 |
ā | sarvatātim aditiṃ vṛṇīmahe RV.10.100.1d--11d. |
 |
abhayaṃ | sarvabhūtebhyaḥ BDh.2.10.17.30a; PrāṇāgU.2c. |
 |
abhayaṃ | sarvabhūtebhyo mattaḥ BDh.2.10.17.29. |
 |
abudhyamānān | sarvā jaghāna AVP.12.14.10b. See amanyamānāñ charvā. |
 |
adbhiḥ | sarvasya bhartṛbhiḥ śG.3.13.5c. See adbhir viśvasya. |
 |
aditiḥ | sarvam N.1.15. Perhaps no quotation at all. |
 |
ādityaḥ | sarvāgniḥ pṛthivyāṃ vāyur antarikṣe sūryo divi candramā dikṣu nakṣatrāṇi svaloke TA.1.20.1. |
 |
ādityān | sarvān brūmaḥ AVP.15.13.6c. See viśvān ādityān. |
 |
adṛṣṭān | sarvāñ jambhayan RV.1.191.8c. Cf. dṛṣṭam adṛṣṭam, viśvadṛṣṭo, and asyādṛṣṭān. |
 |
adyamānāni | sarvadā śB.14.4.3.1b; BṛhU.1.5.1b. |
 |
agne | sarvās tanvaḥ saṃ rabhasva AVś.19.3.2c; AVP.1.73.2c. |
 |
agniḥ | sarvaṃ virājati KS.39.15e. |
 |
ahorātrāṇi | sarvāṇi TB.3.12.8.3a. |
 |
ajaiṣaṃ | sarvāḥ pṛtanāḥ AVś.8.5.8c. |
 |
ajaiṣaṃ | sarvān ājīn vaḥ AVś.2.14.6c; AVP.2.4.3c; 10.1.6c. |
 |
amāsi | sarvāṅ (Aś. sarvān) asi praviṣṭaḥ Aś.2.9.10b; Kauś.74.20b. See amā hy, and amo 'si sarvāṅ. |
 |
amīvāḥ | sarvā rakṣāṃsi AVś.8.7.14c. |
 |
amīvāḥ | sarvāś cātayan AVś.19.34.9c; 44.7c; AVP.11.3.9c; 15.3.7c. |
 |
anagnaḥ | sarvavṛkṣeṣu HG.1.11.8a. |
 |
anāmayāḥ | sarvam āyur gamema Kauś.70.1d. |
 |
anumatiḥ | sarvam idaṃ babhūva AVś.7.20.6a. Referred to as ānumatī (sc. ṛk) Kauś.23.4; 42.11; 45.10; 82.38. |
 |
apa | sarvā arāyyaḥ AVś.4.18.7d,8b; AVP.5.24.7d,8b. |
 |
āpaḥ | sarvasya bheṣajīḥ RV.10.137.6c. See under āpaś ca viśvabheṣajīḥ. |
 |
āpaḥ | sarvā vaśe mama AVP.1.40.3d; Kauś.133.3d. |
 |
apaitu | sarvaṃ mat pāpam AVś.10.1.10c. |
 |
apāsmat | sarvaṃ durbhūtam (AVP. sarvam āmayat) AVś.3.7.7c; AVP.3.2.6c. |
 |
apoṣṭaṃ | sarvaṃ kṣetriyam AVP.1.99.1c. Cf. apa kṣetriyam. |
 |
arātyāḥ | sarvam ic chiraḥ AVP.5.26.2c. |
 |
ariṣṭaḥ | sarva edhate RV.1.41.2c; 8.27.16d. |
 |
ariṣṭaḥ | sarvāṅgaḥ suśrut AVś.8.2.8c. |
 |
ariṣṭāḥ | sarvapūruṣāḥ AVP.3.26.6c; Apś.6.27.3c; HG.1.29.1c. |
 |
ariṣṭāḥ | sarvahāyasaḥ AVś.10.5.23c. See under ariṣṭā asmākaṃ. |
 |
asāma | sarvavīrāḥ AVś.19.49.6c; AVP.14.8.6c. |
 |
aṣṭakā | sarvatomukhī śG.3.12.5c. |
 |
asyāḥ | sarvasyāḥ saṃsadaḥ AVś.7.12.3c. |
 |
āt | sarvān viṃśatiṃ nakhān AVś.4.3.3c; AVP.2.8.3c. |
 |
atho | sarvaṃ śvāpadam AVś.11.9.10a. |
 |
atho | sarvasmāt pāpmanaḥ AVP.4.18.4c. |
 |
atho | sarvāsāṃ vīrudhām AVP.3.28.6e. |
 |
atraiva | sarvā jambhaya AVP.1.47.2c. |
 |
āvitsi | sarvā oṣadhīḥ RV.10.97.7c; AVP.11.6.10c; VS.12.81c; TS.4.2.6.4c; KS.16.13c. See āyukṣi. |
 |
āvitsi | sarvāsāṃ rādhaḥ ApMB.1.16.5c. See āvṛkṣam, and muṣṇāmy. |
 |
āyukṣi | sarvā oṣadhīḥ MS.2.7.13c: 93.16. See āvitsi etc. |
 |
āyuṣmān | sarvapūruṣaḥ AVś.10.3.10b. |
 |
balāsaṃ | sarvaṃ nāśaya AVś.6.14.1c. |
 |
bhavāma | sarvavedasaḥ AVś.19.49.6d; AVP.14.8.6d. |
 |
bhūtāni | sarvā brūmaḥ AVP.15.14.11c. Cf. next. |
 |
bhūtāni | sarvā saṃgatya AVś.11.6.21c. Cf. prec. |
 |
brahmedaṃ | sarvam anv ā tatāna AVP.8.9.12c. |
 |
brahmedaṃ | sarvam ātmanvat AVP.8.9.4c. |
 |
brahmeme | sarva ādityāḥ AVP.8.9.2c. |
 |
bṛhaspatiṃ | sarvagaṇaṃ svastaye RV.5.51.12c; MG.2.15.6c. |
 |
dame | sarvaṃ pratiṣṭhitam TA.10.63.1d; MahānU.22.1d. |
 |
dāne | sarvaṃ pratiṣṭhitam TA.10.63.1e; MahānU.22.1e. |
 |
darbheṇa | sarvā rakṣāṃsi AVP.7.7.8c. |
 |
daśavīraṃ | sarvagaṇaṃ svastaye VS.19.48b; MS.3.11.10b: 156.16; KS.38.2b; śB.12.8.1.22; TB.2.6.3.5b; śś.4.13.1b; Apś.6.11.5b. |
 |
devāḥ | sarvasya vidvāṃsaḥ AVP.2.2.5c. |
 |
devāsaḥ | sarvayā viśā RV.1.39.5d; 5.26.9c; TB.2.4.4.4d. |
 |
devatāṃ | sarvakarmasu śG.1.2.7b. |
 |
devebhiḥ | sarvaiḥ proktam AVP.8.3.8c. See viśvebhir devair dattam. |
 |
dhanvanā | sarvāḥ pradiśo (AVPṃS. pṛtanā) jayema RV.6.75.2d; AVP.15.10.2d; VS.29.39d; TS.4.6.6.1d; MS.3.16.3d: 185.13; KSA.6.1d; N.9.17d. |
 |
dharme | sarvaṃ pratiṣṭhitam TA.10.63.1d; MahānU.22.1d. |
 |
duḥṣvapnyaṃ | sarvaṃ durbhūtam AVP.3.30.7c. See AVś.19.57.6. |
 |
durhārdaḥ | sarvāṃs tvaṃ darbha AVś.19.28.2c; AVP.12.21.2c. |
 |
durṇāmnaḥ | sarvāṃs tṛḍhvā AVś.19.36.5c; AVP.2.27.5c. |
 |
durṇāmnaḥ | sarvān hatvā AVś.19.36.4c; AVP.2.27.4c. |
 |
durṇāmnīḥ | sarvā durvācaḥ AVś.4.17.5c; 7.23.1c. Cf. durvācaḥ. |
 |
durṇāmnīḥ | sarvāḥ saṃgatya AVP.5.9.8c. |
 |
durvācaḥ | sarvaṃ durbhūtam AVP.5.23.7c. Cf. durṇāmnīḥ sarvā. |
 |
ekaivoṣāḥ | sarvam idaṃ vi bhāti RV.8.58 (Vāl.10).2c. |
 |
eṣa | sarvasya bhūtasya MahānU.5.9a. See eṣa bhūtasya. |
 |
etān | sarvān prapadye 'ham PG.3.4.8e (bis),8c (bis). |
 |
etat | sarvaṃ dakṣiṇaibhyo dadāti RV.10.107.8d. |
 |
evāhaṃ | sarvaṃ durbhūtam AVś.10.1.32c. |
 |
evaṃ | sarvāṇi bhūtāni ChU.5.24.4c. |
 |
gandharvān | sarvān oṣadhe AVP.12.8.4c. See piśācān sarvān oṣadhe. |
 |
ghuṇān | sarvāṃ ajījasaḥ AVP.4.16.7d. |
 |
idaṃ | sarvaṃ siṣāsatām TB.3.12.9.3b. |
 |
imāḥ | sarvasya bheṣajīḥ AB.8.7.2b. |
 |
indre | sarvaṃ samāhitam AVś.10.7.29d. |
 |
īśaḥ | sarvasya jagataḥ TA.10.38.1c; BDh.2.7.12.11c; MahānU.16.3c. |
 |
īśānaḥ | sarvavidyānām īśvaraḥ sarvabhūtānāṃ brahmādhipatir brahmaṇo 'dhipatir brahmā śivo me astu sadā śivom TA.10.47.1; MahānU.17.5; NṛpU.1.6. Cf. īśvarīṃ. |
 |
īśe | sarvasya ceṣṭataḥ AVś.11.4.24b. Cf. īśe viśvasya. |
 |
īśvarīṃ | sarvabhūtānām RVKh.5.87.9c; TA.10.1.10c; MG.2.13.6c; MahānU.4.8c. Cf. īśānaḥ sarva-. |
 |
juhuyāt | sarvadā haviḥ śG.1.10.8b. |
 |
kālena | sarvā nandanti AVś.19.53.7c; AVP.11.8.7c. |
 |
kalyāṇi | sarvavide mā pari dehi AVś.6.107.4a. |
 |
kāmadāṃ | sarvakāminām MG.2.13.6b. |
 |
kāmāyaivedaṃ | sarvam BDh.3.4.2. |
 |
kapilajaṭiṃ | sarvabhakṣaṃ ca RVKh.10.142.6a. |
 |
karmādhyakṣaḥ | sarvabhūtādhivāsaḥ śvetU.6.11c; GopālU.2c; BrahmaU.4.1c. |
 |
keśinīṃ | sarvabhūtānām RVKh.10.127.11a. |
 |
kilāsaṃ | sarvaṃ nāśayan AVP.9.3.7c. |
 |
krimīṇāṃ | sarvā jātāni AVP.5.3.5c,7c. |
 |
kumāraḥ | sarvakeśakaḥ AVś.4.37.11b; AVP.12.8.6d. |
 |
madeṣu | sarvadhā asi RV.9.18.1c--7c; SV.1.475c; 2.443c,444c,445c; JB.3.159c (ter). |
 |
mamedaṃ | sarvam ātmanvat AVP.1.40.4d; Kauś.133.3d. |
 |
mamemāḥ | sarvā oṣadhīḥ AVP.1.40.3c; Kauś.133.3c. |
 |
manaḥ | sarvasya paśyataḥ AVP.1.99.4c. |
 |
mayi | sarvam GB.1.5.15,19; śB.12.3.4.6; Vait.21.9; Kś.13.1.12. |
 |
nadīnāṃ | sarvāsāṃ pitre (VārG. pitve) TS.4.6.2.6c; VārG.15.10c. See namo nadīnāṃ. |
 |
namaḥ | sarvānnabhūtaye śG.2.14.15. |
 |
namaḥ | sarvābhyo nadībhyaḥ śG.4.14.2. Cf. namo nadīnāṃ. |
 |
namaḥ | śarvāya ca paśupataye ca VS.16.28; TS.4.5.5.1. See namo rudrāya ca. |
 |
ni | sarvasena iṣudhīṃr asakta RV.1.33.3a. |
 |
nigīrya | sarvā ādhīḥ Kś.13.3.21c. See nikīrya. |
 |
nirṇodaḥ | sarvapāpānām ViDh.48.17c; BDh.3.6.5c. |
 |
oṃ | sarvān vedāṃs tvayi dadhāmy asau svāhā śG.1.24.8. |
 |
parītya | sarvāḥ pradiśo diśaś ca VS.32.11b; TA.10.1.4b; MahānU.2.7b. See vidhāya sarvāḥ. |
 |
paryādadhati | sarvadā AVś.12.2.51d. |
 |
pathaḥ | sarvāṃ anu kṣiya AVś.6.121.4d. See sarvān patho anuṣva. |
 |
piśācān | sarvān oṣadhe AVś.4.37.10c. See gandharvān sarvān. |
 |
piśācān | sarvān darśaya AVś.4.20.6c. |
 |
piśācān | sarvā rakṣāṃsi AVś.12.1.50c. |
 |
prabhūḥ | sarvasmai pṛthivīva devī AVś.9.4.2b. |
 |
prajābhyaḥ | sarvābhyo mṛḍa (śś. mṛla) TB.3.7.8.1c,2c,2d; śś.3.20.2c; Apś.9.17.6c. |
 |
prajāḥ | sarvāś ca rājabāndhavaiḥ (MG. -bāndhavyaḥ) PG.2.14.4d; MG.2.7.1d. See under tisraś ca rāja-. |
 |
prāṇaṃ | sarva upāsate AVś.11.4.12b. |
 |
prāṇe | sarvaṃ pratiṣṭhitam AVś.11.4.15d. |
 |
prāpeyaṃ | sarvā ākūtīḥ (AVP. sarvām ākūtim) AVś.3.20.9c; AVP.3.34.10c. |
 |
priyaṃ | sarvasya paśyataḥ AVś.19.62.1c; AVP.2.32.5c. |
 |
purastāt | sarvayā viśā RV.8.28.3c. |
 |
tābhiḥ | sarvābhiḥ TS.4.2.9.4c; 5.7.6.3c. See tābhir no adya sarvābhiḥ. |
 |
tāḥ | sarvāḥ (TS. sarvā oṣadhayaḥ) saṃvidānāḥ RV.10.97.14c; VS.12.88c; TS.4.2.6.3c; MS.2.7.13c: 94.10; KS.16.13c. See oṣadhayaḥ saṃvidānāḥ. |
 |
tāḥ | sarvāḥ svāpayāmasi RV.7.55.8d; AVś.4.5.3d; AVP.4.6.3d. |
 |
takmānaṃ | sarvaṃ nāśaya (AVP. nāśayan) AVś.19.39.1c,5f,8g; AVP.7.10.1c,5f,6g--8g. |
 |
tān | sarvāṃ arasāṃ akaḥ AVP.8.7.7f. |
 |
tān | sarvāṃ jambhayāmasi AVś.6.50.3e. |
 |
tān | sarvān ahva ūtaye AVś.6.80.2c. |
 |
tān | sarvān pra mṛṇīmasi AVP.9.6.9d. |
 |
tān | sarvān brahma rakṣati AVś.11.5.22c. |
 |
tapasi | sarvaṃ pratiṣṭhitam TA.10.63.1d; MahānU.22.1d. |
 |
tasmāt | sarvāyuṣam ucyate TA.8.3.1d (bis); TU.2.3.1d (bis). |
 |
tasmāt | sarvauṣadham ucyate TA.8.2.1b (bis); TU.2.2.1b (bis). |
 |
tasmin | sarvaṃ śamalaṃ sādayāthaḥ AVś.12.3.52d. |
 |
tasmin | sarvaṃ pratiṣṭhitam śB.14.4.3.1c; BṛhU.1.5.1c; TA.10.11.2d; MahānU.11.9d. |
 |
tasya | sarvasyāṃhasaḥ MS.1.10.2g: 142.3. |
 |
tasyāmū | sarvā nakṣatrā AVś.13.4.28a. |
 |
tat | sarvaṃ viṣadūṣaṇam AVP.4.21.4d. See sarvaṃ tad vi-. |
 |
tat | sarvaṃ devi paśyasi AVP.8.6.1d. See sarvaṃ tad devi. |
 |
tat | sarvam anu manyantām AVś.9.4.20c. |
 |
tat | sarvam evāva gūhasi śś.12.22.1.7b. |
 |
tatra | sarvāḥ paretana AVP.10.1.5f. |
 |
tatredaṃ | sarvam ārpitam AVś.10.8.6c. |
 |
tavedaṃ | sarvam ātmanvat AVś.11.2.10d. |
 |
tayāhaṃ | sarvaṃ paśyāmi (AVP. paśyāni) AVś.4.20.4c; AVP.8.6.4c. |
 |
tayāhaṃ | sarvān durhārdo jihvām AVP.11.12.4c. See tvayāhaṃ durhārdo. |
 |
tayāhaṃ | sarvān yātūn AVP.8.6.2c. Cf. next. |
 |
tena | sarvaṃ tamo jahi Kauś.99.2d. |
 |
tenāhaṃ | sarvaṃ paśyāmi (AVP. paśyāni) AVś.4.20.8c; AVP.8.6.8c. |
 |
tenāhaṃ | sarvasmai puṃse AVP.4.20.5c. |
 |
tubhyaṃ | sarvāḥ prajā imāḥ AVś.11.4.19b. |
 |
tvayāhaṃ | sarvā bhūtāni AVś.4.20.2c. Cf. prec. |
 |
tvayi | sarvaṃ pratiṣṭhitam TA.10.1.8b; MahānU.4.7b. |
 |
tvayīdaṃ | sarvaṃ jāyatām AVś.13.1.54c. |
 |
unnetaḥ | sarvaṃ rājānam unnaya mātirīrico daśābhiḥ kalaśau mṛṣṭvā nyubja Apś.14.1.10. |
 |
upariṣṭāt | sarvataś ca yāḥ TB.3.7.4.1b; Apś.4.4.4b. |
 |
yajñasyāṅgāni | sarvaśaḥ TB.3.7.4.11b; Apś.1.6.10b. |
 |
yakṣmaṃ | sarvasmād ātmanaḥ RV.10.163.5c,6c; AVś.20.96.21c,22c; ApMB.1.17.5c,6c. |
 |
yamāya | sarvam it tasthe KS.40.11c; TA.6.5.2c; Apś.17.21.8c. |
 |
yasmin | sarvaṃ pratiṣṭhitam AVś.11.4.1d. |
 |
yasmin | sarvāṇi bhūtāni VS.40.7a; īśāU.7a. |
 |
yasya | sarvam idaṃ vaśe AVś.11.4.1b. |
 |
yasyedaṃ | sarvaṃ tam imaṃ havāmahe śś.4.18.2a. |
 |
agnaye | sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ (HG. suhutahute sarvahuta āhutīnāṃ; ApMB. suhutahuta āhutīnāṃ) kāmānāṃ samardhayitre sarvān naḥ kāmān samardhaya (the last four words omitted in ApMBḥG.) svāhā # AG.1.10.23; HG.1.3.7; ApMB.2.18.31 (ApG.7.20.4). |
 |
agnināgne | brahmaṇā, ānaśe vyānaśe sarvam āyur vyānaśe # TB.1.1.7.2; 2.1.24. P: agnināgne brahmaṇā Apś.5.12.1. Probably metrical: see the separate pādas. |
 |
agnir | iti bhasma vāyur iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma # śirasU.5. P: agnir iti bhasma KālāgU.1 (stated in full by the comm., with variant vyometi). Cf. agner bhasmāsi. |
 |
agnir | ivārabdho vi dunoti sarvam # AVś.5.18.4b. See next. |
 |
agniṣ | ṭat sarvaṃ śundhatu # KS.35.4c (bis); Apś.9.17.4c,5c. See agniṣ ṭad rakṣatu, and vāyuṣ etc. |
 |
agniṣ | ṭad rakṣatu # Mś.3.5.15c. See under agniṣ ṭat sarvaṃ. |
 |
agne | yajñasya sarva # AVP.2.29.6. |
 |
agnau | tāḥ sarvāḥ sviṣṭāḥ suhutā juhomi # TB.3.7.6.21f; Apś.3.10.1f. |
 |
aṅgāny | ajagrabhaṃ (AVP. agrabhaṃ) sarvā # AVś.4.5.4c; AVP.4.6.4c. |
 |
achā | sūrīn sarvatātā jigāta # RV.7.57.7b. |
 |
ajasraṃ | jyotir havir asmi sarvam # ArS.3.12d. See ajasro gharmo. |
 |
ajīrṇā | tvaṃ jarayasi (MS.KS. jaraya) sarvam anyat # TS.4.3.11.5d; MS.2.13.10d: 159.15; KS.39.10d; PG.3.3.5d. |
 |
ataś | ca viśvā (MuṇḍU. sarvā) oṣadhayo rasāś (MuṇḍUṃahānU. rasaś) ca # TA.10.10.1c; MahānU.8.5c; MuṇḍU.2.1.9c. |
 |
atirātro | māviśatv āpiśarvaraḥ # TS.7.3.13.1b; KSA.3.3b. |
 |
ati | ṣkandanti śarvarīḥ # RV.5.52.3b. |
 |
athā | rayiṃ sarvavīraṃ dadhātana # RV.10.15.11d; VS.19.59d; TS.2.6.12.2d; MS.4.10.6d: 157.11; KS.21.14d. See rayiṃ ca naḥ. |
 |
athāsmabhyaṃ | savitaḥ sarvatātā (AVś.KS. savitar vāryāṇi) # AVś.7.14.3c; KS.37.9c; TB.2.7.15.1c; Aś.4.10.1c; śś.5.14.8c. |
 |
aditir | devā gandharvā manuṣyāḥ pitaro 'surās teṣāṃ sarvabhūtānāṃ mātā medinī (MahānU. medinī pṛthivī) mahatī mahī sāvitrī gāyatrī jagaty urvī pṛthvī bahulā viśvā bhūtā katamā kāyā sā satyety amṛteti vasiṣṭhaḥ # TA.10.21.1; MahānU.13.7. |
 |
adbhir | viśvasya bhartrībhiḥ # ApMB.2.19.2c. See adbhiḥ sarvasya. |
 |
adyā | ca sarvatātaye # RV.6.56.6c. |
 |
anamīvā | āpa (ApMBḥG. anamīvās ta āpa) oṣadhayo bhavantu (Aś. santu sarvāḥ; ApMB. santv asau) # TB.2.5.3.3b; Aś.2.10.18b; Apś.7.16.7; HG.2.5.3; ApMB.2.14.11--14. |
 |
anayāhutyā | tac chamayāmi sarvam # Apś.3.11.2c. |
 |
anāgān | no vocatu sarvatātā # RV.3.54.19b. Cf. anāgāstvam adite. |
 |
anāgāstvam | adite sarvatātā # RV.1.94.15b; N.11.24b. See so 'nāgāstvam, and cf. anāgān. |
 |
anuṣṭupchandaso | 'gnihuta indrābhiśarvarapītasya # Mś.2.5.3.15. Cf. indrāya tvāpiśarvarāya. |
 |
anenāśvena | medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stu # TB.3.8.5.2; Apś.20.4.2; ... rājā vṛtraṃ vadhyāt TB.3.8.5.1; Apś.20.4.1; ... rājā sarvam āyur etu TB.3.8.5.4; Apś.20.4.4; ... rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstu TB.3.8.5.2; Apś.20.4.3. See prec. |
 |
antar | barhiś ca tat sarvam # TA.10.11.2c; MahānU.11.6c. |
 |
annapāne | ca sarvadā # TA.7.4.2d; TU.1.4.2d. |
 |
anv | aśvair anu sarveṇa (TB.Apś. sarvair u) puṣṭaiḥ # VS.26.19b; TB.3.7.10.2b; Apś.9.14.1b. |
 |
apa | kṣetriyam uchatu (AVP. -yam akramīt) # AVś.2.8.2d,3e,4d,5e; 3.7.7d; AVP.3.2.6d. Cf. apoṣṭaṃ sarvaṃ. |
 |
aparāhṇasya | tejasā sarvam annasya prāśiṣam # Kauś.22.4. |
 |
apraketaṃ | salilaṃ sarvam ā idam # RV.10.129.3b; TB.2.8.9.4b. |
 |
apramādam | ihopā yantu sarvāḥ # Kauś.98.2d. |
 |
abhi | bhāgo 'si sarvasmin # SMB.2.4.11a. Cf. GG.4.5.32; KhG.4.1.16. |
 |
abhi | ṣyāma vṛjane sarvavīrāḥ # RV.1.105.19b; KS.12.14b. See aciṣyāma. |
 |
abhūd | bhadrā niveśanī # ArS.3.7c. See sarvabhūtaniveśanīm. |
 |
amanyamānāñ | charvā jaghāna # RV.2.12.10b; AVś.20.34.10b. See abudhyamānān sarvā. |
 |
amā | hi te sarvam idam # ChU.5.2.6. Cf. next. |
 |
amā | hy asi sarvam anu praviṣṭaḥ # SMB.2.1.14b. See under amāsi sarvāṅ, and cf. prec. |
 |
amuṃ | ca lokam idam ū ca sarvam # TB.3.1.2.5b. |
 |
amūṃs | tamasābhi dadhāmi sarvān # AVś.8.8.8d. |
 |
amo | 'si sarvāṅ asi praviṣṭaḥ # śG.3.8.4b. See under amāsi sarvāṅ. |
 |
ayaṃ | yaḥ śveto raśmiḥ pari sarvam idaṃ jagat prajāṃ paśūn dhanāny asmākaṃ dadātu # TA.3.11.10. |
 |
ayaṃ | kumāro jarāṃ dhayatu sarvam āyur etu # HG.2.4.3ab; ApMB.2.13.2ab (ApG.6.15.5). |
 |
ayaṃ | tvā sarvasmāt pāpāt # AVś.10.3.4c. |
 |
ayuto | 'ham ayuto ma ātmāyutaṃ me cakṣur ayutaṃ me śrotram ayuto me prāṇo 'yuto me 'pāno 'yuto me vyāno 'yuto 'haṃ sarvaḥ # AVś.19.51.1. P: ayuto 'ham Kauś.91.3. |
 |
arātīr | jambhayāmasi # TA.6.10.2d. Cf. yātūṃś ca sarvāṃ. |
 |
arān | na nemiḥ pari tā (TB.2.5.1.3d, sarvaṃ) babhūva # RV.1.32.15d; AVP.12.13.5d; MS.4.14.13d: 237.12; TB.2.5.1.3d; 8.4.3d. |
 |
ariṣṭā | asmākaṃ vīrāḥ (Apś.ApMB.JG. vīrāḥ santu) # AVP.5.16.7c; Aś.3.11.6c; śś.4.11.6c; Kś.25.5.28c; Apś.13.18.1c; Mś.1.4.3.9c; śG.3.4.4; PG.1.3.14c; MG.2.11.18c; ApMB.2.15.16a; JG.1.4c. See ariṣṭās tanvo, ariṣṭāḥ sarvahāyasaḥ, and cf. achidraḥ prajayā. |
 |
ariṣṭāni | me sarvāṅgāni santu (PG. me 'ṅgāni) # Vait.3.14; PG.1.3.25. See ariṣṭā viśvāny, and cf. next. |
 |
ariṣṭāni | me sarvātmānibhṛṣṭaḥ # AVś.19.60.2. Cf. under prec. |
 |
ariṣṭā | viśvāny aṅgāni # TS.5.5.9.2; Tā.10.72; Mś.5.2.15.21. P: ariṣṭā viśvāni Apś.3.20.3. See under ariṣṭāni me sarvāṅgāni. |
 |
ariṣṭo | 'yaṃ vardhatāṃ sarvam āyuḥ # AVP.1.80.2c. |
 |
arundhati | tvaṃ sarvam # AVP.2.20.5c. |
 |
alaṃkaraṇam | asi sarvasmā alaṃ me (VārG. omits me) bhūyāsam # MG.1.9.24; VārG.12.1. See prec. |
 |
algaṇḍūn | (AVś. vulgate, alāṇḍūn) sarvāṃ chalunān (AVP. sarvāñ chalūlān) krimīn # AVś.2.31.2c; AVP.2.15.2c. |
 |
avamais | ta ūrvais te kāvyais te pitṛbhir bhakṣitasya madhumato nārāśaṃsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.9. P: avamaiḥ Lś.2.5.14. See ūmaiḥ pitṛbhir. |
 |
asmat | su śapathāṃ adhi # Apś.6.20.2d. See sarvān mac. |
 |
asmāt | syandante sindhavaḥ sarvarūpāḥ # TA.10.10.1b; MahānU.8.5b; MuṇḍU.2.1.9b. |
 |
asminn | indra vṛjane sarvavīrāḥ # RV.1.51.15c; MS.4.14.14c: 238.10. |
 |
asmin | yajñe mama havyāya śarva # MS.2.9.1d: 119.4. See ā yāhi śīghraṃ, and vātājirair mama. |
 |
asme | rayiṃ sarvavīraṃ ni yachatam # RV.4.50.10d; AVś.20.13.1d. Cf. asyai rayiṃ etc. |
 |
asme | rayir marutaḥ sarvavīraḥ # RV.3.62.3b. |
 |
asyādṛṣṭān | ni śamayat # AVś.6.52.3d. Cf. under adṛṣṭān sarvāñ. |
 |
asyai | rayiṃ sarvavīraṃ ni yacha # AVś.11.1.3d,11d. Cf. asme rayiṃ etc. |
 |
ahaṃ | vācaṃ pari sarvāṃ babhūva # KS.40.9c. |
 |
aham | evedaṃ sarvaṃ bhūyāsam (ChU. sarvam asāni) # śB.14.9.3.13; BṛhU.6.3.13; ChU.5.2.6. |
 |
ahaṃ | brahmā vimṛdho hanmi sarvāḥ # AVP.10.4.2d. |
 |
ahaḥ | saṃsthāś ca sarvaśaḥ # TB.3.12.9.6d. |
 |
ahīṃś | ca sarvān (TS.KS. -vāñ) jambhayan (KS. -ya) # VS.16.5c; TS.4.5.1.2c; MS.2.9.2c: 121.6; KS.17.11c. |
 |
ahorātrāś | ca sarvaśaḥ # TA.10.1.2d; MahānU.1.8d. |
 |
ahnāṃ | rātrīṇām atiśarvareṣu # AVś.7.80.4b; AVP.1.102.1b. |
 |
ād | asmabhyam ā suva sarvatātim # RV.3.54.11d. |
 |
ādityo | viśvā bhuvanāni sarvā # MS.4.14.14b: 239.11. |
 |
ānuṣṭubhena | chandasaikaviṃśena stomena vairājena sāmnā vaṣaṭkāreṇa vajreṇa sarvajān bhrātṛvyān adharān pādayāmi # Apś.13.18.9. Cf. gāyatreṇa (traiṣṭubhena, jāgatena) chandasā trivṛtā (pañcadaśena, saptadaśena) etc. |
 |
ā | no rayiṃ sarvavīraṃ sunotana # RV.10.76.4c. |
 |
āpam | āpām apaḥ sarvāḥ # TA.1.1.1a; 21.1a; 25.2a. |
 |
āpaś | ca viśvabheṣajīḥ # RV.1.23.20d; TB.2.5.8.6d; Apś.8.8.7d. See āpaḥ sarvasya, āpo viśvasya, and next. |
 |
āpas | tat sarvaṃ jīvalāḥ # Apś.7.9.9c. See āpas tvā tasmāj. |
 |
āpas | tat sarvaṃ niṣ karan # AVś.6.24.2a; AVP.8.8.4c. |
 |
āpas | tad ghnantu te sadā (YDh. ghnantu sarvadā) # MG.2.14.26d; YDh.1.282d. |
 |
āpas | tvā tasmāj jīvalāḥ # AVś.10.6.3c. See āpas tat sarvaṃ jī-. |
 |
āpa | stha yuṣmābhiḥ sarvān kāmān avāpnavāni # PG.1.3.13. Cf. āpaḥ stha. |
 |
āpo | marīcīḥ pari pāntu sarvataḥ (MG. viśvataḥ) # PG.3.3.6a; MG.2.8.6a. See next. |
 |
āpo | mā tasmāt sarvasmāt # AVś.7.64.1c; 10.5.22c. See next. |
 |
āpo | vā idaṃ sarvam # TA.10.22.1; MahānU.14.1. |
 |
āpo | vidyutaḥ paripāntu sarvataḥ (MG. paripāntv āyuḥ) # AG.2.4.14d; MG.2.8.6d. See āpo viśvataḥ. |
 |
āpo | viśvataḥ (vḷ. vidyutaḥ) paripāntu sarvataḥ # AG.1.2.11d (crit. notes). See āpo vidyutaḥ. |
 |
ābhāsamānaḥ | pradiśo nu sarvāḥ # MS.4.14.14c: 239.16. |
 |
āyuṣmad | gāyatraṃ viśvāyū rathaṃtaraṃ sarvāyur bṛhatsāmāyur vāmadevyam atyāyur yajñāyajñīyaṃ teṣām aham āyuṣāyuṣmān bhūyāsam # śś.17.12.1. |
 |
āyuṣmantaṃ | karota mā (RVKh. karotu mām; KS. kṛṇota mā) # RVKh.5.87.17d; AVP.6.19.1e--9e; KS.35.3e; TA.2.18.1e; BDh.2.1.1.35e; 4.2.11e. See dīrgham āyuḥ kṛṇotu me, and sarvam āyur dadhātu me. |
 |
ā | rundhāṃ sarvato vāyuḥ # AVś.3.20.10c; AVP.3.34.11c. |
 |
āreśatruṃ | (TS.Aś.śśṃś. śatrūn) kṛṇuhi sarvavīram (TS.Aś.śśṃś. sarvavīraḥ) # AVś.7.8.1d; TS.1.2.3.3c; Aś.4.4.2d; śś.5.6.2d; Mś.2.1.3.15d. |
 |
ārdraṃ | (AVP. ārdaṃ) tad adya sarvadā # AVś.1.32.3c; AVP.1.23.3c. |
 |
āvṛkṣam | anyāsāṃ varcaḥ # RV.10.159.5c. See under āvitsi sarvāsāṃ. |
 |
āśāś | ca sarvā brūmaḥ # AVś.11.6.6c; AVP.15.13.5c. |
 |
iḍas | pade sarvavetu # TB.2.6.18.1. |
 |
itas | tāḥ sarvā naśyantu # AVś.6.25.1c--3c; AVP.8.16.1c--3c. |
 |
idaṃ | rāṣṭraṃ prathatāṃ sarvadaiva # AVP.10.4.11d. |
 |
idaṃ | tat sarvato bhadram # MG.2.11.11a. |
 |
idam | aham agne sarvavrato bhavāmi svāhā # AG.3.9.1. |
 |
idaṃ | me vīryaṃ sarvam ātmānam upaspṛśāt # śB.5.4.2.4. |
 |
indav | indrapītasya ta indriyāvatas triṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.13. Cf. for this and the next three, tasya ta indav, and its sequel. |
 |
indav | indrapītasya ta indriyāvato gāyatrachandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.4. P: indo Lś.2.5.5. |
 |
indav | indrapītasya ta indriyāvato jagacchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.5.16. |
 |
indav | indrapītasya ta indriyāvato 'nuṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi # PB.1.6.2. |
 |
indra | śatruṃ (AVP. śatrūṃ) randhaya sarvam asmai # AVś.4.22.2d; AVP.3.21.3d. |
 |
indras | tu sarvāṃs tān hantu # AVP.1.47.4c. |
 |
indrasya | gṛho 'si taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena # AVś.5.6.11. See next, indrasya gṛhā, and indrasya gṛhāḥ. |
 |
indrāgnī | tābhiḥ sarvābhiḥ # VS.13.23c; 18.47c; TS.4.2.9.4c; 5.7.6.3c; MS.2.7.16c: 99.2; KS.16.16c. |
 |
indrāya | tvāpiśarvarāya # Apś.14.3.11. See indrāya tvābhiśarvarāya, and cf. anuṣṭupchandaso 'gnihuta indrābhi-. |
 |
indrāya | tvābhiśarvarāya juṣṭaṃ gṛhṇāmi # Mś.2.5.3.14. See indrāya tvāpiśa-. |
 |
indro | vaḥ sarvāsāṃ sākam # AVP.9.6.3c; Kauś.116.7c. P: indro vaḥ Kauś.116.8. |
 |
imāṃś | ca lokān pradiśaś ca sarvāḥ # AVP.6.3.3b. |
 |
imā | ca viśvā (KS. imā viśvā) bhuvanāni sarvataḥ # VS.9.25b; TS.1.7.10.1b; MS.1.11.4b: 165.5; KS.14.2b; śB.5.2.2.7b. See under prec. |
 |
ime | me devā ayam asmi sarvaḥ # RV.10.61.19b. |
 |
iṣudhiḥ | saṅkāḥ pṛtanāś ca sarvāḥ # RV.6.75.5c; AVP.15.10.5c; VS.29.42c; TS.4.6.6.2c; MS.3.16.3c: 186.2; KSA.6.1c; N.9.14c. |
 |
iha | saṃgatya tāḥ sarvāḥ # TS.4.2.6.5c. See sarvāḥ saṃgatya. |
 |
īśāno | vaḥ (sc. sarvāsāṃ sākam etc.) # Kauś.116.8. Vikāra of indro vaḥ etc. |
 |
īśā | vāsyam idaṃ sarvam # VS.40.1a; īśāU.1a. P: īśā vāsyam BṛhPDh.9.214. |
 |
īśe | viśvasya ceṣṭataḥ # AVś.11.4.23b. Cf. īśe sarvasya. |
 |
un | ninyathuḥ sarvagaṇaṃ svasti # RV.1.116.8d; N.6.36d. |
 |
upa | jīvanti sarvadā # AVś.10.6.32b. |
 |
ubhau | tasmai bhavāśarvau # AVś.12.4.17c. |
 |
ṛgbhyo | jātaṃ sarvaśo mūrtim āhuḥ # TB.3.12.9.1a. |
 |
ṛtaṃ | satyaṃ vijigyānaṃ vivācanam anto vāco vibhuḥ sarvasmād uttaraṃ jyotir ūdhar aprativādaḥ pūrvaṃ sarvaṃ vāk parāg arvāk sapru salilaṃ dhenu pinvati # ā.5.3.2.1. |
 |
ṛtena | gupta ṛtubhiś ca sarvaiḥ # AVś.17.1.29a. |
 |
ṛtena | vṛtraturā sarvasenā # RV.6.68.2d. |
 |
ekaṃ | vā idaṃ vi babhūva sarvam # RV.8.58 (Vāl.10).2d. |
 |
ekam | iṣe (TS. iṣa; comm. he iṣa sarvadevair iṣyamāna) # TS.3.2.6.1; TB.3.7.7.11; Apś.10.22.12; SMB.1.2.6; GG.2.2.11; KhG.1.3.26; PG.1.8.1; ApMB.1.3.7; ApG.2.4.16; HG.1.21.1; MG.1.11.18; JG.1.21 (bis); VārG.14.23. See under iṣa ekapadī. |
 |
ekaśruṣṭīn | saṃvananena sarvān # AVś.3.30.7b. Cf. prec. |
 |
eko | devaḥ sarvabhūteṣu gūḍhaḥ # śvetU.6.11a; GopālU.2a; BrahmaU.4.1a. |
 |
eko | ha devaḥ pradiśo 'nu sarvāḥ # śirasU.5a. See eṣa hi, and eṣo. |
 |
etaṃ | sthālīpākaṃ sarvam aśāna # Aś.8.14.5. |
 |
etāṃ | vaiśvānara sarvadeva namo 'stu te # RVKh.10.142.9. |
 |
etās | tvā dhārā upa yantu sarvāḥ # AVś.4.34.5e,6c,7c. See prec. but one. |
 |
ete | vai viśve devā yad idaṃ sarvam # AVP.9.21.12. |
 |
evā | tān sarvān nir bhaṅdhi # AVś.3.6.3c. |
 |
evā | duṣvapnyaṃ sarvam # RV.8.47.17c; AVś.6.46.3c; 19.57.1c; AVP.2.37.3c. See evā ha duḥsvapnyaṃ. |
 |
evā | mat sarvaṃ durbhūtam # AVś.10.1.13c. |
 |
evā | vayaṃ ghuṇān sarvān # AVP.4.16.6c. |
 |
evā | ha duḥsvapnyaṃ sarvam # AVP.3.30.1c. See evā duṣvapnyaṃ. |
 |
eṣa | devo hanti rakṣāṃsi sarvā # AVś.14.2.24b. |
 |
eṣa | bhūtasya madhye # TA.10.1.14a. See eṣa sarvasya. |
 |
eṣa | hi devaḥ pradiśo 'nu sarvāḥ # TA.10.1.3a; MahānU.2.1a. See under eko ha. |
 |
eṣā | purāṇī pari sarvaṃ babhūva # AVś.10.8.30b. |
 |
eṣo | ha devaḥ pradiśo 'nu sarvāḥ # VS.32.4a; śvetU.2.16a. See under eko etc. |
 |
oṃ | tat sarvam # TA.10.29.1; Tā.10.68; MahānU.15.4. |
 |
oṣadhayaḥ | saṃvidānāḥ # AVP.11.7.3c. See tāḥ sarvāḥ saṃvidānāḥ. |
 |
oṣa | me sarvān durhārdaḥ # AVś.19.29.7c; AVP.12.22.7c. |
 |
kartā | vīraṃ naryaṃ sarvavīram # RV.6.23.4c. |
 |
kalpantāṃ | te diśaḥ sarvāḥ # VS.35.9d; śB.13.8.3.5d; TA.6.9.2c. Cf. kalpantāṃ me diśaḥ śagmāḥ. |
 |
kalpantāṃ | me diśaḥ śagmāḥ # TA.6.7.3c. Cf. prec., and kalpantāṃ te diśaḥ sarvāḥ. |
 |
kalyāṇi | dvipāc ca sarvaṃ naḥ # AVś.6.107.3b. |
 |
kāmāya | tvā sarvavīrāya sarvapuruṣāya sarvajanāya sarvakāmāya juhomi # Kauś.45.16. |
 |
kālo | ha sarvasyeśvaraḥ # AVś.19.53.8c; AVP.11.8.8c. |
 |
kuṣṭhas | tat sarvaṃ niṣ karat # AVś.5.4.10c. Cf. next but two. |
 |
kṛnta | me sarvān durhārdaḥ # AVś.19.28.8c; AVP.12.21.8c. |
 |
kravyādo | agnīñ chamayāmi sarvān # Kauś.71.6d. |
 |
krimīṇāṃ | jātāni pra dunotu sarvā # AVP.5.3.8b. |
 |
kṣudhaś | ca sarvās tṛṣṇāś ca # AVś.11.8.21c. |
 |
gṛhā | naḥ santu sarvadā (PG. sarvataḥ) # AVP.3.26.6d; Apś.6.27.3d; PG.3.4.18d; HG.1.29.1d. |
 |
gṛhaiś | ca sarvaiḥ prajayā nv agre # TS.3.5.4.2c; MS.1.4.3c: 50.1; KS.5.6c. |
 |
gobrāhmaṇaṃ | sthāvarajaṅgamāni sarvabhūtāni tṛpyantu # śG.4.9.3. |
 |
ghuṇāṃs | tvaṃ sarvān āditya # AVP.4.16.8c. |
 |
ghṛtena | gātrānu sarvā vi mṛḍḍhi # AVś.11.1.31c. P: ghṛtena gātrā Kauś.62.17. |
 |
cakṣur | me sarva ādṛśya # AVP.9.9.5c. |
 |
candro | vaḥ (sc. sarvāsāṃ sākam) # Kauś.116.8c. ūha of indro vaḥ etc. |
 |
carato | 'pa sedhāmi sarvān # AVś.8.2.11d. |
 |
chindhi | me sarvān durhārdaḥ # AVś.19.28.6c; AVP.12.21.6c. |
 |
janāṃś | ca sarvān svāpaya # AVP.4.6.2c. See striyaś ca sarvāḥ. |
 |
jayāt | sa sarvāḥ pṛtanāḥ # AVP.2.55.4c. |
 |
jahi | me sarvān durhārdaḥ # AVś.19.29.9c; AVP.12.22.9c. |
 |
jahi | śatrugaṇān sarvān # HG.1.11.8c. |
 |
jītaṃ | yācāma punar aitu sarvam # AVP.8.15.9b. |
 |
jyog | jīvati sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda # AVP.9.21.2,7. |
 |
jyog | jīvema sarvavīrā vayaṃ tama (?) # MG.2.7.8c. |
 |
jyotiṣmatīḥ | pradiśo yasya sarvāḥ # AVś.4.35.5c. |
 |
ta | ādityā ā gatā sarvatātaye # RV.1.106.2a; 10.35.11a; AVP.4.28.2a. |
 |
taṃ | viśo anupariyanti sarvāḥ # Kauś.135.9e. |
 |
taṃ | saṃpraśnaṃ bhuvanā yanty anyā (AVś. yanti sarvā) # RV.10.82.3d; AVś.2.1.3d; VS.17.27d; TS.4.6.2.2d; MS.2.10.3d: 134.10; KS.18.1d. |
 |
tat | tvā pra viśāmi sarvāṅgaḥ sarvātmā sarvaguḥ sarvapūruṣaḥ saha yan me 'sti tena # AVP.6.12.2. See taṃ tvā pra viśāmi, and cf. taṃ tvendragraha pra etc. |
 |
tat | punīdhvaṃ yavā mama # ViDh.48.20d. See punīdhvaṃ, and sarvaṃ punatha etc. |
 |
tatra | devāḥ sarva ekaṃ bhavanti # ā.2.3.8.2d,3d. |
 |
tatra | devāḥ sarvayujo bhavanti # ā.2.3.8.5b. |
 |
tatra | santv arāyyaḥ # AVś.2.14.3b. See sarvāḥ santv. |
 |
tat | satyaṃ yat te 'māvāsyāyāṃ ca paurṇamāsyāṃ ca viṣabaliṃ haranti sarva udarasarpiṇaḥ # ApMB.2.17.4 (ApG.7.18.8). |
 |
tathā | hi yajñaḥ sarvapāt # AVś.10.10.27c. |
 |
tad | antarasya sarvasya # VS.40.5c; īśāU.5c. |
 |
tad | astu tubhyam id ghṛtam # TS.4.1.10.1c. See sarvaṃ tad astu. |
 |
tad | ādityaḥ pratarann etu sarvataḥ # Kauś.99.2c. |
 |
tad | u sarvaṃ tvayi śritam # SMB.2.4.11b. |
 |
tad | u sarvasyāsya bāhyataḥ # VS.40.5d; īśāU.5d. |
 |
tad | etat sarvam āpnoti # VS.19.31c. |
 |
tantiṃ | tvā sarvasya veda # HG.1.23.1. |
 |
taṃ | tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena # AVś.5.6.11--14. See under tat tvā pra viśāmi. |
 |
taṃ | tvā bhaga sarva ij johavīmi (RV.AVP.VS. -īti) # RV.7.41.5c; AVś.3.16.5c; AVP.4.31.5c; VS.34.38c; TB.2.5.5.2c; 8.9.9c; ApMB.1.14.5c. |
 |
tan | nas trāyatāṃ tanvaḥ sarvato (Apś. tan no viśvato) mahat # KS.38.14c; Apś.16.19.1c. See tan me tanvaṃ. |
 |
tan | naḥ sarvaṃ samṛdhyatām # AVś.19.52.5c; AVP.1.30.5c; Kauś.92.31c. |
 |
tan | no rakṣatu sarvataḥ # AVP.1.37.4e. Cf. under sa tvā etc. |
 |
tan | mā punātu sarvataḥ # MS.3.11.10c: 157.9. |
 |
tan | me tanvaṃ trāyatāṃ sarvato bṛhat # AVś.8.5.19c. See tan nas trāyatāṃ. |
 |
tan | me sarvaṃ samṛdhyatām # PG.2.17.9c. |
 |
tan | me sarvaṃ saṃ padyatām # AVś.10.9.27d. |
 |
tam | agnayaḥ sarvahutaṃ juṣantām # AVś.18.4.13c. |
 |
tamasā | kṛtaṃ tamaḥ karoti tamasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. |
 |
tam | astā vidhya śarvā śiśānaḥ # RV.10.87.6d; AVś.8.3.5d. |
 |
tayāhaṃ | śāntyā sarvaśāntyā mahyaṃ dvipade catuṣpade ca (KA. omits ca) śāntiṃ karomi # TA.4.42.5; KA.1.218C. Cf. tābhiḥ śāntibhiḥ, and tvayāhaṃ śāntyā. |
 |
tavāgne | yajño 'yam astu sarvaḥ # RV.10.51.9c; N.8.22c. |
 |
tavaiva | san sarvahāyā ihāstu # AVś.8.2.7b. |
 |
tasmād | idaṃ sarvaṃ brahma svayaṃbhu # TA.1.23.8e. |
 |
tasmād | dha jajña idaṃ sarvam # AVś.13.1.55c. |
 |
tasmād | yajñāt sarvahutaḥ # RV.10.90.8a,9a; AVś.19.6.13a,14a; AVP.9.5.11a,12a; VS.31.6a,7a; TA.3.12.4a (bis). |
 |
tasminn | idaṃ saṃ ca vi caiti sarvam # VS.32.8c. See yasminn etc. |
 |
tasmai | te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāhā # śś.4.18.5. Cf. namo rudrāya paśupataye mahate. |
 |
tasmai | rayim ṛbhavaḥ sarvavīram # RV.4.35.6c. |
 |
tasmai | viśaḥ sam anamanta pūrvīḥ (TS.3.4.4.1c, PG. sarvāḥ; MS. daivīḥ) # VS.8.46c; 17.24c; TS.3.4.4.1c; 4.6.2.6c; MS.2.10.2c: 133.15; KS.18.2c; śB.4.6.4.6c; PG.1.5.9c. See next but one. |
 |
tasya | ta inda indriyāvata indrapītasya sarvagaṇaḥ sarvagaṇasyopahūta upahūtasya bhakṣayāmi # KS.35.11. |
 |
tasya | ta indav indrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya (Kś. -endriyāvato gāyatrachandasaḥ [also triṣṭupchandasaḥ, jagacchandasaḥ] sarvagaṇasya; PB.9.9.11, -endriyāvataḥ sarvagaṇasya) sarvagaṇa upahūta upahūtasya (Kś. -gaṇa upahūtasyopahūto) bhakṣayāmi # Kś.25.12.6,7; PB.1.6.1; 9.9.11. Cf. indav indrapītasya, and Vait.19.6. |
 |
tasya | ta indav indrapītasyendriyāvato madhumato madhumataḥ sarvagaṇasya sarvagaṇa upahūtasyopahūtaṃ (read -pahuto ?) bhakṣayāmi # Mś.3.6.15. |
 |
tā | āpaḥ sarvāḥ saṃgatya # AVP.3.17.6c. |
 |
tān | agne sarvān saṃ daha # AVP.9.6.12c. |
 |
tā | naḥ śivāḥ śarkarāḥ santu sarvāḥ # TB.1.2.1.4c; Apś.5.2.1c. |
 |
tān | u te sarvān anusaṃdiśāmi # AVś.4.16.9c. |
 |
tā | no rakṣantu sarvataḥ # AVP.1.37.3d. Cf. tās tvā etc., and te no etc. |
 |
tāṃ | tvā śāle 'riṣṭavīrāḥ (AVś.AVP. śāle sarvavīrāḥ suvīrāḥ; HG. śāle suvīrāḥ sarvavīrāḥ) # AVś.3.12.1c; AVP.3.20.1c; PG.3.4.18c; HG.1.27.2c. |
 |
tābhir | no adya sarvābhiḥ # VS.13.22c; 18.46c; MS.2.7.16c: 98.18; KS.16.16c. See tābhiḥ sarvābhiḥ. |
 |
tābhiḥ | śāntibhiḥ sarvaśāntibhiḥ śamayāmy aham # AVś.19.9.14. Cf. under tayāhaṃ śāntyā. |
 |
tāsāṃ | te sarvāsāṃ vayam (AVś.7.35.2c, -sām aham) # AVś.6.90.2c; 7.35.2c. |
 |
tāsāṃ | tvā sarvāsām apām (KSṭB. -sāṃ rucā) # AVś.4.8.5c; AVP.4.2.6c; KS.36.15c; 37.9c; TB.2.7.7.6c; 15.4c. |
 |
tās | tvā rakṣantu sarvataḥ # AVś.5.28.10b; AVP.2.59.8b. Cf. under tā no etc. |
 |
tās | tvā sarvāḥ saṃvidānā hvayantu # AVś.3.4.7c; AVP.3.1.7c. |
 |
tisraś | ca rājabandhavīḥ (HG. -vaiḥ) # HG.2.16.8d; ApMB.2.17.26d. See prajāḥ sarvāś, and sarvāś ca rāja-. |
 |
tṛndhi | me sarvān durhārdaḥ # AVś.19.29.2c; AVP.12.22.2c. |
 |
tena | te 'vadhiṣaṃ (AVP. te vadhiṣaṃ) haviḥ # AVś.7.70.4d,5d; AVP.13.2.6d. See sarvaṃ te 'vadhiṣaṃ. |
 |
tena | te sarvaṃ kṣetriyam # AVś.3.7.3c; AVP.3.2.3c. |
 |
tena | puṃso 'bhibhavāsi sarvān # SMB.1.1.3c. |
 |
tena | lokāṃ abhi sarvāṃ jayema # AVś.12.3.15d. |
 |
tena | śatrūn abhi sarvān nyubja # AVś.8.8.6c. |
 |
tenāyaṃ | māṃ sarvapaśuṃ punātu # AVP.9.24.3d,4d. Cf. tenāhaṃ māṃ. |
 |
tenāhaṃ | māṃ sarvatanuṃ punāmi # TA.6.3.2d. Cf. tenāyaṃ māṃ. |
 |
tenedaṃ | pūrṇaṃ puruṣeṇa sarvam # TA.10.10.3d; MahānU.10.4d; N.2.3d. |
 |
te | no rakṣantu sarvataḥ # AVP.1.37.5d. Cf. under tā no etc. |
 |
te | no rayiṃ sarvavīraṃ ni yachān (HG. yachantu) # AVś.18.4.40d; HG.2.10.6d. |
 |
tebhir | me sarvaiḥ saṃsrāvaiḥ # AVś.1.15.3c,4c; AVP.1.24.1c,2c,3c. |
 |
tebhyas | tvaṃ dhukṣva sarvadā # AVś.10.9.12d. |
 |
te | 'rātiṃ ghnantu sarvadā # AVP.5.26.7d. |
 |
teṣāṃ | barhiṣyaṃ sarvam # AVP.8.19.9a. |
 |
tair | amūn abhi dadhāmi sarvān # AVś.8.8.9d. |
 |
tais | tvā sarvair abhi ṣyāma pāśaiḥ # AVś.4.16.9a. |
 |
trayaḥ | pṛśnayaḥ sarvadevatyāḥ # TS.5.6.20.1; KSA.9.10. |
 |
trāyamāṇe | dvipāc ca sarvaṃ naḥ # AVś.6.107.1b. |
 |
trite | duṣvapnyaṃ sarvam # RV.8.47.15c. |
 |
tvacā | prāvṛtya sarvaṃ tat # AVś.11.8.15c. |
 |
tvam | agne kravyādaḥ sarvān # AVP.2.62.3c. |
 |
tvam | agne sarvabhūtānām # YDh.2.104a. |
 |
tvaṃ | pāśān vicṛtaṃ vettha sarvān # AVś.6.117.1d. |
 |
tvayāhaṃ | śāntyā sarvaśāntyā mahyaṃ dvipade ca catuṣpade ca śāntiṃ karomi # MS.4.9.27: 138.15. Cf. under tayāhaṃ śāntyā. |
 |
tvayāhaṃ | durhārdo jihvām # AVś.19.32.4c. See tayāhaṃ sarvān. |
 |
tvayīme | vājā draviṇāni sarvā # AVś.19.31.11c; AVP.10.5.11c. |
 |
tvaṣṭur | ahaṃ devayajyayā paśūnāṃ rūpaṃ puṣeyam (Mś. devayajyayā sarvāṇi rūpāṇi paśūnāṃ puṣeyam) # TS.1.6.4.4; 7.4.4; Mś.1.4.3.1. See tvaṣṭā rūpāṇāṃ vikartā. |
 |
tvām | āpo anu sarvāś caranti # TA.3.14.2a. |
 |
daha | me sarvān durhārdaḥ # AVś.19.29.8c; AVP.12.22.8c. |
 |
divas | tvā vīryeṇa pṛthivyai mahimnāntarikṣasya poṣeṇa paśūnāṃ tejasā sarvapaśum ādadhe # TB.1.2.1.18; Apś.5.12.2; 13.8; 15.6. |
 |
divā | digbhiś ca sarvābhiḥ # śG.3.13.5c. See under prec. |
 |
diśo | 'nu sarvā abhayaṃ no astu # TB.3.1.1.5d. |
 |
dīrgham | āyuḥ karati (TA. karatu) jīvase vaḥ # RV.10.18.6d; TA.6.10.1d. See sarvam āyur nayatu. |
 |
dīrgham | āyur vyaśnavai # PG.3.2.2d; 3.6e. See viśvam āyur etc., and sarvam āyur etc. |
 |
duṣṭutād | durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām # śG.6.6.16. |
 |
dṛṣṭam | adṛṣṭam atṛham # AVś.2.31.2a; AVP.2.15.2a. Cf. under adṛṣṭān sarvāñ. |
 |
deva | tvaṣṭar vardhaya sarvatātaye # AVś.6.3.3d. |
 |
devāṃs | tvā sarvān pṛchāmi # AVP.13.8.3c. |
 |
dyaur | enaṃ sarvataḥ pātu # AVP.5.13.2c. |
 |
dhātar | āyantu sarvadā (TAṭU. sarvataḥ svāhā) # TA.7.4.3d; TU.1.4.3d; Kauś.56.17d. See samavayantu sarvataḥ. |
 |
dhātā | tat sarvaṃ kalpayāt # AVP.4.15.5c. |
 |
dhātā | veda savitaitāni sarvā # AVP.1.101.3a. |
 |
dhātus | tāḥ sarvāḥ pavanena pūtāḥ # TA.6.3.2c. |
 |
dhruvaṃ | paśyema sarvataḥ (VārG. viśvataḥ) # MG.1.14.10b; VārG.15.21b. |
 |
na | tasya sarvabhūtebhyaḥ # BDh.2.10.17.30c. |
 |
nabhyaṃ | tvā sarvasya veda # HG.1.23.1. |
 |
namo | nadīnāṃ sarvāsāṃ patye # MG.1.13.15. See nadīnāṃ sarvāsāṃ pitre, and cf. namaḥ sarvābhyo. |
 |
namo | brahmaṇe sarvakṣite sarvasmṛte sarvam asmai yajamānāya dhehi # MU.6.35. |
 |
namo | bhavāya ca rudrāya (MS. śarvāya) ca # VS.16.28; TS.4.5.5.1; MS.2.9.5: 124.8. Cf. next. |
 |
namo | bhavāya namaḥ śarvāya # NīlarU.24c. Cf. prec. |
 |
namo | mauñjyāyormyāya vasuvindāya sarvavindāya namaḥ # GDh.26.12. See next. |
 |
namo | rudrāya ca paśupataye ca # MS.2.9.5: 124.9. See namaḥ śarvāya. |
 |
namo | rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye haraye śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ # GDh.26.12. Cf. tasmai te deva. |
 |
navāratnīn | apamāyāsmākaṃ tataḥ pari duṣvapnyaṃ sarvaṃ dviṣate nir dayāmasi # AVś.19.57.6. Quasi metrical. See next. |
 |
navāratnīn | avamāyāsmākaṃ tanvas pari duḥṣvapnyaṃ sarvaṃ durbhūtaṃ dviṣate nir diśāmasi # AVP.3.30.7. See prec. |
 |
na | vai sarvam anupravam # AVP.7.7.4b. |
 |
naśyantu | mama sarvadā # RVKh.5.87.29d. |
 |
nābhiṃ | tvā sarvasya veda # HG.1.23.1. |
 |
nābhim | iva sarvataś cakram # AVś.11.7.4c. |
 |
nāṣṭrās | tvaṃ sarvās tīrtvā # AVP.10.2.5c. |
 |
nikīrya | (Mś. nigīrya) tubhyam abhya āsam (Apś. tubhyaṃ madhye; Mś. tubhyaṃ madhvaḥ) # Vait.34.9c; Apś.21.20.3c; Mś.7.2.7.10c. See nigīrya sarvā. |
 |
nikṣa | me sarvān durhārdaḥ # AVś.19.29.1b; AVP.12.22.1c. |
 |
ni | dahat pṛthivīṃ sarvām # TA.1.3.3c. |
 |
nidhiṃ | rakṣanti sarvadā # AVś.10.7.23b. |
 |
ni | piṇḍhi sarvān dhūrvataḥ # AVP.4.27.4a. |
 |
ni | māmṛje pura indraḥ su sarvāḥ # RV.7.26.3d. |
 |
nir | amitrān akṣṇuhy asya sarvān # AVś.4.22.1c; AVP.3.21.1c. |
 |
nir | āstaṃ (read nir āsthaṃ, or nirastaṃ) sarvaṃ jāyānyam # AVś.7.76.3c. |
 |
nirṛtir | iti tvāhaṃ pari veda sarvataḥ (TS.KS. viśvataḥ) # AVś.6.84.1d; TS.4.2.5.3d; KS.16.12d. See nirṛtiṃ tvāhaṃ. |
 |
pari | krośatu sarvadā (ApMB. sarvataḥ) # HG.1.14.4d; ApMB.2.22.9d. |
 |
parigṛhītam | amṛtena sarvam # VS.34.4b. |
 |
pari | tvā pāmi sarvataḥ (AVP. viśvataḥ) # RVKh.1.191.1b; AVP.2.2.3b. Cf. under pari ṇaḥ pātu. |
 |
pari | vartmāni sarvataḥ # AVś.6.67.1a. P: pari vartmāni Kauś.14.7; 16.4. |
 |
paśūn | naḥ sarvān gopāya # AB.5.27.2c; 7.3.2c; Aś.3.11.1c; śś.13.2.2c. |
 |
paśūn | ye sarvān rakṣanti (KS. rakṣatha; AVP. erroneously, rakṣati) # AVś.19.48.5c; AVP.6.21.5c; KS.37.10c. |
 |
pādo | 'sya viśvā (ArS.ChU. sarvā) bhūtāni # RV.10.90.3c; AVś.19.6.3c; ArS.4.5c; VS.31.3c; TA.3.12.2c; ChU.3.12.6c. See pād asya. |
 |
pāpaṃ | jīvanti sarvadā # AVś.12.2.50d. |
 |
pāpān | nirghnanti sarvadā # TA.1.8.6b. |
 |
pāpāḥ | saṃyanti sarvadā # TA.1.8.5b. |
 |
pāpmanā | kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. |
 |
piṃśa | me sarvān durhārdaḥ # AVś.19.28.9c; AVP.12.21.9c. |
 |
piṇḍhi | me sarvān durhārdaḥ # AVś.19.29.6c; AVP.12.22.6c. |
 |
pitāputrau | mātaraṃ muñca sarvān # AVś.6.112.2d. |
 |
puruṣa | evedaṃ sarvam (MuṇḍU.VaradapU. viśvam) # RV.10.90.2a; AVś.19.6.4a; AVP.9.5.4a; ArS.4.5a; VS.31.2a; TA.3.12.1a; śvetU.3.15a; MuṇḍU.2.1.10a; VaradapU.1.2e. Cf. CūlikāU.12. |
 |
purū | sahasrā śarvā ni barhīt # RV.4.28.3d. |
 |
pūṣemā | āśā anu veda sarvāḥ # RV.10.17.5a; AVś.7.9.2a; MS.4.14.16a: 243.11; TB.2.4.1.5a; TA.6.1.1a; Aś.3.7.8. P: pūṣemā āśāḥ TB.2.8.5.3; śś.6.10.4. |
 |
prakampitā | mahī sarvā # RVKh.1.191.3c. |
 |
prajāpatir | asi sarvataḥ śritaḥ # TB.3.7.6.11; Apś.4.8.2. |
 |
prajāpatir | daśahotā sa idaṃ sarvam # TA.3.7.4. |
 |
prajāpatir | vaḥ (sc. sarvāsāṃ sākam) # Kauś.116.8c. ūha of indro vaḥ etc. |
 |
pra | te mahe vidathe śaṃsiṣaṃ harī # RV.10.96.1a; AVś.20.30.1a; AB.4.3.4; KB.25.7; TB.2.4.3.10; 3.7.9.6; Aś.6.2.6; Apś.14.2.13. P: pra te mahe Aś.6.4.10; śś.9.6.6; 18.4. Cf. BṛhD.7.154. Designated as sarvahari śś.11.14.10; as baru śś.11.14.26. |
 |
pratyaṅ | janās tiṣṭhati sarvatomukhaḥ (śvetU.3.2d, and śirasU. once, tiṣṭhati saṃcukocāntakāle) # VS.32.4d; śvetU.2.16d; 3.2d; śirasU.5d (bis). See prec., and pratyaṅmukhas. |
 |
pratyaṅmukhas | tiṣṭhati viśvatomukhaḥ (MahānU. sarvato-) # TA.10.1.3d; MahānU.2.1d. See pratyaṅ janās. |
 |
pra | vo dhamatu (AVP. dhamāti) sarvataḥ # AVś.3.2.2d; AVP.3.5.2d. |
 |
prasthitāś | cāpi sarvaśaḥ # Vait.19.20d. |
 |
prāg | apāg udag adharāk (MSṃś. apāg adharāg udag) sarvatas (TS.KS. tās; MS. etās) tvā diśa (MS. diśā) ā dhāvantu # VS.6.36; TS.1.4.1.2; MS.1.3.4: 32.1; KS.3.10; śB.3.9.4.21. Ps: prāg apāg udag adharāk TS.6.4.4.3; prāg apāg adharāg udak Mś.2.3.4.4; prāg apāk Kś.9.4.20. |
 |
prāṇo | ha sarvasyeśvaraḥ # AVś.11.4.10c. |
 |
prātra | bhedaṃ sarvatātā muṣāyat # RV.7.18.19b. |
 |
prāsahād | iti riṣṭir iti muktir iti mukṣīyamāṇaḥ sarvaṃ bhayaṃ nudasva svāhā # MG.1.13.15. Cf. next. |
 |
prāsmat | pāśān varuṇa muñca sarvān # AVś.7.83.4a; 18.4.70a. |
 |
priyaṃ | viśāṃ sarvavīraṃ suvīram # TB.2.4.5.1d. |
 |
preṣyāntevāsino | vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santi # HG.1.22.14. |
 |
bahir | (AVP. text vahir) bāl iti sarvakam # AVś.1.3.6d--9d; AVP.1.4.5d. |
 |
bahvīr | bhavantu no gṛhe # KS.7.1c. See sarvā bhavantu. |
 |
bṛhaspatiṃ | vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe # GB.2.2.15; Vait.17.7. Cf. bṛhaspatiṃ viśvān. |
 |
brahmāntato | madhyato brahma sarvataḥ # AVś.14.1.64b. |
 |
bhaṅdhi | me sarvān durhārdaḥ # AVP.12.22.3c. Cf. rundhi me sarvān. |
 |
bhadraṃ | naḥ sarvato vada # RVKh.2.43.3d. |
 |
bhavāya | ca śarvāya ca # AVś.11.2.16c. |
 |
bhavāśarvau | manve vāṃ tasya vittam # AVś.4.28.1a; AVP.4.37.1a. P: bhavāśarvau Kauś.28.8. |
 |
bhavāśarvau | mṛḍataṃ mābhi yātam # AVś.11.2.1a; Kauś.129.3. P: bhavāśarvau mṛḍatam Vait.29.10; bhavāśarvau Kauś.50.13; 51.7. Cf. CūlikāU.12. |
 |
bhavo | rājā bhavāśarvau # AVP.5.26.7a. |
 |
bhindhi | me sarvān durhārdaḥ # AVś.19.28.5c; AVP.12.21.5c. |
 |
bhūtakṛto | me sarvataḥ santu varma # AVś.19.16.2f; 27.15f; AVP.10.8.5f; 12.6.6f. |
 |
bhūr | bhuvaḥ svaḥ sarvaṃ tvayi dadhāmi (VārG. svas tvayi dadhāni) # śB.14.9.4.25; BṛhU.6.4.25; PG.1.16.4; VārG.2.4. See prec. but one. |
 |
madhyaṃ | tvā sarvasya veda # HG.1.23.1. |
 |
madhyāt | svasrām anu jaghāna sarvam # AVP.5.27.7c. |
 |
manasā | kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. |
 |
manaso | vaśe sarvam idaṃ babhūva # TB.3.12.3.3a. |
 |
mano | jyotir vāk satyaṃ māno bhadraḥ # JB.2.45,418. See vāk sarvaṃ, and vāg bhadraṃ. |
 |
mano | vāva sarvaṃ-sarvaṃ me bhūyāt # Lś.1.2.5. |
 |
mantha | me sarvān durhārdaḥ # AVś.19.29.5c; AVP.12.22.5c. |
 |
manyunā | kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāhā # BDh.3.4.2. Cf. manyur akārṣīn manyuḥ. |
 |
mama | prapitve apiśarvare vaso # RV.8.1.29c. |
 |
marudbhyo | gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odanaḥ # MS.1.10.1: 140.14; KS.9.5. |
 |
mahīṃ | dīkṣāṃ saumāyano budho yad udayachad anandat sarvam āpnon manmāṃse medodhāḥ # PB.24.18.6. Designated as a śloka by the commentary. |
 |
mitrasya | mā cakṣuṣā sarvāṇi bhūtāni samīkṣantām # VS.36.18. |
 |
mitrasyāhaṃ | cakṣuṣā sarvāṇi bhūtāni samīkṣe # VS.36.18. |
 |
muṣṇāmy | anyāsāṃ bhagam # AVP.2.41.5c. See under āvitsi sarvāsāṃ. |
 |
mṛṇa | me sarvān durhārdaḥ # AVś.19.29.4c; AVP.12.22.4c. |
 |
mṛttike | pratiṣṭhite sarvam # TA.10.1.9a. |
 |
mṛdhaś | ca sarvā indreṇa # AVP.6.9.8c; TB.2.4.7.2c. |
 |
mṛdhas | te samrāḍ vahantu (read avahantu ?) sarvān # AVP.1.74.3a. |
 |
methīṃ | tvā sarvasya veda # HG.1.23.1. |
 |
ya | eti pradiśaḥ sarvāḥ # ApMB.1.3.6a (ApG.2.4.15). See yad aiṣi. |
 |
yakṣad | rājan sarvatāteva nu dyauḥ # RV.6.12.2b. |
 |
yakṣmaṃ | ca sarvaṃ tenetaḥ # AVś.12.2.2c. |
 |
yakṣmaṃ | ca sarvaṃ nāśaya # AVś.5.4.9c. |
 |
yac | ca kiṃcij jagat sarvam (MahānU. jagaty asmin) # TA.10.11.1a; MahānU.11.6a. |
 |
yac | cāham eno vidvāṃś cakāra yac cāvidvāṃs tasya sarvasyainaso 'vayajanam (śś. sarvasyāvayajanam) asi # VS.8.13; 8.9.1. See next. |
 |
yajamānasya | vijitaṃ sarvaṃ samaitu # Vait.37.13. |
 |
yajñāṃs | tvaṃ sarvān āptvā # AVP.14.6.5c; 14.7.6c. |
 |
yajñair | ye sarvair ījānāḥ # AVP.14.7.8c. |
 |
yajño | 'si sarvataḥ śritaḥ # TB.3.7.6.11; Apś.4.8.2. |
 |
yat | prajā anujīvanti sarvāḥ # KS.38.12e. |
 |
yathā | kṣayāma sarvavīrayā viśā # RV.1.111.2c. |
 |
yathā | carāṇi sarvadā # AVP.8.20.9c. |
 |
yathā | naḥ sarva (MS. sarvā) ij janaḥ (VS. jana 'namīvaḥ) # RV.10.141.4c; AVś.3.20.6c; VS.33.86c; MS.1.3.15c: 36.7; 1.11.4c: 164.15; 2.2.6c: 20.7; 2.9.2c: 121.4; KS.10.12c; 14.2c. See next. |
 |
yathā | naḥ sarvam ij jagat # AVP.3.34.7c; 14.3.6c; VS.16.4c; TS.3.2.8.6c; 4.5.1.2c; KS.17.11c; NīlarU.6c. See prec. |
 |
yathā | naḥ sarvā id diśaḥ # TS.3.2.8.6c. |
 |
yathā | yuvayoḥ sarvāṇi # SMB.2.6.7b,8b. |
 |
yathā | rayiṃ sarvavīraṃ naśāmahai # RV.2.30.11c. |
 |
yad | agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānūkāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiś ca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāhā # AG.3.9.1. See yad brāhmaṇānāṃ. |
 |
yad | iha ghoraṃ yad iha krūraṃ yad iha pāpaṃ tac chāntaṃ tac chivaṃ sarvam eva śam astu naḥ # AVś.19.9.14. |
 |
yad | brāhmaṇānāṃ brahmaṇi vrataṃ yad agnes sendrasya saprajāpatikasya sadevasya sadevarājasya samanuṣyasya samanuṣyarājasya sapitṛkasya sapitṛrājasya sagandharvāpsaraskasya yan ma ātmana ātmani vrataṃ tenāhaṃ sarvavrato bhūyāsam # ApMB.2.5.10 (ApG.4.11.18). See yad agneḥ sendrasya. |
 |
yad | bhūtaṃ bhaviṣyac cāpi sarvam # AB.5.30.3b. |
 |
yan | me 'da ṛṇaṃ yad adas tat sarvaṃ dadāmi # Apś.22.1.10. |
 |
yamaṃ | mā prāpat pitṝṃś ca sarvān # AVś.14.2.69f. |
 |
yamo | vaḥ (sc. sarvāsāṃ sākam) # Kauś.116.8c. ūha of indro vaḥ etc. |
 |
yas | tu sarvāṇi bhūtāni # VS.40.6a. |
 |
yasmiṃś | cittaṃ sarvam otaṃ prajānām # VS.34.5c. |
 |
yasminn | idaṃ saṃ ca vi caiti sarvam # TA.10.1.1a; MahānU.1.2a. Cf. under prec. |
 |
yasmin | brahmābhyajayat sarvam etat # TB.3.1.2.5a. |
 |
yasyemā | viśvā bhuvanāni sarvā # MS.4.14.14b: 239.9; TB.3.1.1.1b. |
 |
yā | gomatīr uṣasaḥ sarvavīrāḥ # RV.1.113.18a. |
 |
yātūṃś | ca sarvāṃ jambhayat (AVP. sarvān jambhayā) # AVś.4.9.9c; AVP.8.3.1c. Cf. arātīr. |
 |
yā | bhadrā yā sarvataḥ samīcī # AVP.11.5.7c. |
 |
yāvatīr | oṣadhīḥ sarvāḥ # TB.3.12.6.3a. |
 |
yāvatīr | vīrudhaḥ sarvāḥ # TB.3.12.6.3a. |
 |
yāvatīs | tārakāḥ sarvāḥ # TB.3.12.8.1a. |
 |
yāvatīḥ | sikatāḥ sarvāḥ # TB.3.12.6.2a. |
 |
yāvat | kṛṣṇāya saṃ sarvam # TB.3.12.6.5a. |
 |
yāval | lohāyasaṃ sarvam # TB.3.12.6.5a. |
 |
yā | vaḥ sarvā upabruve # RV.1.188.8b. |
 |
yā | viśvato yujyate yā ca sarvataḥ # AVś.10.8.10b. |