 |
apāpa | śakras tatanuṣṭim ūhati RV.5.34.3c; N.6.19c. |
 |
araṃ | śakra paremaṇi SV.1.209c. Cf. araṃ te śakra. |
 |
arcā | śakram abhiṣṭaye RV.8.50.1b; AVś.20.51.3b. |
 |
arcā | śakrāya śākine śacīvate RV.1.54.2a. |
 |
arvadbhiḥ | śakra godare RV.8.92.11b. |
 |
atho | śakra parāvataḥ RV.3.37.11b; AVś.20.20.4b; 57.7b. |
 |
dadhāti | śakraḥ sukṛtasya loke MS.4.14.7c: 225.6. |
 |
na | śakraḥ pariśaktave RV.8.78.5b. |
 |
pṛthivyāṃ | śakrā ye śritāḥ AVś.11.6.12c; AVP.15.14.7c. |
 |
yasyāha | śakraḥ savaneṣu raṇyati RV.10.43.6c; AVś.20.17.6c. |
 |
yudheva | śakrās taviṣāṇi kartana RV.1.166.1d. |
 |
yuvaṃ | śakrā māyāvinā RV.10.24.4a. Cf. BṛhD.7.22. |
 |
agniś | ca soma sakratū adhattam # RV.1.93.5b; TS.2.3.14.2b; MS.1.5.1b (only in Padap.: see p. 65, note 6); 4.10.1b: 144.14; KS.4.16b; AB.2.9.5b; TB.3.5.7.2b; Kauś.5.1b. |
 |
agne | virājam upasedha śakram # MG.2.11.14b. See under ugro virājann. |
 |
atīd | u śakra ohata # RV.8.69.14a; AVś.20.92.11a. |
 |
adhvaryor | vā prayataṃ śakra hastāt # RV.3.35.10c. |
 |
apnasvatī | mama dhīr astu śakra # RV.10.42.3c; AVś.20.89.3c. |
 |
abhīd | u śakraḥ paraśur yathā vanam # RV.7.104.21c; AVś.8.4.21c. |
 |
araṃ | te śakra dāvane # RV.8.45.10b; 92.26c. Cf. araṃ śakra. |
 |
arvāñcā | yātaṃ rathyeva śakrā # RV.2.39.3d. |
 |
āgrayaṇas | te dakṣakratū pātv asau # Aś.6.9.3. See ātmānaṃ ta āgra-. |
 |
indra | medy ahaṃ tava # AVś.5.8.9d. See śakra medy. |
 |
imaṃ | stomaṃ sakratavo me adya # RV.2.27.2a; Aś.3.8.1. |
 |
īśe | hi śakraḥ # ā.4.8; Mahānāmnyaḥ 6. |
 |
ekākṣaram | abhisaṃbhūya śakrāḥ # AVś.5.28.8b; AVP.2.59.6b. |
 |
evā | hi śakraḥ # ā.4.2,12; Aś.6.2.12; 3.16; Mahānāmnyaḥ 3. |
 |
kratūdakṣābhyāṃ | me varcodā varcase pavasva # VS.7.27; VSK.9.1.2; śB.4.5.6.2. See dakṣakratubhyāṃ. |
 |
tebhir | bhava sakratur yeṣu cākan # RV.10.148.4c. |
 |
tvam | aṅga śakra vasva ā śako naḥ # RV.7.20.9d. |
 |
dakṣakratubhyāṃ | me varcodāḥ pavasva (TS. only dakṣakratubhyāṃ, sc. me varcodā varcase pavasva) # TS.3.2.3.2; Mś.2.3.7.1. P: dakṣakratubhyāṃ me Apś.12.18.20. See kratūdakṣābhyāṃ. |
 |
dīkṣāpālāya | vanataṃ (TB. -pālebhyo 'vanataṃ) hi śakrā # TB.2.4.3.4b; Aś.4.2.3b. |
 |
dhīro | yaḥ śakraḥ paribhūr adābhyaḥ # MS.2.13.13c: 163.1; KS.40.3c; Apś.16.35.1c. See yo dhīraḥ. |
 |
dhenuṃ | na iṣaṃ pinvatam asakrām # RV.6.63.8b; N.6.29. |
 |
patir | jajñe vṛṣakratuḥ # RV.6.45.16c. |
 |
puruṣaṃ | puruṣeṇa śakraḥ # ApMB.1.11.8b. |
 |
pṛṇasva | kukṣī viḍḍhi śakra dhiyehy ā naḥ # AVś.2.5.4b; AVP.2.7.2cde. See next. |
 |
mayi | dakṣakratū # TS.2.5.2.4; Apś.4.3.12; AG.3.6.7; HG.1.16.2. Cf. next. |
 |
yajñena | tvām upaśikṣema śakra # AVP.1.96.1d; KS.40.5d; Apś.16.34.4d. |
 |
yad | vā śakra parāvati # RV.8.12.17a; AVś.20.111.2a. |