siṃhikā | rāhuḥ, tamaḥ, svarbhānuḥ, saiṃhikeyaḥ, vidhuntudaḥ, asrapiśācaḥ, grahakallolaḥ, saiṃhikaḥ, upaplavaḥ, śīrṣakaḥ, uparāgaḥ, siṃhikāsūnuḥ, kṛṣṇavarṇaḥ, kabandhaḥ, aguḥ, asuraḥ  śāstreṣu varṇitaḥ navagraheṣu ekaḥ grahaḥ। bhavataḥ putrasya janmapatrikāyāṃ saptame sthāne rāhuḥ asti।
|
siṃhikā | vāsakaḥ, vaidyamātā, siṃhī, vāśikā, vṛṣaḥ, aṭarūṣaḥ, siṃhāsyaḥ, vāsikā, vājidantakaḥ, vāśā, vṛśaḥ, aṭaruṣaḥ, vāśakaḥ, vāsā, vāsaḥ, vājī, vaidyasiṃhī, mātṛsiṃhau, vāsakā, siṃhaparṇī, siṃhikā, bhiṣaṅmātā, vasādanī, siṃhamukhī, kaṇṭhīravī, śitakarṇī, vājidantī, nāsā, pañcamukhī, siṃhapatrī, mṛgendrāṇī  auṣadhīyakṣupaḥ yaḥ catuṣpādam ārabhya aṣṭapādaparyantaṃ vistṛtaḥ bhavati evaṃ śvetapuṣpāṇi ca bhavanti। vāsakasya phalaṃ pādonacaturaṅkulaṃ unnataṃ romāvṛtaṃ ca bhavati evaṃ pratyekasmin phale bījacatuṣṭayaṃ ca bhavati।
|