Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"satas" has 5 results
satas: neuter genitive singular stem: sat.
satas: neuter ablative singular stem: sat.
satas: masculine accusative plural stem: sat.
satas: masculine genitive singular stem: sat.
satas: masculine ablative singular stem: sat.
Monier-Williams Search
8 results for satas
Devanagari
BrahmiEXPERIMENTAL
satasSee sub voce, i.e. the word in the Sanskrit order View this entry on the original dictionary page scan.
satasind. (fr. 7. sa-+ tas-) equally, like (only in compound) View this entry on the original dictionary page scan.
māṃsatasind. on the fleshy side (of a hide; opp. to loma-tas-) View this entry on the original dictionary page scan.
rasatasind. according to taste or flavour View this entry on the original dictionary page scan.
samāsatasind. in a summary manner, succinctly, concisely View this entry on the original dictionary page scan.
vyāsasamāsatasind. vyāsasamāsa
vyāsatasind. vyāsa
yathāṃsatas(thā-) ind. () according to shares or portions, in due proportion, proportionably. View this entry on the original dictionary page scan.
Macdonell Search
2 results
satas ad. equally (only °ree;--).
vyāsasamāsatas ad. in a detailed and a concise manner; -samâsin, a. detailed and concise.
Bloomfield Vedic
Concordance
2 results0 results40 results
abhī ṣatas tad ā bhara RV.7.32.24a; SV.1.309a; śś.18.8.11.
atho śatasya yakṣmāṇām VS.12.97c.
dīrghāyuṃ śataśāradām AVP.3.14.7d.
dīrghāyutvāya śataśāradāya AVś.1.35.1d; 3.5.4d; 4.10.7d; 5.28.1b; 6.110.2d; 8.5.21c; 12.2.6d; 14.2.75b; 18.4.53d; AVP.2.59.10b; 3.13.4d; MS.2.3.4c: 31.10; KS.40.3c; TB.1.2.1.19; 2.5.7.2c; Aś.6.12.2c; Apś.5.11.5c; Mś.1.5.3.6; ApMB.2.7.26c.
gandharvapatnīnāṃ śatasya AVP.1.89.2c.
goṣāḥ śatasā na raṃhiḥ RV.10.95.3b.
madhye śatasya maṣṭiṣkaḥ AVP.8.12.12e.
triśatāḥ śatasahasrāḥ AVś.11.5.2d.
atibalāhiṃsas te jīvās tvayi nas satas tvayi sadbhyo varṣābhyo naḥ pari dehi # ApMB.2.17.12 (ApG.7.18.12).
adhaspadaṃ dviṣatas pādayāmi # AVś.11.1.12d,21d.
aspārṣam enaṃ śataśāradāya # RV.10.161.2d; AVś.3.11.2d; 20.96.7d; AVP.1.62.2d.
ahiṃsātibalas te jīvās tvayi nas satas tvayi sadbhyo varṣābhyo naḥ pari dehi # ApMB.2.17.11 (ApG.7.18.12).
ā tvā harāmi śataśāradāya # AVś.8.2.2b.
idaṃ vacaḥ śatasāḥ saṃsahasram # RV.7.8.6a.
imāṃ dhiyaṃ śataseyāya devīm # RV.3.18.3d; AVś.3.15.3d.
imā yās te śataṃ hirāḥ # AVś.7.35.2a. Cf. yās te śataṃ dha-, and śatasya dhamanīnām.
ubhayoḥ sukṣatasya ca # AVś.7.76.4d.
ekā ca tisraś ca (Mś. -sraś cā trayas triṃśataś) # MS.2.11.6: 143.14; 3.4.2 (ter): 46.5,8,13; KS.21.11 (ter); Mś.6.2.5.26. Cf. ekā ca me tisras.
kasmai sahasraṃ śatāśvaṃ svaṃ jñātibhyo dadyām # Vait.37.14.
takṣaka vaiśāleya dhṛtarāṣṭrair āvatas te jīvās tvayi nas satas tvayi sadbhyo varṣābhyo naḥ pari dehi # ApMB.2.17.9 (ApG.7.18.12).
tat te prerate tvayi saṃ viśanti tvayi nas satas tvayi sadbhyo varṣābhyo naḥ pari dehi # ApMB.2.17.4.
tat te badhnāmi śataśāradāya # AVP.1.83.1c. See under next.
tad ā badhnāmi śataśāradāya # RVKh.10.128.9c. See under tat te badhnāmy.
tan ma ābadhnāmi śataśāradāya # VS.34.52c. See under tat te badhnāmy.
tan ma ṛtaṃ pātu śataśāradāya # RV.7.101.6c.
tasmai namasva śataśāradāya # AVP.2.66.2c.
teṣām ṛtūnāṃ śataśāradānām # TS.5.7.2.4c; Mś.1.6.4.21c; śG.4.18.1c; SMB.2.1.11c; PG.3.2.2c.
tvam etān rudato jakṣataś ca # RV.1.33.7a.
dīrghāyutvaṃ ca śataśāradaṃ ca # HG.2.10.5d.
dhṛtarāṣṭrair āvata takṣakas te vaiśāleyo jīvās tvayi nas satas tvayi sadbhyo varṣābhyo naḥ pari dehi # ApMB.2.17.10 (ApG.7.18.12).
ni dhehi śatasya nṛṇām # RV.1.43.7b.
ni manyuṃ dviṣatas karat # AVP.2.89.4d.
pañca pañcāśatas trivṛtaḥ saṃvatsarāḥ # TB.3.12.9.8a.
pary ūhāmi śataśāradāya # AVś.19.37.3d; AVP.1.54.4d.
prajāpates tvā (Mś. prajāpateṣ ṭvā) prāṇenābhiprāṇimi pūṣṇaḥ poṣeṇa mahyaṃ dīrghāyutvāya śataśāradāya śataṃ śaradbhya āyuṣe varcase jīvātvai puṇyāya (Mś. pūṣṇaḥ poṣāya mahyaṃ dīrghāyutvāya śataśāradāya) # TB.1.2.1.19; Apś.5.11.5; Mś.1.5.3.6.
prati gṛhṇāmi śataśāradāya # AVś.19.37.2d; AVP.1.54.3d.
yaḥ prāṇato nimiṣataś ca rājā # KS.4.16a; 40.1a; MS.2.13.23a: 168.7; 3.12.17a: 165.5. P: yaḥ prāṇataḥ MS.4.12.1: 177.13; KS.8.17; 10.13; 22.14; KA.1.198.34; Mś.5.1.9.10; 9.2.3.5. See next.
yathā pūrvebhyaḥ śatasā amṛdhraḥ # RV.9.82.5a.
yaḥ sahasraṃ śatāśvam # RV.10.62.8c.
yuṣmoto vipro marutaḥ śatasvī # RV.7.58.4a.
4 results
satas indeclinable equally (Monier-Williams, Sir M. (1988))
like (only in comp.) (Monier-Williams, Sir M. (1988))

Frequency rank 40322/72933
satasā noun (feminine) a kind of plant
Frequency rank 68637/72933
rasatas indeclinable according to taste or flavour (Monier-Williams, Sir M. (1988))

Frequency rank 22114/72933
samāsatas indeclinable concisely (Monier-Williams, Sir M. (1988))
in a summary manner (Monier-Williams, Sir M. (1988))
succinctly (Monier-Williams, Sir M. (1988))

Frequency rank 4054/72933
Parse Time: 1.578s Search Word: satas Input Encoding: IAST: satas