 |
abhivṛttaḥ | sapatnā AVP.1.11.2a. See next. |
 |
abhivṛtya | sapatnān RV.10.174.2a; AVś.1.29.2a. See prec. |
 |
adhā | sapatnān indrāgnī me see athā etc. |
 |
adhā | sapatnān indro me see athā etc. |
 |
adhā | sapatnān māmakān AVś.13.1.30c. Cf. athā (and adhaḥ) sapatnī yā mama. |
 |
adhaḥ | sapatnā me (AVP. sapatnās te) padoḥ RV.10.166.2c; AVP.12.6.1c. |
 |
agne | sapatnadambhanam VS.3.18e; TS.1.1.10.2c; 5.5.4b; 3.5.6.1c; MS.1.5.2e: 67.14; KS.6.9f; śB.2.3.4.21; śś.2.11.3e. |
 |
agne | sapatnasāha sapatnān me sahasva MS.1.5.1: 67.7. |
 |
agne | sapatnāṃ apabādhamānaḥ TB.1.2.1.21c; Apś.5.12.3c. |
 |
agne | sapatnān adharān pādayāsmat AVś.13.1.31a. |
 |
aniśitāsi | sapatnakṣit VS.1.29. P: aniśitā Kś.2.6.48. See next, and cf. aniśito 'si. |
 |
asapatnā | sapatnaghnī (ApMB. -nighnī) RV.10.159.5a; AVP.2.41.5a; ApMB.1.16.5a (ApG.3.9.9). |
 |
asapatnaḥ | sapatnahā RV.10.174.5a; AVś.1.29.5d; 10.6.30c; 19.46.7b; AVP.1.11.4d; 4.23.7b; 12.6.1a. Cf. abhy asākṣi, and sapatnakṣayaṇo vṛṣā. |
 |
atho | sapatnakarśanaḥ AVś.8.5.12c. |
 |
bhindat | sapatnān adharāṃś ca kṛṇvat AVś.5.28.14c. See under ṛṇak. |
 |
bhrātṛvyāṇāṃ | sapatnānām ahaṃ bhūyāsam uttamaḥ Apś.6.20.2; VārG.5.14. |
 |
darbhaṃ | sapatnadambhanam (AVP. sapatnajambhanam) AVś.19.28.1c; AVP.12.21.1c. |
 |
dveṣāt | sāpatnād yadi cakrur asyāḥ AVP.5.37.2c. |
 |
evā | sapatnāṃs tvaṃ mama AVś.10.3.15c. |
 |
evā | sapatnān me psāhi AVś.10.3.14c. |
 |
evā | sapatnān me bhaṅdhi AVś.10.3.13c. |
 |
indraḥ | sapatnahā bhīmaḥ AVP.3.36.1c. |
 |
kṛtyādūṣiḥ | sapatnahā AVP.7.5.6b. |
 |
ni | sapatnā yāmani bādhitāsaḥ KB.28.6; Aś.5.7.3; śś.7.6.3. |
 |
nīcaiḥ | sapatnān nudatāṃ me sahasvān AVś.9.2.15d. |
 |
nīcaiḥ | sapatnān mama pādaya tvam AVś.9.2.1c. |
 |
nīcaiḥ | sapatnān mama pādayāthaḥ AVś.9.2.9b. |
 |
nudan | sapatnān adharāṃś ca kṛṇvan AVś.19.33.2c; AVP.11.13.2c. See under ṛṇak etc. |
 |
parā | sapatnān bādhasva SMB.2.4.1c; JG.1.1c. |
 |
pāṭāṃ | sapatnacātanīm AVP.7.12.1c,7d. |
 |
prānyān | sapatnān sahasā sahasva AVś.7.35.1a. P: prānyān Kauś.36.33. |
 |
ṛṇak | sapatnān adharāṃś ca kṛṇvat RVKh.10.128.10c. See bhindat sapatnān, and nudan sapatnān. |
 |
tapasā | sapatnān praṇudāmārātīḥ TB.3.12.3.1c; TA.10.63.1c; MahānU.22.1c. |
 |
tayā | sapatnān pari vṛṅdhi ye mama AVś.9.2.5c. See tena etc. |
 |
tena | sapatnān adharān kṛṇuṣva AVP.4.27.2c. |
 |
tena | sapatnān pari vṛṅdhi ye mama AVś.9.2.16c. See tayā etc. |
 |
tvaṃ | sapatnān pṛtanāsu jiṣṇuḥ MS.4.12.3a: 184.3. |
 |
agne | jātān pra ṇudā naḥ (AVś. me) sapatnān # AVś.7.34.1a; VS.15.1a; TS.4.3.12.1a; 5.3.5.1; MS.2.8.7a: 111.3; 3.2.10: 31.9; KS.17.6a; 21.2; śB.8.5.1.8; TA.2.5.2a; Apś.17.3.2; Mś.6.2.2.1. P: agne jātān Vait.29.6; Kś.17.11.3; Kauś.36.33; 48.37. |
 |
agner | hotreṇa pra ṇude sapatnān (AVP. piśācān) # AVś.9.2.6c; AVP.12.19.1c. |
 |
atra | radhyantu ya u te sapatnāḥ # AVP.12.5.5c. |
 |
athā | (VS.śB. adhā) sapatnān indrāgnī me # VS.17.64c; TS.1.1.13.1c; 6.4.2c; 4.6.3.4c; MS.1.1.13c: 8.16; 3.3.8: 41.13; KS.1.12c; 18.3c; 21.8; śB.9.2.3.22c; Mś.1.3.4.8. P: athā sapatnān Apś.3.5.7. |
 |
athā | (VS.śB. adhā) sapatnān (KS. -nāṃ) indro me # VS.17.63c; TS.1.1.13.1c; 6.4.2c; 4.6.3.4c; MS.1.1.13c: 8.14; KS.1.12c; 18.3c; śB.9.2.3.21c; Mś.1.3.4.7. P: athā sapatnān Apś.3.5.4,7. |
 |
athā | sapatnī yā mama # RV.10.145.3c; ApMB.1.15.3c. See adhaḥ sapatnī etc., and cf. adhā sapatnān māmakān. |
 |
adhaḥ | sapatnī yā mama (AVP. sapatnī māmakī) # AVś.3.18.4c; AVP.7.12.3c. See athā sapatnī, and cf. adhā sapatnān māmakān. |
 |
anamīvāḥ | pradiśaḥ santu mahyam # Apś.6.29.1c. See asapatnāḥ pradiśaḥ, and asapatnāḥ pradiśo. |
 |
aniśitāḥ | (KS. aniśitās stha; Apś. aniśitā stha) sapatnakṣayaṇīḥ # MS.4.1.12: 16.8; KS.1.10; 31.9; Apś.2.4.2. |
 |
aniśito | 'si sapatnakṣit # VS.1.29; śB.1.3.1.6. P: aniśitaḥ Kś.2.6.46. Cf. under aniśitāsi. |
 |
abhi | pra yuṅkṣva damayā sapatnān # AVP.2.65.5b. |
 |
abhy | asākṣi viṣāsahiḥ # RV.10.159.1d; AVP.2.41.1d; ApMB.1.16.1d. Cf. asapatnaḥ sapatnahā. |
 |
ayaṃ | maṇiḥ sapatnahā suvīraḥ # AVś.8.5.2a. |
 |
avadhīt | kāmo mama ye sapatnāḥ # AVś.9.2.11a. |
 |
ava | rakṣo divaḥ sapatnaṃ vadhyāsam # Apś.1.19.11. |
 |
avartiṃ | yantu mama ye sapatnāḥ # AVś.9.2.4b. |
 |
avāhaṃ | bādha upabhṛtā sapatnān (KS. dviṣantam) # KS.31.14a; TB.3.7.6.9a; Apś.4.7.2a. |
 |
aśastitūr | asi vṛtratūr asmān patho jyaiṣṭhyān mā yoṣam # KS.7.13. See sapatnatūr. |
 |
asapatnaḥ | kilābhuvam # RV.10.174.4d. See asapatnā etc. |
 |
asapatnāḥ | pradiśo me bhavantu # AVś.19.14.1c; Vait.14.1e (text sapatnāḥ etc.). See prec., and anamīvāḥ pra-. |
 |
asapatnā | kilābhuvam (ApMB. -bhavam) # RV.10.159.4d; AVP.2.41.4d; ApMB.1.16.4d. See asapatnaḥ etc. |
 |
aham | asmi sapatnahā # RV.10.166.2a. |
 |
aham | uttaro bhūyāsam adhare mat sapatnāḥ # TB.3.7.6.9d,10d (bis); Apś.4.7.2d (ter). |
 |
ā | tiṣṭha jiṣṇus tarasā sapatnān # AVP.15.12.9a. |
 |
indrānamitraṃ | (KS. ms. -trān) naḥ paścāt (VSK. -traṃ paścān me) # AVś.6.40.3c; VSK.3.2.6c; KS.37.10c. Cf. indrāsapatnaṃ. |
 |
imaṃ | devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya (VSK.11.3.2 stops at jyaiṣṭhyāya; VSK.11.6.2 at jānarājyāya) # VS.9.40; 10.18; VSK.11.3.2; 6.2; śB.5.3.3.12; 4.2.3. P: imaṃ devāḥ YDh.1.299. |
 |
ugra | iva vāto viśṛṇan sapatnān # AVP.12.5.8b. |
 |
ugraś | cettā sapatnahā # AVś.4.8.2b; AVP.4.2.2b; KS.37.9b; TB.2.7.8.1b; 16.1b. |
 |
ugro | vo devaḥ pra mṛṇat sapatnān # AVś.9.2.14d. |
 |
uttamo | 'haṃ bhūyāsam adhare matsapatnāḥ # KS.31.14 (quinq.). See uttaras tvam, and uttaro 'haṃ. |
 |
uttaras | tvam adhare te sapatnāḥ (AVP. adhare santv anye) # AVś.4.22.6a; AVP.3.21.6a; TB.2.4.7.8a. See under uttamo 'haṃ. |
 |
uttaro | 'haṃ bhūyāsam adhare matsapatnāḥ # Kauś.6.10. See under uttamo 'haṃ. |
 |
upabhṛd | asy anādhṛṣṭā sapatnasāhī # Mś.1.2.5.5. Cf. Apś.2.4.2. |
 |
ṛṣabhaṃ | mā samānānām # RV.10.166.1a; AG.2.6.13. Cf. BṛhD.8.69. Designated as sapatnaghnam (sc. sūktam) Rvidh.4.20.3; as sapatnaghnyaḥ (sc. ṛcaḥ) Rvidh.4.25.1. See vṛṣabhaṃ tvā sajātānām. |
 |
evā | viśaḥ saṃmanaso havaṃ me # Kauś.98.2c. Cf. asapatnāḥ saṃand māṃ viśaḥ. |
 |
oṣa | darbha sapatnān me # AVś.19.29.7a; AVP.12.22.7a. |
 |
kurvāṇo | anyāṃ adharān sapatnān # KS.5.2d; 32.2. See kṛṇvāno etc. |
 |
kṛṇotu | mahyam asapatnam eva # AVś.9.2.7b. Cf. kṛṇvanto etc. |
 |
kṛṇvanto | mahyam asapatnam eva # AVś.9.2.8c. Cf. kṛṇotu etc. |
 |
kṛṇvāno | anyān (TS.Apś. anyāṃ; MS. anyaṃ; Kś. 'nyān) adharān sapatnān # AVś.2.29.3d; AVP.1.19.2d; TS.3.2.8.5d; MS.1.2.10c: 20.13; 4.12.3d: 185.14; Kś.10.5.3d; Apś.11.12.3c. See kurvāṇo etc. |
 |
kṛnta | darbha sapatnān me # AVś.19.28.8a; AVP.12.21.8a. |
 |
gṛhyo | 'pagṛhyo mayobhūr ākharo nikharo niḥsaro nikāmaḥ sapatnadūṣaṇaḥ # śG.5.2.5. Cf. gohya. |
 |
chindhi | darbha sapatnān me # AVś.19.28.6a; AVP.12.21.6a. |
 |
jahi | tvaṃ kāma mama ye sapatnāḥ # AVś.9.2.10a. |
 |
jahi | darbha sapatnān me # AVś.19.29.9a; AVP.12.22.9a. |
 |
jāyase | tvaṃ sapatnahā # HG.1.11.8b. |
 |
juhūr | asy anādhṛṣṭā sapatnasāhī # Mś.1.2.5.4. Cf. Apś.2.4.2. |
 |
jyotir | jajñe asurahā sapatnahā # RV.10.170.2d; SV.2.804d. |
 |
tathā | tvaṃ kāma mama ye sapatnāḥ # AVś.9.2.18c. |
 |
taṃ | tvā sapatnasāsaham # AVP.1.79.3c. |
 |
tiro | dhehi sapatnān naḥ # TA.1.31.1c. |
 |
tṛndhi | darbha sapatnān me # AVś.19.29.2a; AVP.12.22.2a. |
 |
te | devā asapatnam imaṃ suvadhvam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya # MS.2.6.6: 67.12; amum āmuṣyāyaṇam ... mahate jānarājyāya (with the first part of the formula understood) Mś.9.1.2.24. See next, and ye devā devasuva. |
 |
te | devā asapatnam imaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate rājyāya mahate jānarājyāya mahate viśvasya bhuvanasyādhipatyāya # KS.15.5. See under prec. |
 |
tena | tvaṃ kāma mama ye sapatnāḥ # AVś.9.2.17c. |
 |
tena | hanmi sapatnaṃ durmarāyum (KS. durhṛṇāyum) # TS.1.6.2.2c; KS.31.14c. |
 |
tvam | āyuṣmān sapatnahā # AVP.10.2.2c. |
 |
tvayā | vadheyaṃ dviṣataḥ sapatnān # Vait.6.1c. |
 |
daha | darbha sapatnān me # AVś.19.29.8a; AVP.12.22.8a. |
 |
devo | maṇiḥ sapatnahā # AVś.19.31.8a; AVP.7.5.8a; 10.5.8a. |
 |
dviṣantaṃ | śocayāmasi (Mś. tāpayāmasi) # TB.3.7.6.19d; Apś.4.12.8d; Mś.1.2.5.8d. Cf. sapatnaṃ nāśayāmasi. |
 |
dhruvāsy | anādhṛṣṭā sapatnasāhī # Mś.1.2.5.6. |
 |
nikṣa | darbha sapatnān me # AVś.19.29.1a; AVP.12.22.1a. |
 |
nīco | nyubja dviṣataḥ sapatnān # AVś.11.1.6b. |
 |
nudañ | chatrūn pradahan me sapatnān # Vait.14.1c. |
 |
piṃśa | darbha sapatnān me # AVś.19.28.9a; AVP.12.21.9a. |
 |
piṇḍhi | darbha sapatnān me # AVś.19.29.6a; AVP.12.22.6a. |
 |
prājāpatyā | me samid asi sapatnakṣayaṇī # TA.4.41.3,6. |
 |
prāśitraharaṇam | asy anādhṛṣṭaṃ sapatnasāham # Mś.1.2.5.7. |
 |
balī | balena pramṛṇan (AVP. -mṛṇaṃ, for -mṛṇan) sapatnān # AVś.3.5.1b; AVP.3.13.1b. |
 |
bhaṅdhi | darbha sapatnān me # AVP.12.22.3a. Cf. rundhi darbha etc. |
 |
bhindhi | darbha sapatnānām (AVś.19.28.5a and AVP.12.21.5a, sapatnān me) # AVś.19.28.4a,5a; AVP.12.21.4a,5a. |
 |
bhrātṛvyaś | ca sapatnaś ca # AVP.10.2.4a. |
 |
mantha | darbha sapatnān me # AVś.19.29.5a; AVP.12.22.5a. |
 |
marutāṃ | prasave jeṣam # TS.1.8.15.1; TB.1.7.9.3; Apś.18.17.5. See sapatnahā marutāṃ. |
 |
mā | tvā dabhan sapatnā dipsantaḥ # AVP.2.72.5c. |
 |
mānasya | patni (AVP. patnī) śaraṇā syonā # AVś.3.12.5a; AVP.3.20.5a. See mā naḥ sapatnaḥ. |
 |
mā | naḥ sapatnaḥ śaraṇaḥ syonā # HG.1.27.8a. See mānasya patni. |
 |
muhyantv | anye abhito janāsaḥ (VS.VSKṭS. abhitaḥ sapatnāḥ) # RV.10.81.6c; SV.2.939c; VS.17.22c; VSK.8.20.1c; TS.4.6.2.6c; MS.2.10.2c: 133.17; KS.18.2c; 21.13c; N.10.27. |
 |
mṛṇa | darbha sapatnān me # AVś.19.29.4a; AVP.12.22.4a. |
 |
mlāyantu | te khātamūlāḥ sapatnāḥ # AVP.12.6.2a. |
 |
yac | ca bhrātṛvyaḥ śapati # AVP.5.23.5a. Cf. yaś ca sāpatnaḥ. |
 |
yan | naḥ śapād araṇo yat sapatnaḥ # AVP.7.8.2a. |
 |
yamo | gṛhṇātu nirṛtiḥ sapatnān # MS.2.5.6d: 55.11; KS.13.2d. |
 |
yaś | ca sāpatnaḥ śapathaḥ # AVś.2.7.2a. Cf. yac ca bhrātṛvyaḥ. |
 |
yaḥ | sapatno yo 'sapatnaḥ # AVś.1.19.4a. Cf. yo naḥ sapatno. |
 |
yāvanto | mā sapatnānām # AVś.7.13.2a. |