne. |
 |
tvam | agne gṛhapatir viśām asi # TA.4.7.5a. See viśvāsāṃ gṛhapatir. |
 |
tvam | agne prathamo aṅgirā ṛṣiḥ # RV.1.31.1a; VS.34.12a; AB.5.2.17; KB.22.5; śś.10.4.15; 14.53.6. P: tvam agne prathamo aṅgirāḥ Aś.4.13.7; 7.7.2. Cf. BṛhD.3.104. |
 |
tvam | agne pramatis tvaṃ pitāsi naḥ # RV.1.31.10a; AVP.1.54.1a. P: tvam agne pramatiḥ śG.1.9.5. Cf. tvaṃ na indrāsi. |
 |
tvam | agne prayatadakṣiṇaṃ naram # RV.1.31.15a. |
 |
tvam | agne mānuṣīṇām # RV.6.48.8b. See viśvāsāṃ mānuṣīṇām. |
 |
tvam | agne vratapā asi # RV.8.11.1a; AVś.19.59.1a; VS.4.16a; TS.1.1.14.4a; 2.3.1a; 6.1.4.6; MS.1.2.3a: 12.7; 3.6.9: 72.17; 4.10.2: 147.5; 4.11.4: 171.14; KS.2.4a; 6.10; 23.5 (bis); 35.9; AB.7.8.2; śB.3.2.2.24a; Aś.3.13.12; 12.8.23; Mś.2.1.2.37; 2.1.3.11 (bis); Apś.10.16.1; 18.2; 14.28.4; 24.13.3; Kauś.6.37; BDh.3.8.16. Ps: tvam agne vratapāḥ Aś.4.13.7; śś.2.4.8; śG.5.1.9; Rvidh.2.30.5; tvam agne Kś.7.5.1. Cf. BṛhD.6.48. |
 |
tvam | agne saprathā asi # RV.5.13.4a; SV.2.757a; MS.4.10.2a: 146.1; KS.2.14a; 20.15; AB.1.4.1; TB.1.4.4.10; 2.4.1.6a; Aś.3.10.16; 10.6.6; Apś.6.31.4a; 9.10.17; Mś.5.1.2.11; N.6.7. P: tvam agne saprathāḥ śś.2.2.13. |
 |
tvam | agne sūryavarcā asi (KS. sūryavarcāḥ) # TS.1.5.5.4; 7.6; MS.1.5.2: 67.9; 1.5.8: 75.15; KS.6.9; 7.6. |
 |
tvam | aṅga niṣkarīyasī # AVP.6.4.10d. |
 |
tvam | aṅga pra śaṃsiṣaḥ # RV.1.84.19a; SV.1.247a; 2.1073a; VS.6.37a; PB.8.1.3,5a; śB.3.9.4.24a; N.14.28a. |
 |
tvam | adhvaryur uta hotāsi pūrvyaḥ # RV.1.94.6a; AVP.13.5.5a. |
 |
tvam | aryamā bhavasi yat kanīnām # RV.5.3.2a; AG.1.4.8; ApMB.1.5.12a (ApG.2.5.9); VārG.16.7a. |
 |
tvam | asi pradivaḥ kārudhāyāḥ # RV.6.44.12c. |
 |
tvam | asi praśasyaḥ # RV.8.11.2a. |
 |
tvam | asi sahamānaḥ # AVś.19.32.5a; AVP.11.12.5a. |
 |
tvam | asmākaṃ tava smasi # RV.8.92.32c; ā.2.1.4.18. |
 |
tvam | asya kṣayasi yad dha viśvam # RV.4.5.11c. |
 |
tvam | ājñātā tvam indrāsi dātā # RV.10.54.5d. |
 |
tvam | āditya mahāṃ asi # AVś.13.2.29d. See under addhā deva. |
 |
tvam | ādityāṃ ā vaha tān hy uśmasi (SV. ū3śmasi) # RV.1.94.3c; AVP.13.5.4c; SV.2.416c; SMB.2.4.4c. |
 |
tvam | iḍā śatahimāsi dakṣase # RV.2.1.11c. |
 |
tvam | it saprathā asi # RV.8.60.5a; SV.1.42a. P: tvam it saprathāḥ śś.14.55.3. |
 |
tvam | id asi kṣapāvān # RV.8.71.2c. |
 |
tvam | indo prathamo dhāmadhā asi # RV.9.86.28d. |
 |
tvam | indra yaśā asi # RV.8.90.5a; SV.1.248a; 2.761a; Aś.7.4.3; śś.12.9.11; Svidh.2.6.15. |
 |
tvam | indra śarma riṇāḥ # AVś.20.135.11a; GB.2.6.14; śś.12.16.1.4a; Aś.8.3.27; Vait.32.30. Designated as bhūtechadaḥ AB.6.36.1 ff.; KB.30.5. |
 |
tvam | indrābhibhūr asi # RV.8.98.2a; 10.153.5a; AVś.20.62.6a; 93.8a; SV.2.376a; TB.2.4.1.2a. |
 |
tvam | indrāsi vibhūḥ prabhūḥ # AVś.13.4.47b. |
 |
tvam | indrāsi viśvajit # AVś.17.1.11a. |
 |
tvam | indrāsi vṛtrahā # RV.10.153.3a; AVś.20.93.6a. |
 |
tvam | īśiṣe paśūnāṃ pārthivānām # AVś.2.28.3a; AVP.1.12.4a. Cf. yāv īśāte etc. |
 |
tvam | īśiṣe vasupate vasūnām # RV.1.170.5a. |
 |
tvam | īśiṣe vasūnām # RV.8.71.8c. |
 |
tvam | īśiṣe sāsminn ā satsi barhiṣi # RV.10.44.5c; AVś.20.94.5c. |
 |
tvam | īśiṣe sutānām # RV.8.64.3a; AVś.20.93.3a; SV.2.706a. |
 |
tvam | eko 'si bahūn anupraviṣṭaḥ # TA.3.14.3c. |
 |
tvam | eva tvāṃ vettha yo 'si so 'si # TB.3.10.3.1; Apś.19.12.21. |
 |
tvam | eva tvām acaiṣīḥ # TB.3.10.3.1. |
 |
tvam | eva pratyakṣaṃ brahmāsi # TA.7.1.1; 12.1; TU.1.1.1; 12.1. |
 |
tvam | eṣāṃ vithurā śavāṃsi # RV.6.25.3c. |
 |
tvam | eṣām ṛṣir indrāsi dhīraḥ # RV.5.29.1d. |
 |
tvaṃ | patiḥ śivo 'gne dvitīyaḥ (text 'gnedvitīyaḥ) # AVP.3.39.2a. |
 |
tvaṃ | panthā bhavasi devayānaḥ # MS.2.13.22b: 167.16; KS.40.12b; TB.2.4.2.6b; Apś.9.8.6b. |
 |
tvaṃ | putro bhavasi yas te 'vidhat # RV.2.1.9c. |
 |
tvaṃ | puṣyasi madhyamam # RV.7.32.16b; SV.1.270b. |
 |
tvaṃ | pūṣā vidhataḥ pāsi nu tmanā # RV.2.1.6d; TS.1.3.14.1d; TB.3.11.2.1d. |
 |
tvaṃ | bibharṣi dvipadas tvaṃ catuṣpadaḥ # AVś.12.1.15b. |
 |
tvaṃ | bījaṃ virohasi # AVP.5.12.7b. |
 |
tvaṃ | brahmāsi # śB.5.4.4.9--13; śś.16.18.2,7. |
 |
tvaṃ | bhago nṛpate vasva īśiṣe # RV.2.1.7c. |
 |
tvaṃ | bhadro asi kratuḥ # RV.1.91.5c; TS.4.3.13.1c; MS.4.10.1c: 140.12; KS.2.14c; TB.3.5.6.1c. |
 |
tvaṃ | bhāsā rodasī ā tatantha # RV.7.5.4c. |
 |
tvaṃ | bhiṣag bheṣajasyāsi (AVP. -syāpi) kartā (VārG. goptā) # AVś.5.29.1c; AVP.12.18.2c; HG.1.2.18c; VārG.1.23c. |
 |
tvaṃ | bhūtānāṃ śreṣṭho 'si # TA.2.19.1. |
 |
tvaṃ | bhūtānām adhipatir asi # TA.2.19.1. |
 |
tvaṃ | maṇīnām adhipā vṛṣāsi # AVś.19.31.11a; AVP.10.5.11a. |
 |
tvaṃ | mahīnām uṣasām asi priyaḥ # RV.8.19.31c; SV.2.1173c. |
 |
tvaṃ | mitro asi satyarādhāḥ # RV.5.40.7c. |
 |
tvaṃ | mitro bhavasi dasma īḍyaḥ # RV.2.1.4b. |
 |
tvaṃ | mitro bhavasi yat samiddhaḥ # RV.5.3.1b. |
 |
tvayā | juṣṭa ṛṣir bhavati devī (read devi) # TA.10.39.1a; MahānU.16.4a. |
 |
tvayā | jvasena (misprint for tvayāvasena ?) sam aśīmahi tvā # śG.3.8.3b. See tvayāvasena. |
 |
tvayā | dṛḍhāni sukrato rajāṃsi # RV.6.30.3d. |
 |
tvayādya | vṛtraṃ sākṣīya # Kauś.47.16b. |
 |
tvayāvasena | sam aśīmahi tvā # TS.5.7.2.4b; KS.13.15b; TB.2.4.8.7b; Aś.2.9.10b; Mś.1.6.4.25b; Kauś.74.19b; SMB.2.1.13b; PG.3.1.4b; JG.1.24b. See tvayā jvasena. |
 |
tvayi | mā santaṃ tvayi santaḥ sarpā mā hiṃṣiṣuḥ # AG.2.1.10. See tvayi santaṃ. |
 |
tvayi | rātri vasāmasi # AVś.19.47.9c; AVP.6.20.10a. |
 |
tvayi | santaṃ mayi santaṃ mākṣiṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ # MG.2.16.3. See tvayi mā. |
 |
tvaraṃs | tvaramāṇa āśur āśīyān javaḥ # TB.3.10.1.4. |
 |
tvaṣṭā | rakṣitā # AVP.10.15.6. |
 |
tvaṣṭā | sahasram āyūṃṣi # AVś.6.78.3c; ApMB.1.8.10c. |
 |
tvāṃ | vardhanti kṣitayaḥ pṛthivyām # RV.6.1.5a; MS.4.13.6a: 206.13; KS.18.20a; JB.3.6.10.2a. |
 |
tvāṃ | vardhanti matibhir vasiṣṭhāḥ # RV.7.12.3b; SV.2.656b; JB.3.243; TB.3.5.2.3b; 6.1.3b. |
 |
tvāṃ | giraḥ sindhum ivāvanīr mahīḥ # RV.5.11.5c; MS.2.13.7c: 156.7. |
 |
tvānido | ni tṛmpasi # RV.8.70.10b. |
 |
tvām | agne janayāmasi # AVP.12.5.2b. |
 |
tvām | agne tamasi tasthivāṃsam # RV.6.9.7b. |
 |
tvām | agne dharṇasiṃ viśvadhā vayam # RV.5.8.4a. |
 |
tvām | agne manīṣiṇaḥ # RV.3.10.1a; 8.44.19a; KS.40.14a; śś.6.4.9. |
 |
tvām | agne mānuṣīr īḍate (JB. īlate) viśaḥ # RV.5.8.3a; TS.3.3.11.2a; AB.7.6.3; JB.1.64a; śB.12.4.4.2a; Aś.3.13.12; Mś.5.1.2.17a. P: tvām agne mānuṣīḥ śś.3.5.3. |
 |
tvām | agne vṛṣabhaṃ vāśiteyam # AVP.3.39.3a. |
 |
tvām | agne samidhāno vasiṣṭhaḥ # RV.7.9.6a. |
 |
tvām | achā carāmasi # RV.9.1.5a. |
 |
tvām | adya ṛṣa ārṣeya ṛṣīṇāṃ (KSṭB. adyarṣa ārṣeyarṣīṇāṃ) napād avṛṇītāyaṃ (TB.2.6.15.2, -yaṃ sutāsutī) yajamānaḥ # VS.21.61; 28.23,46; MS.4.13.9: 211.9; KS.19.13; TB.2.6.15.2; 3.6.15.1. |
 |
tvā | (!) manasānārtena vācā brahmaṇā trayyā vidyayā pṛthivyām akṣikāyām (read akṣitāyām ?) apāṃ rase (var. lect. rasena) nivapāmy asau # Kś.25.8.6. Read tvāṃ manasā-, or ā tvā manasā(Weber), or tvāmanasā-. |
 |
tvām | anvañco vayaṃ smasi # AB.7.18.3d; śś.15.26d. |
 |
tvām | asyā vyuṣi deva pūrve # RV.5.3.8a. |
 |
tvām | āgāṃsi kṛṇavat sakhā te # RV.7.88.6b. |
 |
tvām | ugram avase saṃ śiśīmasi # RV.1.102.10c. See ugraṃ cit tvām avase. |
 |
tvām | uśijaḥ prathamā agṛbhṇata # RV.9.86.30c. |
 |
tvāvataḥ | purūvaso # RV.8.46.1a; SV.1.193a; KB.17.1; ā.5.2.5.6; śś.9.5.3; 18.14.2. P: tvāvataḥ Svidh.2.1.5. Designated as vaśa-hymn ā.1.5.1.1; śś.18.14.1; Rvidh.2.33.1. |
 |
tvāṣṭro | 'si tvaṣṭṛdevatyaḥ # PG.3.15.5. |
 |
tviṣimāṃ | asi # KS.15.7. |
 |
tviṣimān | bhūyāsam # śB.11.2.7.11; tviṣimān (with bhūyāsam understood) Kś.3.3.5. |
 |
tviṣīmantaṃ | saṃśitaṃ mā kṛṇotu # AVś.12.1.21b. |
 |
tve | it kāmaṃ puruhūta śiśraya # RV.10.43.2b; AVś.20.17.2b. |
 |
tve | kratum api vṛñjanti (AVP.AVś.5.2.3a, pṛñcanti) viśve (AVś.5.2.3a, bhūri) # RV.10.120.3a; AVś.5.2.3a; 20.107.6a; AVP.6.1.3a; SV.2.835a; TS.3.5.10.1a; JB.2.144; ā.1.3.4.9; Apś.21.22.4; Mś.7.2.7.18a. P: tve kratum Kauś.21.21. Designated as rasaprāśanī Vait.21.20; 30.6; Kauś.21.21. |
 |
tve | viśvā taviṣī sadhryag ghitā # RV.1.51.7a. |
 |
tveṣaṃ | gaṇaṃ mārutaṃ navyasīnām # RV.5.53.10b. |
 |
tveṣam | itthā samaraṇaṃ śimīvatoḥ # RV.1.155.2a; Aś.6.7.9; N.11.8a. |
 |
tveṣo | 'si # MS.4.6.6: 88.20; Apś.13.16.8. |
 |
dakṣaṃ | dadāsi etc. # see dakṣaṃ dadhāsi. |
 |
dakṣaṃ | dadhāsi (KS. dadāsi) jīvase # RV.1.91.7c; MS.4.10.6c: 156.5; KS.2.14c; TB.2.4.5.3c; Apś.8.14.24c. |
 |
dakṣāya | tvā dakṣiṇāṃ pratigṛhṇāmi # TB.3.11.8.8. |
 |
dakṣāyyo | aryamevāsi soma # RV.1.91.3d. |
 |
dakṣiṇataḥ | prayato dakṣiṇena # AVP.7.15.8d. |
 |
dakṣiṇato | vṛṣabha eṣi havyaḥ (TS. edhi havyaḥ; MS.KS. vṛṣabho havya edhi) # AVś.6.98.3d; TS.2.4.14.2d; MS.4.12.2d: 181.10; KS.8.17d. |
 |
dakṣiṇapūrvasyāṃ | diśi visarpī narakaḥ, tasmān naḥ paripāhi # TA.1.19.1. |
 |
dakṣiṇaṃ | pādam avanenije # AB.8.27.8; SMB.2.8.7; GG.4.10.10. P: dakṣiṇam KhG.4.4.11. Cf. imau pādāv avaniktau. |
 |
dakṣiṇayā | diśā (śś. diśā saha) māsāḥ pitaro mārjayantām # MS.1.4.2: 48.11; KS.5.5; śś.4.11.4. See dakṣiṇasyāṃ diśi, and dakṣiṇāyāṃ diśi māsāḥ. |
 |
dakṣiṇasyāṃ | tvā diśi rudrā abhiṣiñcantu vṛddhaye # Rvidh.4.22.2. See next. |
 |
dakṣiṇasyāṃ | tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya # AB.8.19.1. See prec. |
 |
dakṣiṇasyāṃ | diśi māsāḥ pitaro mārjayantām # Aś.1.11.7; JG.1.4. See under dakṣiṇayā diśā etc. |
 |
dakṣiṇāḥ | kalpaya yatharṣi (Apś. yathartu) yathādevatam # KS.2.6; Apś.10.25.1. |
 |
dakṣiṇāṃ | vrāhmaṇakṛte # see dakṣiṇāṃ brāhmaṇakṛte. |
 |
dakṣiṇā | dik # AVś.3.27.2; AVP.3.24.2; VS.14.13; 15.11; TS.4.3.6.2; 4.2.1; 5.5.10.1; KS.7.2; 17.3,8; 20.11; 39.7; MS.1.5.4: 71.10; 2.7.20: 105.3; 2.8.3: 108.8; 2.8.9: 113.10; 2.13.21: 166.16; TB.3.11.5.1; śB.8.3.1.14; 6.1.6; Apś.6.18.3; ApMB.2.17.15. See next but one, and cf. dakṣiṇāyai tvā diśa. |
 |
dakṣiṇā | dig indro 'dhipatis tiraścirājī rakṣitā pitara (AVP. vasava) iṣavaḥ # AVP.3.24.2. Cf. AVś.12.3.56. |
 |
dakṣiṇānām | ayanaṃ dakṣiṇāgniḥ # AVś.18.4.8c. |
 |
dakṣiṇābhyaḥ | svāhā # TS.7.4.21.1. See dakṣiṇāyai svāhā. |
 |
dakṣiṇā | mā dakṣiṇataḥ # AVP.2.85.3a; 7.15.1a. |
 |
dakṣiṇāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.31a. |
 |
dakṣiṇāyāṃ | diśi dakṣiṇaṃ dhehi pārśvam # AVś.4.14.7d. |
 |
dakṣiṇāyāṃ | diśi māsāḥ pitaro mārjayantām # TS.1.6.5.1. See under dakṣiṇayā diśā etc. |
 |
dakṣiṇāyai | tvā diśa indrāyādhipataye tiraścirājaye rakṣitre yamāyeṣumate # AVś.12.3.56. Cf. AVś.3.27.2. |
 |
dakṣiṇāyai | svāhā # KSA.4.10. See dakṣiṇābhyaḥ. |
 |
dakṣiṇāvatām | id imāni citrā # RV.1.125.6a. P: dakṣiṇāvatām VHDh.8.59. |
 |
dakṣiṇā | vaśā sā yajñaṃ garbhaṃ dadhe # AVP.5.5.5. Cf. āpo 'si janmanā. |
 |
dakṣiṇāśvaṃ | dakṣiṇā gāṃ dadāti # RV.10.107.7a. |
 |
dakṣiṇā | sam asmān siñcatu # AVP.6.19.7c. |
 |
dakṣiṇāsi | # VS.4.19; TS.1.2.4.1; 6.1.7.5; MS.1.2.4: 13.3; 3.7.5: 81.17; KS.2.5; 24.3. P: dakṣiṇā śB.3.2.4.16. |
 |
dakṣiṇe | pakṣe rathaṃtaram uttare bṛhad ātmani vāmadevyaṃ puche yajñāyajñiyaṃ dakṣiṇe nikakṣe prajāpatihṛdayam agnyukthaṃ śaṃsa # Kś.18.3.3. |
 |
dakṣo | devānām asi hi priyo madaḥ # RV.9.85.2b. |
 |
dakṣo | 'si # MS.4.6.6: 88.20. |
 |
datta | gāṃ kṣīriṇīm iva # AVś.7.50.9b; AVP.1.49.2b. |
 |
dattam | āsīc chvāpadam # AVP.11.10.8b. |
 |
dadāsīmāṃ | dakṣiṇāṃ mā ta āmamat # AVP.7.15.4a. |
 |
dadiṣ | ṭvam indrāpāṃsi vājān # RV.2.17.8b. |
 |
dadṛśra | eṣām avamā sadāṃsi # RV.3.54.5c. |
 |
dadhad | yo dhāyi sute vayāṃsi # SV.1.77c. See dadhir yo. |
 |
dadhad | ratnaṃ (Aś. ratnā) dakṣaṃ pitṛbhya (Aś.śś. dakṣapitṛbhya) āyuni (AVś. āyūṃṣi) # AVś.7.14.4b; Aś.5.18.2b; śś.8.3.4b. |
 |
dadhānaḥ | śukrā rabhasā vapūṃṣi # RV.3.1.8b. |
 |
dadhānāś | cakṣasi priyam # RV.9.17.6c. |
 |
dadhāno | akṣiti śravaḥ # RV.9.66.7c. Cf. sa dhatte akṣiti. |
 |
dadhāsi | sānasiṃ rayim # RV.10.140.5d; SV.2.1170d; VS.12.110d; MS.2.7.14d: 96.5; śB.7.3.1.33. Cf. pṛṇakṣi etc. |
 |
dadhikrāvṇo | akāriṣam # RV.4.39.6a; AVś.20.137.3a; SV.1.358a; VS.23.32a; VSK.35.57a; TS.1.5.11.4a; 7.4.19.4a; MS.1.5.1a: 66.6; 1.5.6: 74.8; 3.13.1: 168.9; 4.11.1: 162.1; KS.6.9a; 7.4; KSA.4.8; AB.6.36.8; 7.33.1; GB.2.6.16; PB.1.6.17a; śB.13.2.9.9; 5.2.9; TB.3.9.7.5; Aś.2.12.5; 6.12.12; 8.3.32; śś.4.13.2; 12.25.1; Vait.32.33; Apś.4.14.1; 6.16.6; 22.1; 13.18.1; 20.18.7; Mś.2.5.4.14; --4.1.6; 9.2.4.16; śG.1.17.1; 4.5.10; GG.3.3.7; MG.1.22.3; VārG.5.6; 15.21; Svidh.1.5.5. P: dadhikrāvṇaḥ Vait.23.17; Lś.2.7.10; 11.23; Kś.10.8.9; 20.6.21; PG.2.10.16; JG.1.14; ViDh.65.12; BDh.4.5.12; ParDh.11.32; VHDh.8.29; BṛhPDh.7.28. Designated as surabhimatī (sc. ṛk) TB.3.9.7.5; BDh.2.4.7.2; 10.7.37. |
 |
dadhir | yo dhāyi sa te vayāṃsi # RV.10.46.1c. See dadhad yo. |
 |
dabdhir | asi (Mś. nāmāsi) # TS.1.6.2.4; 11.6; KS.5.1; 32.1; Apś.4.9.13; Mś.1.4.2.4. |
 |
dabhītaye | cumurim indra siṣvap # RV.6.26.6b. |
 |
dabhrebhiś | cic chaśīyāṃsam # RV.4.32.3a. |
 |
dabhrebhiś | cit samṛtā haṃsi bhūyasaḥ # RV.1.31.6d. |
 |
darbheṇa | sarvā rakṣāṃsi # AVP.7.7.8c. |
 |
darbheṣv | asitaṃ jahi # AVś.10.4.13d. |
 |
darmā | darṣīṣṭa viśvataḥ # RV.1.132.6g; VS.8.53g; śB.4.6.9.14g; Vait.34.1g; Apś.21.12.9g; Mś.7.2.3.29g. |
 |
darśo | 'si darśato 'si # AVś.7.81.4a. |
 |
daśa | kṣipaḥ pūrvyaṃ sīm ajījanan # RV.3.23.3a. |
 |
daśa | kṣipo avyata sāno avye # RV.9.97.12d; SV.2.371d. |
 |
daśa | kṣipo aśvinā (AVP. aśvinoḥ) pañca vājāḥ # AVP.5.15.8b; KS.35.5b; Apś.14.30.5b. |
 |
daśa | kṣipo yuñjate bāhū adrim # RV.5.43.4a. Cf. BṛhD.5.41. |
 |
daśa | tryaruṣīṇām # RV.8.46.22d. |
 |
daśa | purastād rocase daśa dakṣiṇā # TA.4.6.2a. |
 |
daśa | prācīr daśa bhāsi dakṣiṇāḥ (KA.3.227, dakṣiṇā) # MS.4.9.5a: 125.3; TA.4.6.1a; KA.3.227,228a; Apś.15.8.12. P: daśa prācīḥ Mś.4.2.36. |
 |
daśamāsyāya | sūtavai (ApMB. -ve) # HG.1.25.1d; 2.2.5; ApMB.2.11.15. See daśame māsi sū-. |
 |
daśame | māsi jāyate # AB.7.13.9d; śś.15.17d. |
 |
daśame | māsi sūtave (JG. sūtavai) # RV.10.184.3d; RVKh.10.184.2d,3d; AVś.5.25.10d--13d; AVP.12.3.10d; 12.4.1d--4d; śB.14.9.4.21d; BṛhU.6.4.21d; ApMB.1.12.3d,4d,6d; MG.2.18.2d,4d (bis); JG.1.22d. See daśamāsyāya. |
 |
daśame | māsy āyasi # AVP.5.12.3d. |
 |
daśa | rātrīr aśivena nava dyūn # RV.1.116.24a. |
 |
daśasanir | asi daśasaniṃ mā kuru # SMB.1.7.6; PG.2.6.16. |
 |
daśasyanta | uśijaḥ śaṃsam āyoḥ # RV.5.3.4d. Cf. namasyanta etc. |
 |
daśordhvā | bhāsi sumanasyamānaḥ # MS.4.9.5c: 125.3; TA.4.6.1c,2c; KA.3.228c. |
 |
dasmo | na sadman ni śiśāti barhiḥ # RV.7.18.11c. |
 |
dasmo | hi ṣmā vṛṣaṇaṃ pinvasi tvacam # RV.1.129.3a. |
 |
dasrā | daṃsiṣṭhā rathyā rathītamā # RV.1.182.2b. |
 |
dahan | rakṣāṃsi viśvahā # RV.8.43.26b; AVP.10.1.12d; KS.38.12d; 39.15b; Apś.16.6.7d. See prec. |
 |
dātā | rādhāṃsi śumbhati # RV.1.22.8c. |
 |
dādhṛṣāṇaṃ | dhṛṣitaṃ śavaḥ # ā.5.2.1.3b. See dhṛṣāṇo. |
 |
dānaṃ | yajñānāṃ varūthaṃ dakṣiṇā # TA.10.63.1a; MahānU.22.1a. |
 |
dāsa | no dakṣiṇān avagṛhāṇa # PB.1.7.9. P: dāsa Lś.2.8.13. |
 |
dāsasya | cid vṛṣaśiprasya māyāḥ # RV.7.99.4c. |
 |
dāsy | asi prakrīr asi # AVP.4.21.1c. Cf. prakrīr asi. |
 |
didhiṣūpatyā | yat sahāśima # AVP.9.23.7c. |
 |
diva | ā pṛthivyā ṛjīṣin # RV.8.79.4b. |
 |
diva | āhuḥ pare ardhe purīṣiṇam # RV.1.164.12b; AVś.9.9.12b; PraśU.1.11b. |
 |
divakṣā | asi vṛṣabha satyaśuṣmaḥ # RV.3.30.21c; VSK.28.14c. |
 |
divaṃ | kṛtvā dakṣiṇām # AVś.13.1.52b. |
 |
divam | agreṇa mā lekhīḥ (MSṃś. hiṃsīḥ) # TS.1.3.5.1; 6.3.3.3; MS.1.2.14: 23.8; 3.9.3: 116.3; Apś.7.2.7; Mś.1.8.1.11. See dyāṃ mā lekhīḥ. |
 |
divaṃ | mā hiṃsīḥ # VS.15.64; TS.4.4.3.3; MS.2.7.15: 98.9; 2.8.14: 118.6; KS.40.5; śB.8.7.3.18. |
 |
divaś | ca gmaś ca rājathaḥ (RV.1.25.20b, rājasi) # RV.1.25.20b; 5.38.3d. |
 |
divaś | chadmāsi # AG.3.8.19. Cf. divyaṃ chadmāsi. |
 |
divaḥ | (Mś. divi) śilpam avatatam # TB.3.3.2.1a; Apś.2.5.1a; Mś.1.2.5.8a; 1.3.5.25. |
 |
diva | (KS. divas; TB. divaḥ) skambhanir (VS.śB. skambhanīr; KS.1.6, skambhadhānyam; VSK.KS.31.5, skambhany) asi # VS.1.19; VSK.1.7.2; KS.1.6; 31.5; TS.1.1.6.1; śB.1.2.1.16; TB.3.2.6.2; Apś.1.21.3. Cf. adityāḥ skambho. |
 |
divas | pari prathamaṃ jajñe agniḥ # RV.10.45.1a; VS.12.18a; TS.1.3.14.5a; 4.2.2.1a; MS.2.7.9a: 86.5; KS.16.9a; śB.6.7.4.3; ApMB.2.11.21a (ApG.6.15.1). P: divas pari Aś.4.13.7; Kś.16.5.21 (22); Apś.6.19.8 (comm.); 16.11.6; Mś.6.1.4.18; PG.1.16.9; Rvidh.3.11.1. Cf. BṛhD.7.41. Designated as vātsapra, and vātsaprīya TS.5.2.1.6; MS.3.2.2: 16.9; Apś.16.11.6; PG.1.16.8; ApG.6.15.1; MG.1.23.11; see also the lexicons under these words. |
 |
divas | pṛthivyā antarikṣāt samudrāt # AVś.9.1.1a. P: divas pṛthivyāḥ Kauś.12.15; 13.6. Designated as madhusūkta VHDh.5.533. |
 |
divas | pṛṣṭham asi # śś.6.12.12. |
 |
divaḥ | sadāṃsi bṛhatī vi tiṣṭhase # RVKh.10.127.1c; AVś.19.47.1c; AVP.6.20.1c; VS.34.32c; N.9.29c. |
 |
divaḥ | sūnur asi # VS.6.6; śB.3.7.1.22; Kś.6.3.17; Apś.7.11.19. |
 |
divākaro | 'ti dyumnais tamāṃsi # AVś.13.2.34c; 20.107.13c. |
 |
divā | naktaṃ ca kalpatām # AVś.5.7.3b. Cf. divā naktaṃ ca sidhyatu. |
 |
divā | naktaṃ ca yoṣitaḥ # AVP.9.11.5b. |
 |
divā | naktaṃ ca rakṣiṣaḥ # RV.8.61.17d; SV.2.808d. |
 |
divā | naktaṃ ca sasruṣīḥ (Apś. sasruṣīr apasvarīḥ) # RVKh.10.9.1b; AVś.6.23.1b; Apś.4.5.5c. |
 |
divā | naktaṃ ca sidhyatu # AVP.7.9.4b. Cf. divā naktaṃ ca kalpatām. |
 |
divā | naktaṃ mādhvī trāsīthāṃ naḥ # RV.7.71.2d. |
 |
divā | mā svāpsīḥ # AG.1.22.2. See under ūrdhvas tiṣṭhan. |
 |
divi | kṣitibhyo apsv ā # RV.3.13.4d. |
 |
divi | kṣipadbhyo apsu yā # AVP.15.21.8d. |
 |
divi | candramasi śritam # SMB.1.5.11b; PG.1.11.9b; 16.17b; ApMB.2.13.3b; HG.2.3.8b (bis); VārG.2.6b; KBU.2.8b. |
 |
divi | divyāni santv antarikṣe vayāṃsi pṛthivyāṃ pārthivāni # KS.28.1. |
 |
divi | devān dṛṃhāntarikṣe vayāṃsi pṛthivyāṃ pārthivān # TS.3.2.8.6. See divi divyān dṛṃhā-. |
 |
divi | paśyasi sūryam # AVś.18.2.50b. |
 |
divispṛṅ | mā hiṃsīḥ # MS.4.9.7: 128.3; TA.4.8.4; 5.7.8. P: divispṛk Mś.4.3.20. |
 |
dive-dive | pītim id asya vakṣi # RV.7.98.2b; AVś.20.87.2b. |
 |
dive-dive | sadṛśīr addhi dhānāḥ # RV.3.35.3d. |
 |
dive-dive | sadṛśīr anyam ardham # RV.6.47.21a. |
 |
dive-dive | sadṛśīr indra tubhyam # RV.3.52.8c. |
 |
divo | adarśi duhitā # RV.4.52.1c; SV.2.1075c. |
 |
divo | dhartā sindhur āpaḥ samudriyaḥ # RV.10.65.13b; N.12.30b. |
 |
divo | dhartāsi śukraḥ pīyūṣaḥ # RV.9.109.6a; SV.2.593a. |
 |
divo | na tveṣo ravathaḥ śimīvān # RV.1.100.13b. |
 |
divo | na vṛṣṭiṃ prathayan vavakṣitha # RV.8.12.6c. |
 |
divo | na sānu pipyuṣī # RV.9.16.7a. |
 |
divo | no vṛṣṭim iṣito rirīhi # RV.10.98.10d. |
 |
divo | bhāgo 'si # Apś.3.3.11. |
 |
divo | mūrdhāsi pṛthivyā nābhiḥ (MS. -si nābhiḥ pṛthivyāḥ) # VS.18.54a; TS.4.3.4.2a; 7.13.2a; MS.2.12.3a: 146.15; KS.18.15a; 39.1a; śB.9.4.4.13. Ps: divo mūrdhāsi Mś.6.2.6.17; divo mūrdhā Kś.18.6.17. |
 |
divo | yad akṣī amṛtā akṛṇvan # RV.1.72.10b. |
 |
divo | viśvasmāt sīm aghāyata uruṣyaḥ # TA.6.2.1c: divo is metrically superfluous. See viśvasmāt sīm aghā-. |
 |
divo | vṛṣṭiṃ varṣayatā purīṣiṇaḥ # MS.2.4.7b: 45.1. See yūyaṃ vṛṣṭiṃ. |
 |
divyaḥ | kośaḥ samukṣitaḥ # MS.1.11.4b: 165.15. See devakośaḥ, and daivyaḥ kośaḥ. |
 |
divyaṃ | chadmāsi saṃtatināma viśvajanasya chāyā # Lś.1.7.15. Cf. divaś chadmāsi. |
 |
divyaḥ | suparṇo 'va cakṣi soma # RV.9.97.33a. |
 |
divyā | ca soma puṣyasi # RV.9.100.3d. |
 |
divyād | dhāmno mā chitsi mā mānuṣāt # MS.1.4.2: 49.3; 1.4.7: 55.13; Apś.4.16.4. |
 |
diśaḥ | stha śrotraṃ me mā hiṃsiṣṭa # JUB.1.22.6. |
 |
diśāṃ | kḷptir asi # TB.3.7.5.7; śś.4.9.2; Apś.4.10.9. See kḷptir asi diśām. |
 |
diśām | ekapuṇḍarīkam asi # śB.14.9.3.14; BṛhU.6.3.14. |
 |
diśo | dīkṣā tayā candramā dīkṣayā dīkṣitaḥ # TB.3.7.7.6; Apś.10.11.1. |
 |
diśo | yajñasya dakṣiṇāḥ # Aś.5.13.14. See yaśo yajñasya. |
 |
diśo | 'si # VS.11.58; TS.4.1.5.4; MS.2.7.6: 81.2; KS.16.5; śB.6.5.2.6. |
 |
diśo | hotrāśaṃsinyas tā me hotrāśaṃsinyaḥ # Mś.2.1.1.4. |
 |
dīkṣayāpnoti | dakṣiṇām # VS.19.30b. |
 |
dīkṣātapasos | tanūr asi tāṃ tvā śivāṃ śagmāṃ paridadhe bhadraṃ varṇaṃ puṣyan # VS.4.2; śB.3.1.2.20. P: dīkṣātapasoḥ Kś.7.2.19. |
 |
dīkṣāyāṃ | śrānta āsite # Lś.3.11.3b. |
 |
dīkṣāsi | tapaso yoniḥ # TB.3.7.7.1; Apś.10.6.5. P: dīkṣāsi Apś.10.6.6. |
 |
dīkṣito | 'yam asā āmuṣyāyaṇaḥ (Mś. -āyaṇaḥ, amuṣya putraḥ, amuṣya pautraḥ, amuṣya naptā) # MS.3.6.9: 72.1; Mś.2.1.2.23. See next, and adīkṣiṣṭāyaṃ. |
 |
dīkṣito | 'yaṃ brāhmaṇo dīkṣito 'yaṃ brāhmaṇaḥ # śB.3.2.1.39. See under prec. |
 |
dīkṣe | (Mś. dīkṣen) mā mā hāsīḥ (Mś. hāsīt satapā) # TS.3.1.1.2; Mś.2.1.2.36. See next. |
 |
dīkṣe | mā mā hiṃsīḥ # śG.6.4.1. See prec. |
 |
dīdāya | daivyo atithiḥ śivo naḥ # VS.12.34d; TS.2.5.12.4d; 4.2.3.2d; MS.2.7.10d: 88.1; KS.16.10d; śB.6.8.1.14. See dyutāno daivyo. |
 |
dīdetha | kaṇva ṛtajāta ukṣitaḥ # RV.1.36.19c; SV.1.54c; JB.3.98c. |
 |
dīrghanīthe | damūnasi # RV.8.50 (Vāl.2).10b. |
 |
dīrghām | anu prasitiṃ syandayadhyai # RV.4.22.7d. |
 |
dīrghām | anu prasitiṃ dīdhiyur naraḥ # RV.10.40.10b; AVś.14.1.46b; ApMB.1.1.6b. |
 |
dīrghām | anu prasitim (KS. samṛtim) āyuṣe dhām (KS. tvā) # VS.1.20; TS.1.1.6.1; KS.1.6; 31.5; śB.1.2.1.19,21; TB.3.2.6.4; Apś.1.21.7. P: dīrghām Kś.2.5.7. See next. |
 |
dīrghāyutvasya | heśiṣe # RVKh.1.50.2c; TB.3.7.6.22c; Apś.4.15.1c. |
 |
dīrghāyutvāya | dadhmasi # AVś.1.22.2b; AVP.1.28.2b. Cf. tena tvā pari. |
 |
dīrghāyur | aham annādo (HG. annādo brahmavarcasī) bhūyāsam # HG.1.10.1; ApMB.2.7.19b. |
 |
dīrgho | na sidhram ā kṛṇoty adhvā # RV.1.173.11d. |
 |
durāpūro | 'si sacchāyo 'dhināmena # śś.4.20.1. |
 |
duro | aśvasya dura indra gor asi # RV.1.53.2a; AVś.20.21.2a. |
 |
duroṇa | ā niśitaṃ somasudbhiḥ # RV.4.24.8d. |
 |
durmitrāso | hi kṣitayaḥ pavante # RV.7.28.4b. |
 |
durhārdo | dviṣataḥ śiraḥ # AVś.10.6.1b. |
 |
dulā | nāmāsi # KS.40.4; ViDh.67.7. Cf. ambā dulā. |
 |
duḥśāsur | āgād iti ghoṣa āsīt # RV.10.33.1d. |
 |
duṣṭutād | durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām # śG.6.6.16. |
 |
duhanty | apsu vṛṣabhaṃ daśa kṣipaḥ # RV.9.80.5b. |
 |
duhānā | akṣitaṃ payaḥ # AG.2.10.6c. |
 |
duhānāṃ | dhenuṃ pipyuṣīm asaścatam # RV.2.32.3b. |
 |
duhānā | pūṣarakṣitā # AVP.8.18.4c. |
 |
duhīyad | indra dakṣiṇā maghonī # RV.2.11.21b; N.1.7b. |
 |
dūṇāśeyaṃ | dakṣiṇā pārthavānām # RV.6.27.8d. |
 |
dūto | devānāṃ rajasī sam īyase # RV.6.15.9b; SV.2.919b. |
 |
dūto | devānām asi martyānām # RV.10.4.2c; N.5.1. |
 |
dūrvā | duḥsvapnanāśinī # TA.10.1.7d; MahānU.4.1d. |
 |
dūṣyā | dūṣir asi # AVś.2.11.1; AVP.1.57.1; Kauś.39.1,7,13. |
 |
dṛṃhaṇāya | khanāmasi # AVś.6.136.1d; AVP.1.67.1d. |
 |
dṛḍhe | sthaḥ śithire samīcī māṃhaso pātam # TS.3.2.4.3. P: dṛḍhe sthaḥ śithire samīcī Apś.12.20.4. See next, and cf. pratiṣṭhe stho. |
 |
dṛḍhe | stho 'śithire samīcī aṃhasas pātam # Mś.2.3.7.2. See under prec. |
 |
dṛtiṃ | su karṣa viṣitaṃ nyañcam # RV.5.83.7c; TS.3.1.11.6c; KS.11.13c. |
 |
dṛtiṃ | na śuṣkaṃ sarasī śayānam # RV.7.103.2b. |
 |
dṛvāsi | (Kś. dṛbāsi) # VS.10.8; Kś.15.5.20. See drubāsi. |
 |
dṛśā | ca bhāsā bṛhatā suśikmanā # MS.2.7.4c: 78.12. See under abhikhyā bhāsā. |
 |
dṛṣṭā | tvam asi gandhena # AVP.5.20.7a. |
 |
devakṛtasyainaso | 'vayajanam asi (TāṃahānU.Aś.Vait.BDh. asi svāhā) # VS.8.13; TS.3.2.5.7; PB.1.6.10; Tā.10.59; MahānU.18.1; Aś.6.12.3; śś.8.9.1; Vait.23.12; Apś.13.17.9; Mś.2.5.4.8; BDh.4.3.6. P: devakṛtasya Lś.2.11.14; Kś.10.8.6; GDh.25.10; 27.7; VyāsaDh.3.29. Designated as devakṛtam ViDh.56.4; VāDh.28.11; BDh.4.3.8; as śākala-homīya-mantrāḥ MDh.11.201,257. |
 |
devakośaḥ | samubjitaḥ # AVś.10.2.27b; śirasU.6b. See under divyaḥ kośaḥ. |
 |
devaṃgamam | asi # TS.1.1.2.2; KS.1.2; 31.1; TB.3.2.2.9; Apś.1.5.4. |
 |
devaṃ | gāsi sa no vasuḥ # RV.5.25.1b. |
 |
devajāmīnāṃ | putro 'si yamasya karaṇaḥ # AVś.6.46.2; 16.5.6. |
 |
devatājñānam | āvṛta āśiṣaś ca # Kauś.73.19c. |
 |
devaṃ | tvaṣṭāram iha yakṣi vidvān # RV.10.110.9d; AVś.5.12.9d; VS.29.34d; MS.4.13.3d: 202.12; KS.16.20d; TB.3.6.3.4d; N.8.14d. |
 |
deva | pāsi tyajasā martam aṃhaḥ # RV.6.3.1c; MS.4.14.15d: 240.4. |
 |
devalokāya | peśitāram # VS.30.12; TB.3.4.1.8. |
 |
deva | saṃsphāna sahasrapoṣasyeśiṣe (AVś. sahasrā-) # AVś.6.79.3; TS.3.3.8.3. P: deva saṃsphāna TS.3.3.8.6; GB.2.4.9. |
 |
deva | savitas tvaṃ dīkṣāyā (KS. dīkṣāṇāṃ) dīkṣāpatir asi # MS.1.2.2: 11.4; KS.2.2. |
 |
devas | tvā savitā śrapayatu varṣiṣṭhe adhi (VS.KS.śB. 'dhi) nāke (MS. nāke pṛthivyāḥ) # VS.1.22; TS.1.1.8.1; MS.1.1.9: 5.9; 4.1.9: 11.14; KS.1.8; 31.7; śB.1.2.2.14. Ps: devas tvā savitā śrapayatu TB.3.2.8.6; Apś.1.25.8; Mś.1.2.3.27; Kauś.44.39; devas tvā Kś.2.5.23. |
 |
devasya | tvā savituḥ prasava ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi # Kauś.67.27. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmi # MS.1.11.4: 165.7; 3.4.3: 47.8. P: devasya tvā savituḥ prasave Mś.6.2.5.30. Fragment: bṛhaspatiṃ sāmrājyāya, with ūhas indraṃ sāmrājyāya and agniṃ sāmrājyāya (q.v.) Mś.6.2.5.31. See next, and devasya tvā ... hastābhyāṃ sarasvatyai vāco yantur yantreṇā-. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates (KS.40.9, putram agnes) sāmrājyenābhiṣiñcāmi (KS.14.2, -ṣiñcāmīndrasya sāmrājyenābhiṣiñcāmi) # KS.14.2,8; 40.9. See under prec. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai tvā vāco yantur yantreṇa bṛhaspates tvā sāmrājyena brahmaṇābhiṣiñcāmi # JB.2.130. See under prec. but one. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai (KS. -tyā) bhaiṣajyena vīryāyānnādyāyābhiṣiñcāmi # VS.20.3; KS.38.4; TB.2.6.5.2. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇāgneḥ (TS. yantreṇāgnes tvā) sāmrājyenābhiṣiñcāmi # VS.18.37; TS.1.7.10.3; śB.9.3.4.17. Fragmentary: devasya tvā savituḥ prasave (Apś. devasya tvā) ... agnes tvā sāmrājyenābhiṣiñcāmi TS.5.6.3.2; TB.1.3.8.2,3; Apś.17.19.8. P: devasya tvā Kś.18.5.9. See under devasya tvā ... hastābhyāṃ sarasvatyā vācā yantur yantreṇa. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhi ṣiñcāmi # AB.8.7.5,7,9. P: devasya tvā AB.8.13.2; 18.1. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhi ṣiñcāmi # VS.20.3; KS.38.4; TB.2.6.5.2; Apś.19.9.13. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyendriyeṇa śriyai yaśase balāyābhi (VS.KS. -yeṇa balāya śriyai yaśase 'bhi) ṣiñcāmi # VS.20.3; KS.38.4; TB.2.6.5.3. Cf. indrasyendriyeṇa balāya. |
 |
devasya | tvā savituḥ (KS. devasya savituḥ) prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā rakṣohāsi svāhā # MS.2.6.3: 65.2; KS.15.2. P: devasya tvā savituḥ prasave Mś.9.1.1.23. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prati gṛhṇāmi # VS.2.11; VSK.2.3.4; TS.2.6.8.6; MS.1.9.4: 133.13; KS.9.9 (sexies); KB.6.14; PB.1.8.1; JB.1.73; śB.1.7.4.13; TA.3.10.1; Aś.1.13.1; śś.4.7.5 (cf. 4.21.7); Apś.14.11.2; AG.1.24.15. P: devasya tvā Lś.4.11.11; Kś.2.2.18; Kauś.91.3; PG.1.3.17; HG.1.11.7; JG.1.19. Cf. devasya tvā ... hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā paristṛṇāmi # Kauś.2.21. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi # GB.2.1.2; Vait.3.9. Cf. devasya tvā ... hastābhyāṃ prati gṛhṇāmi. |
 |
devasya | savituḥ prasave satyasavaso (KS. -savasya) varṣiṣṭhaṃ nākaṃ ruheyam # MS.1.11.1: 162.5; 1.11.7: 168.11; KS.13.14; Mś.7.1.2.26. P: devasya savituḥ prasave satyasavasya KS.14.7. See under next but three. |
 |
devasya | savitur bhāgo 'si (AVś. bhāga stha) # AVś.10.5.14; VS.14.25; TS.4.3.9.2; 5.3.4.4; KS.17.4; 21.1; śB.8.4.2.10. See savitur bhāgo. |
 |
devasya | savituḥ savaṃ (read save) svargaṃ lokaṃ varṣiṣṭhaṃ nākaṃ roheyam # GB.2.5.8. See prec. but three, next but two, and several items under devasyāhaṃ. |
 |
devasya | savituḥ save svargaṃ varṣiṣṭhaṃ nākaṃ ruheyaṃ pṛṣṭhāt pṛthivyā aham # Vait.27.6. See under prec. but two. |
 |
devasya | heḍo (VSK.KA. helo) 'va yāsisīṣṭhāḥ # RV.4.1.4b; VS.21.3b; VSK.23.3b; TS.2.5.12.3b; MS.4.10.4b: 153.12; 4.14.17b: 246.9; KS.34.19b; KA.1.198.29b; ApMB.1.4.14b. |
 |
devasyāhaṃ | savituḥ prasave bṛhaspatinā vājajitā varṣiṣṭhaṃ nākaṃ ruheyam # TS.1.7.8.1; TB.1.3.6.1; Apś.18.4.12. See under devasya savituḥ savaṃ svargaṃ. |
 |
devasyāhaṃ | savituḥ prasave satyasavaso bṛhaspater vājito (read vājino) vājajito varṣiṣṭham adhi nākaṃ ruheyam # Lś.5.12.13. |
 |
devaḥ | svadhāvo guhyaṃ bibharṣi # VārG.16.7b. See nāma svadhāvan etc. |
 |
devā | akṛṇvann uśijo amartyave # Apś.12.7.10b. See under agner akṛṇvann. |
 |
devā | āśāpālā etaṃ devebhyo 'śvaṃ (MS. aśvaṃ) medhāya prokṣitaṃ rakṣata (TS.KSAṭB. gopāyata) # VS.22.19; TS.7.1.12.1; MS.3.12.4: 161.10; KSA.1.3; śB.13.1.6.2; 4.2.16; TB.3.8.9.3. P: devā āśāpālāḥ Kś.20.2.11; Apś.20.5.9; Mś.9.2.1.31. |
 |
devā | okāṃsi cakrire # RV.1.40.5d; SV.2.1180c; VS.34.57d; MS.1.6.2d: 88.16; KS.7.14d; KB.15.2; ṣB.1.4.14; JB.1.74e (bis); Lś.1.8.9; Apś.5.19.3d; NṛpU.2.4d. |
 |
devā | ojāṃsi saṃ dadhuḥ # RV.1.80.15d. |
 |
devāḥ | kapota iṣito yad ichan # RV.10.165.1a; AVś.6.27.1a; MG.2.17.1a. P: devāḥ kapotaḥ AG.3.7.7; śG.5.5.2; Kauś.46.7; MG.2.17.1; Rvidh.4.20.2. Cf. BṛhD.8.69. |
 |
devāṃ | apītaṃ pathibhiḥ śivebhiḥ # AVP.12.9.9c. |
 |
devāṃ | ā vakṣi yajñiyān # RV.1.188.3b. |
 |
devāṃ | (MS. -vaṃ) id eṣi pathibhiḥ sugebhiḥ (MS. śivebhiḥ) # RV.1.162.21b; VS.23.16b; 25.44b; TS.4.6.9.4b; MS.1.2.15b: 25.14; KSA.6.5b; śB.13.2.7.12; TB.3.7.7.14b; Apś.7.16.7b. |
 |
devāṃ | īḍānā ṛṣivat svastaye # RV.10.66.14b. |
 |
devāṃs | tvaṃ paribhūr asi # RV.5.13.6b; TS.2.5.9.3b; śB.1.4.2.15b; TB.3.5.3.2b; Aś.1.3.6b; śś.1.4.21b. |
 |
devānāṃ | yaś carati prāṇathena # TS.4.1.4.1c. See yo devānāṃ carasi. |
 |
devānāṃ | yātur asi # KS.37.13,14. |
 |
devānāṃ | yāny asi # MS.2.8.13: 117.1; KS.22.5; Apś.17.4.6. |
 |
devānāṃ | vakṣi priyam ā sadhastham # VS.29.1d; TS.5.1.11.1d; MS.3.16.2d: 183.13; KSA.6.2d. |
 |
devānāṃ | vāyoyāny asi # TS.4.4.6.2. |
 |
devānāṃ | samid asi # VS.8.27; śB.4.4.5.23; śś.8.11.15; Kś.5.5.35. |
 |
devānāṃ | ca ṛṣīṇāṃ ca # MS.2.9.1a: 119.5. |
 |
devānāṃ | dasitaṃ haviḥ # KS.30.8b,9b. |
 |
devānāṃ | devayāny asi # MS.2.8.13: 117.1; KS.22.5; Apś.17.4.6. |
 |
devānāṃ | dhāma nāmāsi # TS.2.4.3.2; MS.2.1.11: 13.13; KS.10.7; TA.10.26.1; Tā.10.35; MahānU.15.1. Cf. next. |
 |
devānāṃ | nidhir asi dveṣoyavanaḥ # MS.1.2.10b: 20.10; Apś.11.12.3b. |
 |
devānām | agneyāny asi # TS.4.4.6.2. Cf. agner agneyāny. |
 |
devānām | antarikṣayāny asi # TS.4.4.6.2. |
 |
devānām | ardhabhāg asi # AVś.6.86.3c. |
 |
devānām | asi vahnitamaṃ sasnitamaṃ papritamaṃ juṣṭatamaṃ devahūtamam # VS.1.8; MS.1.1.5: 3.1; 4.1.5: 6.12; KS.1.4; śB.1.1.2.12. Ps: devānām asi vahnitamam KS.31.3; Mś.1.2.1.25; devānām Kś.2.3.14. See tvaṃ devānām asi sasnitamaṃ. |
 |
devānām | asi svasā # AVP.15.15.3a. |
 |
devānām | utkramaṇam asi # VS.7.26; śB.4.2.5.5. P: devānām Kś.9.6.34. |
 |
devānām | eṣa upanāha āsīt # TS.3.3.9.1a; MS.2.5.10a: 61.12; KS.13.9a. See devānāṃ bhāga. |
 |
devānāṃ | patnīnām ahaṃ devayajyayā prajaniṣīya prajayā paśubhiḥ # Mś.1.4.3.1. See devānāṃ patnīr agnir, and cf. adityā ahaṃ. |
 |
devānāṃ | patnīr agnir gṛhapatir yajñasya mithunaṃ (KS. -patir mithunaṃ yajamānasya) tayor ahaṃ devayajyayā mithunena pra bhūyāsam (KS. pra janiṣīyāyuṣe varcase rāyaspoṣāya suprajastvāya) # TS.1.6.4.4; 7.4.5; KS.5.4; 32.4. See devānāṃ patnīnām. |
 |
devānāṃ | pariṣūtam asi # TS.1.1.2.1; MS.1.1.2: 1.8; 4.1.2: 3.2; TB.3.2.2.3; Apś.1.3.6; Mś.1.1.1.29. Cf. devānām etat, and the ūha Apś.8.13.7. |
 |
devānāṃ | pātha upa vakṣi vidvān # RV.10.70.10b; N.6.7. |
 |
devānāṃ | pātha ṛtuthā havīṃṣi # RV.10.110.10b; AVś.5.12.10b; VS.29.35b; MS.4.13.3b: 202.13; KS.16.20b; TB.3.6.3.4b; N.8.17b. |
 |
devānāṃ | pūr asi tāṃ tvā praviśāmi tāṃ tvā pra padye saha gṛhaiḥ saha prajayā saha paśubhiḥ sahartvigbhiḥ saha sadasyaiḥ saha somyaiḥ saha dakṣiṇīyaiḥ saha yajñena saha yajñapatinā # KS.35.10. |
 |
devān | manuṣyāṃ asurān uta ṛṣīn (AVP. utarṣīn) # AVś.8.9.24d; AVP.11.5.11d. |
 |
devān | yakṣi mānuṣāt pūrvo adya # RV.2.3.3b. |
 |
devān | yakṣi vanaspate # RV.1.142.11b. |
 |
devān | yakṣi viduṣṭaraḥ # RV.1.105.13d. |
 |
devān | yakṣi svadhvara # RV.5.28.5b; śB.1.4.1.39; TB.3.5.2.3b. |
 |
devān | vasiṣṭho amṛtān vavande # RV.10.65.15a; 66.15a. |
 |
devāpinā | preṣitā mṛkṣiṇīṣu # RV.10.98.6d. |
 |
devāya | tvā savitre # TS.1.4.23.1; 24.1; 25.1; KS.4.10. Cf. sāvitro 'si. |
 |
devāvīr | devān haviṣā yajāsi # RV.3.29.8c; VS.11.35c; TS.3.5.11.2c; 4.1.3.3c; KS.11.3c; MS.2.7.3c: 77.12; AB.1.28.31; śB.6.4.2.6. |
 |
devāvyo | naḥ pariṣicyamānāḥ # RV.9.97.26a. |
 |
devāso | agnim apasi svasṝṇām # RV.3.1.3d. |
 |
devāso | nityayāśirā # RV.8.31.5c. |
 |
devi | marteṣu mānuṣi śravasyum # RV.7.75.2d. |
 |
devī | joṣṭrī vasudhitī yayor anyāghā dveṣāṃsi yūyavad ānyā vakṣad vasu vāryāṇi yajamānāya # MS.4.13.8: 210.1; KS.19.13; TB.3.6.13.1; N.9.42. |
 |
devī | divo duhitarā suśilpe # RV.10.70.6a. |
 |
devī | devasya rodasī janitrī # RV.7.97.8a. |
 |
devī | devyām adhi jātā (AVP. devyāṃ jātāsi) # AVś.6.136.1a; AVP.1.67.1a. P: devī devyām Kauś.31.28. |
 |
devī | dyāvāpṛthivī makhasya vām adya śiro rādhyāsaṃ devayajane pṛthivyāḥ # VS.37.3; śB.14.1.2.9. P: devī dyāvāpṛthivī Kś.26.1.4. |
 |
devīṃ | devebhyaḥ pary eyuṣīṃ gām # RV.8.101.16c. |
 |
devī | yadi taviṣī tvāvṛdhotaye # RV.1.56.4a. |
 |
devīr | dvāraḥ saṃghāte vīḍvīr yāmañ śithirā (KSṭB. chithirā) dhruvā devahūtau # MS.4.13.8: 209.11; KS.19.13; TB.3.6.13.1. Cf. prec. |
 |
devīr | mām abhiṣiñcantu # Mś.1.6.2.17b. |
 |
devī | satī pitṛlokaṃ yad eṣi (TA.6.12.1b, yad aiṣi) # TA.6.1.2b; 12.1b. |
 |
devebhir | agnir iṣito dhiyāvasuḥ # RV.3.3.2d. |
 |
devebhir | iṣitāś ca ye (AVP.5.26.9b, iṣitā ca yā) # AVP.5.20.4b; 5.26.9b. |
 |
devebhir | nv iṣito yajñiyebhiḥ # RV.10.88.3a. |
 |
devebhir | yāhi yakṣi ca # RV.1.14.1c. |
 |
devebhyo | adhi jāto 'si # AVś.5.4.7a. |
 |
devebhyo | asurakṣitim # AVś.10.6.22b--28b. |
 |
devebhyo | bravasi yajñiyebhyaḥ # RV.1.139.7b. |
 |
devebhyo | bhāgam akṣitam # AVś.19.54.4b; AVP.11.9.3d. |
 |
devebhyo | vanaspate havīṃṣi # MS.4.13.7a: 208.10; KS.18.21a; TB.3.6.11.2a; Aś.9.5.2; N.8.19a. P: devebhyo vanaspate śś.5.19.18; Mś.5.2.8.38. |
 |
devebhyo | havyavāḍ asi # Apś.16.11.11c. |
 |
deveṣu | ratnadhā asi # RV.9.67.13c. |
 |
devair | ā satsi barhiṣi # RV.1.12.4c; 5.26.5c; 8.44.14c; SV.2.1063c. |
 |
devair | datto 'si smara # AVP.3.37.1b. |
 |
devo | devānām abhavaḥ śivaḥ sakhā # RV.1.31.1b; VS.34.12b. |
 |
devo | devānām asi mitro adbhutaḥ # RV.1.94.13a; AVP.13.6.3a. |
 |
devo | devānāṃ pavitram asi # TS.1.4.2.1; 6.4.5.3; MS.1.3.4: 31.7; 4.5.5: 70.18; KS.4.1; 27.1. See devo devebhyaḥ pavasva. |
 |
devo | devān marcayasi # AVś.13.1.40a. |
 |
devo | devān yajasi jātavedaḥ # RV.10.110.1b; AVś.5.12.1b; VS.29.25b; MS.4.13.3b: 201.8; KS.16.20b; TB.3.6.3.1b; N.8.5b. |
 |
devo | devāsi mahiṣaḥ svarjit # AVś.13.2.30d. |
 |
devo | narāśaṃsas triśīrṣā ṣaḍakṣaḥ # MS.4.13.8a: 210.13; KS.19.13a; TB.3.6.13.1a. |
 |
devo | 'si # JUB.3.20.1. |
 |
devo | 'si narāśaṃsaḥ # śś.7.5.22; 18.21.12. |
 |
devo | hy asi no dṛśe # SV.1.10c. |
 |
devau | savāsināv iva # AVś.3.29.6c. |
 |
devyo | vamryo (VSK. vamriyo) bhūtasya prathamajā makhasya vo 'dya śiro rādhyāsaṃ devayajane pṛthivyāḥ # VS.37.4; VSK.37.4; śB.14.1.2.10. P: devyo vamryaḥ Kś.26.1.6. See under devīr vamriyo. |
 |
deṣṭrī | ca yā sinīvālī # AVP.5.26.5a. |
 |
deṣṭrī | samudraḥ sinīvālī # AVP.11.15.3a. |
 |
dehi | dakṣiṇāṃ pratirasvāyuḥ # TB.2.7.17.2c. |
 |
dehi | dakṣiṇāṃ brāhmaṇebhyaḥ # AVP.2.52.5c. |
 |
dehi | nu me yan me adatto asi # AVś.5.11.9c. See prec. but one. |
 |
daivas | tantur asy anu tvā rabhe māhaṃ tvad vyavachitsi # śś.2.12.9. Cf. tantur asi. |
 |
daivīṃ | vācaṃ vadasi # TA.4.34.1b; HG.1.16.19b. |
 |
daivīṃ | vācam udyāsaṃ (śivām ajasrāṃ juṣṭāṃ devebhyas svadhāvatīṃ pitṛbhyaś śuśrūṣeṇyāṃ manuṣyebhyaḥ) # KA.1.208E; 3.208E. See under next. |
 |
daivī | pūrtir dakṣiṇā devayajyā # RV.10.107.3a. |
 |
daivī | yā mānuṣī medhā # RVKh.10.151.3c; ApMB.2.4.6c; MG.1.22.11c. See prec., and yā medhā daivī mānuṣī. |
 |
daivīr | viśaḥ payasvān ā tanoṣi # AVś.9.4.9a. |
 |
daivīr | viśaḥ prāyāsiṣṭām # VS.28.14c; TB.2.6.10.2c. See api nūnaṃ. |
 |
daivīś | ca mānuṣīś cāhorātre me kalpetām # TB.3.7.5.8; Apś.4.10.9. |
 |
daivyā | vācā bharāmasi # AVś.8.1.3d. |
 |
daivyāḥ | śamitāra uta manuṣyā ārabhadhvam (AB.Aś. śamitāra ārabhadhvam uta manusyāḥ; KS.KB.śś. śamitāra uta ca manuṣyā ārabhadhvam) # MS.4.13.4: 203.7; KS.16.21; AB.2.6.1; KB.10.4; TB.3.6.6.1; Aś.3.3.1; śś.5.17.1. P: daivyāḥ śamitāraḥ Mś.5.2.8.22. Designated as adhrigu Aś.3.2.10,11,15; 3.1; śB.13.5.1.18; 2.1; N.5.11; ApYajñaparibhāṣā 1.43. Cf. adhrig-. |
 |
dohena | gām upa śikṣā sakhāyam # RV.10.42.2a; AVś.20.89.2a. P: dohena gām śś.5.10.8. |
 |
dyāvāpṛthivī | urv antarikṣam # AVś.2.12.1a; AVP.2.5.1a; TS.1.2.2.1b; 6.1.2.3. P: dyāvāpṛthivī uru Kauś.47.25. See prec. Designated as bharadvājapravraska Kauś.47.12. |
 |
dyāvāpṛthivī | pakṣasī # AVś.8.8.22. |
 |
dyāvāpṛthivyoḥ | pārśvam # TS.5.7.21.1; 22.1; KSA.13.11,12. See dyāvāpṛthivyor dakṣiṇaṃ. |
 |
dyāvāpṛthivyor | ahaṃ devayajyayobhayor lokayor ṛdhyāsam (KS.5.1, devayajyayā prajaniṣeyaṃ prajayā paśubhiḥ; Mś.KS.32.1, devayajyayā prajaniṣīya prajayā paśubhiḥ) # KS.5.1; 32.1; Apś.4.10.1; Mś.1.4.2.6. |
 |
dyāvāpṛthivyor | dakṣiṇaṃ pārśvam # VS.25.5; MS.3.15.5: 179.6. See dyāvāpṛthivyoḥ pārśvam. |
 |
dyāvābhūmī | adite trāsīthāṃ naḥ # RV.4.55.1b; 7.62.4a. |
 |
dyāvābhūmī | śṛṇutaṃ rodasī me # RV.10.12.4b; AVś.18.1.31b. |
 |
dyukṣaṃ | sudānuṃ taviṣībhir āvṛtam # RV.8.88.2a; AVś.20.9.2a; 49.5a; SV.2.36a. |
 |
dyukṣo | rājā girām akṣitotiḥ # RV.6.24.1d. |
 |
dyumantaṃ | ghoṣaṃ vijayāya kṛṇmahe (AVś. kṛṇmasi) # RV.10.84.4d; AVś.4.31.4d; AVP.4.12.4d. |
 |
dyumāṃ | asi kratumāṃ indra dhīraḥ # RV.1.62.12c. |
 |
dyumnavad | brahma kuśikāsa erire # RV.3.29.15c. |
 |
dyumnī | suśipro harimanyusāyakaḥ # RV.10.96.3c; AVś.20.30.3c. |
 |
dyumnodās | tvam asi candramasaḥ # TA.10.63.1; MahānU.24.2. |
 |
dyaur | asi # VS.1.2; 11.58; TS.1.1.3.1; 4.1.5.4; MS.1.1.3: 2.6; 2.7.6: 80.18; 4.1.3: 4.14; KS.1.3; 16.5; 31.2; śB.1.7.1.11; 6.5.2.5; TB.2.7.15.3; 3.2.3.2; Kś.4.2.19; Apś.22.28.10; Mś.1.1.3.19. |
 |
dyaur | asi janmanā juhūr nāma priyā devānāṃ priyeṇa nāmnā # MS.1.1.12: 7.17; 4.1.13: 18.8. P: dyaur asi janmanā Mś.1.2.6.14. See under ghṛtācy asi juhūr. |
 |
dyaur | asi janmanā vaśā sādityaṃ garbham adhatthāḥ sā mayā saṃ bhava # MS.2.13.15: 164.1. See dyaur vaśā sā sūryaṃ, and dyaur vaśā stanayitnur. |
 |
dyaur | asi vāyau śritādityasya pratiṣṭhā tvayīdam antar viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtaṃ viśvasya bhartrī viśvasya janayitrī # TB.3.11.1.10. |
 |
dyaur | āsīt pūrvacittiḥ # VS.23.12a,54a; TS.7.4.18.1a; MS.3.12.19a: 166.6; KSA.4.7a; śB.13.5.2.17. P: dyauḥ Kś.20.5.22. |
 |
dyaur | āsīd uta chadiḥ # RV.10.85.10b; AVś.14.1.10b. |
 |
dyaur | iva bhūmnā pṛthivīva (VSK. bhūmir iva) varimṇā # VS.3.5; VSK.3.1.5; śB.2.1.4.28. P: dyaur iva bhūmnā Kś.4.9.17. See dyaur mahnāsi, and bhūmir bhūmnā. |
 |
dyaur | darvir akṣitāparimitānupadastā (ViDh. akṣatā) sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā # Kauś.88.8. P: dyaur darvir akṣatā ViDh.73.19. Cf. yathādityo 'kṣito. |
 |
dyaur | dīkṣā tayādityo dīkṣayā dīkṣitaḥ # TB.3.7.7.5; Apś.10.11.1. |
 |
dyaur | naḥ pitā pitryāc (TA. pitṛyāc) chaṃ bhavāti (TA. bhavāsi) # AVś.6.120.2c; TA.2.6.2c. |
 |
dyaur | na stṛbhiś citayad rodasī anu # RV.2.2.5d. |
 |
dyaur | bhūmiḥ kośa āsīt # RV.10.85.7c; AVś.14.1.6c. |
 |
dyaur | mahnāsi bhumir bhūnā (KS.Kauś. bhūmnā) # MS.1.6.1b: 86.9; 1.6.2b: 87.5; KS.7.13 (ter); 8.6; Kauś.70.6a. See under dyaur iva bhūmnā. |
 |
dyaur | vaśā sā sūryaṃ garbhaṃ dadhe # AVP.5.5.3. See next, and dyaur asi janmanā vaśā. |
 |
dyaur | vaśā stanayitnur garbho nakṣatrāṇi jarāyu sūryo vatso vṛṣṭiḥ pīyūṣaḥ # KS.39.8; Apś.16.32.4. See prec., and dyaur asi janmanā vaśā. |
 |
drapsaḥ | pātīto 'tyasi # Vait.16.17a. See yas te drapsa skanno. |
 |
dravitnvaḥ | pṛthivyāṃ sīrā adhi # RV.10.49.9b. |
 |
drupadād | iva (MS.KSṭB.Apś.BDh. iven) mumucānaḥ # AVś.6.115.3a; VS.20.20a; MS.3.11.10a: 157.11; KS.38.5a; śB.12.9.2.7a; TB.2.4.4.9a; 6.6.3a; Apś.19.10.5; BDh.4.4.4. P: drupadād iva Vait.30.23; Kś.19.5.16. Designated as drupadā (sc. ṛk) ViDh.64.21; ParDh.11.20; BṛhPDh.2.55,135. |
 |
drubāsi | # VSK.11.4.5. See dṛvāsi. |
 |
dvādaśa | ṣoḍaśinaḥ ṣaṣṭiḥ # GB.1.5.23c; Vait.31.15c. |
 |
dvāv | iti pluṣī iti # RV.1.191.1c. |
 |
dvitā | kutsāya śiśnatho ni codaya # RV.8.24.25c. |
 |
dvitīyam | ā saptaśivāsu mātṛṣu # RV.1.141.2b. |
 |
dvināmnī | dīkṣā vaśinī hy ugrā # TB.2.7.17.1b. See next. |
 |
dvināmnīṃ | dīkṣāṃ vaśinīṃ ya āyat # AVP.2.52.2b. See prec. |
 |
dvipāc | catuṣpān no mā hiṃsīḥ # AVP.2.8.6c. |
 |
dviśīrṣaṃ | ha caturhanum # SMB.2.7.2f. Cf. under triśīrṣāṇaṃ tri-. |
 |
dviṣatāṃ | vajro 'si # JG.1.19. |
 |
dviṣate | tvā sajāmasi # AVś.7.115.1d. |
 |
dviṣate | nir diśāmasi # AVP.3.30.7d. See AVś.19.57.6. |
 |
dviṣate | saṃ nayāmasi # AVś.6.46.3d. See under apriye saṃ. |
 |
dviṣato | badho (Mś. vadho) 'si # VS.1.28; Mś.1.2.4.26. P: dviṣato badhaḥ Kś.2.6.42. |
 |
dviṣantaṃ | śocayāmasi (Mś. tāpayāmasi) # TB.3.7.6.19d; Apś.4.12.8d; Mś.1.2.5.8d. Cf. sapatnaṃ nāśayāmasi. |
 |
dviṣan | me mriyatāṃ so 'ntardhīyatāṃ taṃ mā nirjñāsiṣuḥ # AB.8.28.5,7,8,9,10. |
 |
dviṣo | aṃhāṃsi duritā tarema # RV.6.2.11d. |
 |
dve | dradhasī satatī vasta ekaḥ # TS.3.2.2.2a. P: dve dradhasī Apś.12.18.18. |
 |
dhatta | indro nary apāṃsi kartave # RV.1.85.9c. |
 |
dhanaṃ | saṃ srāvayāmasi # AVś.1.15.3d,4d; AVP.1.24.1d,2d,3d. |
 |
dhanajid | asi # KS.39.5; Apś.16.30.1. |
 |
dhanadā | asi nas tvam # RV.10.141.1d; AVś.3.20.2d; AVP.3.34.3d; TS.1.7.10.2d; MS.1.11.4d: 164.7; KS.14.2d. See tvaṃ hi dhana-. |
 |
dhanā | vā yebhir arvato junīmasi # RV.9.79.2b. |
 |
dhanur | bibharṣi haritaṃ hiraṇyayam # AVś.11.2.12a. |
 |
dhanor | adhi pravatā yāsi haryan # RV.10.4.3c. |
 |
dhanvann | iva prapā asi tvam agne # RV.10.4.1c; TS.2.5.12.4c. |
 |
dharuṇam | asi # VS.1.18; TS.1.1.7.1; MS.1.1.8: 4.10; 4.1.8: 10.2; KS.1.7; 31.6; śB.1.2.1.10; TB.3.2.7.2; śś.8.24.3; Apś.1.22.3; 23.3; Mś.1.2.3.4. P: dharuṇam Kś.2.4.31. |
 |
dharuṇo | 'si # AVś.18.3.36; KS.17.7; 37.17; GB.2.2.14; PB.1.10.6; Vait.26.1. See prec. |
 |
dharuṇy | asi śāle # AVś.3.12.3a; AVP.3.20.3a. |
 |
dhartā | ca mā dharuṇaś ca mā hāsiṣṭām # AVś.16.3.3. |
 |
dhartā | divaḥ pavate kṛtvyo (JB. kṛtviyo) rasaḥ # RV.9.76.1a; SV.1.558a; 2.578a; JB.3.219; PB.14.9.4. Designated as padastobhāḥ ViDh.56.11; VāDh.28.12. Cf. dhanaṃjayaḥ pa-. |
 |
dhartā | divo rajaso vibhāti (MS. vibhāti dhartā; TA. divo vibhāsi rajasaḥ) # MS.4.9.6: 126.8; TA.4.7.2; 5.6.6; KA.2.108A. See next. |
 |
dhartā | devānām asi viśvarūpaḥ # AVP.5.32.6b. |
 |
dhartāraṃ | mānuṣīṇām # RV.5.9.3c. |
 |
dhartram | asi # VS.1.18; TS.1.1.7.1; MS.1.1.8: 4.10; 4.1.8: 10.2; KS.1.7; 31.6; śB.1.2.1.11; TB.3.2.7.2; śś.8.24.3; Apś.1.22.3; 23.3; Mś.1.2.3.4. P: dhartram Kś.2.4.32. |
 |
dhartrī | ca śaśvatām asi # AVP.6.4.2c. See bhartrī hi śaśvatām. |
 |
dhartry | asi dharaṇī # VS.14.21; MS.2.8.3: 108.19; KS.17.3; śB.8.3.4.6,8. |
 |
dhartry | asi dharitrī (Mś. dharuṇā) # TS.4.3.7.2; MS.2.8.3: 109.1; Mś.7.1.3.15. |
 |
dharmāṇaṃ | taviṣīm # RV.1.187.1b; AVP.6.16.1b; VS.34.7b; KS.40.8b; N.9.25b. |
 |
dharmāsi | sudharma # VS.38.14; śB.14.2.2.29; TA.4.10.2; 5.8.6; KA.2.142; Apś.15.11.2. P: dharmāsi Kś.26.6.10. |
 |
dharyo | 'si # śś.8.24.3. |
 |
dhā | asi # TS.1.1.9.3; 2.6.4.4; KS.1.9; JB.1.84; TB.3.2.9.13; Apś.2.3.9. |
 |
dhātā | cakalpa tam ihā vahāsi # AVP.2.66.4b. |
 |
dhātā | te taṃ sinīvālī # AVP.11.1.2a. |
 |
dhātā | dadhātu (TS.Apś.ApMBḥG. dadātu) no rayim # AVś.7.17.1a; AVP.1.39.4a; TS.2.4.5.1a; 3.3.11.2a,3a; MS.4.12.6a: 195.12; KS.13.16a; KA.1.198.7a,25a; Apś.15.18.6 (comm.); ApMB.2.11.1a,3a (ApG.6.14.2); HG.2.1.2; 2.2; 4.9. P: dhātā dadhātu Kauś.59.19. Cf. BṛhD.4.88 (B). Designated as dhātarvyāḥ, or dhātṛvyāḥ (sc. ṛcaḥ) Kauś.35.16. |
 |
dhātādhipatir | āsīt # VS.14.28; TS.4.3.10.1; MS.2.8.6: 110.9; KS.17.5; śB.8.4.3.6. |
 |
dhātā | prajāyā (KA.Aś. prajānām) uta rāya īśe (KA. īśiṣe) # TS.3.3.11.2a; KA.1.198.8a,26a; Aś.6.14.16a; śś.9.28.3a; śG.1.22.7a; ApMB.2.11.2a (ApG.6.14.2). |
 |
dhātā | mā nirṛtyā dakṣiṇāyā diśaḥ pātu # AVś.18.3.26a. |
 |
dhātā | rakṣitā # AVP.10.15.7. |
 |
dhānyam | asi # VS.1.20; TS.1.1.6.1; MS.1.1.7: 4.5; 4.1.7: 9.9; KS.31.5; śB.1.2.1.18; TB.3.2.6.3; Kś.2.5.6; Mś.1.2.2.28; BDh.3.2.7. |
 |
dhāmachad | asi # KS.40.6. |
 |
dhāma | nāmāsi priyaṃ devānām # VS.1.31; śB.1.3.2.17. P: dhāma nāma Kś.2.7.12. See dhāmāsi priyaṃ. |
 |
dhāmāsi | priyaṃ devānām # MS.1.1.11a: 7.3; 1.4.4a: 52.5; 1.4.9a: 57.14; KS.1.10a; 5.6; 32.6; Apś.2.7.9. P: dhāmāsi Mś.1.2.5.19. See dhāma nāmāsi. |
 |
dhik | tvā jāraṃ parasya janasya nirmārjani puruṣasya-puruṣasya śiśnapraṇejani # Mś.7.2.7.13. See next. |
 |
dhik | tvā jālmi puṃścalī (read -li) grāmasya mārjani puruṣasya-puruṣasya śiśnapraṇejani # Lś.4.3.11. See prec. |
 |
dhiya | indra siṣāsataḥ # RV.8.3.12b. |
 |
dhiyā | na (SV. no) vājāṃ upa māsi (SV. māhi) śaśvataḥ # RV.9.76.3d; SV.2.580d. |
 |
dhiyā | manotā prathamo manīṣī (SV. prathamā manīṣā) # RV.9.91.1b; SV.1.543b. |
 |
dhiyā | vājaṃ siṣāsataḥ # RV.8.103.11d. |
 |
dhiyā | śamīnahuṣī asya bodhatam # RV.10.92.12d. |
 |
dhiyo | jinvasi daṃpate (SV. satpate) # RV.8.84.7b; SV.1.34b. |
 |
dhiyo | hinvānā uśijo manīṣiṇaḥ # RV.2.21.5b. |
 |
dhiṣaṇāsi | parvatī (MS.KSṃś. pārvatī) # VS.1.19; MS.1.1.7 (bis): 4.3,4; KS.1.6; 31.5; śB.1.2.1.15; Mś.1.2.2.26 (bis). P: dhiṣaṇāsi Kś.2.5.3. See next. |
 |
dhiṣaṇāsi | pārvateyī # VS.1.19; TS.1.1.6.1; KS.1.6; 31.5; śB.1.2.1.17; TB.3.2.6.3; Apś.1.21.3. P: dhiṣaṇāsi Kś.2.5.5. |
 |
dhiṣva | vajraṃ hasta ā dakṣiṇatrā # RV.6.18.9c. |
 |
dhiṣva | vajraṃ dakṣiṇa indra haste # RV.6.22.9c; AVś.20.36.9c. |
 |
dhītir | eti navīyasī # RV.8.12.10b. |
 |
dhīr | asi # VS.4.19; TS.1.2.4.1; 6.1.7.4; MS.1.2.4: 13.3; 3.7.5: 81.16; 4.2.5: 26.14; KS.2.5; 24.3; śB.3.2.4.16; Apś.4.10.4; Mś.1.4.2.10; 2.1.3.35; 9.5.5.15. |
 |
dhīrā | tv asya mahinā janūṃṣi # RV.7.86.1a; KS.4.16a. P: dhīrā tv asya śś.12.10.8. Cf. BṛhD.6.15. |
 |
dhukṣanta | pipyuṣīm iṣam # RV.8.7.3c. |
 |
dhukṣasva | pipyuṣīm iṣam # RV.8.54 (Vāl.6).7d; 9.61.15b; SV.2.687b; JB.3.273b. |
 |
dhukṣasva | pipyuṣīm iṣam avā ca naḥ # RV.8.13.25c. |
 |
dhukṣīmahi | prajām iṣam # TS.1.6.4.3c; 3.1.11.2c; 2.7.2b; MS.1.4.1c: 47.11; KS.5.3c; 19.14c; Vait.17.8b. See bhakṣīmahi etc. |
 |
dhūr | asi # VS.1.8; TS.1.1.4.1; MS.1.1.4: 2.16; 1.2.6: 15.11; 3.7.8: 86.13; 4.1.4: 6.9; KS.1.4; 2.7; 31.3; śB.1.1.2.10; TB.3.2.4.3; Kś.2.3.13; Apś.1.17.6; Mś.1.2.1.24; 2.1.4.24; ViDh.65.10. |
 |
dhūr | asi śreṣṭho raśmīnām apānapāḥ # TS.3.2.10.2. |
 |
dhṛtavratā | ādityā iṣirāḥ # RV.2.29.1a. Cf. BṛhD.4.84. |
 |
dhṛtām | achāvadāmasi # AVś.12.1.27d. |
 |
dhṛtir | asi # Vait.33.29. |
 |
dhṛṣāṇo | (śś. -ṇaṃ) dhṛṣitaḥ (śś. -taṃ) śavaḥ # AVś.6.33.2b; śś.18.3.2c. See dādhṛṣāṇaṃ. |
 |
dhṛṣṭir | asi # VS.1.17; TS.1.1.7.1; śB.1.2.1.3; TB.3.2.7.1; śś.8.24.3; Kś.2.4.26; Apś.1.12.1; 22.2; 6.1.2; 5.6; Mś.1.2.2.34. |
 |
dhṛṣṇur | vajrī śavasā dakṣiṇāvān # RV.6.29.3b. |
 |
dhenur | na vatsaṃ yavasasya pipyuṣī # RV.2.16.8b. |
 |
dhenur | na śiśve svasareṣu pinvate # RV.2.34.8c. |
 |
dhenūnām | iṣudhyasi # RV.8.69.2d; SV.2.862d; ā.1.3.5.5; 5.1.6.5. |
 |
dhenvā | adhi prajāto 'si # AVP.6.6.3c. |
 |
dhrājir | asi # MS.4.9.5: 125.12. |
 |
dhrājo | 'si # MS.4.9.5: 125.13. |
 |
dhruva | ehi ghṛtācī pṛthivī janmanā # KS.1.11. See under ghṛtācy asi dhruvā. |
 |
dhruvaṃ | yonim ā sīda sādhuyā (KSṃS. sādhyā) # VS.14.1b; MS.2.8.1b: 106.7; KS.17.1b; śB.8.2.1.4. See dhruvāṃ etc. |
 |
dhruvakṣitir | asi # MS.1.2.8: 18.7; Mś.1.7.3.34. Cf. dhruvakṣid. |
 |
dhruvakṣitir | dhruvayonir dhruvāsi # VS.14.1a; TS.4.3.4.1a; MS.2.8.1a: 106.7; KS.17.1a; śB.8.2.1.4,14. Ps: dhruvakṣitir dhruvayoniḥ Mś.6.2.1.2; dhruvakṣitiḥ Kś.17.8.15; Apś.17.1.2. |
 |
dhruvakṣid | asi # VS.5.13; TS.1.2.12.3; MS.3.8.5: 101.9; KS.2.9; śB.3.5.2.14; Apś.7.5.6. Cf. dhruvakṣitir asi. |
 |
dhruvaṃ | tvā dhruvakṣitim adhruvāṇām adhruvatamam acyutānām acyutatamam amuṣyā viśa udūhāmi # KS.28.1. See next. |
 |
dhruvaṃ | tvā dhruvakṣitim amum āsthānāc cyāvayāmi # MS.4.6.6: 87.20; Apś.12.16.8. See prec. |
 |
dhruvam | aṅgaṃ priyaṃ yat tanūs te # Mś.2.5.4.24b. See under aṅgā parūṃṣi. |
 |
dhruvam | asi # VS.1.17; TS.1.1.7.1; MS.1.1.8: 4.8; 4.1.8: 10.1; KS.1.7; 31.6; śB.1.2.1.7; TB.3.2.7.2; Kś.2.4.27; Apś.1.22.2; Mś.1.2.3.2. |
 |
dhruvam | asi dhruvata sthitam # ApMB.1.9.6b; HG.1.22.14b. |
 |
dhruvam | asi dhruvaṃ tvā paśyāmi # PG.1.8.19. |
 |
dhruvam | asi dhruvāhaṃ patikule bhūyāsam amuṣyāsau # GG.2.3.9. See dhruvo 'si dhruvāhaṃ patikule. |
 |
dhruvas | tiṣṭhādhi saviteva vāryaḥ # see dhruvas tiṣṭhāsi etc. |
 |
dhruvas | tiṣṭhāsi (AVP. tiṣṭhādhi) saviteva vāryaḥ # AVś.19.45.4c; AVP.15.4.4c. |
 |
dhruvas | tvam asi # TA.2.19.1. |
 |
dhruvasya | kṣitam asi # TA.2.19.1. |
 |
dhruvasya | pātram asi # TS.3.1.6.3. |
 |
dhruvāṃ | yonim āsīda sādhyā # TS.4.3.4.1b. See dhruvaṃ etc. |
 |
dhruvā | dig viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ # AVś.3.27.5; AVP.3.24.5. Cf. dhruvāyai. |
 |
dhruvā | dyaur dhruvā pṛthivī # RV.10.173.4a; AVś.6.88.1a; KS.35.7a (bis); TB.2.4.2.8a; Apś.14.27.7a; SMB.1.3.7a. P: dhruvā dyauḥ Kauś.59.13; 98.3; 140.8; GG.2.3.12; KhG.1.4.4. Designated as dhruva-sūkta VHDh.5.296; 6.59,420. |
 |
dhruvāyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.34. |
 |
dhruvāyai | tvā diśe viṣṇave 'dhipataye kalmāṣagrīvāya rakṣitra oṣadhībhya iṣumatībhyaḥ # AVś.12.3.59. Cf. dhruvā dig. |
 |
dhruvāsi | dharuṇā # VS.13.16,34; 14.21; TS.4.2.9.1; 3.7.2; MS.2.7.15: 98.4; 2.8.3: 108.19; KS.16.16 (bis); 17.3; śB.7.4.2.5; 5.1.30; 8.3.4.6,8; Apś.16.23.1; Mś.6.1.7.8. P: dhruvāsi Kś.17.5.4. |
 |
dhruvāsu | tvāsu kṣitiṣu kṣiyantaḥ # RV.7.88.7a. P: dhruvāsu tvāsu kṣitiṣu Rvidh.2.28.3. Cf. BṛhD.6.15 (A). |
 |
dhruve | sadasi sīda # MS.1.1.12 (ter): 7.18,19; 8.1; 4.1.13: 18.9; JB.1.80. |
 |
dhruve | sadasi sīdati (SV. sīdatu) # RV.9.40.2c; SV.2.275c. |
 |
dhruvo | rājā viśām ayam (KS. asi) # RV.10.173.4d; AVś.6.88.1d; KS.35.7d; TB.2.4.2.8d; Apś.14.27.7d. |
 |
dhruvo | 'si # VS.5.13; TS.1.6.2.1; 10.1; 2.3.9.1 (ter),3; MS.2.3.2: 29.9; KS.12.2; śB.3.5.2.14; Kś.5.4.16; Apś.4.6.3; 8.10.2; 19.23.8; 24.3.25; Mś.5.2.1.13. |
 |
dhruvo | 'si dharuṇaḥ # VS.9.22; śB.5.2.1.25. |
 |
dhruvo | 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittamaḥ # VS.7.25; TS.1.4.13.1; MS.1.3.15: 36.4; KS.4.5; śB.4.2.4.24. P: dhruvo 'si dhruvakṣitiḥ Mś.2.3.5.11. |
 |
dhruvo | 'si dhruvāhaṃ patikule bhūyāsam amuṣya # JG.1.21. P: dhruvo 'si JG.1.21. See dhruvam asi dhruvāhaṃ. |
 |
dhruvo | 'si dhruvo 'haṃ sajāteṣu bhūyāsam (KS. bhūyāsaṃ dhruvā mayi sajātāḥ; MS. bhūyāsaṃ priyaḥ sajātānām) # TS.1.6.2.1; 10.1; 2.3.9.1 (ter),3; MS.2.3.2: 29.9; KS.12.2. |
 |
dhrūkṣṇāṃ | pāpīṃ śimidvatīm # AVP.8.16.5b. |
 |
na | ki devā inīmasi # SV.1.176a; Svidh.1.8.10. See nakir devā. |
 |
nakir | ā yopayāmasi # RV.10.134.7b. See na ky. |
 |
nakir | devā minīmasi # RV.10.134.7a. Cf. BṛhD.8.48. See na ki devā. |
 |
nakir | hy eṣāṃ janūṃṣi veda # RV.7.56.2a; AB.5.5.13. |
 |
nakiḥ | śavāṃsi te naśat # RV.8.68.8c. |
 |
naktaṃcāriṇī | svāsā # HG.2.3.7a. See niśīthacāriṇī. |
 |
na | ky ā yopayāmasi # SV.1.176b. See nakir ā. |
 |
nakṣat | kāmaṃ martyānām asinvan # RV.7.39.6b. |
 |
nakṣatrāṇāṃ | śatabhiṣag vasiṣṭhaḥ # TB.3.1.2.7b. |
 |
nakṣatrāṇi | stha candramasi śritāni, saṃvatsarasya pratiṣṭhā, yuṣmāsv idam antaḥ, viśvaṃ yakṣaṃ viśvaṃ bhūtaṃ viśvaṃ subhūtam, viśvasya bhartṝṇi viśvasya janayitṝṇi # TB.3.11.1.13. |
 |
nakṣatrāṇīva | saṃdṛśi # AVP.9.3.7b. |
 |
nakṣatrāṇy | asi janmanā vaśā # MS.2.13.15: 164.1. |
 |
na | kṣīyante nopa dasyanti dasma # RV.1.62.12b. |
 |
nakhebhyo | vi vṛhāmi te (AVP. vi vṛhāmasi) # AVś.2.33.6d; AVP.4.7.4d. |
 |
na | ghet tvam asi (AVP. ghed asi tvaṃ) tastuvam # AVś.5.13.11b; AVP.8.2.10b. |
 |
na | ghet tvam asi (AVP. ghed asi tvaṃ) tābuvam # AVś.5.13.10b; AVP.8.2.9b. |
 |
na | ghed asi tvaṃ etc. # see na ghet tvam asi etc. |
 |
na | jātam aṣṭa rodasī # RV.8.70.5d; AVś.20.81.1d; 92.20d; SV.1.278d; 2.212d; TS.2.4.14.3d; KS.12.15d; JB.3.48d; TA.1.7.5d; JUB.1.32.1d,4; N.13.2d. |
 |
na | jyotīṃṣi cakāsati # Suparṇ.4.2b. See jyotiṣaṃ na. |
 |
naḍaṃ | kaśipune yathā # AVP.5.32.10b. See yathā naḍaṃ. |
 |
naḍam | ivā chindhi vārṣikam # AVś.4.19.1d; AVP.5.25.1d. Cf. atho iṭa iva. |
 |
na | tatra dakṣiṇā yanti # śB.10.5.4.16c. |
 |
na | tad rakṣāṃsi na piśācāś caranti (VS. piśācās taranti) # RVKh.10.128.8a; VS.34.51a. See nainaṃ rakṣāṃsi. |
 |
na | tad vido yad ichasi # AVP.10.1.1c. |
 |
na | te dūre paramā cid rajāṃsi # RV.3.30.2a; VS.34.19a. |
 |
na | te vivyaṅ mahimānaṃ rajāṃsi # RV.7.21.6b; TS.7.4.15.1b; KSA.4.4b. |
 |
na | te savyaṃ na dakṣiṇam # RV.8.24.5a. |
 |
na | tvā gabhīraḥ puruhūta sindhuḥ # RV.3.32.16a. |
 |
na | tvā rakṣāṃsi pṛtanāsu jigyuḥ # RV.10.87.19b; AVś.5.29.11b; 8.3.18b; SV.1.80b. |
 |
na | tvā rāsīyābhiśastaye vaso # RV.8.19.26a. |
 |
nadaṃ | va odatīnām # RV.8.69.2a; SV.2.862a; JB.2.225; ā.1.3.5.2; 8.2; 5.1.6.4,5; śś.18.1.13; Lś.7.3.8. Designated as nada śś.18.1.12,14,15,21. |
 |
na | dakṣiṇā vi cikite na savyā # RV.2.27.11a; TS.2.1.11.5a; MS.4.14.14a: 238.14; Aś.3.8.1. P: na dakṣiṇā TB.2.8.1.6. |
 |
nadayann | eti (SV. eṣi) pṛthivīm uta dyām # RV.9.97.13b; SV.2.156b. |
 |
na | dūḍhye anu dadāsi vāmam # RV.1.190.5c. |
 |
naddhāni | vi cṛtāmasi # AVś.9.3.1d,4d,5d. |
 |
nanāndur | upaśikṣayā # AVP.4.10.3b. |
 |
na | nāmayati na rudati na hṛṣyati na glāyati yatra vayaṃ vadāmo yatra cābhimṛśāmasi # PG.1.16.25. |
 |
na | niṃsīta jāyāṃ nota putram # AVP.8.15.5b. |
 |
na | no gṛhāṇām upa tītapāsi # AVś.6.32.1d. |
 |
na | pāpatvāya rāsīya (SV. raṃsiṣam) # RV.7.32.18d; AVś.20.82.1d; SV.1.310d; 2.1146d. |
 |
na | pūṣaṇaṃ methāmasi # RV.1.42.10a. |
 |
na | baddham asi majjasu # ApMB.2.11.19e. |
 |
na | brāhmaṇo hiṃsitavyaḥ (AVP. hiṃsitavai) # AVś.5.18.6a; AVP.9.17.8a. |
 |
nabhaś | ca nabhasyaś ca vārṣikāv (VSKṃS.KS. vārṣikā) ṛtū # VS.14.15; VSK.15.4.3; TS.4.4.11.1; MS.2.8.12: 116.9; KS.17.10; 35.9; śB.8.3.2.5. P: nabhaś ca nabhasyaś ca Kś.17.9.5; Apś.8.7.2; 17.2.1. |
 |
nabhas | tarīyāṃ iṣiraḥ parijmā # RV.5.41.12b. |
 |
nabhojāḥ | pṛṣṭhaṃ haryatasya darśi # RV.10.123.2b. |
 |
nabho | 'si pratakvā # VS.5.32; MS.1.2.12: 21.14; KS.2.13; PB.1.4.3. P: nabhaḥ Lś.2.2.12. See pratakvāsi. |
 |
nama | ākṣiṇakebhyaḥ # MS.2.9.9: 127.4. See namo vikṣiṇatkebhyaḥ. |
 |
nama | ādityāya divikṣite lokaspṛte (MU. -smṛte) # KSA.1.1; MU.6.35. See next but one, and namaḥ sūryāya divi-. |
 |
nama | ādityebhyaś ca viśvebhyaś ca devebhyo divikṣidbhyo lokakṣidbhyaḥ # ChU.2.24.14. See under prec. but one. |
 |
na | ma āśṛṇoḥ kim abhug vadāsi # RV.10.95.11d. |
 |
nama | āsīnebhyaḥ śayānebhyaś ca vo namaḥ # TS.4.5.3.2. See namaḥ śayānebhya. |
 |
na | ma idam upadambhiṣag (Apś.4.10.4, erroneously, udaṃ bhiṣag) ṛṣir brahmā yad dade # Apś.4.10.4. P: na ma idam upadambhiṣak Apś.13.7.13. See name tad. |
 |
nama | uṣṇīṣiṇe giricarāya # VS.16.22; TS.4.5.3.1; MS.2.9.3: 123.7; KS.17.12. |
 |
nama | ṛṣibhyaḥ # VaradapU.1.3. |
 |
nama | (MS. namā) ṛṣibhyo mantrakṛdbhyo (MS.KA. -kṛdbhyo mantravidbhyo) mantrapatibhyaḥ (KA. omits mantrapatibhyaḥ) # MS.4.9.2: 122.9; TA.4.1.1; KA.1.208C; 3.208C. |
 |
namaḥ | kapardine ca pulastaye (VSK. pulastine) ca # VS.16.43; VSK.17.7.2; TS.4.5.9.1. See namaḥ pulastine, and namaḥ śikhaṇḍine. |
 |
namaḥ | kiṃśilāya ca kṣayaṇāya (MS. kṣeṇāya) ca # VS.16.43; TS.4.5.9.1; MS.2.9.8: 126.7; KS.17.15. |
 |
namaḥ | pravāhyāya ca sikatyāya ca # MS.2.9.8: 126.10. See namaḥ sikatyāya. |
 |
na | mat praticyavīyasī # RV.10.86.6c; AVś.20.126.6c. |
 |
na | mad anyo bhaviṣyasi # AVś.11.4.26b. |
 |
na | mayā tvaṃ saṃsamako bhavāsi # Vait.37.2d. |
 |
na | mariṣyasi mā bibheḥ # AVś.8.2.24b. Cf. under mā bibher. |
 |
namaḥ | śayānebhya (MS. -bhyā) āsīnebhyaś ca vo namaḥ # VS.16.23; KS.17.13; MS.2.9.4: 123.12. See nama āsīnebhyaḥ. |
 |
namaḥ | śaṣpiñjarāya tviṣīmate # VS.16.17; MS.2.9.3: 122.10; KS.17.12. See namaḥ saspiñjarāya. |
 |
namased | upa sīdata # RV.9.11.6a; SV.2.796a; AB.1.22.2; Aś.4.7.4; śś.5.10.7. |
 |
namas | ta (MSṃś. tā) āyudhāya # VS.16.14a; MS.2.9.2a: 121.16; BṛhPDh.9.115. P: namas tā āyudhāyānātatāya Mś.11.7.1.4. See namas te astv āyudhāya, and namāṃsi. |
 |
namas | te astu sīsara (PG. sīsaro lapetāpahvara) # PG.1.16.24; ApMB.2.16.9d,10d; HG.2.7.2d (quinq.). |
 |
namas | te keśinībhyaḥ # AVś.11.2.31b. |
 |
namas | te gāyatrāya yat te puro yat te śiraḥ # Lś.3.11.3. See next two. |
 |
namas | te gāyatrāya yat te śiraḥ # ā.5.1.2.2. See under prec. |
 |
namas | te gāyatrāya yat te śiro yat te puraḥ # śś.17.13.1. See prec. two. |
 |
namas | te ghoṣiṇībhyaḥ # AVś.11.2.31a. |
 |
namas | te rathaṃtarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣaḥ # Lś.3.11.3. See next, and namas te rāthaṃtarāya. |
 |
namas | te rathaṃtarāya yas te dakṣiṇo bāhur yas te dakṣiṇaḥ pakṣaḥ # śś.17.13.2. See under prec. |
 |
namas | te rāthaṃtarāya yas te dakṣiṇaḥ pakṣaḥ # ā.5.1.2.3. See under namas te rathaṃtarāya yat. |
 |
namas | te rudra manyave # VS.16.1a; TS.4.5.1.1a; MS.2.9.2a: 120.16; 4.12.1: 178.15; KS.17.11a; śB.9.1.1.14; Apś.17.11.4; Mś.5.1.9.28; 6.2.4.3; 11.7.1.17,21; HG.2.8.11; MG.2.5.3. P: namas te Kś.18.1.1. Designated as rudra, rudra-sūktam, and rudrāḥ ApG.7.20.8; GDh.19.12; VāDh.22.9; ViDh.86.12; BDh.3.10.10; 4.3.8; 6.1.4; YDh.3.304; SaṃvartaDh.225; as śatarudriya and śatarudrīya MS.3.3.4: 36.12; KS.21.6; Apś.17.11.3; 12.2; ViDh.56.21; VāDh.28.14; LAtDh.3.12; VAtDh.3.12; BṛhPDh.9.148; AuśDh.3.85. See also Pet. Lex. under these words. |
 |
namas | te vidma te nāmadheyaṃ mā no hiṃsīḥ # AVP.2.69.1--5. |
 |
namas | te 'stu bhagavati vidma tvā sā naś śivaidhi # JB.2.45. |
 |
namasyanta | uśijaḥ śaṃsam āyoḥ # RV.4.6.11d. Cf. daśasyanta etc. |
 |
namasyanti | dhiyeṣitāḥ # RV.3.62.12c. |
 |
namaḥ | saspiñjarāya tviṣīmate # TS.4.5.2.1. See namaḥ śaṣpiñjarāya. |
 |
namaḥ | sūryāya divikṣite lokaspṛte # TS.7.5.24.1. See under nama ādityāya divi-. |
 |
na | māṃsam asi nodalam (HG. no dalam) # ApMB.2.11.19b; HG.2.3.3b. |
 |
na | mṛtyur āsīd amṛtaṃ na tarhi (TB. omitting āsīd, and, dividing wrongly, na mṛtyur amṛtaṃ tarhi na) # RV.10.129.2a; TB.2.8.9.4a; N.7.3. Cf. BṛhD.1.58. |
 |
name | (read na me ?) tad upadambhiṣar dhṛṣir brahmā yad dadau # MS.4.2.5: 27.4; 4.2.8: 29.14. P: na me tad upadambhiṣar dhṛṣiḥ Mś.9.5.5.27. See na ma idam. |
 |
na | me dūrād avitave vasiṣṭhāḥ # RV.7.33.1d. |
 |
namo | giriśayāya (TSṃS.KS. giriśāya) ca śipiviṣṭāya ca # VS.16.29; TS.4.5.5.1; MS.2.9.5: 124.11; KS.17.14. |
 |
namo | 'gnaye pṛthivikṣite lokaspṛte (ChU. pṛthivīkṣite lokakṣite; MU. pṛthivīkṣite lokasmṛte) # TS.7.5.24.1; KSA.1.1; ChU.2.24.5; MU.6.35. P: namo 'gnaye pṛthivikṣite Apś.20.2.1. |
 |
namo | dakṣiṇāyai diśe yāś ca devatā etasyāṃ prati vasanty etābhyaś ca namaḥ # TA.2.20.1. |
 |
namo | dive bṛhate rodasībhyām # RV.1.136.6a. |
 |
namo | nīlakapardāya (NīlarU. nīlaśikhaṇḍāya) # MS.2.9.2a: 121.14; Mś.11.7.1.4; NīlarU.25a. |
 |
namo | nīlagrīvāya ca śitikaṇṭhāya ca # VS.16.28; TS.4.5.5.1; MS.2.9.5: 124.10. P: namo nīlagrīvāya Mś.11.7.1.4. |
 |
namo | nīlagrīvāya śitikaṇṭhāya # GDh.26.12. |
 |
namo | bṛhate ca varṣīyase ca # VS.16.30; TS.4.5.5.1; MS.2.9.5: 124.12; KS.17.14. |
 |
namo | brahmaṇe sarvakṣite sarvasmṛte sarvam asmai yajamānāya dhehi # MU.6.35. |
 |
namo | bharanta emasi # RV.1.1.7c; SV.1.14c; VS.3.22c; TS.1.5.6.2c; MS.1.5.3c: 69.4; KS.7.1c,8; śB.2.3.4.28c. |
 |
namo | bhojyāya prakṛṣṭāya kapardine cakrāya cakradharāyānnāyānnapataye śivāya sadāśivāya turyāya turīyāya bhūrbhuvaḥsvaḥpate rāyaspate vājipate gopate ṛgyajuḥsāmātharvāṅgiraḥpate # VaradapU.1.3. |
 |
namo | mahy aramatiḥ panīyasī # RV.10.92.4b. |
 |
namo | mauñjyāyaurmyāya saumyāya śamyāya śivāya namaḥ # Svidh.1.2.5. See prec. |
 |
namo | yatra ni ṣīdasi # TB.3.7.2.7c; Aś.1.12.34c; Apś.9.2.9c; Mś.3.1.25c. |
 |
namo | yuvabhya āśīnebhyaś (KS. āśi-) ca vo namo-namaḥ (KS. namaḥ) # MS.2.9.4: 124.3; KS.17.13. Cf. next. |
 |
namo | yuvabhyo nama āśinebhyaḥ # RV.1.27.13b; Apś.24.13.3b. Cf. prec. |
 |
namo | rājñe varuṇāya tviṣīmate # AVś.6.20.2b. |
 |
namo | vāyave 'ntarikṣakṣite lokaspṛte (MU. lokasmṛte; ChU. lokakṣite) # TS.7.5.24.1; KSA.1.1; MU.6.35; ChU.2.24.9. |
 |
namo | vikṣiṇatkebhyaḥ (TS.KS. vikṣīṇakebhyaḥ) # VS.16.46; TS.4.5.9.2; KS.17.16; śB.9.1.1.23. See nama ākṣiṇakebhyaḥ. |
 |
namo | 'simadbhyo naktaṃ caradbhyaḥ # VS.16.21; TS.4.5.3.1; MS.2.9.3: 123.6; KS.17.12. |
 |
namo | 'stu devaṛṣipitṛmanuṣyebhyaḥ # śG.6.6.16. |
 |
namo | 'stu nīlagrīvāya (AVPṇīlarU. nīlaśikhaṇḍāya) # AVP.14.4.1a; VS.16.8a; NīlarU.11a; BṛhPDh.9.171. See namo astu etc. |
 |
namo | 'stv asitāya # AVś.6.56.2a. |
 |
na | yaṃ vivikto rodasī # RV.8.12.24a. |
 |
na | yaṃ śukro na dūrāśīḥ # RV.8.2.5a. |
 |
na | yajamāna riṣyasi # RV.8.31.16a; TS.1.8.22.4a; MS.4.11.2a: 164.14; KS.11.12a. |
 |
nayann | ṛtasya praśiṣo navīyasīḥ # RV.9.86.32c. |
 |
nayiṣṭhā | no neṣiṇa stha # AVP.5.39.3c. See prec. |
 |
nara | indra pratiśikṣanty annaiḥ # RV.10.29.5d; AVś.20.76.5d. |
 |
narācīva | vartasi # AVP.2.77.4d. |
 |
na | rātryā (TB. rātriyā) ahna āsīt praketaḥ # RV.10.129.2b; TB.2.8.9.4b. But TB. erroneously puts na with the preceding pāda. |
 |
narā | daṃsiṣṭhāv atraye # RV.10.143.3a. |
 |
nariṣṭā | nāma vā asi # AVś.7.12.2b. |
 |
nare | ca dakṣiṇāvate # RV.9.98.10c; SV.2.681c,1029c. |
 |
na | rodasī adruhā vedyābhiḥ # RV.3.56.1c. |
 |
na | rodasī apa nudanta ghorāḥ # RV.1.167.4c. |
 |
na | rodasī mahimānaṃ mamāte # RV.3.32.7d. |
 |
naro | yat te duduhur dakṣiṇena # TB.3.7.13.1b. See naro yad vā. |
 |
naro | 'si # TS.7.1.12.1; MS.3.12.4: 161.8; KSA.1.3; TB.3.8.9.2; ApMB.2.21.23 (ApG.8.22.16). |
 |
narmadāyai | namo niśi # RVKh.1.191.10b. |
 |
navanta | gāvaḥ svar dṛśīke # RV.1.66.10b. Cf. next but one. |
 |
navantam | ahiṃ saṃ piṇag ṛjīṣin # RV.6.17.10d. |
 |
navanta | viśve svar dṛśīke # RV.1.69.10b. Cf. prec. but one. |
 |
na | vā u (TSṭB.Apś. na vā uv; MS. na vā) etan mriyase na (MS. nota) riṣyasi # RV.1.162.21a; VS.23.16a; 25.44a; TS.4.6.9.4a; MS.1.2.15a: 25.14; KSA.6.5a; śB.13.2.7.12; TB.3.7.7.14a; Apś.7.16.7a. P: na vā uv etan mriyase TB.3.7.8.3; Apś.9.18.8,11. |
 |
na | vāṃ dyāvo 'habhir nota sindhavaḥ # RV.1.151.9c. |
 |
navāratnīn | apamāyāsmākaṃ tataḥ pari duṣvapnyaṃ sarvaṃ dviṣate nir dayāmasi # AVś.19.57.6. Quasi metrical. See next. |
 |
navāratnīn | avamāyāsmākaṃ tanvas pari duḥṣvapnyaṃ sarvaṃ durbhūtaṃ dviṣate nir diśāmasi # AVP.3.30.7. See prec. |
 |
na | vikarṇaḥ pṛthuśirāḥ # AVś.5.17.3a. |
 |
na | vi jñāyante sadṛśīr ajuryāḥ # RV.4.51.6d. |
 |
na | vai pāṭe pāṭevāsi # AVP.7.12.5a. |
 |
navo-navo | bhavati (AVś.JUB. bhavasi) jāyamānaḥ # RV.10.85.19a; AVś.7.81.2a; 14.1.24a; TS.2.3.5.3; 4.14.1a; MS.4.12.2a: 181.5; KS.10.12a; TB.3.1.3.1; Aś.9.8.3; HG.1.16.1; BDh.3.8.10; JUB.3.27.11 (Vedic allusion which continues in quasi metrical style); N.11.6a. Ps: navo-navo bhavati VHDh.5.487; navo-navaḥ śś.14.32.4; GDh.27.5. Cf. BDh.3.8.14. |
 |
na | vo 'śvāḥ śrathayantāha sisrataḥ # RV.5.54.10c. |
 |
navyaṃ | daṃsiṣṭha sanyase # RV.8.24.26b. |
 |
navyaṃ-navyaṃ | haryasi manma nu priyam # RV.10.96.11b; AVś.20.32.1b. |
 |
naśyetaḥ | paro mā tvā hiṃsiṣam # AVP.2.63.2d. |
 |
na | sakthy udyamīyasī # RV.10.86.6d; AVś.20.126.6d. |
 |
na | stome 'nupraveśinaḥ # SMB.2.5.2b. |
 |
nahi | te pūrtam akṣipat # RV.6.16.18a; SV.2.57a; KS.20.14a. |
 |
nahi | tvā rodasī ubhe # RV.1.10.8a. |
 |
nahi | tvā śatru starate stṛṇoṣi yam # RV.1.129.4f. |
 |
nahi | nu yād adhīmasi # RV.1.80.15a. |
 |
nahi | mitrasya varuṇasya dhāsim # RV.4.55.7c. |
 |
nahi | me akṣipac cana # RV.10.119.6a. |
 |
nahi | me rodasī ubhe # RV.10.119.7a. |
 |
nākasad | asi # TS.4.4.7.1; MS.2.13.18: 165.5. |
 |
nākulena | parīmasi # AVP.1.64.3d. |
 |
nāko | 'si bradhnaḥ (Mś. bradhno 'si) pratiṣṭhāsaṃkramaṇaḥ (KS. -kramaṇam; Mś. -kramaṇatamam) # KS.7.13; Apś.5.14.13; Mś.1.5.4.10. |
 |
nāḍī | nāmāsi januṣā # AVP.8.12.5a. |
 |
nāthavid | asi # MS.1.2.15: 25.11; Apś.7.16.7. |
 |
nānā | cakrāte yamyā vapūṃṣi # RV.3.55.11a. |
 |
nānārūpe | ahanī karṣi māyayā # AVś.13.2.3b. |
 |
nāpi | madhyaṃ no śiraḥ # AVP.9.6.2c. |
 |
nābhā | saṃdāyi navyasī (SV. saṃdāya navyase) # RV.1.139.1e; SV.1.461e. |
 |
nābhiṃ | jānānāḥ śiśavaḥ samāyān # AVś.12.3.40d. |
 |
nābhiṃ | te mā hiṃsiṣam # KS.3.6. See nābhim asya. |
 |
nābhim | asya mā hiṃsīḥ # MS.1.2.16: 26.10. See nābhiṃ te mā. |
 |
nābhir | asi mā bibhīthāḥ # śG.3.8.5. |
 |
nābhur | asi saptadaśaḥ # Vait.27.16. P: nābhur asi GB.2.2.13. |
 |
nābhyā | (AVP. nābhyāṃ) āsīd antarikṣam # RV.10.90.14a; AVś.19.6.8a; AVP.9.5.16a; VS.31.13a; TA.3.12.6a. |
 |
nābhyā | vi vṛhāmi te (AVP. vi vṛhāmasi) # AVś.2.33.4d; AVP.4.7.5d. See plāśibhyo. |
 |
nāma | svadhāvan guhyaṃ (ApMB. svadhāvat svaryaṃ) bibharṣi # RV.5.3.2b; ApMB.1.5.12b. See devaḥ svadhāvo etc. |
 |
nārir | asi # VS.37.1; TS.1.3.1.1; 4.1.1.3,4; 6.2.10.1; MS.1.2.10: 19.15; 2.7.1 (bis): 74.13,14; 3.8.8: 105.19; 4.9.1: 120.6; śB.14.1.2.7; TA.4.2.1; 5.2.5; Mś.1.8.2.2; 2.2.3.2. Cf. nārīs stha, and nāry asi. |
 |
nāriṣṭhayoḥ | praśiṣam īḍamānaḥ # TB.3.7.5.11c; Apś.2.20.6c. |
 |
nārī | yahvī na rodasī sadaṃ naḥ # RV.10.93.1b. |
 |
nārīr | yā vahyaśīvarīḥ # AVś.4.5.3b. See next. |
 |
nārīr | yās talpaśīvarīḥ # RV.7.55.8b; AVP.4.6.3b. See prec. |
 |
nārīs | stha # KA.1.2. Cf. under nārir asi. |
 |
nāry | asi # VS.5.22,26; 6.1; KS.2.9; 16.1 (bis); śB.3.5.4.4; 6.1.4; 7.1.1. Cf. under nārir asi. |
 |
nāvaś | caranti svasica iyānāḥ # VS.10.19b; TS.1.8.14.2d; śB.5.4.2.5. See nāvo viyanti. |
 |
nāvā | na sindhum ati parṣi vidvān # RV.9.70.10c. |
 |
nāvo | viyanti susico na vāṇīḥ # MS.2.6.11d: 70.13; KS.15.7d. See nāvaś caranti. |
 |
nāśayāmasi | tat tvat (AVP. -masi tad vayam) # AVś.3.23.1b; AVP.3.14.1b. |
 |
nāsad | āsīn no sad āsīt tadānīm # RV.10.129.1a; JB.3.360a; śB.10.5.3.2; TB.2.8.9.3a. P: nāsad āsīt VHDh.5.295,425; Rvidh.4.9.3. Cf. BṛhD.8.45; Mahābh.12.343.8. |
 |
nāseva | nas tanvo rakṣitārā # RV.2.39.6c. |
 |
nāsmai | vidyun na tanyatuḥ siṣedha # RV.1.32.13a; AVP.12.13.3a. |
 |
nāsya | kṣīyanta ūtayaḥ # RV.6.45.3c. |
 |
niḥ | kravyādaṃ nudāmasi (MS. nudasva) # AVś.12.2.16c; MS.1.1.8: 4.9. See niṣ kravyādaṃ sedha. |
 |
nicerur | asi nicumpuṇaḥ (TSṭB. nicaṅkuṇa; MS.KS. nicuṅkuṇaḥ) # VS.3.48b; 8.27b; 20.18b; TS.1.4.45.2b; MS.1.3.39b: 45.11; KS.4.13b; 38.5b; śB.2.5.2.47b; 4.4.5.22b; 12.9.2.4; TB.2.6.6.3b; Lś.2.12.9b. |
 |
ni | janān svāpayāmasi # RV.7.55.7d; AVś.4.5.1d; AVP.4.6.1d. |
 |
ni | jahuṣaṃ śithire dhātam antaḥ # RV.7.71.5d. |
 |
nijya | godhug upa sīda dugdhi # Kauś.62.21b. See ni dya etc. |
 |
nitatnī | nāmāsi # KS.40.4; ViDh.67.7. Cf. ambā dulā. |
 |
ni | taṃ padyāsu śiśnathaḥ # RV.8.6.16c. |
 |
ni | turvaśaṃ ni yādvaṃ śiśīhi # RV.7.19.8c; AVś.20.37.8c. |
 |
ni | tṛṇadmi vacāṃsi ca # AVś.19.32.4d; AVP.11.12.4d. |
 |
ni | te padāṃ pṛthivī yantu sindhavaḥ # AVP.5.15.7a. |
 |
ni | te mano manasi dhāyy asme # RV.10.10.3c; AVś.18.1.3c. |
 |
nityapuṣṭāṃ | karīṣiṇīm # RVKh.5.87.9b; TA.10.1.10b; MG.2.13.6b; MahānU.4.8b. |
 |
ni | tvā dadhīta rodasī yajadhyai # RV.6.15.15b. |
 |
ni | tvā vasiṣṭhā ahvanta vājinam # RV.10.122.8a. |
 |
ni | dāsaṃ śiśnatho hathaiḥ # RV.8.70.10d. |
 |
ni | devīr devebhyo yajñam aśiṣan # TS.3.5.6.3. |
 |
ni | dya godhug upa sīda dugdhi # AVP.5.31.2b. See nijya etc. |
 |
nidhanam | asi # śB.14.9.3.9; BṛhU.6.3.9. |
 |
nidhedhāsi | (KS. nidheyāsi) pracyutīnām apracyutaṃ nikāmadharaṇaṃ puruṣaspārhaṃ (KS. puruspārhaṃ) yaśasvat # MS.4.13.8: 211.1; KS.19.13; TB.3.6.13.1. |
 |
ni | navyasīṣv avarāsu dhāvate # RV.1.141.5d. |
 |
ni | padvanto ni pakṣiṇaḥ # RV.10.127.5b. |
 |
nipūto | adhi barhiṣi # RV.8.17.11b; AVś.20.5.5b; SV.1.159b; 2.75b. |
 |
ni | barhiṣi dhattana somyāsaḥ # RV.10.30.14c. |
 |
ni | barhiṣi priye sadaḥ # RV.9.55.2c; SV.2.326c. |
 |
ni | barhiṣi priye sadad adha dvitā # RV.8.13.24c. |
 |
ni | barhiṣi sadataṃ somapītaye # RV.5.72.1c--3c. |
 |
ni | barhiṣi sadatanā raṇiṣṭana # RV.2.36.3b; VS.26.24b. |
 |
ni | bādhasva mahāṃ asi # RV.8.64.2b; AVś.20.93.2b; SV.2.705b. |
 |
ni | mṛṇo agād āsitam agāt # AVP.1.97.3a. |
 |
nimṛdo | 'si # see nimrado 'si. |
 |
nimnaṃ | na yanti sindhavo 'bhi prayaḥ # RV.5.51.7c. |
 |
nimrado | (Apś. nimṛdo) 'si # MS.1.5.4: 71.5; 1.5.11: 79.19; KS.7.2,9; Apś.6.18.2; Mś.1.6.2.12. |
 |
ni | yat sīṃ śiśnathad vṛṣā # RV.4.30.10c; N.11.47c. |
 |
ni | yad vṛṇakṣi śvasanasya mūrdhani # RV.1.54.5a; N.5.16. |
 |
ni | yudhyāmadhim aśiśād abhīke # RV.7.18.24d. |
 |
nir | atrasan tamiṣīcīr abhaiṣuḥ # RV.8.48.11b. |
 |
nir | arātiṃ suvāmasi # AVś.1.18.1b. Cf. next. |
 |
nir | arātim ajāmasi # AVś.12.2.3b. Cf. prec. |
 |
nirastaṃ | namuceḥ śiraḥ # TS.1.8.14.1; TB.1.7.8.2; Apś.18.15.6. See pratyastaṃ. |
 |
nir | āmādo nayāmasi # AVP.7.3.3a. |
 |
nirā | yachati (śś. yachasi) madhyame # AVś.20.133.3b; śś.12.22.1.3b. |
 |
nirṛtiṃ | nirjarjalpena (TS. nirjālmakena; MS. nirjalpena) śīrṣṇā # VS.25.2; TS.5.7.13.1; MS.3.15.2: 178.6. See next. |
 |
nirṛtiṃ | nirjālmākaśīrṣṇā # KSA.13.3. See prec. |
 |
nirṛtyāḥ | putro 'si yamasya karaṇaḥ # AVś.16.5.2. |
 |
niroho | 'si # PB.1.10.10. See nīroho. |
 |
nir | balāsaṃ balāsinaḥ # AVś.6.14.2a; AVP.1.90.3a. |
 |
nirbhūtyāḥ | putro 'si yamasya karaṇaḥ # AVś.16.5.4. |
 |
nir | yūthāni gavām ṛṣiḥ # RV.8.4.20d. |
 |
nir | (KS. nir druho nir) varuṇasya pāśād amukṣi (KS. pāśān mukṣīya) # MS.1.1.5: 3.6; 1.2.13: 22.15; 3.9.1: 113.17; 4.1.5: 7.8; KS.3.1; 26.2. P: nir varuṇasya pāśāt Mś.1.2.1.39; 2.2.4.39. See under idam ahaṃ nir. |
 |
nir | viṣāṇi hvayāmasi # AVś.6.90.2d. |
 |
nir | vo goṣṭhād ajāmasi # AVś.2.14.2a; AVP.2.4.4a. |
 |
nir | hvayete dakṣiṇāḥ saṃ ca paśyataḥ # AVP.5.28.2b. See jihmāyete. |
 |
nilimpā | nāma stha teṣāṃ vo dakṣiṇā gṛhāḥ pitaro va iṣavaḥ sagaraḥ (ApMB. sagaro vātanāmam) # TS.5.5.10.3; ApMB.2.17.21 (ApG.7.18.12). |
 |
ni | vartante dakṣiṇā nīyamānāḥ # GB.1.5.25a. |
 |
niveśane | prasave cāsi bhūmanaḥ # RV.6.71.2d. |
 |
niveśane | śatatamāviveṣīḥ # RV.7.19.5c; AVś.20.37.5c. |
 |
niśīrya | śalyānāṃ mukhā (KS. mukham) # AVP.14.4.4c; VS.16.13c; TS.4.5.1.4c; KS.17.11c; NīlarU.14c. See praśīrya. |
 |
ni | śuṣṇa indra dharṇasim # RV.8.6.14a. |
 |
ni | ṣu sīda gaṇapate gaṇeṣu # RV.10.112.9a. |
 |
niṣkṛtir | nāma vā asi # AVś.5.5.6d; AVP.2.63.4c; 6.4.3d. |
 |
niṣ | ṭvārāya nayāmasi # AVP.2.67.2a. |
 |
niṣ | puṣpakaṃ kaśīkāyāḥ # AVP.8.12.7a. |
 |
ni | sāmanām iṣirām indra bhūmim # RV.3.30.9a. |
 |
niḥsṛpyāgneḥ | punar enān pra sīda # AVś.11.1.25b. |
 |
nihāraṃ | ca harāsi (VSK. nihāraṃ niharāsi) me # VS.3.50c; VSK.3.6.2d; śB.2.5.3.19c. See next but one. |
 |
ni | hotā satsi barhiṣi # RV.6.16.10c; SV.1.1c; 2.10c; MS.4.10.2c: 145.2; KS.20.14c; JB.1.65c; GB.1.1.29c; śB.1.4.1.24; TB.3.5.2.1c; Kś.25.11.33c. |
 |
nīcīnabāram | akṣitam # RV.8.72.10c; SV.2.954c. |
 |
nīthāny | agne niṇyā vacāṃsi # RV.4.3.16b. |
 |
nīroho | 'si # TS.3.5.2.5; 4.4.1.3; 5.3.6.3. See niroho. |
 |
nīlagrīvaṃ | vilohitam (AVP.14.3.1d and NīlarU.1d, śikhaṇḍinam) # AVP.14.3.1d,2d,10b; NīlarU.1d,2d,10b. |
 |
nīhāro | yac ca śīyate # TB.3.12.7.3b. |
 |
nū | tvām agna īmahe vasiṣṭhāḥ # RV.7.7.7a; 8.7a. |
 |
nū | rodasī abhiṣṭute vasiṣṭhaiḥ # RV.7.39.7a; 40.7a. |
 |
nū | rodasī ahinā budhnyena # RV.4.55.6a. |
 |
nū | rodasī bṛhadbhir no varūthaiḥ # RV.4.56.4a. |
 |
nū | sadmānaṃ divyaṃ naṃśi devāḥ # RV.6.51.12a. |
 |
nṛcakṣasāṃ | bhāgo 'si # VS.14.24; TS.4.3.9.1; 5.3.4.1; MS.2.8.5: 109.10; KS.21.1; śB.8.4.2.5; Mś.6.2.1.24. P: nṛcakṣasāṃ bhāgaḥ Kś.17.10.13. |
 |
nṛdhūto | adriṣuto barhiṣi priyaḥ # RV.9.72.4a. |
 |
nṛbhiḥ | punāno abhi vāsayāśiram # RV.9.75.5b. |
 |
nṛbhir | yataḥ pari kośāṃ acikradat (SV. asiṣyadat) # RV.9.86.20b; SV.2.172b. |
 |
nṛbhir | yato vājam ā darṣi sātaye # RV.9.68.7d. |
 |
nṛbhir | yad yukto vive rapāṃsi (read viver apāṃsi) # RV.1.69.8b. |
 |
nṛbhyas | tarāya sindhavaḥ supārāḥ # RV.8.96.1d. |
 |
nṛmaṇā | asi # VS.22.19; TS.7.1.12.1; MS.3.12.4: 161.9; KSA.1.3; śB.13.1.6.1; ApMB.2.21.28 (ApG.8.22.16). |
 |
nṛmṇāni | satrā sahure sahāṃsi # RV.4.22.9b. |
 |
nṛmṇā | punāno arṣasi # RV.9.62.23b; SV.2.412b; JB.3.139b. |
 |
nṛmṇo | 'si # MS.4.6.6: 88.20; Apś.13.16.8. |
 |
nendra | saścasi dāśuṣe # RV.8.51 (Vāl.3).7b; SV.1.300b; VS.3.34b; 8.2b; TS.1.4.22.1b; 5.6.4b; MS.1.3.26b: 39.1; KS.4.10b; 7.2b; śB.2.3.4.38; 4.3.5.10b. |
 |
neva | māṃse na pībasi (AVP. pīvasi) # AVś.1.11.4a; AVP.1.5.5a. See under na māṃseṣu. |
 |
neṣṭrīyām | ayajat tviṣiḥ # TB.3.12.9.5b. |
 |
naitāṃ | te devā adaduḥ # AVś.5.18.1a; AVP.9.17.1a. Designated as brahmagavī Kauś.48.13. |
 |
nainaṃ | rakṣāṃsi na piśācāḥ sahante # AVś.1.35.2a; AVP.1.83.2a. See na tad rakṣāṃsi. |
 |
naiva | rūpaṃ na vāsāṃsi # TA.1.6.1c. |
 |
no | aha pra vindasi # RV.10.86.2c; AVś.20.126.2c. |
 |
nopa | veṣi jātavedaḥ # RV.8.11.4c. |
 |
ny | agniḥ sīdad asuro na hotā # RV.7.30.3c. |
 |
nyaṅṅ | uttānām anv eṣi bhūmim # RV.10.142.5d. Cf. prec. |
 |
ny | u śīrṣāṇi mṛḍhvam # TS.1.6.3.1. |
 |
ny | ūṅkhayante adhi pakva āmiṣi # RV.10.94.3b. |
 |
nv | etenārātsīr asau svāhā # AVś.5.6.5a. Cf. vy etenā-. |
 |
paktāram | aghnye mā hiṃsīḥ # AVś.10.9.11c. |
 |
pakvaṃ | māṃsam ivāśinā # AVP.6.23.10d. |
 |
pacanti | te vṛṣabhāṃ atsi teṣām # RV.10.28.3c. |
 |
pañca | kṣitīḥ pari sadyo jigāti # RV.7.75.4b. |
 |
pañca | kṣitīnāṃ vasu # RV.1.176.3b. |
 |
pañca | kṣitīr mānuṣīr bodhayantī # RV.7.79.1b. |
 |
pañca | janā mama hotraṃ juṣantām # RV.10.53.5a. Designated as pañcajanīyā (sc. ṛk) śś.10.2.8; 14.56.14; 18.22.9. |
 |
pañcaviṃśasya | stomasya tisṛṣv ardhatṛtīyāsv ardhatrayodaśāsu vā pariśiṣṭāsu prathamaṃ pratihāraṃ prabrūtāt # ā.5.1.5.1. |
 |
pañcānye | paro diva ā kṣiyanti # AVP.5.6.4b. |
 |
patatrī | pakṣī balavān # AVP.7.5.6a. |
 |
patir | viśvasya bhuvanasya rājasi # RV.9.86.5d; SV.2.238d; JB.3.58. |
 |
patī | rājā viśām asi # RV.8.95.3d. |
 |
patni | kati te kāntā yadi mithyā vakṣyasi priyatamas te saṃsthāsyati # Mś.1.7.4.11. Cf. next. |
 |
patnī | tvam asi dharmaṇā # AVś.14.1.51c. |
 |
patnīṃ | mā hiṃsīḥ # Apś.9.2.9; Mś.3.1.26. |
 |
patye | saṃ śobhayāmasi # AVś.14.1.55d. |
 |
pathaḥ | sarvāṃ anu kṣiya # AVś.6.121.4d. See sarvān patho anuṣva. |
 |
padābhi | tiṣṭha tapuṣim # RV.1.42.4c. |
 |
pade-pade | pāśinaḥ santi setavaḥ (AVś.AVP. setave) # RV.9.73.4d; AVś.5.6.3d; AVP.6.11.4d; KS.38.14d; Apś.16.18.7d. |
 |
padbhyāṃ | dakṣiṇasavyābhyām # AVś.12.1.28c. |
 |
padbhyām | udareṇa śiśnā # TA.10.24.1c; 25.1c; MahānU.14.3c,4c. |
 |
padmapriye | padmadalāyatākṣi # RVKh.5.87.26b. |
 |
padyā | vaste pururūpā vapūṃṣi # RV.3.55.14a. |
 |
padvā | nāmāsi srutiḥ somasaraṇī somaṃ gameyam # Apś.10.1.5. |
 |
payasvatīḥ | kṛṇuthāpa (TS. kṛṇutā-) oṣadhīḥ śivāḥ (TS. omits śivāḥ) # AVś.6.22.2a; TS.3.1.11.8b. |
 |
payasvāṃś | cāstṛtas tvābhi rakṣatu # AVP.4.23.6d. For the better division in AVś.19.46.6, see ūrjasvāṃś ca, and astṛtas tvābhi. |
 |
payaḥ | sahasrasām ṛṣim # RV.9.54.1c; SV.2.105c; VS.3.16c; TS.1.5.5.1c; MS.1.5.1c: 66.3; KS.6.9c; JB.1.93; śB.2.3.4.15c. |
 |
payodāṃ | tvā payasi (MS.KS. payasi sādayāmi) # TS.4.4.6.2; MS.2.13.18: 164.18; KS.39.9. |
 |
payo | na dugdham aditer iṣiram # RV.9.96.15c. |
 |
payobhir | jinve apāṃ javāṃsi # RV.4.21.8b. |
 |
payo | 'si # MS.4.9.10: 130.10; TB.2.7.7.4. |
 |
payo | 'si tan me niyacha tat te niyachāmi # KS.36.15. |
 |
param | atra janmāgne tapaso nirmito 'si svāhā # SMB.1.1.2. |
 |
paramāṃ | te parāvataṃ manaḥ siṣaktu yātudhāna svāhā # AVP.2.82.5. |
 |
parameṣṭhī | rakṣitā # AVP.10.16.10. |
 |
parameṣṭhy | asi paramāṃ mā śriyaṃ gamaya # ApMB.2.18.1 (ApG.7.19.7). |
 |
paraśveva | ni vṛścasi # RV.1.130.4g. |
 |
parā | tat sicyate rāṣṭram # AVś.5.19.6c. |
 |
parā | paśyati paśyati (AVP. paśyasi paśyasi) # AVś.4.20.1b; AVP.8.6.1b. |
 |
parā | bhujo nāparaṃ hātayāsi (?) # AVP.5.27.4d. |
 |
parābhūtyāḥ | putro 'si yamasya karaṇaḥ # AVś.16.5.5. |
 |
parā | yakṣmaṃ suvāmi te (AVP. yakṣmaṃ suvāmasi) # RV.10.137.4d; AVś.4.13.5d; 7.53.6b; AVP.1.90.3d; TS.1.3.14.4d; TA.2.5.1d; Aś.2.10.4d. Cf. parā rakṣaḥ etc. |
 |
parā | vada dviṣantaṃ ghorāṃ vācaṃ parā vadāthāsmabhyaṃ sumitryāṃ vācaṃ dundubhe kalyāṇīṃ kīrtim ā vada # Lś.3.11.3. Quasi metrical. |
 |
parā | vahantu sindhavaḥ # AVś.10.4.20b. |
 |
parāśaraḥ | śatayātur vasiṣṭhaḥ # RV.7.18.21b; N.6.30. |
 |
parā | hīndra dhāvasi # RV.10.86.2a; AVś.20.126.2a. P: parā hīndra Vait.32.17. |
 |
pari | ca vakṣi śaṃ ca vakṣi # VSK.9.4.4. See under tasmiñ chaṃ. |
 |
paricid | asi # VS.12.53; TS.4.2.4.4; MS.1.1.8: 4.11; 2.7.11: 90.3; KS.16.11; śB.7.1.1.30; Apś.1.22.3; 16.14.7; Mś.1.2.3.4; 6.1.5.4. |
 |
parijmeva | kṣayasi dasmavarcāḥ # RV.6.13.2b; MS.4.10.1b: 143.3; Apś.5.23.9b. |
 |
pari | jrayāṃsi bharate rajāṃsi # RV.10.75.7b. |
 |
pari | tmanā viṣurūpo jigāsi # RV.5.15.4d. Cf. prec. |
 |
paritrāṇam | asi # ApMB.2.17.3. |
 |
pari | tvā sthāpayāmasi # AVP.2.1.4b. |
 |
paridhir | asi # ApMB.2.17.3. |
 |
paridhir | nāma vā asi # AVP.8.3.8d. Cf. prec. |
 |
pari | nṛtyanti keśinīḥ # AVś.12.5.48b. |
 |
paripāṇaṃ | gavām asi # AVś.4.9.2b; AVP.8.3.3b. |
 |
paripāṇam | asi paripāṇaṃ me dāḥ svāhā # AVś.2.17.7. |
 |
paripāṇo | 'si jaṅgiḍaḥ (AVś. emends to -ḍa) # AVś.19.35.3e; AVP.11.4.3e. |
 |
pari | prāsiṣyadat kaviḥ # RV.9.14.1a; SV.1.486a. |
 |
paribhujad | rodasī viśvataḥ sīm # RV.1.100.14b. |
 |
paribhūr | asi paribhūs tvaṃ deveṣv edhi paribhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām # MS.2.3.2: 29.13; P: paribhūr asi Mś.5.2.1.13. See next. |
 |
paribhūr | asi pary ahaṃ sajātān bhūyāsam # KS.12.2. See prec. |
 |
parimīḍhaḥ | kva gamiṣyasi # PG.3.7.2f. |
 |
parimīḍho | 'sy ūlena # HG.1.14.2d. See pariṣīto. |
 |
pari | yad indra rodasī ubhe # RV.1.33.9a. |
 |
pari | yad bhūtho rodasī cid urvī # RV.6.67.5c. |
 |
pari | yad vajreṇa sīm ayachat # RV.1.61.11b; AVś.20.35.11b. |
 |
pari | yo rodasī ubhe # RV.9.18.6a. |
 |
pari | va ūmebhyaḥ siñcatā madhu # RV.10.32.5d. |
 |
parivatsaro | 'si # VS.27.45; MS.4.9.18: 135.7; śB.8.1.4.8; TB.3.10.4.1; TA.4.19.1; Apś.19.12.23. |
 |
pari | vaḥ sikatāvatī (AVP. sikatāmayam) # AVś.1.17.4a; AVP.1.94.4a. |
 |
pari | viśvāni bhūṣathaḥ sadāṃsi # RV.3.38.6b. |
 |
pariviṣṭaṃ | jāhuṣaṃ viśvataḥ sīm # RV.1.116.20a. |
 |
parivīto | yonau sīdad antaḥ # RV.10.46.6b. |
 |
parivīr | asi # VS.6.6; TS.1.3.6.2; MS.1.2.14: 24.5; KS.3.3; 26.6; śB.3.7.1.21; Kś.6.3.15; Apś.7.11.5. Mś.1.8.2.26. |
 |
parivṛktā | ca mahiṣī # AVś.20.128.10a; 12.21.2.5a. P: parivṛktā śś.16.13.10. |
 |
parivṛktā | yathāsasi # AVś.7.113.2c. |
 |
pari | vṛṇakṣi martyam # RV.1.129.3c. |
 |
pariṣadyo | 'si pavamānaḥ # VS.5.32; TS.1.3.3.1; śś.6.12.7; Apś.11.14.10. See next. |
 |
pariṣītaḥ | kveṣyasi # ApMB.2.22.5d. See next but one. |
 |
pariṣīdaḥ | kleṣyasi # HG.1.14.2d. See prec. but one. |
 |
pariṣkṛṇvanti | dharṇasim # RV.9.14.2c; SV.2.427b; JB.3.143b. |
 |
pariṣkṛtasya | rasina iyam āsutiḥ # RV.8.1.26c; SV.2.743c. |
 |
parisrut | pariṣicyate # VS.19.15b. |
 |
pari | hetiḥ pakṣiṇī no vṛṇaktu # RV.10.165.2d; AVś.6.27.2d; MG.2.17.1d. |
 |
parutnam | asi tejana # AVP.3.40.2a. |
 |
pareṇa | tantuṃ pariṣicyamānam # TA.3.11.6a. |
 |
pareyivāṃsaṃ | (TA.Apś. pareyu-) pravato mahīr anu (AVś. iti) # RV.10.14.1a; AVś.18.1.49a; MS.4.14.16a: 243.6; TA.6.1.1a; Aś.2.19.22; N.10.20a. Ps: pareyivāṃsaṃ pravato mahīḥ Kauś.81.34; pareyivāṃsam (Apś. pareyu-) śś.15.9.5; 16.13.2; Apś.9.11.20 (comm.); Rvidh.3.7.2. Cf. BṛhD.6.155. Designated as yamasūkta PG.3.10.9; YDh.3.2. |
 |
parehi | nāri punar ehi kṣipram # AVś.11.1.13a. P: parehi nāri Kauś.60.25. |
 |
paraiḥ | pūrvaiḥ pitṛbhir (AVś. pūrvair ṛṣibhir) gharmasadbhiḥ # RV.10.15.10d; AVś.18.3.48d. |
 |
paro | hi martyair asi # RV.6.48.19a. |
 |
parjanyaḥ | puruṣīṇām # RV.7.102.2c; TB.2.4.5.6c; TA.1.29.1c. |
 |
parjanya | ghoṣiṇaḥ pṛthak # AVP.5.7.5b. See mārutāḥ parjanya etc. |
 |
parjanyaś | citrāṃ vadati tviṣīmatīm # RV.5.63.6b; MS.4.14.12b: 234.7; TB.2.4.5.4b. |
 |
parjanyāvātā | vṛṣabhā purīṣiṇā # RV.10.65.9a. |
 |
parjanyo | rakṣitā # AVP.10.16.7. |
 |
parṇāl | laghīyasī bhava # AVś.10.1.29e. |
 |
parṇo | 'si tanūpānaḥ sayoniḥ # AVś.3.5.8a. |
 |
parṣiṣṭhā | u naḥ parṣaṇy (AVP. -ṣṭhāḥ parṣiṇaḥ) ati dviṣaḥ # RV.10.126.3d; AVP.5.39.3d. |
 |
pavamānaṃ | daśa kṣipaḥ # RV.9.46.6b. |
 |
pavamāna | mahy arṇo vi dhāvasi # RV.9.86.34a. |
 |
pavamāna | vṛṣabha tā vi dhāvasi # RV.9.86.38b; SV.2.306b; JB.3.84. |
 |
pavamānaḥ | (SV. -na) saṃtanim eṣi kṛṇvan # RV.9.97.14c; SV.2.157c. |
 |
pavamānābhy | arṣasi # RV.9.107.21d; SV.1.517d; 2.429d; JB.3.149d. |
 |
pavamāno | asiṣyadat # RV.9.30.4b; 49.5a; SV.2.789a. |
 |
pavamāno | 'dhi śīrṣataḥ # AVś.10.2.26d. |
 |
pavasva | viśvacarṣaṇe # RV.9.66.1a; SV.2.126c,246a; JB.3.60a. Designated as vaikhanasya ṛcaḥ Rvidh.3.2.5. See next but one. |
 |
pavitraṃ | soma gachasi # RV.9.20.7b; 67.19b; SV.2.324b. |
 |
pavitram | asi yajñasya # MS.3.11.10a: 157.8. P: pavitram asi Mś.5.2.11.37. |
 |
pavitram | ṛṣibhiḥ smṛtam # ViDh.48.17d; BDh.3.6.5d. |
 |
pavitraṃ | paridhāvasi (SV. paridīyase) # RV.9.24.5b; SV.2.314b. |
 |
pavitre | pari ṣicyate (SV. -se) # RV.9.17.4b; 42.4b; SV.2.110b. |
 |
paśavo | barhiṣi vedyāṃ stīryamāṇāyām # KS.34.15. |
 |
paśuṃ | naḥ soma rakṣasi # RV.10.25.6a. |
 |
paśupatinā | ca kṣiptasya # AVP.15.16.10a. |
 |
paśur | na śiśvā vibhur dūrebhāḥ # RV.1.65.10b. |
 |
paśūn | asmākaṃ mā hiṃsīḥ # TB.3.3.2.5c; Apś.3.4.8c; Mś.3.2.1c; --3.5.7c; --3.5.12c; GG.1.8.28c; KhG.2.1.26c. |
 |
paśūnāṃ | raso 'si # Kś.15.6.24. |
 |
paśūnāṃ | śarmāsi # TS.1.8.6.1; Apś.8.17.5. |
 |
paśūnāṃ | jyotir asi vibhṛtaṃ devatrā # MS.4.9.10: 130.6. P: paśūnāṃ jyotir asi Mś.4.4.7. |
 |
paśūnāṃ | manyur asi # TS.1.8.15.1; TB.1.7.9.4; Apś.18.17.12; Mś.9.1.4.7. |
 |
paśūn-paśūn | yuddhāya saṃ śiśādhi # AVP.4.12.4b. See viśaṃ-viśaṃ yudhaye. |
 |
paśūn | mā hiṃsīḥ # Apś.9.2.9; Mś.3.1.26. |
 |
paśyann | agniṃ pra sīdati # AVP.9.17.5b. |
 |
pāṃsūn | (AVP. pāṃśūn) akṣebhyaḥ sikatā apaś ca # AVś.7.109.2b; AVP.4.9.3b. |
 |
pākāror | asi nāśanī # VS.12.97d. |
 |
pātā | somānām asi # RV.8.93.33b; SV.2.1142b. |
 |
pāti | nābhā saptaśīrṣāṇam agniḥ # RV.3.5.5c; ArS.3.13c. |
 |
pātra | āsiktāḥ pary agnir indhām # AVś.12.3.25d. |
 |
pātv | agniḥ śivā ye asya pāyavaḥ # AVś.6.3.2d. |
 |
pātho | na pāyuṃ janasī ubhe anu # RV.2.2.4d. |
 |
pāpaṃ | saśirasko 'bhyupetya # N.14.34d. |
 |
pāpī | jagdhaprasūr asi # AVP.4.21.2c. |
 |
pāyuṃ | te mā hiṃsiṣam # KS.3.6. See pāyum asya. |
 |
pāyum | asya mā hiṃsīḥ # MS.1.2.16: 26.11. See pāyuṃ te mā. |
 |
pārthivam | asi # Mś.1.2.1.9; MG.2.15.5. |
 |
pārthivasyaika | (Mś. erroneously, -syaiva) id vaśī # KS.38.12b; TA.6.5.2b; Apś.16.6.4b; Mś.6.1.2.26b. |
 |
pārśvataḥ | śroṇitaḥ śitāmataḥ # N.4.3. Fragment of hotā yakṣad aśvinau chāgasya, q.v. |
 |
pārśve | samudrau kukṣī # AVś.9.5.20d. |
 |
pāvako | asmabhyaṃ śivo bhava # VS.17.4c,5c,7d,11d,15d; 36.20d; TS.4.6.1.1c (bis),3d (bis),5d; 5.4.4.5; MS.2.10.1c (bis): 131.6,8; 2.10.1d (ter): 131.13; 132.2,14; 3.3.6: 39.4; KS.17.17c (bis),17d (ter); śB.9.1.2.25c,26c,28d; 2.1.2,17; Aś.2.12.2d (bis). |
 |
pāvamānāḥ | pāvamānyaḥ, and pāvamānyāḥ # GDh.19.12; 20.12; ViDh.56.8; VāDh.22.9; 28.11; BDh.2.4.7.2; 10.17.37; 4.3.8; 7.5; MDh.5.86; 11.258; LHDh.4.30; VHDh.2.118; 5.334,437,502; 6.71,378,400,412; 7.252,283; SaṃvartaDh.224; BṛhPDh.5.250; LAtDh.2.4; 3.11; VAtDh.2.4; 3.11; Rvidh.1.3.5; 2.35.7; 3.4.1; 4.25.1. Designations of RV.9.1.1 ff. See svādiṣṭhayā. |
 |
pāhi | prasityai (KS. -tyāḥ) # VS.2.20; TS.1.1.13.3; KS.1.12; śB.1.9.2.20; TB.3.3.9.9. |
 |
pikaḥ | (KSA. pigaḥ) kṣviṅkā nīlaśīrṣṇī te 'ryamṇe (KSA. -ṇaḥ) # TS.5.5.15.1; KSA.7.5. |
 |
pitaras | tvā manojavā dakṣiṇataḥ pāntu # MS.1.2.8: 18.2. See manojavaso, and manojavās tvā. |
 |
pitaras | tvā yamarājānaḥ pitṛbhir dakṣiṇataḥ pāntu (MS. dakṣiṇato rocayantu) # TS.5.5.9.4; MS.4.9.5: 125.5; Mś.6.2.4.1. |
 |
pitaro | 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvarāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi # BDh.2.5.9.2. |
 |
pitā | no 'si # VS.37.20; śB.14.1.4.15; TA.4.7.4; 10.5; 5.6.9; 8.12; KA.2.113. |
 |
pitā | no 'si mama tat # PB.1.5.6. |
 |
pitā | yat sīm abhi rūpair avāsayat # RV.1.160.2d. |
 |
pitāsi | pitā no bodhiṣīmahi tvā # MS.4.9.6: 127.2. |
 |
pituḥ | pratnasya janmanā vadāmasi # RV.1.87.5a. |
 |
pitur | na putra upasi preṣṭhaḥ # RV.5.43.7c; MS.4.9.3c: 123.14; TA.4.5.2c. |
 |
pitur | na putraḥ sicam ā rabhe te # RV.3.53.2c. |
 |
pitur | yonā niṣīdathaḥ # RV.8.9.21b; AVś.20.142.6b. |
 |
pitṛkṛtasyainaso | 'vayajanam asi (TāṃahānU.Aś.BDh. asi svāhā) # VS.8.13; TS.3.2.5.7; PB.1.6.10; Tā.10.59; MahānU.18.1; Aś.6.12.3; śś.8.9.1; Apś.13.17.9; Mś.2.5.4.8; BDh.4.3.6. P: pitṛkṛtasya Vait.23.12. |
 |
pitṛbhyaḥ | sthānam asi # YDh.1.234; BṛhPDh.5.203. |
 |
pitṛṣadanam | asi # VS.5.26; 6.1; śB.3.6.1.14; 7.1.7; Kś.6.2.18. See pitṝṇāṃ sada-. |
 |
pitṝṇāṃ | loke 'kṣitam # AVś.3.29.4d. |
 |
pitṝṇāṃ | (TS. pitṛṇāṃ) sadanam asi # TS.1.3.1.2; 6.1; 6.2.10.3; 3.4.2; Apś.7.9.10. See pitṛṣadanam asi. |
 |
pitṝṇāṃ | samid asi # Aś.3.6.27. See yamasya samid. |
 |
pitṝṇāṃ | prāṇo 'si # MS.2.3.4: 30.19. See prec. |
 |
pitṝn | tapasvato yama # RV.10.154.4c. See ṛṣīn etc. |
 |
pitṝn | hy atra gachāsi # TA.6.7.2c. See lokaṃ pitṛṣu. |
 |
piteva | yas taviṣīṃ vāvṛdhe śavaḥ # RV.10.23.5d; AVś.20.73.6d. |
 |
pinvanty | apo marutaḥ sudānavaḥ # RV.1.64.6a; TS.3.1.11.7a; KB.15.3. P: pinvanty apaḥ AB.3.18.7; 4.29.10; 31.8; 5.1.15; 4.12; 6.9; 12.7; 16.12; 18.10; 20.10; ā.1.2.1.9a; Aś.5.14.17; śś.7.19.14; 10.13.10. Designated as pinvanty-apīyā (sc. ṛk) KB.27.2. |
 |
pipīḍe | aṃśur madyo na sindhuḥ # RV.4.22.8a. |
 |
pippalī | kṣiptabheṣajī # AVś.6.109.1a. P: pippalī Kauś.26.33. |
 |
piprīṣati | sva āyuṣi duroṇe # RV.4.4.7c; TS.1.2.14.3c; MS.4.11.5c: 173.7; KS.6.11c. |
 |
pibā | rudrebhiḥ sagaṇaḥ suśipra # RV.3.32.3d. |
 |
pibā | sutasya rasinaḥ # RV.8.3.1a; SV.1.239a; 2.771a; AB.4.29.15; 5.6.7; 16.28; ā.5.2.4.2; Aś.5.15.21; 7.12.7; śś.7.20.6; 12.7.5; 9.11. |
 |
pibā | su śiprinn andhasaḥ # RV.8.17.4c; AVś.20.4.1c. |
 |
pibed | asya tvam īśiṣe # RV.8.82.7c--9c; SV.1.162c. |
 |
piśaṅgāñ | chiśirāya # VS.24.11. See piśaṅgāḥ etc. |
 |
piśācakṣayaṇam | asi # AVP.2.46.1. See next. |
 |
piśācakṣayaṇam | asi piśācacātanaṃ me dāḥ svāhā # AVś.2.18.4. See prec. |
 |
piśācajambhanam | asi svāhā # AVP.2.46.1. |
 |
piśācān | sarvā rakṣāṃsi # AVś.12.1.50c. |
 |
pītvī | (SVṭS. pītvā) śipre avepayaḥ # RV.8.76.10b; SV.2.338b; AVś.20.42.3b; VS.8.39b; TS.1.4.30.1b; śB.4.5.4.10b. |
 |
pīpyānā | kūśakreṇa siñcan # RV.10.102.11b. |
 |
pīyūṣasya | kṣīrasya sarpiṣaḥ # AVP.5.15.1a. |
 |
puṃsaḥ | kartur mātary āsiṣikta # JB.1.18d,50. See puṃsā kartrā. |
 |
puṃsā | kartrā mātari mā niṣiñca (read -ṣiñcata) # KBU.1.2d. See puṃsaḥ kartur. |
 |
puṃsāṃ | kule kim ichasi # AVś.20.129.14. |
 |
puṃsuvanam | asi # ApMB.2.11.14 (ApG.6.14.2). Cf. puṃsavanaṃ. |
 |
puṃso | bhavati vasyasī # RV.5.61.6b. |
 |
puṇyaṃ | bhakṣīmahi kṣavam # AVś.19.8.5b. |
 |
putthajñīṃ | pra mṛṇīmasi # AVP.8.16.4d. |
 |
putraḥ | kaṇvasya vām iha (RV.8.8.8c, ṛṣiḥ) # RV.8.8.4c,8c. |
 |
putraḥ | pitarā vicarann upāvasi # TS.4.2.7.3c; KS.16.14c. See putro mātarā. |
 |
putraṃ | naptāram aśīya # KS.3.8. See tanūṃ tvacaṃ. |
 |
putram | ivopastha ādhiṣi # AVP.1.55.2d. |
 |
putravatī | dakṣiṇata indrasyādhipatye prajāṃ me dāḥ # VS.37.12; MS.4.9.3: 124.1; śB.14.1.3.20; TA.4.5.3; KA.2.82--83. |
 |
putrāyeva | pitarā mahyaṃ śikṣatam # RV.10.39.6b. |
 |
putro | bhavati dādhṛṣiḥ # AVś.20.128.3b; śś.12.20.2.2b. |
 |
putro | mātarā vicarann upāvasi # RV.10.140.2c; SV.2.1167c; VS.12.107c; MS.2.7.14c: 95.15; śB.7.3.1.30. See putraḥ pitarā. |
 |
punaḥ | kartre pra hiṇmasi # AVś.10.1.30d. |
 |
punaḥ | kṛṇvānāḥ sakhyā śivāni # RV.3.58.6c. |
 |
punaḥ-punar | mātarā navyasī kaḥ # RV.3.5.7d. |
 |
punar | asmāsu dadhmasi # PB.1.5.17d; JB.1.167d; Lś.2.10.7. See asmāsu dhārayāmasi. |
 |
punar | utthāpayāmasi # Kauś.6.17d. |
 |
punar | ehi vācaspate # AVś.1.1.2a; N.10.18a. Designated as vācaspatiliṅgā (sc. ṛk) Kauś.41.15. See under upa na ehi. |
 |
punarmagha | tvaṃ (AVP. punarmaghatvaṃ) manasācikitsīḥ # AVś.5.11.1d; AVP.8.1.1d. |
 |
punar | mā yantu devatā yā mad apacakramuḥ # SMB.2.5.10ab. Quasi hemistich. |
 |
punarhavir | asi # TS.6.5.1.3; MS.1.3.14: 36.1; KS.4.6 (quinq.); śB.4.2.3.15,16,17 (bis); Mś.2.4.3.3. |
 |
punas | tvod dīpayāmasi # AVś.12.2.5d; TS.1.5.3.2d; 4.2; MS.1.7.1d: 108.4; KS.8.14d. |
 |
punaḥsaro | 'si # AVP.1.57.2. |
 |
punānaṃ | vāsayāmasi # RV.9.35.5b. |
 |
punāno | vācaṃ janayann asiṣyadat (RV.9.86.33d, upāvasuḥ) # RV.9.86.33d; 106.12c; SV.2.292c; JB.3.78c. |
 |
punāno | vācam iṣyati (RV.9.64.25b, -si) # RV.9.30.1c; 64.25b. |
 |
pura | iṣṇāsi puruhūta pūrvīḥ # RV.1.63.2d. |
 |
puraḥ | kṛṇudhvam āyasīr (AVP. ayāsīr) adhṛṣṭāḥ # RV.10.101.8c; AVś.19.58.4c; AVP.1.110.4c; KS.38.13c; Apś.16.14.5c. |
 |
puraṃdaro | dāsīr airayad vi # RV.2.20.7b. |
 |
puraṃ | na darṣi gomatīm # RV.8.6.23b. |
 |
puraṃ | na śūra darṣasi # RV.8.32.5c. |
 |
purastāt | pātu dakṣiṇā # AVP.2.85.3d. |
 |
purastād | viṣitastupaḥ # AVś.6.60.1b. |
 |
puraḥ | sa pakṣī bhūtvā # śB.14.5.5.18c; BṛhU.2.5.18c. |
 |
purā | krūrasya visṛpo virapśin (MS. -pśinaḥ) # VS.1.28a; TS.1.1.9.3a; MS.1.1.10a: 6.9; KS.1.9a; 25.5; śB.1.2.5.19; TB.3.2.9.13. P: purā krūrasya Kś.2.6.32; Mś.1.2.4.22. |
 |
purāṇa | ṛṣiḥ # see purāṇā ṛṣiḥ. |
 |
purāṇam | okaḥ sakhyaṃ śivaṃ vām # RV.3.58.6a; Aś.9.11.19; śś.15.8.21. |
 |
purāṇā | (KS. -ṇa) ṛṣiḥ # MS.2.7.20: 105.14; KS.39.7. See pratna ṛṣiḥ. |
 |
purā | nūnaṃ ca stutaya ṛṣīṇām # RV.6.34.1c. |
 |
purīṣam | asi # MS.1.6.1: 86.3; 1.6.2 (ter): 88.17; 89.1,2; 1.6.6: 95.13; 1.6.7: 97.11; KS.7.14 (ter); TA.4.17.1. |
 |
purīṣyo | 'si viśvabharāḥ (MS.3.1.5, viśvaṃ-) # VS.11.32; TS.4.1.3.2; MS.2.7.3: 77.3; 3.1.5: 6.13; KS.16.3; 19.4; śB.6.4.2.1; Vait.5.14; Apś.16.3.4; Mś.6.1.1.26. P: purīṣyo 'si Vait.28.9; Kś.16.2.26. |
 |
purutrā | hi sadṛṅṅ asi # RV.8.11.8a; 43.21a; SV.2.517a; MS.4.11.4a: 171.10; TB.2.4.4.4a; Mś.5.1.7.14. |
 |
puru | tvā dāśvān (SV. dāśivāṃ) voce # RV.1.150.1a; SV.1.97a; N.5.7a. P: puru tvā Aś.4.13.7; śś.6.4.9. |
 |
purudruho | hi kṣitayo janānām # RV.3.18.1c. |
 |
puru | viśvāni jūrvan # RV.1.191.9b. See puro rakṣāṃsi. |
 |
puruvīrābhir | vṛṣabha kṣitīnām # RV.6.32.4c. |
 |
puruṣaṃ | pāyayāmasi # AVś.8.7.22b. |
 |
puruṣarakṣasam | iṣiraṃ yat patāti # Kauś.95.3c. |
 |
puruṣasūkta | pauruṣasūkta, and the like # GDh.19.12; ViDh.56.15,26; 64.23,38; 65.15; 86.12; VāDh.22.9; 26.7; 28.13; BDh.3.10.10; MDh.11.252; LHDh.4.55; VHDh.2.13; 4.30,85,127; 5.136,195,211,216,378,404,406,555,566; 7.69,103,258; 8.31; LAtDh.2.6; VAtDh.2.6; SaṃvartaDh.224; BṛhPDh.9.319; Rvidh.3.26.3; 29.5; 35.1. Designation of the hymn beginning sahasraśīrṣā, q.v. |
 |
purūṇi | candra vapuṣe vapūṃṣi # RV.4.23.9b. |
 |
purūṇi | cin ni tatānā rajāṃsi # RV.10.111.4c. |
 |
purūṇy | annā sahasā vi rājasi # RV.5.8.5c. |
 |
purū | daṃsāṃsi bibhratā # RV.5.73.2b. |
 |
purū | yo dagdhāsi vanā # RV.5.9.4c. |
 |
purū | rajāṃsi payasā mayobhuvaḥ # RV.1.166.3d. |
 |
purūravā | asi # VS.5.2; MS.1.2.7: 16.7; 3.9.5: 121.6; KS.3.4; 26.7; śB.3.4.1.22; Mś.1.7.1.41. P: purūravāḥ TS.1.3.7.1; Kś.5.1.31; Apś.7.12.13. |
 |
purū | retāṃsi pitṛbhiś ca siñcataḥ # RV.10.64.14d. |
 |
purūvasur | hi maghavan sanād asi (SV. maghavan babhūvitha) # RV.7.32.24c; SV.1.309c. |
 |
purū | sahasrā ni śiśā abhi kṣām # RV.6.18.13c. |
 |
purū | sahasrā ni śiśāmi dāśuṣe (RV.10.28.6c, sākam) # RV.10.28.6c; 48.4c. |
 |
purū | sahasrāśivā jaghāna # RV.10.23.5b; AVś.20.73.6b. |
 |
puroḍā | it turvaśo yakṣur āsīt # RV.7.18.6a. |
 |
puroḍāśena | tvām adyarṣa ārṣyeyarṣīṇāṃ napād avṛṇīta # TB.3.6.15.1. |
 |
puro | dadhat saniṣyasi (RV.5.31.11d, -ti) kratuṃ naḥ # RV.4.20.3b; 5.31.11d. |
 |
puro | dāsīr abhītya # RV.4.32.10c. |
 |
puro | rakṣāṃsi nijūrvan # AVś.6.52.1b. See puru viśvāni. |
 |
purovātasanir | asi # TS.4.4.6.1; 5.3.10.1; MS.2.8.13: 116.17; KS.22.5; Apś.17.5.5. P: purovātaMś.6.2.2.9. |
 |
puro | vibhindann acarad vi dāsīḥ # RV.1.103.3b. |
 |
purohito | rājan yakṣīha devān # RV.10.1.6d. |
 |
puṣṭir | asi # TS.1.7.9.2; Apś.18.6.2; Mś.1.2.6.4; 7.1.3.16; Kauś.106.6. |
 |
puṣṭir | asi puṣṭyā mā sam aṅdhi # AVś.19.31.13a; AVP.10.5.13a. |
 |
puṣṭir | na raṇvā kṣitir na pṛthvī # RV.1.65.5a. |
 |
pūr | asi taṃ tvā prapadye saha grahaiḥ saha pragrahaiḥ saha prajayā saha paśubhiḥ sahartvigbhyaḥ saha somyaiḥ saha sadasyaiḥ saha dākṣiṇeyaiḥ saha yajñena saha yajñapatinā # Apś.14.26.1. |
 |
pūrṇapātrā | tviṣīmatī # AVP.8.18.4b. |
 |
pūrṇam | asi # TS.1.6.5.1; MS.1.4.2: 48.9; 1.4.7: 54.10; KS.5.5; 32.5; śB.14.9.3.9; BṛhU.6.3.9; Aś.1.11.6; śś.4.11.3; JG.1.4. |
 |
pūrṇam | ahaṃ karīṣiṇam # AVP.5.16.8a. |
 |
pūrṇam | ūdhar divyaṃ yasya siktaye # RV.10.100.11c. |
 |
pūrṇaṃ | pūrṇena sicyate # AVś.10.8.29b. |
 |
pūrṇahomaṃ | yaśase juhomi # SMB.2.6.11a. Designated as pūrṇahoma GG.4.8.23. |
 |
pūrṇāṃ | vivaṣṭy (SV. -ṣṭv) āsicam # RV.7.16.11b; SV.1.55b; 2.863b; MS.2.13.8b: 157.7. |
 |
pūrtasya | sadane sīdāmi # Kauś.3.7; 137.39. |
 |
pūrdhi | yavasya kāśinā # RV.8.78.10d. |
 |
pūrva | āyuṣi (MS. pūrvā āyuni) vidatheṣu kavyā # VS.22.2b; TS.4.1.2.1b; 7.1.11.1b; MS.3.12.1b: 159.13; KSA.1.2b; TB.3.8.3.4. |
 |
pūrvam | anyam aparam anyaṃ pādāv ava nenije devā rāṣṭrasya guptyā abhayasyāvaruddhyai # AB.8.27.8. See prec. Quasi metrical. |
 |
pūrvavatsena | saha vatsinī gauḥ # AVP.11.5.5a. |
 |
pūrvasyāhnaḥ | pariśiṃṣanti karma # śB.11.5.5.13a. |
 |
pūrvā | āyuni etc. # see pūrva āyuṣi. |
 |
pūrvād | ardhād avithuraś ca san nu # AVP.5.2.5d. See pūrve ardhe viṣite. |
 |
pūrvāhṇasya | tejasāgram annasya prāśiṣam # Kauś.22.2. |
 |
pūrvībhir | hi dadāśima # RV.1.86.6a; TS.4.3.13.5a. |
 |
pūrvīr | asya niṣṣidho martyeṣu # RV.3.51.5a. Cf. pūrvīṣ ṭa indra. |
 |
pūrvīś | cana prasitayas taranti tam # RV.7.32.13c; AVś.20.59.4c. |
 |
pūrvīṣ | ṭa indra niṣṣidho janeṣu # RV.6.44.11c. Cf. pūrvīr asya. |
 |
pūrve | ardhe viṣite sasan nu # AVś.4.1.6d. See pūrvād ardhād. |
 |
pūrvo | dundubhe pra vadāsi vācam # AVś.5.20.6a. |
 |
pūrvo | yat (Mś. yaḥ) sann aparo bhavāsi # Apś.7.6.5b; Mś.1.7.3.40b. |
 |
pūrvo | ha (TAṃahānU. hi) jātaḥ (JUB. jajñe) sa u garbhe antaḥ # VS.32.4b; TA.10.1.3b; śvetU.2.16b; MahānU.2.1b; śirasU.5b; JUB.3.10.12d. See prathamo jātaḥ. |
 |
pūṣā | tvopāvasṛjatu (MS. -sīdatu) # MS.4.9.7: 127.8; TA.4.8.2; 5.7.2; Apś.15.9.6. P: pūṣā tvā KA.2.120; Mś.4.3.6. |
 |
pūṣādhipatir | āsīt # VS.14.30; TS.4.3.10.2; MS.2.8.6: 110.16; KS.17.5; śB.8.4.3.14. |
 |
pūṣā | viṣṇus trīṇi sarāṃsi dhāvan # RV.6.17.11c. |
 |
pūṣā | sam asmān siñcatu # AVP.6.18.3c. |
 |
pūṣeva | dhījavano 'si soma # RV.9.88.3d. |
 |
pūṣainān | abhyarākṣīt # MS.1.5.14d: 84.10; Aś.2.5.12d. Cf. Apś.6.26.3. |
 |
pūṣṇe | śarase (MS. -si) svāhā # MS.4.9.9: 129.11; TA.4.10.3; 16.1; 5.8.7; Apś.15.11.6. P: pūṣṇe Mś.4.3.32; --4.4.10. |
 |
pūṣṇo | 'haṃ devayajyayā prajaniṣīya prajayā paśubhiḥ (KSṃś. -yajyayā puṣṭimān paśumān bhūyāsam) # KS.5.1; 32.1; Apś.4.10.1; Mś.1.4.2.6. |
 |
pṛkṣe | tā viśvā bhuvanā vavakṣire # RV.2.34.4a. |
 |
pṛṅktaṃ | havīṃṣi madhunā hi kaṃ gatam # RV.2.37.5c; Kś.12.3.14c; Apś.21.7.17c; Mś.7.2.2.30c. |
 |
pṛṇaktu | madhvā sam imā vacāṃsi # RV.4.38.10d; TS.1.5.11.4d; N.10.31d. |
 |
pṛṇakṣi | rodasī ubhe # RV.10.140.2d; SV.2.1167d; VS.12.107d; KS.16.14d; śB.7.3.1.30. See under ubhe pṛṇakṣi. |
 |
pṛṇakṣi | sānasiṃ kratum (KSṭS.4.2.7.3d, rayim) # RV.10.140.4d; VS.12.109d; TS.4.2.7.2d,3d; MS.2.7.14d: 95.17; KS.16.14d; śB.7.3.1.32. See prec. but one, and cf. dadhāsi etc. |
 |
pṛṇantas | te kukṣī vardhayantu # RV.2.11.11c. |
 |
pṛṇanto | akṣitāḥ santu # AVś.6.142.3c. |
 |
pṛṇasva | kukṣī viḍḍhi śakra dhiyehy ā naḥ # AVś.2.5.4b; AVP.2.7.2cde. See next. |
 |
pṛṇasva | kukṣī somo na # Aś.6.3.1c. See prec. |
 |
pṛtanājid | asi # KS.39.5; Apś.16.30.1. |
 |
pṛtanāś | ca jayāmasi (AVP. sahāmahe) # AVP.6.9.8d; TB.2.4.7.2d. |
 |
pṛtanāṣāḍ | asi # TS.3.5.2.4; 4.4.1.2; KS.17.7; 37.17; GB.2.2.13; PB.1.10.3; Vait.25.1. P: pṛtanāṣāṭ TS.5.3.6.1. See next. |
 |
pṛthak | te dhvanayo yantu śībham # AVś.5.20.7b; AVP.9.27.8b. |
 |
pṛthag | eṣi pragardhinīva senā # RV.10.142.4b. |
 |
pṛthag | vrajantīḥ pari ṣīm avṛñjan # RV.3.56.4d. |
 |
pṛthivi | devayajani mā hiṃsiṣaṃ tā oṣadhīnāṃ mūlam # MS.1.1.10: 5.13; 4.1.10: 12.15. P: pṛthivi devayajani Mś.1.2.4.10. See next. |
 |
pṛthivi | devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam # VS.1.25; TS.1.1.9.1; KS.1.9; 31.8; śB.1.2.4.16; TB.3.2.9.2,3. P: pṛthivi devayajani Kś.2.6.16; Apś.2.1.5. See prec. two. |
 |
pṛthivi | pṛthivyāṃ sīda # MS.2.7.16a: 100.16; KS.39.3; Apś.16.26.12a. |
 |
pṛthivi | bhūvari (so Apś. with haplography; KS. vibhūvari) sinīvāly urandhra (KS. uraṃdha) ācitte manas te bhuvo vivaste # KS.35.3; Apś.14.17.3. |
 |
pṛthivi | mātar mā mā hiṃsīḥ (VS.śB. hiṃsīr mo ahaṃ tvām) # VS.10.23; TS.3.3.2.2; śB.5.4.3.20; śś.1.5.9. P: pṛthivi mātaḥ Kś.15.6.25. Cf. mā māṃ mātā. |
 |
pṛthivispṛṅ | (MS. pṛthivī-) mā mā hiṃsīḥ # MS.4.9.7: 128.4; TA.4.8.4; 5.7.8. |
 |
pṛthivī | darvir akṣitāparimitānupadastā (ViDh. akṣatā) sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadastā # Kauś.88.10. P: pṛthivī darvir akṣatā ViDh.73.17. Cf. yathāgnir akṣito. |
 |
pṛthivī | dīkṣā tayāgnir dīkṣayā dīkṣitaḥ # TB.3.7.7.4; Apś.10.11.1. |
 |
pṛthivī | na śiśe mahī # AVP.9.6.8b. |
 |
pṛthivīṃ | te śarīraṃ siṣaktu yātudhāna svāhā # AVP.2.83.3. |
 |
pṛthivīṃ | mā hiṃsīḥ # VS.13.8; TS.4.2.9.1; MS.2.7.15: 98.7; 2.8.14: 117.7; KS.39.3; śB.7.4.2.7. |
 |
pṛthivī | vaśā # AVP.5.5.1; KS.39.8; Apś.16.32.4. See pṛthivy asi janmanā vaśā. |
 |
pṛthivī | śarīram (Mś. -ram asi) # AVś.5.9.7; śś.10.17.4; Mś.8.20.3. Cf. pṛthivīṃ śa-. |
 |
pṛthivī | sadasi # KS.34.14. |
 |
pṛthivy | asi # VS.1.2; 11.58; 13.17; TS.1.1.3.1; 4.1.5.3; 2.9.1; MS.1.1.3: 2.6; 2.7.6: 80.14; 2.8.14: 117.16; 3.1.7: 8.19; 4.1.3: 4.14; KS.1.3; 16.5,16; 31.2; 39.3; śB.1.7.1.11; 6.5.2.3; 7.4.2.6; TB.2.7.15.3; 3.2.3.2; Apś.16.23.7; 22.28.10; Mś.1.1.3.19. |
 |
pṛthivy | asi janmanā dhruvā nāma priyā devānāṃ priyeṇa nāmnā # MS.1.1.12: 7.19. P: pṛthivy asi janmanā Mś.1.2.6.16; 6.2.3.3. See under ghṛtācy asi dhruvā. |
 |
pṛthivy | asi janmanā vaśā # MS.2.13.15: 163.16. See pṛthivī vaśā. |
 |
pṛthivyāḥ | purīṣam asy apso nāma # VS.14.4a; TS.4.3.12.1; MS.2.8.1a: 107.1; KS.17.6a; śB.8.2.1.7. P: pṛthivyāḥ purīṣam asi KS.21.2; śB.8.2.1.15; Apś.17.3.3. |
 |
pṛthivyām | agnaye samanaman sa ārdhnot # AVś.4.39.1. Ps: pṛthivyām agnaye samanaman Kauś.5.8; pṛthivyām Kauś.59.16. See pṛthivyai sam, and under agnaye sam anamat. Designated as saṃnatayaḥ Kauś.5.8; 68.37; 72.37. |
 |
pṛthivyām | atiṣitaṃ yad ūdhaḥ # RV.10.73.9c; SV.1.331c. |
 |
pṛthivyām | asi niṣṭhitaḥ # AVś.19.32.3b; AVP.11.12.3b. |
 |
pṛthivyā | mūrdhan sīda yajñiye loke # KS.7.13 (ter). See pṛthivyās tvā mūrdhan sādayāmi. |
 |
pṛthivyā | yajñiye sīda # Apś.16.30.1. |
 |
pṛthivyā | varmāsi # Mś.1.2.4.9. See pṛthivyai etc. |
 |
pṛthivyās | te ruruhuḥ sānavi kṣipaḥ # RV.9.70.4b. |
 |
pṛthivyās | tvā dharmaṇā vayam anu parikramāma (TA. anu kramāma; KA. anukrāmāma) suvitāya navyase # MS.4.9.10: 131.5; TA.4.11.2; KA.3.178. Quasi metrical. |
 |
pṛthivyai | bhāgo 'si # Apś.3.3.11. |
 |
pṛthivyai | varmāsi # VSK.1.9.2; Kś.2.6.15; Apś.2.1.5. See pṛthivyā etc. |
 |
pṛthugrāvāsi | vānaspatyaḥ # MS.1.1.6: 3.12; 4.1.6: 8.3. P: pṛthugrāvāsi Mś.1.2.2.10. Cf. under adrir asi. |
 |
pṛthū | ratho dakṣiṇāyā ayoji # RV.1.123.1a. P: pṛthū rathaḥ Aś.4.14.2. Cf. BṛhD.3.140. |
 |
pṛdākū | rakṣitā # AVś.3.27.3; AVP.3.24.3; TS.5.5.10.1; ApMB.2.17.15. |
 |
pṛśniṃ | varuṇa dakṣiṇāṃ dadāvān # AVś.5.11.1c; AVP.8.1.1c. |
 |
pṛśnigāvaḥ | pṛśninipreṣitāsaḥ # RV.7.18.10c. |
 |
pṛśneḥ | payo 'si # see pṛśnyāḥ etc. |
 |
pṛśnyāḥ | (VārG. pṛśneḥ) payo 'si (Mś. 'sy agreguvaḥ) # KS.1.10; Mś.1.2.3.25; VārG.1.13. |
 |
pṛṣatīnāṃ | graho 'si # TS.3.2.6.1. |
 |
pṛṣantas | trayo vārṣikāḥ # TS.5.6.23.1; KSA.10.3. |
 |
pṛṣṭīr | api śṛṇīmasi # AVś.2.7.5d. |
 |
pṛṣṭīr | vo 'pi śṛṇātu yātudhānāḥ # AVś.6.32.2b. Cf. under apiśīrṇā. |
 |
pṛṣṭhe | pṛthivyāḥ sīda # VS.17.72; TS.4.6.5.3; MS.2.10.6: 138.11; 3.3.9: 42.7; KS.18.4; śB.9.2.3.34; Mś.6.2.5.12. |
 |
peśo | na śukram (KSṭB. śuklam) asitaṃ vasāte # VS.19.89d; MS.3.11.9d: 154.5; KS.38.3d; TB.2.6.4.4d. |
 |
peṣī | bibharṣi mahiṣī jajāna # RV.5.2.2b; JB.3.96b. |
 |
paidvaḥ | śvitram utāsitam # AVś.10.4.5b. |
 |
paidvo | ratharvyāḥ śiraḥ # AVś.10.4.5c. |
 |
paidvo | 'si pṛtanāyuḥ svāhā # AVP.3.16.1. |
 |
pauro | aśvasya purukṛd gavām asi # RV.8.61.6a; AVś.20.118.2a; SV.2.930a; JB.3.217a. |
 |
paurṇamāsī | prathamā yajñiyāsīt # AVś.7.80.4a; AVP.1.102.1a. |
 |
paurṇamāsī | madhyata uj jigāya # AVP.1.102.2b. See un madhyataḥ paurṇamāsī. |
 |
pra | kṛtāny ṛjīṣiṇaḥ # RV.8.32.1a; ā.5.2.3.2; Aś.6.4.10; śś.18.7.10. P: pra kṛtāni śś.9.8.1; Rvidh.2.31.7. Cf. BṛhD.6.75. |
 |
praketo | 'si # TS.4.4.1.2; KS.17.7; 37.17; PB.1.9.10; GB.2.2.13; Vait.22.4. P: praketaḥ TS.5.3.6.1. See prec. two. |
 |
prakrīr | asi tvam oṣadhe # AVś.4.7.6c; AVP.2.1.5c. Cf. dāsy asi. |
 |
pra | kṣiṇāty avartyā # AVś.12.2.35b. |
 |
pra | kṣiṇīhi ny arpaya # AVś.10.3.15d. |
 |
pra | gāyatrā agāsiṣuḥ # RV.8.1.7d; SV.1.271d. |
 |
pra | grīvāḥ pra śiro hanat # AVś.19.49.9d; AVP.14.8.9d. |
 |
praghāsyān | (VS.śB.Kś. -ghāsino) havāmahe # VS.3.44a; TS.1.8.3.1a; MS.1.10.2a: 141.10; KS.9.4a; śB.2.5.2.21a; TB.1.6.5.3; Apś.8.6.19; Mś.1.7.4.12. P: praghāsinaḥ Kś.5.5.10. |
 |
pra | cakriyeva rodasī marudbhyaḥ # RV.5.30.8d. |
 |
pra | cakṣaya rodasī vāsayoṣasaḥ # RV.1.134.3f. |
 |
pra | ca havyāni vakṣyasi # TS.2.6.12.5c. See pred u havyāni. |
 |
pracodayann | arṣasi vācam emām # SV.2.156d. See pracetayann. |
 |
prajananam | asi # TS.1.7.9.2; Apś.18.6.2. |
 |
prajayā | bhukṣīmahi # MS.3.12.21d: 167.12. |
 |
prajāṃ | hiṃsitvā brāhmaṇīm # AVś.5.18.12c; 19.11c; AVP.9.19.5c. |
 |
prajākāmā | vaśinī vāśitā gauḥ # AVP.6.10.1b. |
 |
prajāṃ | cakṣuḥ paśūn samiddhe jātavedasi brahmaṇā # AVś.10.6.35de. |
 |
prajāṃ | cid asyā mā hiṃsīḥ # AVP.2.67.3c. |
 |
prajānaṃs | tanveha niṣīda # MS.2.7.15d: 98.12; 3.4.7d: 53.16. See svayaṃ cinvānās. |
 |
prajānatī | yāmam uṣā ayāsīt # MS.2.13.10b: 161.3. |
 |
prajānāṃ | patir adhipatir āsīt # MS.2.8.6: 110.6. See prajāpatir adhi-. |
 |
prajānāṃ | bhavasī (read -si) mātā # RVKh.5.87.17c. |
 |
prajāpataye | devebhya ṛṣibhyaḥ śraddhāyai medhāyai sadasaspataye 'numataye # PG.2.10.9. |
 |
prajāpatiḥ | parameṣṭhy adhipatir āsīt # VS.14.31; TS.4.3.10.3; MS.2.8.6: 111.2; KS.17.5; śB.8.4.3.19. |
 |
prajāpatir | adhipatir āsīt # VS.14.28; TS.4.3.10.1; KS.17.5; śB.8.4.3.3. See prajānāṃ patir. |
 |
prajāpatir | asi # Vait.27.16. |
 |
prajāpatir | asi vāmadevyaṃ brahmaṇaś śaraṇa tan mā pāhi # JB.1.263. |
 |
prajāpatir | asi sarvataḥ śritaḥ # TB.3.7.6.11; Apś.4.8.2. |
 |
prajāpatir | dīkṣito mano dīkṣā sā mā dīkṣā dīkṣayatu (JB. dīkṣeta) tayā dīkṣayā dīkṣe # JB.2.65; Apś.10.10.6. See yayā dīkṣayā prajāpatir. |
 |
prajāpatir | manasi sārasvato vāci visṛṣṭāyāṃ dhātā dīkṣāyāṃ brahma vrate # Mś.3.6.2. |
 |
prajāpatir | manasi sārasvato vāci visṛṣṭāyām (Mś. adds svāhā) # KS.34.14; Mś.3.6.2. See prajāpatir vāci. |
 |
prajāpatir | vāci vyāhṛtāyām # VS.8.54. See prajāpatir manasi sārasvato vāci visṛṣṭāyām. |
 |
prajāpatir | vṛṣāsi retodhā reto mayi dhehi # VS.8.10; śB.4.4.2.18. P: prajāpatir vṛṣāsi Kś.10.7.3. |
 |
prajāpatiś | ca parameṣṭhī ca śṛṅge indraḥ śiro agnir lalāṭaṃ yamaḥ kṛkāṭam # AVś.9.7.1. P: prajāpatiś ca Kauś.66.19. |
 |
prajāpatī | rakṣitā # AVP.10.16.9. |
 |
prajāpateḥ | parameṣṭhinaḥ prāṇo 'si # MS.2.3.4: 31.18. See prec. |
 |
prajāpateḥ | prāṇo 'si # MS.2.3.4: 30.22. |
 |
prajāpate | na tvad etāny anyaḥ (MS.4.14.1a, na hi tvat tāny anyaḥ; KS. nahi tvad anya etā) # RV.10.121.10a; AVś.7.80.3a; VS.10.20a; 23.65a; VSK.29.36a; TS.1.8.14.2a; 3.2.5.6a; MS.2.6.12a: 72.4; 4.14.1a: 215.9; KS.15.8a; ṣB.1.6.19a; śB.5.4.2.9a; 13.5.2.23; 14.9.3.3; TB.1.7.8.7; 2.8.1.2a; 3.5.7.1a; Tā.10.54a; BṛhU.6.3.3; Aś.2.14.12; 3.10.23; Vait.1.3; 2.12; 7.12; AG.1.4.4; 14.3; 2.4.14; Kauś.5.9; SMB.2.5.8a; ApMB.2.22.19a (ApG.8.23.9); JG.1.4a; N.10.43a. Ps: prajāpate na tvad etāni Apś.1.10.8; 9.2.4; 13.6.11; 12.12; 18.16.14; prajāpate na tvat śś.16.7.3; Apś.9.20.1 (comm.); Mś.1.1.2.38; 9.1.4.27; prajāpate TS.2.2.12.1; 6.11.4; TB.3.7.11.3; śś.4.10.4; 18.4; 10.13.23; 21.1; 15.13.11; Kś.15.6.11; Apś.3.11.2; 9.12.4; 14.32.6; śG.1.18.4; 22.7; Kauś.59.19; GG.4.6.9; HG.1.3.6; 8.16; 9.7; 17.6; 18.6; 19.8; 26.14; 27.1; 28.1; 2.1.3; 2.2; 4.10; 5.2; 6.2; 15.13; JG.1.20; BṛhPDh.9.323. Designated as prājāpatyā (sc. ṛk) KhG.4.1.20. Cf. amāvāsye na. |
 |
prajāpate | prāyaścitte tvaṃ devānāṃ prāyaścittir asi # ApMB.1.10.6 (ApG.3.8.10). |
 |
prajāpater | jaṭharam asi # Apś.12.19.5. |
 |
prajāpater | bhāgo 'sy ūrjasvān payasvān # VSK.2.3.7; TS.1.6.3.3; 7.3.4; KS.5.5; 8.13; GB.2.1.7; Aś.1.13.4; Vait.3.20; śś.4.9.4; Lś.4.11.21; Kś.3.4.30; Mś.1.4.2.12. P: prajāpater bhāgo 'si Lś.4.11.20. |
 |
prajāpater | mūrdhāsi # PB.1.2.4; 6.5.3,6. |
 |
prajāpater | viśvabhṛti tanvaṃ (Mś. tanvāṃ) hutam asi svāhā (Aś. omits svāhā) # Aś.3.11.11; Apś.9.6.3; Mś.3.2.5. |
 |
prajāpater | vo balavato balena manyuṃ vi nayāmasi # AVP.2.68.5. |
 |
prajāpateś | śaraṇam asi brahmaṇaś chadiḥ # ApMB.2.9.4 (ApG.5.12.11); HG.1.11.10. |
 |
prajāpates | tanūr asi # KA.1.13; 2.13. |
 |
prajāpates | te vṛṣṇo retodhaso retodhām aśīya # VS.8.10. |
 |
prajāpates | tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmi # TB.2.7.6.3; Apś.20.20.3; 22.12.20. |
 |
prajāpates | tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmi # Apś.20.20.3. |
 |
prajāpatau | tvā manasi juhomi (Mś. adds svāhā) # TS.3.1.2.2; Apś.11.1.6; Mś.2.2.1.5. |
 |
prajābhir | agne draviṇeha sīda # TA.4.18.1e. |
 |
prajā | mā mā hāsīt # TS.5.6.8.1. |
 |
prajāṃ | mā hiṃsīḥ # Mś.3.1.26. |
 |
pra | jāyante dakṣiṇā asya pūrvīḥ # RV.4.36.5d. |
 |
prajāyā | arātiṃ nayāmasi # AVś.1.18.1d. |
 |
prajāyai | tvasyai yad aśikṣa indra # RV.10.54.1d. |
 |
prajāyai | tvā nayāmasi # AVś.5.25.8d; AVP.12.4.5d. See next but one. |
 |
prajāvantaṃ | rayim akṣīyamāṇam # AVś.7.20.3b; TS.3.3.11.4b. |
 |
prajāvanto | aśīmahi # TB.2.4.2.7c; 3.7.14.3c; Lś.3.2.10c; Apś.6.16.12c; 14.32.2c. See prec. but one. |
 |
prajāvanto | manavaḥ pūrva īṣire # AVś.19.26.2b; AVP.1.82.2b. |
 |
pra | jīrayaḥ sisrate sadhryak pṛthak # RV.2.17.3d. |
 |
pra | ṇa āyūṃṣi tāriṣaḥ # VS.34.8d; TS.3.3.11.4d; KS.13.16d; śś.9.27.2d; N.11.30d. Cf. next. |
 |
pra | ṇa āyūṃṣi tāriṣat (Kauś. tārṣat) # RV.1.25.12c; 4.39.6d; 10.186.1c; AVś.2.4.6d; 4.10.6e (read tāriṣaḥ ?); 12.2.13d; 14.2.67d; 19.34.4d; 20.137.3d; AVP.11.3.4d; VS.23.32d; VSK.35.57d; TS.1.5.11.4d; 7.4.19.4d; KS.6.9d; TB.2.4.1.9c; TA.4.42.2c; Aś.4.12.2d; Apś.9.3.22d; Kauś.117.4c; N.10.35c. See pra na etc., and cf. prec. |
 |
pra | ṇaḥ pinva vidyud abhreva rodasī # RV.9.76.3c. See pra naḥ etc. |
 |
pratakvāsi | nabhasvān # TS.1.3.3.1; śś.6.12.8; Apś.11.14.10. See nabho 'si. |
 |
prataṅkaṃ | dadruṣīṇām (AVP. dadruṣī nu) # AVś.5.13.8c; AVP.8.2.7c. |
 |
pra | taṃ kṣiṇāṃ parvate pādagṛhya # RV.10.27.4d. |
 |
pratataṃ | pārayiṣṇum # MS.4.9.2c: 123.4. See dakṣiṇābhiḥ pra-. |
 |
pra | tat te adya śipiviṣṭa nāma (SV. havyam) # RV.7.100.5a; SV.2.976a; TS.2.2.12.5a; MS.4.10.1a: 144.6; KS.6.10a; Aś.3.13.14; 6.7.8; 9.9.11; Apś.9.19.12; N.5.9a. Ps: pra tat te adya śipiviṣṭa śś.13.9.2; 15.3.5; pra tat te adya MS.4.12.3: 186.10. |
 |
pra | tad duḥśīme pṛthavāne vene # RV.10.93.14a. Cf. BṛhD.7.147 (B). |
 |
pra | tam indra naśīmahi # RV.8.6.9a. |
 |
pra | tavyasīṃ navyasīṃ dhītim agnaye # RV.1.143.1a; AB.4.30.14; KB.22.1. Ps: pra tavyasīṃ navyasīm Aś.5.20.6; pra tavyasīm śś.8.6.6. |
 |
prati | gāvo 'ruṣīr yanti mātaraḥ # RV.1.92.1d; SV.2.1105d; N.12.7d. |
 |
pratigṛhya | vi rādhiṣi # AVś.3.29.8d. |
 |
pratigrahītre | gotamo vasiṣṭhaḥ # AVP.2.28.5c; 5.28.4e. |
 |
prati | tiṣṭhatv āyuṣi # ApMB.2.11.16e. |
 |
prati | tiṣṭha virāḍ asi # AVś.14.2.15a. P: prati tiṣṭha Kauś.76.33. |
 |
prati | tvā śavasī vadat # RV.8.45.5a. |
 |
prati | tvā stomair īḍate vasiṣṭhāḥ # RV.7.76.6a. |
 |
pratidhir | asi # TS.4.4.1.1; KS.17.7; 37.17; GB.2.2.13; PB.1.9.5; Vait.20.13. P: pratidhiḥ TS.5.3.6.1. See prec. |
 |
pratipad | asi pratipade tvā # VS.15.8. |
 |
pratiprasthātar | vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsva # Mś.2.3.2.9. |
 |
pratimā | asi (MS. pratimāsi) # MS.4.9.4: 124.7; TA.4.5.5. |
 |
pratimāsi | # see pratimā asi. |
 |
prati | muñcāmi (text, -cāsi) me śivam # AVś.10.6.30b. |
 |
prati | yat syā nīthādarśi dasyoḥ # RV.1.104.5a. |
 |
prati | vām ṛjīṣī # ā.5.2.1.11b. |
 |
prativeśo | 'si pra mā bhāhi pra mā padyasva # TA.7.4.3; TU.1.4.3. |
 |
pratiśvasantu | chandāṃsy utsṛjāmahe 'dhyāyān # VārG.8.7. See ut sṛjāmahe 'dhyāyān pratiśvasantu chandāṃsi. |
 |
prati | ṣṭobhanti sindhavaḥ pavibhyaḥ # RV.1.168.8a. |
 |
pratiṣṭhāsi | sahasrasya # Mś.9.4.1.32a. See sahasrasya pratiṣṭhāsi. |
 |
pratisaro | 'si # AVś.2.11.2; AVP.1.57.2. |
 |
prati | stomebhir uṣasaṃ vasiṣṭhāḥ # RV.7.80.1a. P: prati VāDh.26.5; MDh.11.250. |
 |
prati | stomair jaramāṇo vasiṣṭhaḥ # RV.7.73.3d. |
 |
pratiharaṇena | harāmasi # AVś.5.14.8d; AVP.7.1.3d. |
 |
pratīcī | dig varuṇo 'dhipatiḥ pṛdākū rakṣitānnam (AVP. rakṣitā mitra) iṣavaḥ # AVś.3.27.3; AVP.3.24.3. Cf. AVś.12.3.57. |
 |
pratīcī | somam asi (AVP. asy oṣadhe) # AVś.7.38.3a; AVP.3.29.1a. |
 |
pratīcyā | diśā (śś. diśā saha) gṛhāḥ paśavo mārjayantām # MS.1.4.2: 48.12; KS.5.5; śś.4.11.4. See pratīcyāṃ diśi gṛhāḥ. |
 |
pratīcyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ādadhāmi # AVś.18.3.32. |
 |
pratīcyāṃ | tvā diśy ādityā abhiṣiñcantu puṣṭaye # Rvidh.4.22.3. Cf. next. |
 |
pratīcyāṃ | tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya # AB.8.19.1. Cf. prec. |
 |
pratīcyāṃ | diśi gṛhāḥ paśavo mārjayantām # TS.1.6.5.2; Aś.1.11.7; JG.1.4. See pratīcyā diśā. |
 |
pratīcyāṃ | diśi bhasadam asya dhehi # AVś.4.14.8a. |
 |
pratīcyai | tvā diśe varuṇāyādhipataye pṛdākave rakṣitre 'nnāyeṣumate # AVś.12.3.57. Cf. AVś.3.27.3. |
 |
pra | tu drava pari kośaṃ ni ṣīda # RV.9.87.1a; SV.1.523a; 2.27a; JB.3.13. P: pra tu drava PB.11.3.1; Svidh.1.4.9. |
 |
pra | te tāni cṛtāmasi # AVś.9.3.6c. |
 |
pra | te mahe vidathe śaṃsiṣaṃ harī # RV.10.96.1a; AVś.20.30.1a; AB.4.3.4; KB.25.7; TB.2.4.3.10; 3.7.9.6; Aś.6.2.6; Apś.14.2.13. P: pra te mahe Aś.6.4.10; śś.9.6.6; 18.4. Cf. BṛhD.7.154. Designated as sarvahari śś.11.14.10; as baru śś.11.14.26. |
 |
pra | te yakṣi pra ta iyarmi manma # RV.10.4.1a; TS.2.5.12.4a. |
 |
pratna | ṛṣiḥ # TS.4.3.3.2; KS.39.7. See purāṇā ṛṣiḥ. |
 |
pratnām | ṛtasya pipyuṣīm # RV.8.95.5d; SV.2.234d. |
 |
pratno | hi (TA. pratnoṣi) kam īḍyo adhvareṣu # RV.8.11.10a; AVś.6.110.1a; TA.10.2.1a; MahānU.6.7a. P: pratno hi Kauś.46.25; VHDh.5.532. |
 |
pratyaṅ | (read pratyaṅṅ) āsīda karmaṇi # Vait.9.12d. |
 |
pratyaṅṅ | ud eṣi mānuṣān (AVś.13.2.20b, mānuṣīḥ) # RV.1.50.5b; AVś.13.2.20b; 20.47.17b; ArS.5.10b; N.12.24b. |
 |
pratyaṅ | janās tiṣṭhati sarvatomukhaḥ (śvetU.3.2d, and śirasU. once, tiṣṭhati saṃcukocāntakāle) # VS.32.4d; śvetU.2.16d; 3.2d; śirasU.5d (bis). See prec., and pratyaṅmukhas. |
 |
pratyabhicaraṇo | 'si # AVś.2.11.2; AVP.1.57.2. |
 |
praty | arcī ruśad asyā adarśi # RV.1.92.5a. P: praty arciḥ Aś.4.14.2. |
 |
pratyastaṃ | namuceḥ śiraḥ # VS.10.14; MS.2.6.10a: 70.5; 4.4.4: 54.5; KS.15.7; śB.5.4.1.9; Mś.9.1.3.18. P: pratyastam Kś.15.5.24. See nirastaṃ namuceḥ. |
 |
praty | āyaṃ sindhum āvadan # RV.1.11.6b; JB.3.238b. |
 |
pratyārambho | vibhāṣitaḥ # Kauś.141.41b. |
 |
pratyāśrāvitam | asi # śB.14.9.3.9; BṛhU.6.3.9. |
 |
praty | u adarśy (TB. uv adṛśy) āyatī # RV.7.81.1a; SV.1.303a; 2.101a; TB.3.1.3.1a. P: praty u adarśi Aś.4.14.2; śś.6.5.8. |
 |
pratvakṣasaḥ | pratavaso virapśinaḥ # RV.1.87.1a; AB.4.30.11; KB.20.2. Ps: pratvakṣasaḥ pratavasaḥ Aś.5.20.6; pratvakṣasaḥ śś.8.6.4. |
 |
pratvakṣāṇo | ati viśvā sahāṃsi # RV.10.44.1c; AVś.20.94.1c. |
 |
pra | tve havīṃṣi juhure (KS. juhumas) samiddhe (MS. tve samiddhe juhure havīṃṣi) # RV.2.9.3d; VS.17.75d; TS.4.6.5.4d; MS.2.10.6d: 139.4; KS.18.4d; śB.9.2.3.39. |
 |
prathamaṃ | jambhayāmasi # AVś.4.3.4b; AVP.2.8.5b. |
 |
prathamās | tvā dvitīyair abhi ṣiñcantu # MS.3.11.8: 151.9. See prathamā dvitīyaiḥ. |
 |
prathasva | # VS.13.17; śB.7.4.2.6. See pratho 'si. |
 |
pratho | 'si # TS.4.2.9.1; MS.2.8.14: 117.16; KS.16.16; 39.3; Apś.16.23.7. See prathasva. |
 |
pradakṣiṇaṃ | marutāṃ etc. # see pradakṣiṇin. |
 |
pradakṣiṇin | (AVś. pradakṣiṇaṃ) marutāṃ stomam ṛdhyām (MS. aśyām) # RV.5.60.1d; AVś.7.50.3d; MS.4.14.11d: 232.14; TB.2.7.12.4d. |
 |
pradātā | vajrī vṛṣabhas turāṣāṭ # TS.1.7.13.4a. See ṛjīṣī etc. |
 |
pra | devatrā brahmaṇe gātur etu # RV.10.30.1a; AB.2.19.1,3; KB.12.1; Aś.5.1.8. P: pra devatrā śś.6.7.1; 14.51.9; VHDh.7.264; Rvidh.3.9.4. Cf. BṛhD.7.33. Designated as aponaptrīyam (sc. sūktam) ṣB.1.4.9 (comm.). |
 |
pra | dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā # RV.1.159.1a; AB.4.30.5; KB.20.2; 22.1; Aś.3.8.1; śś.8.3.11; Apś.13.13.8; Mś.2.5.1.47. P: pra dyāvā yajñaiḥ Kś.10.6.5; pra dyāvā Aś.5.18.5. Cf. BṛhD.4.26. Designated as dyāvāpṛthivyam (sc. sūktam) śB.4.3.2.12. |
 |
pra | dhārā yantu madhunaḥ (AG. dhārayantu madhuno ghṛtasya) # AB.6.25.7 (comm.); 8.10.4 (comm.); AG.3.12.14. AG. and the commentator at AB. designate it as sauparṇasūktam. Cf. śś.9.20.13; Rvidh.1.20.3. |
 |
pradhṛṣṭir | asi # śś.8.24.3. |
 |
pra | dhenavaḥ sisrate vṛṣṇa ūdhnaḥ # RV.4.22.6b. |
 |
pra | na (MS. nā) āyūṃṣi tāriṣat # SV.1.184c,358d; 2.1190c; MS.1.5.1d: 66.7; 3.16.4d: 189.11; JB.3.266c; PB.1.6.17d. See pra ṇa etc. |
 |
pra | naḥ pinva vidyud abhreva rodasī # SV.2.580c. See pra ṇaḥ etc. |
 |
pra | nā āyūṃṣi etc. # see pra na etc. |
 |
pra | nimneneva sindhavaḥ # RV.9.17.1a. |
 |
pra | nīcīr agne aruṣīr ajānan # RV.1.72.10d. |
 |
prapaṇākāsu | dadhmasi # AVP.1.28.4b. Cf. ropāṇākāsu. |
 |
prapanno | 'haṃ śivāṃ rātrīm # RVKh.10.127.4c. |
 |
pra | parjanyaḥ sṛjatāṃ rodasī anu # MS.2.4.7c: 44.19; KS.11.9c. See vi parjanyaṃ. |
 |
pra | parvatānām uśatī upasthāt # RV.3.33.1a; N.9.39a. Cf. BṛhD.4.105. Designated as viśvāmitrasya saṃvādaḥ Rvidh.2.1.4. |
 |
pra | pavamāna dhanvasi # RV.9.24.3a; SV.2.313a; JB.3.86a. |
 |
pra | pastyām aditiṃ sindhum arkaiḥ # RV.4.55.3a. |
 |
pra | pākaṃ śāssi pra diśo viduṣṭaraḥ # RV.1.31.14d. |
 |
pra | pātaya śimidāvati # AVP.6.23.10b. |
 |
prapīnam | akṣitaṃ viśvadānīm # AVP.5.40.5a. |
 |
pra | pūrvaje pitarā navyasībhiḥ # RV.7.53.2a; TS.4.1.11.4a; MS.4.10.3a: 150.16; TB.2.8.4.7a; Aś.2.9.14. P: pra pūrvaje MS.4.14.7: 224.8; Mś.5.2.7.6 (7). |
 |
pra | bāhavā pṛthupāṇiḥ sisarti # RV.2.38.2b. |
 |
pra | bāhavā sisṛtaṃ jīvase naḥ # RV.7.62.5a; VS.21.9a; TS.1.8.22.3a; MS.4.11.2a: 166.13; KS.4.16a; KB.18.13; TB.2.7.15.6a; 8.6.7a; Aś.3.8.1. P: pra bāhavā TS.2.5.12.3; MS.4.14.10: 232.1; KS.12.14; śś.8.12.8; 9.27.2; Apś.22.28.14; Mś.8.11.5; MG.2.3.6. |
 |
pra | budhnyā va īrate (TS. budhniyā īrate vo) mahāṃsi # RV.7.56.14a; TS.4.3.13.6a; MS.4.10.5a: 154.14; KS.21.13a; Aś.2.18.4. P: pra budhnyā vaḥ śś.3.15.9. |
 |
pra | bhānavaḥ sisrate (SV. sasrate) nākam acha # RV.5.1.1d; AVś.13.2.46d; SV.1.73d; 2.1096d; VS.15.24d; TS.4.4.4.2d; MS.2.13.7d: 155.15. |
 |
prabhur | gātrāṇi pary eṣi viśvataḥ # RV.9.83.1b; SV.1.565b; 2.225b; JB.3.54; TA.1.11.1b; Apś.12.12.13b. P: prabhur gātrāṇi pary eṣi PB.1.2.8. |
 |
prabhūtam | asi # śś.8.21.3. |
 |
prabhūr | asi # MS.1.5.4: 71.7; 1.5.11: 80.2; KS.7.2,9; śB.14.9.3.9; BṛhU.6.3.9; Apś.6.18.2. |
 |
prabhrāḍ | asi # KS.39.5; Apś.16.30.1. |
 |
pramadā | martyān pra yunakṣi dhīraḥ # AVś.19.56.1b. See prec. |
 |
pra | marṣiṣṭhā abhi viduṣ kaviḥ san # RV.1.71.10b. |
 |
pramā | asi (MS. pramāsi) # MS.4.9.4: 124.7; TA.4.5.5; Apś.15.8.2. |
 |
pramāsi | # see pramā asi. |
 |
pra | ya āruḥ śitipṛṣṭhasya dhāseḥ # RV.3.7.1a. |
 |
pra | yaṃ rāye ninīṣasi # RV.8.103.4a. See pra yo rāye. |
 |
pra | yaṃsi hotar bṛhatīr iṣo naḥ # RV.3.1.22c. |
 |
pra | yac chatā sahasrā śūra darṣi # RV.6.26.5b. |
 |
prayatiś | ca me prasitiś (MS.KS. -sṛtiś) ca me # VS.18.1; TS.4.7.1.1; MS.2.11.2: 140.10; KS.18.7. |
 |
pra | yat samudram ati śūra parṣi # RV.1.174.9c. |
 |
pra | yat sindhavaḥ prasavaṃ yathāyan (TB. yad āyan) # RV.3.36.6a; TB.2.4.3.11a. |
 |
pra | yad vavakṣe śipiviṣṭo asmi # RV.7.100.6b; SV.2.975b; TS.2.2.12.5b; MS.4.10.1b: 144.4; N.5.8b. |
 |
pra | yantu vājās taviṣībhir agnayaḥ # RV.3.26.4a; KB.22.9; Aś.9.5.5. P: pra yantu vājāḥ śś.10.8.19; 14.3.12. Cf. BṛhD.4.103. |
 |
prayasvanta | upa śikṣema dhītibhiḥ # RV.3.52.6d. |
 |
prayasvantaḥ | prati haryāmasi tvā # RV.10.116.8c. |
 |
pra | yaḥ sasrāṇaḥ śiśrīta yonau # RV.1.149.2c. |
 |
prayājānūyājān | sviṣṭakṛtam iḍām āśiṣa ā vṛñje svaḥ (TS. suvaḥ) # TS.7.3.11.2; KSA.3.1. |
 |
pra | yāta śībham āśubhiḥ # RV.1.37.14a. |
 |
pra | yābhir yāsi dāśvāṃsam acha (KA. achā) # RV.7.92.3a; VS.27.27a; TS.2.2.12.7a; MS.4.10.6a: 158.4; KS.10.12a; AB.5.16.11; KA.1.198.32a; Aś.2.20.4; 3.8.1; 8.9.2. Ps: pra yābhir yāsi KS.21.14; śś.9.23.11; pra yābhiḥ MS.4.12.2: 180.15; 4.14.2: 217.4; TB.2.8.1.1. |
 |
pra | yāḥ sisrate sūryasya raśmibhiḥ # RV.10.35.5a. |
 |
prayutā | dveṣāṃsi (MS.KS. add svāhā) # MS.1.2.16: 27.1; KS.3.6; Apś.7.20.4; Mś.1.8.4.28. See prec. |
 |
pra | ye nv asyārhaṇā tatakṣire # RV.10.92.7c. |
 |
pra | rājā vācaṃ janayann asiṣyadat # RV.9.78.1a. |
 |
pra | rādhasā codayāte (SV. rādhāṃsi codayate) mahitvanā # RV.8.24.13c; SV.1.386c; 2.859c. |
 |
pra | rudreṇa yayinā yanti sindhavaḥ # RV.10.92.5a. |
 |
prarocayan | rodasī mātarā śuciḥ # RV.9.75.4b. |
 |
pra | rodasī maruto viṣṇur arhire # RV.10.92.11d. |
 |
praroho | 'si # TS.4.4.1.3; KS.17.7; 37.17; GB.2.2.14; PB.1.10.10; Vait.26.11. See prec. |
 |
pravayāhnāhar | jinva # VS.15.6. See pravāyāhne, and pravāsi. |
 |
pra | vā etīndur indrasya niṣkṛtim # AVś.18.4.60a. See pro ayāsīd. |
 |
pra | vāṃ daṃsāṃsy aśvināv avocam # RV.1.116.25a; KS.17.18a. P: pra vāṃ daṃsāṃsi Mś.4.4.38. |
 |
pra | vām andhāṃsi madyāny asthuḥ # RV.7.68.2a; AB.4.11.20; Aś.6.5.24. P: pra vām andhāṃsi śś.9.20.32. |
 |
pra | vāyave sisrate na śubhrāḥ # RV.2.11.3d. |
 |
pravāso | na prasitāsaḥ paripruṣaḥ # RV.10.77.5d. |
 |
pra | vidyutā rodasī ukṣamāṇaḥ # RV.5.42.14d. |
 |
pravṛd | asi # VS.15.9; KS.17.7; 37.17; TS.3.5.2.5; 4.4.1.3; PB.1.10.9; GB.2.2.14; Vait.26.8. See prec. but one. |
 |
pravedakṛd | bahudhā grāmaghoṣī # AVś.5.20.9b; AVP.9.27.9b. |
 |
pra | vedhasaś cit tirasi manīṣām # RV.4.6.1d. |
 |
praśiṣaṃ | soma sisrate # RV.9.66.6b. |
 |
praśīrya | śalyānāṃ mukham # MS.2.9.2c: 122.2. See niśīrya. |
 |
prasarsrāṇo | anu barhir vṛṣā śiśuḥ # RV.5.44.3c. |
 |
prasavaś | copayāmaś ca kāṭaś cārṇavaś ca dharṇasiś ca draviṇaṃ ca bhagaś cāntarikṣaṃ ca sindhuś ca samudraś ca sarasvāṃś ca viśvavyacāś ca te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhma svāhā # ApMB.1.10.7 (ApG.3.8.10). |
 |
pra | savyena maghavan yaṃsi rāyaḥ # RV.5.36.4c. |
 |
pra | sasarja rodasī antarikṣam # RV.5.85.3b; N.10.4b. |
 |
pra | sā kṣitir asura yā mahi priyā # RV.1.151.4a. |
 |
prasārya | sakthyau patasi # TA.4.35.1a; HG.1.17.2a. |
 |
pra | suśaṃsā matibhis tāriṣīmahi # RV.2.23.10d. |
 |
prasūto | devena savitrā (Apś. adds bṛhaspateḥ sadane sīdāmi) # Kś.2.1.24; Apś.3.18.4. |
 |
pra | sṛtvarīṇām ati sindhur ojasā # RV.10.75.1d. |
 |
pra | skandhān pra śiro jahi # AVś.12.5.67. |
 |
prastabdham | asi # śB.14.9.3.9; BṛhU.6.3.9. |
 |
pra | stoṣad upa gāsiṣat # RV.8.81.5a. |
 |
pra | hastau na yathā riṣat (AVP. yathāśiṣat) # AVś.19.49.10b; AVP.14.8.10b. |
 |
prahālam | ahināsikam # AVP.6.14.2b. |
 |
pra | hotrayā śimyā vītho adhvaram # RV.1.151.3d. |
 |
prācīṃ | jīvātum akṣitām (śś.śG. akṣitim) # AVś.7.17.2b; TS.3.3.11.3b; MS.4.12.6b: 195.12; Aś.6.14.16b; śś.9.28.3b; śG.1.22.7b; ApMB.2.11.3b; N.11.11b. |
 |
prācī | dig agnir adhipatir asito rakṣitādityā iṣavaḥ # AVś.3.27.1; AVP.3.24.1. Cf. Kauś.14.25; 50.13, and AVś.12.3.55. |
 |
prācīnaṃ | barhiḥ pradiśā pṛthivyāḥ # RV.10.110.4a; AVś.5.12.4a; VS.29.29a; MS.4.13.3a: 202.1; KS.16.20a; TB.3.6.3.2a; N.8.9a. Cf. prācīnaṃ sīdat. |
 |
prācī | nāmāsi # TS.5.5.10.1; MS.2.13.21: 167.2; ApMB.2.17.16 (ApG.7.18.12). |
 |
prācī | vāśīva sunvate mimīta it # RV.8.12.12c. |
 |
prāco | 'si # PB.1.9.7. |
 |
prācy | asi # TS.4.4.7.1; 5.3.11.1; MS.2.13.18: 164.17; KSA.39.9. |
 |
prācyā | tvā diśāgninā devatayā gāyatreṇa chandasāgneś śira upadadhāmi # KS.22.5. See next. |
 |
prācyā | diśas tvam indrāsi rājā # AVś.6.98.3a. See prācyāṃ diśi tvam. |
 |
prācyā | diśā etc. # see prācyāṃ diśi devā. |
 |
prācyāṃ | tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi # AVś.18.3.30. P: prācyāṃ tvā diśi Kauś.80.53. |
 |
prācyāṃ | tvā diśi vasavo abhisiñcantu tejase # Rvidh.4.22.2. Cf. next. |
 |
prācyāṃ | tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya # AB.8.19.1. Cf. prec. |
 |
prācyāṃ | diśi tvam indrāsi rājā # TS.2.4.14.1a; MS.4.12.2a: 181.9; KS.8.17a. Ps: prācyāṃ diśi tvam indra Apś.19.22.4; prācyāṃ diśi Mś.5.1.10.21. See prācyā diśas. |
 |
prācyāṃ | diśi (MS.KSṃś. prācyā diśā; śś. prācyā diśā saha) devā ṛtvijo mārjayantām # TS.1.6.5.1; 7.5.3; MS.1.4.2: 48.10; 1.4.7: 54.13; KS.5.5; 32.5; Aś.1.11.7; śś.4.11.4; Apś.4.14.4; Mś.1.4.3.8; JG.1.4. |
 |
prācyāṃ | diśi śiro ajasya dhehi # AVś.4.14.7c. |
 |
prācyai | tvā diśe 'gnaye 'dhipataye 'sitāya rakṣitra ādityāyeṣumate # AVś.12.3.55a. P: prācyai tvā diśe Kauś.63.22. Cf. AVś.3.27.1. |
 |
prājāpatyam | asi # Lś.2.3.7. |
 |
prājāpatyā | me samid asi sapatnakṣayaṇī # TA.4.41.3,6. |
 |
prājāpatyo | 'si # PB.1.2.4; 6.5.3. P: prājāpatyaḥ PB.6.5.6. |
 |
prāṇa | āyuṣi vatsyāvaḥ # HG.1.5.13. |
 |
prāṇa | āyuṣi vasāsau # HG.1.5.13. |
 |
prāṇadhṛg | asi # TS.7.5.19.2; KSA.5.15. |
 |
prāṇaṃ | te mā hiṃsiṣam # KS.3.6. See prāṇam asya. |
 |
prāṇaṃ | na vīryaṃ nasi # VS.21.49c; TB.2.6.14.1c. See prāṇān na. |
 |
prāṇapā | asi # śś.4.7.11. |
 |
prāṇam | asya mā hiṃsīḥ # MS.1.2.16: 26.7; 3.10.1: 128.12; Mś.1.8.4.4. See prāṇaṃ te mā. |
 |
prāṇasya | brahmacāry asi (ApMB. asmi; HG. abhūr asau) # AG.1.20.8; HG.1.6.3; ApMB.2.3.30 (ApG.4.11.2); MG.1.22.5. |
 |
prāṇānāṃ | granthir asi # TA.10.37.1; MahānU.16.2; śG.3.8.5; SMB.1.6.20; GG.2.10.28; HG.1.5.12; 21.4; MG.1.22.6; JG.1.12 (bis); VārG.5.21; BDh.2.7.12.10; AuśDh.3.106. P: prāṇānām KhG.2.4.15. |
 |
prāṇān | na vīryaṃ nasi # MS.3.11.5c: 147.3. See prāṇaṃ na. |
 |
prāṇāpānavyānodānasamānāḥ | saprāṇā śvetavarṇā sāṅkhyāyanasagotrā (!) gāyatrī caturviṃśatyakṣarā tripadā ṣaṭkukṣiḥ pañcaśīrṣopanayane viniyogaḥ # Tā.10.35. |
 |
prāṇāpānau | mā mā hāsiṣṭam # AVś.16.4.5; TS.3.1.7.1; TB.1.4.6.5; TA.4.1.1; 42.2; Apś.14.19.3. |
 |
prāṇāya | namaḥ # AVś.11.4.1; KSA.11.1; Kauś.55.17; 58.3,11. Designated as prāṇaḥ CūlikāU.12. |
 |
prāṇe | tvam asi saṃdhātā # TA.10.63.1; MahānU.24.2. |
 |
prāṇenānnam | aśīya svāhā # PG.1.19.4. |
 |
prāṇo | mā mā hāsīt # TS.5.6.8.1. |
 |
prāṇo | 'si # KS.40.5; KA.2.96; Mś.4.2.28. |
 |
prātaryāvāṇaṃ | ratham indra sānasim # RV.10.63.14c. |
 |
prānavadya | nayasi # RV.1.129.1c. |
 |
prāyāṃ | māyitrān nū śāṃsīṣām # JB.1.177. Variation of priyaṃ mitraṃ. |
 |
prāyus | tāriṣṭaṃ ni rapāṃsi mṛkṣatam # RV.1.34.11c; 157.4c; VS.34.47c. |
 |
prārūrucad | rodasī mātarā śuciḥ # RV.9.85.12d. |
 |
prāvad | indro brahmaṇā vo vasiṣṭhaḥ # RV.7.33.3d. |
 |
prāvīvipad | vāca ūrmiṃ na sindhuḥ # RV.9.96.7a; SV.2.295a. |
 |
prāvṛtkāle | 'site pakṣe # ViDh.78.52c. |
 |
prāśṛṅgāḥ | śunāsīrīyāḥ # Apś.20.15.3. |
 |
prāśnantu | ye prāśiṣyante # Lś.5.4.2. |
 |
prāsahād | iti riṣṭir iti muktir iti mukṣīyamāṇaḥ sarvaṃ bhayaṃ nudasva svāhā # MG.1.13.15. Cf. next. |
 |
priyaṃ | te nāma sahure gṛṇīmasi # RV.10.84.5c; AVś.4.31.5c; AVP.4.12.5c. |
 |
priyam | indrābhirakṣasi # RV.10.86.4b; AVś.20.126.4b. |
 |
priyaṃ | mitraṃ na (JB. nu, except once in 1.176) śaṃsiṣam # RV.6.48.1d; SV.1.35d; 2.53d; VS.27.42d; MS.2.13.9d: 159.11; KS.39.12d (bis); JB.1.176 (ter),178; PB.8.6.5,6d; 7.1; Apś.17.9.1d (bis). Fragment: na śaṃsiṣam PB.8.6.12. |
 |
priyā | aryamṇo duryāṃ aśīmahi # RV.10.40.12d; AVś.14.2.5d; ApMB.1.7.11d. |
 |
priyāṃ | apidhīṃr vaniṣīṣṭa medhiraḥ # RV.1.127.7f. |
 |
priyāṇy | aṅgāni tava vardhayantīḥ # TB.3.7.13.3b. See under aṅgā parūṃṣi. |
 |
priyāṇy | aṅgāni svadhitā parūṃṣi (AVP.Vait. aṅgā sukṛtā purūṇi) # AVP.2.39.2b; TB.3.7.13.1b; Vait.24.1b. |
 |
priyā | ta ā barhis sīda # TB.2.4.6.2b. See kriyanta etc. |
 |
priyā | devānāṃ subhagā mekhaleyam # ApMB.2.2.9d. See śivā devī, sakhā devī, and svasā devī. |
 |
priyeṇa | dhāmnā (TSṭB.Apś. nāmnā; VSK. nāma) priyaṃ sada āsīda (VSKṭSṭB.Apś.2.10.3, priye sadasi sīda) # VS.2.6; VSK.2.1.8; TS.1.1.11.2; śB.1.3.4.14; TB.3.7.6.10; Apś.2.10.3; 11.6. P: priyeṇa dhāmnā Kś.2.8.19; 5.4.29. Cf. sedaṃ priyeṇa. |
 |
priyo | dātur dakṣiṇāyā iha syām # AVś.6.58.1d. See next but one. |
 |
priyo | devānāṃ dakṣiṇāyai dātur iha bhūyāsam # VS.26.2. See prec. but one. |
 |
priyo | me hṛdo (Mś. hito; var. lect. huto) 'si (Mś. bhava) # TS.3.2.5.1; Mś.2.4.1.33. |
 |
priyo | viśām atithir mānuṣīṇām # RV.5.1.9d; TB.2.4.7.10d. |
 |
pretir | asi # TS.3.5.2.2; 4.4.1.1; KS.17.7; 37.17; GB.2.2.13; PB.1.9.2; Vait.20.13. P: pretiḥ TS.5.3.6.1. See under prec. |
 |
preto | muñcāmi (AG.śGṣMBṃG.JG.VārG. muñcātu; PG. muñcatu; ApMB. muñcāti) nāmutaḥ (śGṃG.JGṣMB. māmutaḥ; VārG. māmuta svāhā; PG. mā pateḥ;) # RV.10.85.25a; AVś.14.1.17d,18a; AG.1.7.13d (ter); śG.1.18.3d (ter); SMB.1.2.3d,4d; PG.1.6.2d; ApMB.1.4.5a; 5.7d (ApG.2.5.2); MG.1.11.12d; JG.1.21d; VārG.14.18d. See under ito mukṣīya. |
 |
preddho | agne dīdihi puro naḥ # RV.7.1.3a; SV.2.725a; VS.17.76a; TS.4.6.5.4a; 5.4.7.3; MS.2.10.6a: 139.5; 3.3.9: 42.14; KS.18.4a; 21.9; 35.1a; 39.15a; PB.12.10.19; śB.9.2.3.40; Apś.5.17.5; 17.15.4. Ps: preddho agne dīdihi Apś.14.16.1; 21.7.7; preddho agne MS.4.10.1: 143.5; 4.10.5: 154.16; KS.2.15; 19.14; 20.14; AB.1.6.5; Aś.2.1.30; śś.2.2.15; Apś.6.31.4; Mś.5.1.1.39; 6.2.2.21; 6.2.5.12; 7.2.2.19. Designated as virāj Aś.2.1.30,33; BDh.4.3.8. |
 |
prendra | brahmaṇā śiraḥ # RV.3.51.12b; SV.2.89b. |
 |
prem | adhvareṣv adhvarāṃ aśiśrayuḥ # RV.10.76.3d. |
 |
prehi | pra hara vā dāvān # Kauś.46.54a. P: prehi pra hara Kauś.46.53. Designated as kāpiñjalāni svastyayanāni Kauś.46.53,54. |
 |
praite | vadantu pra vayaṃ vadāma # RV.10.94.1a; KB.29.1; N.9.9a. P: praite vadantu Aś.5.12.9; śś.7.15.4,5,6,9,10. Cf. BṛhD.7.146. Designated as arbuda KB.15.1; Aś.5.12.9,23; śś.7.15.4--6 ff.; PB.4.9.5. |
 |
praiṣā | nivida āpriyo yajūṃṣi # AVP.9.2.3a. Cf. praiṣā yajñe. |
 |
pro | ayāsīd indur indrasya niṣkṛtam # RV.9.86.16a; SV.1.557a; 2.502a; JB.3.188; PB.14.3.4. See pra vā etīndur. |
 |
proror | maho antarikṣād ṛjīṣī # RV.3.46.3d. |
 |
plakṣaṃ | dakṣiṇatas tathā # GG.4.7.22b. |
 |
plāśir | (TB. -śīr) vyaktaḥ śatadhāra (MS. -rā) utsaḥ # VS.19.87c; MS.3.11.9c: 154.1; KS.38.3c; TB.2.6.4.4c. |
 |
phalagrahir | asi phalagrahir aham # Mś.5.2.8.16. |
 |
phalgūr | (KSA. -gur) lohitorṇī balakṣī (VS. palakṣī; KSA. balakṣīs) tāḥ sārasvatyaḥ # VS.24.4; TS.5.6.12.1; MS.3.13.5: 169.8; KSA.9.2. |
 |
phenān | mṛdīyasī bhūtvā # AVP.15.23.10c. |
 |
baṭ | sūrya śravasā mahāṃ asi # RV.8.101.12a; AVś.20.58.4a; SV.2.1139a; VS.33.40a. |
 |
baḍ | (VSK. bal) āditya mahāṃ asi # RV.8.101.11b; AVś.13.2.29b; 20.58.3b; SV.1.276b; 2.1138b; VS.33.39b; VSK.32.39b. |
 |
baṇḍena | yat sahāsima # AVś.7.65.3b. See vaṇḍena. |
 |
baṇ | mahāṃ (Mś. mahaṃ) asi sūrya # RV.8.101.11a; AVś.13.2.29a; 20.58.3a; SV.1.276a; 2.1138a; VS.33.39a; JB.1.350; KB.25.5; PB.9.7.6; TB.1.4.5.3; Aś.6.5.2; 7.6; 7.4.3; Vait.33.6,16; Lś.4.6.23; Apś.14.18.10; Mś.3.7.9. P: baṇ mahān śś.11.13.27,30; 13.8.2; Kś.25.13.6; Rvidh.2.35.3. |
 |
bato | batāsi yama # RV.10.10.13a; AVś.18.1.15a; N.6.28a. |
 |
badvā | nāmāsi sṛtiḥ somasaraṇī somaṃ gameyam # PB.1.1.4. P: badvā nāmāsi Lś.1.1.23. |
 |
bandhān | muñcāsi baddhakam # AVś.6.121.4b; TA.2.6.1b. |
 |
babhrir | asi # TS.4.1.1.4. |
 |
babhruḥ | śarvo 'stā nīlaśikhaṇḍaḥ # AVś.6.93.1b. |
 |
babhruḥ | suśipro rīradhan manāyai # RV.2.33.5d. |
 |
babhro | duduhre akṣitam # RV.9.31.5b. |
 |
barhir | asi # VS.2.1; TS.1.1.11.1; MS.1.1.11: 7.7; KS.1.11; 31.10; śB.1.3.3.3; TB.3.3.6.3; Apś.2.8.1; Mś.1.2.5.23. |
 |
barhir | asi devaṃgamam # MS.4.1.2: 4.4; Apś.1.5.3; Mś.1.1.1.51. |
 |
balam | asi # AVś.2.17.3; AVP.2.45.5; VS.19.9; TS.2.4.3.1; MS.2.1.11: 13.13; KS.10.7; TB.2.6.1.4; 3.11.1.21; TA.10.26.1; Tā.10.35; MahānU.15.1; Kś.19.2.20; Mś.8.23.28; BDh.3.2.7. |
 |
balam | asi samudriyam # TS.2.4.8.2; 10.3; KS.11.9. |
 |
bahiṣṭhebhir | viharan yāsi tantum # MS.4.12.5a: 194.1. See vahiṣṭhebhir. |
 |
bahuṃ | bhūmānam akṣitam # AVś.3.24.7d. |
 |
bahu | sākaṃ sisicur utsam udriṇam # RV.2.24.4d; N.10.13d. |
 |
bahu | somagiraṃ vaśī # TA.1.10.3b. |
 |
bahu | ha vā ayam avarṣīd iti śruta rāvaṭ svāhā # MS.2.4.7: 44.2. See next. |
 |
bahoḥ | kartāram iha yakṣi hotaḥ # VS.29.9d; TS.5.1.11.4d; MS.3.16.2d: 184.15; KSA.6.2d. |
 |
bahvannām | akṛṣīvalām # RV.10.146.6b; TB.2.5.5.7b. |
 |
bahvīś | ca bhūyasīś ca yāḥ # RV.1.188.5b. |
 |
bādhiryāt | pātu dakṣiṇā # AVP.7.15.6e. |
 |
bārhataiḥ | soma rakṣitaḥ # RV.10.85.4b; AVś.14.1.5b. |
 |
bārhaspatyam | asi # Mś.1.2.1.9. Cf. next, and bārhaspatyo. |
 |
bārhaspatyam | asi vānaspatyaṃ prajāpater mūrdhāty āyupātram # JB.1.73 (bis, once in fragments). Cf. under prec. |
 |
bārhaspatyo | 'si # PB.1.2.4; 6.5.3. P: bārhaspatyaḥ PB.6.5.5. Cf. under bārhaspatyam asi. |
 |
bāhvor | yaś ca cakṣuṣi # AVP.1.92.4b. Read bāhvor yo yaś ca etc. as in Durgamohan Bhattacharyya's edition ?. |
 |
bibhyasyanto | 'vavāśire (read vavāśire) # N.1.10c. |
 |
bibhrat | saṃśreṣiṇe 'jayat # AVś.8.5.14d. |
 |
bibhrad | vajraṃ bāhvor indra yāsi # RV.6.23.1d. |
 |
bījaṃ | vahadhve akṣitam # RV.5.53.13b. |
 |
bījadā | āsīd dhaviṣpatiḥ # AVP.8.11.5d. |
 |
budhne | nadīnāṃ rajassu ṣīdan # RV.7.34.16b; N.10.44. |
 |
bṛhat | # Kś.4.9.15; MG.1.14.19; VārG.16.4. Cf. bṛhad asi. |
 |
bṛhatī | iva sūnave rodasī # RV.1.59.4a. |
 |
bṛhato | bharadvāja ṛṣiḥ # TS.4.3.2.1. See bharadvāja ṛṣiḥ. |
 |
bṛhad | agne vivāsasi # RV.1.74.9b. |
 |
bṛhad | anyataḥ pakṣa āsīt # AVś.13.3.12a. |
 |
bṛhad | asi # PB.1.7.4; Lś.2.8.8; PG.3.14.4; HG.1.12.2. Cf. bṛhat. |
 |
bṛhadgrāvāsi | (VSK. bṛhan grā-) vānaspatyaḥ # VS.1.15; VSK.1.5.4; MS.1.1.6: 3.13; 4.1.6: 8.6; KS.1.15; 31.4; śB.1.1.4.10. Ps: bṛhadgrāvāsi Mś.1.2.2.12; bṛhadgrāvā Kś.2.4.11. Cf. under adrir asi. |
 |
bṛhadreṇuś | cyavano mānuṣīṇām # RV.6.18.2c; KS.8.17c. |
 |
bṛhad | rodasī śaraṇaṃ suṣumne # RV.6.50.3b. |
 |
bṛhan | grāvāsi etc. # see bṛhadgrāvāsi etc. |
 |
bṛhann | adrir abhavat tad eṣām (AVś. abhavad yac charīram; MS.KS. abhavad yat tad āsīt) # AVś.9.4.5d; TS.3.3.9.2d; MS.2.5.10d: 61.13; KS.13.9d. |
 |
bṛhann | asi bṛhadravā (TS.KS. bṛhadgrāvā; MS. bṛhadrāyāḥ; Mś. bṛhadrāyaḥ) # VS.5.22; TS.1.3.2.2; MS.1.2.10: 19.16; 3.8.8: 106.9; KS.2.11; 25.9; śB.3.5.4.8; Mś.2.2.3.6,8. P: bṛhann asi Kś.8.5.7; Apś.12.1.9. |
 |
bṛhann | asi vānaspatyaḥ # MS.1.2.2: 11.9; Mś.2.1.2.15. See ūrdhvasad. |
 |
bṛhaspata | āyudhair jeṣi śatrūn # RV.2.30.9c. |
 |
bṛhaspatiṃ | yajñam akṛṇvata ṛṣim # RV.10.13.4c. See bṛhaspatir yajñam atanuta. |
 |
bṛhaspatir | adhipatir āsīt # VS.14.29; TS.4.3.10.2; MS.2.8.6: 110.13; KS.17.5; śB.8.4.3.11. |
 |
bṛhaspatir | aramatiḥ panīyasī # RV.10.64.15b. |
 |
bṛhaspatir | ukthāmadāni śaṃsiṣat # TS.3.3.2.1; 5.6.8.6; KS.40.6; AB.2.38.9; Aś.5.9.1; śś.7.9.1. |
 |
bṛhaspatir | brahmā brahmasadana āsiṣṭa # Aś.1.13.6. |
 |
bṛhaspatir | brahmā brahmasadana āsiṣyate # Aś.1.12.9; Kauś.3.8; 137.40. Designated as brahmajapa Aś.1.12.10,29. |
 |
bṛhaspatir | yajñam atanuta ṛṣiḥ # AVś.18.3.41c. See bṛhaspatiṃ yajñam. |
 |
bṛhaspatiṣ | ṭvopasīdatu (TA.Apś. -tis tvo-) # MS.4.9.7: 127.9; TA.4.8.3; 5.7.3; Apś.15.9.7; Mś.4.3.10. |
 |
bṛhaspatis | tamasi jyotir ichan # RV.10.67.4c; AVś.20.91.4c. |
 |
bṛhaspatis | tvopariṣṭād abhiṣiñcatu pāṅktena chandasā # TB.2.7.15.8. Cf. bṛhaspatiṣ ṭvā viśvair. |
 |
bṛhaspatis | tvopasīdatu # see bṛhaspatiṣ ṭvo-. |
 |
bṛhaspatiḥ | sa hy añjo varāṃsi # RV.1.190.2c. |
 |
bṛhaspatī | (text vṛhaspatī) rakṣitā # AVP.10.16.8. |
 |
bṛhaspate | anamīvām iṣirām # RV.10.98.3b. |
 |
bṛhaspateḥ | praśiṣā kavīnām # AVś.14.1.53b. |
 |
bṛhaspateḥ | prāṇo 'si # MS.2.3.4 (bis): 30.21; 31.17. See prec. |
 |
bṛhaspater | vo balavato balena manyuṃ vi nayāmasi # AVP.2.68.4. |
 |
bṛhaspateś | chadir asi pāpmano mām antar dhehi tejaso yaśaso māntar dhehi # PG.2.6.29. |
 |
bṛhaspateṣ | ṭvā (TSṭB. -tes tvā) sāmrājyenābhi ṣiñcāmy asau (VSKṭSṭB. -bhi ṣiñcāmi) # VS.9.30; VSK.10.5.8; TS.5.6.3.3; śB.5.2.2.14; TB.1.3.8.4. P: bṛhaspateḥ Apś.17.19.8. Cf. indrasya bṛhaspates. |
 |
bekurā | nāmāsi juṣṭā devebhyaḥ # PB.1.3.1; 6.7.6. P: bekurā nāmāsi Lś.1.11.9. See next. |
 |
bekurā | (text vekurā) nāmāsi preṣitā divyāya karmaṇe # JB.1.82. See prec. |
 |
bodhaś | ca tvā pratībodhaś ca rakṣatām # AVś.8.1.13. See under ṛṣir bodhaḥ, and cf. prec. but two. |
 |
bodhaś | ca mā pratibodhaś (KS. pratī-) ca purastād gopāyatām KS.37.10; MG.2.15.1. See under ṛṣir bodhaḥ, and cf. prec. but three. |
 |
brahma | (designation of a khila) # BṛhD.8.14, and elsewhere. See brahma jajñānaṃ. |
 |
brahmaṃs | (MS.KS. brahmā3ṃs) tvaṃ (Mś. tvaṃ me) brahmāsi # VS.10.28; KS.15.8 (quater); MS.2.6.12 (ter): 71.16 (bis); 72.1; 4.4.6: 57.5; śB.5.4.4.9--13; Mś.2.1.1.4; 9.1.4.17. P: brahman Kś.15.7.7. See brahman bra-, and brahmā3n tvaṃ. |
 |
brahma | kṛṇvanto harivo vasiṣṭhāḥ # RV.7.37.4d. |
 |
brahmakośo | 'si # PG.3.16.1. See brahmaṇaḥ kośo. |
 |
brahmacaryaṃ | yad ūṣima # AVś.7.109.7b; AVP.4.9.6b. |
 |
brahmacaryam | āgām (Kauś. āgam; JG. agām; MG.VārG. upemasi) # śB.11.5.4.1; Kauś.55.9; SMB.1.6.16; GG.2.10.21; PG.2.2.6; ApMB.2.3.26; ApG.4.11.1; HG.1.5.2; MG.1.1.18b; JG.1.12; VārG.5.34b. Cf. next, and upa tapyāmahe. |
 |
brahmacārīṣṇaṃś | carati rodasī ubhe # AVś.11.5.1a; GB.1.2.1. P: brahmacārīṣṇan GB.1.2.1. Designated as brahmacārī CūlikāU.11. |
 |
brahmacāry | asi (SMB.GG. asy asau) # śB.11.5.4.5; AG.1.22.2; śG.2.4.5; SMB.1.6.25; GG.2.10.33; KhG.2.4.19; PG.2.3.2; JG.1.12; ApMB.2.6.14 (ApG.4.11.25). Cf. agneś cāsi. |
 |
brahmajūtām | ṛṣistutām # AVś.6.108.2b. |
 |
brahmajyasya | kṣitir hi sā # AVś.12.5.16b. |
 |
brahmajyānāṃ | kṣitaye saṃbabhūva (var. lect. sa babhūva) # GB.1.1.9b. See brahmajñānāṃ. |
 |
brahmajyotir | asi suvardhāma # TS.1.3.3.1; Apś.11.15.1. |
 |
brahmaṇa | āvapanam asi # TA.4.42.5. Cf. brahmaṇa upa-. |
 |
brahmaṇa | āstaraṇam asi # TA.1.12.5. |
 |
brahmaṇa | udaraṇam asi # TA.1.12.5. |
 |
brahmaṇa | udīraṇam asi # TA.1.12.5. |
 |
brahmaṇa | upastaraṇam asi # MS.4.9.27: 140.8; TA.1.12.5; KA.1.216; 3.216; Mś.4.3.43. Cf. brahmaṇa āvapanam. |
 |
brahmaṇa | ṛgbhiḥ payasa ṛṣīṇām # AVś.10.1.12d. |
 |
brahmaṇaḥ | kośo 'si medhayāpihitaḥ # TA.7.4.1; TU.1.4.1. See brahmakośo. |
 |
brahmaṇaḥ | pratiṣṭhānam asi # PG.3.16.1. |
 |
brahmaṇaḥ | pravacanam asi # PG.3.16.1. Cf. brahmaṇānī. |
 |
brahmaṇa | śrotany asi # TA.4.42.5. |
 |
brahmaṇas | patir adhipatir āsīt # VS.14.28; TS.4.3.10.1; MS.2.8.6: 110.7; KS.17.5; śB.8.4.3.4. |
 |
brahmaṇā | nir vapāmasi # AVP.9.22.2d. |
 |
brahmaṇā | yāmi savaneṣu dādhṛṣiḥ # RV.2.16.7b. |
 |
brahmaṇā | vi cṛtāmasi # AVś.9.3.8d. |
 |
brahmaṇā | saṃśitāni # AVś.19.5.9c. |
 |
brahmaṇe | tvāhutādya mā mā hiṃsīḥ # Apś.3.20.7. |
 |
brahmaṇo | granthir asi # MG.1.22.6; VārG.5.21. |
 |
brahmaṇo | dīptir asi # ApMB.2.10.1. |
 |
brahmaṇo | hete menyā menir asi # AVP.6.11.8. See prec., and menyā menir asy. |
 |
brahma | devāṃ anu kṣiyati # AVś.10.2.23a. |
 |
brahmadviṣas | tapano manyumīr asi # RV.2.23.4c. |
 |
brahmadviṣe | tapuṣiṃ hetim asya # RV.3.30.17d; 6.52.3d; N.6.3d. |
 |
brahmaṃ | (MahānU. brahman) tvam asi viśvasṛt (MahānU. -sṛk) # TA.10.63.1; MahānU.24.2. |
 |
brahman | prokṣiṣyāmi # Apś.1.19.1. |
 |
brahman | brahmāsi # Apś.3.20.7. See under brahmaṃs tvaṃ. |
 |
bṛhan | mā mā hiṃsīḥ # JB.1.129. |
 |
brahmaputra | iva savaneṣu śaṃsasi # RV.2.43.2b; ApMB.1.13.10b; HG.1.16.18b. |
 |
brahma | prāvādiṣma tan no mā hāsīt # TA.4.42.5. |
 |
brahma | yat pāsi śavasinn ṛṣīṇām # RV.7.28.2b. |
 |
brahmayujo | haraya indra keśinaḥ # RV.8.1.24c; SV.1.245c; 2.741c. |
 |
brahmavanaṃ | brahma sa vṛkṣa āsīt # TB.2.8.9.6a. |
 |
brahmavarcasam | annādyaṃ mayi tviṣiṃ dhāḥ # śś.17.13.10. |
 |
brahmavarcasam | asi # TS.5.6.1.4; 2.6; BDh.3.2.7. |
 |
brahmavarcasi | yaśasi vīrye 'nnādye # ApMB.2.11.16e. |
 |
brahmavarcasī | bhūyāsam # śB.11.2.7.11; JG.1.19. P: brahmavarcasī Kś.3.3.5. |
 |
brahmā | cāsi gṛhapatiś ca no dame # RV.2.1.2d; 10.91.10d. |
 |
brahmāṇaṃ | mā hiṃsīḥ # Apś.9.2.9; Mś.3.1.26. |
 |
brahmāṇi | mandan gṛṇatām ṛṣīṇām # RV.10.89.16b. |
 |
brahmādhiguptaḥ | (PG. brahmābhi-) svārā kṣarāṇi (PG. surakṣitaḥ syāṃ) svāhā # AG.2.4.14d; PG.3.3.6d. See brahmābhigūrtaṃ. |
 |
brahmā3n | (TB. -mā3ṃ) tvaṃ rājan brahmāsi # TS.1.8.16.1 (bis),2 (bis); TB.1.7.10.2,3 (ter); Apś.18.18.10,11. See under brahmaṃs tvaṃ. |
 |
brahmāsmai | varma kṛṇmasi # AVś.8.2.10d. |
 |
brahmā | haikaṃ brāhmaṇācchaṃsinaḥ saha # GB.1.5.24c. |
 |
brahmeme | sapta sindhavaḥ # AVP.8.9.2b. |
 |
brāhmaṇa | kauśikā iva # MS.4.5.7: 74.4. See kauśika brāhmaṇa. |
 |
brāhmaṇam | adya ṛdhyāsaṃ (KS. adyardhyā-) pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam # MS.1.3.37: 43.16; 4.8.2: 108.18; KS.4.9; 28.4; Mś.2.4.5.14. See next two. |
 |
brāhmaṇam | adya rādhyāsam ṛṣim ārṣeyaṃ pitṛmantaṃ paitṛmatyaṃ sudhātudakṣiṇam # TS.1.4.43.2. Ps: brāhmaṇam adya rādhyāsam ṛṣim ārṣeyam TS.6.6.1.3; brāhmaṇam adya rādhyāsam Apś.13.6.12. See prec. and next. |
 |
brāhmaṇam | adya videyaṃ (VSK. videya) pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam # VS.7.46; VSK.9.2.6; śB.4.3.4.19. P: brāhmaṇam adya Kś.10.2.19. See prec. two. |
 |
brāhmaṇam | ahiṃsīr brahmahiṃsito 'si svāhā # AVP.3.16.3. |
 |
brāhmaṇāś | cepsitair dhanaiḥ # śś.16.9.10d. See atṛpyan. |
 |
brāhmaṇena | paryuktāsi (AVP. paryukto 'si) # AVś.4.19.2a; AVP.5.25.2a. |
 |
brāhmaṇo | 'sya mukham āsīt # RV.10.90.12a; AVś.19.6.6a; AVP.9.5.6a; VS.31.11a; TA.3.12.5a; VāDh.4.2a. |
 |
brāhmaṇo | hotur avaro niṣīdan # RV.10.88.19d; N.7.31d. |
 |
bleṣko | 'si nirṛtyāḥ pāśaḥ so 'muṃ rātryai badhāna # KS.37.13. P: bleṣko 'si KS.37.14. |
 |
bhaṃsaso | 'pa hanmasi # AVś.8.6.5d. |
 |
bhaṃsaso | vi vṛhāmi te (AVP. vi vṛhāmasi) # RV.10.163.4d; AVś.2.33.5d; 20.96.20d; AVP.4.7.6d. See dhvaṃsaso. |
 |
bhakṣasyāvabhṛtho | 'si bhakṣitasyāvabhṛtho (JB. bhakṣaṇasyāvabhṛtho) 'si bhakṣaṃkṛtasyāvabhṛtho (JB. bhakṣitasyāvabhṛtho) 'si # JB.2.67; Aś.6.13.9. |
 |
bhakṣīmahi | prajām iṣam # RV.7.96.6c; 9.8.9c; SV.2.535c; PB.1.3.8b; 5.12b,15b; 6.3b. See dhukṣīmahi. |
 |
bhagaḥ | phālaiḥ sīrapatir (AVP. kṣetrapatir) marudbhiḥ # AVP.2.22.4b; MS.2.7.12b: 92.3. |
 |
bhagaṃ | dakṣaṃ na papṛcāsi dharṇasim # RV.1.141.11b. |
 |
bhagam | asyā varca ādiṣi # AVś.1.14.1a. P: bhagam asyā varcaḥ Kauś.36.15. Cf. ahaṃ te bhagam. |
 |
bhagavati | harivallabhe manojñe tribhuvanabhūtikari pra sīda mahyam # RVKh.5.87.23 (M"uller's edition). |
 |
bhagavan | nāmāsi # KA.1.220A; 3.220A. |
 |
bhaga | (KS. -gas) stha bhagasya vo lapsīya # KS.9.7; Apś.8.18.4. See bhago 'si. |
 |
bhagaḥ | sam asmān siñcatu # AVP.6.18.4c. |
 |
bhagāya | kuṣītakaḥ # TS.5.5.13.1; KSA.7.3. |
 |
bhagena | vācam iṣitāṃ vadāni # AVP.10.6.4a. |
 |
bhago | no rājā ni kṛṣiṃ tanotu # AVś.3.12.4d; AVP.3.20.4d. Cf. somo no rājā. |
 |
bhago | yunaktv āśiṣo nv asmai (AVP. ny asmān) # AVś.5.26.9a; AVP.9.2.8a. |
 |
bhago | 'si bhagasya lapsīya # Mś.1.7.7.8. See bhaga stha. |
 |
bhadraṃ | yuñjanti dakṣiṇam # RV.10.164.2b. |
 |
bhadraṃ | vada dakṣiṇataḥ # RVKh.2.43.1a; Kauś.46.54a; N.9.5a. |
 |
bhadraṃ | jīvanto jaraṇām aśīmahi # RV.10.37.6d. |
 |
bhadraṃ | te agne sahasinn anīkam # RV.4.11.1a; TS.4.3.13.1a. P: bhadraṃ te agne Aś.4.13.7. Cf. BṛhD.1.58. |
 |
bhadraṃ | dātre yajamānāya śikṣan # AVś.9.4.1c. |
 |
bhadram | asi # śś.8.21.3. |
 |
bhadraṃ | paśyemākṣabhir (KS. -ākṣibhir) yajatrāḥ # RV.1.89.8b; SV.2.1224b; VS.25.21b; MS.4.14.2b: 217.11; KS.35.1b; TA.1.1.1b; 21.3b; Apś.14.16.1b; MG.1.1.20; NṛpU.1.1b; 2.4b; Nṛū.1b. |
 |
bhadrāṃ | vācaṃ śivaṃ cakṣuḥ # AVP.1.85.4a. |
 |
bhadrā | jyotīṃṣi bibhratī # AVś.10.10.15d. |
 |
bhadrāt | plakṣān nistiṣṭhasi # AVś.5.5.5a. See bhadrā plakṣe. |
 |
bhadrā | dadṛkṣa urviyā vi bhāsi # RV.6.64.2a. |
 |
bhadrā | plakṣe na tiṣṭhasi # AVP.6.4.4a. See bhadrāt plakṣān. |
 |
bhadrā | vo rātiḥ pṛṇato na dakṣiṇā # RV.1.168.7c. |
 |
bhadre | pāram aśīmahi # RVKh.10.127.4d (bis); AVś.19.47.2e; AVP.6.20.2e. |
 |
bhadro | me 'si # VS.4.34; śB.3.3.4.14. P: bhadro me Kś.7.9.19. |
 |
bhaye | cit sukṣitiṃ dadhe # RV.1.40.8b. |
 |
bharatam | uddharem (TB. comm. uddhara imam; Mś. uddharema) anuṣiñca (Mś. omits anuṣiñca) # TB.3.7.5.5; Apś.2.18.9; Mś.1.3.2.12. |
 |
bharadvāja | (MS. -jā) ṛṣiḥ # VS.13.55; MS.2.7.19: 104.5; KS.16.19; śB.8.1.1.9. See bṛhato bha-. |
 |
bharadvājā | ṛṣiḥ # see bharadvāja ṛṣiḥ. |
 |
bharadvājā | gotamā ye vasiṣṭhāḥ # AVP.8.15.1c. |
 |
bharadvājo | gotamo 'yaṃ vasiṣṭhaḥ # AVP.14.7.3b. |
 |
bharamāṇā | vahamānā havīṃṣi # VS.8.18c; śB.4.4.4.10. See vahamānā. |
 |
bharāmedhmaṃ | kṛṇavāmā havīṃṣi te # RV.1.94.4a; AVP.13.5.3a; SV.2.415a; SMB.2.4.3a. |
 |
bhareṣujāṃ | sukṣitiṃ suśravasam # RV.1.91.21c; VS.34.20c; MS.4.14.1c: 214.5; TB.2.4.3.8c; 7.4.1c. |
 |
bhareṣu | jigyuṣām asi # RV.9.47.5c. |
 |
bhare | havir na barhiṣi prīṇānaḥ # RV.7.13.1c. |
 |
bhargo | 'si # śś.18.20.8. |
 |
bhartrī | hi śaśvatām asi # AVś.5.5.2c. See dhartrī ca śaśvatām. |
 |
bhavad | asi # Kauś.92.13. See bhaviṣyad asi. |
 |
bhavāśarvau | tapuṣīṃ hetim asmai # AVP.8.9.13c. |
 |
bhaviṣyad | asi # śś.8.21.3. See bhavad asi. |
 |
bhavena | ca kṣiptasya # AVP.15.16.7a. |
 |
bhasad | āsīd ādityānām # AVś.9.4.13a. |
 |
bhāgam | ā suva sa hi ratnadhā asi # RV.10.35.7b. |
 |
bhātvakṣaso | aty aktur na sindhavaḥ # RV.1.143.3c. |
 |
bhāṣite | hasite ca yat # SMB.1.3.3b. |
 |
bhidurasyeva | vartasī # AVP.1.23.3d. |
 |
bhinattu | somaḥ śiro asya dhṛṣṇuḥ # AVP.12.18.9d. See chinattu somaḥ. |
 |
bhinadmy | aśmanā (AVP. aśvinā) śiraḥ # AVś.5.23.13c; AVP.7.2.10c. P: bhinadmi Kauś.29.4. |
 |
bhinnāratnīr | bhinnaśīrṣṇā sam ṛchatām # AVP.5.10.8c. |
 |
bhiyasāne | rodasī ahvayethām # AVś.4.2.3b. See abhy aikṣetāṃ. |
 |
bhīma | eva sauyavasiḥ # AB.7.17.5a; śś.15.25a. |
 |
bhīmaṃ | rathaṃ keśinaḥ pādayantām # AVś.11.2.18b. |
 |
bhug | ity abhigataḥ # AVś.20.135.1; GB.2.6.13; Aś.8.3.22; śś.12.23.2; Vait.32.23. Cf. BṛhD.1.55. Designated as pratirādha AB.6.33.19; KB.30.7. |
 |
bhuñjati | mā mā hiṃsīḥ # PB.1.8.7. P: bhuñjati Lś.2.7.19. |
 |
bhuñjad | asi # śś.18.20.8. |
 |
bhuvanam | asi # VS.22.3; TS.1.1.12.1; 7.1.11.1; MS.3.12.1: 160.1; 4.1.14: 19.1; KS.1.12; 31.11; KSA.1.2; śB.13.1.2.3; TB.3.3.7.5; 8.3.5; Apś.2.13.2; 16.23.7; Mś.2.3.7.2. |
 |
bhuvanam | asi sahasrapoṣapuṣi (Apś. sahasrapoṣaṃ puṣa) # MS.1.5.3: 70.5; 1.5.10: 79.5; Apś.6.17.6. |
 |
bhuvanam | asi sahasram (śG. sahasrapoṣam) # MS.4.2.9: 31.2a; śG.3.10.2a. See next. |
 |
bhuvanam | asi sāhasram # Mś.9.5.6.8; SMB.1.8.5a; GG.3.6.5. P: bhuvanam KhG.3.1.49. See prec. |
 |
bhuvo | devānāṃ karmaṇāpasartasya pathyāsi # TS.7.1.18.1; KSA.1.9 (sexies). P: bhuvo devānāṃ karmaṇā TB.3.8.17.2; Apś.20.8.12; 11.6. |
 |
bhuvo | yajūṃṣi tvayi juhomi svāhā # HG.2.3.9. See prec. but one. |
 |
bhuvo | yajūṃṣi svāhā # JG.1.12. |
 |
bhuvo | varuṇo yad ṛtāya veṣi # RV.10.8.5b. |
 |
bhūtaṃ | ha prastotaiṣām āsīt # TB.3.12.9.3c. |
 |
bhūtaṃ | ca stha bhavyaṃ ca stha # KS.39.1; Apś.16.33.1. Cf. bhūtam asi bhavad. |
 |
bhūtam | avitrī vacasaḥ siṣāsataḥ # RV.2.32.1b. |
 |
bhūtam | asi # śś.8.21.3. |
 |
bhūtam | asi bhavad asi # Kauś.92.13a. Cf. bhūtaṃ ca stha. |
 |
bhūtam | asi bhavyaṃ nāma pitṛṇām ādhipatye # TS.3.3.5.1. P: bhūtam asi bhavyaṃ nāma TS.3.3.5.3. See bhūmir asi bhūtir. |
 |
bhūtam | asi bhūte mā dhāḥ # TS.3.2.8.5; Apś.13.16.1. |
 |
bhūtasya | jātaḥ patir eka āsīt # RV.10.121.1b; AVś.4.2.7b; AVP.4.1.1b; VS.13.4b; 23.1b; 25.10b; VSK.29.33b; TS.4.1.8.3b; 2.8.2b; MS.2.7.15b: 96.13; 2.13.23b: 168.5; 3.12.16b: 165.1; KS.16.15b; 40.1b; KSA.5.11b; śB.7.4.1.19; N.10.23b. See bhūtānāṃ etc. |
 |
bhūtānāṃ | jātaḥ patir eka āsīt # PB.9.9.12b. See bhūtasya etc. |
 |
bhūtānām | uta yo vaśī (AVP. yas patiḥ) # AVś.11.6.21b; AVP.15.14.11b. |
 |
bhūtānāṃ | patir adhipatir āsīt # VS.14.28; TS.4.3.10.1; MS.2.8.6: 110.8; KS.17.5; śB.8.4.3.5. |
 |
bhūtir | asi # KS.39.5; JUB.3.20.3,11; Apś.16.29.2. |
 |
bhūte | haviṣmaty asi (AVś. -matī bhava) # AVś.6.84.2a; TS.1.8.1.1; TB.1.6.1.3. |
 |
bhūtyā | mukham asi satyasya raśmiḥ # AVP.5.14.1a. |
 |
bhūtyai | tvā śiro veṣṭayāmi # BDh.3.2.7. |
 |
bhūmiḥ | (designation of a khila, bhūmir mātā nabhaḥ pitā, aryamā te pitāmahaḥ) # BṛhD.8.51. See rātrī mātā. |
 |
bhūmim | ātān dyāṃ dhāsināyoḥ # RV.6.67.6d. |
 |
bhūmir | asi # VS.13.18; TS.4.2.9.1; MS.2.8.14: 117.16; 3.2.6 (bis): 24.16,17; KS.16.16; 39.3; śB.7.4.2.7. |
 |
bhūmir | asi bhūtir nāma svāhā tvā devebhyaḥ pitṛbhyaḥ # Mś.7.2.6.5. See bhūtam asi bhavyaṃ. |
 |
bhūmyā | adhi pravatā yāsi sānunā # RV.10.75.2c. |
 |
bhūyaś | ca śaradaḥ śatāt # VS.36.24h; MG.1.22.11h. Cf. bhūyasīḥ śaradaḥ. |
 |
bhūyasi | haviṣkaraṇa upahūtaḥ (TB.3.5.13.3, -hūtā) # TS.2.6.7.5; TB.3.5.8.3; 13.3; śB.1.8.1.33. See upahūto bhūyasi. |
 |
bhūyaskṛd | asi # TS.4.4.7.1; 5.3.11.1; MS.2.13.18: 164.17; 3.5.2: 58.9; KS.39.9; Apś.17.5.10; Mś.6.2.3.6. |
 |
bhūyasy | āyur asi # MS.4.2.5: 26.15. |
 |
bhūyān | indrāsi mṛtyubhyaḥ # AVś.13.4.46b. |
 |
bhūyo | vā dātum arhasi # RV.5.79.10b. |
 |
bhūr | asi # VS.13.18; TS.4.2.9.1; 7.1.12.1; MS.2.8.14: 117.15; 3.2.6: 24.15; KS.16.16; 39.3; KSA.1.3; śB.7.4.2.7; TB.3.8.9.3; Apś.16.23.7; 20.5.9. |
 |
bhūr | asi bhuvanasya retaḥ # MS.2.7.16: 99.3; KS.39.3; Apś.16.23.10; Mś.6.1.7.16. |
 |
bhūr | asi śreṣṭho raśmīnāṃ prāṇapāḥ # TS.3.2.10.2; Apś.12.21.2. |
 |
bhūri | ghed indra ditsasi # RV.4.32.20c. |
 |
bhūrijid | asi # KS.39.5; Apś.16.30.1. |
 |
bhūri | jyotīṃṣi sunvataḥ # RV.8.62.12d. |
 |
bhūri | ta indra vīryaṃ tava smasi # RV.1.57.5a; AVś.20.15.5a. |
 |
bhūridā | asi vṛtrahan # RV.4.32.19c. |
 |
bhūridātra | āpṛṇad rodasī ubhe # RV.3.34.1d; AVś.20.11.1d. |
 |
bhūridā | hy asi śrutaḥ # RV.4.32.21a. |
 |
bhūribhiḥ | samaha ṛṣibhiḥ # RV.8.70.14a. |
 |
bhūri | manīṣī havate tvām it # RV.7.22.6b; SV.2.1150b. |
 |
bhūrīṇi | vṛtrā haryaśva haṃsi # RV.7.19.4b; AVś.20.37.4b; TB.2.5.8.11b. |
 |
bhūr | bhuvaḥ svar oṃ namaḥ # PrāṇāgU.1; śirasU.6. |
 |
bhūr | bhuvaḥ svar (TAṃahānU. suvar) mahar janas tapaḥ satyam # TA.10.28.1; MahānU.15.3; BṛhPDh.2.60; śaṅkhaDh.11. Designated as brahmahṛdayam BDh.2.4.7.8. See oṃ bhūr etc. |
 |
bhṛguṃ | hiṃsitvā sṛñjayāḥ (AVP. māhīnā; JB. māhenā) # AVś.5.19.1c; AVP.9.18.7c; JB.1.152c. |
 |
bhṛtiṃ | na pra bharāmasi # RV.8.66.11d. |
 |
bhṛmir | asy ṛṣikṛn martyānām # RV.1.31.16d; AVP.1.51.4d; Lś.3.2.7d; N.6.20. |
 |
bhṛmiś | cid ghāsi tūtujiḥ # RV.4.32.2a. |
 |
bheṣajam | asi # VS.3.59; śB.2.6.2.11; Lś.5.3.5. |
 |
bhogo | 'si # śś.18.20.8. |
 |
bhrājan | divo antān paryeṣi vidyutā # Vait.14.1d. |
 |
bhrājir | asi # MS.4.9.5: 125.14. |
 |
bhrājo | 'si # AVś.2.11.5; 17.1.20; AVP.1.57.5; TS.2.4.3.2; MS.2.1.11: 13.13; 4.9.5: 125.14; KS.10.7; TB.3.11.1.21; TA.10.26.1; Tā.10.35; MahānU.15.1; Mś.8.23.28. |
 |
bhrāḍ | asi # KS.39.5; Apś.16.30.1. |
 |
bhrātṛvyakṣayaṇam | asi # AVP.2.46.5. See next. |
 |
bhrātṛvyakṣayaṇam | asi bhrātṛvyacātanaṃ me dāḥ svāhā # AVś.2.18.1. P: bhrātṛvyakṣayaṇam Kauś.48.1. See prec. |
 |
bhrātṛvyajambhanam | asi svāhā # AVP.2.46.5. |
 |
bhrātṛvyaṃ | pādayāmasi # TB.2.4.2.4d. |
 |
bhrātṛvyahā | me 'si svāhā # TA.4.41.3,6. |
 |
bhrūṇaghnā | yat sahāsima # AVP.9.22.7b. |
 |
maṃhiṣṭhaṃ | vāghatām ṛṣiḥ # RV.10.33.4c. |
 |
makakān | nāśayāmasi # AVś.8.6.12e. |
 |
makhasya | te 'dya śiro rādhyāsaṃ devayajane pṛthivyāḥ # VS.37.5; śB.14.1.2.11. See under ṛtasyardhyāsam. |
 |
makhasya | tvā śīrṣṇe # VS.37.3,4,5,6 (ter),7 (ter),8 (sexies),9 (sexies),10 (ter); MS.4.9.1 (quater): 121.2,3,5,6; śB.14.1.2.9--11,13,14,17,19--21,25; TA.4.2.3 (bis),4,5; 5.2.7; KA.1.9--13; Apś.15.1.10. P: makhasya tvā Mś.4.1.10. |
 |
makhasya | rāsnāsi # MS.4.9.1: 121.8; TA.4.2.6; KA.1.21; 2.21; Apś.15.3.3; Mś.4.1.18. |
 |
makho | 'si # TA.4.2.6; KA.1.20; 2.20; Apś.15.3.7. |
 |
maghavan | mandiṣīmahi # TS.1.8.5.1b; MS.1.10.3b: 142.11; KS.9.6b; Lś.5.2.10b. See maghavan vand-. |
 |
maghavan | vandiṣīmahi # RV.1.82.3b; VS.3.52b; śB.2.6.1.38b. See maghavan mand-. |
 |
maghair | maghono ati śūra dāśasi # RV.8.24.2c; AVś.18.1.38c. |
 |
maghono | hṛdo varathas tamāṃsi # RV.5.31.9d. |
 |
maṇe | pratyamucaṃ śivam # AVś.10.6.34b. |
 |
maṇḍūko | mūṣikā tittiris (MS. -ras) te sarpāṇām # VS.24.36; MS.3.14.17: 176.3. |
 |
matiṃ | vasiṣṭha mīḍhuṣe bharasva # RV.7.88.1b. |
 |
matir | nāmāsi (sc. tasyās te joṣṭrīṃ gameyam) # MG.1.4.2; VārG.8.3. |
 |
matsi | śardho mārutaṃ matsi devān # RV.9.90.5c; 97.42c; SV.2.604c; JB.3.240c. |
 |
matsi | soma varuṇaṃ matsi mitram # RV.9.90.5a. |
 |
matsyaṃ | na dīna udani kṣiyantam # RV.10.68.8b; AVś.20.16.8b; N.10.12b. |
 |
matsvā | suśipra mandibhiḥ # RV.1.9.3a; AVś.20.71.9a. |
 |
matsvā | suśipra (SV. -prin) harivas tad (SV. tam) īmahe # RV.8.99.2a; SV.2.164a. |
 |
madāya | kratve apibo virapśin # RV.6.40.2b. |
 |
madāya | pari ṣicyase # RV.9.11.8b; SV.2.798b. |
 |
made-made | vavakṣithā sukṛtvane # RV.8.13.7c. |
 |
madeṣu | vṛṣann uśijo yad āvitha # RV.1.131.5b; AVś.20.75.3b. |
 |
madeṣu | sarvadhā asi # RV.9.18.1c--7c; SV.1.475c; 2.443c,444c,445c; JB.3.159c (ter). |
 |
made | suśipram (SV. madeṣu śipram) andhasaḥ # RV.8.66.2b; SV.2.38b. |
 |
made | suśiprā mahabhiḥ pṛṇadhvam # RV.7.37.1d. |
 |
made | somasyauśijo huvanyati # RV.1.119.9b. |
 |
madhu | kṣaranti sindhavaḥ # RV.1.90.6b; VS.13.27b; TS.4.2.9.3b; MS.2.7.16b: 99.18; KS.39.3b; śB.14.9.3.11b; TA.10.10.2b; 49.1b; BṛhU.6.3.11b; MahānU.9.8b; 17.7b; Kauś.91.1b. |
 |
madhu | kṣīraṃ ghṛtaṃ dadhi # JB.3.367d. |
 |
madhu | janiṣye (AVś. -ṣīya) # AVś.9.1.14a; TS.3.3.2.2; TA.4.1.1; śś.1.5.9. Cf. prec. |
 |
madhu | naktam utoṣasaḥ (KS. -ṣasā; TSṭA. -ṣasi) # RV.1.90.7a; VS.13.28a; TS.4.2.9.3a; MS.2.7.16a: 99.20; KS.39.3a; śB.14.9.3.12a; TA.10.10.2a; 49.1a; BṛhU.6.3.12a; MahānU.9.9a; 17.7a; Kauś.91.1a. |
 |
madhunā | tvā khanāmasi # AVś.1.34.1b. See madhune tvā. |
 |
madhune | tvā khanāmasi # AVP.2.9.1b. See madhunā tvā. |
 |
madhu | paruṣṇī śīpālā # AVś.6.12.3c. |
 |
madhupūr | asi # AVś.18.3.37. |
 |
madhumad | vāṃ sindhavo mitra duhre # RV.5.69.2b. |
 |
madhumān | parvatāsitha # AVP.2.32.2c. |
 |
madhu | vaṃśiṣīya # AVś.9.1.14b. See madhu vaniṣye. |
 |
madhu | vaniṣye # śś.1.5.9. See madhu vaṃśiṣīya. |
 |
madhu | havir (MS. madhuhavir) asi # MS.4.9.7: 127.11; TA.4.8.4; 5.7.7; Apś.15.10.3; Mś.4.3.15. Cf. hutaṃ havir. |
 |
madhor | adhi prajātāsi # AVś.1.34.1c; AVP.2.9.1c. |
 |
madhor | ghṛtasya pipyuṣīm # RV.8.6.43b. |
 |
madhor | madhu śvātryaṃ somam āśiram # RV.10.49.10d. |
 |
madhyaṃdinasya | tejasā madhyam annasya prāśiṣam # Kauś.22.3. |
 |
madhyāyuva | upa śikṣanti yajñaiḥ # RV.1.173.10d. |
 |
madhye | devānām āsīnā # HG.1.15.7c. |
 |
madhye | vasiṣva tuvinṛmṇorvoḥ # RV.8.70.10c. |
 |
madhvā | no atra pitarā śiśītām # RV.10.12.4d; AVś.18.1.31d. |
 |
madhvā | rajāṃsi sukratū # RV.3.62.16c; SV.1.220c; 2.13c; VS.21.8c; TS.1.8.22.3c; MS.4.11.2c: 166.12; KS.4.16c. |
 |
madhvā | rajāṃsīndriyam # MS.3.11.3c: 143.12; KS.38.8c; TB.2.6.12.1c. See adhvā etc. |
 |
manaś | ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam (sc. ubhau kāmaprau bhūtvā kṣityā sahāviśatām) # Vait.12.1. P: manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam ubhau GB.1.3.22. |
 |
manaḥ | śreyasi-śreyasi # TB.2.5.1.2c. |
 |
manasi | me cakṣur adhāś cakṣuṣi me manaḥ # JB.1.167. |
 |
manaso | retaḥ prathamaṃ yad āsīt # RV.10.129.4b; AVś.19.52.1b; AVP.1.30.1b; TB.2.4.1.10b; 8.9.5b; TA.1.23.1b; NṛpU.1.1b. |
 |
manaso | 'si vilāyakaḥ # VS.20.34d. |
 |
manaso | havir asi prajāpater varṇaḥ # TS.3.4.2.2. P: manaso havir asi TS.3.4.3.7; Apś.19.17.14. See tapaso etc. |
 |
manā | asi # see manāsi. |
 |
manāsi | (KS. manā asi) # VS.4.19; TS.1.2.4.1; 6.1.7.4 (bis); MS.1.2.4: 13.3; 3.7.5: 81.15; 4.2.5: 26.14; KS.2.5; 24.3; śB.3.2.4.16; Apś.4.10.4; 10.22.8; Mś.1.4.2.10; 2.1.3.35; 9.5.5.15; N.5.5. |
 |
manīṣiṇo | dīkṣitāḥ śraddadhānāḥ # GB.1.5.24a. |
 |
manuṣyakṛtasyainaso | 'vayajanam asi (TāṃahānU.Aś.BDh. asi svāhā) # VS.8.13; TS.3.2.5.7; PB.1.6.10; Tā.10.59; MahānU.18.1; Aś.6.12.3; śś.8.9.1; Apś.13.17.9; Mś.2.5.4.8; BDh.4.3.6. P: manuṣyakṛtasya Vait.23.12. |
 |
manuṣvad | agna iha yakṣi devān # RV.7.11.3c. |
 |
manuṣvad | yajñaṃ sudhitā havīṃṣi # RV.10.70.8c. |
 |
mano | asyā ana āsīt # RV.16.85.10a; AVś.14.1.10a. |
 |
manojavaso | vaḥ pitṛbhir dakṣiṇata upadadhatām # TA.1.20.1. See under pitaras tvā manojavā. |
 |
manojavā | avara indra āsīt # RV.1.163.9b; VS.29.20b; TS.4.6.7.4b; KSA.6.3b. |
 |
manojavās | tvā pitṛbhir (KS. pitaro) dakṣiṇataḥ pātu (KS. pāntu) # VS.5.11; TS.1.2.12.2; KS.2.9; śB.3.5.2.6. See under pitaras tvā manojavā. |
 |
manojavebhir | iṣiraiḥ śayadhyai # RV.6.62.3c. |
 |
mano | nāmāsi (sc. tasyās te joṣṭrīṃ gameyam) # MG.1.4.2. |
 |
manor | aśvāsi # VS.37.12; śB.14.1.3.25. P: manor aśvā Kś.26.3.8. See next. |
 |
manor | aśvāsi bhūriputrā (MS. -putrā sūpasadanā) # MS.4.9.3: 124.5; TA.4.5.4; 5.4.8; Apś.15.7.7. P: manoḥ Mś.4.2.20. See prec. |
 |
mano | reṣmaṇi dadhmasi # AVP.6.23.5b. |
 |
mano | vāto vaśī vaśā # AVP.12.11.4b. |
 |
mano | vā brahmasaṃśitam # AVś.19.9.4b. |
 |
mano | 'si prājāpatyam # TS.1.6.2.2; 10.5; KS.4.14; 31.15; Apś.4.9.4; Mś.1.4.1.22. |
 |
mantraśrutyaṃ | carāmasi # RV.10.134.7c; SV.1.176c. |
 |
manthinaḥ | pātram asi # TS.3.1.6.3. |
 |
manthinaḥ | samid asi # TB.1.1.1.5; Apś.12.23.3. Cf. next but one. |
 |
manthino | 'dhiṣṭhānam asi # VS.7.18; MS.1.3.12: 35.1; 4.6.3: 82.15; KS.4.4; 27.7; śB.4.2.1.21; Mś.2.4.1.18. P: manthinaḥ Kś.9.10.13. Cf. prec. but one. |
 |
manthy | asi manthiśociḥ # KS.4.4. |
 |
mandānaḥ | pred iyakṣasi # RV.8.45.31b. |
 |
mandānaḥ | somaṃ papivāṃ ṛjīṣin # RV.3.50.3c. |
 |
mandāno | asya barhiṣo vi rājasi # RV.8.13.4c; 15.5c; AVś.20.61.2c; SV.2.231c. Fragment: virājasi JB.1.183. |
 |
mandraṃ | hotāram uśijo namobhiḥ # RV.10.46.4a. |
 |
mandraṃ | hotāram uśijo yaviṣṭham # RV.7.10.5a. |
 |
mandrasya | rūpaṃ vividur manīṣiṇaḥ # RV.9.68.6a. |
 |
mandrā | ciketa nāhuṣīṣu vikṣu # RV.1.100.16d. |
 |
mandrā | svarvācy aditir anāhataśīrṣṇī vāg juṣāṇā somasya tṛpyatu (Mś. pibatu) # TS.3.2.5.1; Mś.2.4.1.37. |
 |
manyuṃ | viśa īḍate mānuṣīr yāḥ (TB. īḍate devayantīḥ) # RV.10.83.2c; MS.4.12.3c: 186.7; TB.2.4.1.11c. See manyur viśa. |
 |
manyunā | kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. Cf. manyur akārṣīn manyuḥ. |
 |
manyur | akārṣīn namo namaḥ # Tā.10.62. |
 |
manyur | akārṣīn nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitā # MahānU.18.3. See next. |
 |
manyur | akārṣīn manyuḥ karoti nāhaṃ karomi manyuḥ kartā nāhaṃ kartā manyuḥ kārayitā nāhaṃ kārayitā # Tā.10.62. P: manyur akārṣīt ApDh.1.9.26.13. See prec., and cf. manyunā kṛtaṃ. |
 |
manyur | asi manyuṃ mayi dhehi # VS.19.9; TB.2.6.1.5. |
 |
manyur | viśa īḍate mānuṣīr yāḥ # AVś.4.32.2c; AVP.4.32.2c. See manyuṃ viśa. |
 |
manyor | mṛdhrasya (HG. mṛddhasya) nāśinī # ApMB.2.22.1b; HG.1.15.3b. See manyoḥ krodhasya. |
 |
manyau | vā rājño varuṇasyāsi saktaḥ # AVP.5.36.8e. |
 |
mama | cittam upāyasi # AVś.1.34.2d; 3.25.5d; 6.9.2d; 42.3d; 43.3d. See prec. three. |
 |
mamac | cid āpaḥ śiśave mamṛḍyuḥ # RV.4.18.8c. |
 |
mamattu | yena niriṇāsi śatrūn # RV.10.116.3d. |
 |
mama | tvaṃ yonis tava yonir asmi # Kś.3.6.12b. See mamāsi. |
 |
mama | samiddhe 'hauṣīḥ putrapaśūṃs ta ādade 'sau # śB.14.9.4.11; BṛhU.6.4.11. |
 |
mama | samiddhe 'hauṣīḥ prāṇāpānau ta ādade 'sau # śB.14.9.4.11; BṛhU.6.4.11. |
 |
mama | samiddhe 'hauṣīr āśāparākāśau ta ādade 'sau # śB.14.9.4.11; BṛhU.6.4.11. |
 |
mamāgne | varco vihaveṣv astu # RV.10.128.1a; AVś.5.3.1a; AVP.5.4.1a; TS.4.7.14.1a; MS.1.4.1a: 47.1; 1.4.5: 52.11; KS.4.14a; 31.15; 40.10a; Kś.2.1.3a; Apś.1.1.4; 4.8.6; 6.16.7; 20.2; 22.1; 17.21.1. Ps: mamāgne varcaḥ KS.8.16; Aś.6.6.16; śś.4.2.7,13; 13.5.17; Vait.1.12,14; Kś.25.14.19; Mś.1.4.1.7; AG.3.9.2; śG.1.4.2; 3.1.8; Kauś.1.33; 12.10; 22.14; 38.26; 49.15; Rvidh.4.6.2; mamāgne VHDh.5.496. Cf. BṛhD.8.44. Designated as vihavya, or vihavīya (sc. sūkta) AVś.7.5.4; TS.3.1.7.3; 7.5.5.2; KS.34.4; GB.2.2.24; PB.9.4.14; śś.4.2.7,13; 13.5.17; Lś.4.10.8; Kś.25.14.18; Apś.14.19.10 (bis); Mś.1.6.2.17. |
 |
mamāśīr | etc. # see mayy āśīr. |
 |
mamāsaś | ced asīd api # AVP.2.90.3d. |
 |
mamnāte | indra rodasī # RV.7.31.7c. |
 |
mayaḥ | kṛṇoṣi praya ā ca sūraye # RV.1.31.7d. |
 |
mayā | vaḥ saṃ sṛjāmasi # AVś.3.14.5d. |
 |
mayi | gṛhṇāmy akṣitam # VS.38.26e. |
 |
mayi | dyumnaṃ mayi tviṣiḥ # AVP.5.29.8b. |
 |
mayi | vāg astu dharṇasiḥ # TB.2.7.16.4b. |
 |
mayobhūḥ | śaṃtamā yad dhrudo (comm. dhṛdo) 'si # TB.2.5.6.4b. |
 |
mayo | 'si # VS.22.19; MS.3.12.4: 161.8; KSA.1.3; PB.1.7.1; śB.13.1.6.1; HG.1.12.3. |
 |
mayy | āśīr (AVP.KS. mamāśīr) astu mayi (AVP.KS. mama) devahūtiḥ # RV.10.128.3b; AVś.5.3.5b; AVP.5.4.5b; TS.4.7.14.1b; KS.40.10b. |
 |
marīcir | āsīt sā manasaḥ samabhavat # AVP.13.9.1. |
 |
marutāṃ | śardho 'si # Apś.1.23.1. |
 |
marutām | asi sañcarī # AVP.15.15.3b. |
 |
marutvatī | dhṛṣatī jeṣi śatrūn # RV.2.30.8b. |
 |
marutvate | tubhyaṃ rātā havīṃṣi # RV.3.35.7d. |
 |
marutvantam | ṛjīṣiṇam # RV.8.76.5a. |
 |
marudbhya | ujjeṣibhyaḥ # JB.2.176 (bis). |
 |
marudyutāya | kṛṇmasi # AVP.1.85.4b. |
 |
maruṃ | bile vapāmasi # AVP.1.94.4b. |
 |
marjayantīr | divaḥ śiśum # SV.2.220c. See marmṛjyante etc. |
 |
martaṃ | dadhāsi śravase dive-dive # RV.1.31.7b. |
 |
martānāṃ | cid urvaśīr akṛpran # RV.4.2.18c. See martāsaś. |
 |
martāsaś | cid urvaśīr akṛpran # AVś.18.3.23c. See martānāṃ. |
 |
marmṛjāno | 'vibhiḥ sindhubhir vṛṣā # RV.9.86.11d; SV.2.382d; JB.3.135. |
 |
marmṛjenya | uśigbhir nākraḥ # RV.1.189.7d. |
 |
marmṛjyante | divaḥ śiśum # RV.9.33.5c. See marjayantīr etc. |
 |
marmṛjyamāno | atyo na sānasiḥ # RV.9.85.5c. |
 |
malaṃ | te prati dadhmasi # AVP.1.48.3d. |
 |
malimluco | duṇāśi # JG.1.8c. See next. |
 |
malimluco | nāmāsi trayodaśo māsaḥ # KS.38.14; Apś.16.8.8. |
 |
malimluco | 'si sagaraḥ # śś.6.12.14. Cf. sadasyo 'si. |
 |
mahaḥ | pitur dama āsiñcad agre # RV.3.48.2d. |
 |
mahat | tad ulbaṃ sthaviraṃ tad āsīt # RV.10.51.1a; N.6.35. Cf. BṛhD.7.80. |
 |
mahad | asi # JB.2.258; śś.18.20.8. |
 |
mahaś | caranti bibhrataṃ vapūṃṣi # RV.3.57.3d. |
 |
mahaś | cid asi tyajaso varūtā # RV.1.169.1b; KB.26.12. |
 |
mahaś | cid dhi ṣmasi hitāḥ samarye # RV.9.97.27c. |
 |
mahaso | bhakṣo 'si # SMB.2.8.12; GG.4.10.15. P: mahasaḥ KhG.4.4.15. |
 |
mahāṃ | amatro vṛjane virapśī # RV.3.36.4a; N.6.23. |
 |
mahāṃ | asi mahiṣa vṛṣṇyebhiḥ # RV.3.46.2a. |
 |
mahāṃ | asi soma jyeṣṭhaḥ # RV.9.66.16a. |
 |
mahāṃ | utāsi yasya te # RV.7.31.7a. |
 |
mahāṃ | ṛṣir devajā devajūtaḥ # RV.3.53.9a. |
 |
mahādevena | ca kṣiptasya # AVP.15.17.2a. |
 |
mahānāmnyaḥ | (sc. ṛcaḥ) # AVś.11.7.6; VS.23.35; KS.10.10; TS.5.2.11.1; AB.4.4.1; 5.7.1; 6.24.7; KB.23.2; śB.13.5.1.10; PB.13.4.1; ṣB.3.11; TA.1.1.2; 21.1; Aś.7.12.10; 8.2.23; 14.2; śś.10.6.10; 12.6.9; 16.8.1,2; Lś.3.5.13; 7.5.2,5; 10.2.1,2; Apś.20.13.1; śG.2.12.13; GG.3.2.6,28; GDh.19.12; BDh.3.10.10; Rvidh.4.25.1; Svidh.1.4.6,12; 2.7.1. Designation of the mantras beginning with vidā maghavan, q.v. See the prec. three, and next. |
 |
mahāntaṃ | kośam ud acā ni (AVś.AVP. ud acābhi) ṣiñca # RV.5.83.8a; AVś.4.15.16a; AVP.5.7.14a. |
 |
mahāntaṃ | gahvareṣṭhām # SV.1.353b. Cf. tanūr varṣiṣṭhā. |
 |
mahānti | cit saṃ vivyācā rajāṃsi # RV.10.111.2d. |
 |
mahām | ubhe rodasī vṛddham ṛṣvam # RV.4.19.1c. |
 |
mahām | u raṇvaḥ śavasā vavakṣitha # RV.2.24.11b. |
 |
mahāhastī | dakṣiṇena # RV.8.81.1c; SV.1.167c; 2.78c; VaradapU.1.4c. |
 |
mahi | kṣatraṃ kṣatriyāya dadhatīḥ # VS.10.4d. See mahi varcaḥ, and cf. anādhṛṣṭāḥ sīdata. |
 |
mahi | kṣāman rajasī vi ṣkabhāyati # AVP.5.2.6b. See mahī kṣemaṃ. |
 |
mahi | trīṇām avo 'stu (SV. avar astu) # RV.10.185.1a; SV.1.192a; VS.3.31a; MS.1.5.4a: 70.7; 1.5.11: 79.9; KS.7.2a,9; śB.2.3.4.37a; Apś.6.17.10a; Mś.1.6.2.11; MG.1.5.4; Rvidh.4.23.3. P: mahi trīṇām śś.12.2.14; AG.3.10.7; Svidh.2.1.5. Cf. BṛhD.8.86; Rvidh.2.31.6. Designated as māhitram (sc. sūktam) VāDh.26.5; BṛhD.8.86. |
 |
mahi | tviṣīmat sukṛto vi hi khyan # RV.3.31.12b. |
 |
mahināṃ | payo 'si # see mahīnāṃ etc. |
 |
mahimna | eṣāṃ pitaro caneśire # RV.10.56.4a. |
 |
mahiṣi | haye haye mahiṣi # śB.13.5.2.5. |
 |
mahiṣīr | (KS. -ṣy) asi # TS.1.2.12.2; 6.2.7.3; MS.1.2.8: 18.1; 3.8.5: 100.4; KS.2.9; 25.6; Mś.1.7.3.20. |
 |
mahiṣy | asi # see mahiṣīr. |
 |
mahī | apāre rajasī vivevidat # RV.9.68.3c. |
 |
mahī | kṣemaṃ rodasī askabhāyat # AVś.4.1.4b. See mahi kṣāman. |
 |
mahī | dhruvā salilāsi sā svargaṃ lokaṃ prajānihi # KS.38.13. |
 |
mahīnāṃ | (VSK. mahināṃ) payo 'si # VS.1.20; 4.3; VSK.4.2.1; TS.1.2.1.1; KS.2.1; śB.1.2.1.22; 3.1.3.9; Kś.7.2.33; Apś.2.6.2; 7.9.2; 8.2.8; 6.9; 10.6.11; 15.14.10; Mś.2.1.1.35; śG.1.8.18. P: mahīnām Kś.2.5.9. |
 |
mahīnāṃ | payo 'si viśveṣāṃ devānāṃ tanūḥ # TS.3.2.6.1. |
 |
mahīnāṃ | payo 'si vihitaṃ devatrā # TA.4.12.1. |
 |
mahīṃ | dīkṣāṃ saumāyano budho yad udayachad anandat sarvam āpnon manmāṃse medodhāḥ # PB.24.18.6. Designated as a śloka by the commentary. |
 |
mahī | budhasyāsīd dīkṣā # PB.24.18.5c. |
 |
mahīṃ | mitrasya varuṇasya dhāsim # RV.10.30.1c. |
 |
mahī | yadi dhiṣaṇā śiśnathe dhāt # RV.3.31.13a. |
 |
mahendro | 'si parameṣṭhī # AVP.10.10.1c. |
 |
mahe | poṣāya dadhmasi # HG.1.4.8b; JG.1.12b. |
 |
mahe | rāṣṭrāya dadhmasi # HG.1.4.8b; JG.1.12b. See mahe kṣatrāya dhattana. |
 |
mahe | vājāya dhanyāya dhanvasi # RV.9.86.34d. |
 |
mahe | vājāyāmṛtāya śravāṃsi # RV.9.87.5b. |
 |
mahe | śrotrāya dhattana (HG.JG. dadhmasi) # AVś.19.24.3b; AVP.15.5.10b; HG.1.4.8b; JG.1.12b. |
 |
maho | devān yajasi yakṣy ānuṣak # RV.6.48.4a. |
 |
maho | devān rodasī eha vakṣi # RV.3.7.9d. |
 |
maho | nṛmṇasya dharmaṇām irajyasi # RV.1.55.3b. |
 |
maho | vajreṇa siṣvapo varāhum # RV.1.121.11d. |
 |
maho | vo bhakṣīya # VS.3.20; TS.1.5.6.1; 8.1; MS.1.5.2: 68.9; 1.5.9: 77.16; KS.7.1; śB.2.3.4.25; śś.2.11.6. |
 |
maho | 'si maho mayi dhehi # TB.2.6.1.5. |
 |
mahnā | jinoṣi (MS. hinoṣi) mahini # RV.5.84.1d; TS.2.2.12.2d; MS.4.12.2d: 181.2; KS.10.12d; ApMB.2.18.9d; N.11.37d. |
 |
mahnā | deva mahāṃ asi # SV.1.276d; 2.1138d. See under addhā deva. |
 |
mahnā | rajāṃsi dīyathaḥ # RV.5.73.3d. |
 |
mahnā | hinoṣi etc. # see mahnā jinoṣi. |
 |
mahyaṃ | bhavyaṃ viduṣī kalpayāti # Kauś.101.2d. |
 |
mā | asi # TA.4.5.5; Apś.15.8.2. See māsi. |
 |
māṃścatva | indo sarasi pra dhanva # RV.9.97.52b; SV.1.541b; 2.454b; JB.3.164b. |
 |
mākṣiṣur | mā rīriṣur ma hiṃsiṣur mā dāṅkṣuḥ sarpāḥ # MG.2.16.3. |
 |
mā | jane pra meṣi # AVś.16.4.5. |
 |
mā | jāmiṃ moṣīr amuyā śayānām # AVś.7.99.1b. See jāmiṃ mā. |
 |
mā | jyāyasaḥ śaṃsam ā vṛkṣi devāḥ # RV.1.27.13d; Apś.24.13.3d. |
 |
māṃ | ca paśyasi sūryaṃ ca # VārG.15.22c. See jyok ca paśyāti. |
 |
mā | ta enasvanto yakṣin bhujema # RV.7.88.6c. |
 |
mātariśvano | gharmo 'si (MSṃś. gharmaḥ) # VS.1.2; TS.1.1.3.1; MS.1.1.3: 2.6; 4.1.3: 4.15; KS.1.3; 31.2; śB.1.7.1.11; TB.3.2.3.1; Apś.1.12.1; Mś.1.1.3.20. P: mātariśvanaḥ Kś.4.2.20. |
 |
mā | tasyāgnir havyaṃ vākṣīt # AVś.5.8.3c; AVP.7.18.3c. |
 |
mā | tasyoc cheṣi kiṃcana # TB.2.4.1.2d; 3.7.6.17d,23d; TA.2.5.2d; śś.4.13.1d; Apś.4.11.5d; 16.1d. |
 |
mātā | nāmāsi mātṛtaḥ # AVP.2.20.5a. |
 |
mātā | putraṃ yathā sicā # RV.10.18.11c; AVś.18.2.50c; 3.50c; TA.6.7.1c. |
 |
mātā | rohitaḥ (PG. sīsaraḥ) pitā # PG.1.16.24b; ApMB.2.16.7b. |
 |
mātur | na sīm upa sṛjā iyadhyai # RV.6.20.8d. |
 |
mātur | yad ena iṣitaṃ na āgan # AVś.6.116.2c. |
 |
mā | te agne cayena māticayenāyur āvṛkṣi # TB.3.10.3.1. |
 |
mā | te gṛhe (SMB. gṛheṣu) niśi ghoṣa utthāt # SMB.1.1.13a; ApMB.1.4.9a (ApG.2.5.2); HG.1.19.7a; JG.1.20a. |
 |
mā | te putraṃ rakṣo hiṃsīt # HG.2.4.2a. See mā te kumāraṃ. |
 |
mā | te bhūma prasitau hīḍitasya # RV.7.46.4b. |
 |
mā | te yajñapatir hvārṣīt # VS.1.2,9; śB.1.1.2.12. Cf. mā vo yajña-. |
 |
mā | te rādhāṃsi mā ta ūtayo vaso # RV.1.84.20a; SV.2.1074a; N.14.37a. |
 |
mā | te vyoma saṃdṛśi (KA. saṃdṛśe; Lś. -śaḥ or -śe) # ā. Introd. 1c; TA.1.1.3b; 1.21.3b; 31.6b; 4.42.1e; KA.1.218Dd; Aś.8.14.18c; Lś.5.3.2c; MG.1.11.18c; JG.1.19c. See mā te yuyoma. |
 |
mā | te hāsiṣur asavaḥ śarīram # AVś.8.2.26d. |
 |
mā | te hetiṃ taviṣīṃ cukrudhāma # RV.10.142.3d. |
 |
mā | tvaṃ hārṣīḥ śrutaṃ mayi # PG.3.16.1d. See śrutaṃ me mā. |
 |
mā | tvā ke cin ni (AVś. ke cid vi) yaman viṃ (SV. ke cin ni yemur in; TA. ke cin nyemur in) na pāśinaḥ # RV.3.45.1c; AVś.7.117.1c; SV.1.246c; 2.1068c; VS.20.53c; TA.1.12.2c. |
 |
mā | tvā tanad īśiṣe vīryasya # RV.1.91.23c; VS.34.23c. |
 |
mā | tvā prāṇo balaṃ hāsīt # AVś.8.1.15c. |
 |
mā | tvā vṛkāso aśivāsa u kṣan # RV.10.95.15b; śB.11.5.1.9b. |
 |
mā | tvā sūryo 'bhi (KS. sūryaḥ pari; Apś. sūryaḥ parī) tāpsīn māgnir (Apś. mo agnir) vaiśvānaraḥ # VS.13.30; MS.2.7.16: 100.4; KS.39.3; śB.7.5.1.8; Apś.16.25.2. |
 |
mā | tvā hiṃsiṣam # TS.1.1.4.2; 3.13.1; TB.3.2.4.5; 7.5.5; Apś.2.18.9; Mś.1.3.2.12. |
 |
mā | tvā hiṃsīt (KS. hiṃsīḥ) # VS.20.1; TS.1.8.16.1; KS.38.4; TB.1.7.10.2; 2.6.5.1; śB.12.8.3.9; Apś.18.18.7. P: mā tvā Kś.19.4.8. |
 |
mā | divā suṣupthāḥ (SMB.GGḥG.JG. svāpsīḥ) # śG.2.4.5; SMB.1.6.26; GG.2.10.34; PG.2.3.2; HG.1.5.10; JG.1.12. See under ūrdhvas tiṣṭhan. |
 |
mā | dyāvāpṛthivī abhiśocīḥ (TS. -śūśucaḥ; MS. hiṃsīḥ; KS. -śucaḥ; TA. hīḍiṣātām) # VS.11.45c; TS.4.1.4.3c; 5.1.5.6; MS.2.7.4c: 79.4; KS.16.4c; 19.5; śB.6.4.4.4; TA.4.20.2d. See mā no dyāvā-. |
 |
mā | na ukṣantam uta mā na ukṣitam # RV.1.114.7b; VS.16.15b; TS.4.5.10.2b; Tā.10.52b; Mś.3.1.28b. See mā no vahantam. |
 |
mā | na ekasminn āgasi # RV.8.45.34a. |
 |
mā | naḥ priyā bhojanāni pra moṣīḥ # RV.1.104.8b. |
 |
mā | naḥ śāpta januṣā subhāgāḥ # TS.3.3.9.1c; PG.3.9.6c. See mā no hāsiṣṭa, and mā vaśvātra. |
 |
mā | nas toke tanaye mā na āyuṣi (RV.KSṣMB. āyau) # RV.1.114.8a; VS.16.16a; TS.3.4.11.2a; 4.5.10.3a; MS.4.12.6a: 197.15; KS.23.12a; Tā.10.53a; śvetU.4.22a; SMB.2.1.8a. Ps: mā nas toke TB.2.8.6.9; Mś.11.2.9; KālāgU.1; śG.5.10.2; GG.3.8.2; KhG.3.3.2; BDh.3.6.6; ParDh.11.34; BṛhPDh.2.131; 9.111,114,145; mā naḥ LAtDh.5.51. Designated as mā-nas-tokīya (sc. sūkta) BDh.3.2.9. |
 |
mā | naḥ setuḥ siṣed ayam # RV.8.67.8a. |
 |
mā | naḥ senā araruṣīr upa guḥ # AVś.19.15.2c; AVP.3.35.2c. |
 |
mā | ni paptaṃ bhuvane śiśriyāṇaḥ # AVś.12.1.31d; MS.4.14.11d: 233.17. |
 |
mānuṣas | tantur asi # śś.2.12.10. |
 |
mā | no asmin maghavan pṛtsu aṃhasi # RV.1.54.1a. P: mā no asmin maghavan Aś.6.4.10; śś.9.10.3. |
 |
mā | no gayam āre asmat parā sicaḥ # RV.9.81.3d. |
 |
mā | no devā iha hiṃsīt kapotaḥ # AVś.6.27.3d. See mā no hiṃsīd iha. |
 |
mā | no mardhiṣṭam ā gataṃ śivena # RV.7.73.4d. |
 |
mā | no rakṣa ā veśīd āghṛṇīvaso # RV.8.60.20a. |
 |
mā | no rakṣīr dakṣiṇāṃ nīyamānām (AVP. yācamānām) # AVś.5.7.1b; AVP.7.9.1b. |
 |
mā | no vadhīḥ pitaraṃ mota mātaram # RV.1.114.7c; VS.16.15c; TS.4.5.10.2c; Tā.10.52c; Mś.3.1.28c. See mā ho hiṃsīḥ pitaraṃ. |
 |
mā | no vadhīr vidyutā deva sasyam # AVś.7.11.1c. Cf. mā no hiṃsīr divyenāgninā. |
 |
mā | no vaniṃ mā vācaṃ mā vīrtsīr ugrā (followed by i-) # AVP.7.9.8a. See mā vaniṃ mā vācaṃ . |
 |
mā | no vihāsīd gira āvṛṇānaḥ # TB.3.7.13.2b. |
 |
mā | no hāsiṣur ṛṣayo daivyā ye # AVś.6.41.3a. |
 |
mā | no hāsiṣṭa januṣā subhāgāḥ # AVś.9.4.24c. See under mā naḥ śāpta. |
 |
mā | no hāsīd vicakṣaṇam # TB.2.5.1.3d. |
 |
mā | no hāsīn metthito net tvā jahāma # TB.3.7.2.7c; Apś.9.3.1c. See mā no hiṃsīd dhiṃsito, and mā mā hāsīn. |
 |
mā | no hiṃsiṣṭa # SMB.2.1.7. See mā mā hiṃsiṣṭa. |
 |
mā | no hiṃsiṣṭaṃ harasā daivyena (text devyena) # AVP.12.9.9d. See mā no hiṃsīr harasā. |
 |
mā | no hiṃsiṣṭaṃ dvipado mā catuṣpadaḥ # AVś.11.2.1d. |
 |
mā | no hiṃsiṣṭa yat tapaḥ # AVś.19.40.3b. |
 |
mā | no hiṃsīḥ kumāryaḥ # AVP.5.21.5d. |
 |
mā | no hiṃsīḥ pitaraṃ mātaraṃ ca # AVś.11.2.29c. See mā no vadhīḥ. |
 |
mā | no hiṃsīc chāgo aśvo vaśā ca # AVP.5.28.6d. |
 |
mā | no hiṃsīj janitā yaḥ pṛthivyāḥ # RV.10.121.9a; TS.4.2.7.1a; MS.2.7.14a: 95.1; KS.16.14a; Apś.16.20.5. P: mā no hiṃsīj janitā Mś.6.1.6.4. See mā mā hiṃsīj etc. |
 |
mā | no hiṃsīj jātavedaḥ # TA.10.1.5a; MahānU.2.10a; ApMB.1.9.10a (ApG.3.8.5); HG.1.18.5a. |
 |
mā | no hiṃsīd iha devāḥ kapotaḥ # RV.10.165.3d; MG.2.17.1d. See mā no devā iha. |
 |
mā | no hiṃsīd dhiṃsito (some mss. insert dadhāmi) na tvā jahāmi # Aś.1.12.37c. See under mā no hāsīn. |
 |
mā | no hiṃsīr adhi no brūhi # AVś.11.2.20a. |
 |
mā | no hiṃsīr divyenāgninā sasyāṃ (followed by y-, read sasyān) # AVP.15.22.5c. Cf. mā no vadhīr vidyutā. |
 |
mā | no hiṃsīr dvipado mā catuṣpadaḥ # AVP.15.23.11c. |
 |
mā | no hiṃsīr mahataḥ # AVP.5.21.5a. |
 |
mā | no hiṃsīr harasā daivyena # AVP.11.5.10d. See mā no hiṃsiṣṭaṃ harasā. |
 |
mā | no hiṃsīḥ (read hiṃsīt) śapatho mābhicāraḥ # Mś.1.6.1.21c. |
 |
mā | no hiṃsīḥ (śG.3.4.2c, hiṃsī) sthaviraṃ mā kumāram # śG.1.7.9c; 3.4.2c. |
 |
māpa | rātsīr māti vyātsīḥ # TS.7.5.10.1; Apś.21.19.14. |
 |
māpo | mauṣadhīr hiṃsīḥ # VS.6.22; śB.3.8.5.10; śś.8.12.11. P: māpo mauṣadhīḥ Kś.6.10.3. |
 |
mā | bibher na mariṣyasi # RVKh.1.191.1a; AVś.5.30.8a; AVP.2.2.3a; 9.13.8a; 15.15.10a. See mā bhaiṣīr, and cf. na mariṣyasi. |
 |
mā | bhaiṣīr na mariṣyasi # SMB.2.6.18a; GG.4.9.16; ApMB.2.16.14d. P: mā bhaiṣīḥ KhG.4.4.1. See under mā bibher. |
 |
mābhyāṃ | gā anu śiśrathaḥ # RV.4.32.22c. |
 |
mā | ma āyuḥ pramoṣīr mo ahaṃ tava # VS.4.23c; KS.2.5; śB.3.3.1.12c. |
 |
mā | māṃ śrīś ca hrīś ca dhṛtiś ca tapo medhā pratiṣṭhā śraddhā satyaṃ dharmaś caitāni mā mā hāsiṣuḥ # TA.4.42.5. |
 |
mā | māṃ suvar hāsīt # TS.3.3.1.2. |
 |
mā | māṃ hiṃsiṣṭaṃ yat etc. # see mā mā hiṃsiṣṭaṃ svaṃ etc. |
 |
mā | mā ke cin nyemur in na pāśinaḥ # TA.1.12.2c. |
 |
mā | mānuṣīr avasṛṣṭā vadhāya # AVś.17.1.28d. |
 |
mā | māṃ tejo hāsīt # TS.3.3.1.1. |
 |
mā | mām ojo hāsīt # TS.3.3.1.2. |
 |
mā | māṃ prāṇo hāsīn mo apāno 'vahāya parā gāt # AVś.16.4.3. |
 |
mā | māṃ mātā pṛthivī hiṃsīt # TS.1.8.15.1; MS.2.6.12: 71.5. Cf. pṛthivi mātar. |
 |
mā | mā yūnarvā hāsīt (JB. yonorvāṃ [?] hāsīḥ) # PB.6.4.8; JB.1.70 (bis); Lś.1.7.5. |
 |
mā | mā saṃ tāptam (Apś. tāpsīḥ) # VS.5.33; TS.1.1.12.1; KS.1.12; 31.11; 40.3; TB.3.3.7.7; PB.1.5.1; śś.1.6.11; 6.12.13; Lś.2.3.9; Apś.6.10.11; ApMB.2.9.3; HG.1.11.9; MG.1.2.16. Cf. mā modoṣiṣṭam. |
 |
mā | mā hāsiṣṭa # MS.1.5.2: 68.12; 1.5.9: 77.20; KS.7.1; Apś.6.20.2. |
 |
mā | mā hāsīt purāyuṣaḥ # AVP.2.81.1b. |
 |
mā | mā hāsīn (Mś. hāsīr) nāthito net (Mś. na) tvā jahāni (Mś. -mi) # AVś.13.1.12c; KS.35.18c; Mś.3.1.28c. See under mā no hāsīn. |
 |
mā | mā hiṃsiṣṭa # VS.5.34; PB.1.4.15; Aś.5.3.15; śś.6.13.1; Vait.18.8; JG.1.12. See mā no hiṃsiṣṭa. |
 |
mā | mā (KS. māṃ) hiṃsiṣṭaṃ svaṃ (KS. yat svaṃ) yonim āviśantau (KS. āviśāthaḥ) # MS.2.3.8d: 36.12; KS.17.19d. See mā mā hiṃsīḥ svāṃ, and mainaṃ hiṃsiṣṭaṃ. |
 |
mā | mā hiṃsiṣṭam (AVP. -ṭaṃ svāhā) # AVś.5.9.8; AVP.6.12.1; TS.1.4.1.2; MS.1.1.13: 8.7; KS.37.15,16; śB.1.5.1.25; śś.1.6.11. |
 |
mā | mā hiṃsīḥ # VS.3.63; 18.53; 37.20; 38.16; TS.1.2.2.2; 3.3.1; 3.5.6.2; 4.7.13.2; 5.5.9.3; 6.1.3.7; MS.1.2.2 (bis): 10.18; 11.6; 1.2.12: 22.1; 1.4.3: 51.7; 2.9.10 (bis): 130.8,10; 2.12.3: 146.13; 3.3.6: 68.1; 4.9.6: 127.2; 4.9.9: 130.4; 4.9.11: 132.8; KS.2.3 (quinq.),13; 18.15; 38.4; AB.1.22.10; PB.1.1.7; 5.6; 7.2; JB.1.361; śB.3.2.1.8; 7.2.1.11; 9.4.4.5; 12.8.3.9; 14.1.4.15; 2.2.42; TB.3.7.5.5; 10.4.3; TA.1.31.3; 4.5.5; 7.5; 10.5; 11.7; 28.1; 5.4.8; 8.12; 9.9; KA.2.114; 3.150; Tā.10.72; Aś.4.7.4; śś.4.20.1; 6.12.3; 17.13.10; Lś.1.7.15; 9.3; 3.12.13; 5.7.6; 9.7.16; Apś.2.5.7; 18.9; 3.3.8; 10.9.17; 11.14.9; 17.23.8; 24.14.12 (bis); Mś.1.2.5.10; 1.3.2.12; 2.3.2.13; AG.4.8.22; SMB.1.7.9; ApMB.1.13.8,9; HG.1.9.10; 16.3. See mā mā hiṃsīt, and mā hiṃsīḥ. |
 |
mā | mā hiṃsīj janitā yaḥ pṛthivyāḥ # VS.12.102a; VSK.29.36; śB.7.3.1.20. P: mā mā hiṃsīt VS.32.3; Kś.17.3.11. See mā no hiṃsīj etc. |
 |
mā | mā hiṃsīt (VS.KS.śB. -sīḥ) # VS.20.1; KS.38.4; TS.1.8.16.1; śB.12.8.3.9; TB.1.7.10.2; 2.6.5.1; Apś.18.18.7. See mā mā hiṃsīḥ. |
 |
mā | mā hiṃsīr adhigataṃ purastāt (Mś. adds svāhā) # Apś.7.6.5d; Mś.1.7.3.40d. |
 |
mā | mā hiṃsīḥ svāṃ (KS. svaṃ) yonim āviśantī (KSṭB.Apś. āviśan) # VS.19.7d; KS.37.18d; śB.12.7.3.14; TB.1.4.2.2d; 2.6.1.4d; Apś.19.3.4d. See under mā mā hiṃsiṣṭaṃ svaṃ. |
 |
māmīṣāṃ | kaṃ canoc chiṣaḥ # RV.6.75.16d; AVP.1.56.4d; SV.2.1213d; VS.17.45d. See next, maiṣāṃ kaṃ, and maiṣām uccheṣi. |
 |
mā | me 'dyeśāyāṃ vātsīt # śB.5.3.1.13; Kś.15.3.35. |
 |
mā | me balaṃ vivṛho mā pramoṣīḥ # TA.3.15.1b; Tā.10.51b. |
 |
mā | maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ vyauṣīḥ # Kś.10.9.4. Cf. maindryaṃ. |
 |
mā | modoṣiṣṭam # MS.1.1.13: 8.7; śB.1.5.1.25. Cf. mā mā saṃ tāptam. |
 |
mā | modoṣīḥ # śś.1.5.9. |
 |
mā | yakṣmam iha hāsiṣṭa # AVP.9.24.6a. |
 |
mā | yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau # VS.5.3c; 12.60c; TS.1.3.7.2c; 4.2.5.2c; MS.1.2.7c: 16.9; śB.3.4.1.24c. P: mā yajñaṃ hiṃsiṣṭam Mś.8.13.12 (14). See mā hiṃsiṣṭaṃ yajña-. |
 |
māyābhir | utsisṛpsataḥ # RV.8.14.14a; AVś.20.29.4a. |
 |
mā | yuvam asmān hiṃsiṣṭam # KS.3.10. |
 |
mā | rājapreṣito daṇḍaḥ # PG.3.15.21b. |
 |
mārutam | asi marutām ojaḥ # TS.2.4.7.1; 9.1; KS.11.9; Apś.19.25.17. |
 |
mārutāḥ | parjanya ghoṣiṇaḥ pṛthak # AVś.4.15.4b. See parjanya ghoṣiṇaḥ pṛthak. |
 |
mārutāḥ | pārjanyā vā vārṣikāḥ # Apś.20.23.11. |
 |
māruto | 'si marutāṃ gaṇaḥ # VS.18.45; TS.4.7.12.3; MS.2.12.3: 146.1; 3.4.3: 48.12; KS.18.14; śB.9.4.2.6. |
 |
mā | vaḥ pari ṣṭhāt sarayuḥ purīṣiṇī # RV.5.53.9c. |
 |
mā | vaniṃ mā vācaṃ vīrtsīr ubhau # AVś.5.7.6a. P: mā vaniṃ mā vācam Vait.3.2. See mā no vaniṃ. |
 |
mā | vaḥ śivā oṣadhayo mūlaṃ hiṃsiṣam # MS.1.1.10: 5.16. P: mā vaḥ śivā oṣadhayaḥ Mś.1.2.4.14. |
 |
māva | svāpsīt kadā cana # AVP.9.29.6d. |
 |
mā | vaḥ sindhur ni rīramat # RV.5.53.9b. |
 |
mā | vāṃ vṛko mā vṛkīr ā dadharṣīt # RV.1.183.4a. |
 |
mā | vāṃ hiṃsiṣam # TS.1.4.1.2; MS.1.3.3: 31.5; KS.3.10. |
 |
mā | vāsāṃsi rīriṣaḥ # AVP.9.7.8b. |
 |
mā | virādhiṣi brahmaṇā # ChU.3.11.2d. |
 |
mā | vi rikṣi tanvā mā prajayā mā paśubhiḥ # Kauś.117.2d. |
 |
mā | vīro asman naryo vi dāsīt # RV.7.1.21d. |
 |
mā | vo devā aviśasā mā viśasāyur ā vṛkṣi # śś.8.21.1. |
 |
mā | vo vacāṃsi paricakṣyāṇi vocam # RV.6.52.14c; ArS.3.9c. |
 |
mā | śūne bhūma sūryasya saṃdṛśi # RV.10.37.6c. |
 |
mā | śrutena vi rādhiṣi # AVś.1.1.4d; AVP.1.6.4d. |
 |
mā | savyena dakṣiṇam atikrāma (HG. atikrāmīḥ) # GG.2.2.13; HG.1.20.10. |
 |
māsāś | cārdhamāsāś ca parvāṇi (KSA. parūṃṣi) # TS.5.7.25.1; KSA.5.5. |
 |
māsāś | chyantu śimyantaḥ # TS.5.2.12.1b; KSA.10.6b. See māsā āchyantu. |
 |
māsi | # MS.4.9.4: 124.7; Mś.4.2.23. See mā asi. |
 |
māsīmām | ūrjam uta ye bhajante # HG.2.10.6c. See āsīnām ūrjam. |
 |
māsma | dakṣiṇato vadaḥ # TA.4.32.1b. |
 |
māsmān | yuvaṃ hiṃsiṣṭam # MS.1.3.3: 31.6. |
 |
māsya | tvacaṃ cikṣipo mā śarīram # RV.10.16.1b; AVś.18.2.4b; TA.6.1.4b. |
 |
māhaṃ | varco hāsiṣaṃ svāhā # MS.4.7.3: 96.10. |
 |
māhaṃ | suvar hāsiṣam # TS.3.3.1.2. |
 |
māhaṃ | tejo hāsiṣam (MS. hāsiṣaṃ svāhā) # TS.3.3.1.1; MS.4.7.3: 96.7. |
 |
māhaṃ | tvad vyavachitsi # śś.2.12.9. |
 |
māham | asmāl lokād asmāc ca janapadāc ceṣṭiṣi (also janapadāc cyoṣi, and janapadād vyathiṣi) # HG.1.23.1. |
 |
māham | āyuṣā (KS. adds varcasā virādhiṣi) # TS.1.2.3.2; KS.2.4. See mā vayam āyuṣā. |
 |
māham | ṛṣīn mantrakṛto mantrapatīn parādām # TA.4.1.1. |
 |
māham | ojo hāsiṣam (MS. -ṣaṃ svāhā) # TS.3.3.1.2; MS.4.7.3: 96.8. |
 |
māhaṃ | prajāṃ parāsicam # Aś.1.11.8a; 6.12.11. |
 |
māhaṃ | bhavatībhyaś cauṣīḥ # HG.1.18.3. |
 |
māhaṃ | mātaraṃ pṛthivīṃ hiṃsiṣam # TS.1.8.15.1. |
 |
māhaṃ | mṛṣi mo asau puruṣo mṛta # AVP.4.19.1c--7c. |
 |
mā | hiṃsiṣur vahatum uhyamānam (ApMB. ūhyamānām) # AVś.14.2.9f; ApMB.1.7.8d. |
 |
mā | hiṃsiṣṭaṃ yajñapatim # KS.3.4c; 16.11; 26.7; Kauś.108.2c. See mā yajñaṃ hiṃsiṣṭaṃ. |
 |
mā | hiṃsiṣṭaṃ kumāryam # AVś.14.1.63a. P: mā hiṃsiṣṭam Kauś.77.20. |
 |
mā | hiṃsiṣṭa pitaraḥ kena cin naḥ # RV.10.15.6c; AVś.18.1.52c; VS.19.62c. |
 |
mā | hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca # AVś.6.140.2e,3d. |
 |
mā | hiṃsīḥ # TS.1.2.2.2. See mā mā hiṃsīḥ. |
 |
mā | hiṃsīḥ puruṣaṃ jagat # VS.16.3d; TS.4.5.1.2d; MS.2.9.2d: 121.2; KS.17.11d; śvetU.3.6d. See next, and mā hiṃsīt. |
 |
mā | hiṃsīḥ puruṣān mama # AVP.14.3.5d. See under prec. |
 |
mā | hiṃsīḥ pratigṛhṇataḥ # AVś.9.3.16d. |
 |
mā | hiṃsīt puruṣān mama # NīlarU.5d. See under mā hiṃsīḥ puruṣaṃ. |
 |
mā | hiṃsīr deva preritaḥ (Apś. preṣitaḥ) # Aś.3.14.13a; Apś.9.16.11a. |
 |
mā | hiṃsīr mahyas tvam # AVP.5.21.5b. |
 |
mā | hiṃsīs tatra no bhūme # AVś.12.1.34e. |
 |
mā | hiṃsīs tanvā (TS. tanuvā) prajāḥ # VS.12.32d; TS.4.2.3.1d; 5.2.2.3; MS.2.7.10d: 87.12; KS.16.10d; śB.6.8.1.9. |
 |
mā | hiṃsīs tvam oṣadhīḥ śivāḥ # Mś.1.2.4.18c. See śaṃ no bhavantv āpa. |
 |
mitā | pṛthivyāṃ tiṣṭhasi # AVś.9.3.17c. |
 |
mitraḥ | kṣīraśrīḥ # TS.4.4.9.1. Cf. śukraḥ kṣī-. |
 |
mitraṃ | dadhānas tviṣito vipaścit # AVP.9.27.10b. |
 |
mitraṃ | na īṃ śimyā goṣu gavyavat # TB.2.8.7.6a. See mitraṃ na yaṃ śimyā. |
 |
mitraṃ | na yaṃ śimyā goṣu gavyavaḥ # RV.1.151.1a. Cf. BṛhD.4.17. See mitraṃ na īṃ. |
 |
mitra | vaṃsi vāṃ sumatim # RV.5.70.1c; SV.2.335c; JB.3.88c. |
 |
mitras | tan no varuṇo rodasī ca # RV.7.40.2a. |
 |
mitras | tvam asi dharmaṇā (SMB. karmaṇā) # śG.2.3.1a; SMB.1.6.15d; HG.1.5.10b; JG.1.12; ApMB.2.3.12 (ApG.4.10.12). |
 |
mitrasya | ca dakṣiṇāḥ # AVP.2.85.4b. |
 |
mitrasya | tvā cakṣuṣā pratīkṣe (KAṃś. cakṣuṣānvīkṣe; Lś.Aś.8.4.18, cakṣuṣā prati paśyāmi; TS.KSṭB.KA.Apś. cakṣuṣā prekṣe) # VSK.2.3.4; TS.1.1.4.1; KS.1.4; 31.3; KB.6.14; TB.3.2.4.5; KA.1.218E (bis); Aś.1.13.1; 8.14.18; śś.4.7.4; Lś.4.11.10; Kś.2.2.15; Apś.1.17.9; 3.19.5; Mś.5.2.15.15; AG.1.24.14. P: mitrasya tvā PG.1.3.16. Cf. mitrasya vaś etc. Designated as maitryaḥ (sc. ṛcaḥ) BDh.2.10.18.21. |
 |
mitrasya | bhāgo 'si # VS.14.24; TS.4.3.9.1; 5.3.4.2; MS.2.8.5: 109.12; KS.17.4; 21.1; śB.8.4.2.6; Mś.6.2.1.24. P: mitrasya bhāgaḥ Kś.17.10.12. |
 |
mitrasyāsi | kanīnikā # KS.2.1. See vṛtrasya kanīnikā, and vṛtrasyāsi. |
 |
mitrasyāsi | varuṇasyāsi # VS.10.8; śB.5.3.5.28. P: mitrasyāsi varuṇasya Kś.15.5.18. |
 |
mitrāyuvo | na pūrpatiṃ suśiṣṭau # RV.1.173.10c. |
 |
mitrāvaruṇayoḥ | pātram asi # TS.3.1.6.2. |
 |
mitrāvaruṇayoḥ | prāṇo 'si # TS.2.3.10.1; 11.3; MS.2.3.4: 31.16. See prec. |
 |
mitrāvaruṇayos | tvā praśāstroḥ praśiṣā prayachāmi (śś. adds yajñasyāriṣṭyai) # śś.5.15.8; Kś.6.4.4; Apś.10.27.2. Cf. next but one. |
 |
mitrāvaruṇayos | tvā praśāstroḥ praśiṣā yunajmi (VSK. yunagmi; TS. yunajmi yajñasya yogena) # VS.10.21; VSK.11.7.1; TS.1.8.15.1; MS.2.6.11: 70.14; 4.4.5: 55.12; KS.15.8; śB.5.4.3.5; TB.1.7.9.1; Apś.18.17.1; Mś.9.1.3.25. P: mitrāvaruṇayoḥ Kś.15.6.15. |
 |
mitrāvaruṇayos | tvā bāhubhyāṃ (Aś. bāhubhyāṃ praśāstroḥ praśiṣā) prayachāmi # Aś.3.1.16; Mś.1.8.3.14. Cf. prec. but one. |
 |
mitrāvaruṇayos | tvā bāhubhyāṃ praśāstroḥ praśiṣā pratigṛhṇāmi # Aś.3.1.17. |
 |
mitrāvaruṇayos | tvā hastābhyāṃ prasūtaḥ praśiṣā prayachāmi (Kauś.56.3, pratigṛhṇāmi) # Kauś.56.2,3; 57.4. |
 |
mitrāvaruṇāv | āśiṣā # TA.3.8.1. |
 |
mitro | adhvaryur iṣiro damūnāḥ # RV.3.5.4c. |
 |
mitro | vā yad varuṇo vāsi pūṣā # RV.10.98.1b. |
 |
mitro | 'si # VS.10.16; TS.1.8.16.1; MS.2.6.9: 69.10; 2.6.12: 71.4; 4.4.3: 53.14; 4.4.6: 56.6; KS.15.7,8; śB.5.4.1.16; TB.1.7.10.1 (bis); 2.6.5.1; Kś.15.5.29; Apś.18.14.14; 18.1; 19.9.11; Mś.9.1.3.14; 9.1.4.2. |
 |
mitro | 'si suśevaḥ # TS.1.8.16.2; MS.2.6.12: 71.16; KS.15.8; TB.1.7.10.3,4; Mś.9.1.4.18. See rudro 'si suśevaḥ. |
 |
minantā | dasyor aśivasya māyāḥ # RV.1.117.3c. |
 |
mimyakṣa | yeṣu rodasī nu devī # RV.6.50.5a. |
 |
mihaḥ | pra tamrā avapat tamāṃsi # RV.10.73.5d. |
 |
mīḍhuṣṭama | (VSK. mīlhuṣ-) śivatama # VS.16.51a; VSK.17.8.5a; TS.4.5.10.4a; MS.2.9.9a: 127.15; KS.17.16a. P: mīḍhuṣṭama TB.2.8.6.9. |
 |
mukṣījayeva | padim utsināti # RV.1.125.2d; N.5.19d. |
 |
mukhaṃ | sadasya śira (MS. śirā) it satena (TB. sadena) # VS.19.88a; MS.3.11.9a: 154.2; KS.38.3a; TB.2.6.4.4a. |
 |
mukhaṃ | kim asya (VS. asyāsīt) kau (AVś.AVP.VS. kiṃ) bāhū # RV.10.90.11c; AVś.19.6.5c; AVP.9.5.5c; VS.31.10c; TA.3.12.5c. |
 |
mukham | asi mukhaṃ bhūyāsam # TS.3.2.8.5; AB.2.22.7; Aś.5.2.8. |
 |
mukhāni | vakrā vṛjinā kṛṇoṣi # AVś.7.56.4b. |
 |
mugdhāya | vainaṃśināya svāhā # VS.9.20; 18.28; śB.5.2.1.2. |
 |
muniḥ | ketasya saṃvidvān # AVP.5.38.6c. See keśī ketasya. |
 |
muniṃ | nagnaṃ kṛṇvatīr moghahāsinam # AVP.12.8.5b. |
 |
munir | viṣasya pātreṇa # AVP.5.38.7c. See keśī etc. |
 |
mumuktam | asmān grasitān abhīke # MS.4.11.2c: 165.14. |
 |
muṣāyaś | cakram avive rapāṃsi (read aviver apāṃsi) # RV.6.31.3d. |
 |
muṣṇāmy | anyāsāṃ bhagam # AVP.2.41.5c. See under āvitsi sarvāsāṃ. |
 |
mūrdhā | ca mā vidharmā ca mā hāsiṣṭām # AVś.16.3.2. |
 |
mūrdhānam | asya saṃsīvya # AVś.10.2.26a. |
 |
mūrdhā | lokānām asi # ā.5.3.2.1. |
 |
mūlam | ākhur dhiyeṣitaḥ # AVP.5.20.8b. |
 |
mūṣo | na śiśnā vy adanti mādhyaḥ # RV.1.105.8c; 10.33.3a; N.4.6c. |
 |
mṛgā | iva kṣipaṇor īṣamāṇāḥ # RV.4.58.6d; AVP.8.13.6d; VS.17.94d; KS.40.7d; Apś.17.18.1d. |
 |
mṛgā | na bhīmās taviṣībhir arcinaḥ (TB. taviṣebhir ūrmibhiḥ) # RV.2.34.1b; TB.2.5.5.4b. |
 |
mṛgo | na takto arṣasi # RV.9.32.4b. |
 |
mṛgo | na hastī taviṣīm uṣāṇaḥ # RV.4.16.14c. |
 |
mṛjanti | tvā daśa kṣipaḥ # RV.9.8.4a; SV.2.531a; Aś.5.12.15; śś.7.15.7. |
 |
mṛjyamāno | manīṣibhiḥ # RV.9.64.13b; SV.1.505b; 2.191b. |
 |
mṛḍāsmabhyaṃ | mota hiṃsīḥ paśūn naḥ # Kauś.72.34b. |
 |
mṛḍo | 'si mṛḍase dvipade catuṣpade # KS.37.13,14. |
 |
mṛṇo | 'si deva savitar gāyatreṇa chandasā mṛṇāmuṣya paśūn dvipadaś catuṣpadaḥ # AVP.1.63.4. Cf. next. |
 |
mṛṇo | 'si mṛṇāmuṣya dvipadaś catuṣpadaḥ # KS.37.13,14. Cf. prec. |
 |
mṛttike | brahmadattāsi # TA.10.1.8a (foot-note, p. 774). See tena yā brahma-. |
 |
mṛtyave | 'sitaḥ # VS.24.37; TS.5.5.14.1; MS.3.14.18: 176.7; KSA.7.4. |
 |
mṛtyuṃ | ca nirajāmasi # AVś.12.2.2d. |
 |
mṛtyupāśair | amī sitāḥ # AVś.8.8.10b. |
 |
mṛtyur | asi # AVś.6.46.2; 16.5.1--6. |
 |
mṛtyur | yamasyāsīd dūtaḥ pracetāḥ # AVś.18.2.27c. |
 |
mṛtyor | ut pārayāmasi # AVś.8.1.18d. |
 |
mṛtyor | mukṣīya māmṛtāt (Mś. also with ūha, mā patyuḥ) # RV.7.59.12d; VS.3.60d; TS.1.8.6.2d; MS.1.10.4d: 144.13; KS.9.7d; śB.2.6.2.12d; TB.1.6.10.5; Tā.10.56d; Vait.9.19d; Lś.5.3.7d; Mś.1.7.7.7; N.14.35d. See under ito mukṣīya. |
 |
mṛdho | vyāsthād aśiśīta bāhū # AVP.14.2.10b. See vy āsthan mṛdho aśiśīta. |
 |
mṛṣṭo | 'si havyasūdanaḥ # VS.5.32. See asaṃmṛṣṭo 'si. |
 |
meghayantī | nāmāsi # KS.40.4. |
 |
meḍhraṃ | te mā hiṃsiṣam # KS.3.6. See meḍhram asya. |
 |
meḍhram | asya mā hiṃsīḥ # MS.1.2.16: 26.10. See meḍhraṃ te mā. |
 |
methiṣṭhā | agnir aghalas tviṣīmān # AVP.5.3.8a. |
 |
medhām | abhi prayāṃsi ca # RV.9.107.25d; SV.1.522d. |
 |
medhāṃ | mahyam aṅgirasaḥ # RVKh.10.151.1a; ApMB.2.4.5a (ApG.4.11.6). Designated as medhāsūkta Rvidh.4.14.1; 19.1. |
 |
menyā | menir asi # AVś.2.11.1; AVP.1.57.1. |
 |
memaṃ | hāsiṣṭaṃ mṛtyave # AVP.1.61.4b. |
 |
memam | anye mṛtyavo hiṃsiṣuḥ śataṃ ye # AVś.2.28.1b. See mainam anye mṛtyavo. |
 |
memaṃ | prāṇo hāsīn mo apānaḥ # AVś.2.28.3c; 7.53.4a; AVP.1.12.4c. |
 |
meṣo | 'si mama bhogāya bhava # TS.1.2.3.3. |
 |
maitraḥ | śarasi saṃtāyyamāne # VS.39.5. |
 |
maitrāvaruṇas | te cakṣuṣī pātv asau # Aś.6.9.3. |
 |
mainaṃ | hiṃsiṣṭaṃ svāṃ yonim āviśantau # AB.8.8.11d. See under mā mā hiṃsiṣṭaṃ svaṃ. |
 |
mainaṃ | hiṃsīḥ # śG.1.28.14. |
 |
mainam | anye mṛtyavo hiṃsiṣus tvat # AVP.1.12.1b. See memam anye mṛtyavo. |
 |
maināṃ | hiṃsīr aśmanā jarhṛṣāṇaḥ # AVP.14.5.3c. |
 |
maibhyo | bhaiṣīḥ śataudane # AVś.10.9.7d. |
 |
maivāpo | moṣadhīr (!) hiṃsīḥ # Aś.3.6.24a. |
 |
maiṣām | uccheṣi kiṃ cana (AVP. kaś cana) # AVś.11.9.13c; AVP.10.12.9d; 12.20.9d. See under māmīṣāṃ kaṃ. |
 |
mo | asmākam ṛṣīṇām # RV.5.65.6d. |
 |
moc | chiṣaḥ piśitaṃ cana # AVś.6.127.1d; AVP.1.90.1d. |
 |
mrokaṃ | khaniṃ tanūdūṣim # AVś.16.1.7b. |
 |
mroko | manohā khano nirdāha ātmadūṣis tanūdūṣiḥ (AVP. tanadūṣiḥ) # AVś.16.1.3; AVP.10.9.1. |
 |
mlāpayāmi | bhrajaḥ śibhram # AVś.7.90.2c. |
 |
ya | ākṣiyanti pṛthivīm uta dyām # AVś.18.2.49c. |
 |
ya | ākṣiyan pṛthivīṃ yād ajāyata # AVś.12.1.57b. |
 |
ya | ādade yasya vāghāsi (for vā ghāsi) pitryāḥ # AVP.12.20.3a. |
 |
ya | āvahad uśīnarāṇyā anaḥ # RV.10.59.10b. |
 |
ya | āviṣṭo vayassu (AVP. vayasi) yo mṛgeṣu # AVś.3.21.2b; AVP.3.12.2b. See vayāṃsi ya. |
 |
ya | āsicat saṃdugdhaṃ kumbhyā saha # TS.3.2.8.4c. |
 |
ya | āsiñcanti rasam oṣadhīṣu # AVś.4.27.2b. See ye vā siñcantu. |
 |
ya | āsīdanti daṃpatī # RV.10.85.32b; AVś.14.2.11b; SMB.1.3.12b; ApMB.1.6.10b. |
 |
ya | indrarāśiṃ nirvapāt # AVP.11.10.6a. |
 |
ya | imāṃl lokān īśata īśanībhiḥ # śvetU.3.2b; śirasU.5b. |
 |
ya | imāṃ praviveśitha # AVP.2.67.2b. |
 |
ya | imā viśvā bhuvanāni cākḷpe # AVś.7.87.1c; śirasU.6c. See yo rudro viśvā. |
 |
ya | imā viśvā bhuvanāni juhvat # RV.10.81.1a; VS.17.17a; TS.4.6.2.1a; MS.2.10.2a: 133.1; KS.18.1a; Apś.17.14.2. Ps: ya imā viśvā bhuvanāni śś.6.11.9; Mś.6.2.5.2; ya imā viśvā VS.34.58. Cf. BṛhD.7.117. The stanzas VS.17.17,18 are designated as vaiśvakarmaṇe (sc. ṛcau) śB.9.2.2.6. |
 |
ya | ime rodasī ubhe # RV.3.53.12a. |
 |
ya | ime rodasī mahī # RV.8.6.17a; 9.18.5a. |
 |
ya | īṃ vahāte mahiṣīm iṣirām # RV.5.37.3b. |
 |
ya | īśire bhuvanasya pracetasaḥ # RV.10.63.8a. |
 |
ya | udīcyāṃ diśi rohitapipīlikānāṃ rājā tasmai svāhā # Kauś.116.3. |
 |
ya | udīcyāṃ diśi sarparāja eṣa te baliḥ # SMB.2.1.4. |
 |
ya | ubhābhyāṃ (AVP. ubhayena) praharasi # AVś.7.56.8a; AVP.4.17.2a. |
 |
ya | eka in nary apāṃsi kartā # RV.8.96.19c. |
 |
ya | ekavṛṣo 'si sṛjāraso 'si # AVP.8.4.1a. See yady ekavṛṣo 'si. |
 |
ya | etasmiṃ loke stha yūyaṃ teṣāṃ vasiṣṭhā bhūyāsta # TS.3.2.5.6; TB.1.3.10.9. Cf. ye 'tra pitaraḥ pi-. |
 |
ya | etasya patho 'bhirakṣitāras tebhyaḥ svāhā # TA.6.2.1. |
 |
ya | etasya patho rakṣitāras tebhyaḥ svāhā # TA.6.2.1. |
 |
ya | eti pradiśaḥ sarvāḥ # ApMB.1.3.6a (ApG.2.4.15). See yad aiṣi. |
 |
ya | enaṃ pariṣīdanti # AVś.6.76.1a; Kauś.50.4. |
 |
ya | oṣadhīr vīrudha āviveśa # AVś.7.87.1b; śirasU.6b. |
 |
ya | oṣadhīḥ sacate yaś ca sindhūn # AVś.12.3.50b. |
 |
yaḥ | kīkasāsthno viradāt parūṃṣi # AVP.1.87.2a. |
 |
yaḥ | kukṣiḥ somapātamaḥ # RV.1.8.7a; AVś.20.71.3a. |
 |
yaḥ | kravyāt tam aśīśamam # Kauś.71.3. Cf. taṃ kravyādam. |
 |
yaḥ | kṣipto mṛtyunāyasmaiḥ # AVP.15.17.7a. |
 |
yaḥ | pañcavṛṣo 'si sṛjāraso 'si # AVP.8.4.5a. See yadi pañcavṛṣo 'si. |
 |
yaḥ | paśūnāṃ rakṣitā viṣṭhitānām # MS.4.14.1b: 216.2; TB.2.8.1.4b. |
 |
yaḥ | paśūnām adhipatiḥ # GG.1.8.28a; KhG.2.1.26a. See yo devānām asi, and yo bhūtānām adhi-. |
 |
yaḥ | pārthivāni vimame rajāṃsi # RV.1.154.1b; AVś.7.26.1b; VS.5.18b; TS.1.2.13.3b; MS.1.2.9b: 19.8; KS.2.10b; śB.3.5.3.21b. |
 |
yaḥ | pitāsīt prajāpateḥ # AVś.19.53.8d; AVP.11.8.8d. |
 |
yaḥ | puṣṭāni saṃsṛjati dvayāni (TSṃS.KS. trayāṇi) # AVś.4.24.7b; TS.4.7.15.2b; MS.3.16.5b: 190.12; KS.22.15b. AVP.4.39.7b prefixes to this mantra the word vaśī, properly belonging to the preceding pāda. See vaśī yaḥ puṣṭāni. |
 |
yaḥ | prajānām ekarāṇ mānuṣīṇām # TA.3.15.2c. |
 |
yaḥ | pratīcyāṃ diśi rajatapipīlikānāṃ rājā tasmai svāhā # Kauś.116.3. |
 |
yaḥ | pratīcyāṃ diśi sarparāja eṣa te baliḥ # SMB.2.1.3. |
 |
yaḥ | prathamo dakṣiṇayā rarādha # RV.10.107.6d. |
 |
yaḥ | prathamo dakṣiṇām āvivāya # RV.10.107.5d. |
 |
yaḥ | prācyāṃ diśi śvetapipīlikānāṃ rājā tasmai svāhā # Kauś.116.3. |
 |
yaḥ | prācyāṃ diśi sarparāja eṣa te baliḥ # SMB.2.1.1; GG.3.7.13. P: yaḥ prācyām KhG.3.2.2. |
 |
yaḥ | premā preṇyām āsīt # AVP.3.28.3a. |
 |
yaṃ | viśve devāḥ smaram asiñcann apsv antaḥ # AVś.6.132.2a. |
 |
yaṃ | vṛtreṣu kṣitaya spardhamānāḥ # SV.1.337a. P: yaṃ vṛtreṣu Svidh.1.8.12. |
 |
yaṃ | sam id anya indhate # SV.1.59d. See yaṃ sīm id. |
 |
yaṃ | sugopā rakṣasi brahmaṇas pate # RV.2.23.5d. |
 |
yaknas | te vi vṛhāmasi # AVś.2.33.3d; AVP.4.7.3d. |
 |
yakṣi | veṣi (SV. yāsi) ca vāryam # RV.7.16.5d; SV.1.61d; MS.2.13.8d: 157.6. |
 |
yakṣmaṃ | kukṣibhyāṃ plāśeḥ # AVś.2.33.4c. |
 |
yakṣmaṃ | te nāśayāmasi # AVP.2.24.5b. |
 |
yakṣmaṃ | te vi vṛhāmasi # AVP.4.7.8d. |
 |
yakṣmād | deveṣitād adhi # AVś.8.7.2b. |
 |
yakṣmān | rakṣāṃsi tejasā # AVś.19.36.1b; AVP.2.27.1b. |
 |
yaṃ | krandasī avataś caskabhāne # AVś.4.2.3a. See next. |
 |
yaṃ | krandasī avasā tastabhāne # RV.10.121.6a; VS.32.7a; VSK.29.34a; TS.4.1.8.5a; KA.1.198.39a. See prec. |
 |
yaṃ | krandasī saṃyatī vihvayete # RV.2.12.8a; AVś.20.34.8a; AVP.12.14.8a. |
 |
yac | ca papau yac ca ghāsiṃ jaghāsa # RV.1.162.14c; VS.25.38c; TS.4.6.9.1c; MS.3.16.1c: 183.9; KSA.6.5c. |
 |
yac | cāham eno vidvāṃś cakāra yac cāvidvāṃs tasya sarvasyainaso 'vayajanam (śś. sarvasyāvayajanam) asi # VS.8.13; 8.9.1. See next. |
 |
yac | cāham eno vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asi svāhā # MahānU.18.1. See prec. |
 |
yac | cid dhi te viśo yathā # RV.1.25.1a; TS.3.4.11.5a; MS.4.12.6a: 197.9. P: yac cid dhi te viśaḥ Aś.7.5.9. Cf. BṛhD.3.98. Designated as vāruṇyaḥ (sc. ṛcaḥ) GDh.23.28; 25.7; BDh.2.5.7.2; 10.17.37; 18.21; 4.2.9,13; VHDh.6.308,447. |
 |
yac | cid dhi śaśvatām asi # RV.4.32.13a; 8.65.7a. |
 |
yac | chakrāsi parāvati # RV.8.13.15a; 97.4a; SV.1.264a. |
 |
yac | chikṣasi stuvate māvate vasu # SV.1.296c. See yad ditsasi stuvate. |
 |
yajamānaṃ | mā hiṃsīḥ # Apś.9.2.9 (quater); Mś.3.1.26. See yajñaṃ etc. |
 |
yajamānasya | paridhir asy agnir iḍa (MS. paridhir asīḍa) īḍitaḥ (VSK. agnir ila īlitaḥ) # VS.2.3 (ter); VSK.2.1.4 (bis); MS.1.1.12: 7.12; śB.1.3.4.2,3,4. See next. |
 |
yajamānasya | paśupā asi # KS.1.1. |
 |
yajamānasya | svastyayany asi # TS.1.2.9.1; 6.1.11.5. |
 |
yajamāne | sunvati dakṣiṇāvati # RV.8.96.2c; AVś.20.55.3c. |
 |
yajasva | hotar iṣito yajīyan # RV.6.11.1a. P: yajasva hotaḥ śś.14.55.4. |
 |
yajāmaha | indraṃ vajradakṣiṇam # RV.10.23.1a; SV.1.334a; Aś.7.11.38. Ps: yajāmaha indram śś.12.3.8; yajāmahe Svidh.1.3.9; 3.9.1. Designated as vaimadyaḥ (sc. ṛcaḥ) AB.6.19.9. |
 |
yajiṣṭhena | manasā yakṣi devān # RV.3.14.5c; VS.18.75c. |
 |
yajūṃṣi | tvā sāmabhiḥ # MS.3.11.8: 151.10. See yajūṃṣi sā-. |
 |
yajūṃṣi | yajñe samidhaḥ svāhā # AVś.5.26.1a; AVP.9.2.1a; GB.2.2.11. P: yajūṃṣi yajñe Vait.16.6; Kauś.23.1. |
 |
yajūṃṣi | sāmabhiḥ # VS.20.12; KS.38.4; śB.12.8.3.30; TB.2.6.5.8. See yajūṃṣi tvā sā-. |
 |
yaje | yakṣi yaṣṭāhe ca # TA.1.11.4d. |
 |
yaj | jāgrato dūram udaiti daivam # VS.34.1a. Designated as śivasaṃkalpa MDh.11.251; VAtDh.2.5. |
 |
yajña | āyuṣmān sa dakṣiṇābhir āyuṣmān # AVP.7.14.6; KS.11.7; PG.1.16.6; ApMB.2.14.7 (ApG.6.15.12). P: yajña āyuṣmān sa dakṣiṇābhiḥ TS.2.3.10.3. See next. |
 |
yajña | āyus tasya dakṣiṇā āyuṣkṛtaḥ # MS.2.3.4: 31.14. See prec. |
 |
yajñaḥ | payo dakṣiṇā doho asya # AVś.4.11.4d; AVP.3.25.2d. |
 |
yajña | namaś ca ta upa ca yajñasya śive saṃtiṣṭhasva # VS.2.19; śB.11.2.3.9. P: yajña namaś ca te Kś.3.6.21. See next, yajña śaṃ, yajña śivo, and śaṃ ca ma. |
 |
yajñaṃ | tanvānā uśijo na manma # RV.7.10.2b. |
 |
yajñaṃ | mā hiṃsīḥ # Mś.3.1.26. See yajamānaṃ etc. |
 |
yajña | yajñasya yat tejas tena saṃ krāma mām abhi # TS.7.3.11.1; KSA.3.1. Quasi metrical. |
 |
yajñaś | ca tvā dakṣiṇā ca dakṣiṇe saṃdhau gopāyetām # PG.3.4.11. |
 |
yajñaś | ca tvā dakṣiṇā ca śrīṇītām # KS.35.11. |
 |
yajñaś | ca dakṣiṇā (ApMB. -ṇāś) ca (ApMB. ca dakṣiṇe) # śG.3.3.4; ApMB.2.15.7 (ApG.7.17.6). |
 |
yajñasya | gopā uta rakṣitāraḥ # KS.1.12c. |
 |
yajñasya | ghoṣad asi # TS.1.1.2.1; TB.3.2.2.2; Apś.1.3.3. See goṣad. |
 |
yajñasya | nidhipo 'si (PG. nidhipā asi) # AG.1.22.21b; PG.2.4.2b. See vedasya nidhigopo 'si, and vedānāṃ nidhipo asi. |
 |
yajñasya | vā niśitiṃ voditiṃ vā # RV.6.15.11c. |
 |
yajñasya | saṃtatir asi # TB.3.2.4.1; 7.4.17; śś.2.6.12; Apś.1.13.15; 15.4; 6.5.5; 12.18.7; Mś.1.2.1.19. |
 |
yajñasyāyur | asi # KS.5.3; 32.3. |
 |
yajñaḥ | sasyānām uta sukṣitānām # TB.2.5.5.1b. |
 |
yajñā-yajñā | vo agnaye (JB.2.137, 'gnaye) # RV.6.48.1a; SV.1.35a; 2.53a; VS.27.42a; MS.2.13.9a: 159.10; KS.39.12a; AB.3.35.6; JB.1.173; 2.137; PB.8.6.5; 11.5.2; 18.1.7; Aś.5.20.6; śś.7.25.10; 8.6.5; Apś.17.9.1a; Mś.6.2.3.1; Svidh.1.4.3. P: yajñā-yajñā Rvidh.2.22.2. Fragment: yajñā JB.1.169. Designated as yajñā-yajñīyam (sc. sūktam) śś.7.25.10. See yajñā vo, and vayo yajñā. |
 |
yajñāya | sam anaman tasmai dakṣiṇābhiḥ sam anaman # AVP.5.35.6. |
 |
yajñe | dakṣiṇāyāṃ varcaḥ # AVP.2.34.3c. |
 |
yajñena | tvām upaśikṣema śakra # AVP.1.96.1d; KS.40.5d; Apś.16.34.4d. |
 |
yajñe | barhiṣi vedyām # AB.2.22.5b; Aś.5.2.8b. See asmin yajñe barhiṣi vedyām. |
 |
yajñebhir | gīrbhir viśvamanuṣāṃ marutām iyakṣasi # RV.8.46.17cd. Doubtful metre, to be divided after gīrbhir ?. |
 |
yajñebhiḥ | sūno sahaso yajāsi # RV.6.4.1b; TS.4.3.13.3b. |
 |
yajñair | marto niśitiṃ vedyānaṭ # RV.6.13.4b. |
 |
yajñair | ya indre dadhate duvāṃsi # RV.7.20.6c. |
 |
yajño | dakṣiṇataḥ smṛtaḥ # GB.2.2.5b. |
 |
yajño | dakṣiṇābhir ud akrāmat # AVś.19.19.6a; AVP.8.17.6a. |
 |
yajño | dakṣiṇāyām # KS.34.16. |
 |
yajñopavītam | asi yajñasya tvopavītenopa nahyāmi # śG.2.2.3; PG.2.2.10 (crit. notes; see Speijer, Jātakarma, p. 22). See upavītam asi. |
 |
yajño | bṛhaddakṣiṇā (read -dakṣiṇo ?) tvā pipartu # KS.37.9b. |
 |
yajño | bhūtvā yajñam āsīda svāṃ (Aś. omits svāṃ; Mś. svaṃ) yoniṃ jātavedo (Mś. omits jātavedo) bhuva ājāyamānaḥ (TB.Apś. add sakṣaya ehi; Mś. adds svakṣaya ehi) # TB.2.5.8.8; Aś.3.10.6; Apś.6.28.11; Mś.1.6.3.3. |
 |
yajño | 'si sarvataḥ śritaḥ # TB.3.7.6.11; Apś.4.8.2. |
 |
yataḥ | kṣaranti sindhavaḥ # KS.36.15b; TB.2.7.7.6b. |
 |
yatas | tat pariṣicyate # AVś.10.8.29d. |
 |
yatas | tapaḥ samūhasi # AVś.1.13.2b. |
 |
yatas | tvāpanayāmasi # AVP.1.26.4d. |
 |
yatāyai | yatāyai śāntāyai śāntivāyai bhadrāyai bhadrāvati syonāyai śagmāyai śivāyai # Kauś.39.9. |
 |
yato | na punar āyati (TB.Apś. āyasi) # AVś.6.75.2c,3d; TB.3.3.11.4c; Apś.3.14.2c. |
 |
yat | kakṣīvān saṃvananam # RVKh.10.191.3a. |
 |
yatkāma | idam abhiṣiñcāmi vo 'ham # AVś.6.122.5c; 10.9.27c; 11.1.27c. |
 |
yat | kīnāśaṃ sīrapatiḥ # AVP.11.11.1a. |
 |
yat | kusīdaṃ vibhejima # AVP.9.23.8a. |
 |
yat | kusīdam apratīttaṃ (MSṃśṭA. -tītaṃ; SMB. apradattaṃ) mayi (MSṃśṭAṣMB. mayeha) # TS.3.3.8.1a,4; MS.4.14.17a: 245.9; TA.2.3.2a; Mś.2.5.5.18a; SMB.2.3.20a. Ps: yat kusīdam apratīttam Apś.13.24.15; yat kusīdam GG.4.4.26. See under apamityam. |
 |
yat | kṣureṇa mamlā vaptrā (read kṣureṇa marcayatā ?) vapasi # JG.1.11a. P: yat kṣureṇa JG.1.11. Cf. next. |
 |
yat | tad āsīd idaṃ nu tā3d iti # AVś.12.5.50b. |
 |
yat | te grāvā bāhucyuto acucyavuḥ (AVP.Vait. acucyot) # AVP.2.39.1a; TB.3.7.13.1a; Vait.24.1a. P: yat te grāvā Vait.23.22. Designated as saumyaḥ (sc. ṛcaḥ) GB.2.4.7. |
 |
yat | te candraṃ kaśyapa rocanāvat # AVś.13.3.10a; AVP.4.3.1a. See yat te śilpaṃ. |
 |
yat | te tapas tasmai te māvṛkṣi # TS.1.6.6.1; 7.6.1. |
 |
yat | te nakṣatraṃ mṛgaśīrṣam asti # TB.3.1.1.3a. |
 |
yat | te pavitram arciṣi (Aś. arciṣā) # RV.9.67.23a; VS.19.41a; MS.3.11.10a: 156.3; KS.38.2a; TB.1.4.8.2a; 2.6.3.4; Aś.2.12.4; Lś.5.4.14a; VHDh.2.37,39; 7.239. Cf. BṛhD.6.132. |
 |
yat | te riṣṭaṃ yat te dyuttam # AVś.4.12.2a. See yadi śīrṇaṃ. |
 |
yat | te rudra dakṣiṇā dhanuḥ # TS.5.5.7.3a. |
 |
yat | te śikvaḥ parāvadhīt # Apś.7.9.9a. See yat tvā śikvaḥ. |
 |
yat | te śiro yat te mukham # AVś.10.9.13a. |
 |
yat | te śilpaṃ kaśyapa rocanāvat # KS.37.9a; TB.2.7.15.3a; TA.1.7.1a. See yat te candraṃ. |
 |
yat | te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ # MS.1.6.1: 86.3; 1.6.6: 95.14. |
 |
yat | te susīme hṛdaye (SMB.PG.ApMBḥG. -yam; KBU.2.8, susīmaṃ hṛdayam) # KBU.2.8; 2.10a; AG.1.13.7a; SMB.1.5.10a; PG.1.11.9a; ApMB.2.13.4a (ApG.6.15.5); HG.2.3.8a. P: yat te susīme GG.2.8.4; KhG.2.3.4. |
 |
yat | te soma gavāśiraḥ # RV.1.187.9a; AVP.6.16.8a; KS.40.8a. |
 |
yat | tvaṃ śīto 'tho rūraḥ # AVś.5.22.10a. |
 |
yat | tvā bhīte rodasī ahvayetām # RV.10.54.1b. |
 |
yat | tvā śikvaḥ parāvadhīt # AVś.10.6.3a. P: yat tvā śikvaḥ Vait.10.3; Kauś.8.13. See yat te śikvaḥ. |
 |
yat | parvate na samaśīta haryataḥ # RV.1.57.2c; AVś.20.15.2c. |
 |
yat | paśyasi cakṣasā sūryasya # RV.7.98.6b; AVś.20.87.6b; MS.4.14.5b: 221.15; TB.2.8.2.6b. |
 |
yat | pitaraṃ mātaraṃ vā jihiṃsima # KS.9.6b. See yan mātaraṃ yat, and yan mātaraṃ pitaraṃ. |
 |
yat | pūrtaṃ yāś ca dakṣiṇāḥ # VS.18.64b; śB.9.5.1.49b. See yad dattaṃ yā. |
 |
yat | prākṣiṇāḥ pitaraṃ pādagṛhya # RV.4.18.12d. |
 |
yat | prāṅ pratyaṅ svadhayā yāsi śībham # AVś.13.2.3a. |
 |
yat | prāṇad vāyur akṣitam # KS.40.11d; TA.6.5.2d; Apś.17.21.8d. |
 |
yat | prāyāsiṣṭa pṛṣatībhir aśvaiḥ # RV.5.58.6a. |
 |
yat | preṣitā varuṇena # AVś.3.13.2a; AVP.3.4.2a; TS.5.6.1.2a; KS.39.2a. See saṃpracyutā. |
 |
yatrakāmaṃ | bharāmasi # AVś.9.3.24d. |
 |
yatra | goṣātā dhṛṣiteṣu khādiṣu # RV.10.38.1c. |
 |
yatra | cābhimṛśāmasi # ApMB.2.13.5c. See yatra vābhi-. |
 |
yatra | tvāchāvadāmasi # AVś.6.142.2b. |
 |
yatra | tvāpanayāmasi # AVP.6.8.9d. |
 |
yatra | devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamaya # JB.1.40. |
 |
yatra | prāpādi śaśa ulkuṣīmān (AVP. śaśaḥ kalkuṣīmān) # AVś.5.17.4d; AVP.9.15.4d. |
 |
yatra | vanaspateḥ priyā pāthāṃsi # VS.21.46; MS.4.13.7: 208.14; KS.18.21; TB.3.6.11.3. |
 |
yatra | vayaṃ vadāmasi (HG. vadāmaḥ) # ApMB.2.13.5b; HG.2.4.5b. |
 |
yatra | vābhimṛśāmasi # HG.2.4.5c. See yatra cābhi-. |
 |
yatra | saptarṣīn para ekam ahuḥ # TS.4.6.2.1d; KS.18.1d. See yatrā etc. |
 |
yatra | himavataḥ śiraḥ # AVś.19.39.8b; AVP.7.10.8b. |
 |
yatrākṛṇvan | dharmadhṛto namāṃsi # AVś.1.25.1b; AVP.1.32.1b. |
 |
yatrā | naro marutaḥ siñcathā madhu # AVś.6.22.2d; TS.3.1.11.8d. |
 |
yatrā | niyudbhiḥ sacase śivābhiḥ # RV.10.8.6b; VS.13.15b; 15.23b; TS.4.4.4.1b; MS.2.7.15b: 98.2; KS.16.15b; TB.3.5.7.1b. |
 |
yatrāmūs | tisraḥ śiṃśapāḥ # AVś.20.129.7; śś.12.18.7. |
 |
yatrā | sapta ṛṣīn para ekam āhuḥ # RV.10.82.2d; VS.17.26d; MS.2.10.3d: 134.4; N.10.26d. See yatra etc. |
 |
yatrā | somasya tṛmpasi # RV.8.4.12b; 53 (Vāl.5).4d. |
 |
yatredaṃ | veśayāmi vaḥ # AVś.3.13.7d. P: yatredam Kauś.40.6. See yatremaṃ veśayāmasi. |
 |
yatredānīṃ | paśyasi jātavedaḥ # RV.10.87.6a; AVś.8.3.5a. |
 |
yatremaṃ | veśayāmasi # AVP.2.40.6d. See yatredaṃ veśayāmi. |
 |
yat | saṃgṛbhṇā maghavan kāśir it te # RV.3.30.5d; N.6.1; 7.6. |
 |
yat | samajāsi śardhataḥ # RV.7.32.7b. |
 |
yat | samudre yat sindhau # AVP.9.7.11c. |
 |
yat | saṃpṛchaṃ mānuṣīr viśa āyan # RV.10.69.9c. |
 |
yat | sunvate yajamānāya śikṣathaḥ (RV.10.27.1b, śikṣam) # RV.8.59 (Vāl.11).1d; 10.27.1b. |
 |
yat | suṣuptaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi svāhā # Tā.10.59; MahānU.18.1. |
 |
yat | sūryo na rodasī avardhayat # RV.8.12.7c. |
 |
yat | stotāraṃ jighāṃsasi sakhāyam # RV.7.86.4b. |
 |
yat | svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi (TāṃahānU.BDh. add svāhā) # PB.1.6.10; Tā.10.59; BDh.4.3.6; MahānU.18.1. |
 |
yatha | ṛṇaṃ saṃnayāmasi # RV.8.47.17b. See next but one. |
 |
yatharśyasyeyam | āriśī (text -śy e-) # AVP.8.12.3c. |
 |
yathā | kalāṃ yathā śapham # RV.8.47.17a; AVś.6.46.3a; 19.57.1a; AVP.2.37.3a; 3.30.1a. Designated as paippalāda-mantrāḥ at the close of Atharva-pariśiṣṭa 8; cf. Hatfield, JAOS. xiv, p. clix. |
 |
yathākṣitim | akṣitayaḥ pibanti (KS. -yo madanti) # MS.4.9.27b: 140.3; 4.12.2b: 181.7; KS.10.12b. See yam akṣitam. |
 |
yathā | kṣīraṃ ca sarpiś ca # AVP.2.78.3a. |
 |
yathā | gośarye asiṣaso adrivaḥ # RV.8.50 (Vāl.2).10c. |
 |
yathāgnir | akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadasta svadhā bhava (HG. -dastaḥ svadhā bhavatām) # ApMB.2.19.14; HG.2.13.1. Cf. pṛthivī darvir. |
 |
yathāgne | devā ṛbhavo manīṣiṇaḥ # AVP.5.17.3a. |
 |
yathā | jīvāsi bhadrayā # AVP.5.12.4c. |
 |
yathā | jīvo vidatham āvadāsi # AVP.2.19.1d--4d. Cf. atha jīvāso. |
 |
yathā | ta uśmasīṣṭaye # RV.1.30.12c. |
 |
yathā | tiṣṭhāsi me vaśe # AVP.2.90.1d. |
 |
yathā | trite chanda indra jujoṣasi # RV.8.52 (Vāl.4).1c. |
 |
yathā | tvaṃ sūryāsi viśvadarśata evam ahaṃ viśvadarśato bhūyāsam # MS.4.6.6: 89.2; Apś.13.16.9. Fragment: evam ahaṃ viśvadarśato bhūyāsam Mś.2.5.2.26. |
 |
yathā | tvam agne samidhā samidhyase (SMB. -si) # SMB.1.6.32c; PG.2.4.3c; ApMB.2.6.2c; HG.1.7.2c; JG.1.12c. |
 |
yathādityo | 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadasta (HG. -taḥ) svadhā bhava (HG. bhavatām) # ApMB.2.19.16; HG.2.13.1. Cf. dyaur darvir. |
 |
yathā | deva na hṛṇīṣe na haṃsi # RV.2.33.15b; TB.2.8.6.9b. |
 |
yathā | naḍaṃ kaśipune # AVś.6.138.5a; AVP.1.68.1a. See naḍaṃ kaśipune. |
 |
yathā | naḥ suphalāsasi (AVś. suphalā bhuvaḥ) # RV.4.57.6d; AVś.3.17.8d; TA.6.6.2d. |
 |
yathā | naḥ subhagāsasi (AVś. sumanā asaḥ) # RV.4.57.6c; AVś.3.17.8c; TA.6.6.2c. |
 |
yathānunmadito | 'sasi (AVP. -madito bhuvaḥ) # AVś.6.111.2d,4d; AVP.5.17.7d. |
 |
yathā | no nāntam āyasi # AVP.12.2.6c. |
 |
yathā | no vasyasas (TS. vasyasaḥ; Lś. vasīyasas) karat # VS.3.58c; TS.1.8.6.2d; MS.1.10.4c: 144.7; KS.9.7c; śB.2.6.2.11c; Lś.5.3.5d. |
 |
yathā | patanti pakṣiṇaḥ # AVś.1.11.6b. |
 |
yathāparv | asinā mābhi maṃsthāḥ # AVś.9.5.4b. Cf. prec. |
 |
yathā | bāṇaḥ susaṃśitaḥ # AVś.6.105.2a. |
 |
yathā | mām anv āyasi # AVP.2.9.2d; 2.17.1e. |
 |
yathā | mṛgaṃ ropayasi # AVP.1.98.1a. |
 |
yathā | yajñaṃ kalpayasi prajānan # AVś.4.23.2b; AVP.4.33.3b. |
 |
yathā | yajñāya dakṣiṇābhiḥ samanaman # AVP.5.35.6b. |
 |
yathā | yaśaś candramasi # AVś.10.3.18a. |
 |
yathā | vayam uśmasi tad vaso kṛdhi # RV.10.38.2d. |
 |
yathā | vātena prakṣīṇāḥ # AVś.10.3.15a. |
 |
yathā | vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadasta (HG. -taḥ) svadhā bhava (HG. bhavatām) # ApMB.2.19.15; HG.2.13.1. Cf. antarikṣaṃ darvir. |
 |
yathā | viśvāḥ pṛtanāḥ saṃjayāsi # AVP.3.27.4a. |
 |
yathāśvattha | niḥśṛṇāsi # AVP.3.3.3a. |
 |
yathāśvattha | vibhinatsi # AVP.3.3.4a. See prec. but two. |
 |
yathāsitaḥ | prathayate vaśāṃ anu # AVś.6.72.1a. P: yathāsitaḥ Kauś.40.16. |
 |
yathā | somaṃ daśaśipre daśoṇye # RV.8.52 (Vāl.4).2c. |
 |
yathā | strī tṛpyati puṃsi priye priyā # TB.2.4.6.6b. |
 |
yathāsmiṃ | jātavedasi # AVś.10.3.19b. |
 |
yathā | havyaṃ vahasi jātavedaḥ # AVś.4.23.2a; AVP.4.33.3a. |
 |
yathendraṃ | daivīr viśo maruto 'nuvartmāno 'bhavann (TS. maruto 'nuvartmāna) evam imaṃ yajamānaṃ daivīś ca viśo mānuṣīś cānuvartmāno bhavantu (VSK. bhūyāsuḥ) # VS.17.86; VSK.18.7.7; TS.4.6.5.6; MS.2.11.1: 140.7; KS.18.6. |
 |
yathemaṃ | pārayāmasi # AVś.8.7.7c,19c. |
 |
yathem | etad bhavasi mṛtyubandhuḥ # RV.10.95.18b. |
 |
yathaika | ṛṣir (KS. -karṣir) vijānate # KS.40.11d; TA.6.5.2d; Apś.17.21.8d. |
 |
yathainad | aham āśiṣam # AVP.2.2.2b. |
 |
yad | agne divijā asi # RV.8.43.28a; Aś.3.13.12. |
 |
yad | agne yāsi dūtyam # RV.1.12.4b; 74.7c. |
 |
yad | agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānūkāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiś ca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāhā # AG.3.9.1. See yad brāhmaṇānāṃ. |
 |
yad | aṅga taviṣīyavaḥ # RV.8.7.2a. |
 |
yad | aṅga taviṣīyase # RV.8.6.26a. |
 |
yad | aṅgair apasismiṣe # AVP.8.8.4a. |
 |
yad | atra riptaṃ rasinaḥ sutasya # VS.19.35a; KS.38.2a; śB.12.8.1.5; TB.2.6.3.2a; Aś.3.9.5a. Ps: yad atra riptam Apś.19.8.11; yad atra Kś.19.3.14. See next. |
 |
yad | atra śiṣṭaṃ rasinaḥ sutasya # MS.2.3.8a: 36.9; 3.11.7a: 151.4; KS.17.19a; AB.7.33.3a; 8.20.4a; TB.1.4.2.3a; Apś.19.3.4a. P: yad atra śiṣṭam Mś.5.2.4.29. See prec. |
 |
yad | adaś candramasi kṛṣṇaṃ tad ihāstu # Apś.5.9.7; 16.14.2; 19.11.8. See next. |
 |
yad | adaś candramasi kṛṣṇam # SMB.1.5.13a. Ps: yad adaś candramasi GG.2.8.7; yad adaḥ KhG.2.3.4. See prec. |
 |
yad | adbhiḥ pariṣicyase # RV.9.65.6a; SV.2.135a. |
 |
yad | adya bhāgaṃ vibhajāsi nṛbhyaḥ # RV.1.123.3a. |
 |
yad | antarā rodasī yat parastāt # AVś.4.16.5b; AVP.5.32.5b. |
 |
yad | annam āśimā vayam # AVP.9.24.1a. |
 |
yad | arāyemām upāyasi # AVP.2.67.3a. |
 |
yad | arāyehāyasi # AVP.2.67.4a. |
 |
yad | avya eṣi sānavi # RV.9.50.2c; SV.2.556c. |
 |
yad | aśīrṣṇī tad lapsyasi # MG.2.11.11d. |
 |
yad | aśnāsi yat pibasi # AVś.8.2.19a. |
 |
yad | aśvasya kraviṣo makṣikāśa # RV.1.162.9a; VS.25.32a; TS.4.6.8.3a; MS.3.16.1a: 182.14; KSA.6.4a. |
 |
yad | asyā aṃhubhedyāḥ (Lś. aṇuhodbhyāḥ) # AVś.20.136.1a; VS.23.28a; GB.2.6.15; śB.13.5.2.7; Aś.8.3.28; śś.12.24.2.2a; 16.4.3; Vait.32.31; Lś.9.10.5a. Designated as āhanasyāḥ AB.6.36.4; KB.30.5; Aś.8.3.28; śś.12.24.1; Rvidh.3.24.4. |
 |
yad | ahaṃ devayajanaṃ veda tasmiṃs tvā devayajana ā kṣiṇomi (ṣB. tasmiṃs tvā vṛścāni) # ṣB.2.10; Apś.10.2.10. |
 |
yadā | karas tad uśmasi # RV.8.80.9b. |
 |
yadā | kṛṇoṣi nadanuṃ sam ūhasi # RV.8.21.14c; AVś.20.114.2c; SV.2.740c. |
 |
yad | ākṣiṣur divyam ajmam aśvāḥ # RV.1.163.10d; VS.29.21d; TS.4.6.7.4d; KSA.6.3d; N.4.13d. |
 |
yadā | tvam abhivarṣasi # PraśU.2.10a. See yadā prāṇo. |
 |
yadā | tvaṃ prāṇa jinvasi # AVś.11.4.14c,16d. |
 |
yad | ādarśi gātuvittamaḥ # JB.2.148 (so the edition). Perhaps the word yad is not part of the mantra, and three mss. readings point to adarśi. See adarśi gātuvittamaḥ. |
 |
yadā | prāṇo abhyavarṣīt # AVś.11.4.5a,17a. See yadā tvam abhi-. |
 |
yad | āruṇīṣu taviṣīr ayugdhvam # RV.1.64.7d. |
 |
yad | āśīrdā daṃpatī vāmam aśnutaḥ # VS.8.5b. See yam āśirā. |
 |
yad | āśubhiḥ patasi yojanā puru # RV.2.16.3d. |
 |
yadā | sahasram abhi ṣīm ayodhīt # RV.4.38.8c. |
 |
yad | āsām agraṃ pravatām inakṣasi # RV.10.75.4d. |
 |
yad | āsiñcā oṣadhībhiḥ punītāt # RV.10.30.5d. |
 |
yadā | stotṛbhyo mahi gotrā rujāsi # TB.3.7.11.5c; TA.4.5.6c; 42.5c; Apś.3.12.1c. |
 |
yad | āsthānāt pracyuto venasi tmanā # TB.3.7.13.1b. |
 |
yadi | kṣitāyur yadi vā paretaḥ # RV.10.161.2a; AVś.3.11.2a; 20.96.7a; AVP.1.62.2a. |
 |
yadi | caturvṛṣo 'si sṛjāraso 'si # AVś.5.16.4. See yaś caturvṛṣo 'si. |
 |
yadi | trivṛṣo 'si sṛjāraso 'si # AVś.5.16.3. See yas trivṛṣo 'si. |
 |
yadi | dakṣiṇato vadāt # TA.4.32.1c. |
 |
yadi | daśavṛṣo 'si sṛjāraso 'si # AVś.5.16.10. See yo daśavṛṣo 'si. |
 |
yadi | dvivṛṣo 'si sṛjāraso 'si # AVś.5.16.2. See yo dvivṛṣo 'si. |
 |
yadi | navavṛṣo 'si sṛjāraso 'si # AVś.5.16.9. See yadi navavṛṣo 'si. |
 |
yadi | no gāṃ haṃsi # AVś.1.16.4a. Cf. yadi haṃsy. |
 |
yad | indra nāhuṣīṣv ā # RV.6.46.7a; 8.6.24b; SV.1.262a; KB.23.2; TB.2.7.13.2b; śś.10.6.15. |
 |
yad | indra pūrvo aparāya śikṣan # RV.7.20.7a. |
 |
yad | indra mṛḍayāsi naḥ # RV.8.6.25c; 45.33c; 93.28c--30c; SV.1.173c. |
 |
yad | indrādo dāśarājñe # AVś.20.128.12a; GB.2.6.12; śś.12.15.1.5a. Designated as indragāthāḥ AB.6.32.25 ff.; KB.30.5. |
 |
yad | indrāhaṃ yathā tvam # RV.8.14.1a; AVś.20.27.1a; SV.1.122a; 2.1184a; ā.5.2.5.2; śś.18.13.5; Vait.31.22; 32.4; Svidh.1.3.6. P: yad indrāham Aś.6.4.10. Cf. BṛhD.1.55. Designated as gosūktam VāDh.28.14; ViDh.56.18; LAtDh.3.14; VAtDh.3.14. |
 |
yadi | pañcavṛṣo 'si sṛjāraso 'si # AVś.5.16.5. See yaḥ pañcavṛṣo 'si. |
 |
yadi | varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmi # Kauś.33.7. See yadi vāruṇy, and yady asi vāruṇī. |
 |
yadi | vā puruṣeṣitāḥ (AVP.9.3.8a, -tāt) # AVś.2.14.5b; AVP.2.4.2b; 9.3.8a. |
 |
yadi | vā rājño varuṇasyāsi putraḥ # AVś.1.25.3b. Cf. rudrasya prāṇo yadi. |
 |
yadi | vāruṇy asi varuṇāt tvā niṣkrīṇāmi # ApG.3.9.5. See next, and under yadi varuṇasyāsi. |
 |
yadi | vāruṇy asi varuṇāya tvā parikrīṇāmy ahaṃ tataḥ, vasubhyo 'thavā rudrebhya ādityebhyo 'thavā punaḥ # Rvidh.4.11.4. Metrical. See under prec. |
 |
yadi | vāsi tirojanam (AVP.2.79.5a, tiro janam) # AVś.7.38.5a; AVP.2.79.5a; 3.29.6a. |
 |
yadi | vāsi traikakudam # AVś.4.9.10a; AVP.8.3.10a. |
 |
yadi | vāsi devakṛtā # AVś.5.14.7a. Cf. yā kṛtye devakṛtā. |
 |
yadi | vāsi nyarbudam # AVś.13.4.45b. |
 |
yadi | vāsi rataḥ puruṣantikāme # AVP.4.14.2b. |
 |
yadi | vāsi saktaḥ puruṣasya māṃse # AVP.4.14.6b. |
 |
yadi | ṣaḍvṛṣo 'si sṛjāraso 'si # AVś.5.16.6. See yaḥ ṣaḍvṛṣo 'si. |
 |
yadi | saptavṛṣo 'si sṛjāraso 'si # AVś.5.16.7. See yaḥ saptavṛṣo 'si. |
 |
yadi | somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi # Kauś.33.7. See next, and yady asi saumī. |
 |
yadi | saumy asi somāt tvā niṣkrīṇāmi (Rvidh. somāya tvā parikrīṇāmy oṣadhim) # ApG.3.9.5; Rvidh.4.11.4. See under prec. |
 |
yad | ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apy etu # AB.5.24.13; Aś.8.13.26; Vait.34.2. Quasi metrical. |
 |
yad | īm uśmasi kartave karat tat # RV.10.74.6d; AB.3.22.4d. |
 |
yadīme | keśino janāḥ # AVś.14.2.59a. P: yadīme keśinaḥ Kauś.79.30. |
 |
yad | īm enāṃ uśato abhy avarṣīt # RV.7.103.3a. |
 |
yadī | viśo mānuṣīr devayantīḥ # RV.3.6.3c. |
 |
yad | īśāno brahmaṇā veṣi me havam # RV.2.24.15d; MS.4.12.1d: 178.10; TB.2.8.5.3d. |
 |
yad | īśīyāmṛtānām # RV.10.33.8a. |
 |
yad | utpatan vadasi karkarir yathā # RV.2.43.3c; Kauś.46.54c. |
 |
yad | udghnanto jihiṃsima # Apś.4.5.5a. |
 |
yad | udghnanto jihiṃsima krūram asyāḥ # Apś.4.5.5a. |
 |
yad | udvato nivato yāsi bapsat # RV.10.142.4a. |
 |
yad | uṣo yāsi bhānunā # RV.8.9.18a; AVś.20.142.3a. |
 |
yad | etaśebhiḥ patarai ratharyasi # RV.10.37.3b. |
 |
yad | eṣāṃ śreṣṭhaṃ yad aripram āsīt # RV.10.71.1c; ā.1.3.3.6. |
 |
yad | eṣām agraṃ jagatām irajyasi # RV.10.75.2d. |
 |
yad | eṣi yan niṣīdasi # AVP.1.100.3c. |
 |
yad | aiṣi manasā dūram # PG.1.4.15a. See ya eti pradiśas. |
 |
yad | dattaṃ yā ca dakṣiṇā # TS.5.7.7.2b. See yat pūrtaṃ. |
 |
yad | dadhiṣe manasyasi # RV.8.45.31a. |
 |
yad | daṃpatī samanasā (VārG. sumanasā) kṛṇoṣi # RV.5.3.2d; ApMB.1.5.12d; VārG.16.7d. |
 |
yad | dāśuṣe daśasyasi # RV.8.88.6b. |
 |
yad | ditsasi stuto magham # RV.4.32.8b; 8.14.4c; AVś.20.27.4c. |
 |
yad | ditsasi stuvate māvate vasu # RV.8.88.3c. See yac chikṣasi. |
 |
yad | didhṛkṣema vajrahasta rodasī # ArS.1.7c. See yeneme citra. |
 |
yad | divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi (TāṃahānU.BDh. add svāhā) # PB.1.6.10; Tā.10.59; MahānU.18.1; BDh.4.3.6. |
 |
yad | devayanto dadhati prayāṃsi te # RV.10.91.9c. |
 |
yad | devā devaheḍanam (VSKṭA.2.3.1a, -lanam) # AVś.6.114.1a; VS.20.14a; VSK.22.1a; MS.3.11.10a: 157.1; 4.14.17a: 244.4; KS.38.5a; śB.12.9.2.2; TB.2.4.4.8a; 6.6.1a; 3.7.12.1a; TA.2.3.1a; 7.1; Vait.22.15; Apś.10.7.14; 14.30.1; 19.10.4; Mś.5.2.11.35; Kauś.67.19; BDh.3.7.10,16; GDh.27.6. P: yad devāḥ śB.10.5.4.17; Vait.30.22; Kś.19.5.13. Designated as kuṣmāṇḍāḥ or kūṣmāṇḍāḥ, q.v.; as devaheḍanam (sc. sūktam) Vait.23.12; Kauś.46.30; 60.7. |
 |
yad | devānāṃ cakṣuṣa āgasīnam # AVP.1.81.3c. Cf. next. |
 |
yad | dhaṃsi vṛtram ojasā śacīpate # RV.8.62.8c; SV.1.391c. |
 |
yad | dha dyāvāpṛthivī āviveśīḥ # RV.3.32.10c. |
 |
yad | dha prabhāsi kṛtvyāṃ anu dyūn # RV.1.121.7c. |
 |
yad | dha sā te panīyasī # AVś.18.4.88c. See yad dha syā etc. |
 |
yad | dha syā te panīyasī # RV.5.6.4c; SV.1.419c; 2.372c; TS.4.4.4.6c; KS.9.6c; MS.2.13.7c: 156.15. See yad dha sā etc. |
 |
yad | dhāvasi triyojanam # AVś.6.131.3a. |
 |
yad | brahmabhir yad ṛṣibhiḥ # AVś.6.12.2a. |
 |
yad | brahmāvādiṣma tan mā mā hiṃsīt # KA.1.219L. |
 |
yad | bhūmer hṛdayaṃ divi candramasi śritam # ApMB.2.13.3ab (ApG.6.15.5). See veda te bhūmi. |
 |
yad-yad | ejati prāvṛṣi # AVś.12.1.46d. |
 |
yady | arcir yadi vāsi śociḥ (AVP. dhūmaḥ) # AVś.1.25.2a; AVP.1.32.3a. |
 |
yady | aṣṭavṛṣo 'si sṛjāraso 'si # AVś.5.16.8. See yo 'ṣṭavṛṣo 'si. |
 |
yady | asi marudbhyo marudbhyas tvā parikrīṇāmi # GG.2.6.7. |
 |
yady | asi rudrebhyo rudrebhyas tvā parikrīṇāmi # GG.2.6.7. |
 |
yady | asi vasubhyo vasubhyas tvā parikrīṇāmi # GG.2.6.7. |
 |
yady | asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi # GG.2.6.7. See under yadi varuṇasyāsi. |
 |
yady | asi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi # GG.2.6.7. |
 |
yady | asi saumī somāya tvā rājñe parikrīṇāmi # GG.2.6.7. See under yadi somasyāsi. |
 |
yady | ekavṛṣo 'si sṛjāraso 'si # AVś.5.16.1. Designated as vṛṣaliṅgāḥ (sc. ṛcaḥ) Kauś.29.15. See ya ekavṛṣo 'si. |
 |
yady | ekādaśo 'si so 'podako 'si # AVś.5.16.11. See yo 'podako 'si. |
 |
yad | yogyā aśnavaithe ṛṣīṇām # RV.7.70.4b. |
 |
yad | yoṣit pativratā # TA.1.27.4b. |
 |
yad | rodasī pradivo asti bhūma # RV.6.62.8a. |
 |
yad | rodasī rejamāne # AVś.1.32.3a; AVP.1.23.3a. |
 |
yad | vā u viśpatiḥ śitaḥ # RV.8.23.13a; SV.1.114a; JG.2.7. P: yad vā u viśpatiḥ Lś.2.12.8; Svidh.1.4.20; 2.2.2. |
 |
yad | vāṃ kakṣīvāṃ uta yad vyaśvaḥ # RV.8.9.10a; AVś.20.140.5a. |
 |
yad | vā jāmiṃ jihiṃsima # AVP.9.22.6b. |
 |
yad | vādo rocane divaḥ # RV.8.10.1b. Cf. yad vāsi rocane. |
 |
yad | vā pañca kṣitīnāṃ dyumnam ā bhara # RV.6.46.7c; SV.1.262c. |
 |
yad | vā pañca kṣitīnām # RV.5.35.2c; KB.23.2. |
 |
yad | vāpy asi samudriyam # AVś.19.38.2d. |
 |
yad | vā varṣasi bhadrayā # AVś.13.4.43b. |
 |
yad | vā samudre andhaso 'vited asi # RV.8.13.15c. |
 |
yad | vā siktaṃ pra jāyate # śś.3.8.27b. |
 |
yad | vāsi rocane divaḥ # RV.8.97.5a. Cf. yad vādo. |
 |
yad | vāsi sunvato vṛdhaḥ # RV.8.12.18a; AVś.20.111.3a. |
 |
yad | vā sthānāt (AVP. vāsthānāt) pracyuto yadi vāsuto (AVP. vā suto) 'si # AVP.2.39.3b; Vait.24.1b. |
 |
yad | vā sve sadane yatra vāsi # RV.6.40.5b. |
 |
yad | vijāman paruṣi vandanaṃ bhuvat # RV.7.50.2a. |
 |
yad | vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asi (TāṃahānU.BDh. add svāhā) # PB.1.6.10; Tā.10.59; MahānU.18.1; BDh.4.3.6. |
 |
yad | vīḍayāsi vīḍu tat # RV.8.45.6c. |
 |
yad | veme rodasī anu # RV.8.10.6b. |
 |
yad | vairahatyam uta bhīmam āsīt # AVP.3.23.2c. |
 |
yad | vo devāsa āgure (MS. -ri) # TS.1.2.1.2c; MS.1.2.2c: 11.12. See ā vo devāsa āśiṣaḥ. |
 |
yantāraṃ | dhīnām uśijaṃ ca vāghatām # RV.3.3.8b. |
 |
yantāsi | yachase hastau # AVś.6.81.1a. P: yantāsi Kauś.35.11. |
 |
yantāsi | yamanaḥ # VS.9.22; 18.28; TS.7.1.11.1; KS.18.12; KSA.1.2; śB.5.2.1.25; 9.3.3.10,11; TB.3.8.3.6. P: yantāsi Kś.14.5.18. Cf. yantry asi. |
 |
yantram | asi # KS.1.7; 31.6. |
 |
yantry | asi yamanī (TS. yamitrī) # VS.14.22; TS.4.3.7.2; MS.2.8.3: 109.1; KS.17.3; śB.8.3.4.6,10; Mś.7.1.3.15. Cf. yantāsi yamanaḥ. |
 |
yaṃ | tvaṃ hinoṣi martyam # RV.8.4.16d. |
 |
yaṃ | devāḥ smaram asiñcann apsv antaḥ # AVś.6.132.1a. |
 |
yan | no dadur varāham akṣitaṃ vasu # AVP.5.28.8a. |
 |
yan | maṇḍūkāḥ prāvṛṣīṇaṃ babhūva # RV.7.103.7d. |
 |
yan | mātaraṃ pitaraṃ vā jihiṃsima # AVś.6.120.1b; TS.1.8.5.3b; MS.1.10.3b: 143.1; 4.14.17b: 245.1; TB.3.7.12.4b; TA.2.6.2b; Aś.2.7.11b. See under yat pitaraṃ. |
 |
yan | me kiṃ cid upepsitam # PG.2.17.9a. |
 |
yan | me 'gadāyuṣaḥ parāg ito 'gāt tāṃ te 'gada dakṣiṇāṃ nayāmi # Kś.12.2.18. |
 |
yan | me 'dya retaḥ pṛthivīm askāntsīt (TS. askān) # śB.14.9.4.5a; TA.1.30.1a; BṛhU.6.4.5a. P: yan me 'dya retaḥ YDh.3.278. Designated as retasyā (sc. ṛk) GDh.23.20; BDh.2.1.1.29. Cf. yad adya dugdhaṃ. |
 |
yan | me retaḥ prasicyate (śś. pradhāvati; Vait. prasidhyati) # TA.1.30.1a; Aś.2.16.19a; śś.3.8.27a; Vait.8.16a; Lś.4.12.16a. Designated as retasyā (sc. ṛk) GDh.23.20; BDh.2.1.1.29. |
 |
yan | me susīmaṃ hṛdayam # KBU.2.8a. |
 |
yamaṃ | viṣṇuṃ ca dakṣiṇe # AG.1.2.2d (crit. notes). |
 |
yam | akṣitam (śśṇ. -tim) akṣitayaḥ (AVP. -taye) pibanti # AVP.1.102.4b; TS.2.4.14.1b; śś.5.8.4b; N.5.11b (cf. Roth's Erl"auterungen, p. 61). See next, and yathākṣitim. |
 |
yam | akṣitam akṣitā bhakṣayanti # AVś.7.81.6b. See prec., and yathākṣitim. |
 |
yam | akṣitim akṣitayaḥ etc. # see prec. but one. |
 |
yamanetrebhyo | devebhyo dakṣiṇāsadbhyaḥ svāhā # VS.9.35; śB.5.2.4.5. |
 |
yama | mṛtyo mainaṃ hiṃsīḥ # AVP.2.19.5a. |
 |
yamaṃ | paśyāsi varuṇaṃ ca devam # RV.10.14.7d; AVś.18.1.54d; MS.4.14.16d: 242.13. |
 |
yamarājye | virājasi # TA.6.7.2d. |
 |
yam | aryaman patim asyai dideśitha # AVP.2.66.3a. |
 |
yam | aśvatthādhirohasi # AVP.1.79.1d. |
 |
yamasya | trayodaśī # VS.25.4; MS.3.15.4: 179.2. |
 |
yamasya | dūtaḥ śvapād vidhāvasi # TA.4.29.1b. See prec. |
 |
yamasya | yau pathirakṣī śvānau # AVś.8.1.9b. |
 |
yamasya | lokād adhy ā babhūvitha # AVś.19.56.1a; AVP.3.8.1a. Designated as paippalādamantrāḥ at the close of Atharva-pariśiṣṭa 8; cf. Hatfield, JAOS. xiv, p. clix. |
 |
yamasya | samid asi # MS.1.5.2: 67.16; 1.5.8: 76.15; KS.6.9; Apś.6.16.12. P: yamasya KS.7.6. See pitṝṇāṃ samid. |
 |
yamāya | dakṣiṇātsade (KS. -sade rakṣoghne; AVP. dakṣiṇāsade rakṣoghne) svāhā # AVP.2.54.2; MS.2.6.3: 65.11; KS.15.2. Cf. yamāya savitre. |
 |
yamāya | savitre varuṇāya bṛhaspataye duvasvate rakṣoghne svāhā # TS.1.8.7.2. Cf. yamāya dakṣiṇāt-. |
 |
yam | āśirā daṃpatī vāmam aśnutaḥ # TS.3.2.8.4b. See yad āśīrdā. |
 |
yam | ichasi tam ādatsva # Kauś.37.7. |
 |
yam | indrāgnī smaram asiñcatām apsv antaḥ # AVś.6.132.4a. |
 |
yam | indrāṇī smaram asiñcad apsv antaḥ # AVś.6.132.3a. |
 |
yam | u te kṣīra odanam # AVś.18.2.30b. |
 |
yam | u dviṣmas tam u te prasuvāmasi # AVś.12.2.3d. |
 |
yameṣṭam | asi (KSṃS.2.6.8, add svāhā) # TS.1.8.14.2; MS.2.6.8: 69.1; 4.4.2: 51.18; KS.15.6; TB.1.7.8.6. See ameṣṭam asi. |
 |
yamo | vaivasvato rājā (Aś.śś. vaivasvataḥ, omitting rājā) tasya pitaro viśas ta ima āsate yajūṃṣi (Aś.śś. yajurvedo) vedaḥ so 'yam # śB.13.4.3.6; Aś.10.7.2; śś.16.2.4--6. |
 |
yamo | 'si yamadūto 'si # AG.1.2.8a (crit. notes). |
 |
yaṃ | bahava upajīvanti yo janānām asad vaśī taṃ videya prajāṃ videya # Aś.1.11.1. Two metrical pādas at the beginning. |
 |
yaṃ | bhadreṇa śavasā codayāsi # RV.1.94.15c; AVP.13.6.5c; N.11.24c. |
 |
yaṃ | mitrāvaruṇau smaram asiñcatām apsv antaḥ # AVś.6.132.5a. |
 |
yamyai | (MS. -yās) trayodaśī # VS.25.5; MS.3.15.5: 179.5. |
 |
yayāgnir | dīkṣayā dīkṣitas tayā tvā dīkṣayā dīkṣayāmi # TB.3.7.7.5; Apś.10.11.1. See under agnir dīkṣitaḥ. |
 |
yayā | candramā dīkṣayā dīkṣitas tayā tvā dīkṣayā dīkṣayāmi # TB.3.7.7.6; Apś.10.11.1. |
 |
yayā | jyotir vidāsi naḥ # RV.9.35.1c. |
 |
yayā | tanvā brahma jinvasi tayā mā jinva tayā mā janaya prakāśaṃ mā kuru (śś. janaya tayā mā pāhi) # PB.1.6.7; śś.17.13.10. |
 |
yayāter | ye nahuṣyasya barhiṣi # RV.10.63.1c. |
 |
yayādityo | dīkṣayā dīkṣitas tayā tvā dīkṣayā dīkṣayāmi # TB.3.7.7.5; Apś.10.11.1. See under ādityo dīkṣito. |
 |
yayā | dīkṣayāgnir dīkṣitas tayā dīkṣayā dīkṣe # JB.2.53. See under agnir dīkṣitaḥ. |
 |
yayā | dīkṣayādityo dīkṣitas tayā dīkṣayā dīkṣe # JB.2.53. See under ādityo dīkṣito. |
 |
yayā | dīkṣayā prajāpatir dīkṣitas tayā dīkṣayā dīkṣe # JB.2.53. See prajāpatir dīkṣito. |
 |
yayā | dīkṣayā vāyur dīkṣitas tayā dīkṣayā dīkṣe # JB.2.53. See yayā vāyur dīkṣayā, and vāyur dīkṣito. |
 |
yayā | prāṇo dīkṣayā dīkṣitas tayā tvā dīkṣayā dīkṣayāmi # TB.3.7.7.7; Apś.10.11.1. |
 |
yayā | manur viśiśipraṃ jigāya # RV.5.45.6c. |
 |
yayā | rādhaḥ pinvasi viśvavāra # RV.7.5.8c. |
 |
yayā | varuṇo rājā dīkṣayā dīkṣitas tayā tvā dīkṣayā dīkṣayāmi # TB.3.7.7.6; Apś.10.11.1. |
 |
yayā | vāyur dīkṣayā dīkṣitas tayā tvā dīkṣayā dīkṣayāmi # TB.3.7.7.5; Apś.10.11.1. See under yayā dīkṣayā vāyur dīkṣitas. |
 |
yayā | śaśvat pibasi madhva ūrmim # RV.6.41.2b; TB.2.4.3.13b. |
 |
yayā | śūra praty asmabhyaṃ yaṃsi # RV.1.63.8c. |
 |
yayā | somo rājā dīkṣayā dīkṣitas tayā tvā dīkṣayā dīkṣayāmi # TB.3.7.7.7; Apś.10.11.1. |
 |
yayā | sve pātre siñcasa ut # RV.10.105.10c. |
 |
yayur | nāmāsi # VS.22.19; TS.7.1.12.1; KSA.1.3; MS.3.12.4: 161.10; śB.13.1.6.1; TB.3.8.9.2; ApMB.2.21.29 (ApG.8.22.16). |
 |
yayor | asuryam akṣitaṃ jyeṣṭham # RV.7.65.1c. |
 |
yayor | ubhe rodasī nādhasī vṛtau # RV.10.65.5d. |
 |
yayor | ojasā skabhitā rajāṃsi # AVś.7.25.1a; VS.8.59a; MS.4.14.6a: 223.7; AB.3.38.3; 7.5.4; ṣB.1.5.13a; śB.4.5.7.7a; TB.2.8.4.5a; Aś.5.20.6a; śś.3.20.4a; Mś.2.5.2.25. P: yayor ojasā śś.4.11.6; 8.6.16; 9.5; Kś.25.2.9; Kauś.59.19. |
 |
yayor | vāṃ devau deveṣv aniśitam (MS.KS. -ṣitam) ojaḥ # TS.4.7.15.3c; MS.3.16.5c: 191.7; KS.22.15c. |
 |
yayor | vām idaṃ pradiśi yad virocate # AVś.4.28.1b. Cf. yayor vāṃ viśvaṃ. |
 |
yavaṃ | na dasma juhvā vivekṣi # RV.7.3.4d. |
 |
yava | yavayāsmad aghā dveṣāṃsi # TA.6.9.2. |
 |
yavayāsmad | aghā dveṣāṃsi # TA.6.9.2; 10.2. See under yavaya dveṣo. |
 |
yavānāṃ | bhāgo 'si # VS.14.26; MS.2.8.5: 110.2; KS.17.4; 21.1; śB.8.4.2.11. See yāvānāṃ etc. |
 |
yavā | nopa tiṣṭhanti kukṣim # AVś.20.130.7. |
 |
yavena | yāvayāmasi # AVP.7.8.2d. |
 |
yavo | 'si # VS.5.26; 6.1; TS.1.3.1.1; 2.2; 6.1; MS.1.2.11: 20.15; 1.2.14: 23.10; KS.2.12; 3.3; śB.3.6.1.11; 7.1.4; TA.6.10.2; Kś.6.2.15; Apś.7.9.10; 11.12.5; Mś.1.8.2.8; Kauś.82.17; YDh.1.230; VHDh.8.18; BṛhPDh.5.182. |
 |
yavo | 'si dhānyarājo 'si # ViDh.48.17a; BDh.3.6.5a. |
 |
yaśaso | bhakṣo 'si # SMB.2.8.12; GG.4.10.15. P: yaśasaḥ KhG.4.4.15. |
 |
yaśaso | yaśo 'si # SMB.2.8.11; GG.4.10.14; KhG.4.4.14; ApMB.2.10.1. |
 |
yaśaḥsad | asi # KS.39.5; Apś.16.29.2. |
 |
yaśaḥ | stha yaśasvī bhūyāsam # Apś.6.14.6. Cf. yaśo 'si yaśo. |
 |
yaśā | yāsi pradiśo diśaś ca # AVś.13.1.38a. |
 |
yaśodā | asi # Vait.20.6. |
 |
yaśodāṃ | tvā yaśasi sādayāmi # MS.2.13.18: 165.1; KS.39.9. Ps: yaśodāṃ tvā yaśasi TS.4.4.6.2; yaśodāṃ tvā Apś.17.5.9. |
 |
yaśo | yajñasya dakṣiṇām # TB.2.4.6.7b. See diśo yajñasya. |
 |
yaśo | 'si # śś.18.20.8; Vait.20.6; SMB.2.8.10; GG.4.10.13; KhG.4.4.13. |
 |
yaśo | 'si yaśo 'haṃ tvayi bhūyāsam asau (HG. omits asau) # ApMB.2.21.16 (ApG.8.22.13); HG.1.12.7. Cf. yaśaḥ stha. |
 |
yaś | caturvṛṣo 'si sṛjāraso 'si # AVP.8.4.4a. See yadi caturvṛṣo 'si. |
 |
yaś | ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu # MS.2.13.21 (sexies): 166.14; 167.1,3,6,9,12. See yaś cādhipatir. |
 |
yaḥ | śambaraṃ parvateṣu kṣiyantam # RV.2.12.11a; AVś.20.34.11a; AVP.12.15.1a. |
 |
yaḥ | śreyasīṃ lokam amuṃ jigāya # GB.1.5.24b. |
 |
yaḥ | ṣaḍvṛṣo 'si sṛjāraso 'si # AVP.8.4.6a. See yadi ṣaḍvṛṣo 'si. |
 |
ya | skambhena vi rodasī # RV.8.41.10d. |
 |
yas | ta āditya śikṣati vratena # RV.3.59.2b; TS.3.4.11.5b; MS.4.10.2b: 146.13; KS.23.12b; N.2.13. |
 |
yas | ta idhmaṃ jabharat siṣvidānaḥ # RV.4.2.6a; TA.6.2.1a. |
 |
yas | ta indra navīyasīm # SV.2.234a. See indra yas te. |
 |
yas | tubhyaṃ dāśād yo vā te śikṣāt # RV.1.68.6a. |
 |
yas | tṛtīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe # VS.5.9. |
 |
yas | tṛṣṭo nāmāsi kṛṣṇaśakuner mukhaṃ taṃ tvā svapna tathā saṃ vidma sa tvaṃ svapnāśva iva kakṣyā3m aśva iva nīnāham anāsmākaṃ devapīyuṃ piyāruṃ (badhāna) # AVś.19.57.4. See tṛṣṇāmā nāmāsi. |
 |
yas | te gandhaḥ pṛthivi saṃbabhūva # AVś.12.1.23a. Designated as gandhapravādāḥ (sc. ṛcaḥ) Vait.10.15; Kauś.13.12; 54.5. |
 |
yas | te drapsa (KS.śś.Vait. -saḥ) skandati yas te aṃśuḥ # RV.10.17.12a; VS.7.26a; TS.3.1.10.1a; KS.35.8a (bis); GB.2.2.12; śB.4.2.5.2; Vait.16.17a; Mś.2.4.3.29a. Ps: yas te drapsa (śś. -saḥ) skandati śś.8.15.7; yas te drapsaḥ Apś.12.16.15; 14.28.3; yas te Kś.9.6.30. This and the following stanza are designated as drapsavatyau (sc. ṛcau) GB.2.4.7; Vait.23.22; Apś.13.20.8. |
 |
yas | te parūṃṣi saṃdadhau # AVś.10.1.8a. |
 |
yas | te plāśir yo vaniṣṭhuḥ # AVś.10.9.17a. |
 |
yas | te manyo 'vidhad vajra sāyaka # RV.10.83.1a; AVś.4.32.1a; AVP.4.32.1a. P: yas te manyo Aś.9.7.2; 8.19 (comm.); śś.14.22.5; Kauś.14.26; Rvidh.3.14.7. Cf. BṛhD.7.117. This and the next hymn are designated as manyusūkte Aś.9.8.19; śś.14.22.5. |
 |
yas | te rājan varuṇa jagacchandāḥ pāśo viśi pratiṣṭhitas taṃ ta etenāvayaje # MS.2.3.3: 30.12. See yas te deva varuṇa jagatī-. |
 |
yas | te rājan varuṇa druhaḥ pāśas triṣṭupchandā (also pāśo gāyatrachandāḥ, pāśo jagacchandā, and pāśo 'nuṣṭupchandā) antarikṣam (also pṛthivīm, divam, and diśo) anvāviveśa (once 'nvāviveśa, after diśo) kṣatre (also brahmaṇi, viśi, and paśuṣu) pratiṣṭhitas taṃ ta etad avayaje # KS.17.19. |
 |
yas | te rātrau saṃvatsare mahimā saṃbabhūva yas te pṛthivyām agnau mahimā saṃbabhūva yas te nakṣatreṣu candramasi mahimā saṃbabhūva tasmai te mahimne prajāpataye devebhyaḥ svāhā # VS.23.4. Ps: yas te rātrau saṃvatsare mahimā saṃbabhūva śB.13.5.3.7; yas te rātrau Kś.20.7.26. |
 |
yas | te vaṣṭi vavakṣi tat # RV.8.45.6b. |
 |
yas | te sītābhagaḥ kṣetre # AVP.6.15.3a. |
 |
yas | trivṛṣo 'si sṛjāraso 'si # AVP.8.4.3a. See yadi trivṛṣo 'si. |
 |
yas | tvaṃ śīto atho rūraḥ # AVP.12.1.10a. See yat tvaṃ śīto. |
 |
yas | tvam asi so 'ham asmi # JB.1.18. |
 |
yas | tvā doṣā ya uṣasi praśaṃsāt # RV.4.2.8a. |
 |
yas | tvā yakṣmo deveṣitaḥ # AVP.2.24.2a. |
 |
yasmā | arkaṃ saptaśīrṣāṇam ānṛcuḥ # RV.8.51 (Vāl.3).4a. |
 |
yasmā | irasyasīd u nu # RV.10.86.3c; AVś.20.126.3c. |
 |
yasmād | ṛte na sidhyati # RV.1.18.7a. |
 |
yasmād | bhīta udavāśiṣṭa # Mś.3.5.11. See yasmād bhīṣāvāśiṣṭhāḥ. |
 |
yasmād | bhītā (Mś.3.5.12a, bhīto) niṣīdasi # Mś.3.2.1a; --3.5.12a. See yasmād bhīṣā niṣīdasi. |
 |
yasmād | bhīṣā nimehasi # Apś.9.18.9. |
 |
yasmād | bhīṣā niṣīdasi # AB.5.27.2a; 7.3.2a; KA.3.239a; Aś.3.11.1a; śś.3.20.2a. See yasmād bhītā. |
 |
yasmād | bhīṣāvāśiṣṭhāḥ # TB.3.7.8.1a; śś.13.2.3; Apś.9.5.1a; 17.6a. See yasmād bhīta udavāśiṣṭa. |
 |
yasmād | bhīṣā śakṛt karoṣi # Apś.9.18.9. |
 |
yasmiṃś | cāsi pratiṣṭhitaḥ # AVś.11.4.18b. |
 |
yasmin | kṣiyanti pradiśaḥ ṣaḍ urvīḥ # AVś.13.3.1c. |
 |
yasminn | arkaḥ śiśriye yasminn ojaḥ # AVś.4.24.5c; AVP.4.39.5c. |
 |
yasminn | ārohayāmasi # AVP.1.69.4b. |
 |
yasminn | āśīḥ pratihita idaṃ tat # AVP.4.14.1a. |
 |
yasminn | ṛcaḥ sāma yajūṃṣi yasmin # VS.34.5a. |
 |
yasminn | enam abhyaṣiñcanta devāḥ # TB.3.1.2.11b. |
 |
yasmai | ca tvā khanāmy aham (AVP.Kauś. khanāmasi) # AVP.1.65.3b; 9.3.2d; VS.12.100b; Kauś.33.9b. See next but one. |
 |
yasmai | tvaṃ vaso dānāya maṃhase (RV.8.51.6a, śikṣasi) # RV.8.51 (Vāl.3).6a; 52 (Vāl.4).6a. |
 |
yasmai | tvaṃ sudraviṇo dadāśaḥ (AVP. dadāsi) # RV.1.94.15a; AVP.13.6.5a; N.11.24a. |
 |
yasya | takmā kāsikā hetir ekam # AVś.11.2.22a. |
 |
yasya | te 'nnaṃ na kṣīyate # Kauś.135.9a. |
 |
yasya | te sapta sindhavaḥ # RV.8.69.12b; AVś.20.92.9b; MS.4.7.8b: 104.11; N.5.27b. |
 |
yasya | tvam ūrdhvo adhvarāya tiṣṭhasi # RV.8.19.10a. |
 |
yasya | dūto asi kṣaye # RV.1.74.4a. |
 |
yasya | devasya praśiṣā carāmi # AVP.5.33.1c. See tasya devasya praśiṣā. |
 |
yasya | prayāṃsi parṣatha # RV.1.86.7c. |
 |
yasya | brahmāṇaḥ sicam ārabhante # AVP.15.6.7a. |
 |
yasya | made cyāvayasi pra kṛṣṭīḥ # RV.3.43.7c. |
 |
yasya | yava prasarpasi # AVP.9.9.1a. See yasyāñjana, and yasyauṣadhīḥ. |
 |
yasya | śuṣkāt sindhavaḥ # RVKh.7.55.3c. |
 |
yasya | śuṣmād rodasī abhyasetām # RV.2.12.1c; AVś.20.34.1c; AVP.12.14.1c; TS.1.7.13.2c; MS.4.12.3c: 186.5; KS.8.16c; N.3.21; 10.10c. |
 |
yasya | śravāṃsi tūrvatha # RV.8.74.10c. |
 |
yasya | śravo rodasī antar urvī # RV.7.18.24a. |
 |
yasyāṃ | samudra uta sindhur āpaḥ # AVś.12.1.3a. |
 |
yasyāñjana | prasarpasi # AVś.4.9.4a; AVP.8.3.11a. See under yasya yava. |
 |
yasyāṃ | diśi mahīyase # TB.3.10.4.2b. |
 |
yasyām | idaṃ pradiśi yad virocate # TS.3.3.11.4a. |
 |
yasyāśvāsaḥ | pradiśi yasya gāvaḥ # RV.2.12.7a; AVś.20.34.7a; AVP.12.14.7a. |
 |
yasyās | te vicṛtāmasi # AVś.9.3.10c. |
 |
yasyedam | ā rajo yujaḥ (ā. omits yujaḥ; śś. -dam oja ārujaḥ) # AVś.6.33.1a; ArS.1.3a; ā.5.2.1.2a; śś.18.3.2a. P: yasyedam ā rajaḥ Kauś.23.17; 59.18. Designated as grīvāḥ ā.5.2.1.1; as graivaṃ tṛcam śś.18.3.1. |
 |
yasyedaṃ | pradiśi yad virocate # AVś.4.23.7a; 7.25.2a; AVP.4.33.7a. See next. |
 |
yasyeme | rodasī ubhe # AVP.15.21.4c. |
 |
yaḥ | saṃgrāmān (TSṃS. -maṃ) nayati (KS. jayati) saṃ yudhe vaśī (AVP. saṃyuge, putting erroneously vaśī with the next pāda; TSṃS. saṃ vaśī yudhe; KS. saṃ vaśī yudhā) # AVś.4.24.7a; AVP.4.39.7a; TS.4.7.15.2a; MS.3.16.5a: 190.12; KS.22.15a. |
 |
yaḥ | saptavṛṣo 'si sṛjāraso 'si # AVP.8.4.7a. See yadi saptavṛṣo 'si. |
 |
yaḥ | sapta sindhūṃr adadhāt pṛthivyām # MS.4.14.13a: 237.4; TB.2.8.3.8a. |
 |
yaḥ | sabheyo vidathyaḥ # AVś.20.128.1a; GB.2.6.12 (bis); śś.12.20.2.1a. Designated as diśāṃ kḷptayaḥ AB.6.32.19; KB.30.7; GB.2.6.12; śś.12.20.1. |
 |
yaḥ | sākam utpātayasi # AVP.5.21.6a. |
 |
yaḥ | sahamānaś carasi # AVś.3.6.4a; AVP.3.3.5a. See yā sahamānā. |
 |
yaḥ | suṣavyaḥ sudakṣiṇaḥ # RV.8.33.5a. |
 |
yaḥ | sūryasyāsireṇa mṛjyate # RV.9.76.4c. |
 |
yaḥ | somaṃ dhṛṣitāpibat # RV.8.52 (Vāl.4).3b. |
 |
yahvo | 'si # Apś.13.16.8. |
 |
yā | ārdroghnīḥ pari tasthuṣīḥ # ApMB.2.19.2b. See yā dabhrāḥ. |
 |
yā | imā antaḥ puruṣa āpas te me hotrāśaṃsinas te mopahvayantām # ṣB.2.7. |
 |
yā | imā antaś cakṣuṣy āpas te me hotrāśaṃsinas te mopahvayantām # ṣB.2.6. |
 |
yā | ugrau kṣipradhanvānau # AVP.5.22.8c. |
 |
yā | ekam akṣi vāvṛdhuḥ # RV.9.9.4c. |
 |
yā | oṣadhe prasarpasi # AVP.2.58.4c. |
 |
yāḥ | kāś ca sindhuṃ pravahanti nadyaḥ # N.14.34b. |
 |
yāḥ | kṛtyā āṅgirasīḥ # AVś.8.5.9a. |
 |
yāḥ | kṛtyās tripañcāśīḥ # AVś.19.34.2a (emended). Cf. under akṣakṛtyās tri-. |
 |
yāḥ | klandās tamiṣīcayaḥ # AVś.2.2.5a; AVP.1.7.5a. |
 |
yāḥ | pataṃgo anu vicākaśīti # AVś.13.3.1d. |
 |
yāḥ | pṛthivyāṃ barhiṣi sūrye yāḥ # TS.3.5.5.3b. |
 |
yā | kaśīkeva jaṅgahe # RV.1.126.6b. |
 |
yā | kṛtye devakṛtā # AVP.7.1.11a. Cf. yadi vāsi devakṛtā. |
 |
yā | guṅgūr yā sinīvālī # RV.2.32.8a. |
 |
yā | gṛtsyas tripañcāśīḥ # AVP.11.3.2a. See under akṣakṛtyās. |
 |
yāṃ | kalpayanti vahatau vadhūm iva # AVś.10.1.1a. P: yāṃ kalpayanti Kauś.39.7; Rvidh.4.6.3. Designated as kṛtyāsūkta Rvidh.4.8.4. |
 |
yācante | sumnaṃ pavamānam akṣitam # RV.9.78.3d. |
 |
yā | ceṣitāsuraiḥ # AVP.5.26.9a. |
 |
yājamānena | cāśiṣaḥ # Vait.4.23b. |
 |
yāj | jātas takmaṃ tād asi # AVP.12.1.7c. See yāvaj jātas. |
 |
yāṃ | ca rātrīm ajāyethā yāṃ ca pretāsi # AB.8.15.2; ... ajāye 'haṃ yāṃ ca pretāsmi AB.8.15.3. |
 |
yā | ta iṣuḥ śivatamā # AVP.14.3.7a; TS.4.5.1.1a; KS.17.11a; NīlarU.7a. |
 |
yātudhānakṣayaṇam | asi # AVP.2.46.2. |
 |
yātudhānajambhanam | asi svāhā # AVP.2.46.2. |
 |
yātur | me 'si # KS.37.13,14. |
 |
yā | te agna utsīdataḥ pavamānā priyā tanūs tayā saha pṛthivīm āviśa rathaṃtareṇa sāmnā gāyatreṇa ca chandasā # Apś.5.26.5. Quasi-metrical, five pādas. |
 |
yā | te agne pavamānā tanūḥ pṛthivīm anvāviveśa yāgnau yā rathaṃtare yā gāyatre chandasi yā trivṛti stome yānne tāṃ ta etad avarundhe # KS.7.14. Cf. next. |
 |
yā | te agne paśuṣu pavamānā priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasi tāṃ ta etenāvāyaje svāhā # Apś.5.16.4. Cf. prec. |
 |
yā | te agne pāvakā tanūr antarikṣam anvāviveśa yā vāte yā vāmadevye yā traiṣṭubhe chandasi yā pañcadaśe stome yā paśuṣu tāṃ ta etad avarundhe # KS.7.14. Cf. next but one. |
 |
yā | te agne pāvakā yā manasā preyasī priyā tanūs tayā sahāntarikṣam āviśa vāmadevyena sāmnā traiṣṭubhena ca chandasā # Apś.5.26.5. Quasi-metrical. |
 |
yā | te agne 'psu pāvakā priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasi tāṃ ta etenāvayaje svāhā # Apś.5.16.4. Cf. prec. but one. |
 |
yā | te agne 'yaḥśayā tanūr varṣiṣṭhā gahvareṣṭhā # VS.5.8; śB.3.4.4.23. P: yā te Kś.8.2.35. See next two, and cf. ā no vayo-vayaḥ-. |
 |
yā | te agne 'yāśayā tanūr varṣiṣṭhā gahaneṣṭhā (KS. adds varṣiṣṭhā gahvareṣṭhā) # MS.1.2.7: 17.4; KS.2.8. P: yā te agne 'yāśayā Mś.2.2.1.39. See prec. and next. |
 |
yā | te agne 'yāśayā rajāśayā harāśayā tanūr varṣiṣṭhā gahvareṣṭhā # TS.1.2.11.2. P: yā te agne 'yāśayā tanūḥ Apś.11.3.12. See prec. two. |
 |
yā | te agne rajaḥśayā (MSṃś. rajā-) tanūr varṣiṣṭhā gahvareṣṭhā # VS.5.8; śB.3.4.4.24. P: yā te agne rajāśayā MS.1.2.7: 17.6; Mś.2.2.1.39. See next. |
 |
yā | te agne rajāśayā harāśayā tanūr varṣiṣṭhā gahaneṣṭhā varṣiṣṭhā gahvareṣṭhā # KS.2.8. See prec. |
 |
yā | te agne śucis tanūr divam anv āviveśa yā sūrye yā bṛhati yā jāgate chandasi ya saptadaśe stome yāpsu tāṃ ta etad avarundhe # KS.7.14. Cf. next. |
 |
yā | te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasi tāṃ ta etenāvayaje svāhā # Apś.5.16.4. Cf. prec. |
 |
yā | te agne sūrye śuciḥ priyā tanūḥ śukre 'dhy-adhi saṃbhṛtā tayā saha divam āviśa bṛhatā sāmnā jāgatena ca chandasā # Apś.5.26.5. Quasi-metrical. |
 |
yā | te agne hariśayā (VSK. harīśayā; MSṃś. harāśayā) tanūr varṣiṣṭhā gahvareṣṭhā # VS.5.8; VSK.5.2.8; śB.3.4.4.25. P: yā te agne harāśayā MS.1.2.7: 17.6; Mś.2.2.1.39. |
 |
yā | te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tāṃ ta etad avayaje tasyai svāhā # KA.3.174. See under gharma yā te divi śug yā gāyatre. |
 |
yā | te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tāṃ ta etenāvayaje tasyai svāhā # KA.3.176. See under gharma yā te pṛthivyāṃ śug yā jāgate. |
 |
yā | te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tāṃ ta etad avayaje tasyai svāhā # KA.3.175. See under gharma yā te 'ntarikṣe śug yā traiṣṭubhe. |
 |
yā | te dhāmāny uśmasi gamadhyai # VS.6.3a; śB.3.7.1.15a. P: yā te Kś.6.3.8. See under tā te dhāmāny. |
 |
yā | te rudra śivā tanūḥ # AVP.14.3.8a; VS.16.2a,49a; TS.4.5.1.1a; 10.1a; MS.2.9.2a: 120.18; 2.9.9a: 127.11; KS.17.11a,16a; Mś.11.2.9; śvetU.3.5a; NīlarU.8a. P: yā te rudra Mś.11.7.1.4; BṛhPDh.9.112. |
 |
yā | te śivatamā tanūḥ # MS.1.2.1c: 9.10; 1.2.14c: 23.6; 1.2.16c: 26.13. |
 |
yā | dakṣiṇataḥ yā paścāt yottarataḥ yopariṣṭād vidyud āpatat taṃ ta etenāvayaje svāhā # TA.4.14.1. |
 |
yā | dabhrāḥ parisasruṣīḥ # śG.3.13.5b. See yā ārdroghnīḥ. |
 |
yā | dasrā sindhumātarā # RV.1.46.2a; SV.2.1079a. |
 |
yā | devānām asi svasā # RV.2.32.6b; AVś.7.46.1b; VS.34.10b; TS.3.1.11.3b; MS.4.12.6b: 195.4; KS.13.16b; N.11.32b. |
 |
yā | devīḥ stheṣṭakāḥ suśevā upaśīvarīs tā mopaśedhvaṃ jāyā iva sadam it patim # MS.2.13.16: 164.12. P: yā devīḥ stheṣṭakāḥ suśevāḥ Mś.6.2.3.4. Quasi-metrical. |
 |
yā | devy aṣṭakāsi # KS.35.12a. See next. |
 |
yā | devy asīṣṭaka āyurdā upaśīvarī sā mām upaśeṣva jāyeva patim it sadā # KS.39.9; Apś.17.5.16. Quasi-metrical. See next. |
 |
yā | devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim # MS.2.13.16: 164.10. P: yā devy asīṣṭaka āyurdāḥ Mś.6.2.3.4. Fragment: upaśīvarī Mś.6.2.3.4. See prec. |
 |
yā | devy asīṣṭake kumāry upaśīvarī sā mopaśeṣva jāyeva sadam it patim # MS.2.13.16: 164.7. P: yā devy asīṣṭake kumāry upaśīvarī Mś.6.2.3.4. |
 |
yā | devy asīṣṭake prapharvy upaśīvarī sā mopaśeṣva jāyeva sadam it patim # MS.2.13.16: 164.8. |
 |
yā | devy asīṣṭake prāṇadā vyānadā apānadāś (Apś. prāṇadā apānadā vyānadāś) cakṣurdāḥ (Apś. -dā) śrotradā vāgdā ātmadāḥ pṛthividā antarikṣadā dyaurdāḥ (Apś. -dā) svardāḥ kumārīdāḥ prapharvīdāḥ (Apś. -vidāḥ) prathamaupaśadā yuvatidā upaśīvarī sā mām upaśeṣva jāyeva patim it sadā # KS.39.9; Apś.17.5.16. |
 |
yā | devy asīṣṭake yuvatir upaśīvarī sā mopaśeṣva jāyeva sadam it patim # MS.2.13.16: 164.9. |
 |
yāni | cakṣūṃṣi te bhava # AVś.11.2.5b. |
 |
yāni | caināṃsi bahudhā (text vahudhā) duṣkṛtāni # AVP.8.15.4b. |
 |
yāni | te 'ntaḥ śikyāni # AVś.9.3.6a. |
 |
yāni | payāṃsi divy ārpitāni # AVP.1.91.4a; Kauś.115.2a. |
 |
yān | u chandāṃsi bhejire # AVP.14.7.10b. |
 |
yā | no dohate trir ahann asaścuṣī # RV.9.86.18c; SV.2.504c. |
 |
yānti | śubhrā riṇann apaḥ # RV.8.7.28c. See śubhā yāsi. |
 |
yāṃ | te barhiṣi yāṃ śmaśāne # AVś.10.1.18a. |
 |
yāṃ | te vasiṣṭho arcati praśastim # RV.7.22.3b; AVś.20.117.3b; SV.2.279b; MS.4.12.4b: 189.3; KS.12.15b. |
 |
yāṃ | dadāsi śraddadhānaḥ # AVP.7.15.3a. |
 |
yāṃ | dvipādaḥ pakṣiṇaḥ saṃpatanti # AVś.12.1.51a. |
 |
yāny | enāṃsi cakṛmā tanūbhiḥ # AVP.6.3.13b. |
 |
yā | pṛṣatī tāṃ piśaṅgī tāṃ sāraṅgī tāṃ kalmāṣī tāṃ pṛśnis tāṃ śvetā # MS.4.2.4: 25.19. |
 |
yā | bhadrā yā śivā # AVP.10.1.10a. |
 |
yābhiḥ | kaṇvaṃ pra siṣāsantam āvatam # RV.1.112.5c. |
 |
yābhir | āpṛṇāsi divam antarikṣam # AVś.13.2.9b; 18.2.9b. |
 |
yābhir | indram abhyaṣiñcat prajāpatiḥ # AB.8.7.3a. |
 |
yābhir | dadāsi dāśuṣe vasūni # RV.2.32.5b; AVś.7.48.2b; TS.3.3.11.5b; MS.4.12.6b: 195.2; KS.13.16b; SMB.1.5.4b; ApMB.2.11.11b. |
 |
yābhir | mitrāvaruṇāv (MS.KS. -ṇā) abhyaṣiñcan # AVP.14.1.6c; VS.10.1c; TS.1.8.11.1c; MS.2.6.8c: 68.10; KS.15.6c; śB.5.3.4.3. |
 |
yābhir | yāsi dūtyāṃ sūryasya # TB.2.5.5.5c. See tābhir etc. |
 |
yābhir | vartikāṃ grasitām amuñcatam # RV.1.112.8c; Apś.15.8.12. |
 |
yābhiḥ | sudānū auśijāya vaṇije # RV.1.112.11a. |
 |
yābhī | rebhaṃ nivṛtaṃ sitam adbhyaḥ # RV.1.112.5a. |
 |
yābhyāṃ | vitudāyasi # AVś.2.32.6b. See yābhyāṃ tvaṃ. |
 |
yābhyāṃ | kusindhaṃ sudṛḍhaṃ babhūva # AVś.10.2.3d. |
 |
yābhyāṃ | tvaṃ vitudāyasi # AVP.2.14.4b. See yābhyāṃ vitudāyasi. |
 |
yām | aśvināsiñcatām # AVP.8.12.2c. |
 |
yām | asiñcan saudhanvanāḥ # AVP.8.12.2a. |
 |
yā | mānuṣeṣv asi tasya rājā # RV.1.59.3d. |
 |
yām | āpīnām upasīdanty āpaḥ # AVś.9.1.9a. See yām apītā. |
 |
yām | āhus tārakaiṣā vikeśīti (AVP. tārakāṃ vikeśīm) # AVś.5.17.4a; AVP.9.15.4a; Kauś.126.9. |
 |
yām | udājan ṛṣayo manīṣiṇaḥ # AVP.9.19.6a. |
 |
yām | ṛṣayo mantrakṛto manīṣiṇaḥ # TB.2.8.8.5a. |
 |
yā | medhā daivī mānuṣī # VārG.5.30c. See daivī yā mānuṣī medhā. |
 |
yām | airayaṃś (TS. -yañ) candramasi svadhābhiḥ # VS.1.28c; TS.1.1.9.3c; śB.1.2.5.19. See tām etc. |
 |
yāṃ | manuṣyāṇāṃ bhūtau saṃpaśyasi teṣv abhibhūyāsam # Lś.3.11.4. |
 |
yāṃ | māyābhir anvacaran manīṣiṇaḥ # AVś.12.1.8b. |
 |
yā | yajamānasya vratadhuk tasyā āśiraṃ kuruta yā patniyai tasyai dadhigrahāya yā gharmadhuk tasyai dadhigharmāya taptam anātaktaṃ maitrāvaruṇāya śṛtātaṅkyaṃ dadhi kurutāt # Apś.11.21.8. |
 |
yā | yajñasya samṛddhasyāśīḥ sā me samṛdhyatām # KB.2.2; śś.2.9.9. |
 |
yā | rāddhir yac ca sīyate # AVP.6.15.3b. |
 |
yā | rohanty āṅgirasīḥ # AVś.8.7.17a. |
 |
yārṇave | 'dhi salilam agra āsīt # AVś.12.1.8a. |
 |
yā | (comm. yo) vakrāyāṃ kapiśīrṣyām # Lś.4.2.2a. |
 |
yāvac | ca sapta sindhavo vitasthire (TS. -tasthuḥ) # VS.38.26b; TS.3.2.6.1b. See yāvat sapta, and yāvad vā. |
 |
yāvaj | jātas takmaṃs tāvān asi # AVś.5.22.5c. See yāj jātas. |
 |
yāvatīnāṃ-yāvatīnāṃ | va aiṣamo lakṣaṇam akāriṣaṃ bhūyasīnāṃ-bhūyasīnāṃ va uttarām-uttarāṃ samāṃ kriyāsam # SMB.1.8.7. See next but one. |
 |
yāvatīnām | idaṃ karomi (śG. kariṣyāmi) bhūyasīnām uttarāṃ (śG. -māṃ) samāṃ kriyāsam # MS.4.2.9: 31.4; Mś.9.5.6.8; śG.3.10.2. See prec. but one. |
 |
yāvat | sapta sindhavo vitaṣṭhire # AVś.4.6.2b. See under yāvac ca. |
 |
yāvad | āpaḥ siṣyadur yāvad agniḥ # AVś.9.2.20b. |
 |
yāvad | rodasī vibabādhe agniḥ # AVś.8.9.6b. |
 |
yāvad | vā sapta sindhavo vitaṣṭhuḥ (AVP.5.27.3b, mahitvā) # AVP.5.8.1b; 5.27.3b. See under yāvac ca. |
 |
yāvanto | jātavedasi # AB.7.13.5b; śś.15.17b. |
 |
yāvayāsmad | dveṣāṃsi (KS. dveṣam) # AVP.2.37.2a; KS.2.12; 3.3. See under yavaya dveṣo. |
 |
yāv | asyā stanau sahasradhārāv akṣitau # AVś.9.1.7b. |
 |
yā | vahasi puru spārhaṃ vananvati # RV.7.81.3c. |
 |
yā | vāṃ rudraḥ śivā tanū # AVP.15.21.3a. |
 |
yāvānāṃ | cāyāvānāṃ cādhipatyam āsīt # TS.4.3.10.3. See yavāś cāyavāś. |
 |
yāvānāṃ | bhāgo 'si # TS.4.3.9.2; 5.3.4.5. See yavānāṃ etc. |
 |
yā | vā manuṣyajā asi # AVP.7.1.11b. Cf. yadi vā puruṣaiḥ. |
 |
yā | vāṃ pratnāni sakhyā śivāni # RV.1.108.5c. |
 |
yā | viśpatnīndram asi pratīcī # AVś.7.46.3a. |
 |
yāv | īśāte paśūnāṃ pārthivānām # AVP.5.22.4a. Cf. tvam īśiṣe etc. |
 |
yā | śatena pratanoṣi # VS.13.21a; TS.4.2.9.2a; MS.2.7.15a: 98.15; KS.16.16a; śB.7.4.2.15; TA.10.1.8a. P: yā śatena HG.2.20.10. |
 |
yā | sadya usrā vyuṣi jmo antān # RV.6.62.1c. |
 |
yāsad | rāyā sarathaṃ yaṃ junāsi # RV.1.71.6d. |
 |
yā | sarasvatī vaiśambhalyā (Apś. -balyā, with variants) tasyāṃ me rāsva tasyās te bhakṣīya tasyās te bhūyiṣṭhabhājo bhūyāsma # TB.2.5.8.6,7; Apś.4.14.4. |
 |
yā | sahamānā carasi # AVP.5.1.6a; 6.8.3a. See yaḥ sahamānaś. |
 |
yāsāṃ | payo akṣitam akṣitānām # AVP.14.1.10c. |
 |
yāsu | devīṣv adhi deva āsīt # AVś.4.2.6c. Cf. tatra devānām. |
 |
yās | te agne śivās tanuvas tābhis tvādadhe # TB.1.1.7.3; 8.6; Apś.5.15.2. |
 |
yās | te rudra dakṣiṇataḥ senās tābhya eṣa balis tābhyas te namaḥ # PG.3.8.11. |
 |
yās | te rudra pūrvasyāṃ diśi senās tābhya enat # AG.4.8.22. See prec. |
 |
yās | te śivās tanvaḥ kāma bhadrāḥ # AVś.9.2.25a. P: yās te śivāḥ Kauś.24.29. |
 |
yās | te śivās tanvo (TA.Apś. tanuvo) jātavedaḥ # RV.10.16.4c; AVś.18.2.8c; KS.7.13a (ter); TA.6.1.4c; Apś.5.10.3a; 12.2a; 13.8a; 15.6a. |
 |
yāḥ | suparṇā āṅgirasīḥ # AVś.8.7.24a. |
 |
yuktagrāvṇo | yo 'vitā suśipraḥ # RV.2.12.6c; AVś.20.34.6c; AVP.12.14.6c. |
 |
yuktas | te astu dakṣiṇaḥ # RV.1.82.5a; śG.1.15.8. |
 |
yuktā | mātāsīd dhuri dakṣiṇāyāḥ # RV.1.164.9a; AVś.9.9.9a. |
 |
yuktir | nāmāsi (sc. tasyās te joṣṭrīṃ gameyam) # MG.1.4.2; VārG.8.3. |
 |
yuktvā | vṛṣabhyāṃ vṛṣabha kṣitīnām # RV.1.177.3c. |
 |
yukṣvā | hi keśinā harī # RV.1.10.3a; VS.8.34a; śB.4.5.3.10a. P: yukṣvā hi Kś.12.5.2. See yuṅkṣvā etc. |
 |
yukṣvā | hy aruṣī rathe # RV.1.14.12a. Cf. yuṅgdhvaṃ etc. |
 |
yugāya | vipra uparāya śikṣan # RV.7.87.4d. |
 |
yuṅkṣvā | hi keśinā harī # SV.2.696a. See yukṣvā etc. |
 |
yuṅgdhvaṃ | hy aruṣī rathe # RV.5.56.6a. Cf. yukṣvā etc. |
 |
yuṅṅ | asi # VS.10.25; TS.1.8.15.2; MS.2.6.12: 71.3; 4.4.6: 56.3; KS.15.8; śB.5.4.3.25; TB.1.7.9.5; Apś.18.17.12; Mś.9.1.4.1. |
 |
yujyo | naḥ (AVś. me) saptapadaḥ sakhāsi # AVś.5.11.9d; AVP.8.1.9c. |
 |
yuñjanti | harī iṣirasya gāthayā # RV.8.98.9a; AVś.20.100.3a; SV.2.62a. |
 |
yuñjāthāṃ | rāśivāhanau # AVP.8.11.3b. |
 |
yudhā | yudham upa ghed eṣi dhṛṣṇuyā # RV.1.53.7a; AVś.20.21.7a. |
 |
yunajmi | te brahmaṇā keśinā harī # RV.1.82.6a; Aś.6.11.9. P: yunajmi te śś.8.8.6. |
 |
yuyutsantaṃ | tamasi harmye dhāḥ # RV.5.32.5d. |
 |
yuyūṣataḥ | pary urū varāṃsi # RV.6.62.1d. |
 |
yuyodhy | asmad dveṣāṃsi # RV.2.6.4c; VS.12.43c; TS.4.2.3.4c; MS.1.2.10c: 20.11; 2.7.10c: 89.1; KS.16.10c; śB.6.8.2.9c; Apś.11.12.3c. |
 |
yuvaṃ | śacībhir grasitām amuñcatam # RV.10.39.13d. |
 |
yuvaṃ | hy apnarājāv asīdatam # RV.10.132.7a. |
 |
yuvam | etaṃ cakrathuḥ sindhuṣu plavam # RV.1.182.5a. |
 |
yuvo | rajāṃsi suyamāso aśvāḥ # RV.1.180.1a. P: yuvo rajāṃsi Aś.4.15.2; śś.6.6.6. Cf. BṛhD.4.61. |
 |
yuvor | ṛtaṃ rodasī satyam astu # RV.3.54.3a. |
 |
yuṣmabhyaṃ | havyā niśitāny āsan # RV.1.171.4c. |
 |
yuṣmākam | astu taviṣī tanā yujā # RV.1.39.4c. |
 |
yuṣmākam | astu taviṣī panīyasī # RV.1.39.2c. |
 |
yuṣme | id vo api ṣmasi sajātye # RV.8.18.19c. |
 |
yuṣme | devā api ṣmasi # RV.8.47.8a. |
 |
yuṣmeṣito | maruto martyeṣitaḥ # RV.1.39.8a. |
 |
yūne | sam asmai kṣitayo namantām # RV.5.36.6c. |
 |
yūyaṃ | vṛṣṭiṃ varṣayathā purīṣiṇaḥ # RV.5.55.5b; TS.2.4.8.2b; KS.11.9b; 30.4b. See divo vṛṣṭiṃ etc. |
 |
yūyaṃ | saptaṛṣibhiḥ saha # SMB.2.1.7b. |
 |
yūyaṃ | dveṣāṃsi sanutar yuyota # RV.2.29.2b. |
 |
yūyam | īśidhve vasavas tasya niṣkṛteḥ # AVś.4.27.6c; AVP.4.35.6c. |
 |
yūyam | ṛṣim avatha sāmavipram # RV.5.54.14b. |
 |
ye | aṃsatrā ya ṛdhag rodasī ye # RV.4.34.9c. |
 |
ye | agnayaḥ pāñcajanyāḥ (Mś. purīṣiṇaḥ) # VS.18.67a; śB.9.5.1.53a; Mś.6.2.6.26a. P: ye agnayaḥ Kś.18.6.23. See ye 'gnayaḥ purīṣyāḥ. |
 |
ye | añjiṣu ye vāśīṣu svabhānavaḥ # RV.5.53.4a. |
 |
ye | adṛṣṭāḥ pṛthivīkṣitaḥ # AVP.9.6.6d. |
 |
ye | antarikṣaṃ pṛthivīṃ kṣiyanti # TB.3.1.1.6c. |
 |
ye | antā yāvatīḥ sicaḥ # AVś.14.2.51a. P: ye antāḥ Kauś.79.26. |
 |
ye | apsu ṣadāṃsi (KS. 'psu sadāṃsi) cakrire # MS.2.7.15c: 97.6; KS.16.15c. See teṣām apsu, and yeṣām apsu. |
 |
ye | amṛtaṃ bibhṛtho ye havīṃṣi # AVś.4.26.4a; AVP.4.36.3b. |
 |
ye | kṛṣṇāḥ śitibāhavaḥ # AVś.5.23.5b; AVP.7.2.5b. |