 |
ā | savaṃ savitur yathā RV.8.102.6a; TS.3.1.11.8a; MS.4.11.2a: 167.1; KS.40.14a; Aś.2.8.3. P: ā savam Mś.5.1.6.38. |
 |
abhi | savanāni (TS. savanā) pāhi VS.7.20; TS.1.4.10.1; 11.1; MS.1.3.13: 35.10; 1.3.27: 39.16; KS.4.5; śB.4.2.2.10. |
 |
adhijarāyuṃ | savatsāṃ yo dadāti AVP.11.5.3c. |
 |
anānatasya | śavasaḥ RV.8.68.4b; SV.1.364b; N.12.21b. |
 |
āṅgūṣyaṃ | śavasānāya sāma RV.1.62.2b; VS.34.17b. |
 |
aṣāḍhena | śavasā śūśuvāṃsam RV.6.19.2c. |
 |
āsasrāṇāsaḥ | śavasānam acha RV.6.37.3a; N.10.3a. Cf. BṛhD.5.107. |
 |
asmākaṃ | savanā gahi RV.8.26.20d; MS.4.14.2d: 216.10. |
 |
asmin | savane śacyā puruṣṭuta RV.3.60.6b. |
 |
ayajyuṃ | śavasas pate RV.1.131.4e; AVś.20.75.2e. |
 |
bṛhadbhāno | śavasā vājam ukthyam RV.10.140.1c; SV.2.1166c; VS.12.106c; TS.4.2.7.2c; MS.2.7.14c: 95.13; KS.16.14c; śB.7.3.1.29. |
 |
devau | savāsināv iva AVś.3.29.6c. |
 |
dhiṣvā | śavaḥ śūra yena vṛtram RV.2.11.18a. |
 |
dhunivratāya | śavase RV.5.87.1e; SV.1.462e. |
 |
ganteyānti | savanā haribhyām RV.6.23.4a. |
 |
garbheṇa | sāvaraṃ saha śB.14.9.4.22d; BṛhU.6.4.22d. |
 |
gṛṇīṣe | śavasas patim RV.6.44.4b; SV.1.357b. |
 |
īśānāsaḥ | śavasā kranta sūrayaḥ RV.1.141.3b. |
 |
kaṇvānāṃ | savane sutam RV.8.8.3d. |
 |
mādhyaṃdinaṃ | savanaṃ kevalaṃ te RV.4.35.7b. |
 |
mādhyaṃdinaṃ | savanaṃ cāru yat te RV.3.32.1b. |
 |
mādhyaṃdinasya | savanasya dadhnaḥ RV.10.179.3c; AVś.7.72.3c. |
 |
mādhyaṃdinasya | savanasya dhānāḥ RV.3.52.5a; Aś.5.4.3. P: mādhyaṃdinasya savanasya śś.7.17.1. |
 |
mādhyaṃdinasya | savanasya niṣkevalyasya bhāgasya śukravato madhuścuta (Kś.10.2.3, manthīvata) indrāya somān prasthitān preṣya (Apś. śukravato manthivato madhuścuta indrāya somān; Mś. savanasya śukravato manthivato niṣkevalyasya bhāgasyendrāya somān prasthitān preṣya) Kś.10.2.2,3; Apś.13.4.14; Mś.2.4.4.26. |
 |
mādhyaṃdinasya | savanasya vṛtrahann anedya RV.8.37.1d,2c,3c,4c,5c,6c. |
 |
mādhyaṃdinasya | savanasyendrāya puroḍāśānām Apś.13.4.8; Mś.2.4.4.22. |
 |
mādhyaṃdine | savana ā vṛṣasva RV.6.47.6c; AVś.7.76.6c. |
 |
mādhyaṃdine | savane jātavedaḥ RV.3.28.4a; Aś.5.4.6. P: mādhyaṃdine savane śś.7.17.2. |
 |
mādhyaṃdine | savane matsad indraḥ RV.5.40.4d; AVś.20.12.7d. |
 |
mādhyaṃdine | savane vajrahasta RV.3.32.3c; KB.22.2. |
 |
nakiḥ | śavāṃsi te naśat RV.8.68.8c. |
 |
napātā | śavaso mahaḥ RV.8.25.5a. |
 |
nijaṅghaṃ | śavalodaram TA.1.28.1d. |
 |
prāśrāvayaṃ | śavasā turvaśaṃ yadum RV.10.49.8b. |
 |
pratiprasthātaḥ | savanīyān nir vapa (Mś. vapasva) Apś.12.3.15; Mś.2.3.2.1. |
 |
putrasya | śavaso mahaḥ RV.8.90.2d; AVś.20.104.4d; SV.2.843d. |
 |
ṛjīṣī | śavasas pate (SV. patiḥ) RV.8.90.5b; SV.1.248b; 2.761b. |
 |
trayastriṃśena | savanaṃ tṛtīyam GB.1.5.23d. |
 |
tṛtīyasya | savanasya ṛbhumato vibhumato vājavato bṛhaspatimato (Mś. -vato) viśvadevyāvatas tīvrā3ṃ (Mś. tīvraṃ) āśīrvata indrāya somān prasthitān preṣya Kś.10.5.9; Mś.2.5.1.32. See next. |
 |
tṛtīyasya | savanasyarbhumato vibhumataḥ prabhumato vājavataḥ savitṛvato bṛhaspativato viśvadevyāvatas tīvrāṃ āśīrvata indrāya somān Apś.13.12.2. See prec. |
 |
tṛtīyasya | savanasyendrāya puroḍāśānām Apś.13.11.6; Mś.2.5.1.28. |
 |
ugraṃ | śavaḥ patyate dhṛṣṇv ojaḥ RV.3.36.4b. |
 |
uktheṣu | śavasas pate RV.5.6.9d; SV.2.374d; VS.15.43d; TS.2.2.12.7d; 4.4.4.7d; MS.2.13.5d: 154.7. |
 |
upedaṃ | savanaṃ sutam RV.1.16.5b; 21.4b; 6.60.9b; SV.2.343b; JB.3.90b. |
 |
yaṃ | śāvaso yaṃ mātsyaḥ AVP.7.10.9c. Cf. yaṃ vāyaso. |
 |
yasyājasraṃ | śavasā mānam uktham RV.1.100.14a. |
 |
yuyūṣataḥ | savayasā tad id vapuḥ RV.1.144.3a. |
 |
aṃśūn | iva grāvādhiṣavaṇe adriḥ # AVś.5.20.10c; AVP.9.27.10c. |
 |
agṛbhītāḥ | paśavaḥ santu sarve # TB.2.5.3.3d; Aś.2.10.18d; Apś.7.16.7d. |
 |
agniḥ | prātaḥsavane (MSṃś. -savanāt) pātv asmān # AVś.6.47.1a; TS.3.1.9.1a; MS.1.3.36a: 42.8; 4.7.7: 102.4; KS.30.6a,7; Kś.9.3.21a; Apś.12.29.13. P: agniḥ prātaḥsavane (MSṃś. -savanāt) MS.4.14.9: 229.10; Vait.21.7; Kś.24.4.1; Mś.2.4.3.29; 7.1.1.20. |
 |
agniṃ | yunajmi (VSK. yunagmi) śavasā ghṛtena # VS.18.51a; VSK.20.3.1a; TS.4.7.13.1a; 5.4.10.1; MS.2.12.3a: 146.5; 3.4.4: 49.16; KS.18.15a; 22.1; śB.9.4.4.3; Mś.6.2.6.9. P: agniṃ yunajmi KS.35.2; Kś.18.6.16; Apś.14.17.1; 17.23.1. |
 |
agninendreṇa | somena sarasvatyā viṣṇunā devatābhiḥ, yājyānuvākyābhyām upa te huve savāham (KSA. huve 'sā aham) # TS.7.3.11.2; KSA.3.1. |
 |
agnir | babhūva śavasā sumadrathaḥ # RV.3.3.9b. |
 |
agneḥ | purīṣavāhanaḥ (MS. purīṣya-; VS.śB. -vāhaṇaḥ) # VS.11.44d; TS.4.1.4.2d; MS.2.7.4d: 79.2; KS.16.4d; śB.6.4.4.3. |
 |
agne | tṛtīye savane hi kāniṣaḥ # RV.3.28.5a; Aś.5.4.6. P: agne tṛtīye savane śś.8.2.2. |
 |
agne | pṛthivyā adhipate vāyo 'ntarikṣasyādhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipata indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam # śś.4.10.1. P: agne pṛthivyā adhipate śś.4.18.3. Cf. prec., and agnir bhūtānām. |
 |
agneṣ | ṭvā cakṣuṣāvapaśyāmi (śś. cakṣuṣāvekṣe) # PB.1.5.3; śś.2.8.9. |
 |
achāyaṃ | yanti śavasā ghṛtācīḥ # KS.18.17c. See achāyam eti. |
 |
achāyam | eti śavasā ghṛtena (AVś. ghṛtā cit) # AVś.5.27.4a; AVP.9.1.3a; VS.27.14a; TS.4.1.8.1a; MS.2.12.6c: 150.2. See achāyaṃ yanti. |
 |
achā | samudram āśavaḥ # RV.9.64.16b. |
 |
ajaḥ | pañcaudanaḥ savaḥ # AVP.8.19.3d,8d. |
 |
ajaṃ | pañcaudanaṃ savam # AVP.8.19.7d. |
 |
ajāsaś | ca śigravo yakṣavaś ca # RV.7.18.19c. |
 |
ajirāso | harayo ye ta āśavaḥ # RV.8.49 (Vāl.1).8a. |
 |
atapyamāne | avasāvantī # RV.1.185.4a. |
 |
atyam | iva śavase sātaye # RV.1.130.6f. |
 |
atsyavo | jighatsavaḥ # AVP.2.91.2. |
 |
athā | janā vi hvayante siṣāsavaḥ # RV.1.102.6d. |
 |
athā | sunudhvaṃ savanaṃ madāya # RV.4.35.4c. |
 |
atho | idaṃ savanaṃ kevalaṃ te # RV.10.96.13b; AVś.20.32.3b; AB.4.4.10; KB.17.4; Aś.6.3.16b. |
 |
atho | ha keśavardhanīḥ # AVś.6.21.3d. See etā stha keśa-. |
 |
adabdhena | tvā cakṣuṣāvapaśyāmi # VS.1.30; śB.1.3.1.19. P: adabdhena Kś.2.7.4. See the next two, and adabdhena vaś. |
 |
adabdhena | tvā cakṣuṣāvapaśyāmi rāyaspoṣāya suprajāstvāya suvīryāya (KS. omits last word) # KS.1.10; śś.4.8.1. See under prec. |
 |
adabdhena | vaś cakṣuṣāvapaśyāmi rāyaspoṣāya varcase (KS. omits varcase) suprajāstvāya # KS.1.6; 31.5; Apś.1.20.11. See adabdhena tvā etc. |
 |
adrim | arasāvadhīt # AVP.3.16.4b. |
 |
adrir | asi vānaspatyaḥ (KS. ślokakṛt) # VS.1.14; TS.1.1.5.2; KS.1.5; 31.4; śB.1.1.4.7; TB.3.2.5.8; Apś.1.19.8. P: adrir asi Kś.2.4.4. Cf. pṛthugrāvāsi, bṛhadgrāvāsi, grāvāsi, and adhiṣavaṇam. |
 |
adhi | yas tasthau keśavantā # RV.10.105.5a. |
 |
adhiṣavaṇam | asi vānaspatyam # TS.1.1.5.2; KS.1.5; 31.4; TB.3.2.5.7. P: adhiṣavaṇam asi Apś.1.19.6. Cf. under adrir asi. |
 |
adhvaryo | śaṃsāvom # GB.2.3.10; 4.4; Vait.20.18; adhvaryo śoṃsāva Kś.19.6.26; adhvaryo śoṃsāvo KB.14.3; śś.7.19.6; 17.17.14; adhvaryo śoṃsāvom AB.3.12.3; Aś.5.14.3; Apś.12.27.12; adhvaryo śoṃ3sāvo3m Mś.2.4.2.24. |
 |
anamīvā | vivakṣavaḥ # AVś.2.30.3b. Cf. AVP.2.17.5ab. |
 |
anu | tvā devāḥ śavasā madanti # RV.10.73.8c. |
 |
anu | manyantāṃ savanāya somam # TS.3.1.8.2d; Mś.2.3.3.7d. |
 |
anuṣṭup | tvā chandasām avatu (KS. chandasāvatu) # TS.1.8.13.1; MS.2.6.10: 69.17; KS.15.7. See next. |
 |
aneśann | asya yā iṣavaḥ (AVPṭS.KSṇīlarU. asyeṣavaḥ) # AVP.14.4.5c; VS.16.10c; TS.4.5.1.4c; MS.2.9.2c: 122.4; KS.17.11c; NīlarU.15c. |
 |
antarāgnī | paśavaḥ # TB.3.7.4.4a; Apś.4.1.9a. |
 |
antarhitāḥ | paśavaḥ kakṣyā me # AVP.13.1.9a. |
 |
annam | iṣavaḥ # AVś.3.27.3. |
 |
annaṃ | māṃsavad ghṛtavat svadhāvat # HG.2.15.9b; ApMB.2.20.33b. |
 |
annavatām | odanavatām āmikṣavatām eṣāṃ rājā bhūyāsam # TB.2.7.16.4. P: annavatām Apś.22.28.24. |
 |
apa | pāpaṃ parikṣavam # AVś.19.8.5a; Nakṣ.26.5a. |
 |
aparītaṃ | nṛto śavaḥ # RV.8.24.9b. |
 |
apāro | vo mahimā vṛddhaśavasaḥ # RV.5.87.6a. |
 |
apāṣṭhavad | viṣavan naitad attave # RV.10.85.34b; AVś.14.1.29b; ApMB.1.17.9b. |
 |
apūpavān | kṣīravāṃś (dadhivāṃś, drapsavāṃś, ghṛtavāṃś, māṃsavāṃś, annavāṃś, madhumāṃś, rasavāṃś, and apavāṃś) carur eha sīdatu # AVś.18.4.16a--24a; apūpavān ghṛtavāṃś (with vikāras, -vāñ chṛtavāṃś, kṣīravāṃś, dadhivāṃś, madhumāṃś) carur eha sīdatu TA.6.8.1 (1--5)a. P: apūpavān Kauś.86.3. |
 |
abhi | tripṛṣṭhaiḥ savaneṣu somaiḥ # RV.7.37.1c. |
 |
abhītim | aryo vanuṣāṃ śavāṃsi # RV.7.21.9d. |
 |
amanmahīd | anāśavaḥ (PB. -hīt tad āśavaḥ) # RV.8.1.14a; AVś.20.116.2a; PB.9.10.1a. |
 |
ayad | adhvaryur haviṣāva sindhum # RV.5.37.2d. |
 |
araṃ | vahanty āśavaḥ (RV.VS. vahanti manyave) # RV.6.16.43c; SV.1.25c; 2.733c; VS.13.36c; TS.4.2.9.5c; MS.2.7.17c: 101.9; KS.22.5c; JB.2.379. |
 |
arcāmi | satyasavaṃ ratnadhām abhi priyaṃ matim (śB.Aś.śś. matiṃ kavim) # AVś.7.14.1b; SV.1.464b; VS.4.25b; TS.1.2.6.1b; MS.1.2.5b: 14.4; KS.2.6b; śB.3.3.2.12b; Aś.4.6.3b; śś.5.9.7b. |
 |
ardham | ardhena payasā (AVP. śavasā) pṛṇakṣi # AVś.5.1.9a; AVP.6.2.8c. P: ardham ardhena Kauś.21.17. |
 |
arṣād | aha prasavaḥ sargataktaḥ # RV.3.33.11c. |
 |
avanty | asya pavītāram (SV.JB. pavitāram) āśavaḥ # RV.9.83.2c; SV.2.226c; JB.3.54c. |
 |
avasthā | nāma stha teṣāṃ va uttarād gṛhā udīcī dik teṣāṃ vo vāta iṣavaḥ # AVP.2.56.4. Cf. next two, and AVś.3.26; AVP.3.11. |
 |
avasthāvāno | nāmā stha teṣāṃ va uttarād gṛhā āpo va iṣavaḥ samudraḥ (ApMB. samudro vātanāmam) # TS.5.5.10.4; ApMB.2.17.23 (ApG.7.18.12). |
 |
avāntaradiśāḥ | paśavaḥ # KSA.5.5. |
 |
avāra | ikṣavaḥ pāryebhyaḥ (KSA. pārīyebhyaḥ) pakṣmabhyaḥ svāhā # TS.7.3.16.1; KSA.3.6. See avāryāṇi etc. |
 |
avāryāṇi | pakṣmāṇi pāryā ikṣavaḥ # VS.25.1; MS.3.15.1: 178.1. See avāra etc. |
 |
aśanir | iṣavaḥ # AVś.3.27.4; AVP.3.24.6. |
 |
aśītir | asmin savanāni trīṇi ca # JB.2.71c. |
 |
aśvatthaś | ca savāsinau # AVP.9.29.2b. |
 |
aśvavṛṣeṇaikaśaphāḥ | paśavaḥ # KS.35.15. |
 |
aśvāsaḥ | pruṣitapsavaḥ # RV.5.75.6b. |
 |
aśvāso | na ye jyeṣṭhāsa āśavaḥ # RV.10.78.5a. |
 |
aśvibhyāṃ | prātaḥsavanam # VS.19.26a. |
 |
aśvo | yamasya yaḥ śyāvaḥ (AVP. śāvaḥ) # AVś.5.5.8c; AVP.6.4.8c. |
 |
aṣṭau | devā vasavaḥ somyāsaḥ # TB.3.1.2.6a. |
 |
asāmi | dhūtayaḥ śavaḥ # RV.1.39.10b. |
 |
aso | yathā naḥ śavasā cakānaḥ # RV.6.36.5c. |
 |
astam | arvanta āśavaḥ # RV.5.6.1c; SV.1.425c; 2.1087c; VS.15.41c; MS.2.13.7c: 156.18; KS.39.14c. |
 |
asmākaṃ | ya iṣavas tā jayantu # see asmākaṃ yā etc. |
 |
asmākaṃ | yajñaṃ savanaṃ juṣāṇā # RV.8.57 (Vāl.9).2c. |
 |
asmākaṃ | yā (AVP. ya) iṣavas tā jayantu # RV.10.103.11b; AVś.19.13.11b; AVP.7.4.11b; SV.2.1209b; VS.17.43b; TS.4.6.4.3b; MS.2.10.4b: 136.11; KS.18.5b. |
 |
asmākaṃ | te savanā santu śaṃtamā # RV.8.33.15c. |
 |
asmākam | adya savanopa yātam # RV.7.69.6b. |
 |
asmiñ | (AVś. asmiṃ) chūra savane mādayasva # RV.2.18.7d; 7.23.5d; AVś.20.12.5d. |
 |
asmin | dvitīye savane na jahyuḥ # AVś.6.47.2b; TS.3.1.9.2b; KS.30.6b; Kś.9.14.17b; Mś.2.4.6.26b. |
 |
asminn | ū ṣu savane mādayasva # RV.7.29.2c. |
 |
asmin | no adya savane mandadhyai # RV.4.16.2b; AVś.20.77.2b. |
 |
asmin | su te savane astv okyam # RV.10.44.9c; AVś.20.94.9c. |
 |
asmin | hi vaḥ savane ratnadheyam # RV.4.35.1c. |
 |
asme | rayiḥ paprathe vṛṣṇyaṃ śavaḥ # RV.8.51 (Vāl.3).10c; AVś.20.119.2c; SV.2.960c. |
 |
asyed | indro vāvṛdhe vṛṣṇyaṃ śavaḥ # RV.8.3.8a; AVś.20.99.2a; SV.2.924a; VS.33.97a. |
 |
asyed | u mātuḥ savaneṣu sadyaḥ # RV.1.61.7a; AVś.20.35.7a. |
 |
asyed | eva śavasā śuṣantam # RV.1.61.10a; AVś.20.35.10a. |
 |
ahaṃ | vajraṃ śavase dhṛṣṇv ā dade # RV.10.49.2d. |
 |
ahala | kuśavartaka # AVś.20.131.9. |
 |
ahiṃ | vajreṇa śavasāviveṣīḥ # RV.4.22.5d. |
 |
āgneyaṃ | prātaḥsavanam # KS.34.16. |
 |
ā | tvādya viśve vasavaḥ sadantu # RV.10.142.6d. |
 |
ā | tvā vasavo rudrā ādityāḥ sadantu # VS.2.5; śB.1.3.4.12. P: ā tvā vasavaḥ Kś.2.8.11. Cf. vasūnāṃ rudrāṇām ādityānāṃ sadasi (and ... sado). |
 |
ā | tvā viśantv āśavaḥ # RV.1.5.7a; AVś.20.69.5a; śś.9.19.3. |
 |
ā | dadhikrāḥ śavasā pañca kṛṣṭīḥ # RV.4.38.10a; TS.1.5.11.4a; AB.7.33.1; Aś.2.12.5; N.10.31a. |
 |
ā | darśati śavasā bhūryojāḥ # AVś.5.2.7c. See next, and ā darṣate. |
 |
ā | darśate śavasā sapta dānūn # AVP.6.1.6c. See under prec. |
 |
ā | darṣate śavasā sapta dānūn # RV.10.120.6c; AVś.20.107.9c; N.11.21c. See under ā darśati. |
 |
ādityavadgaṇasya | soma deva te matividas tṛtīyasya savanasya jagatīchandasa indrapītasya narāśaṃsapītasya pitṛpītasya madhumata upahūtasyopahūto bhakṣayāmi (Mś. savanasya jagacchandaso 'gnihuta indrapītasya) # TS.3.2.5.3; Mś.2.5.1.33. P: ādityavadgaṇasya (followed by fragments ... narāśaṃsapītasya ... indrapītasya ...) Apś.12.24.7,9. Cf. under tasya ta. |
 |
ādityā | iṣavaḥ # AVś.3.27.1; AVP.3.24.1. |
 |
ādityā | (sc. etad vaḥ tṛtīyaṃ savanam etc.) # Kś.25.13.27. Cf. Kś.25.13.26. |
 |
ādityā | rudrā vasava undantu sacetasaḥ # AVś.6.68.1c. Cf. āpa undantu jīvase. |
 |
ādityā | rudrā vasavaḥ # AVś.11.6.13a; AVP.10.3.6a; 15.14.6a; ViDh.73.12. The quotation in ViDh. represents probably the pratīka of one of the following mantras. |
 |
ādityā | rudrā vasavas tvelate (AB. tveḍate; GB. tenute) # AVś.20.135.9a; AB.6.35.15a; GB.2.6.14a; JB.2.117a; śś.12.19.2a. |
 |
ādityā | rudrā vasavaḥ sudānavaḥ # RV.10.66.12c. |
 |
ādityā | rudrā vasavaḥ sunīthāḥ # RV.3.8.8a. |
 |
ādityās | tvā jāgatena chandasā punantu (JB. tvā punantu jāgatena chandasā suprajāvaniṃ rāyas poṣavanim) # PB.6.6.7; JB.1.73. P: ādityās tvā Lś.1.10.17. |
 |
ād | īṃ śavasy abravīt # RV.8.77.2a. |
 |
ā | dhāvaya śavasā vāvṛdhāna # AVP.11.5.6a. |
 |
ā | napātaḥ śavaso yātanopa # RV.4.34.6a. |
 |
ā | no deva śavasā yāhi śuṣmin # RV.7.30.1a; AB.5.16.11; KB.25.2; 26.8; Aś.8.9.2. P: ā no deva śś.10.9.4. |
 |
āpa | undantu jīvase # TS.1.2.1.1a; KS.2.1; śG.1.28.9a; SMB.1.6.3; GG.2.9.12; ApMB.2.1.2a (ApG.4.10.5); HG.1.9.12; 2.6.6; MG.1.21.3b; JG.1.11,11a; VārG.4.8b. Ps: āpā undantu Apś.10.5.8; āpaḥ KhG.2.3.22. Designated as yajuṣpavitra ApDh.1.1.2.2. See next, and cf. ādityā rudrā vasava undantu. |
 |
āpaś | cana śavaso antam āpuḥ # RV.1.100.15b. |
 |
ā | pṛṇanti śavasā vardhayanti ca # RV.5.11.5d; MS.2.13.7d: 156.7. |
 |
āpo | na dhāyi savanaṃ ma ā vaso # RV.8.50 (Vāl.2).3c. |
 |
āpo | nimneva savanā haviṣmataḥ # RV.1.57.2b; AVś.20.15.2b. |
 |
āmanasya | deva ye paśavaḥ samanasas tān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān mā āmanasas kṛdhi svāhā # MS.2.3.2: 28.21. |
 |
āmanasya | devā (MS. -va) ye putrāḥ samanasas tān (KS. putrāso ye paśavas samanaso yān) ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma (MS. mā) āmanasas kṛdhi svāhā # MS.2.3.2: 28.18; KS.12.2. |
 |
āme | supakve śabale (AVP. śavale) vipakve # AVś.5.29.6a; AVP.12.18.9a. |
 |
āyaṃ | bhātu śavasā (AVP. -tu pradiśaḥ) pañca kṛṣṭīḥ (AVP. devīḥ) # AVP.4.3.4a; KS.37.9a; TB.2.7.15.3a. |
 |
ā | yasmin sapta vāsavāḥ # TS.1.6.12.2a; MS.4.12.2a: 181.15; KS.8.16a; AB.1.22.11; TA.1.8.7a; 19.1; Aś.4.7.4b; śś.5.10.32a; Apś.15.12.2. P: ā yasmin Mś.5.1.10.28. |
 |
ā | yo viśvāni śavasā (SV. śravasā) tatāna # RV.7.23.1c; AVś.20.12.1c; SV.1.330c. |
 |
āraṇyāḥ | paśava uta grāmyāsaḥ # AVP.5.22.5b. |
 |
ārād | visṛṣṭā iṣavaḥ patantu rakṣasām (AVP. patantv asmat) # AVś.2.3.6c; AVP.1.3.4b. |
 |
ārdraḥ | pinvamāno 'nnavān rasavān irāvān # TB.3.10.1.4. |
 |
ārṣeyaṃ | tvā kṛtvā bandhumantam upanayāmi # Kauś.55.12. Cf. under devasya tvā savituḥ prasava upa. |
 |
āvad | indraṃ yamunā tṛtsavaś ca # RV.7.18.19a. |
 |
āśāste | 'yaṃ yajamānaḥ (or yajamāno 'sau, or yajamāno 'sāvasau) # TS.2.6.9.7; MS.4.13.9: 212.9; śB.1.9.1.12; TB.3.5.10.4; Aś.1.9.5; 4.2.9; śś.1.14.16; Mś.1.3.4.17. |
 |
idaṃ | yaj jānukeśavam # AVP.6.14.6a. |
 |
idaṃ | tṛtīyaṃ savanaṃ (KS.Kś. tṛtīyasavanaṃ) kavīnām # AVś.6.47.3a; TS.3.1.9.2a; KS.30.6a; Kś.10.3.21a; Apś.13.18.6; Mś.2.5.4.17a. P: idaṃ tṛtīyaṃ savanam Mś.7.1.1.20; 7.2.6.7. |
 |
idaṃ | tṛtīyaṃ savanaṃ pibāthaḥ # RV.8.57 (Vāl.9).1d. |
 |
indra | ukthena śavasā parur dadhe # RV.10.100.5a. |
 |
indraghoṣas | (KS. -ṣās) tvā vasubhiḥ (KS. vasavaḥ) purastāt pātu (KS. pāntu) # VS.5.11; TS.1.2.12.2; 6.2.7.4; KS.2.9; śB.3.5.2.4; Apś.7.5.1. P: indraghoṣaḥ Kś.5.4.11. See next two. |
 |
indra | nṛmṇaṃ hi te śavaḥ # RV.1.80.3c; SV.1.413c. |
 |
indraṃ | devāsaḥ śavasāmadann anu # RV.1.102.1d; VS.33.29d; TB.2.7.13.4d. |
 |
indraṃ | na tvā śavasā devatāḥ # RV.6.4.7c; VS.33.13c; N.1.17. |
 |
indrasya | nādhṛṣe śavaḥ # AVś.6.33.2d. See prec. but one. |
 |
indrasya | sūno śavaso napātaḥ # RV.4.37.4c. |
 |
indrāya | yatra savanāni sunve # RV.7.97.1c. |
 |
indrāya | viśvā savanāni mānuṣā # RV.1.131.1f. |
 |
indredam | adya savanaṃ juṣāṇaḥ # RV.10.160.2c; AVś.20.96.2c. |
 |
indreṣite | prasavaṃ bhikṣamāṇe # RV.3.33.2a. |
 |
imaṃ | yajñaṃ sahasāvan tvaṃ naḥ # RV.3.1.22a. |
 |
imaṃ | goṣṭhaṃ paśavaḥ saṃ sravantu # AVś.2.26.2a; AVP.2.12.2a. |
 |
imam | apūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ # HG.2.14.3. |
 |
imā | ūrū savāsinau # AVP.1.112.1a. |
 |
imā | juṣethāṃ savanā # RV.8.38.5a. |
 |
imā | bhuvan savanā teṣu harya # RV.10.112.7d. |
 |
iyam | avṛkāya śavase # RV.7.66.8b; SV.2.418b. |
 |
iṣaṃ | dadhātu draviṇaṃ savarcasam # TS.3.2.8.5b; MS.4.12.3b: 185.13; KS.5.2b; Kś.10.5.3b. |
 |
iṣam | aśyāma vasavaḥ śasā goḥ # RV.5.41.18b. |
 |
iṣṭena | pakvam upa te huve savāham (KSA. 'sā aham) # TS.7.3.11.1; KSA.3.1. |
 |
ihopa | yāta śavaso napātaḥ # RV.4.35.1a; AB.6.12.1. P: ihopa yāta Aś.5.5.14; śś.8.2.3. |
 |
īṣāṃ | khṛgalyaṃ śavam (Apś. khagalyaṃ śapham) # MS.2.7.12b: 92.9; Apś.16.18.4b. |
 |
ugraṃ | va oja sthirā śavāṃsi # RV.7.56.7a. |
 |
ugraṃ | tat patyate śava indro aṅga # RV.1.84.9c; AVś.20.63.6c; SV.2.692c. |
 |
ugram | ugreṇa śavasā # RV.8.1.21b. |
 |
ugrā | nāma stha teṣāṃ vaḥ puro gṛhāḥ prācī dik teṣāṃ vo agnir iṣavaḥ # AVP.2.56.1. Cf. AVś.3.26; AVP.3.11. |
 |
uj | jātam indra te śavaḥ # RV.8.62.10a. |
 |
uta | dyumnasya śavasā # RV.5.7.3c; TS.2.1.11.3c; MS.4.12.4c: 187.12. |
 |
uta | svena śavasā śūśuvur naraḥ # RV.7.74.6c. |
 |
uteśiṣe | prasavasya tvam eka it # RV.5.81.5a. |
 |
uttare | nāma stha teṣāṃ va upari gṛhā ūrdhvā dik teṣāṃ vo varṣam iṣavaḥ # AVP.2.56.5. Cf. adhipatayo nāma stha, and AVś.3.26; AVP.3.11. |
 |
ud | ānaṃśa śavasā na bhandanā # RV.8.24.17c; AVś.20.64.5c; SV.2.1035c. |
 |
udīcī | dik somo 'dhipatiḥ svajo rakṣitāśanir iṣavaḥ (AVP. rakṣitā vāta iṣavaḥ) # AVś.3.27.4; AVP.3.24.4. Cf. udīcyai tvā, and avasthāvā nāmāsy. |
 |
ud | u tye aruṇapsavaḥ # RV.8.7.7a. |
 |
ud | u ṣya devaḥ savitā savāya # RV.2.38.1a; AB.5.13.9; KB.23.8; śś.10.8.14. P: ud u ṣya devaḥ Aś.8.8.8. |
 |
udvayāś | ca bṛhadvayāś ca savayāś ca bṛhadvayāś ca # Lś.4.1.5. See Apś.17.6.1. |
 |
upa | tvāgne dive-dive # RV.1.1.7a; SV.1.14a; VS.3.22a; TS.1.5.6.2a; MS.1.5.3a: 69.3; 1.5.10: 78.9; KS.7.1a,8; 22.10; AB.1.30.10; KB.9.5; śB.2.3.4.28a; Apś.6.17.7; 17.24.1; Mś.1.6.2.9; 6.2.6.26. Ps: upa tvāgne dive-dive doṣāvastaḥ Aś.4.10.3; upa tvāgne śś.2.12.2; 5.14.11; upa tvā Kś.4.12.7. |
 |
upa | dvayuṃ cādvayuṃ ca vasavaḥ # RV.8.18.15c. |
 |
upa | naḥ savanā gahi # RV.1.4.2a; AVś.20.57.2a; 68.2a; SV.2.438a. |
 |
upa | brahmāṇi savanāni vṛtrahā (SV. vṛtrahan) # RV.8.90.1c; AVś.20.104.3c; SV.1.269c; 2.842c. |
 |
uparavāś | ca me 'dhiṣavaṇe ca me # TS.4.7.8.1. See under adhiṣavaṇe. |
 |
uruṣyantu | maruto vṛddhaśavasaḥ # RV.8.25.10c. |
 |
urū | na rādhaḥ savanā purūṇi # RV.6.47.14c. |
 |
ūrjo | napāt sahasāvann iti tvā # RV.10.115.8a. |
 |
ūrdhvā | dig bṛhaspatir adhipatiḥ śvitro rakṣitā varṣam iṣavaḥ (AVP. adhipatiś citro rakṣitāśanir iṣavaḥ) # AVś.3.27.6; AVP.3.24.6. Cf. AVś.12.3.60. |
 |
ṛtavo | 'bhīśavaḥ # AVś.8.8.22. |
 |
ṛbhur | na indraḥ śavasā navīyān # RV.1.110.7a. |
 |
ṛbhur | vāja ṛbhukṣāḥ patyate śavaḥ # RV.10.23.2c. |
 |
ekādaśa | prātar gavyāḥ paśava ā labhyante # TS.5.6.22.1; KSA.10.2. |
 |
etā | viśvā savanā tūtumā kṛṣe # RV.10.50.6a; N.5.25. |
 |
etā | stha keśavardhanīḥ # AVP.1.38.3c. See atho ha keśa-. |
 |
ete | asṛgram āśavaḥ # RV.9.63.4a. Cf. ete somāsa āśavaḥ. |
 |
ete | 'ṣṭau vasavaḥ kṣitāḥ # TA.1.9.1f. |
 |
ete | somāsa āśavaḥ # RV.9.22.1a. Cf. ete asṛgram āśavaḥ. |
 |
evā | mayi prajā paśavaḥ # AVś.10.6.33c. |
 |
evā | hi te śaṃ savanā samudre # RV.1.173.8a. |
 |
evaiva | tasthuḥ savitaḥ savāya te # RV.4.54.5d. |
 |
eṣa | vai vaiśvānaraḥ pañcamūrdhā yad dyauś ca pṛthivī ca mātariśvā cāgniś cādasāvātapan # AVP.9.21.5. |
 |
eṣā | vā iḍā dhenur yad yajñaḥ paśavaḥ # AVP.9.21.10. |
 |
eha | yantu paśavo ye pareyuḥ # AVś.2.26.1a; AVP.2.12.1a. P: eha yantu paśavaḥ Kauś.19.14. |
 |
eha | vāṃ pruṣitapsavaḥ # RV.8.5.33a. |
 |
aindraṃ | mādhyaṃdinaṃ savanam # KS.34.16. |
 |
odanam | anajmi śavasā ghṛtena # AVP.3.38.5a. Cf. ajam anajmi. |
 |
kati | cit savanāḥ saṃvatsarasya # GB.1.5.23c. |
 |
kat | tasya dātu śavaso vyuṣṭau # RV.10.99.1c. |
 |
kayā | śubhā savayasaḥ sanīḍāḥ (śś. sanīlāḥ) # RV.1.165.1a; MS.4.11.3a: 168.6; KS.9.18a; AB.5.16.13; KB.19.9; 24.5; 25.3,11; 26.9; ā.1.2.2.9; 5.1.1.8; śś.15.2.9. Ps: kayā śubhā savayasaḥ Mś.11.2.9; kayā śubhā Aś.6.6.14; 7.3.3; 7.5,6; 8.6.6; 9.8.9,22; 9.6; 10.3; 10.5.22; śś.10.9.12; 11.12; 11.2.4; 11.9; 13.20; 13.5.15; 14.39.9; 84.5; 15.2.9; 7.1; 16.21.31; 23.18; Rvidh.1.26.4. Designated as kayā-śubhīya (sc. sūkta) TS.7.5.5.2; MS.2.1.8: 10.8; KS.10.11; 34.4; AB.5.16.14,16; PB.9.4.17; 21.14.5,6; TB.2.7.11.1; Aś.7.7.6; 9.8.22; 10.5.22; śś.10.11.12, etc.; Lś.4.10.8; Kś.25.14.18; Apś.14.19.10 (bis). Cf. BṛhD.4.44. |
 |
karan | suṣāhā vithuraṃ na śavaḥ # RV.1.186.2d; MS.4.14.11d: 232.4; TB.2.8.6.3d. |
 |
kasya | svit savanaṃ vṛṣā # RV.8.64.8a. |
 |
kārṣmann | ā vājy akramīt sasavān # RV.9.74.8b. |
 |
kā | suṣṭutiḥ śavasaḥ sūnum indram # RV.4.24.1a. P: kā suṣṭutiḥ śś.12.3.11. |
 |
kiṃ | sanena vasava āpyena # RV.2.29.3b. |
 |
kutas | tvaṃ viṣavān asaḥ # AVP.4.17.1d. |
 |
kutsena | ratho yo asat sasavān # RV.10.29.2d; AVś.20.76.2d. |
 |
kumbhamuṣkā | ayāśavaḥ # AVś.8.6.15e. |
 |
kṛṇmaḥ | puṃsavanaṃ vayam # AVP.5.11.2d. |
 |
kṛtvī | (AVś. kṛtvā) savarṇām adadur (AVś. adadhur) vivasvate # RV.10.17.2b; AVś.18.2.33b; N.12.10b. |
 |
ko | vas trātā vasavaḥ ko varūtā # RV.4.55.1a; śś.17.8.9. Cf. BṛhD.5.7. |
 |
kratvā | tad vo maruto nādhṛṣe śavaḥ # RV.5.87.2c. |
 |
kravyā | nāma stha teṣāṃ vo dakṣiṇā gṛhā dakṣiṇā dik teṣāṃ va āpa iṣavaḥ # AVP.2.56.2. Cf. next, and AVś.3.26; AVP.3.11; TS.5.5.10.4. |
 |
kva | vo 'śvāḥ kvābhīśavaḥ # RV.5.61.2a. |
 |
kṣayantaṃ | rādhaso mahaḥ (TS. rādhase mahe; KS. śavase mahe) # RV.10.140.5b; SV.2.1170b; VS.12.110b; TS.4.2.7.3b; MS.2.7.14b: 96.4; KS.16.14b; śB.7.3.1.33. |
 |
kṣidhī | yudhā śavasā vā tam indra # SV.1.336c. |
 |
garbhān | khādanti keśavāḥ # AVś.8.6.23c. |
 |
gāyatrī | tvāvatu (TSṃS. tvā chandasām avatu; KS. tvā chandasāvatu) # VS.10.10; TS.1.8.13.1; MS.2.6.10: 69.13; KS.15.7; śB.5.4.1.3. |
 |
gāyatreṇa | chandasāvabāḍho valagaḥ (KS. -bāḍho yaṃ dviṣmaḥ) # TS.1.3.2.1; KS.2.11; 25.9; Apś.11.11.8. |
 |
girer | bhṛṣṭir na bhrājate tujā śavaḥ # RV.1.56.3b. |
 |
gṛṇānāḥ | śravase (SV. śavase) mahe # RV.9.62.22b; SV.2.411b. |
 |
gṛṇe | tad indra te śavaḥ # RV.8.62.8a; SV.1.391a. |
 |
gomad | dhanavad aśvavat puruṣavad dhiraṇyavat suvīravat svāhā # Apś.6.29.1d. |
 |
grāmyāś | ca me paśava āraṇyāś ca yajñena kalpantām (VS.KS. āraṇyāś ca me) # VS.18.14; TS.4.7.5.2; MS.2.11.5: 142.8; KS.18.10. |
 |
grāvāṇaś | ca me 'dhiṣavaṇe ca me # VS.18.21; KS.18.11. See under adhiṣavaṇe. |
 |
gharmo | 'si rāyaspoṣavaniḥ # Apś.6.6.8. |
 |
ghṛtenāktaṃ | vasavaḥ sīdatedam # RV.2.3.4c. |
 |
camrīṣo | na śavasā pāñcajanyaḥ # RV.1.100.12c. |
 |
jagatī | tvā chandasām avatu (KS. chandasāvatu; VS.śB. jagatī tvāvatu) # VS.10.12; TS.1.8.13.1; MS.2.6.10: 69.15; KS.15.7; śB.5.4.1.5. |
 |
jajñiṣe | vṛṣṇi te śavaḥ # RV.5.35.4b. |
 |
janā | abhiṣṭiśavase # RV.3.59.8b. |
 |
juṣāṇāni | mahāṃsi savanāny ājyasya vyantu svāhā # śś.6.3.8. |
 |
jyeṣṭhaṃ | vṛtrahaṃ śavaḥ # RV.6.48.21e. |
 |
ta | id ugrāḥ śavasā dhṛṣṇuṣeṇāḥ # RV.6.66.6a. |
 |
tataḥ | pūyante vāsavaiḥ # TA.1.8.7d. |
 |
tatakṣa | śūraḥ śavasā # RV.10.105.6b. |
 |
tat | keśavāya vidmahe # MS.2.9.1a: 120.4. |
 |
tatra | nyasyante vāsavaiḥ # TA.1.8.6d. |
 |
tatra | puṃsavanaṃ kṛtam # AVś.6.11.1b. |
 |
tatrāsmabhyam | iṣavaḥ śarma yaṃsan # RV.6.75.11d; VS.29.48d; TS.4.6.6.4d; MS.3.16.3d: 187.3; KSA.6.1d; N.9.19d. See tad asmabhyam iṣavaḥ. |
 |
tad | asmabhyam iṣavaḥ śarma yachān # AVP.15.11.2d. See tatrāsmabhyam. |
 |
tad | asyai viṣavattaram # AVP.6.23.7d. |
 |
tad | id dhy asya savanaṃ viver apaḥ # RV.10.76.3a. |
 |
tad | indra vṛṣṇi te śavaḥ # RV.8.3.10b; AVś.20.9.4b; 49.7b. |
 |
tad | u śreṣṭhaṃ savanaṃ sunotana # RV.10.76.2a. |
 |
tantuṃ | tataṃ pari sargāsa āśavaḥ # RV.9.69.6c; SV.2.720c; JB.3.298c. |
 |
tam | apsanta śavasa utsaveṣu # RV.1.100.8a. |
 |
tam | it pṛṇakṣi śavasota rāyā # RV.6.15.11d. |
 |
tam | indraṃ paśavaḥ sacā # VS.20.69a; MS.3.11.4a: 145.5; KS.38.9a; TB.2.6.13.1a. |
 |
tavāhim | avasāvadhīt # RV.1.187.6d; AVP.6.16.6d; KS.40.8d. |
 |
tasthau | rayiḥ śavasā pṛtsu janān # RV.6.20.1b. |
 |
tasmā | u adya samanā (SV. savane) sutaṃ bhara # RV.8.66.7c; AVś.20.97.1c; SV.1.272c; 2.1041c. |
 |
tasmin | sarve paśavas tatra yajñāḥ # GB.1.2.7c. |
 |
tasya | te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda # śś.4.20.1. |
 |
tasya | devāḥ prasavaṃ yanti sarve # MS.4.14.14c: 239.8; TB.3.1.2.8c. |
 |
tasya | pūṣā prasave (TS. prasavaṃ) yāti vidvān (TS.KS. devaḥ) # RV.10.139.1c; VS.17.58c; TS.4.6.3.3c; MS.2.10.5c: 137.4; 3.3.8: 41.1; KS.18.3c; śB.9.2.3.12. |
 |
tasyādityasya | prasavaṃ manāmahe # MS.4.14.14c (bis): 239.10,14. |
 |
tasyās | te satyasavasaḥ prasave tanvo yantram (VSK. tanuyantram; TS. vāco yantram) aśīya svāhā # VS.4.18; VSK.4.6.2; TS.1.2.4.1; MS.1.2.4: 13.2; 3.7.5: 81.10; KS.2.5; 24.3; śB.3.2.4.12. P: tasyās te satyasavasaḥ prasave TS.6.1.7.3. |
 |
tasyed | arvanto raṃhayanta āśavaḥ # RV.8.19.6a. |
 |
tāṃ | ū nv asya savanasya pītaye # RV.4.36.2c. |
 |
tāṃ | savitaḥ satyasavāṃ sucitrām # AVś.7.15.1a. P: tāṃ savitaḥ Vait.29.18; Kauś.24.7. See next. |
 |
tā | bībhatsāvasādayan # AVś.11.8.28d. |
 |
tāṃ | paśava upa jīvanti sarve # AVś.9.1.20c. |
 |
tā | sānasī śavasānā hi bhūtam # RV.7.93.2a. |
 |
tigmeṣava | āyudhā saṃśiśānāḥ # RV.10.84.1c; AVś.4.31.1c; TB.2.4.1.10c; N.10.30c. See tīkṣṇeṣava etc. |
 |
tiraḥ | pavitraṃ sasṛvāṃsa āśavaḥ # RV.8.1.15c. |
 |
tiraḥ | pavitram āśavaḥ # RV.1.135.6e; 9.62.1b; 67.7b; SV.2.180b; JB.1.94 (in fragments). |
 |
tiraś | cid aryaṃ savanāni vṛtrahan # RV.8.33.14c. |
 |
tiraś | cid aryaḥ savanā purūṇi (RV.8.66.12c, savanā vaso gahi) # RV.4.29.1c; 8.66.12c. |
 |
tīkṣṇaśṛṅgāḥ | svāśavaḥ # AVś.19.50.2b; AVP.14.9.2b. |
 |
tīkṣṇeṣava | āyudhā saṃśiśānāḥ # AVP.4.12.1c. See tigmeṣava etc. |
 |
tīvraḥ | kilāyaṃ rasavāṃ utāyam # RV.6.47.1b; AVś.18.1.48b. |
 |
tīvraṃ | vājāsaḥ savanaṃ madāya # RV.4.35.6b. |
 |
tubhyed | imā savanā śūra viśvā # RV.7.22.7a; AVś.20.73.1a; Vait.32.7. P: tubhyed imā śś.10.5.19. |
 |
turīyāditya | (VSK. turyā-) savanaṃ (RV. havanaṃ) ta indriyam # RV.8.52 (Vāl.4).7c; VS.8.3c; VSK.8.1.2c; TS.1.4.22.1c; MS.1.3.26c: 39.5; KS.4.10c; śB.4.3.5.12. |
 |
tūyaṃ | yāta pipīṣavaḥ # RV.7.59.4d. |
 |
tṛtīyam | āptaṃ savanam # VS.19.26d. |
 |
tṛtīye | asmin savane dadhāta # RV.4.33.11d. |
 |
tṛtīye | ghā savane mādayadhvai # RV.1.161.8d. |
 |
tṛtīye | dhānāḥ savane puruṣṭuta # RV.3.53.6a; Aś.5.4.3. P: tṛtīye dhānāḥ savane śś.8.2.1. |
 |
te | adrayo daśayantrāsa āśavaḥ # RV.10.94.8a. |
 |
te | dhṛṣṇunā śavasā śūśuvāṃsaḥ # RV.1.167.9c. |
 |
tena | mā devās tapasāvateha # AVś.19.72.1d; Kauś.139.26d. |
 |
tenemāṃ | varcasāvatam # AVś.14.1.35d,36d. |
 |
te | mā bhadrāya śavase tatakṣuḥ # RV.10.48.11c. |
 |
te | me santu savācasaḥ # AVś.7.12.2d. |
 |
te | ratnaṃ dhāta śavaso napātaḥ # RV.4.35.8c. |
 |
teṣāṃ | vo yāny āyudhāni yā iṣavaḥ # AVP.2.56.1--5. |
 |
te | hi vasvo vasavānāḥ # RV.1.90.2a. |
 |
te | hi sthirasya śavasaḥ # RV.5.52.2a. |
 |
triṇava | (MS. -vaḥ; KS. -vas) stomaḥ (KS.39.7, stomas trayastriṃśavartaniḥ) # VS.14.25; TS.4.3.3.2; 9.1; MS.2.7.20: 105.18; 2.8.5: 109.14; KS.17.4; 39.7; śB.8.4.2.9. |
 |
trir | ahan satyasavanaḥ # śś.8.18.1. |
 |
trivṛt | stomaḥ (KS.39.7, stomaḥ pañcadaśavartaniḥ) # VS.10.10; 14.24; TS.1.8.13.1; 4.3.3.1; 9.1; MS.2.6.10: 69.13; 2.7.20: 104.17; 2.8.5: 109.9; 3.2.10: 31.5; KS.15.7; 17.14; 39.7; śB.5.4.1.3; 8.4.2.3. |
 |
triṣṭup | tvā chandasām avatu (KS. tvā chandasāvatu; VS.śB. tvāvatu) # VS.10.11; TS.1.8.13.1; MS.2.6.10: 69.14; KS.15.7; śB.5.4.1.4. |
 |
traiṣṭubhena | jāgatenānuṣṭubhena pāṅktena chandasāvabāḍho yaṃ dviṣmaḥ # KS.2.11. P: traiṣṭubhena jāgatena KS.25.9. |
 |
tvaṃ | vṛtraṃ śavasā jaghanvān # RV.4.17.1c; MS.4.11.4c: 171.4; KS.6.10c. |
 |
tvaṃ | satyo vasavānaḥ sahodāḥ # RV.1.174.1d. |
 |
tvaṃ | kūcit santaṃ sahasāvann abhiṣṭaye # RV.10.93.11b. |
 |
tvam | u naḥ sahasāvann avadyāt # RV.6.15.12b. |
 |
tvam | eṣāṃ vithurā śavāṃsi # RV.6.25.3c. |
 |
tvayā | vayaṃ sahasāvann āskrāḥ # RV.7.43.5b. |
 |
tvaṣṭā | cit te yujyaṃ vāvṛdhe śavaḥ # RV.1.52.7c; MS.4.12.3c: 185.3. |
 |
tvāṃ | yad agne paśavaḥ samāsate # RV.3.9.7c. |
 |
tve | su putra śavasaḥ # RV.8.92.14a; TS.1.4.46.1a; ApMB.2.11.7a (ApG.6.14.2). |
 |
dakṣiṇā | dig indro 'dhipatis tiraścirājī rakṣitā pitara (AVP. vasava) iṣavaḥ # AVP.3.24.2. Cf. AVś.12.3.56. |
 |
daridrā | āsan paśavaḥ # PB.24.18.7a. |
 |
dādhṛṣāṇaṃ | dhṛṣitaṃ śavaḥ # ā.5.2.1.3b. See dhṛṣāṇo. |
 |
dā | nṛbhyo nṛṇāṃ śūra śavaḥ # RV.10.148.4b. |
 |
divi | te badbadhe śavaḥ # RV.1.80.13d. |
 |
duhitre | keśavardhanīm # AVś.6.137.1b. |
 |
devasya | tvā savituḥ prasava upa naye 'sau # ApMB.2.3.24 (ApG.4.10.12). See devasya tvā savituḥ prasave ... hastābhyām upa, and cf. ārṣeyaṃ tvā. |
 |
devasya | tvā savituḥ prasava ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi # Kauś.67.27. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upa nayāmy asau (HG. naye 'sau) # śG.2.2.12; HG.1.5.8. See under devasya tvā savituḥ prasava upa. |
 |
devasya | vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣma # MS.1.11.1: 162.5; 1.11.7: 168.15; KS.13.14; Mś.7.1.2.31. P: devasya vayaṃ savituḥ prasave satyasavanasya KS.14.7. See devasyāhaṃ etc. |
 |
devasya | savituḥ prasave satyasavaso (KS. -savasya) varṣiṣṭhaṃ nākaṃ ruheyam # MS.1.11.1: 162.5; 1.11.7: 168.11; KS.13.14; Mś.7.1.2.26. P: devasya savituḥ prasave satyasavasya KS.14.7. See under next but three. |
 |
devasya | savituḥ savaṃ (read save) svargaṃ lokaṃ varṣiṣṭhaṃ nākaṃ roheyam # GB.2.5.8. See prec. but three, next but two, and several items under devasyāhaṃ. |
 |
devasya | savituḥ savam # SV.1.435b. See next. |
 |
devasyāhaṃ | savituḥ prasave bṛhaspatinā vājajitā varṣiṣṭhaṃ nākaṃ ruheyam # TS.1.7.8.1; TB.1.3.6.1; Apś.18.4.12. See under devasya savituḥ savaṃ svargaṃ. |
 |
devasyāhaṃ | savituḥ prasave satyasavaso bṛhaspater vājito (read vājino) vājajito varṣiṣṭham adhi nākaṃ ruheyam # Lś.5.12.13. |
 |
devasyāhaṃ | savituḥ save satyaprasavasa indrasyottamaṃ nākam aruham # VS.9.10; śB.5.1.5.5. |
 |
devasyāhaṃ | (VSK. devasya vayaṃ) savituḥ save satyaprasavaso (VSK. satyasavaso) bṛhaspater uttamaṃ nākam aruham (VSK. aruhāmendrasyottamaṃ nākam aruhāma) # VS.9.10; VSK.10.3.1; śB.5.1.5.4. |
 |
devasyāhaṃ | (VSK. devasya vayaṃ) savituḥ save satyaprasavaso (VSK. satyasavaso) bṛhaspater vājajito vājaṃ jeṣam (VSK. jeṣma) # VS.9.13; VSK.10.3.5; śB.5.1.5.15. P: devasyāham Kś.14.3.18. See devasya vayaṃ etc. |
 |
devasyāhaṃ | savituḥ save satyasavasa indrasyottamaṃ nākaṃ ruheyam # VS.9.10; śB.5.1.5.3. P: devasyāham Kś.14.3.12; 4.8. |
 |
devasyāhaṃ | (VSK. devasya vayaṃ) savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyam (VSK. ruhemendrasyottamaṃ nākaṃ ruhema) # VS.9.10; VSK.10.3.1; śB.5.1.5.2. |
 |
devān | sendrān upa te huve savāham (KSA. 'sā aham) # TS.7.3.11.3c; KSA.3.1c. |
 |
devā | manuṣyā ṛṣayaḥ # AVP.1.20.2c. Cf. daivīr manuṣyeṣavaḥ. |
 |
devā | manuṣyāḥ pitaraś (AVP.Kauś. paśavaś) ca sarve # AVP.1.78.4b; MS.4.14.14b: 239.13; Kauś.82.13b. |
 |
devāya | savitre satyaprasavāya svāhā # śB.14.9.4.18; BṛhU.6.4.18. |
 |
devāvyaṃ | (SV. devāvyā3ṃ) madam abhi dviśavasam # RV.9.104.2c; SV.2.508c. |
 |
daivīr | manuṣyeṣavaḥ # AVś.1.19.2c. Cf. devā manuṣyā ṛṣayaḥ. |
 |
doṣā | vastor (Aś.śG. doṣāvastar) namaḥ svāhā # MS.1.8.7: 125.12; Aś.3.12.4; Apś.9.7.3; Mś.3.3.5; śG.5.4.4. See doṣā vastos svāhā. |
 |
dyām | anu śavasā barhaṇā bhuvat # RV.1.52.11d. |
 |
dyaur | na prathinā śavaḥ # RV.1.8.5c; 8.56 (Vāl.8).1c; AVś.20.71.1c; SV.1.166c. |
 |
dve | vā yaśaḥ śavaḥ # AVś.20.132.15. |
 |
dhanvañ | cid ye anāśavaḥ # RV.1.135.9d. |
 |
dhānāvad | indraḥ savanaṃ juṣāṇaḥ # RV.3.43.4c. |
 |
dhiyā | dhīvanto asapanta tṛtsavaḥ # RV.7.85.8d. |
 |
dhṛṣāṇo | (śś. -ṇaṃ) dhṛṣitaḥ (śś. -taṃ) śavaḥ # AVś.6.33.2b; śś.18.3.2c. See dādhṛṣāṇaṃ. |
 |
dhṛṣṇur | vajrī śavasā dakṣiṇāvān # RV.6.29.3b. |
 |
dhruvā | dig viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ # AVś.3.27.5; AVP.3.24.5. Cf. dhruvāyai. |
 |
na | ghā vidma śavasānāt # RV.8.2.22b. |
 |
na | te antaḥ śavaso dhāyy asya # RV.6.29.5a. |
 |
namo | astu (VS.śB. 'stu) rudrebhyo ye antarikṣe (VS.KS.śB. 'ntarikṣe) yeṣāṃ vāta (MS. vātā) iṣavaḥ # VS.16.65; MS.2.9.9: 129.11; KS.17.16; śB.9.1.1.36. P: namo astu rudrebhyo ye antarikṣe Mś.11.7.1.22. Cf. namo rudrāyāntarikṣasade yasya. |
 |
namo | astu (VS.śB.Kś. 'stu) rudrebhyo ye divi yeṣāṃ varṣam iṣavaḥ # VS.16.64; MS.2.9.9: 129.9; KS.17.16; śB.9.1.1.35. Ps: namo astu rudrebhyo ye divi Mś.6.2.4.4; 11.7.1.22; namo 'stu Kś.18.1.5. Cf. namo rudrāya diviṣade. |
 |
namo | astu (VS.śB. 'stu) rudrebhyo ye pṛthivyāṃ yeṣām annam iṣavaḥ # VS.16.66; MS.2.9.9: 129.14; KS.17.16; śB.9.1.1.37. P: namo astu rudrebhyo ye pṛthivyām Mś.11.7.1.22. Cf. namo rudrāya pṛthivīṣade. |
 |
namo | rudrāya diviṣade yasya varṣam iṣavaḥ # KA.1.207; 3.159. P: namo rudrāya KA.3.207. Cf. namo astu rudrebhyo ye divi. |
 |
namo | rudrāya pṛthivīṣade yasyānnam iṣavaḥ # KA.1.207; 3.166. Cf. namo astu rudrebhyo ye pṛthivyāṃ. |
 |
namo | rudrāyāntarikṣasade yasya vāta iṣavaḥ # KA.1.207; 3.163. Cf. namo astu rudrebhyo ye antarikṣe. |
 |
na | yaṃ dipsanti dipsavaḥ # RV.1.25.14a. |
 |
na | yasya te śavasāna # RV.8.68.8a. |
 |
narāṃ | na śaṃsaḥ savanāni gantana # RV.2.34.6b. |
 |
narāśaṃsapītasya | soma deva te matividaḥ prātaḥsavanasya gāyatrachandasaḥ pitṛpītasya (Mś.2.4.6.15, mativido mādhyaṃdinasya savanasya triṣṭupchandasaḥ; Mś.2.5.1.50, matividas tṛtīyasya savanasya jagacchandasaḥ) # Mś.2.4.2.32; 2.4.6.15; 2.5.1.50. P: narāśaṃsapītasya Mś.2.4.2.42. |
 |
na | riṣyati savanaṃ yasminn āyatā # RV.5.44.9b. |
 |
naro | asāmiśavasaḥ # RV.5.52.5b. |
 |
naro | na raṇvāḥ savane madantaḥ # RV.7.59.7d. |
 |
na | vartave prasavaḥ sargataktaḥ # RV.3.33.4c. |
 |
nahi | te antaḥ śavasaḥ parīṇaśe # RV.1.54.1b. |
 |
nābhiṃ | jānānāḥ śiśavaḥ samāyān # AVś.12.3.40d. |
 |
ni | yāhi śavasas pate # RV.5.35.5d. |
 |
nilimpā | nāma stha teṣāṃ vo dakṣiṇā gṛhāḥ pitaro va iṣavaḥ sagaraḥ (ApMB. sagaro vātanāmam) # TS.5.5.10.3; ApMB.2.17.21 (ApG.7.18.12). |
 |
nṛṣācaḥ | śūrāḥ śavasāhimanyavaḥ # RV.1.64.9b. |
 |
paṅktis | tvā chandasām avatu (KS. tvā chandasāvatu; VS.śB. tvāvatu) # VS.10.14; TS.1.8.13.2; MS.2.6.10: 70.1; KS.15.7; śB.5.4.1.7. |
 |
pañcadaśas | stomas saptadaśavartaniḥ # KS.39.7. See prec. but one. |
 |
patnīsaṃyājān | upa te huve savāham (KSA. 'sā aham) # TS.7.3.11.3; KSA.3.1. |
 |
panthāso | yanti śavasāparītāḥ # RV.1.100.3b. |
 |
parivādaṃ | parikṣavam # AVś.19.8.4b; Nakṣ.26.4b. See parīvādaṃ. |
 |
parīṃ | ghṛṇā carati titviṣe śavaḥ # RV.1.52.6a. |
 |
parjanyemāṃ | pṛthivī retasāvata (text -vatāpāṃ etc.) # AVP.11.1.10c. See yat parjanyaḥ pṛthivīṃ. |
 |
parjanyo | retasāvati # AVś.8.7.21d. |
 |
pavamānāsa | āśavaḥ # RV.9.63.26a; SV.2.1051a. |
 |
paśupateḥ | paśavaḥ # KS.30.8a; Apś.7.15.5a. |
 |
paśur | na bhūrṇir yavase sasavān # RV.7.87.2b. |
 |
pārthivā | divyāḥ paśavaḥ # AVś.11.5.21a; 6.8a. |
 |
pāryāṇi | pakṣmāṇy avāryā ikṣavaḥ # VS.25.1; MS.3.15.1: 178.1. See pāra ikṣavo. |
 |
pitara | iṣavaḥ # AVś.3.27.2. See vasava iṣavaḥ. |
 |
piteva | yas taviṣīṃ vāvṛdhe śavaḥ # RV.10.23.5d; AVś.20.73.6d. |
 |
piba | rāye śavase hūyamānaḥ # RV.10.116.1c. |
 |
puṃsavanaṃ | puṃsavanam # AG.1.13.3. Cf. puṃsuvanam. |
 |
puṃsuvanam | asi # ApMB.2.11.14 (ApG.6.14.2). Cf. puṃsavanaṃ. |
 |
puṇyaṃ | bhakṣīmahi kṣavam # AVś.19.8.5b. |
 |
punantu | vasavaḥ # TA.10.1.14,15, note (p. 785); MahānU.5.12. |
 |
punas | tvādityā rudrā vasavaḥ # AVś.12.2.6a. P: punas tvā Vait.28.22. See next. |
 |
punas | tvādityā rudrā vasavaḥ samindhatām # VS.12.44a; TS.4.2.3.4a; 5.2.2.5; MS.1.7.1a: 108.9; KS.8.14a; 38.12a; śB.6.6.4.12; Apś.9.10.9; 16.12.13; Mś.1.6.5.8. P: punas tvā Kś.16.7.2. See prec. |
 |
purūṇi | hi tvā savanā janānām # RV.10.89.16a. |
 |
purūṇy | asmai savanāni haryate # RV.10.96.6c; AVś.20.31.1c. |
 |
pṛthivyai | tvā savaiśvānarāyai paridadāmi (ApMB. -my asau) # ApMB.2.3.23 (ApG.4.10.12); HG.1.6.5. |
 |
pra | ta āśavaḥ pavamāna dhījavaḥ # RV.9.86.1a. |
 |
prati | tvā śavasī vadat # RV.8.45.5a. |
 |
pratīcī | dig varuṇo 'dhipatiḥ pṛdākū rakṣitānnam (AVP. rakṣitā mitra) iṣavaḥ # AVś.3.27.3; AVP.3.24.3. Cf. AVś.12.3.57. |
 |
pra | te madāso madirāsa āśavaḥ # RV.9.86.2a. |
 |
pra | dyumnāya pra śavase # RV.8.9.20a; AVś.20.142.5a. |
 |
pra | nū sa martaḥ śavasā janāṃ ati # RV.1.64.13a. |
 |
pra | manmahe śavasānāya śūṣam # RV.1.62.1a; VS.34.16a. |
 |
pra | yajñeṣu śavasā madanti # RV.7.57.1b. |
 |
pra | yat sindhavaḥ prasavaṃ yathāyan (TB. yad āyan) # RV.3.36.6a; TB.2.4.3.11a. |
 |
pra | yam antar vṛṣasavāso agman # RV.10.42.8a; AVś.20.89.8a. |
 |
pra | vo 'tra vasavaḥ sumnam aśyām # RV.3.57.2d. |
 |
prācī | dig agnir adhipatir asito rakṣitādityā iṣavaḥ # AVś.3.27.1; AVP.3.24.1. Cf. Kauś.14.25; 50.13, and AVś.12.3.55. |
 |
prātaḥ | prātaḥsavasya (Apśṃś. -sāvasya) śukravato (Apśṃś. śukravato manthivato) madhuścuta indrāya somān prasthitān preṣya # śB.4.2.1.23; Kś.9.10.14; Apś.12.23.4; Mś.2.4.1.21. |
 |
prātaḥ | prātaḥsavasyendrāya (Apśṃś. -sāvasye-) puroḍāśān prasthitān (Mś. omits prasthitān) preṣya # Kś.9.9.7; Apś.12.20.15; Mś.2.3.7.9. |
 |
prātaḥ | prātaḥsāvasyendrāya puroḍāśānām anubrūhi (Apś. also, avadīyamānānām anubrūhi, and preṣya) # Apś.12.20.15; Mś.2.3.7.9. |
 |
prāvo | yad dasyuhatye kutsavatsam # RV.10.105.11d. |
 |
praiṣām | anīkaṃ śavasā davidyutat # RV.10.43.4c; AVś.20.17.4c. |
 |
bāhū | ayaṃsta savanāya sukratuḥ # RV.6.71.1b. |
 |
bṛhadvayāś | ca savayāś ca # Apś.17.6.1. See savayāś. |
 |
bṛhaspatiṃ | namasāva ca gachāt # AVś.4.1.7b. See bṛhaspatir namasā-. |
 |
bṛhaspatir | namasāvocad acha # AVP.5.2.7b. See bṛhaspatiṃ namasāva. |
 |
brahmaṇā | yāmi savaneṣu dādhṛṣiḥ # RV.2.16.7b. |
 |
brahmaputra | iva savaneṣu śaṃsasi # RV.2.43.2b; ApMB.1.13.10b; HG.1.16.18b. |
 |
brahma | yat pāsi śavasinn ṛṣīṇām # RV.7.28.2b. |
 |
brahmavani | tvā kṣatravani rāyaspoṣavani paryūhāmi # VS.5.27; 6.3; śB.3.6.1.17. P: brahmavani tvā Kś.6.3.10. See brahmavaniṃ tvā. |
 |
brahmavaniṃ | tvā kṣatravaniṃ (TS. kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ; KS. kṣatravaniṃ devavaniṃ sajātavaniṃ rāyaspoṣavaniṃ) paryūhāmi # TS.1.3.1.2; 6.2; MS.1.2.11: 21.1; 1.2.14: 24.1; 3.8.9: 108.5; 3.9.3: 118.3; KS.2.12; 3.3; Mś.1.8.2.20; 2.2.3.17. P: brahmavaniṃ tvā kṣatravanim TS.6.2.10.5; 3.4.5; KS.25.10; 26.5; Apś.7.10.12. See prec. but one. |
 |
brāhmaṇaṃ | yaśasāvatām # Kauś.90.11b. |
 |
brāhmaṇān | ṛtvijo devān yajñasya tapasā te savāham (KSA. 'sā aham) ā huve # TS.7.3.11.1; KSA.3.1. |
 |
bhagasyet | taṃ prasavaṃ gamema # TB.3.1.1.8c. |
 |
bhago | vibhaktā śavasāvasā gamat # RV.5.46.6c. |
 |
bharad | dhenū rasavac chiśriye payaḥ # RV.5.44.13c. |
 |
bhinad | giriṃ śavasā vajram iṣṇan # RV.4.17.3a. |
 |
bhīma | ā vāvṛdhe (SV. vāvṛte) śavaḥ # RV.1.81.4b; SV.1.423b. |
 |
bhuvo | viśveṣu savaneṣu yajñiyaḥ # RV.10.50.4b; TS.3.4.11.4b; MS.4.12.6b: 197.6; KS.23.12b. |
 |
bhūri | hi te savanā mānuṣeṣu # RV.7.22.6a; SV.2.1150a. |
 |
bhūrṇiṃ | mṛgaṃ na savaneṣu cukrudham # RV.8.1.20c; SV.1.307c; N.6.24c. |
 |
mathīr | ugro na śavasā # RV.1.127.11g. |
 |
made | sutasya śavasābhinac chiraḥ # RV.1.52.10d. |
 |
madhvo | na makṣaḥ savanāni gachathaḥ # RV.4.45.4d. |
 |
manuṣyāḥ | paśavaś ca ye # TA.8.3.1b; TU.2.3.1b. |
 |
manuṣvad | indra savanaṃ juṣāṇaḥ # RV.4.32.5a. |
 |
mano | hiraṇyam iṣavaḥ patatrī # AVP.15.11.3b. |
 |
mamac | cana tvā kuṣavā jagāra # RV.4.18.8b. |
 |
maruto | vṛtrahaṃ śavaḥ # RV.6.48.21d. |
 |
marudbhyaḥ | sāṃtapanebhyaḥ savātyān # VS.24.16; MS.3.13.14: 171.6; Apś.20.14.10. |
 |
mahad | eṣāva tapati # AVś.12.4.39a. |
 |
mahānti | vṛṣṇe savanā kṛtemā # RV.3.1.20c. |
 |
mahām | u raṇvaḥ śavasā vavakṣitha # RV.2.24.11b. |
 |
mahi | tṛtīyaṃ savanaṃ madāya # RV.4.34.4d. |
 |
mahi | tveṣā amavanto vṛṣapsavaḥ # RV.8.20.7b. |
 |
mahīva | rītiḥ śavasāsarat pṛthak # RV.2.24.14d; MS.4.14.10d: 230.13; TB.2.8.5.2d. |
 |
mahe | kṣatrāya śavase hi jajñe # RV.7.28.3c. |
 |
maho | yas patiḥ śavaso asāmi # RV.10.22.3a. |
 |
māṃsanvate | svāhā # TS.7.5.12.2. See māṃsavate. |
 |
māghonaṃ | dadhiṣe śavaḥ # RV.6.43.4b. |
 |
māṃ | catvāra āśavaḥ # RV.8.74.14a. |
 |
mā | te asyāṃ sahasāvan pariṣṭau # RV.7.19.7a; AVś.20.37.7a; TS.1.6.12.5a; MS.4.12.3a: 183.2; Aś.2.10.4. P: mā te asyām MG.2.15.6. |
 |
mā | te hāsiṣur asavaḥ śarīram # AVś.8.2.26d. |
 |
mā | tvā vayaṃ sahasāvann avīrāḥ # RV.7.4.6c. |
 |
mā | bhema śavasas pate # RV.1.11.2b; SV.2.178b. |
 |
mā | riṣaṇyo vasavāna vasuḥ san # RV.10.22.15b. |
 |
mā | rīṣate sahasāvan parā dāḥ # RV.1.189.5d; MG.2.16.3d. |
 |
mā | vidviṣāvahai # TA.8.1.1; 9.1.1; 10.1.1; TU.2.1.1; 3.1.1; KU.6.9. |
 |
mitra | iṣavaḥ # AVP.3.24.3. |
 |
ya | ājagma (N. -muḥ) savane mā (read in AVś. savanemā; TS.KS. savanedaṃ; N. savanam idaṃ; VSṃS.śB. ya ājagmedaṃ savanaṃ) juṣāṇāḥ # AVś.7.97.4b; VS.8.18b; TS.1.4.44.2b; MS.1.3.38b: 44.10; KS.4.12b; śB.4.4.4.10; N.12.42b. |
 |
ya | āditya śavasā vāṃ namasvān # RV.7.85.4b. |
 |
yaṃ | vāyaso yaṃ mātsyaḥ # AVś.19.39.9c. Cf. yaṃ śāvaso. |
 |
yajñaṃ | naḥ pātu (TB. pāntu) rajasaḥ (TB. vasavaḥ) parasmāt (TB.Apś. purastāt) # MS.2.13.22d: 168.1; KS.40.12d; TB.3.1.2.7a; Apś.17.13.2d. |
 |
yajñas | turīyaṃ paśavas turīyam # AVś.10.10.29c. |
 |
yajñe-yajñe | ha savanā bhuraṇyathaḥ # RV.8.59 (Vāl.11).1c. |
 |
yat | tṛtīyaṃ savanaṃ ratnadheyam # RV.4.35.9a. |
 |
yat | parjanyaḥ pṛthivīṃ retasāvati # RV.5.83.4d; MS.4.12.5d: 193.2; TA.6.6.2d. See parjanyemāṃ. |
 |
yat | paśavaḥ pra dhyāyata # SMB.2.2.8a; GG.3.10.19. P: yat paśavaḥ KhG.3.4.2. |
 |
yat | sīm anu dvitā śavaḥ # RV.1.37.9c. |
 |
yat | suparṇā vivakṣavaḥ # AVś.2.30.3a. Cf. AVP.2.17.5ab. |
 |
yathā | na vidviṣāmahe (AVP. -ṣāvahai) # AVP.2.9.3c; PG.2.10.22d. See mā vidviṣāmahe. |
 |
yathā | prasūtā savituḥ savāya # RV.1.113.1c; SV.2.1099c; N.2.19c. |
 |
yathā | somaḥ prātaḥsavane # AVś.9.1.11a; Vait.21.7; Kauś.139.15. |
 |
yathā | somas tṛtīye savane # AVś.9.1.13a. |
 |
yathā | somo dvitīye savane # AVś.9.1.12a. |
 |
yathā | ha tyad (TS.ApśḥG. tad) vasavo gauryaṃ cit # RV.4.12.6a; 10.126.8a; AVP.5.39.8a; TS.4.7.15.7a; MS.3.16.5a: 192.9; KS.2.15a; Apś.6.22.1a. Ps: yathā ha tad vasavo gauryam HG.1.8.3; yathā ha tyad vasavaḥ KS.9.19; śś.1.15.5; 8.8.9; yathā ha tyat (Apś. tat) MS.4.11.1: 161.11; Apś.9.12.10. |
 |
yad | adrayaḥ parvatāḥ sākam āśavaḥ # RV.10.94.1c; N.9.9c. |
 |
yad | asravan (read aśravan) paśava udyamānam # AVś.7.66.1c. |
 |
yad | āpītāso aṃśavaḥ # RV.8.9.19a; AVś.20.142.4a. |
 |
yad | āśavaḥ padyābhis titrato rajaḥ # RV.2.31.2c. |
 |
yadī | vahanty āśavaḥ # SV.1.356a. See ya īṃ vahanta. |
 |
yad | dīdayac (MS. -yañ) chavasa (TS. chavasā; MS. śavasa) ṛtaprajāta (KS. chavasarta-) # RV.2.23.15c; VS.26.3c; TS.1.8.22.2c; MS.4.14.4c: 220.4; KS.4.16c; 40.11c; AB.4.11.8. |
 |
yaddevatyaḥ | somas taddevatyāḥ paśavaḥ # KS.34.16. |
 |
yad | devasya śavasā prāriṇāḥ # RV.2.22.4d. See yo devasya etc. |
 |
yad | dha kṣumantaḥ śavasā samāyan # RV.10.31.5b. |
 |
yaṃ | te suṣāva haryaśvādriḥ # RV.7.22.1b; AVś.20.117.1b; SV.1.398b; 2.277b; TS.2.4.14.3b; PB.12.10.1b. P: yaṃ te suṣāva śś.10.5.11,13. |
 |
yam | īṃ dvā savayasā saparyataḥ # RV.1.144.4a. |
 |
yaṃ | bhadreṇa śavasā codayāsi # RV.1.94.15c; AVP.13.6.5c; N.11.24c. |
 |
yas | te gabhīrā savanāni vṛtrahan # RV.7.32.6c. |
 |
yas | te drapsa (KS.śś.Vait. -saḥ) skandati yas te aṃśuḥ # RV.10.17.12a; VS.7.26a; TS.3.1.10.1a; KS.35.8a (bis); GB.2.2.12; śB.4.2.5.2; Vait.16.17a; Mś.2.4.3.29a. Ps: yas te drapsa (śś. -saḥ) skandati śś.8.15.7; yas te drapsaḥ Apś.12.16.15; 14.28.3; yas te Kś.9.6.30. This and the following stanza are designated as drapsavatyau (sc. ṛcau) GB.2.4.7; Vait.23.22; Apś.13.20.8. |
 |
yasmād | bhīta udavāśiṣṭa # Mś.3.5.11. See yasmād bhīṣāvāśiṣṭhāḥ. |
 |
yasmād | bhīṣāvāśiṣṭhāḥ # TB.3.7.8.1a; śś.13.2.3; Apś.9.5.1a; 17.6a. See yasmād bhīta udavāśiṣṭa. |
 |
yasya | trasanti śavasaḥ # RV.6.14.4c. |
 |
yasyāha | śakraḥ savaneṣu raṇyati # RV.10.43.6c; AVś.20.17.6c. |
 |
yāḥ | pṛṣṭīr yāś ca parśavaḥ # AVś.10.9.20b. |
 |
yāvanto | grāmyāḥ paśavaḥ # TB.3.12.6.4ab. |
 |
yāś | ca te hasta (MS. -tā) iṣavaḥ # AVP.14.4.3c; VS.16.9c; TS.4.5.1.3c; MS.2.9.2c: 121.19; KS.17.11c; NīlarU.13c. |
 |
yuṣmāṃ | ichantaḥ śavaso napātaḥ # RV.1.161.14d. |
 |
yuṣmākaṃ | nāvā vasavaḥ # RV.8.18.17b. |
 |
yūyaṃ | tat satyaśavasaḥ # RV.1.86.9a. |
 |
yūyam | īśidhve vasavas tasya niṣkṛteḥ # AVś.4.27.6c; AVP.4.35.6c. |
 |
ye | apsavam arṇavaṃ citrarādhasaḥ # RV.10.65.3c. |