Word Reference Gender Number Synonyms Definition ā 3.3.248 Masculine Singular prakarṣaḥ , lagnaḥ abhicāraḥ 2.4.19 Masculine Singular hiṃsākarma abhihāraḥ 3.3.176 Masculine Singular nyāyyam , varam , balam , sthirāṃśaḥ abhijātaḥ 3.3.88 Masculine Singular sa tyam , sādhuḥ , vidyamānaḥ , praśastaḥ , abhyarhitaḥ abhīkṣṇam 2.4.11 Masculine Singular śaśvat abhiprāyaḥ 2.4.20 Masculine Singular āśayaḥ , chandaḥ abhirūpaḥ 3.3.138 Masculine Singular sa rpaḥ , sūcakaḥ abhisa ṅgaḥ 3.3.29 Masculine Singular prādhānyam , sānu abhiṣavaḥ 2.7.51 Masculine Singular sutyā , sa vanam abhīṣuḥ 3.3.227 Masculine Singular śāriphalakam , dyūtam , akṣam abhrakam 2.9.101 Neuter Singular sa uvīram , kāpotāñjanam , yāmunam abhyavaskandanam 2.8.112 Neuter Singular abhyāsādanam ācchādanam 2.6.116 Neuter Singular vastram , vāsa ḥ , cailam , vasa nam , aṃśukam addhā 2.4.12 Masculine Singular añjasā adhobhuvanam Neuter Singular pātālam , balisa dma , rasātalam , nāgalokaḥ a festival adhyakṣaḥ 3.3.233 Masculine Singular sāraṅgaḥ adhyeṣaṇā 2.7.35 Feminine Singular sa niḥ ādram 3.1.105 Masculine Singular uttam , sāndram , klinnam , timitam , stimitam , sa munnam agādham Masculine Singular atalasparśam very deep agastyaḥ Masculine Singular kumbhasa mbhavaḥ , maitrāvaruṇiḥ agyasta, the sage agniḥ Masculine Singular jvalanaḥ , barhiḥ , śociṣkeśaḥ , bṛhadbhānuḥ , analaḥ , śikhāvān , hutabhuk , sa ptārciḥ , citrabhānuḥ , appittam , vaiśvānaraḥ , dhanañjayaḥ , jātavedāḥ , śuṣmā , uṣarbudhaḥ , kṛśānuḥ , rohitāśvaḥ , āśuśukṣaṇiḥ , dahanaḥ , damunāḥ , vibhāvasuḥ , vahniḥ , kṛpīṭayoniḥ , tanūnapāt , kṛṣṇavartmā , āśrayāśaḥ , pāvakaḥ , vāyusa khaḥ , hiraṇyaretāḥ , havyavāhanaḥ , śukraḥ , śuciḥ , vītihotraḥ fire god agnijvālā Feminine Singular subhikṣā , dhātakī , dhātṛpuṣpikā agresa raḥ 2.8.73 Masculine Singular purogamaḥ , purogāmī , purogaḥ , praṣṭhaḥ , agrataḥsa raḥ , puraḥsa raḥ āhatam Masculine Singular mṛṣārthakam an impossibility ajagaraḥ Masculine Singular śayuḥ , vāhasa ḥ sort of snake ajaḥ 3.3.36 Masculine Singular valgudarśanaḥ ajaśṛṅgī Feminine Singular viṣāṇī ajitaḥ 3.3.68 Masculine Singular dvāḥsthaḥ , kṣattriyāyāṃśūdrajaḥ , sārathiḥ ajñaḥ 3.1.47 Masculine Singular bāliśaḥ , mūḍhaḥ , yathājātaḥ , mūrkhaḥ , vaidheyaḥ ākrandaḥ 3.3.97 Masculine Singular vṛṣāṅgam , prādhānyam , rājaliṅgam ākrośanam 03.04.2006 Neuter Singular abhīṣaṅgaḥ ākṣāritaḥ 3.1.41 Masculine Singular kṣāritaḥ , abhiśastaḥ alaṅkāraḥ 2.6.102 Masculine Singular ābharaṇam , pariṣkāraḥ , vibhūṣaṇam , maṇḍanam alarkaḥ Masculine Singular pratāpasa ḥ alīkam 3,.3.12 Neuter Singular śūlaḥ , śaṅkaradhanvā ālokanam 2.4.31 Neuter Singular nidhyānam , darśanam , īkṣaṇam , nirvarṇanam alpam 3.1.61 Masculine Singular tanuḥ , sūkṣmam , stokaḥ , kaṇaḥ , truṭiḥ , kṛśam , ślakṣaṇam , leśaḥ , mātrā , dabhram , kṣullakaḥ , aṇuḥ , lavaḥ amā 3.3.258 Masculine Singular pṛcchā , jugupsā amaraḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , sumanasa ḥ , āditeyaḥ , aditinandanaḥ , asvapnaḥ , gīrvāṇaḥ , daivatam , devaḥ , suraḥ , tridiveśaḥ , diviṣad , ādityaḥ , amartyaḥ , dānavāriḥ , devatā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbhuḥ , amṛtāndhāḥ , vṛndārakaḥ immortal ambūkṛtam Masculine Singular sa niṣṭhevammeaningless āmiṣāśī 3.1.18 Masculine Singular śauṣkalaḥ amlānaḥ Masculine Singular mahāsa hā āmodin 1.5.11 Masculine Singular mukhavāsa naḥ a perfume for the mouth made up in the form of a camphor pill etc. āmraḥ Masculine Singular mākandaḥ , cūtaḥ , pikavallabhaḥ , rasālaḥ , kāmāṅgaḥ , madhudūtaḥ anādaraḥ 1.7.22 Neuter Singular paribhāvaḥ , asūrkṣaṇam , tiraskriyā , rīḍhā , avamānanā , avajñā , paribhavaḥ , avahelanam disrespect anadhīnakaḥ 2.10.9 Masculine Singular kauṭatakṣaḥ ānandanam 03.04.2007 Neuter Singular sa bhājanam , āpracchannam anantaḥ 3.3.88 Masculine Singular amlaḥ , paruṣaḥ anayaḥ 3.3.157 Masculine Singular sa ṅghātaḥ , sa nniveśaḥ aṅgāradhānikā 2.9.30 Feminine Singular aṅgāraśakaṭī , hasa ntī , hasa nī aṅgulī 2.6.83 Feminine Singular karaśākhā animiṣaḥ 3.3.227 Masculine Singular sa hāyaḥ aniruddhaḥ Masculine Singular uṣāpatiḥ the son of pradumnya, and husband of usha antarīyam 2.6.118 Neuter Singular paridhānam , adhoṃśukam , upasa ṃvyānam anucaraḥ 2.8.73 Masculine Singular abhisa raḥ , anuplavaḥ , sa hāyaḥ anulāpaḥ Masculine Singular muhurbhāṣā tatulogy anupadam 3.1.77 Masculine Singular anvak , anvakṣam , anugam apabhraṃśaḥ 1.6.2 Masculine Singular apaśabdaḥ ungrammatical language apacitiḥ 3.3.74 Feminine Singular ḍimbaḥ , pravāsa ḥ āpaḥ 1.10.3-4 Feminine Plural sa lilam , payaḥ , jīvanam , kabandham , puṣkaram , arṇaḥ , nīram , śambaram , vāḥ , kamalam , kīlālam , bhuvanam , udakam , sa rvatomukham , toyaḥ , kṣīram , meghapuṣpam , vāri , jalam , amṛtam , vanam , pāthaḥ , ambhaḥ , pānīyam , ambu , ghanarasa ḥ water āpakvam 2.9.47 Neuter Singular pauliḥ , abhyūṣaḥ apāmārgaḥ Masculine Singular pratyakparṇī , kīśaparṇī , kiṇihī , śaikharikaḥ , kharamañjarī , dhāmārgavaḥ , mayūrakaḥ āpaṇaḥ Feminine Singular niṣadyā apavādaḥ 3.3.95 Masculine Singular jambālaḥ , śaspaḥ apradhānam 3.1.59 Neuter Singular aprāgryam , upasa rjanam āpūpikam 2.4.40 Neuter Singular śāṣkulikam ārādhanam 3.3.132 Neuter Singular sa t , sa maḥ , ekaḥ āragvadhaḥ 2.4.23 Masculine Singular sa ṃpākaḥ , caturaṅgulaḥ , ārevataḥ , vyādhighātaḥ , kṛtamālaḥ , rājavṛkṣaḥ , suvarṇakaḥ āranālaḥ 2.9.38 Neuter Singular abhiṣutam , avantisomam , dhānyāmlam , kuñjalam , sa uvīram , kāñjikam , kulmāṣam ārāt 3.3.250 Masculine Singular khedaḥ , anukampā , sa ntoṣaḥ , vismayaḥ , āmantraṇam arciḥ 3.3.238 Masculine Singular tejaḥ , purīṣaḥ arghaḥ 3.3.32 Masculine Singular māsa m , amātyaḥ , atyupadhaḥ , medhyaḥ , sitaḥ , pāvakam ariṣṭaḥ 2.2.62 Masculine Singular mālakaḥ , picumardaḥ , nimbaḥ , sa rvatobhadraḥ , hiṅguniryāsa ḥ ariṣṭam 3.3.42 Neuter Singular phalam , sa mṛddhiḥ ārohaḥ 3.3.246 Masculine Singular īṣat , abhivyāptiḥ , sīmā , dhātuyogajaḥ aruṇaḥ 3.3.54 Masculine Singular meṣādiloma , bhruvauantarāāvartaḥ aryaḥ 3.3.154 Masculine Singular asākalyam , gajānāṃmadhyamaṃgatam āśaṃśuḥ 3.1.25 Masculine Singular āśaṃsitā āśīḥ 3.3.236 Feminine Singular jvālā , ābhāsa ḥ āsravaḥ 2.4.29 Masculine Singular kleśaḥ , ādīnavaḥ asrī 2.9.35 Masculine Singular śākam , haritakam asthiraḥ 3.1.42 Masculine Singular sa ṃkasukaḥ aśvaḥ 2.8.44 Masculine Singular sa ptiḥ , gandharvaḥ , vājī , turagaḥ , sa indhavaḥ , arvā , turaṅgam , ghoṭakaḥ , ghoड़ा , hayaḥ , vāhaḥ , turaṅgaḥ asvaraḥ 3.1.36 Masculine Singular asa umyasvaraḥ aśvārohaḥ 2.8.61 Masculine Singular sādī āśvinaḥ Masculine Singular āśvayujaḥ , iṣaḥ aashvinah atimuktaḥ Masculine Singular puṇḍrakaḥ , vāsa ntī , mādhavīlatā atipanthāḥ Masculine Singular supanthāḥ , sa tpathaḥ atiriktaḥ 3.1.74 Masculine Singular sa madhikaḥ atiśayaḥ 1.1.67 Masculine Singular bhṛśam , gāḍham , tīvram , atimātram , ativelam , dṛḍham , nitāntam , nirbharam , atyartham , bharaḥ , bāḍham , ekāntam , udgāḍham much or excessive ātmaguptā Feminine Singular ṛṣyaproktā , śūkaśimbiḥ , ajaḍā , kapikacchuḥ , avyaṇḍā , markaṭī , kaṇḍūrā , prāvṛṣāyaṇī avadhiḥ 3.3.106 Masculine Singular nadaviśeṣaḥ , abdhiḥ , sa rit āvakaḥ 2.9.19 Masculine Singular kulmāṣaḥ avarṇaḥ Masculine Singular ākṣepaḥ , garhaṇam , jugupsā , parīvādaḥ , nindā , upakrośaḥ , nirvādaḥ , kutsā , apavādaḥ censure, blame, or contempt avasānam 2.4.38 Neuter Singular sātiḥ avaśyāyaḥ Masculine Singular tuṣāraḥ , tuhinam , himam , prāleyam , mahikā , nīhāraḥ frost āveśanam Neuter Singular śilpiśālā avi: 3.3.215 Masculine Singular utsekaḥ , amarṣaḥ , icchāprasa vaḥ , mahaḥ avinītaḥ 3.1.21 Masculine Singular sa muddhataḥ ayanam 2.1.15 Neuter Singular padavī , mārgaḥ , vartanī , sa raṇiḥ , panthāḥ , vartma , padyā , sṛtiḥ , adhvā , ekapadī , paddhatiḥ baddhaḥ 3.1.41 Masculine Singular kīlitaḥ , sa ṃyataḥ bāḍham 3.3.50 Neuter Singular balisutaḥ , śaraḥ badhyaḥ 3.1.44 Masculine Singular śīrṣacchedyaḥ bāhudā Feminine Singular sa itavāhinīdhavala(river) bahulaḥ 3.3.207 Masculine Singular kṣārakaḥ , sa mūhaḥ , ānāyaḥ , gavākṣaḥ bāhumūlaḥ 2.6.80 Neuter Singular kakṣaḥ bahupradaḥ 3.1.4 Masculine Singular vadānyaḥ , sthūlalakṣyaḥ , dānaśauṇḍaḥ balabhadraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , sa ṅkarṣaṇaḥ , tālāṅkaḥ , halāyudhaḥ , revatīramaṇaḥ , pralambaghnaḥ , kālindībhedanaḥ , halī , rauhiṇeyaḥ , kāmapālaḥ , acyutāgrajaḥ , ānakadundubhiḥ , sīrapāṇiḥ , musa lī , nīlāmbaraḥ , rāmaḥ balaram bālaḥ 3.3.213 Masculine Singular patiḥ , śākhī , naraḥ balākā 2.5.27 Feminine Singular visa kaṇṭhikā bālam Feminine Singular barhiṣṭham , udīcyam , keśāmbunāma , hrīberam balam 2.8.107 Neuter Singular parākramaḥ , sthāma , taraḥ , śaktiḥ , śauryam , draviṇam , prāṇaḥ , śuṣmam , sa haḥ balam 3.3.203 Neuter Singular śaṅkuḥ balavān 2.6.44 Masculine Singular māṃsa laḥ , aṃsa laḥ bāṇaḥ 2.8.87 Masculine Singular mārgaṇaḥ , khagaḥ , pṛṣatkaḥ , pattrī , kalambaḥ , ajihmagaḥ , iṣuḥ , śaraḥ , āśugaḥ , viśikhaḥ , ropaḥ bāṇaḥ 3.3.51 Masculine Singular nirvyāpārasthitiḥ , kālaviśeṣaḥ , utsa vaḥ bāndhakineyaḥ 2.6.26 Masculine Singular bandhulaḥ , asa tīsutaḥ , kaulaṭeraḥ , kaulaṭeyaḥ bāndhavaḥ 2.6.34 Masculine Singular svajanaḥ , sa gotraḥ , jñātiḥ , bandhuḥ , svaḥ baṣkayaṇī 2.9.72 Feminine Singular sukhasa ṃdohyā bhaginī 2.6.29 Feminine Singular svasā bhāgyam 3.3.163 Neuter Singular niṣkṛtiḥ , karma , pūjanam , ārambhaḥ , cikitsā , upāyaḥ , śikṣā , ceṣṭā , sa ṃpradhāraṇam bhairavam 1.7.19 Masculine Singular bhīṣaṇam , pratibhayam , bhīṣmam , ghoram , bhīmam , bhayānakam , dāruṇam , bhayaṅkaram horrer bhakṣitaḥ Masculine Singular glastam , annam , khāditam , liptam , bhuktam , grastam , abhyavahṛtam , gilitam , carvitam , aśitam , jagdham , psātam , pratyasitam bhānuḥ 3.3.112 Masculine Singular śailaḥ , taruḥ bhavaḥ 3.3.214 Masculine Singular ātmā , janma , sa ttā , svabhāvaḥ , abhiprāyaḥ , ceṣṭā bhekaḥ Masculine Singular maṇḍūkaḥ , varṣābhūḥ , śālūraḥ , plavaḥ , darduraḥ a frog bhekī Feminine Singular varṣābhvī a female frog bheṣajam 2.6.50 Neuter Singular jāyuḥ , auṣadham , bhaiṣajyam , agadaḥ bhikṣuḥ 2.7.45 Masculine Singular pārāśarī , maskarī , parivrāṭ , karmandī bhittam Neuter Singular śakalam , khaṇḍam , ardhaḥ a part bhogavatī 3.3.76 Feminine Singular chandaḥ , daśamam bhojanam 2.9.56-57 Neuter Singular jemanam , lehaḥ , āhāraḥ , nighāsa ḥ , nyādaḥ , jagdhiḥ bhrakuṃsa ḥ Masculine Singular bhrukuṃsa ḥ , bhrūkuṃsa ḥ a male dancer in woman's appearl bhrātṛvyaḥ 3.3.154 Masculine Singular śapathaḥ , jñānam , viśvāsa ḥ , hetuḥ , randhraḥ , adhīnaḥ , śabdaḥ bhṛtyaḥ 2.10.17 Masculine Singular paricārakaḥ , kiṅkaraḥ , gopyakaḥ , dāseyaḥ , bhujiṣyaḥ , niyojyaḥ , dāsa ḥ , praiṣyaḥ , ceṭakaḥ , dāseraḥ bhrūṇaḥ 3.3.51 Masculine Singular maurvī , dravyāśritaḥ , sa ttvādikaḥ , śuklādikaḥ , sa ndhyādikaḥ bhūbhṛt 3.3.67 Masculine Singular sārathiḥ , tvaṣṭā bhūḥ 2.1.2-3 Feminine Singular kṣmā , mahī , dhātrī , kumbhinī , ratnagarbhā , bhūmiḥ , rasā , dharā , kṣoṇī , kṣitiḥ , vasudhā , gotrā , pṛthvī , medinī , gahvarī , ilā , bhūtadhātrī , sāgarāmbarā , anantā , sthirā , dharaṇī , kāśyapī , vasumatī , vasundharā , pṛthivī , avaniḥ , vipulā , gauḥ , kṣamā , jagatī , acalā , viśvambharā , dharitrī , jyā , sa rvaṃsa hā , urvī , kuḥ bhūtiḥ 1.1.59-60 Ubhaya-linga Singular bhasma , kṣāraḥ , rakṣā , bhasitam ash bhūtiḥ 3.3.76 Feminine Singular jagat , chandoviśeṣaḥ , kṣitiḥ bilvaḥ Masculine Singular śailūṣaḥ , mālūraḥ , śrīphalaḥ , śāṇḍilyaḥ bodhidrumaḥ 2.4.20 Masculine Singular caladalaḥ , pippalaḥ , kuñjarāśanaḥ , aśvatthaḥ brahmā 1.1.16-17 Masculine Singular prajāpatiḥ , viścasṛṭ , aṇḍajaḥ , kamalodbhavaḥ , sa tyakaḥ , ātmabhūḥ , pitāmahaḥ , svayaṃbhūḥ , abjayoniḥ , kamalāsa naḥ , vedhāḥ , vidhiḥ , pūrvaḥ , sa dānandaḥ , haṃsa vāhanaḥ , surajyeṣṭhaḥ , hiraṇyagarbhaḥ , caturāsa naḥ , druhiṇaḥ , sraṣṭā , vidhātā , nābhijanmā , nidhanaḥ , rajomūrtiḥ , parameṣṭhī , lokeśaḥ , dhātā , virañciḥ bramha brahma 3.3.121 Neuter Singular prayojanam , niḥsa raṇam , vanabhedaḥ brahmatvam 2.7.55 Neuter Singular brahmabhūyam , brahmasāyujyam brāhmī Feminine Singular vāṇī , sa rasvatī , bhāratī , bhāṣā , gīḥ , vāk the goddess of spech bṛhaspatiḥ 1.3.24 Masculine Singular āṅgirasa ḥ , surācāryaḥ , vācaspatiḥ , gīrpatiḥ , citraśikhaṇḍijaḥ , dhiṣaṇaḥ , guruḥ , jīvaḥ the janet bubhukṣā 2.9.55 Feminine Singular aśanāyā , kṣut bubhukṣitaḥ 3.1.18 Masculine Singular aśanāyitaḥ , kṣudhitaḥ , jighatsuḥ buddhiḥ 1.5.1 Feminine Singular pratipat , upalabdhiḥ , śemuṣī , dhiṣaṇā , cetanā , sa ṃvit , prekṣā , prajñā , manīṣā , jñaptiḥ , cit , matiḥ , dhīḥ understanding or intellect bukkā 2.6.65 Feminine Singular agramāṃsa m ca 3.3.258 Masculine Singular sa mbhāvyam , krodhaḥ , upagamaḥ , kutsa nam , prākāśyam cakravartī 2.8.2 Masculine Singular sa rvabhaumaḥ cāmpeyaḥ 2.2.65 Masculine Singular kesa raḥ , nāgakesa raḥ , kāñcanāhvayaḥ caṇḍālaḥ 2.10.19 Masculine Singular antevāsī , janaṅgamaḥ , plavaḥ , pukkasa ḥ , śvapacaḥ , divākīrttiḥ , cāṇḍālaḥ , niṣādaḥ , mātaṅgaḥ cāṅgerī Feminine Singular cukrikā , dantaśaṭhā , ambaṣṭhā , amlaloṇikā cāraḥ 2.8.12 Masculine Singular praṇidhiḥ , apasa rpaḥ , caraḥ , spaśaḥ , gūḍhapuruṣaḥ , yathārhavarṇaḥ carcā 2.6.123 Feminine Singular cārcikyam , sthāsa kaḥ carcā 1.5.2 Feminine Singular sa ṅkhyā , vicāraṇā reflection cariṣṇuḥ 3.1.73 Masculine Singular jaṅgamam , caram , trasa m , iṅgam , carācaram caurakaḥ 2.10.24 Masculine Singular parāskandī , taskaraḥ , aikāgārikaḥ , pratirodhī , dasyuḥ , malimlucaḥ , pāṭaccaraḥ , moṣakaḥ , stenaḥ chāyā 3.3.165 Feminine Singular sa jjaḥ , nirāmayaḥ churikā 2.8.93 Feminine Singular śastrī , asiputrī , asidhenukā citrā Feminine Singular mūṣikaparṇī , pratyakśreṇī , dravantī , raṇḍā , vṛṣā , nyagrodhī , sutaśreṇī , śambarī , upacitrā citrabhānuḥ 3.3.112 Masculine Singular pakṣī , śaraḥ citram 1.5.17 Masculine Singular karburaḥ , kirmīraḥ , kalmāṣaḥ , śabalaḥ , etaḥ variegated citraśikhaṇḍinaḥ Masculine Plural sa ptarṣayaḥursa major cittam Neuter Singular manaḥ , cetaḥ , hṛdayam , svāntam , hṛt , mānasa m malice colaḥ 2.6.119 Masculine Singular kūrpāsa kaḥ cūrṇam 1.2.135 Neuter Singular vāsa yogaḥ daivajñaḥ 2.8.13 Masculine Singular mauhūrttaḥ , sāṃvatsa raḥ , kārtāntikaḥ , jyautiṣikaḥ , daivajñaḥ , gaṇakaḥ , mauhūrttikaḥ dakṣiṇaḥ 3.1.6 Masculine Singular sa ralaḥ , udāraḥ daṇḍaḥ 2.8.20 Masculine Singular damaḥ , sāhasa m daṇḍaḥ 3.3.48 Masculine Singular vaṃśaśalākā daṇḍanītiḥ Feminine Singular arthaśāstram administration of justice, judicature as a science dāpitaḥ 3.1.39 Masculine Singular sādhitaḥ daraḥ 3.3.192 Masculine Singular vinā , tādarthyam , paridhānam , avasa raḥ , ātmīyaḥ , bhedaḥ , avadhiḥ , antarātmā , bahiḥ , chidram , antardhiḥ , avakāśaḥ , madhyaḥ daraḥ Masculine Singular sādhvasa m , bhayam , trāsa ḥ , bhītiḥ , bhīḥ fear or terror darpaṇaḥ 1.2.140 Masculine Singular mukuraḥ , ādarśaḥ daśamīsthaḥ 3.3.94 Masculine Singular abhiprāyaḥ , vaśaḥ dāvaḥ Masculine Singular davaḥ , vanahutāśanaḥ forest fire dāyādaḥ 3.3.95 Masculine Singular trātā , dāruṇaḥraṇaḥ , sārāvaḥ , ruditam deśaḥ 2.1.8 Masculine Singular viṣayaḥ , upavartanam devanam 3.3.124 Neuter Singular vipat , bhraṃśaḥ , kāmajaḥdoṣaḥ , krodhajaḥdoṣaḥ dhāma 3.3.131 Neuter Singular prabhāvaḥ , adhyāsa nam , cakram , puram dhāmārgavaḥ Masculine Singular ghoṣakaḥ dhanuḥ 2.8.84 Feminine Singular kārmukam , iṣvāsa ḥ , cāpaḥ , dhanva , śarāsa nam , kodaṇḍam dhanurdharaḥ 2.8.70 Masculine Singular dhanuṣmān , dhānuṣkaḥ , niṣaṅgī , atrī , dhanvī dhārāsa ṃpātaḥ Masculine Singular āsāraḥ a hard shower dharmaḥ 1.4.25 Masculine Singular puṇyam , śreyaḥ , sukṛtam , vṛṣaḥ virtue or moral merit dharmarājaḥ 1.1.61-62 Masculine Singular antakaḥ , daṇḍadharaḥ , yamarāṭ , kṛtāntaḥ , pitṛpatiḥ , vaivasvataḥ , kālaḥ , śamanaḥ , paretarāṭ , śrāddhadevaḥ , yamaḥ , yamunābhrātā , sa mavartīyama dharmarājaḥ 3.3.37 Masculine Singular janaḥ , sa ntatiḥ dhavaḥ 3.3.214 Masculine Singular nikṛtiḥ , aviśvāsa ḥ , apahnavaḥ dhik 3.3.248 Masculine Singular sa ha , ekavāram dhīndriyam 1.5.8 Neuter Singular ghrāṇaḥ , rasa nā , tvak , manaḥ , netram , śrotram an intellectual organ dhurāvahaḥ 2.9.66 Masculine Singular sa rvadhurīṇaḥ dhūrtaḥ 2.10.44 Masculine Singular akṣadhūrttaḥ , dyūtakṛt , akṣadevī , kitavaḥ dhvāṅkṣaḥ 3.3.227 Masculine Singular sukṛtaḥ , vṛṣabhaḥ , śukralaḥ , mūṣikaḥ , śreṣṭhaḥ digdhaḥ 2.8.90 Masculine Singular viṣāktaḥ , liptakaḥ dināntaḥ Masculine Singular sāyaḥ evening diś Feminine Singular kakup , kāṣṭhā , āśā , harit quarter or region pointed at/ direction diṣṭam 3.3.41 Neuter Singular sūkṣmailā , kālaḥ , alpaḥ , sa ṃśayaḥ diṣṭyā 2.4.10 Masculine Singular sa mupajoṣam divaukasa ḥ 3.3.234 Masculine Singular hitāśaṃsā , ahidaṃṣṭraḥ dṇḍāhatam 2.9.54 Neuter Singular ariṣṭam , gorasa ḥ , kālaśeyam dohadam 1.7.27 Neuter Singular abhilāṣaḥ , lipsā , īhā , icchā , kāmaḥ , vāñchā , spṛhā , tarpaḥ , manorathaḥ , tṛṭ , kāṅkṣā desire or longing dravaḥ 1.7.32 Masculine Singular krīḍā , khelā , narma , keliḥ , parīhāsa ḥ dalliance or blandishnment draviṇam 3.3.58 Neuter Singular sādhakatamam , kṣetram , gātram , indriyam dravyam 2.9.90 Neuter Singular kośaḥ dṛḍhaḥ 3.3.51 Masculine Singular pramathaḥ , sa ṅghātaḥ dṛḍhasa ndhiḥ 3.1.75 Masculine Singular sa ṃhataḥ dṛṣṭāntaḥ 3.3.69 Masculine Singular śleṣmādiḥ , aśmavikṛtiḥ , rasādiḥ , śabdayoniḥ , raktādiḥ , mahābhūtādiḥ , mahābhūtaguṇāḥ , indriyāṇi durbalaḥ 2.6.44 Masculine Singular amāṃsa ḥ , chātaḥ durnāmakam 2.6.54 Neuter Singular arśaḥ durodaraḥ 3.3.179 Neuter Singular camūjaghanam , hastasūtram , pratisa raḥ dūrvā Feminine Singular bhārgavī , ruhā , anantā , śataparvikā , sa hasravīryā dūtaḥ 2.8.15 Masculine Singular sa ṃdeśaharaḥ dūtī 2.6.17 Feminine Singular sa ṃcārikā dvandvaḥ 3.3.220 Neuter Singular puñjaḥ , meṣādyāḥ dvāparaḥ 3.3.170 Masculine Singular drumaḥ , śailaḥ , arkaḥ dvārapālaḥ 2.8.6 Masculine Singular pratīhāraḥ , dvāsthaḥ , dvāsthitaḥ , darśakaḥ dveṣyaḥ 3.1.43 Masculine Singular kaśārhaḥ dviguṇākṛtam 2.9.9 Masculine Singular dvitīyākṛtam , dvihalyam , dvisītyam , śambākṛtam dyauḥ 1.2.1 Feminine Singular vyoma , nabhaḥ , anntam , viyat , vihāyaḥ , dyuḥ , meghādhvā , dyauḥ , puṣkaram , antarīkṣam , suravartma , viṣṇupadam , vihāyasa ḥ , tārāpathaḥ , mahābilam , abhram , ambaram , gaganam , kham , ākāśam , nākaḥ , antarikṣam sky dyūtaḥ 2.10.45 Masculine Singular paṇaḥ , akṣavatī , kaitavam ekāgraḥ 3.1.79 Masculine Singular ekatālaḥ , ananyavṛttiḥ , ekāyanaḥ , ekasa rgaḥ , ekāgryaḥ , ekāyanagataḥ elāparṇī Feminine Singular yuktarasā , suvahā , rāsnā etahi 2.4.22 Masculine Singular adhunā , sāmpratam , sa ṃprati , idānīm evam 3.3.258 Masculine Singular bhūṣaṇam , paryāptiḥ , śaktiḥ , vāraṇam gaḍakaḥ 1.10.17 Masculine Singular śakulārbhakaḥ sheat fish gairikam 3,.3.12 Neuter Singular sāṣṭaṃśataṃsuvarṇam , hema , urobhūṣaṇam , palam , dīnāraḥ gajabhakṣyā Feminine Singular suvahā , hlādinī , surabhī , rasā , maheraṇā , kundurukī , sa llakī gālavaḥ Masculine Singular mārjanaḥ , śābaraḥ , lodhraḥ , tirīṭaḥ , tilvaḥ gambhārī 2.4.35 Feminine Singular śrīparṇī , bhadraparṇī , kāśmaryaḥ , sa rvatobhadrā , kāśmarī , madhuparṇikā gandhanam 3.3.122 Neuter Singular avakāśaḥ , sthitiḥ gandharasa ḥ 2.9.105 Masculine Singular nāgasa ṃbhavam gandharvaḥ 3.3.140 Masculine Singular śiśuḥ , bāliśaḥ gaṇḍīraḥ Masculine Singular sa maṣṭhilā gāṅgerukī Feminine Singular nāgabālā , jhaṣā , hrasvagavedhukā gaṇitam 3.1.64 Masculine Singular sa ṃkhyātam garbhāgāram Neuter Singular vāsa gṛham , pānīyaśālikā garbhaḥ 3.3.143 Masculine Singular sa ṃsa d , sa bhyaḥ gardabhāṇḍaḥ 2.2.43 Masculine Singular plakṣaḥ , kandarālaḥ , kapītanaḥ , supārśvakaḥ garut 2.5.38 Neuter Singular pakṣaḥ , chadaḥ , pattram , patattram , tanūruham garutmān Masculine Singular nāgāntakaḥ , viṣṇurathaḥ , garuḍaḥ , suparṇaḥ , tārkṣyaḥ , pannagāśanaḥ , vainateyaḥ , khageśvaraḥ a heavanly bird gauḥ 2.9.67-72 Feminine Singular upasa ryā , rohiṇī , bahusūtiḥ , kapilā , navasūtikā , ekahāyanī , droṇakṣīrā , bandhyā , sa urabheyī , garbhopaghātinī , arjunī , acaṇḍī , dhavalā , vaṣkayiṇī , dvivarṣā , pīnoghnī , tryabdā , sa māṃsa mīnā , sa ndhinī , vaśā , praṣṭhauhī , naicikī , pareṣṭukā , pāṭalā , suvratā , caturabdā , droṇadugdhā , avatokā , usrā , kālyā , aghnyā , sukarā , kṛṣṇā , dhenuḥ , ekābdā , pīvarastanī , trihāyaṇī , māheyī , vehad , śṛṅgiṇī , bālagarbhiṇī , śavalī , cirasūtā , dvihāyanī , sukhasa ṃdohyā , caturhāyaṇī , dhenuṣyā , sravadgarbhā , mātā(49) cow gauraḥ 3.3.197 Masculine Singular vyāsa ktaḥ , ākulaḥ ghaṇṭāpathaḥ Masculine Singular sa ṃsa raṇam ghaṇṭāravā Feminine Singular śaṇapuṣpikā ghāsa ḥ Masculine Singular yuvasa m ghasraḥ Masculine Singular dinam , ahaḥ , divasa ḥ , vāsa raḥ day ghṛtamājyam 2.9.53 Neuter Singular ājyam , haviḥ , sa rpiḥ golīḍhaḥ 2.4.39 Masculine Singular jhāṭalaḥ , ghaṇṭāpāṭaliḥ , mokṣaḥ , muṣkakaḥ golomī Feminine Singular gaṇḍālī , śakulākṣakaḥ , śatavīryā gonasa ḥ 1.8.4 Masculine Singular tilitsa ḥ the king of snakes gopālaḥ 2.9.58 Masculine Singular ābhīraḥ , ballavaḥ , gopaḥ , gosa ṃkhyaḥ , godhuk gopī Feminine Singular śārivā , anantā , utpalaśārivā , śyāmā govindaḥ 3.3.98 Masculine Singular ṛtuḥ , vatsa raḥ graiveyakam 2.6.105 Neuter Singular kaṇṭhabhūṣā grāmaṇīḥ 3.3.55 Masculine Singular jugupsā , karuṇā grāmāntam Neuter Singular upaśalyam grāmatā 2.4.42 Feminine Singular padyaḥ , yaśaḥ granthitam 3.1.85 Masculine Singular sa nditam , dṛbdham grāvan 3.3.113 Masculine Singular sārathiḥ , hayārohaḥ gṛhagodhikā 2.2.14 Feminine Singular musa lī gṛham 2.2.4-5 Neuter Singular agāram , vastyam , sa dma , geham , ālayaḥ , gṛhāḥ , bhavanam , niśāntam , veśma , nilayaḥ , mandiram , sa danam , niketanam , udavasitam , nikāyyaḥ gṛhapatiḥ 2.8.14 Masculine Singular sa trī guḍaḥ 3.3.48 Masculine Singular ṣaṭkṣaṇaḥkālaḥ gulmaḥ 3.3.150 Masculine Singular śārivā , niśā gundraḥ Masculine Singular tejanakaḥ , śaraḥ hallakam 1.10.36 Neuter Singular raktasa ndhyakam red lotus haṃsa ḥ 2.5.26 Masculine Singular cakrāṅgaḥ , mānasa ukāḥ , śvetagarut hañjikā Feminine Singular vardhakaḥ , bhārgī , brāhmaṇayaṣṭikā , aṅgāravallī , bāleyaśākaḥ , brāhmaṇī , varvaraḥ , padmā haridrā 2.9.41 Feminine Singular pītā , vrarṇinī , niśākhyā , kāñcanī harṣamāṇaḥ 3.1.5 Masculine Singular vikurvāṇaḥ , pramanāḥ , hṛṣṭamānasa ḥ hasa ḥ 1.7.18 Masculine Singular hāsa ḥ , hāsyam laughter hastyārohaḥ 2.8.60 Masculine Singular ādhoraṇaḥ , hastipakaḥ , niṣādī havaḥ 3.3.215 Masculine Singular sa tāṃmatiniścayaḥ , prabhāvaḥ haviḥ 2.7.28 Neuter Singular sānnāyyam hāyanaḥ 3.3.115 Masculine Singular śakraḥ , ghātukaḥ , varṣukābdaḥ hayapucchī Feminine Singular māṣaparṇī , mahāsa hā , kāmbojī hetiḥ 3.3.77 Feminine Singular pakṣamūlam hetuśūnyā 3.2.2 Feminine Singular vilakṣaṇam himāṃśuḥ 1.3.13-14 Masculine Singular śaśadharaḥ , induḥ , sudhāṃśuḥ , niśāpatiḥ , somaḥ , kalānidhiḥ , nakṣatreśaḥ , candramāḥ , kumudabāndhavaḥ , śubhrāṃśuḥ , abjaḥ , glauḥ , dvijarājaḥ , kṣapākaraḥ , candraḥ , vidhuḥ , oṣadhīśaḥ , jaivātṛkaḥ , mṛgāṅkaḥ the moon himānī 1.3.18 Feminine Singular himasa ṃhatiḥ snow hlādinī Feminine Singular dambholiḥ , śatakoṭiḥ , kuliśam , śambaḥ , paviḥ , vajram , aśaniḥ , svaruḥ , bhiduram the thunderbolt of indra hreṣā 2.8.48 Feminine Singular heṣā hṛṣīkam Neuter Singular viṣayi , indriyam organ of sense ikṣugandhā Feminine Singular kāṇḍekṣuḥ , kokilākṣaḥ , ikṣuraḥ , kṣuraḥ ilā 3.3.48 Feminine Singular bhṛśam , pratijñā īlitaśaḥ Masculine Singular varṇitam , paṇitam , paṇāyim , īḍitam , gīrṇam , praṇum , śastam , abhiṣṭutam , panitam , panāyim , stutam indhanam Neuter Singular sa mit , edhaḥ , idhmam , edhaḥ indraḥ 1.1.45 Masculine Singular marutvān , pākaśāsa naḥ , puruhūtaḥ , lekharṣabhaḥ , divaspatiḥ , vajrī , vṛṣā , balārātiḥ , harihayaḥ , sa ṅkrandanaḥ , meghavāhanaḥ , ṛbhukṣāḥ , maghavā , vṛddhaśravāḥ , purandaraḥ , śakraḥ , sutrāmā , vāsa vaḥ , vāstoṣpatiḥ , śacīpatiḥ , svārāṭ , duścyavanaḥ , ākhaṇḍalaḥ , viḍaujāḥ , sunāsīraḥ , jiṣṇuḥ , śatamanyuḥ , gotrabhid , vṛtrahā , surapatiḥ , jambhabhedī , namucisūdanaḥ , turāṣāṭ , sa hasrākṣaḥindra, the king of the gods indrāyudham Neuter Singular śakradhanuḥ , rohitam rainbow iṅgudī 2.2.46 Ubhaya-linga Singular tāpasa taruḥ īṣatplāṇḍuḥ 1.5.13 Masculine Singular dhūsa raḥ gray jagaraḥ 2.8.66 Masculine Singular kaṅkaṭakaḥ , kavacaḥ , tanutram , varma , daṃśanam , uraśchadaḥ jagat 3.3.86 Masculine Singular kṛtrimam , lakṣaṇopetam jālam 3.3.208 Neuter Singular āmiṣam jalanīlī Feminine Singular śaivalaḥ , śaivālam vallisneria jālmaḥ 3.1.16 Masculine Singular asa mīkṣyakārī jambīraḥ 2.4.24 Masculine Singular dantaśaṭhaḥ , jambhaḥ , jambhīraḥ , jambhalaḥ jāmiḥ 3.3.150 Feminine Singular pucchaḥ , puṇḍraḥ , aśvabhūṣā , prādhānyam , ketuḥ janatā 2.4.42 Feminine Singular khaḍgaḥ , śaraḥ janī Feminine Singular cakravartinī , sa ṃsparśā , jatūkā , rajanī , jatukṛt janyam 3.3.167 Masculine Singular praśastyaḥ , rūpam jarā 2.6.41 Feminine Singular visrasā jaṭā 2.6.98 Feminine Singular sa ṭā jātiḥ 1.4.31 Feminine Singular jātam , sāmānyam kind jatukam 2.9.40 Neuter Singular sa hasravedhi , vāhlīkam , hiṅgu , rāmaṭham jāyakam 2.6.126 Neuter Singular kālīyakam , kālānusāryam jayantaḥ Masculine Singular pākaśāsa niḥ the son of indra jhaṭiti 2.4.2 Masculine Singular drāṅ , maṅkṣu , sa padi , srāk , añjasā , āhnāya jihmaḥ 3.3.149 Masculine Singular yuktam , śaktam , hitam jīvāntakaḥ 2.10.14 Masculine Singular śākunikaḥ jyotiḥ 3.3.238 Neuter Singular mahaḥ , utsa vaḥ kabarī 2.6.98 Feminine Singular keśaveśaḥ kacchapī 3.3.139 Feminine Singular ghaṭaḥ , bhamūrdhāṃśaḥ kadalī Feminine Singular rambhā , mocā , aṃśumatphalā , kāṣṭhilā , vāraṇavusā kaḍāraḥ 1.5.16 Masculine Singular kadruḥ , piṅgalaḥ , kapilaḥ , piṅgaḥ , piśaṅgaḥ twany kaidārakam 2.9.12 Neuter Singular kaidāryam , kṣaitram , kaidārikam kaivartaḥ 1.10.15 Masculine Singular dāśaḥ , dhīvaraḥ fisherman kākaḥ 2.5.22 Masculine Singular cirañjīvī , parabhṛt , sa kṛtprajaḥ , karaṭaḥ , maukuliḥ , vāyasa ḥ , ātmaghoṣaḥ , balipuṣṭaḥ , ekadṛṣṭiḥ , balibhuk , dhvāṅkṣaḥ , ariṣṭaḥ kalā 3.3.206 Feminine Singular śarkarā kalabhaḥ 2.8.36 Masculine Singular kariśāvakaḥ kālaḥ 3.3.202 Masculine Singular sāmarthyam , sa inyam , kākaḥ , sīrī , sthaulyam kālaḥ 1.4.1 Masculine Singular sa mayaḥ , diṣṭaḥ , anehā time kalaṃkaḥ Masculine Singular lakṣma , lakṣaṇam , aṅkaḥ , lāñchanam , cihnam a spot or mark kalaṅkaḥ 3.3.4 Masculine Singular tucchadhānyam , sa ṅkṣepaḥ , bhaktam , sikthakam kālānusāryam Feminine Singular śaileyam , vṛddham , aśmapuṣpam , śītaśivam kaliḥ 3.3.202 Masculine Singular vātyā , vātāsa haḥ kalikā 3.3.15 Feminine Singular dāmbhikaḥ , adūreritākṣaḥ kālindī Feminine Singular śamanasvasā , sūryatanayā , yamunā yamuna(river) kalkaḥ 3.3.14 Masculine Singular karṇabhūṣaṇam , karihastaḥ , aṅguliḥ , padmabījakośī kamalaḥ 3.3.202 Masculine Singular śaṭhaḥ , śvāpadaḥ , sa rpaḥ kāmbikaḥ 2.10.8 Masculine Singular śāṅkhikaḥ kāmpilyaḥ Feminine Singular rocanī , karkaśaḥ , candraḥ , raktāṅgaḥ kāmukī 2.6.9 Feminine Singular vṛṣasyantī kaṇā 2.9.37 Feminine Singular upakuñcikā , suṣavī , kāravī , pṛthvī , pṛthuḥ , kālā kaṇaḥ 3.3.52 Masculine Singular stutiḥ , akṣaraḥ , dvijādiḥ , śuklādiḥ kañcukī 2.8.8 Masculine Singular sthāpatyaḥ , sa uvidaḥ , sa uvidallaḥ kāṇḍaḥ 3.3.49 Masculine Singular vinyastaḥ , sa ṃhataḥ kaṇiśam 2.9.21 Neuter Singular sa syamañjarī kaṅkaṇam 2.6.109 Neuter Singular karabhūṣaṇam kapaṭaḥ Masculine Singular kaitavam , kusṛtiḥ , vyājaḥ , nikṛtiḥ , dambhaḥ , śāṭhyam , upādhiḥ , chadma deceit kapiḥ 2.5.4 Masculine Singular śākhāmṛgaḥ , valīmukhaḥ , markaṭaḥ , vānaraḥ , plavaṅgaḥ , kīśaḥ , plavagaḥ , vanaukāḥ kapitthaḥ 2.4.21 Masculine Singular dantaśaṭhaḥ , dadhitthaḥ , grāhī , manmathaḥ , dadhiphalaḥ , puṣpaphalaḥ karambhaḥ 2.9.48 Masculine Singular dadhisa ktavaḥ karaṭaḥ 3.3.40 Masculine Singular akāryam , matsa raḥ , tīkṣṇaḥ , rasa ḥ karatoyā Feminine Singular sa dānīrākaratoya(river) kāravellaḥ Masculine Singular kaṭillakaḥ , suṣavī kareṇuḥ 3.3.58 Feminine Singular pramātā , hetuḥ , maryādā , śāstreyattā kārikā 3.3.15 Feminine Singular prabhorbhāladarśī , kāryākṣamaḥ kariṇī 2.8.37 Feminine Singular dhenukā , vaśā karṇaḥ 2.6.95 Masculine Singular śrotram , śrutiḥ , śravaṇam , śravaḥ , śabdagrahaḥ karṇajalaukā 2.2.15 Feminine Singular śatapadī karparī 2.9.102 Feminine Singular rasa garbham , tākṣryaśailam karpūram 1.2.131 Masculine Singular ghanasāraḥ , candrasa ñjñaḥ , sitābhraḥ , himavālukā karṣūḥ 3.3.230 Masculine Singular lokaḥ , dhātvaṃśaḥ , vṛṣṭiḥ kārtikeyaḥ Masculine Singular mahāsenaḥ , kumāraḥ , śikhivāhanaḥ , bāhuleyaḥ , senānīḥ , ṣaḍānanaḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , skandaḥ , śarajanmā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tārakajit , agnibhūḥ , pārvatīnandanaḥ kaarttik kāruṇyam Neuter Singular kṛpā , dayā , anukampā , anukrośaḥ , karuṇā , ghṛṇā pity kāsa ḥ 2.6.52 Masculine Singular kṣavathuḥ kāsāraḥ Masculine Singular sa rasī , sa raḥartificial lake for lotus kaṣāyaḥ 3.3.161 Masculine Singular śapathaḥ , tathyaḥ kaṣṭam 3.3.45 Masculine Singular utkarṣaḥ , sthitiḥ , diśā kāṣṭhā 3.3.47 Feminine Singular sa rpaḥ , māṃsātpaśuḥ kattṛṇam Neuter Singular pauram , sa ugandhikam , dhyāmam , devajagdhakam , rauhiṣam kaṭu 3.3.41 Masculine Singular atyutkarṣaḥ , āśrayaḥ kaṭuḥ Feminine Singular cakrāṅgī , kaṭaṃvarā , śakulādanī , aśokarohiṇī , kaṭurohiṇī , matsyapittā , kṛṣṇabhedī kaupīnam 3.3.129 Neuter Singular kulam , nāśaḥ kavalaḥ 2.9.55 Masculine Singular grāsa ḥ kevalam 3.3.211 Masculine Singular dakṣaḥ , cāruḥ khaḍgaḥ 2.8.90 Masculine Singular kṛpāṇaḥ , asiḥ , riṣṭiḥ , kaukṣethakaḥ , maṇḍalāgraḥ , nistriṃśaḥ , karavālaḥ , candrahāsa ḥ khagaḥ 2.5.35-36 Masculine Singular vihaṅgamaḥ , pakṣī , śakunaḥ , pattrī , pattrarathaḥ , vājī , viṣkiraḥ , garutmān , vihaṅgaḥ , vihāyāḥ , śakuniḥ , dvijaḥ , patagaḥ , aṇḍajaḥ , vikiraḥ , patatriḥ , pitsa n , vihagaḥ , śakuntiḥ , śakuntaḥ , patatrī , patan , nagaukāḥ , viḥ , nīḍodbhavaḥ , nabhasa ṅgamaḥ khalinī 2.4.42 Feminine Singular khalyā , svargaḥ , ākāśaḥ khalu 3.3.263 Masculine Singular viṣādaḥ , śuk , artiḥ kharaṇāḥ 2.6.46 Masculine Singular kharaṇasa ḥ khuraḥ 2.8.50 Masculine Singular śapham khuraṇāḥ 2.6.47 Masculine Singular khuraṇasa ḥ kīlālam 3.3.208 Neuter Singular chadiḥ , netraruk , sa mūhaḥ kiṃśāruḥ 2.9.21 Masculine Singular sa syaśūkam kiñcit 2.4.8 Masculine Singular īṣat , manāk kiñjalakaḥ Masculine Singular kesa raḥ a filament klībam 3.3.221 Masculine Singular rahaḥ , prakāśaḥ klīvaḥ 2.6.39 Masculine Singular ṣaṇḍaḥ , napuṃsa kam , tṛtīyāprakṛtiḥ , śaṇḍhaḥ kolakam 1.2.130 Neuter Singular kakkolakam , kośaphalam kolam 2.4.36 Neuter Singular phenilam , sa uvīram , badaram , ghoṇṭā , kuvalam kopaḥ Masculine Singular pratighaḥ , ruṭ , krudh , krodhaḥ , amarṣaḥ , roṣaḥ wrath or anger kośaḥ 3.3.226 Masculine Singular preṣaṇam , mardanam kośātakī 3.3.8 Feminine Singular tāpaḥ , śaṅkā , ruk kramukaḥ 2.2.41 Masculine Singular paṭṭikākhyaḥ , paṭṭī , lākṣāprasādanaḥ krandanam 2.8.109 Neuter Singular yodhasa ṃrāvaḥ krandanam 3.3.130 Neuter Singular sa mpidhānam , apavāraṇam kṛṣṇā Feminine Singular kolā , uṣaṇā , māgadhī , śauṇḍī , kaṇā , vaidehī , pippalī , capalā , upakulyā krūraḥ 3.3.199 Masculine Singular sa ṃyatāḥkeśāḥ , cūḍā , kirīṭam kṣaṇaḥ 1.7.38 Masculine Singular utsa vaḥ , uddharṣaḥ , mahaḥ , uddhavaḥ a festival kṣāntiḥ Feminine Singular titikṣā patience,forbearance kṣattā 3.3.69 Masculine Singular asa rvagocaraḥ , kakṣāntaraḥ , nṛpasya(śuddhāntaḥ) kṣattriyā 2.6.14 Feminine Singular kṣatriyāṇī kṣayaḥ 2.6.51 Masculine Singular śoṣaḥ , yakṣmā kṣetrajñaḥ Masculine Singular ātmā , puruṣaḥ the soul kṣetram 3.3.188 Neuter Singular vāsāḥ , vyoma kṣīravidārī Feminine Singular mahāśvetā , ṛkṣagandhikā kṣudrā 3.3.185 Feminine Singular vāhanam , pakṣam kṣudraśaṃkhaḥ Masculine Singular śaṅkanakāḥ small shell kṣveḍaḥ 1.8.9 Masculine Singular viṣam , garalam the venom of a snake kuberaḥ 1.1.68-69 Masculine Singular ekapiṅgaḥ , paulastyaḥ , dhanādhipaḥ , manuṣyadharmā , tryambakasa khaḥ , śrīdaḥ , yakṣaḥ , vaiśravaṇaḥ , rājarājaḥ , guhyakeśvaraḥ , aiḍaviḍaḥ , naravāhanaḥ , kinnareśaḥ , dhanadaḥ , yakṣarāṭ , puṇyajaneśvaraḥ kuber kuñjaḥ 3.3.37 Masculine Singular śaṅkhaḥ , śaśāṅkaḥ kuñjaraḥ 3.1.58 Masculine Singular ṛṣabhaḥ , siṃhaḥ , śārdūlaḥ , nāgaḥ , vyāghraḥ , puṅgavaḥ kuṅkumam 2.6.124 Neuter Singular lohitacandanam , sa ṅkocam , bāhlīkam , kāśmīrājanma , dhīram , raktam , varam , piśunam , pītanam , agniśikham kuntaḥ 2.8.95 Masculine Singular prāsa ḥ kūpakaḥ 1.10.12 Masculine Singular guṇavṛkṣakaḥ the mast kuraṇṭakaḥ Masculine Singular sa hacarī kuraraḥ 2.5.25 Masculine Singular utkrośaḥ kuśam 3.3.224 Neuter Singular sāhasikaḥ , kaṭhoraḥ , avasṛṇaḥ kuṭajaḥ 2.2.66 Masculine Singular girimallikā , śakraḥ , vatsa kaḥ kūṭam 3.3.43 Masculine Singular jñānam , akṣi , darśanam kuṭannaṭam Neuter Singular gonardam , dāśapuram , kaivartīmustakam , vāneyam , paripelavam , plavam , gopuram kuṭṭakaḥ 2.10.8 Masculine Singular śaulvikaḥ kuṭṭanī 2.6.19 Feminine Singular śambhalī labdham 3.1.105 Masculine Singular āsāditam , bhūtam , prāptam , vinnam , bhāvitam lājāḥ 2.9.47 Masculine Singular akṣatāḥ lākṣā 2.6.126 Feminine Singular rākṣā , jatu , yāvaḥ , alaktaḥ , drumāmayaḥ lakṣma 3.3.131 Neuter Singular sa lilam , kānanam lakṣmīḥ 1.1.27 Feminine Singular bhārgavī , mā , haripriyā , padmā , kṣīrasāgarakanyakā , ramā , lokamātā , śrīḥ , padmālayā , lokajananī , kṣīrodatanayā , indirā , kamalā laxmi, goddess of wealth lakṣyam 2.8.87 Neuter Singular lakṣam , śaravyam lāṅgalī Feminine Singular śāradī , toyapippalī , śakulādanī laśunam Neuter Singular ariṣṭaḥ , mahākandaḥ , rasonakaḥ , mahauṣadham , gṛñjanaḥ lavaṅgam 2.6.126 Neuter Singular devakusumam , śrīsa ṃjñam lekhakaḥ 2.8.15 Masculine Singular akṣaracaṇaḥ , akṣaracuñcuḥ , lipiṃkaraḥ līlā 3.3.207 Feminine Singular svabhāvaḥ , sa dvṛttam liṅgam 3.3.30 Neuter Singular vṛndaḥ , ambhasāṃrayaḥ locanam 2.6.94 Neuter Singular dṛṣṭiḥ , netram , īkṣaṇam , cakṣuḥ , akṣiḥ , dṛk , nayanam lokaḥ 3.3.2 Masculine Singular udyotaḥ , darśanam lolaḥ 3.3.213 Masculine Singular śailaḥ , meṣaḥ , arkaḥ lulāpaḥ 2.2.5 Masculine Singular mahiṣaḥ , vāhadviṣan , kāsa raḥ , sa iribhaḥ madanaḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kandarpaḥ , kāmaḥ , sa mbarāriḥ , ananyajaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumnaḥ , darpakaḥ , pañcaśaraḥ , manasijaḥ , puṣpadhanvā , ātmabhūḥ , manmathaḥ , mīnaketanaḥ , anaṅgaḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva mādhavakaḥ 2.10.41 Masculine Singular madhvāsa vaḥ , madhu , mādhvikam madhuvrataḥ 2.5.31 Masculine Singular bhramaraḥ , puṣpaliṭ , madhupaḥ , ṣaṭpadaḥ , dvirephaḥ , madhuliṭ , aliḥ , bhṛṅgaḥ , alī , madhukaraḥ madhyam 3.3.169 Masculine Singular yugam , sa ṃśayaḥ mahatī 3.3.76 Feminine Singular śastram , vahnijvālā , raverarciḥ mahecchaḥ 3.1.1 Masculine Singular mahāśayaḥ mahīdhraḥ 2.3.1 Masculine Singular giriḥ , parvataḥ , kṣmābhṛt , acalaḥ , gotraḥ , dharaḥ , śikharī , śiloccayaḥ , grāvā , adriḥ , ahāryaḥ , śailaḥ makarandaḥ Masculine Singular puṣparasa ḥ malam 3.3.204 Masculine Singular sa khī , āvalī māṃsa m 2.6.63 Neuter Singular piśitam , tarasa m , palalam , kravyam , āmiṣam mānaḥ Masculine Singular cittasa munnatiḥ anger or indignation excited by jealousy (esp. in women) mandaḥ 2.10.18 Masculine Singular alasa ḥ , anuṣṇaḥ , tundaparimṛjaḥ , ālasyaḥ , śītakaḥ maṇḍaḥ 2.9.50 Masculine Singular māsa raḥ , ācāmaḥ maṇḍitaḥ 2.6.101 Masculine Singular alaṅkṛtaḥ , bhūṣitaḥ , pariṣkṛtaḥ , prasādhitaḥ maṇḍūkaparṇaḥ 2.2.56 Masculine Singular kuṭannaṭaḥ , śukanāsa ḥ , kaṭvaṅgaḥ , araluḥ , dīrghavṛntaḥ , syonākaḥ , naṭaḥ , śoṇakaḥ , ṛkṣaḥ , ṭuṇṭukaḥ , pattrīrṇaḥ mañjiṣṭhā Feminine Singular bhaṇḍīrī , vikasā , bhaṇḍī , jiṅgī , yojanavallī , sa maṅgā , kālameśikā , maṇḍūkaparṇī manojavasa ḥ 3.1.12 Masculine Singular pitṛsa nnibhaḥ mantraḥ 3.3.175 Masculine Singular abhiyogaḥ , cauryam , sa ṃhananam mantrī 2.8.4 Masculine Singular dhīsa civaḥ , amātyaḥ manuṣyaḥ 2.6.1 Masculine Singular mānuṣaḥ , martyaḥ , manujaḥ , mānavaḥ , naraḥ manyuḥ 3.3.161 Masculine Singular sthānam , gṛham , bham(nakṣatram) , agniḥ māraṇam 2.8.118 Neuter Singular nirbahaṇam , pravāsa nam , nihiṃsa nam , nirgranthanam , nihānanam , nirvāpaṇam , pratighātanam , krathanam , piñjaḥ , unmāthaḥ , nikāraṇam , parāsa nam , nirvāsa nam , apāsa nam , kṣaṇanam , viśasa nam , udvāsa nam , ujjāsa nam , viśaraḥ , pramāpaṇam , viśāraṇam , niṣūdanam , sa ṃjñapanam , nistarhaṇam , parivarjanam , māraṇam , pramathanam , ālambhaḥ , ghātaḥ mārgaśīrṣaḥ Masculine Singular sa hāḥ , mārgaḥ , āgrahāyaṇikaḥ agrahayana mārjāraḥ 2.2.7 Masculine Singular otuḥ , viḍālaḥ , vṛṣadaṃśakaḥ , ākhubhuk marunmālā Feminine Singular sa mudrāntā , devī , koṭivarṣā , laghuḥ , spṛkkā , vadhūḥ , latā , piśunā , laṅkopikā māṣakaḥ 2.9.86 Masculine Singular akṣaḥ mātaṅgaḥ 3.3.26 Masculine Singular hariṇaḥ , śabalaḥ , cātakaḥ mātrā 3.3.185 Feminine Singular nideśaḥ , granthaḥ matsa raḥ 3.3.180 Masculine Singular karparāṃśaḥ mattaḥ 3.1.22 Masculine Singular śauṇḍaḥ , utkaṭaḥ , kṣīvaḥ maunam 2.7.38 Neuter Singular abhāṣaṇam mayūkhaḥ 3.3.23 Masculine Singular śailaḥ , vṛkṣaḥ medaḥ 2.6.65 Neuter Singular vasā , vapā meḍhraḥ 2.9.77 Masculine Singular krayavikrayikaḥ , naigamaḥ , vāṇijaḥ , vaṇik , paṇyājīvaḥ , āpaṇikaḥ , sārthavāhaḥ mekhalā 2.6.109 Feminine Singular kāñcī , sa ptakī , raśanā , sārasa nam melakaḥ 2.4.29 Masculine Singular sa ṅgaḥ , sa ṅgamaḥ meruḥ 1.1.52 Masculine Singular sumeruḥ , hemādriḥ , ratnasānuḥ , surālayaḥ mountain meṣakambalam 2.9.108 Masculine Singular śaśaloma mithyābhiśaṃsa nam Neuter Singular abhiśāpaḥ a false acqusition mitraḥ 3.3.175 Masculine Singular paricchadaḥ , jaṅgamaḥ , khaḍgakośaḥ mitram 2.8.10 Neuter Singular sa khā , suhṛt mṛdvīkā Feminine Singular gostanī , drākṣā , svādvī , madhurasā mṛṇālaḥ Masculine Singular bisa m the fibers in stalk of lotus mṛtaḥ 2.8.119 Masculine Singular pramītaḥ , parāsuḥ , prāptapañcatvaḥ , paretaḥ , pretaḥ , sa ṃsthitaḥ mṛtyuḥ 2.8.118 Ubhaya-linga Singular antaḥ , diṣṭāntaḥ , maraṇam , atyayaḥ , kāladharmaḥ , nāśaḥ , pralayaḥ , pañcatā , nidhanam mud 1.4.26 Feminine Singular śarma , sa mmadaḥ , harṣaḥ , sukham , ānandaḥ , āmodaḥ , pramadaḥ , śātam , ānandathuḥ , pramodaḥ , prītiḥ joy or pleasure mudgaparṇī Feminine Singular kākamudgā , sa hā muhuḥ 2.4.1 Masculine Singular abhīkṣṇyam , asa kṛt , punaḥpunaḥ , śaśvat mukham Neuter Singular nissa raṇam muktiḥ 1.5.6 Feminine Singular śreyaḥ , niḥśreyasa m , amṛtam , mokṣaḥ , kaivalyam , apavargaḥ , nirvāṇam beatitude mūlyam 2.10.38-39 Neuter Singular bharaṇam , bharma , vidhā , paṇaḥ , bharaṇyam , bhṛtiḥ , karmaṇyā , nirveśaḥ , vetanam , bhṛtyā mūrcchitaḥ 3.3.89 Masculine Singular āśrayaḥ , avātaḥ , śastrābhedyaṃvarma mūrkhaḥ 3.3.112 Masculine Singular lipsā , upagrahaḥ mūrvā Feminine Singular gokarṇī , sruvā , madhurasā , madhuśreṇī , tejanī , devī , pīluparṇī , madhūlikā , moraṭā mūṣā 2.10.33 Feminine Singular taijasāvartanī muṣkaḥ 2.6.77 Masculine Singular aṇḍakośaḥ , vṛṣaṇaḥ muṣṭibandhaḥ 3.4.14 Masculine Singular sa ṃgrāhaḥ nadī 1.10.29-30 Feminine Singular kūlaṅkaṣā , sravantī , dhunī , śaivalinī , rodhovakrā , apagā , dvīpavatī , hradinī , taraṅgiṇī , nirjhariṇī , nimnagā , srotasvatī , taḍinī , sa rit , sa rasvatīa river nāḍī 3.3.49 Feminine Singular sthūlaḥ , pragāḍham , śaktaḥ nagnaḥ 3.1.38 Masculine Singular digambaraḥ , avāsāḥ nakṣatram Neuter Singular bham , tārā , tārakā , uḍuḥ , ṛkṣam star nākulī Feminine Singular rāsnā , suvahā , sugandhā , gandhanākulī , nakuleṣṭā , bhujaṅgākṣī , surasā , chatrākī namaskārī Feminine Singular gaṇḍakālī , sa maṅgā , khadirā nānā 3.3.255 Masculine Singular ardham , jugupsā nāpitaḥ 2.10.10 Masculine Singular kṣurī , muṇḍī , divākīrttiḥ , antāvasāyī nārācī 2.10.32 Masculine Singular eṣaṇikā nepathyam 2.6.100 Masculine Singular ākalpaḥ , veṣaḥ , pratikarma , prasādhanam netram 3.3.188 Neuter Singular viṣayaḥ , kāyaḥ nidigdhikā Feminine Singular rāṣṭrikā , kulī , bṛhatī , duḥsparśā , pracodanī , vyāghrī , kṣudrā , kaṇṭakārikā , spṛśī nidrā 1.7.36 Feminine Singular śayanam , svāpaḥ , svapnaḥ , sa ṃveśaḥsleep nigālaḥ 2.8.48 Masculine Singular galoddeśaḥ nigamaḥ 3.3.147 Masculine Singular alasa ḥ , kuṭilaḥ niḥ 3.3.261 Masculine Singular vārtā , sa mbhāvyam nihnavaḥ 3.3.216 Masculine Singular bhabhedaḥ , niścitam , śāśvatam niḥṣamam 2.4.14 Masculine Singular duḥṣamam nikaṣaḥ 2.10.32 Masculine Singular kaṣaḥ , śāṇaḥ nikṛtaḥ 3.1.45 Masculine Singular anṛjuḥ , śaṭhaḥ nirantaram 3.1.66 Masculine Singular sāndram , ghanam nirdeśaḥ 2.8.25 Masculine Singular avavādaḥ , nideśaḥ , śāsa nam , śiṣṭiḥ , ājñā nirhāraḥ 2.4.17 Masculine Singular abhyavakarṣaṇam nirvādaḥ 3.3.97 Masculine Singular goṣṭhādhyakṣaḥ niṣadvaraḥ 1.10.9 Masculine Singular jambālaḥ , paṅkaḥ , śādaḥ , kardamaḥ mud or clay niṣṭuram Masculine Singular paruṣam harsh nivāryaḥ 3.1.11 Masculine Singular sa ttvasa mpattiḥ nṛpāsa nam 2.8.31 Neuter Singular bhadrāsa nam nu 3.3.256 Masculine Singular sa ha , sa mīpam nūpuraḥ 2.6.110 Masculine Singular pādāṅgadam , tulākoṭiḥ , mañjīraḥ , haṃsa kaḥ , pādakaṭakaḥ nyagrodhaḥ 3.3.103 Masculine Singular cetaḥpīḍā , adhiṣṭhānam , bandhakam , vyasa nam nyakṣam 3.3.233 Masculine Singular tarkaṇaḥ , varṣam nyāyaḥ 2.8.23 Masculine Singular abhreṣaḥ , kalpaḥ odanam 2.9.49 Masculine Singular dīdiviḥ , bhissā , bhaktam , andhaḥ , annam oghaḥ 3.3.32 Masculine Singular viparyāsa ḥ , vistaraḥ ojaḥ 3.3.241 Neuter Singular vṛddhaḥ , praśasyaḥ oṣaḥ 3.4.9 Masculine Singular ploṣaḥ oṣṭhaḥ 2.6.91 Masculine Singular adharaḥ , radanacchadaḥ , daśanavāsa ḥ pādātam 2.8.68 Neuter Singular pattisa ṃhatiḥ padmam 1.10.39-40 Masculine Singular paṅkeruham , kamalam , aravindam , rājīvam , sārasa m , kuśeśayam , sa hasrapattram , nalinam , ambhoruham , bisa prasūnam , tāmarasa m , śatapattram , mahotpalam , puṣkaram , sa rasīruhama lotus pākasthānam 2.9.27 Neuter Singular mahānasa m , rasa vatī pākhaṇḍā 2.7.49 Masculine Singular sa rvaliṅgī pakkaṇaḥ 2.2.20 Masculine Singular śavarālayaḥ pakṣadvāram Neuter Singular pakṣakaḥ pakṣaḥ 3.3.228 Masculine Singular vārtā , karīṣāgniḥ , kulyā pakṣatiḥ 2.5.38 Feminine Singular pakṣamūlam pālaśadaṇḍaḥ 2.7.49 Masculine Singular rāmbhaḥ , āṣāḍhaḥ pāliḥ 3.3.204 Feminine Singular vilāsa ḥ , kriyā pallavaḥ Masculine Singular kisa layam paṃkam 1.4.24 Masculine Singular kalmaṣam , pāpmā , aṃhaḥ , vṛjinam , kilbiṣam , duṣkṛtam , agham , kaluṣam , pāpam , duritam , enaḥ sin pānabhājanam 2.9.33 Neuter Singular kaṃsa ḥ paṇaḥ 3.3.52 Masculine Singular śarvaḥ pañcaśākhaḥ 2.6.82 Masculine Singular pāṇiḥ , śayaḥ paṇḍitaḥ 3.3.107 Masculine Singular strī , jāyā , snuṣā parāgaḥ 3.3.26 Masculine Singular sa ṃhananam , upāyaḥ , dhyānam , sa ṅgatiḥ , yuktiḥ paramānnam 2.7.26 Neuter Singular pāyasa m paramparākam 2.7.28 Neuter Singular śamanam , prokṣaṇam paribarhaḥ 3.3.247 Masculine Singular nirbhartsa nam , nindā paricayaḥ 2.4.23 Masculine Singular sa ṃstavaḥ paridānam 2.9.81 Neuter Singular nyāsa ḥ parirambhaḥ 2.4.30 Masculine Singular pariṣvaṅgaḥ , sa ṃśleṣaḥ , upagūhanam parisa ryā 2.4.21 Feminine Singular parīsāraḥ paritaḥ 2.4.12 Masculine Singular sa mantataḥ , sa rvataḥ , viṣvak parīvāpaḥ 3.3.136 Masculine Singular śayyā , aṭṭaḥ , dārāḥ parivyādhaḥ 2.4.30 Masculine Singular vidulaḥ , nādeyī , ambuvetasa ḥ parjanyaḥ 3.3.154 Masculine Singular dīrghadveṣaḥ , anutāpaḥ pārśvabhāgaḥ 2.8.40 Masculine Singular pakṣabhāgaḥ paryantabhūḥ Feminine Singular parisa raḥ paryāyaḥ 3.3.155 Masculine Singular vipat , vyasa nam , aśubhaṃdaivam pāśaḥ 2.6.99 Masculine Singular pakṣaḥ , hastaḥ pāśakaḥ 2.10.45 Masculine Singular akṣaḥ , devanaḥ pāṣāṇaḥ Masculine Singular upalaḥ , aśmaḥ , śilā , dṛṣat , prastaraḥ , grāvā paścād 3.3.251 Masculine Singular harṣaḥ , anukampā , vākyārambhaḥ , viṣādaḥ paścāttāpaḥ 1.7.25 Masculine Singular anutāpaḥ , vipratīsāraḥ repeantance paśurajjuḥ 2.9.74 Feminine Singular vaiśākhaḥ , manthaḥ , manthānaḥ , manthāḥ paṭaḥ 2.10.18 Masculine Singular uṣṇaḥ , dakṣaḥ , caturaḥ , peśalaḥ , sūtthānaḥ paṭalam 3.3.209 Neuter Singular tuṣānalaḥ , śaṅkubhiḥkīrṇaḥśvabhraḥ pataṅgaḥ 2.5.31 Masculine Singular śalabhaḥ pāṭhā Feminine Singular pāpacelī , śreyasī , ambaṣṭhā , vanatiktikā , ekāṣṭhīlā , sthāpanī , prācīnā , rasā , viddhakarṇī pāṭhī Masculine Singular citrakaḥ , vahnisa ñjñakaḥ patnī 2.6.5 Feminine Singular jāyā , dārā , pāṇigṛhītī , dvitīyā , sa hadharmiṇī , bhāryā pātram 3.3.187 Neuter Singular patnī , śarīram pattram Neuter Singular dalam , parṇam , chadaḥ , palāśam , chadanam paṭuḥ 3.3.46 Masculine Singular atiśastaḥ pauruṣam 3.3.231 Neuter Singular nṛtyam , īkṣaṇam pauṣaḥ Masculine Singular sa hasyaḥ , taiṣaḥ pausha pāyasa ḥ 1.2.129 Masculine Singular sa raladravaḥ , śrīvāsa ḥ , vṛkadhūpaḥ , śrīveṣṭaḥ pecakaḥ 3.3.6 Masculine Singular ekadeśaḥ , pratikūlaḥ peśalaḥ 3.3.213 Masculine Singular mantrī , sa hāyaḥ peśī 2.5.40 Ubhaya-linga Singular aṇḍam , koṣaḥ phalam Neuter Singular sa syam phālam 2.6.112 Masculine Singular kārpāsa m , bādaram phalam 2.9.13 Neuter Singular kuṭakam , phālaḥ , kṛṣakaḥ , nirīśam phelā 2.9.57 Feminine Singular bhuktasa mujjhitam picchā 2.2.47 Feminine Singular śālmalīveṣṭaḥ picchilā 2.2.46 Feminine Singular mocā , sthirāyuḥ , śālmaliḥ , pūraṇī picchilā 2.2.62 Feminine Singular aguru , śiṃśapā piṇḍītakaḥ 2.2.52 Masculine Singular maruvakaḥ , śvasa naḥ , karahāṭakaḥ , śalyaḥ , madanaḥ piñjalaḥ 2.8.102 Masculine Singular sa mutpiñjaḥ piṇyākaḥ 3.3.9 Masculine Singular śaśāṅkaḥ pipāsā 2.9.56 Feminine Singular udanyā , tṝṭ , tarṣaḥ piṣṭātaḥ 1.2.140 Masculine Singular paṭavāsa kaḥ piśunaḥ 3.3.134 Masculine Singular paricchedaḥ , paryuptaḥ , sa lilasthitaḥ pītadruḥ 2.2.60 Masculine Singular sa ralaḥ , pūtikāṣṭham piṭakaḥ 2.10.30 Masculine Singular peṭakaḥ , peṭā , mañjūṣā pītasālakaḥ 2.2.43 Masculine Singular bandhūkapuṣpaḥ , priyakaḥ , jīvakaḥ , sa rjakaḥ , asa naḥ pīṭham 1.2.139 Neuter Singular āsa nam potaḥ 2.5.40 Masculine Singular śāvakaḥ , śiśuḥ , pākaḥ , arbhakaḥ , ḍimbhaḥ , pṛthukaḥ prābhṛtam 2.8.27 Neuter Singular pradeśanam pracetāḥ 1.1.63 Masculine Singular pāśī , yādasāmpatiḥ , appatiḥ , varuṇaḥ varuna pradhānam 3.3.129 Neuter Singular śarīram , pramāṇam pradrāvaḥ 2.8.116 Masculine Singular vidravaḥ , dravaḥ , apakramaḥ , uddrāvaḥ , apayānam , sa ṃdrāvaḥ , sa ṃdāvaḥ prāḍvivākaḥ 2.8.5 Masculine Singular akṣadarśakaḥ pragāḍham 3.3.50 Neuter Singular atisūkṣmam , dhānyaṃśam praiṣaḥ 3.3.227 Masculine Singular cakram , vyavahāraḥ , kaliḥ , indriyam , drumaḥ , dyūtāṅgam , karṣaḥ prajanaḥ 2.4.25 Masculine Singular upasa raḥ prākāraḥ Masculine Singular varaṇaḥ , sālaḥ prakṛtiḥ 3.3.79 Feminine Singular kṣitivyudāsa ḥ pramītaḥ 2.7.28 Masculine Singular upasa ṃpannaḥ , prokṣitaḥ prāṇāḥ Masculine Plural asa vaḥ prāṅgaḥ 2.9.112 Neuter Singular tryūṣaṇam , vyoṣam prāṇī Masculine Singular jantuḥ , janyuḥ , śarīrī , cetanaḥ , janmī animal praṇītam 2.9.46 Masculine Singular upasa ṃpannam praphullaḥ Masculine Singular vikacaḥ , sphuṭaḥ , phullaḥ , utphullaḥ , vikasitaḥ , sa ṃphullaḥ , vyākośaḥ prāptarūpaḥ 3.3.138 Masculine Singular valayaḥ , śaṅkhaḥ prāptiḥ 3.3.75 Feminine Singular sa ṅgaḥ , sa bhā prāpyam 3.1.92 Masculine Singular gamyam , sa māsādyam prasādaḥ 3.3.98 Masculine Singular nāma , jñānam , sa ṃbhāṣā , kriyākāraḥ , ājiḥ prasādaḥ 1.3.16 Masculine Singular prasa nnatā purity or brightness prasa raḥ 2.4.23 Masculine Singular visa rpaṇam prasa raṇam 2.8.97 Neuter Singular āsāraḥ prasa vaḥ 3.3.216 Masculine Singular śastraḥ , śūdrāyāṃvipratanayaḥ prasa vyaḥ 3.1.83 Masculine Singular apaṣṭhu , pratikūlam , apasa vyam prasiddhaḥ 3.3.111 Masculine Singular śailaḥ , pāṣāṇaḥ prasthaḥ 3.3.94 Masculine Singular aṅghriḥ , turyāṃśaḥ , raśmiḥ prasūnam 3.3.130 Neuter Singular catuṣpathaḥ , sa ṃniveśaḥ prasūtiḥ 3.4.10 Feminine Singular prasa vaḥ pratigrahaḥ 2.8.81 Masculine Singular sa inyapṛṣṭhaḥ pratīhāraḥ 3.3.178 Masculine Singular anyaśubhadveṣaḥ , anyaśubhadveṣavat , kṛpaṇaḥ pratihāsa ḥ Masculine Singular karavīraḥ , śataprāsa ḥ , caṇḍātaḥ , hayamārakaḥ pratyākhyānam 2.4.32 Neuter Singular nirākṛtiḥ , nirasa nam , pratyādeśaḥ pratyantaḥ Masculine Singular mlecchadeśaḥ pratyayaḥ 3.3.155 Masculine Singular atikramaḥ , kṛcchraḥ , doṣaḥ , daṇḍaḥ pratyūṣaḥ Masculine Singular aharmukham , kalyam , uṣaḥ , pratyuṣaḥ , prabhātam dawn pravālam 3.3.212 Masculine Singular calaḥ , sa tṛṣṇaḥ prāvāraḥ 2.6.118 Masculine Singular uttarāsa ṅgaḥ , bṛhatikā , sa ṃvyānam , uttarīyam pravīṇaḥ 3.1.2 Masculine Singular śikṣitaḥ , abhijñaḥ , kṛtamukhaḥ , niṣṇātaḥ , nipuṇaḥ , kuśalaḥ , vaijñānikaḥ , vijñaḥ , kṛtī prāvṛṣ Feminine Singular varṣāḥ rains prayastam 2.9.46 Masculine Singular susa ṃskṛtam proṣṭhī 1.10.18 Feminine Singular śapharī a sort of carp (one kind of fish) pṛṣat 1.10.6 Neuter Plural pṛṣataḥ , vipruṭ , binduḥ a drop of water pṛthuromā Masculine Singular visāraḥ , jhaṣaḥ , śakalī , matsyaḥ , mīnaḥ , vaisāriṇaḥ , aṇḍajaḥ a fish pūjā 2.7.36 Feminine Singular namasyā , apacitiḥ , sa paryā , arcā , arhaṇā pūjyaḥ 3.3.158 Masculine Singular yasyayojñātastatraśabdādikam pulomajā Feminine Singular śacī , indrāṇī saci, indra's wife punnāgaḥ 2.4.25 Masculine Singular devavallabhaḥ , puruṣaḥ , tuṅgaḥ , kesa raḥ puṇyam 3.3.168 Masculine Singular nivahaḥ , avasa raḥ purā 3.3.261 Masculine Singular jijñāsā , anunayaḥ , niṣedhaḥ , vākyālaṅkāraḥ puram 3.3.191 Neuter Singular cāmaraḥdaṇḍaḥ , śayanam , āsa nam purobhāgin 3.1.45 Masculine Singular doṣaikadṛk puruṣaḥ 2.6.1 Masculine Singular pañcajanaḥ , pūruṣaḥ , naraḥ , pumān rādhā Feminine Singular viśākhā star in the cancer rājā 2.8.1 Masculine Singular mahīkṣit , rāṭ , pārthivaḥ , kṣamābhṛt , nṛpaḥ , bhūpaḥ rājādanaḥ 2.2.45 Masculine Singular phalādhyakṣaḥ , kṣīrikā rājādanam Masculine Singular sa nnakadruḥ , dhanuṣpaṭaḥ , piyālaḥ rajatam 3.3.86 Masculine Singular yuktaḥ , atisa ṃskṛtaḥ , marṣī rākṣasa ḥ Masculine Singular rakṣaḥ , puṇyajanaḥ , karvuraḥ , āśaraḥ , kravyāt , yātu , yātudhānaḥ , rātricaraḥ , asrapaḥ , kauṇapaḥ , nairṛtaḥ , nikaṣātmajaḥ , rātriñcaraḥ , kravyādaḥ giant rākṣasī Feminine Singular kṣemaḥ , duṣpatraḥ , gaṇahāsa kaḥ , caṇḍā , dhanaharī raktapā 1.10.22 Feminine Singular jalaukasa ḥ , jalaukā a leech raṇaḥ 3.3.55 Masculine Singular pipāsā , spṛhā rasāḥ Masculine Plural karuṇaḥ , adbhutaḥ , hāsyaḥ , bhayānakaḥ , śṛṅgāraḥ , vībhatsa ḥ , vīraḥ , raudraḥ one kind of acting,vigorous rasa jñā 2.6.92 Feminine Singular rasa nā , jihvā rasāñjanam 2.9.102 Neuter Singular gandhikaḥ , sa ugandhikaḥ rāṣṭaḥ 3.3.192 Masculine Singular padmam , karihastāgram , tīrthaḥ , vādyabhāṇḍamukham , oṣadhiviśeṣaḥ , jalam , vyoma , khaḍgaphalam rathaḥ 2.8.51 Masculine Singular śatāṅgaḥ , syandanaḥ rathakāraḥ 2.10.9 Masculine Singular takṣā , vardhakiḥ , tvaṣṭāḥ , kāṣṭhataṭ rathakuṭumbinaḥ 2.8.61 Masculine Singular dakṣiṇasthaḥ , yantā , sūtaḥ , kṣattā , sārathiḥ , niyantā , sa vyeṣṭhaḥ , prājitā ratnam 2.9.94 Neuter Singular hiraṇyam , tapanīyam , bharma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbham , karburam , mahārajatam , kārtasvaram , kanakam , hāṭakam , gāṅgeyam , cāmīkaram , kāñcanam , jāmbūnadam rauhiṇeyaḥ Masculine Singular budhaḥ , sa umyaḥmercury ravaṇaḥ 3.1.36 Masculine Singular śabdanaḥ rītiḥ 3.3.75 Feminine Singular bhasma , sa mpat rocanaḥ 2.2.47 Masculine Singular kūṭaśālmaliḥ rogahārī 2.6.57 Masculine Singular agadaṅkāraḥ , bhiṣak , vaidyaḥ , cikitsa kaḥ rohī 2.2.49 Masculine Singular rohitakaḥ , plīhaśatruḥ , dāḍimapuṣpakaḥ romāñcaḥ Masculine Singular romaharṣaṇam horripilation ṛtuḥ 3.3.68 Masculine Singular śāstram , nidarśanam rudhiram 2.6.64 Neuter Singular kṣatajam , śoṇitam , asṛk , lohitam , asram , raktam rūkṣaḥ 3.3.233 Masculine Singular rāgaḥ , dravaḥ , śṛṅgārādiḥ , viṣam , vīryam , guṇaḥ śabdaḥ Masculine Singular word śabdaḥ 1.2.24 Masculine Singular nisvānaḥ , nirghoṣaḥ , ravaḥ , ninadaḥ , virāvaḥ , āravaḥ , nādaḥ , svānaḥ , dhvānaḥ , ninādaḥ , sa ṃrāvaḥ , nisvanaḥ , nirhrādaḥ , svanaḥ , dhvaniḥ , ārāvaḥ sound sa bhā3.3.145 Feminine Singular śauryaḥ , parākramaḥ sa bhartṛkā2.6.12 Feminine Singular pativatnī sa bhāsa daḥ2.7.18 Masculine Singular sa bhāstāraḥ , sa bhyaḥ , sāmājikaḥ sa bhikā2.10.44 Masculine Singular dyūtakārakaḥ sāci 2.4.6 Masculine Singular tiraḥ sa civaḥ3.3.214 Masculine Singular puṣpam , garbhamocanam , utpādaḥ , phalam śādaḥ 3.3.97 Masculine Singular harṣaḥ , āmodaḥ ṣaḍguṇāḥ 2.8.17 Masculine Plural sādhanam 3.3.126 Neuter Singular netracchedaḥ , adhvā sādhāraṇam 3.1.81 Masculine Singular sāmānyam sādhiṣṭhaḥ Masculine Singular sādhīyaḥ 3.3.243 Neuter Singular ādānam , mūlam , śāpaḥ , patnī , parijanaḥ sādhīyān 3.3.243 Masculine Singular tulāsūtram , aśvādiraśmiḥ sādhuḥ 3.3.108 Masculine Singular kṣaudram , madyam , puṣparasa ḥ sa dhurandharaḥ2.9.66 Masculine Singular ekadhurīṇaḥ , ekadhuraḥ sādhuvāhī 2.8.45 Masculine Singular vinītaḥ sādinaḥ 3.3.114 Masculine Singular keśaḥ śādvalaḥ Masculine Singular sa gdhiḥ2.9.56 Feminine Singular sa habhojanam sa hāFeminine Singular taraṇiḥ , kumārī sa haḥ3.3.240 Neuter Singular nimnagārayaḥ , indriyam sa hakāraḥ2.4.33 Masculine Singular sa hāñcatti3.1.33 Masculine Singular sa hasā2.4.7 Masculine Singular sa hasa m3.5.24 Neuter Singular sa hasradraṃṣṭraḥMasculine Singular pāṭhīnaḥ sheat fish (one kind of fish) sāhasraḥ 2.8.62 Masculine Singular sāhasrī sāhasrakārīṣam 2.4.42 Neuter Singular kroṣṭā , varuṇaḥ sa hasravedhīFeminine Singular amlavetasa ḥ , śatavedhī , cukraḥ sa hāyatā2.4.40 Feminine Singular sa hiṣṇuḥ3.1.30 Masculine Singular kṣamitā , kṣamī , sa hanaḥ , kṣantā , titikṣuḥ sa hodaraḥ2.6.34 Masculine Singular sa hajaḥ , sa garbhyaḥ , sa mānodaryaḥ , sodaryaḥ sa ikatamNeuter Singular sikatāmayam a sand bank śaikṣāḥ 2.7.13 Masculine Singular prāthamakalpikāḥ śailūṣaḥ 2.10.12 Masculine Singular śailālī , jāyājīvaḥ , kṛśāśvī , bharataḥ , naṭaḥ sa indhavaḥ2.9.42 Masculine Singular maṇimantham , sindhujam , śītaśivam sa inikaḥ2.8.62 Masculine Singular senārakṣaḥ sa irandhrī2.6.18 Feminine Singular sa ireyakaḥMasculine Singular jhiṇṭī śaiśavam 2.6.40 Neuter Singular śiśutvam , bālyam sa ivālpā2.9.33 Masculine Singular sa jjanā2.8.42 Feminine Singular kalpanā sa jjanaḥ2.7.3 Masculine Singular āryaḥ , sa bhyaḥ , sādhuḥ , mahākulaḥ , kulīnaḥ sa jjanam2.8.33 Neuter Singular uparakṣaṇam śākabhedāḥ Masculine Singular śakalam 3.3.13 Neuter Singular meghajālam sākalyavacanam 3.2.2 Neuter Singular parāyaṇam śākam Neuter Singular śākaṭabhāraḥ 2.9.88 Masculine Singular kārṣikaḥ śakaṭaḥ 2.8.52 Masculine Singular anaḥ śākhā Feminine Singular latā śākhānagaram 2.2.1 Neuter Singular sa khī2.6.12 Feminine Singular āliḥ , vayasyā sa khyam2.8.12 Neuter Singular sāptapadīnam śaklaḥ 3.1.33 Masculine Singular priyaṃvadaḥ śakrapādapaḥ 2.2.53 Masculine Singular devadāru , bhadradāru , drukilimam , pītadāru , dāru , pūtikāṣṭham , pāribhadrakaḥ śakṛt 2.6.68 Neuter Singular purīṣam , gūtham , varcaskam , uccāraḥ , viṣṭhā , avaskaraḥ , viṭ , śamalam sa kṛt3.3.250 Masculine Singular pratyakṣam , tulyam sākṣāt 3.3.251 Masculine Singular sa kthi2.6.74 Neuter Singular ūruḥ śaktiḥ 2.8.17 Feminine Singular śaktiḥ 3.3.73 Feminine Singular dānam , avasānam śāktīkaḥ 2.8.70 Masculine Singular śaktihetikaḥ śakuntaḥ 3.3.64 Masculine Singular hāstipakaḥ , sūtaḥ śākyamuniḥ 1.1.14-15 Masculine Singular sa rvārthasiddhaḥ , śauddhodaniḥ , gautamaḥ , arkabandhuḥ , māyādevīsutaḥ , śākyasiṃhaḥ buddha śālā 3.5.40 Masculine Singular sālaḥ 2.2.44 Masculine Singular sa syasa ṃvaraḥ , sa rjaḥ , kārṣyaḥ , aśvakarṇakaḥ śalalī 2.2.8 Feminine Singular śalam , śalalam śalāṭuḥ Masculine Singular śālāvṛkaḥ 3,.3.12 Masculine Singular śālayaḥ 2.9.25 Masculine Singular kalamaḥ śāleyaḥ Masculine Singular śītaśivaḥ , chatrā , madhurikā , misiḥ , miśreyaḥ śālīnaḥ 3.1.24 Masculine Singular adhṛṣṭaḥ śālūkam Neuter Singular the root of a water lily śalyam 2.8.94 Masculine Singular śaṅkuḥ sāma 2.8.20 Neuter Singular sāntvam sa mādhiḥ3.3.105 Masculine Singular caraḥ , prārthanam sa magram3.1.66 Masculine Singular pūrṇam , akhilam , kṛtsnam , sa rvam , anūnakam , sa kalam , nikhilam , aśeṣam , sa mam , akhaṇḍam , niḥśeṣam , sa mastam , viśvam sa maḥ2.9.74 Masculine Singular dāma śamaḥ 3.2.3 Masculine Singular sa māhāraḥ2.4.16 Masculine Singular sa muccayaḥ sa māhṛtiḥFeminine Singular sa ṅgrahaḥcompilation sa majaḥ2.5.44 Masculine Singular sa mājaḥ2.5.44 Masculine Singular sa majyā2.7.17 Feminine Singular āsthānī , pariṣat , āsthānam , goṣṭhī , sa daḥ , sa bhā , sa mitiḥ , sa ṃsa t sa mākarṣinMasculine Singular nirhārī far spreading odour sa mālambhaḥ2.4.27 Masculine Singular vilepanam sa māṃsa bhīnā2.9.73 Feminine Singular āpīnam sa māna:3.3.134 Masculine Singular sa ṃhataḥ , bhūṣaṇam , barham , tūṇīraḥ sa marthaḥ3.3.93 Masculine Singular sa marthanam2.8.25 Neuter Singular sa ṃpradhāraṇā sa mastulyaḥ2.10.37 Neuter Singular sa mānaḥ , sa maḥ , tulyaḥ , sa dṛkṣaḥ , sa dṛk , sādhāraṇaḥ sa masyāFeminine Singular sa māsārthāa part of a stanza to be completed śamathaḥ 3.2.3 Masculine Singular śamaḥ , śāntiḥ sa māvṛttaḥ2.7.12 Masculine Singular sa mayā3.3.260 Masculine Singular vistāraḥ , aṅgīkṛtiḥ sa mayā2.4.7 Masculine Singular nikaṣā , hiruk sa mayaḥ3.3.157 Masculine Singular paścādavasthāyibalam , sa mavāyaḥ śambalaḥ 3.5.34 Masculine Singular śāmbarī 2.10.11 Feminine Singular māyā sa ṃbhedaḥMasculine Singular sindhusa ṅgamaḥ the mouth of a river sa mbhramaḥ2.4.26 Masculine Singular tvarā śaṃbhuḥ Masculine Singular kapardī , kapālabhṛt , virūpākṣaḥ , sa rvajñaḥ , haraḥ , tryambakaḥ , andhakaripuḥ , vyomakeśaḥ , sthāṇuḥ , ahirbudhnyaḥ , paśupatiḥ , mahānaṭaḥ , maheśvaraḥ , īśānaḥ , bhūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bhargaḥ , gaṅgādharaḥ , vṛṣadhvajaḥ , bhīmaḥ , umāpatiḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , girīśaḥ , mṛtyuñjayaḥ , prathamādhipaḥ , śrīkaṇṭhaḥ , vāmadevaḥ , trilocanaḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntakaḥ , kratudhvaṃsī , bhavaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god śambhuḥ 3.3.142 Masculine Singular gauḥ , strī śambūkaḥ 1.10.23 Masculine Singular jalaśuktiḥ a bivalve shell sāṃdṛṣṭikam 2.8.29 Neuter Singular sa ṃgaraḥ3.3.174 Masculine Singular tūryam , ravaḥ , gajendrāṇāṃgarjitam sa ṃgatamMasculine Singular hṛdayaṅgamam proper sa ṃgrāhaḥ2.8.91 Masculine Singular sa ṃhatajānukaḥ2.6.47 Masculine Singular sa ṃjñuḥ sa ṃhūtiḥFeminine Singular general shout śamī 2.2.52 Feminine Singular sa ktuphalā , śivā śamī 2.9.23 Feminine Singular simbā sāmi 3.3.257 Masculine Singular tūṣṇīm , sukham śamīdhānyaḥ 2.9.24 Neuter Singular sāmidhenī 2.7.24 Feminine Singular dhāyyā śamīraḥ 2.2.52 Masculine Singular sa mīraṇaḥMasculine Singular maruvakaḥ , prasthapuṣpaḥ , phaṇijjakaḥ , jambīraḥ sa mitiḥ3.3.77 Feminine Singular prabhāvaḥ sa ṃjikā2.9.110 Feminine Singular sa ṃjñā3.3.39 Feminine Singular daivam sa ṃkalpaḥMasculine Singular praṇidhānam , avadhānam , sa mādhānamdetermination sa ṃkaṭam3.1.84 Masculine Singular sphuṭam śaṃkhaḥ Masculine Singular kambuḥ a conch sa ṃkīrṇaḥ2.10.1 Masculine Singular sa ṃkramaḥ2.4.25 Masculine Singular durgasa ṃcaraḥ sa ṃkṣepaṇam2.4.21 Neuter Singular sa masa nam sa ṃkulamMasculine Singular kliṣṭam , parasparaparāhṛtam inconsistent sa ṃlāpaḥMasculine Singular conversation sa mmārjanīFeminine Singular śodhanī sa mmṛṣṭam2.9.46 Masculine Singular śodhitam sa ṃnaddhaḥ2.8.67 Masculine Singular varmitaḥ , sa jjaḥ , daṃśitaḥ , vyūḍhakaṅkaṭaḥ śampā 1.3.9 Feminine Singular cañcalā , taḍit , hrādinī , vidyut , kṣaṇaprabhā , śatahradā , capalā , sa udāminī , airāvatī lighting sa mparāyaḥ3.3.158 Masculine Singular virodhaḥ sa mpattiḥ2.8.82 Feminine Singular śrīḥ , lakṣmīḥ , sa ṃpat sa mpradāyaḥ03.04.2007 Masculine Singular āmnāyaḥ sāmpratam 2.4.11 Masculine Singular sthāne sa mrāṭ2.8.3 Masculine Singular sa mṛddhaḥ3.1.9 Masculine Singular sa mṛddhaḥ sa mṛddhiḥ3.4.10 Feminine Singular vidhā sa ṃsa ktaḥ3.1.67 Masculine Singular avyavahitam , apaṭāntaram sa ṃśaptakaḥ2.8.99 Masculine Singular sa ṃsa raṇam3.3.61 Neuter Singular śūnyam , ūṣaram sāṃśayikaḥ 3.1.3 Masculine Singular sa ṃśayāpannamānasa ḥ sa ṃsiddhiḥ1.7.37 Feminine Singular nisa rgaḥ , prakṛtiḥ , svarūpam , svabhāvaḥ the natural state sa ṃskṛtam3.3.87 Masculine Singular mūrkhaḥ , socchrayaḥ sa ṃstaraḥ3.3.169 Masculine Singular dhānyaśūkam sa ṃstāvaḥ2.4.35 Masculine Singular sa ṃsthānam3.3.131 Neuter Singular svajātiśreṣṭhaḥ sa ṃstyāyaḥ3.3.159 Masculine Singular sa bhā sa ṃtamasa m1.8.3 Neuter Singular imperfect darkness sa mucchrayaḥ3.3.160 Masculine Singular dainyam , kratuḥ , krudh sa mudgaḥ3.5.17 Masculine Singular sa mudgakaḥ1.2.140 Masculine Singular sa ṃpuṭakaḥ sa mudraḥ1.10.1 Masculine Singular sāgaraḥ , udadhiḥ , pārāvāraḥ , apāṃpatiḥ , ratnākaraḥ , sa rasvān , udanvān , akūpāraḥ , yādaḥpatiḥ , arṇavaḥ , sindhuḥ , sa ritpatiḥ , abdhiḥ , jalanidhiḥ the sea or ocean sāmudram 2.9.42 Neuter Singular akṣīvam , vaśiram sāmudrikā Feminine Singular the boat which goes to sea sāmudrikaḥ Masculine Singular people of sea sa mudriyamMasculine Singular objects of sea sa mūhaḥ2.5.41 Masculine Singular vyūhaḥ , vrajaḥ , nikaraḥ , sa ṅghātaḥ , sa mudayaḥ , gaṇaḥ , nikurambam , sa ndohaḥ , stomaḥ , vrātaḥ , sa ñcayaḥ , sa mavāyaḥ , sa ṃhatiḥ , kadambakam , nivahaḥ , visa raḥ , oghaḥ , vāraḥ , sa mudāyaḥ , kṣayaḥ , vṛndam sa mūhyaḥ2.7.22 Masculine Singular paricāyyaḥ , upacāyyaḥ sa mundanam2.4.29 Neuter Singular temaḥ , stemaḥ sa munnaddhaḥ3.3.110 Masculine Singular divākaraḥ , raśmiḥ sa mūrcchanam03.04.2006 Feminine Singular abhivyāptiḥ sa ṃvāhanam2.4.22 Neuter Singular mardanam sa ṃvartaḥMasculine Singular pralayaḥ , kalpaḥ , kṣayaḥ , kalpāntaḥ a year sa ṃvarttikāFeminine Singular navadalam a new leaf of lotus sa ṃvasa thaḥMasculine Singular grāmaḥ sa ṃvat2.4.16 Masculine Singular sa ṃvatsa raḥMasculine Singular sa māḥ , vatsa raḥ , abdaḥ , hāyanaḥ , śarat a year sa mvedaḥ03.04.2006 Masculine Singular vedanā sa ṃvegaḥMasculine Singular sa mbhramaḥhurry sa ṃvīkṣaṇam2.4.30 Neuter Singular mṛgaṇā , mṛgaḥ , vicayanam , mārgaṇam sa ṃvit3.3.99 Feminine Singular kṛtyam , pratiṣṭhā sa ṃvit1.5.5 Feminine Singular pratiśravaḥ , sa ṃśravaḥ , pratijñānam , abhyupagamaḥ , āśravaḥ , āgūḥ , sa mādhiḥ , aṅgīkāraḥ , niyamaḥ agreement śamyā 2.9.14 Feminine Singular yugakīlakaḥ sāṃyātrikaḥ Masculine Singular potavaṇik a voyaging merchant sa ṃyojitaḥ3.1.91 Masculine Singular upahitaḥ sāṃyugīnaḥ 2.8.79 Masculine Singular sa nā2.4.17 Masculine Singular śaṇasūtram Neuter Singular pavitrakam packthread sa natkumāraḥ1.1.56 Masculine Singular vaidhātraḥ son of bramha, the oldest progenitor of mankind ṣaṇḍaḥ 2.9.63 Masculine Singular vahaḥ ṣaṇḍam 1.10.42 Masculine Singular an assemblage of water lilies sa ndānam2.9.74 Neuter Singular dāmanī sa ndānitam3.1.94 Masculine Singular mūtam , uhitam , sa nditam , sitam , baddham sa ndeśavācFeminine Singular vācikam message sa ndhā3.3.109 Feminine Singular adhikṣepaḥ , nirdeśaḥ sa ndhaḥ2.6.79 Neuter Singular sa ndhānam2.10.42 Neuter Singular abhiṣavaḥ sa ndhiḥ3.4.11 Masculine Singular śleṣaḥ sa ndhinī2.9.70 Feminine Singular sa ndhyā1.4.3-4 Feminine Singular pitṛprasūḥ evening sa ṅgamam3.5.34 Masculine Singular sa ṅghaḥ2.5.43 Masculine Singular sa ṅgūḍhaḥ3.1.92 Masculine Singular sa ṅkalitaḥ śāṇī 3.5.9 Feminine Singular sa ñjavanamNeuter Singular catuḥśālam sa ṅkaraḥ2.2.18 Masculine Singular avakaraḥ śaṅkhaḥ 3.3.23 Masculine Singular viśikhaḥ , vāyuḥ śaṅkhinī Feminine Singular corapuṣpī , keśinī sa ṅkīrṇaḥ3.3.63 Masculine Singular pakṣī , bhāsa ḥ sa ṅkīrṇam3.1.84 Masculine Singular sa ṅkulam , ākīrṇam sa nnaddhaḥ3.1.43 Masculine Singular sa nnayaḥ3.3.159 Masculine Singular niryāsa ḥ sa nnidhiḥ2.4.23 Masculine Singular sa ṃnikarṣaṇam sa nniveśaḥMasculine Singular nikarṣaṇaḥ śāntaḥ 3.1.96 Masculine Singular śamitaḥ sa ntāpaḥMasculine Singular sa ṃjvaraḥbecomin very hot,gear of burning heat sa ntāpitaḥ3.1.103 Masculine Singular dūnam , sa ntaptaḥ , dhūpitam , dhūpāyitam sa ntatiḥ2.7.1 Feminine Singular vaṃśaḥ , gotram , anvavāyaḥ , jananam , sa ntānaḥ , kulam , abhijanaḥ , anvayaḥ śāntiḥ 3.2.3 Feminine Singular damathaḥ , damaḥ sāntvam Masculine Singular very sweet sa padi2.4.9 Masculine Singular sa dyaḥ śapanam Neuter Singular śapathaḥ an oath sa piṇḍaḥ2.6.33 Masculine Singular sa nābhiḥ sa pītiḥ2.9.56 Feminine Singular tulyapānam sa ptalāFeminine Singular vimalā , sātalā , bhūriphenā , carmakaṣā sa ptalāFeminine Singular navamālikā sa ptaparṇaḥMasculine Singular viśālatvak , śāradaḥ , viṣamacchadaḥ śarābhyāsa ḥ 2.8.87 Masculine Singular upāsa nam śarad 3.3.100 Feminine Singular komalaḥ , atīkṣṇaḥ śarad 1.4.20 Feminine Singular autum śāradaḥ 3.3.102 Masculine Singular paryāhāraḥ , mārgaḥ sa raghā2.5.29 Feminine Singular madhumakṣikā śāraḥ 3.3.174 Masculine Singular guhyam sāraḥ 3.3.178 Masculine Singular vaṃśāṅkuraḥ , tarubhedaḥ , ghaṭaḥ sāraḥ Masculine Singular majjā śaraḥ 3.5.11 Masculine Singular sa raḥ3.3.235 Masculine Singular prārthanā , autsukyam sa rakaḥ2.10.43 Masculine Singular anutarṣaṇam sa ramā2.10.22 Feminine Singular śunī sa raṇāFeminine Singular rājabalā , bhadrabalā , prasāriṇī , kaṭambharā śaraṇam 3.3.59 Neuter Singular asa mbādhaṃcamūgatiḥ , ghaṇṭāpathaḥ , prāṇyutpādaḥ sāraṅgaḥ 3.3.28 Masculine Singular vāk , svargaḥ , bhūḥ , dik , paśuḥ , ghṛṇiḥ , vajram , iṣuḥ , jalam , netram śāraṅgaḥ 2.5.19 Masculine Singular stokakaḥ , cātakaḥ śarāriḥ 2.5.27 Feminine Singular āṭiḥ , āḍiḥ śarāruḥ 3.1.27 Masculine Singular śarāruḥ , hiṃsraḥ sārasa ḥ 2.5.24 Masculine Singular cakraḥ , cakravākaḥ , puṣkarāhvaḥ sārasa nam 2.8.64 Neuter Singular adhikāṅgaḥ sa rasvataḥ3.3.64 Masculine Singular pāṇiḥ , nakṣatraḥ sa raṭaḥ2.2.14 Masculine Singular kṛkalāsa ḥ sārdham 2.4.4 Masculine Singular sākam , sa trā , sa mam , sa ha sa rgaḥ3.3.27 Masculine Singular śāpaḥ , parābhavaḥ sārikā 3.5.8 Feminine Singular śarīram 2.6.71 Neuter Singular tanūḥ , dehaḥ , varṣma , gātram , tanuḥ , kāyaḥ , sa ṃhananam , kalevaram , mūrtiḥ , vigrahaḥ , vapuḥ sa ritaḥ1.10.34 Feminine Plural candrabhāgā , sa rasvatī , kāverī , śarāvatī , vetravatī savarmati(river) sārivaḥ 1.10.35 Masculine Singular belonging of river sarayu śarkarā 3.3.183 Feminine Singular āmalakī , upamātā , kṣitiḥ śarkarā Feminine Singular śarkarāvān , śarkarilaḥ , śārkaraḥ śarkarā 2.9.44 Feminine Singular sitā śārṅgam 1.1.29 Neuter Singular the name of the bow of krishna sa rpaḥ1.8.6-8 Masculine Singular dvirasa naḥ , kumbhīnasa ḥ , bhogadharaḥ , bhujaṅgaḥ , āśīviṣaḥ , vyālaḥ , gūḍhapāt , phaṇī , dandaśūkaḥ , pannagaḥ , pavanāśanaḥ , gokarṇaḥ , phaṇadharaḥ , pṛdākuḥ , ahiḥ , viṣadharaḥ , sa rīsṛpaḥ , cakṣuḥśravā , darvīkaraḥ , bileśayaḥ , bhogī , lelihānaḥ , kañcukī , hariḥ , bhujagaḥ , bhujaṅgamaḥ , cakrī , kuṇḍalī , kākodaraḥ , dīrghapṛṣṭhaḥ , uragaḥ , jihvagaḥ a snake or serpent sa rṣapaḥ2.9.18 Masculine Singular tantubhaḥ , kadambakaḥ sa rvābhisāraḥ2.8.96 Masculine Singular sa rvaughaḥ , sa rvasa ṃnahanam sa rvajñaḥ1.1.13 Masculine Singular mārajit , tathāgataḥ , sugataḥ , śrīghanaḥ , advayavādī , jinaḥ , bhagavān , dharmarājaḥ , muniḥ , munīndraḥ , daśabalaḥ , lokajit , sa mantabhadraḥ , buddhaḥ , śāstā , vināyakaḥ , ṣaḍabhijñaḥ a gina or buddha sa rvānnīnaḥ3.1.20 Masculine Singular sa rvānnabhojī sa rvānubhūtiḥFeminine Singular tripuṭā , trivṛtā , trivṛt , tribhaṇḍī , rocanī , sa ralā śārvaram 3.3.196 Neuter Singular anākulaḥ sa rvarasāgre2.9.49 Masculine Singular maṇḍam śarvarī Feminine Singular rajanī , kṣapā , rātriḥ , tamī , tamasvinī , kṣaṇadā , niśīthinī , yāminī , vibhāvarī , triyāmā , niśā the star spangled night sa rvavedāḥ2.7.11 Masculine Singular śaśādanaḥ 2.5.16 Masculine Singular patrī , śyenaḥ sāsnā 2.9.64 Feminine Singular nastitaḥ śaśoṇam 2.9.108 Neuter Singular kṣaudram , mākṣikam śaṣpam Neuter Singular bālatṛṇam śastrājīvaḥ 2.8.69 Masculine Singular kāṇḍapṛṣṭhaḥ , āyudhīyaḥ , āyudhikaḥ śastram 2.8.84 Neuter Singular astram , āyudham , praharaṇam śāstram 3.3.187 Neuter Singular nāma śastram 3.3.187 Neuter Singular ācchādanam , yajñaḥ , sa dādānam , vanam śastramārjikaḥ 2.10.7 Masculine Singular asidhāvakaḥ śāstravit 3.1.4 Masculine Singular antarvāṇiḥ śaśvat 3.3.251 Masculine Singular prācī , prathamaḥ , purā , agrataḥ śāśvataḥ 3.1.71 Masculine Singular sa nātanaḥ , dhruvaḥ , nityaḥ , sa dātanaḥ sa t3.3.90 Masculine Singular sādaraḥ , arcitaḥ śatādikāt 3.1.62-63 Masculine Singular śatadruḥ Feminine Singular śutudriḥ sutlej(river) śāṭakaḥ 3.5.33 Masculine Singular śatam 3.5.24 Neuter Singular śatamānam 3.5.34 Masculine Singular śatamūlī Feminine Singular śatāvarī , ṛṣyaproktā , abhīruḥ , nārāyaṇī , varī , bahusutā , aheruḥ , abhīrupatrī , indīvarī śatapatrakaḥ 2.5.18 Masculine Singular dārvāghāṭaḥ śatapuṣpā Feminine Singular madhurā , misiḥ , avākpuṣpī , kāravī , sitacchatrā , aticchatrā sa tatam1.1.66 Neuter Singular anavaratam , aśrāntam , ajasram , sa ntatam , aviratam , aniśam , nityam , anāratam eternal or continually śatayaṣṭikaḥ 2.6.106 Masculine Singular devacchandaḥ śāṭī 3.5.38 Ubhaya-linga Singular śaṭī Feminine Singular gandhamūlī , ṣaḍgranthikā , karcūraḥ , palāśaḥ sātiḥ 3.5.9 Feminine Singular sātiḥ 3.3.74 Feminine Singular udayaḥ , adhigamaḥ sa tīnakaḥ2.9.16 Masculine Singular kalāyaḥ , hareṇuḥ , khaṇḍikaḥ sa tīrthyaḥ2.7.14 Masculine Singular ekaguruḥ sātisāraḥ 2.6.60 Masculine Singular atisārakaḥ ṣaṭkarmā 2.7.4 Masculine Singular sa tkṛtā2.6.19 Feminine Singular sa tram3.3.189 Neuter Singular svarṇaḥ śatruḥ 2.8.10 Masculine Singular ārātiḥ , śātravaḥ , ahitaḥ , durhṛd , sa patnaḥ , paraḥ , dasyuḥ , vipakṣaḥ , dveṣaṇaḥ , vairī , pratyarthī , abhighātī , amitraḥ , dviṭ , dviṣan , ripuḥ sāttvikam 1.7.16 Masculine Singular one kind of acting,gesticulated sa tvam3.3.221 Neuter Singular kulam , maskaraḥ sa tyam1.2.23 Masculine Singular tathyam , ṛtam , sa myaktruth sa tyam3.3.162 Neuter Singular kaśerū , hema sa tyānṛtam2.9.3 Neuter Singular amṛtam sa tyāpanam2.9.83 Neuter Singular vikrayaḥ sa ucikaḥ2.10.6 Masculine Singular sa udhaḥMasculine Singular rājasa danam sa ugandhikamNeuter Singular kahlāram white water lily sa uhityam2.9.57 Neuter Singular tarpaṇam , tṛptiḥ śaukam 2.5.45 Neuter Singular sa umyam3.3.169 Masculine Singular sādṛṣyam , bhedaḥ śauṇḍikaḥ 2.10.10 Masculine Singular maṇḍahārakaḥ sa uriḥMasculine Singular śanaiścaraḥ saturn sa uvarcalam2.9.110 Neuter Singular tvakkṣīrī sa uvarcalam2.9.43 Neuter Singular akṣam , rucakam śavam 2.8.119 Masculine Singular kūṇapaḥ sa vyaṃ3.1.83 Masculine Singular sāyakaḥ 3.3.2 Masculine Singular utsa ṅgaḥ , cihnaḥ sāyaṃ 2.4.19 Masculine Singular śayitaḥ 3.1.32 Masculine Singular nidrāṇaḥ śayyā 1.2.138 Feminine Singular śayanīyam , śayanam senā 2.8.79 Feminine Singular sa inyam , camūḥ , vāhinī , anīkam , balam , anīkanī , dhvajinī , cakram , varūthinī , pṛtanā śibiraḥ 2.8.33 Neuter Singular niveśaḥ śīghram 1.1.65 Neuter Singular avilambitam , sa tvaram , kṣipram , tūrṇam , drutam , laghu , āśu , capalam , aram , tvaritam swiftly sīhuṇḍaḥ Masculine Singular vajraḥ , snuk , snuhī , guḍā , sa mantadugdhā śikhā 2.6.98 Feminine Singular cūḍā , keśapāśī śikhā 3.3.24 Feminine Singular śaraḥ , arkaḥ , vihagaḥ śikhin 3.3.113 Masculine Singular vrīhibhedaḥ , varṣaḥ , arciḥ śilājatuḥ 2.9.105 Neuter Singular prāṇaḥ , piṇḍaḥ , goparasa ḥ , bolaḥ śilīmukhaḥ 3.3.23 Masculine Singular śailaḥ , vṛkṣaḥ siṃhaḥ 2.5.1 Masculine Singular mṛgadviṭ , puṇḍarīkaḥ , mṛgaripuḥ , kesa rī , mṛgendraḥ , citrakāyaḥ , mṛgāśanaḥ , kaṇṭhīravaḥ , haryakṣaḥ , pañcanakhaḥ , mṛgadṛṣṭiḥ , hariḥ , pañcāsyaḥ sindukaḥ 2.2.68 Masculine Singular indrāṇikā , sinduvāraḥ , indrasurasa ḥ , nirguṇḍī śiraḥ 2.6.96 Neuter Singular śīrṣam , mūrdhan , mastakaḥ , uttamāṅgam śīrṣakam 2.8.65 Neuter Singular śīrṣaṇyam , śirastram skandhaḥ 2.6.79 Masculine Singular bhujaśiraḥ , aṃsa ḥ skandhaśākhā Feminine Singular śālā snuḥ Masculine Singular prasthaḥ , sānuḥ soḍhaḥ 3.1.96 Masculine Singular kṣāntam solluṇaṭhanam Masculine Singular sotprāsa m talkin jest spaśaḥ 3.3.222 Masculine Singular kṣudraḥ , karṣakaḥ , kṛtāntaḥ sphūrjathuḥ Masculine Singular vajranirghoṣaḥ a clap of thunder śreṣṭhaḥ 3.1.58 Masculine Singular puṣkalaḥ , sa ttamaḥ , atiśobhanaḥ , śreyān śṛṅgī Feminine Singular vṛṣabhaḥ , vṛṣaḥ śrotriyaḥ 2.7.6 Masculine Singular chāndasa ḥ sṛṣṭam 3.3.45 Masculine Singular antaḥ , niṣpattiḥ , nāśaḥ stanaṃdhayī 2.6.41 Masculine Singular uttānaśayā , ḍimbhā , stanapā stanitam 1.3.8 Neuter Singular meghanirghoṣaḥ , rasitam , garjitam the rattling of thunder sthānam 3.3.124 Neuter Singular dānam , nyāsārpaṇam , vairaśuddhiḥ sthāṇuḥ Masculine Singular dhruvaḥ , śaṅkuḥ sthitiḥ 2.8.26 Feminine Singular sa ṃsthā , maryādā , dhāraṇā sthitiḥ 2.4.21 Feminine Singular āsa nā , āsyā stomaḥ 3.3.149 Masculine Singular kṣitiḥ , kṣāntiḥ strī 2.6.2 Feminine Singular sīmantinī , abalā , mahilā , pratīpadarśinī , nārī , yoṣit , vanitā , vadhūḥ , yoṣā , vāmā śubhacchā 2.9.77 Masculine Singular uraṇaḥ , ūrṇāyuḥ , meṣaḥ , vṛṣṇiḥ , eḍakaḥ , uramraḥ subhagāsutaḥ 2.6.24 Masculine Singular sa ubhāgineyaḥ sucaritrā 2.6.6 Feminine Singular pativratā , sa tī , sādhvī śuddhāntaḥ 3.3.72 Masculine Singular kṣayaḥ , arcā sudharmā Feminine Singular devasa bhā the council of gods śūdraḥ 2.10.1 Masculine Singular avaravarṇaḥ , vṛṣalaḥ , jaghanyajaḥ śuklaḥ 1.5.12 Masculine Singular dhavalaḥ , sitaḥ , śyetaḥ , śuciḥ , valakṣaḥ , avadātaḥ , viśadaḥ , śubhraḥ , arjunaḥ , gauraḥ , pāṇḍaraḥ , śvetaḥ white śukraḥ Masculine Singular bhārgavaḥ , kaviḥ , daityaguruḥ , kāvyaḥ , uśanāḥ venus śuktiḥ Feminine Singular nakham , śaṅkhaḥ , khuraḥ , koladalam śunakaḥ 2.10.22 Masculine Singular mṛgadaṃśakaḥ , bhaṣakaḥ , śvā , kauleyakaḥ , sārameyaḥ , kukkuraḥ sundaram 3.1.53 Masculine Singular mañju , manoramam , sādhu , ruciram , manojñam , kāntam , suṣamam , mañjulam , rucyam , śobhanam , cāru śuṇḍī 2.9.38 Feminine Singular mahauṣadham , viśvam , nāgaram , viśvabheṣajam surā 2.10.39 Feminine Singular varuṇātmajā , halipriyā , madyam , parisrutā , prasa nnā , parasrut , kaśyam , kādambarī , gandhokṣamā , hālā , madirā , irā sūraḥ 1.3.28-30 Masculine Singular sa hasrāṃśuḥ , raviḥ , chāyānāthaḥ , jagaccakṣuḥ , pradyotanaḥ , lokabāndhavaḥ , aryamā , dhāmanidhiḥ , divākaraḥ , braghnaḥ , bhāsvān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocanaḥ , tviṣāṃpatiḥ , haṃsa ḥ , sa vitā , tejasāṃrāśiḥ , karmasākṣī , trayītanuḥ , khadyotaḥ , sūryaḥ , bhagaḥ , dvādaśātmā , abjinīpatiḥ , ahaskaraḥ , vibhākaraḥ , sa ptāśvaḥ , vikartanaḥ , mihiraḥ , dyumaṇiḥ , citrabhānuḥ , grahapatiḥ , bhānuḥ , tapanaḥ , padmākṣaḥ , tamisrahā , lokabandhuḥ , dinamaṇiḥ , inaḥ , ādityaḥ , aṃśumālī , bhāskaraḥ , prabhākaraḥ , vivasvān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibhāvasuḥ , aharpatiḥ(53) the sun suṣīmaḥ 1.3.19 Masculine Singular himaḥ , śiśiraḥ , jaḍaḥ , tuṣāraḥ , śītalaḥ , śītaḥ chillness śuśrūṣā 2.7.37 Feminine Singular varivasyā , paricaryā , upāsa nā sūtaḥ 3.3.68 Masculine Singular nīvṛdviśeṣaḥ , sa maraḥ , nṛtyasthānam svādukaṇṭakaḥ 2.4.37 Masculine Singular sruvāvṛkṣaḥ , granthilaḥ , vyāghrapāt , vikaṅkataḥ svaḥ 1.1.6 Masculine Singular dyauḥ , svarga: , dyauḥ , nākaḥ , triviṣṭapam , tridivaḥ , tridaśālayaḥ , suralokaḥ heaven svaḥ 3.3.219 Masculine Singular dravyam , asa vaḥ , vyavasāyaḥ , jantuḥ svāhā 2.4.8 Masculine Singular śrauṣaṭ , vauṣaṭ , vaṣaṭ , svadhā śvaḥśreyasa m Neuter Singular śivam , kuśalam , bhāvukam , kalyāṇam , śastam , bhavyam , śubham , bhadram , kṣemam , bhavikam , maṅgalam happy, well,or right svairiṇī 2.6.11 Feminine Singular pāṃśulā , carṣaṇī , bandhakī , asa tī , kulaṭā , itvarī , puṃścalī svam 3.3.219 Masculine Singular ṣaṇḍhaḥ , napuṃsa kam svapnak 3.1.31 Masculine Singular śayāluḥ , nidrāluḥ svarāḥ 1.7.1 Masculine Plural ṣaḍjaḥ , madhyamaḥ , dhaivataḥ , niṣādaḥ , pañcamaḥ , ṛṣabhaḥ , gāndhāraḥ a note of the musical scale or gamut svaruḥ 3.3.175 Masculine Singular viṭapī , darbhamuṣṭiḥ , pīṭhādyamāsa nam svarvaidyau Masculine Dual nāsa tyau , aśvinau , dasrau , āśvineyau , aśvinīsutau ashvin śvasa naḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , anilaḥ , mārutaḥ , sa mīraṇaḥ , pavanaḥ , mātariśvā , gandhavahaḥ , āśugaḥ , marut , nabhasvān , pavamānaḥ , sparśanaḥ , sa dāgatiḥ , gandhavāhaḥ , sa mīraḥ , jagatprāṇaḥ , vātaḥ , prabhañjanaḥ air or wind svasti 3.3.249 Masculine Singular dūram , sa mīpam śvaśuryaḥ 3.3.154 Masculine Singular avasa raḥ , kramaḥ śvāvit 2.2.8 Masculine Singular śalyaḥ śyāvaḥ Masculine Singular kapiśaḥ brown tamaḥ 3.3.239 Neuter Singular sa dma , āśrayaḥ tamas 1.3.26 Neuter Singular sa iṃhikeyaḥ , vidhuntudaḥ , rāhuḥ , svarbhānuḥ the acending node tamopahaḥ 3.3.246 Masculine Singular pāpam , kutsā , īṣat tāmrakam 2.9.98 Neuter Singular aśmasāraḥ , śastrakam , tīkṣṇam , piṇḍam , kālāyasa m , ayaḥ taṇḍulīyaḥ Masculine Singular alpamāriṣaḥ ṭaṅkaḥ 2.10.34 Masculine Singular pāṣāṇadāraṇaḥ tanuḥ 3.3.120 Feminine Singular utsāhanam , hiṃsā , sūcanam tapasvī 2.7.46 Masculine Singular tāpasa ḥ , parikāṅkṣī tapasvinī Feminine Singular jaṭilā , lomaśā , misī , jaṭā , māṃsī tatparaḥ 3.1.7 Masculine Singular prasitaḥ , āsa ktaḥ tejitaḥ 3.1.90 Masculine Singular śātaḥ , niśitaḥ , kṣṇutaḥ tilakam 2.6.124 Neuter Singular citrakam , viśeṣakam , tamālapatram tindukaḥ 2.4.38 Masculine Singular kālaskandhaḥ , śitisārakaḥ , sphūrjakaḥ tintiḍīkam 2.9.36 Neuter Singular cukram , vṛkṣāmlam tīrtham 3.3.93 Neuter Singular sānuḥ , mānam tiṣyaḥ 3.3.155 Masculine Singular śapathaḥ , ācāraḥ , kālaḥ , siddhāntaḥ , sa ṃvit tomaraḥ 2.8.94 Masculine Singular śarvalā tretā 3.3.75 Feminine Singular kṣayaḥ , vāsa ḥ tu 3.3.250 Masculine Singular punaḥ , sa ha tūbaraḥ 3.3.173 Masculine Singular pratijñā , ājiḥ , sa ṃvit , āpat tumulam 2.8.108 Neuter Singular raṇasa ṃkulam tuṇḍikerī Feminine Singular sa mudrāntā , kārpāsī , badarā tūṇī 2.8.90 Feminine Singular upāsa ṅgaḥ , tūṇīraḥ , niṣaṅgaḥ , iṣudhiḥ , tūṇaḥ tunnaḥ Masculine Singular kuṇiḥ , kacchaḥ , kāntalakaḥ , nandivṛkṣaḥ , kuberakaḥ tuvaraḥ Masculine Singular kaṣāyaḥ an astringent taste tvamī 2.10.37 Feminine Singular nibhaḥ , sa ṃkāśaḥ , nīkāśaḥ , pratīkāśaḥ tvaṣṭā 3.3.41 Masculine Singular śailaśṛṅgam , anṛtam , niścalaḥ , ayoghanam , kaitavaḥ , māyā , sīrāṅgam , rāśiḥ , yantraḥ tyāgaḥ 2.7.31 Masculine Singular aṃhatiḥ , prādeśanam , vitaraṇam , utsa rjanam , apavarjanam , pratipādanam , viśrāṇanam , dānam , nirvapaṇam , sparśanam , visa rjanam , vihāyitam tyaktam 3.1.108 Masculine Singular vidhutam , sa mujjhitam , dhūtam , utsṛṣṭam , hīnam uccairdhuṣṭam 1.6.13 Neuter Singular ghoṣaṇā making a loud noise ucchritaḥ 3.3.91 Masculine Singular sa mbaddhārthaḥ , hitam , śaktisthaḥ uddhṛtaḥ 3.1.89 Masculine Singular sa mudaktaḥ udyānam 3.3.124 Neuter Singular upakaraṇam , māraṇam , anuvrajyā , mṛtasa ṃskāraḥ , gatiḥ , dravyopapādanam , nirvartanam ukṣā 2.9.60 Masculine Singular sa urabheyaḥ , balīvardaḥ , gauḥ , ṛṣabhaḥ , vṛṣabhaḥ , vṝṣaḥ , anaḍvān , bhadraḥ ulūkaḥ 2.5.16 Masculine Singular pecakaḥ , divāndhaḥ , kauśikaḥ , ghūkaḥ , divābhītaḥ , vāyasārātiḥ , niśāṭanaḥ umā 1.1.44 Feminine Singular kātyāyanī , haimavatī , bhavānī , sa rvamaṅgalā , durgā , ambikā , girijā , cāmuṇḍā , gaurī , īśvarī , rudrāṇī , aparṇā , mṛḍānī , āryā , menakātmajā , carmamuṇḍā , kālī , śivā , śarvāṇī , pārvatī , caṇḍikā , dākṣāyaṇī , karmamoṭī , carcikā bhavaani unduruḥ 2.2.13 Masculine Singular ākhuḥ , adhogantā , khanakaḥ , vṛkaḥ , puṃdhvajaḥ , mūṣakaḥ , unduraḥ upabhogaḥ 2.4.20 Masculine Singular nirveśaḥ upalā 3.3.207 Feminine Singular sa syam , hetukṛtam upaśāyaḥ 2.4.32 Masculine Singular viśāyaḥ upaskaraḥ 2.9.35 Masculine Singular vesa vāraḥ uraḥ 2.6.79 Neuter Singular vakṣaḥ , vatsa m ūrarī 3.3.262 Masculine Singular abhimukham , sa mīpam , ubhayataḥ , śīghram , sākalyam ūrīkṛtam 3.1.110 Masculine Singular upaśrutam , viditam , āśrutam , sa māhitam , sa ṅgīrṇam , aṅgīkṛtam , upagatam , sa ṃśrutam , pratijñātam , urarīkṛtam ūṣaḥ 2.1.4 Masculine Singular kṣāramṛttikā ūṣavān Masculine Singular ūṣaraḥ uśīram Masculine Singular laghulayam , amṛṇālam , abhayam , iṣṭakāpatham , lāmajjakam , sevyam , avadāham , jalāśayam , naladam uta 3.3.251 Masculine Singular prakāśaḥ , ādiḥ , sa māptiḥ , hetuḥ , prakaraṇam ūtam 3.1.101 Masculine Singular syūtam , utam , tantusa ntatam utkarṣaḥ 3.4.11 Masculine Singular atiśayaḥ utpātaḥ 2.8.111 Masculine Singular upasa rgaḥ , utpātaḥ utsāhaḥ Masculine Singular adhyavasāyaḥ perseverance utsedhaḥ 3.3.103 Masculine Singular sa marthanam , nīvākaḥ , niyamaḥ uttaptam 2.6.64 Neuter Singular śuṣkamāṃsa m , vallūram utthānam 3.3.125 Neuter Singular akṣiloma , kiñjalkaḥ , tantvādyaṃśaḥ vacā Feminine Singular golomī , śataparbikā , ugragandhā , ṣaḍgrandhā vairam Neuter Singular virodhaḥ , vidveṣaḥ enmity vālkam 2.6.112 Masculine Singular kṣaumam vaṃśaḥ Masculine Singular tejanaḥ , yavaphalaḥ , tvacisāraḥ , maskaraḥ , śataparvā , karmāraḥ , veṇuḥ , tṛṇadhvajaḥ , tvaksāraḥ vanamakṣikā 2.5.29 Feminine Singular daṃśaḥ vandā Feminine Singular vṛkṣaruhā , jīvantikā , vṛkṣādanī varadaḥ 3.1.5 Masculine Singular sa mardhakaḥ varaṇaḥ Masculine Singular setuḥ , tiktaśākaḥ , kumārakaḥ , varuṇaḥ varāṅgam 3.3.31 Neuter Singular duḥkham , vyasa nam , aṅghaḥ vardhamānakaḥ 2.9.32 Masculine Singular śarāvaḥ varīyān 3.3.243 Masculine Singular nāgadantakam , dvāram , āpīḍam , kvātharasa ḥ varṣam 3.3.232 Masculine Singular adhikṛtaḥ , pratyakṣam varṣavaraḥ 2.8.9 Masculine Singular śaṇḍhaḥ varṣīyān 2.6.43 Masculine Singular daśamī , jyāyān varṣma 3.3.130 Neuter Singular sādhanam , avāptiḥ , toṣaṇam vārtā 3.3.82 Feminine Singular śāstram , avadhṛtiḥ vāruṇī 3.3.58 Feminine Singular lohaḥ , kharaḥ , viṣam , abhimaraḥ vāsa ḥ Masculine Singular kuṭī , śālā , sa bhā vaśakriyā 3.2.4 Feminine Singular sa ṃvananam vasa ntaḥ Masculine Singular puṣpasa mayaḥ , surabhiḥ spring vāśikā Feminine Singular aṭarūpaḥ , siṃhāsyaḥ , vāsyaḥ , vaidyamātā , vājidantakaḥ , siṃhī , vṛṣaḥ vāsukiḥ Masculine Singular sa rparājaḥthe chief of snakes vātakaḥ Masculine Singular aparājitā , śataparṇī , śītalaḥ vātāyanam Neuter Singular gavākṣaḥ vatsādanī Feminine Singular jīvantikā , somavallī , chinnaruhā , viśalyā , guḍūcī , madhuparṇī , tantrikā , amṛtā vayaḥ 3.3.238 Neuter Singular padyam , abhilāṣaḥ vāyasolī Feminine Singular svādurasā , vayasthā vayasyaḥ 2.8.10 Masculine Singular sa vayā , snigdhaḥ vegaḥ 3.3.25 Masculine Singular sṛṣṭiḥ , svabhāvaḥ , nirmokṣaḥ , niścayaḥ , adhyāsa ḥ velljam 2.9.36 Neuter Singular kṛṣṇam , ūṣaṇam , dharmapattanam , marīcam , kolakam veśaḥ Masculine Singular veśyājanasa māśrayaḥ veśantaḥ Masculine Singular pallavam , alpasa ram small pond veṣṭitam 3.1.90 Masculine Singular ruddham , āvṛtam , valayitam , sa ṃvītam vibhītakaḥ 2.2.57 Masculine Singular tuṣaḥ , karṣaphalaḥ , bhūtāvāsa ḥ , kalidrumaḥ , akṣaḥ vicikitsā Feminine Singular sa ṃśayaḥ , sa ndehaḥ , dvāparaḥ doubt vidārigandhā Feminine Singular aṃśumatī , śālaparṇī , sthirā , dhruvā vidhā 3.3.108 Feminine Singular sa mpratyayaḥ , spṛhā vidhuḥ 3.3.106 Masculine Singular sa mudayaḥ vidhuram 2.4.20 Neuter Singular praviśleṣaḥ vidvān 2.7.5 Masculine Singular dhīraḥ , prājñaḥ , kaviḥ , kṛtī , vicakṣaṇaḥ , doṣajñaḥ , kovidaḥ , manīṣī , sa ṃkhyāvān , dhīmān , kṛṣṭiḥ , dūradarśī , sa n , budhaḥ , jñaḥ , paṇḍitaḥ , sūriḥ , labdhavarṇaḥ , dīrghadarśī , vipaścit , sudhīḥ vidvān 3.3.242 Masculine Singular sādhuḥ , bāḍhaḥ vijanaḥ 2.8.21 Masculine Singular rahaḥ , upāṃśu , viviktaḥ , channaḥ , niḥśalākaḥ vikāraḥ 2.9.100 Masculine Singular rasa ḥ , sūtaḥ , pāradaḥ vikramaḥ 2.8.107 Masculine Singular atiśaktitā vikramaḥ 3.3.148 Masculine Singular svasā , kulastrī vikreyam 2.9.83 Masculine Singular sa tyākṛtiḥ , sa tyaṅkāraḥ vilambhaḥ 2.4.28 Masculine Singular atisa rjanam vimarśaḥ Masculine Singular bhāvanā , vāsa nā reasoning vināśaḥ 2.4.22 Masculine Singular adarśanam vināyakaḥ 3.3.6 Masculine Singular jyotsnikā , ghoṣaḥ viparyāsa ḥ 2.4.33 Masculine Singular vyatyayaḥ , viparyayaḥ , vyatyāsa ḥ vipralambhaḥ Masculine Singular visa ṃvādaḥ dissapointing vipraśnikā 2.6.20 Feminine Singular īkṣaṇikā , daivajñā viśalyā Feminine Singular agniśikhā , anantā , phalinī , śakrapuṣpī viśaṅkaṭam 3.1.59 Masculine Singular vaḍram , pṛthu , uru , bṛhat , vipulam , viśālam , pṛthulam , mahat viśāradaḥ 3.3.102 Masculine Singular yajñitaroḥśākhā , upasūryakaḥ viṣayaḥ 3.4.11 Masculine Singular āśayaḥ viṣṇuḥ 1.1.18-21 Masculine Singular adhokṣajaḥ , vidhuḥ , yajñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣīkeśaḥ , svabhūḥ , govindaḥ , acyutaḥ , janārdanaḥ , cakrapāṇiḥ , madhuripuḥ , devakīnandanaḥ , puruṣottamaḥ , kaṃsārātiḥ , kaiṭabhajit , purāṇapuruṣaḥ , jalaśāyī , muramardanaḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣaḥ , pītāmbaraḥ , viśvaksenaḥ , indrāvarajaḥ , padmanābhaḥ , trivikramaḥ , śrīpatiḥ , balidhvaṃsī , viśvambharaḥ , śrīvatsa lāñchanaḥ , narakāntakaḥ , mukundaḥ , nārāyaṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , caturbhujaḥ , vāsudevaḥ , śauriḥ , vanamālī(45) vishnu, the god visrambhaḥ 3.3.143 Masculine Singular adhyakṣaḥ visṛtvaraḥ 3.1.30 Masculine Singular visṛmaraḥ , prasārī , visārī vistāraḥ 2.4.22 Masculine Singular vigrahaḥ , vyāsa ḥ viśvā Feminine Singular upaviṣā , aruṇā , śṛṅgī , viṣā , mahauṣadham , prativiṣā , ativiṣā viṭapaḥ 3.3.138 Masculine Singular divyagāyanaḥ , antarābhavasa ttvaḥ vitastiḥ 2.6.84 Ubhaya-linga Singular dvādaśāṅgulaḥ vitunnam Neuter Singular suniṣaṇṇakam vivarṇaḥ 2.10.16 Masculine Singular jālmaḥ , pṛthagjanaḥ , pāmaraḥ , itaraḥ , apasa daḥ , prākṛtaḥ , kṣullakaḥ , nihīnaḥ , nīcaḥ vrajaḥ 3.3.36 Masculine Singular sa makṣmāṃśaḥ , raṇaḥ vratatiḥ 3.3.73 Feminine Singular janma , sāmānyam vrātyaḥ 2.7.58 Masculine Singular sa ṃskārahīnaḥ vṛjinam 3.3.116 Masculine Singular arthādidarpaḥ , ajñānam , praṇayaḥ , hiṃsā vṛkṣādanī 2.10.34 Masculine Singular vṛkṣabhedī vṛkṣaḥ Masculine Singular drumaḥ , śālaḥ , taruḥ , śākhī , druḥ , kuṭaḥ , pādapaḥ , mahīruhaḥ , agamaḥ , palāśī , anokahaḥ , viṭapī vṛndārakaḥ 3.3.16 Masculine Singular sūcyagram , kṣudraśatruḥ , romaharṣaḥ vṛntam Neuter Singular prasa vabandhanam vrṛṣṭiḥ Feminine Singular varṣam rain vṛṣaḥ 2.9.61 Masculine Singular vṛddhokṣaḥ vṛtāntaḥ 3.3.70 Masculine Singular kāsū , sāmarthyam vyāḍaḥ 3.3.48 Masculine Singular ninditaḥ , vargaḥ , avasa raḥ , vāri , daṇḍaḥ , bāṇaḥ vyāghraḥ 2.5.2 Masculine Singular śārdūlaḥ , dvīpī vyājaḥ Masculine Singular apadeśaḥ , lakṣyam disguise vyaktaḥ 3.3.69 Masculine Singular yamaḥ , siddhāntaḥ , daivam , akuśalakarma vyalīkam 3,.3.12 Neuter Singular śalalaḥ , ainasa ḥ , dambhaḥ vyañjanam 3.3.123 Neuter Singular udgamaḥ , pauruṣam , tantram , sa nniviṣṭhaḥ vyasa nam 3.3.127 Neuter Singular sa ṅgatiḥ , ratiḥ vyuṣṭiḥ 3.3.44 Feminine Singular dakṣaḥ , amandaḥ , agadaḥ vyutthānam 3.3.125 Neuter Singular tithibhedaḥ , kṣaṇaḥ yajñaḥ 2.7.15 Masculine Singular kratuḥ , sa vaḥ , adhvaraḥ , yāgaḥ , sa ptatantuḥ , makhaḥ yakṣadhūpaḥ 2.6.128 Masculine Singular sa rjarasa ḥ , rālaḥ , sa rvarasa ḥ , bahurūpaḥ yamaḥ 2.4.18 Masculine Singular sa ṃyāmaḥ , sa ṃyamaḥ , viyāmaḥ , viyamaḥ , yamaḥ yāñcā 03.04.2006 Neuter Singular bhikṣā , arthanā , ardanā yāñcā 2.7.35 Feminine Singular abhiśastiḥ , yācanā , arthanā yaśaḥ Neuter Singular kīrtiḥ , sa majñāfame yāsa ḥ Masculine Singular durālabhā , kacchurā , dhanvayāsa ḥ , sa mudrāntā , rodanī , duḥsparśaḥ , anantā , kunāśakaḥ , yavāsa ḥ yātayāmam 3.3.153 Masculine Singular abdaḥ , indraḥ , rasa d yatnaḥ 3.3.117 Masculine Singular mṛgāṅkaḥ , kṣatriyaḥ , nṛpaḥ yātrā 3.3.183 Feminine Singular sa raghā , kaṇṭakārikā , krūraḥ , vyaṅgā , adhanaḥ , naṭī , alpaḥ , veśyā yavaḥ 2.9.16 Masculine Singular sitaśakaḥ yavakṣāraḥ 2.9.109 Masculine Singular sa uvarcalam , rucakam , kāpotaḥ , sukhavarcakaḥ yāvat 3.3.254 Masculine Singular praśnaḥ , śaṅkā , sa ṃbhāvanā , garhā , sa muccayaḥ yavyam 2.9.7 Masculine Singular yavakyam , ṣaṣṭikyam yuddham 2.8.107 Neuter Singular āyodhanam , pravidāraṇam , sa ṃkhyam , sa maraḥ , kalahaḥ , abhisa ṃpātaḥ , sa ṃyogaḥ , sa ṃgrāmaḥ , sa ṃyat , sa mit , janyam , mṛdham , sa mīkam , anīkaḥ , vigrahaḥ , kaṃliḥ , abhyāmardaḥ , āhavaḥ , sa mitiḥ , yut , pradhanam , āskandanam , sāṃparāthikam , raṇaḥ , sa ṃprahāraḥ , sa ṃsphoṭaḥ , sa māghātaḥ , sa mudāyaḥ , ājiḥ sudarśanaḥ Masculine Singular disc of krishna śrīvatsa ḥ 1.1.30-34 Masculine Singular the symbol of krishna pīyūṣam 1.1.51 Neuter Singular amṛtam , sudhā the food of gods apsa rasa ḥ Feminine Plural nymphs rākṣasa ḥ Masculine Singular rakṣaḥ , puṇyajanaḥ , karvuraḥ , āśaraḥ , kravyāt , yātu , yātudhānaḥ , rātricaraḥ , asrapaḥ , kauṇapaḥ , nairṛtaḥ , nikaṣātmajaḥ , rātriñcaraḥ , kravyādaḥ giant śvasa naḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , anilaḥ , mārutaḥ , sa mīraṇaḥ , pavanaḥ , mātariśvā , gandhavahaḥ , āśugaḥ , marut , nabhasvān , pavamānaḥ , sparśanaḥ , sa dāgatiḥ , gandhavāhaḥ , sa mīraḥ , jagatprāṇaḥ , vātaḥ , prabhañjanaḥ air or wind atiśayaḥ 1.1.67 Masculine Singular bhṛśam , gāḍham , tīvram , atimātram , ativelam , dṛḍham , nitāntam , nirbharam , atyartham , bharaḥ , bāḍham , ekāntam , udgāḍham much or excessive kailāsa ḥ Masculine Singular name of mountain apadiśam 1.3.5 Masculine Singular vidik intermediate point dhārāsa ṃpātaḥ Masculine Singular āsāraḥ a hard shower prasādaḥ 1.3.16 Masculine Singular prasa nnatā purity or brightness suṣamā Feminine Singular exquisite beauty nakṣatram Neuter Singular bham , tārā , tārakā , uḍuḥ , ṛkṣam star dākṣāyaṇyaḥ Feminine Plural star in the southern scale mṛgaśīrṣam Neuter Singular mṛgaśiraḥ , āgrahāyaṇī the wing of pegasus pariveṣaḥ 1.3.32 Masculine Singular paridhiḥ , upasūryakam , maṇḍalam halo prakāśaḥ 1.3.34 Masculine Singular dyotaḥ , ātapaḥ sun-shine pakṣatiḥ Feminine Singular pratipat the first day of half month pratyūṣaḥ Masculine Singular aharmukham , kalyam , uṣaḥ , pratyuṣaḥ , prabhātam dawn trisa ndhyam Neuter Singular periods of the day pradoṣaḥ 1.4.6 Masculine Singular rajanīmukham evening pakṣāntau Masculine Dual pañcadaśyau last day of the half month kṣaṇaḥ Masculine Singular minutes pakṣaḥ 1.4.12 Masculine Singular a fort night māsa ḥ Masculine Singular light vatsa raḥ 1.4.14 Masculine Singular a year mārgaśīrṣaḥ Masculine Singular sa hāḥ , mārgaḥ , āgrahāyaṇikaḥ agrahayana pauṣaḥ Masculine Singular sa hasyaḥ , taiṣaḥ pausha vaiśākhaḥ Masculine Singular mādhavaḥ , rādhaḥ vaishakha āṣāḍhaḥ Masculine Singular śuciḥ shining vasa ntaḥ Masculine Singular puṣpasa mayaḥ , surabhiḥ spring śvaḥśreyasa m Neuter Singular śivam , kuśalam , bhāvukam , kalyāṇam , śastam , bhavyam , śubham , bhadram , kṣemam , bhavikam , maṅgalam happy, well,or right vimarśaḥ Masculine Singular bhāvanā , vāsa nā reasoning vicikitsā Feminine Singular sa ṃśayaḥ , sa ndehaḥ , dvāparaḥ doubt viṣayāḥ 1.5.7 Masculine Plural one object of sense rasāḥ 1.5.9 Masculine Plural rasa,which can be tasted īṣatplāṇḍuḥ 1.5.13 Masculine Singular dhūsa raḥ gray pālāśaḥ 1.5.14 Masculine Singular haritaḥ , harit green apabhraṃśaḥ 1.6.2 Masculine Singular apaśabdaḥ ungrammatical language itihāsa ḥ Masculine Singular purāvṛttam history upanyāsa ḥ 1.6.9 Masculine Singular vāṅmukham statement mithyābhiśaṃsa nam Neuter Singular abhiśāpaḥ a false acqusition yaśaḥ Neuter Singular kīrtiḥ , sa majñāfame bhartsa nam Neuter Singular apakāragīḥ reproach paribhāṣaṇam Neuter Singular disparagement ākṣāraṇā 1.6.15 Feminine Singular an imputation of adultery ābhāṣaṇam Neuter Singular ālāpaḥ addressing ruśatī Masculine Singular inauspicious speech anakṣaram Masculine Singular avācyam unfit to be uttered yaśaḥpaṭahaḥ Masculine Singular ḍhakkā a doble drum bhrakuṃsa ḥ Masculine Singular bhrukuṃsa ḥ , bhrūkuṃsa ḥ a male dancer in woman's appearl māriṣaḥ 1.7.14 Masculine Singular a venerable person rasāḥ Masculine Plural karuṇaḥ , adbhutaḥ , hāsyaḥ , bhayānakaḥ , śṛṅgāraḥ , vībhatsa ḥ , vīraḥ , raudraḥ one kind of acting,vigorous utsāhavardhanaḥ Masculine Singular vīraḥ heroism hasa ḥ 1.7.18 Masculine Singular hāsa ḥ , hāsyam laughter bībhatsa m Neuter Singular vikṛtam disgust mandākṣam Feminine Singular hrīḥ , trapā , vrīḍā , lajjā blashfulness kṣāntiḥ Feminine Singular titikṣā patience,forbearance akṣāntiḥ Feminine Singular īrṣyā detraction lālasā Feminine Singular ardeant desire utsāhaḥ Masculine Singular adhyavasāyaḥ perseverance kṣaṇaḥ 1.7.38 Masculine Singular utsa vaḥ , uddharṣaḥ , mahaḥ , uddhavaḥ a festival andhatamasa m Neuter Singular darkness avatamasa m Neuter Singular universal darkness śeṣaḥ Masculine Singular anantaḥ snake gonasa ḥ 1.8.4 Masculine Singular tilitsa ḥ the king of snakes viṣabhedāḥ 1.8.10 Masculine Plural one of the poison among nine viṣavaidyaḥ Masculine Singular jāṅgulikaḥ a dealer in antidotes pṛṣat 1.10.6 Neuter Plural pṛṣataḥ , vipruṭ , binduḥ a drop of water niṣadvaraḥ 1.10.9 Masculine Singular jambālaḥ , paṅkaḥ , śādaḥ , kardamaḥ mud or clay jalocchvāsāḥ Masculine Plural parīvāhāḥ inundation prasa nnaḥ Masculine Singular acchaḥ clear transperant water kaluṣaḥ 1.10.14 Masculine Singular ancchaḥ , āvilaḥ turbid water baliśam 1.10.16 Neuter Singular matsyavedhanam goad jhaṣāḥ 1.10.19 Masculine Plural various sorts of fish kṣudraśaṃkhaḥ Masculine Singular śaṅkanakāḥ small shell jalāśayaḥ Masculine Singular jalādhāraḥ a lake or pond kāsāraḥ Masculine Singular sa rasī , sa raḥartificial lake for lotus veśantaḥ Masculine Singular pallavam , alpasa ram small pond vipāśā 1.10.33 Feminine Singular vipāṭ vyasa(river) vījakośaḥ 1.10.43 Masculine Singular varāṭakaḥ the seed of the lotus mṛtsā Feminine Singular mṛtsnā ūṣaḥ 2.1.4 Masculine Singular kṣāramṛttikā ūṣavān Masculine Singular ūṣaraḥ madhyadeśaḥ 2.1.7 Masculine Singular madhyamaḥ deśaḥ 2.1.8 Masculine Singular viṣayaḥ , upavartanam veśaḥ Masculine Singular veśyājanasa māśrayaḥ vāsa ḥ Masculine Singular kuṭī , śālā , sa bhā parṇaśālā 2.2.6 Feminine Singular uṭajaḥ vājiśālā Feminine Singular mandurā āveśanam Neuter Singular śilpiśālā candraśālā Feminine Singular śirogṛham prāsādaḥ 2.2.9 Masculine Singular īśvarasa dmaprabhedāḥ 2.2.10 Masculine Plural nāsā 2.2.13 Feminine Singular pakṣadvāram Neuter Singular pakṣakaḥ ghoṣaḥ Masculine Singular ābhīrapallī pāṣāṇaḥ Masculine Singular upalaḥ , aśmaḥ , śilā , dṛṣat , prastaraḥ , grāvā utsa ḥ Masculine Singular prasravaṇam gaṇḍaśailaḥ 2.3.6 Masculine Plural vṛkṣavāṭikā 2.4.2 Feminine Singular vṛkṣaḥ Masculine Singular drumaḥ , śālaḥ , taruḥ , śākhī , druḥ , kuṭaḥ , pādapaḥ , mahīruhaḥ , agamaḥ , palāśī , anokahaḥ , viṭapī oṣadhiḥ Feminine Singular skandhaśākhā Feminine Singular śālā kṣārakaḥ Masculine Singular jālakam sumanasa ḥ Feminine Plural puṣpam , prasūnam , kusumam tiniśaḥ 2.4.26 Masculine Singular nemiḥ , rathadruḥ , atimuktakaḥ , vañjulaḥ , citrakṛt , syandanaḥ palāśaḥ Masculine Singular vātapothaḥ , kiṃśukaḥ , parṇaḥ vetasa ḥ 2.4.29 Masculine Singular vānīraḥ , vañjulaḥ , rathaḥ , abhrapuṣpaḥ , bidulaḥ , śītaḥ plakṣaḥ Masculine Singular jaṭī , parkaṭī vīravṛkṣaḥ 2.2.42 Masculine Singular uruṣkaraḥ , agnimukhī , bhallātakī pītasālakaḥ 2.2.43 Masculine Singular bandhūkapuṣpaḥ , priyakaḥ , jīvakaḥ , sa rjakaḥ , asa naḥ nadīsa rjaḥ 2.2.45 Masculine Singular vīrataruḥ , indradruḥ , kakubhaḥ , arjunaḥ panasa ḥ 2.2.61 Masculine Singular kaṇṭakiphalaḥ śirīṣaḥ 2.2.63 Masculine Singular kapītanaḥ , maṇḍilaḥ kesa raḥ 2.2.64 Masculine Singular vakulaḥ śvetasurasā Feminine Singular bhūtaveśī pratihāsa ḥ Masculine Singular karavīraḥ , śataprāsa ḥ , caṇḍātaḥ , hayamārakaḥ parṇāsa ḥ Masculine Singular kaṭhiñjaraḥ , kuṭherakaḥ vatsādanī Feminine Singular jīvantikā , somavallī , chinnaruhā , viśalyā , guḍūcī , madhuparṇī , tantrikā , amṛtā yāsa ḥ Masculine Singular durālabhā , kacchurā , dhanvayāsa ḥ , sa mudrāntā , rodanī , duḥsparśaḥ , anantā , kunāśakaḥ , yavāsa ḥ palaṅkaṣā Feminine Singular gokṣurakaḥ , vanaśṛṅgāṭaḥ , ikṣugandhā , śvadaṃṣṭrā , svādukaṇṭakaḥ , gokaṇṭakaḥ musa lī Feminine Singular tālamūlikā kālānusāryam Feminine Singular śaileyam , vṛddham , aśmapuṣpam , śītaśivam rākṣasī Feminine Singular kṣemaḥ , duṣpatraḥ , gaṇahāsa kaḥ , caṇḍā , dhanaharī auṣadhiḥ Feminine Singular auṣadham Neuter Singular viśalyā Feminine Singular agniśikhā , anantā , phalinī , śakrapuṣpī ṛkṣagandhā Feminine Singular chagalāntrī , āvegī , vṛddhadārakaḥ , juṅgaḥ kūrcaśīrṣaḥ Masculine Singular śṛṅgaḥ , hrasvāṅgaḥ , jīvakaḥ , madhurakaḥ viśālā Feminine Singular indravāruṇī vaṃśaḥ Masculine Singular tejanaḥ , yavaphalaḥ , tvacisāraḥ , maskaraḥ , śataparvā , karmāraḥ , veṇuḥ , tṛṇadhvajaḥ , tvaksāraḥ kāśam Masculine Singular ikṣugandhā , poṭagalaḥ rasālaḥ Masculine Singular ikṣuḥ kuśam Masculine Singular pavitram , kuthaḥ , darbhaḥ ghāsa ḥ Masculine Singular yuvasa m ṛkṣaḥ 2.2.5 Masculine Singular bhallukaḥ , acchabhallaḥ , bhālūkaḥ cāṣaḥ 2.5.18 Masculine Singular kikīdiviḥ dākṣāyyaḥ 2.5.24 Masculine Singular gṛdhraḥ kalahaṃsa ḥ 2.5.25 Masculine Singular kādambaḥ haṃsa ḥ 2.5.26 Masculine Singular cakrāṅgaḥ , mānasa ukāḥ , śvetagarut rājahaṃsa ḥ 2.5.26 Masculine Singular mallikākṣaḥ Masculine Singular pakṣatiḥ 2.5.38 Feminine Singular pakṣamūlam puruṣaḥ 2.6.1 Masculine Singular pañcajanaḥ , pūruṣaḥ , naraḥ , pumān kṛtasa patnikā 2.6.7 Feminine Singular adhyūḍhā , adhivinnā snuṣā 2.6.9 Feminine Singular janī , vadhūḥ kṣattriyā 2.6.14 Feminine Singular kṣatriyāṇī kṣatriyī 2.6.15 Feminine Singular āpannasa ttvā 2.6.22 Feminine Singular garbhiṇī , gurviṇī , antarvatnī aurasa ḥ 2.6.28 Masculine Singular urasyaḥ garbhāśayaḥ 2.6.38 Masculine Singular jarāyuḥ , ulbam sūtimāsa ḥ 2.6.39 Masculine Singular vaijananaḥ vṛddhasa ṃghaḥ 2.6.40 Masculine Singular vārddhakam keśavaḥ 2.6.45 Masculine Singular keśikaḥ , keśī cikitsā 2.6.50 Feminine Singular rukpratikriyā bheṣajam 2.6.50 Neuter Singular jāyuḥ , auṣadham , bhaiṣajyam , agadaḥ kṣayaḥ 2.6.51 Masculine Singular śoṣaḥ , yakṣmā pīnasa ḥ 2.6.51 Masculine Singular pratiśyāyaḥ kṣavaḥ 2.6.52 Masculine Singular kṣutam , kṣut kāsa ḥ 2.6.52 Masculine Singular kṣavathuḥ kilāsa m 2.6.53 Neuter Singular sidhmam arśasa ḥ 2.6.59 Masculine Singular arśorogayutaḥ klinnākṣaḥ 2.6.60 Masculine Singular cullaḥ , cillaḥ , pillaḥ māṃsa m 2.6.63 Neuter Singular piśitam , tarasa m , palalam , kravyam , āmiṣam vasnasā 2.6.66 Feminine Singular snāyuḥ nāsāmalam 2.6.68 Neuter Singular siṅghāṇam kīkasa m 2.6.69 Neuter Singular kulyam , asthi pārśaṣṇiḥ 2.6.73 Masculine Singular vaṅkṣaṇaḥ 2.6.74 Masculine Singular pañcaśākhaḥ 2.6.82 Masculine Singular pāṇiḥ , śayaḥ prādeśaḥ 2.6.84 Masculine Singular pauruṣam 2.6.88 Masculine Singular nāsā 2.6.90 Feminine Singular gandhavahā , ghoṇā , nāsikā , ghrāṇam daśanaḥ 2.6.92 Masculine Singular radanaḥ , dantaḥ , radaḥ rasa jñā 2.6.92 Feminine Singular rasa nā , jihvā kaṭākṣaḥ 2.6.95 Masculine Singular keśaḥ 2.6.96 Masculine Singular kacaḥ , śiroruhaḥ , cikuraḥ , kuntalaḥ , bālaḥ kākapakṣaḥ 2.6.97 Masculine Singular śikhaṇḍakaḥ śīrṣaṇyaḥ 2.6.99 Masculine Singular śirasyaḥ pāśaḥ 2.6.99 Masculine Singular pakṣaḥ , hastaḥ bhūṣā 2.6.102 Feminine Singular alaṅkriyā nakṣatramālā 2.6.106 Feminine Singular kṣaumam 2.6.114 Neuter Singular dukūlam daśāḥ 2.6.115 Feminine Singular vastayaḥ viśālatā 2.6.115 Feminine Singular pariṇāhaḥ sthūlaśāṭakaḥ 2.6.117 Masculine Singular varāśiḥ nīśāraḥ 2.6.119 Masculine Singular aṅgasa ṃskāraḥ 2.6.122 Masculine Singular parikarma utsādanam 2.6.122 Neuter Singular udvartanam lākṣā 2.6.126 Feminine Singular rākṣā , jatu , yāvaḥ , alaktaḥ , drumāmayaḥ vaṃśakam 2.6.127 Neuter Singular rājārham , loham , kri , mijam , joṅgakam , aguru yakṣadhūpaḥ 2.6.128 Masculine Singular sa rjarasa ḥ , rālaḥ , sa rvarasa ḥ , bahurūpaḥ pāyasa ḥ 1.2.129 Masculine Singular sa raladravaḥ , śrīvāsa ḥ , vṛkadhūpaḥ , śrīveṣṭaḥ gandhasāraḥ 1.2.132 Masculine Singular candanaḥ , malayajaḥ , bhadraśrīḥ jātīkoṣam 1.2.133 Neuter Singular jātīphalam yakṣakardamaḥ 1.2.134 Masculine Singular adhivāsa nam 1.2.135 Neuter Singular vaikakṣakam 1.2.137 Neuter Singular prasādhanī 1.2.140 Feminine Singular kaṅkatikā kulasa mbhavaḥ 2.7.2 Masculine Singular bījyaḥ prāgvaṃśaḥ 2.7.18 Masculine Singular caṣālaḥ 2.7.20 Masculine Singular yūpakaṭakaḥ āmikṣā 2.7.25 Feminine Singular pṛṣadājyam 2.7.26 Neuter Singular vaṣaṭkṛtam 2.7.28 Masculine Singular hutam paryeṣaṇā 2.7.34 Feminine Singular parīṣṭiḥ adhyeṣaṇā 2.7.35 Feminine Singular sa niḥ śuśrūṣā 2.7.37 Feminine Singular varivasyā , paricaryā , upāsa nā upasparśaḥ 2.7.38 Masculine Singular ācamanam upavāsa ḥ 2.7.42 Masculine Singular aupavastam brahmavarcasa m 2.7.42 Neuter Singular vṛttādhyayanardhiḥ brahmāsa nam 2.7.43 Neuter Singular tapaḥkleśasa haḥ 2.7.46 Masculine Singular dāntaḥ sthaṇḍilaśāyī 2.7.48 Masculine Singular sthāṇḍilaḥ pālaśadaṇḍaḥ 2.7.49 Masculine Singular rāmbhaḥ , āṣāḍhaḥ bhaikṣam 2.7.50 Masculine Singular abhiṣavaḥ 2.7.51 Masculine Singular sutyā , sa vanam aghamarṣaṇam 2.7.51 Masculine Singular darśaḥ 2.7.52 Masculine Singular paurṇamāsa ḥ 2.7.52 Masculine Singular kṣatavrataḥ 2.7.58 Masculine Singular avakīrṇī kṣatriyaḥ 2.8.1 Masculine Singular virāṭ , mūrddhābhiṣiktaḥ , rājanyaḥ , bāhujaḥ karmasa civaḥ 2.8.4 Masculine Singular adhyakṣaḥ 2.8.6 Masculine Singular adhikṛtaḥ kanakādhyakṣaḥ 2.8.7 Masculine Singular bhaurikaḥ rūpyādhyakṣaḥ 2.8.7 Masculine Singular naiṣkikaḥ varṣavaraḥ 2.8.9 Masculine Singular śaṇḍhaḥ aṣaḍakṣīṇaḥ 2.8.21 Masculine Singular viśvāsa ḥ 2.8.22 Masculine Singular visrambhaḥ bhreṣaḥ 2.8.23 Masculine Singular nirdeśaḥ 2.8.25 Masculine Singular avavādaḥ , nideśaḥ , śāsa nam , śiṣṭiḥ , ājñā nṛpāsa nam 2.8.31 Neuter Singular bhadrāsa nam siṃhāsa nam 2.8.32 Neuter Singular āsa nam 2.8.39 Neuter Singular aṅkuśaḥ 2.8.42 Masculine Singular sṛṇiḥ hreṣā 2.8.48 Feminine Singular heṣā anukarṣaḥ 2.8.58 Masculine Singular prāsa ṅgaḥ 2.8.58 Masculine Singular śīrṣakam 2.8.65 Neuter Singular śīrṣaṇyam , śirastram aparāddhapṛṣatkaḥ 2.8.70 Masculine Singular agresa raḥ 2.8.73 Masculine Singular purogamaḥ , purogāmī , purogaḥ , praṣṭhaḥ , agrataḥsa raḥ , puraḥsa raḥ pratyāsāraḥ 2.8.80 Masculine Singular vyūhaparṣṇiḥ pakṣaḥ 2.8.88 Masculine Singular vājaḥ tsa ruḥ 2.8.90 Masculine Singular prasa raṇam 2.8.97 Neuter Singular āsāraḥ vīrāśaṃsa nam 2.8.103 Neuter Singular prasa bham 2.8.110 Neuter Singular balātkāraḥ , haṭhaḥ śmaśānam 2.8.119 Neuter Singular pitṛvanam jīvanauṣadham Neuter Singular jīvātuḥ karṣakaḥ 2.9.6 Masculine Singular kṛṣikaḥ , kṛṣīvalaḥ , kṣetrājīvaḥ vraiheyaśāleyam 2.9.6 Masculine Singular koṭiśaḥ 2.9.12 Masculine Singular loṣṭabhedenaḥ īṣā 2.9.15 Feminine Singular lāṅgaladaṇḍaḥ dūṣaḥ 2.9.17 Masculine Singular kodravaḥ kulmāṣaḥ 2.9.19 Masculine Singular yāvakaḥ kṣavaḥ 2.9.20 Masculine Singular kṣudhābhijananaḥ , rājikā , kṛṣṇikā , āsurī kiṃśāruḥ 2.9.21 Masculine Singular sa syaśūkam kaṇiśam 2.9.21 Neuter Singular sa syamañjarī tuṣaḥ 2.9.23 Masculine Singular dhānyatvak musa laḥ 2.9.26 Masculine Singular ayograḥ ambarīṣam 2.9.31 Masculine Singular bhrāṣṭraḥ kalaśaḥ 2.9.32 Masculine Singular kuṭaḥ , nipaḥ , ghaṭaḥ ṛjīṣam 2.9.33 Neuter Singular piṣṭapacanam syādrasālā 2.9.44 Feminine Singular kṣīravikṛtiḥ bhiḥsa ṭā 2.9.49 Feminine Singular dagdhikā karīṣaḥ 2.9.52 Masculine Singular drapsa m 2.9.52 Neuter Singular pīyūṣaḥ 2.9.55 Masculine Singular bubhukṣā 2.9.55 Feminine Singular aśanāyā , kṣut pipāsā 2.9.56 Feminine Singular udanyā , tṝṭ , tarṣaḥ ukṣā 2.9.60 Masculine Singular sa urabheyaḥ , balīvardaḥ , gauḥ , ṛṣabhaḥ , vṛṣabhaḥ , vṝṣaḥ , anaḍvān , bhadraḥ aukṣakam 2.9.60 Neuter Singular gavyā vatsa ḥ 2.9.61 Masculine Singular vṛṣaḥ 2.9.61 Masculine Singular vṛddhokṣaḥ jātokṣaḥ 2.9.62 Masculine Singular vatsa ḥ 2.9.62 Masculine Singular ārṣabhyaḥ 2.9.63 Masculine Singular gopatiḥ , iṭcaraḥ skandadeśaḥ 2.9.64 Masculine Singular galakambalaḥ vṛṣabhedaḥ 2.9.65 Masculine Singular hālikaḥ dvivarṣā 2.9.69 Feminine Singular ekābdā vaśā 2.9.70 Feminine Singular māṣakaḥ 2.9.86 Masculine Singular akṣaḥ karṣaḥ 2.9.87 Masculine Singular suvarṇaḥ kārṣāpaṇaḥ 2.9.89 Masculine Singular aśaḥ 2.9.90 Masculine Singular riktham , rāḥ , draviṇam , dhanam , svāpateyam , arthaḥ , hiraṇyam , ṛktham , vittam , vibhavaḥ , dyumnam , vasu aśmasāraḥ 2.9.99 Masculine Singular kuśī rasāñjanam 2.9.102 Neuter Singular gandhikaḥ , sa ugandhikaḥ gandharasa ḥ 2.9.105 Masculine Singular nāgasa ṃbhavam nāgasīsa ḥ 2.9.106 Neuter Singular trapu , raṅgam , vaṅgam meṣakambalam 2.9.108 Masculine Singular śaśaloma yavakṣāraḥ 2.9.109 Masculine Singular sa uvarcalam , rucakam , kāpotaḥ , sukhavarcakaḥ vaṃśarocanā 2.9.110 Feminine Singular śvetamaricam bhūtakeśaḥ 2.9.112 Masculine Singular raktacandanam kṣattā 2.10.3 Masculine Singular vītasa ṃstūpakaraṇam 2.10.26 Masculine Singular jātuṣam 2.10.29 Neuter Singular kaśā 2.10.31 Feminine Singular nikaṣaḥ 2.10.32 Masculine Singular kaṣaḥ , śāṇaḥ mūṣā 2.10.33 Feminine Singular taijasāvartanī vṛkṣādanī 2.10.34 Masculine Singular vṛkṣabhedī māsa vaḥ 2.10.42 Masculine Singular maireyam , śīdhuḥ caṣakaḥ 2.10.43 Masculine Singular pānapātram pāśakaḥ 2.10.45 Masculine Singular akṣaḥ , devanaḥ mahotsāhaḥ 3.1.1 Masculine Singular mahodyamaḥ dakṣaṇīyaḥ 3.1.3 Masculine Singular dakṣiṇyaḥ , dakṣiṇārhaḥ parīkṣakaḥ 3.1.5 Masculine Singular kāraṇikaḥ harṣamāṇaḥ 3.1.5 Masculine Singular vikurvāṇaḥ , pramanāḥ , hṛṣṭamānasa ḥ manojavasa ḥ 3.1.12 Masculine Singular pitṛsa nnibhaḥ vatsa laḥ 3.1.13 Masculine Singular snigdhaḥ karmakṣamaḥ 3.1.16 Masculine Singular alaṅkarmīṇaḥ āmiṣāśī 3.1.18 Masculine Singular śauṣkalaḥ bhakṣakaḥ 3.1.19 Masculine Singular ghasmaraḥ , admaraḥ vilakṣaḥ 3.1.25 Masculine Singular vismayānvitaḥ āśaṃśuḥ 3.1.25 Masculine Singular āśaṃsitā amarṣaṇaḥ 3.1.30 Masculine Singular krodhanaḥ , krodhī vāgīśaḥ 3.1.33 Masculine Singular vākpatiḥ ākṣāritaḥ 3.1.41 Masculine Singular kṣāritaḥ , abhiśastaḥ vyasa nārtaḥ 3.1.42 Masculine Singular uparaktaḥ vivaśaḥ 3.1.43 Masculine Singular ariṣṭaduṣṭadhīḥ musa lyaḥ 3.1.44 Masculine Singular nṛśaṃsa ḥ 3.1.47 Masculine Singular pāpaḥ , dhātukaḥ , krūraḥ malīmasa m 3.1.54 Masculine Singular malinam , kaccaram , maladūṣitam asāram 3.1.56 Masculine Singular phalgu viśaṅkaṭam 3.1.59 Masculine Singular vaḍram , pṛthu , uru , bṛhat , vipulam , viśālam , pṛthulam , mahat dṛḍhasa ndhiḥ 3.1.75 Masculine Singular sa ṃhataḥ karkaśaḥ 3.1.75 Masculine Singular mūrtimat , krūram , mūrttam , kaṭhoram , niṣṭhuram , dṛḍham , jaraṭham , kakkhaṭam pratyakṣam 3.1.78 Masculine Singular aindriyakam apratyakṣam 3.1.78 Masculine Singular atīndriyam prasa vyaḥ 3.1.83 Masculine Singular apaṣṭhu , pratikūlam , apasa vyam apasa vyaṃ 3.1.83 Masculine Singular anāyasa kṛtam 3.1.94 Masculine Singular phāṇṭam īlitaśaḥ Masculine Singular varṇitam , paṇitam , paṇāyim , īḍitam , gīrṇam , praṇum , śastam , abhiṣṭutam , panitam , panāyim , stutam āsa ṅgavacanam 3.2.2 Neuter Singular turāyaṇam vaśakriyā 3.2.4 Feminine Singular sa ṃvananam ākrośanam 03.04.2006 Neuter Singular abhīṣaṅgaḥ kṣayaḥ 03.04.2007 Feminine Singular kṣiyā vaśaḥ 03.04.2008 Masculine Singular kāntiḥ oṣaḥ 3.4.9 Masculine Singular ploṣaḥ utkarṣaḥ 3.4.11 Masculine Singular atiśayaḥ viṣayaḥ 3.4.11 Masculine Singular āśayaḥ sparśaḥ 3.4.14 Masculine Singular spraṣṭaḥ , upataptā parisa rpaḥ 2.4.20 Masculine Singular parikriyā parisa ryā 2.4.21 Feminine Singular parīsāraḥ vyāsa ḥ 2.4.22 Masculine Singular vināśaḥ 2.4.22 Masculine Singular adarśanam prasa raḥ 2.4.23 Masculine Singular visa rpaṇam avasa raḥ 2.4.24 Masculine Singular prastāvaḥ trasa raḥ 2.4.24 Masculine Singular sūtraveṣṭanam avekṣā 2.4.28 Feminine Singular pratijāgaraḥ upaśāyaḥ 2.4.32 Masculine Singular viśāyaḥ viparyāsa ḥ 2.4.33 Masculine Singular vyatyayaḥ , viparyayaḥ , vyatyāsa ḥ pratiśāsa nam 2.4.34 Neuter Singular avasānam 2.4.38 Neuter Singular sātiḥ takṣakaḥ 3.3.4 Masculine Singular kariṇaḥpucchamūlopāntam , ulūkaḥ kośātakī 3.3.8 Feminine Singular tāpaḥ , śaṅkā , ruk abhisa ṅgaḥ 3.3.29 Masculine Singular prādhānyam , sānu kṣaṇaḥ 3.3.53 Masculine Singular ravaḥ viṣāṇam 3.3.61 Masculine Singular nadaḥ , arṇavaḥ kṣattā 3.3.69 Masculine Singular asa rvagocaraḥ , kakṣāntaraḥ , nṛpasya(śuddhāntaḥ) vasa tiḥ 3.3.73 Feminine Singular pracāraḥ , syandaḥ pakṣatiḥ 3.3.79 Feminine Singular yoṣit , janitātyarthānurāgāyoṣit daśamīsthaḥ 3.3.94 Masculine Singular abhiprāyaḥ , vaśaḥ prasādaḥ 3.3.98 Masculine Singular nāma , jñānam , sa ṃbhāṣā , kriyākāraḥ , ājiḥ upaniṣad 3.3.100 Feminine Singular iṣṭam , madhuram viśāradaḥ 3.3.102 Masculine Singular yajñitaroḥśākhā , upasūryakaḥ vyasa nam 3.3.127 Neuter Singular sa ṅgatiḥ , ratiḥ vṛṣākṛpī 3.3.137 Masculine Singular budhaḥ , manojñaḥ kṣamā 3.3.150 Feminine Singular adhyātmam kṣamam 3.3.150 Masculine Singular ādiḥ , pradhānaḥ kṣayaḥ 3.3.153 Masculine Singular puṣyaḥ , kaliyugam anuśayaḥ 3.3.156 Masculine Singular āpat , yuddhaḥ , āyatiḥ viṣayaḥ 3.3.160 Masculine Singular upasthaḥ , rahasyaḥ kaṣāyaḥ 3.3.161 Masculine Singular śapathaḥ , tathyaḥ viśalyā 3.3.163 Feminine Singular harmyādeḥprakoṣṭhaḥ , kañcī , madhyebhabandhanam vṛṣākapāyī 3.3.164 Feminine Singular kriyā , devatā , dhanādibhiḥbhedyaḥ kiṃśāruḥ 3.3.171 Masculine Singular baliḥ , hastaḥ , aṃśuḥ matsa raḥ 3.3.180 Masculine Singular karparāṃśaḥ pratisa raḥ 3.3.182 Masculine Singular kuśalam 3.3.212 Neuter Singular mūrkhaḥ , arbhakaḥ peśalaḥ 3.3.213 Masculine Singular mantrī , sa hāyaḥ prasa vaḥ 3.3.216 Masculine Singular śastraḥ , śūdrāyāṃvipratanayaḥ utsa vaḥ 3.3.217 Masculine Singular jñātiḥ , ātmā pāraśavaḥ 3.3.218 Masculine Singular gaurī , pheravaḥ viśaḥ 3.3.222 Masculine Singular bhṛtiḥ , bhogaḥ spaśaḥ 3.3.222 Masculine Singular kṣudraḥ , karṣakaḥ , kṛtāntaḥ vaṃśam 3.3.222 Masculine Singular āpaḥ vīkāśaḥ 3.3.223 Masculine Singular ekavidhā , avasthānam nirveśaḥ 3.3.223 Masculine Singular tṛṣṇā , āyatā kīnāśaḥ 3.3.223 Masculine Singular strī , kariṇī apadeśaḥ 3.3.224 Masculine Singular jñātā , jñānam kuśam 3.3.224 Neuter Singular sāhasikaḥ , kaṭhoraḥ , avasṛṇaḥ daśā 3.3.224 Feminine Singular atiprasiddhaḥ āśā 3.3.224 Feminine Singular śiśuḥ , ajñaḥ vaśā 3.3.225 Feminine Singular divyaḥ , kuḍmalaḥ , khaḍgapidhānam , arthaughaḥ karkaśaḥ 3.3.225 Masculine Singular ātmā , mānavaḥ prakāśaḥ 3.3.226 Masculine Singular kākaḥ , matsyaḥ bāliśaḥ 3.3.226 Masculine Singular pragraham , raśmiḥ kośaḥ 3.3.226 Masculine Singular preṣaṇam , mardanam animiṣaḥ 3.3.227 Masculine Singular sa hāyaḥ puruṣaḥ 3.3.227 Masculine Singular śiroveṣṭam , kirīṭam dhvāṅkṣaḥ 3.3.227 Masculine Singular sukṛtaḥ , vṛṣabhaḥ , śukralaḥ , mūṣikaḥ , śreṣṭhaḥ praiṣaḥ 3.3.227 Masculine Singular cakram , vyavahāraḥ , kaliḥ , indriyam , drumaḥ , dyūtāṅgam , karṣaḥ pakṣaḥ 3.3.228 Masculine Singular vārtā , karīṣāgniḥ , kulyā uṣṇīṣaḥ 3.3.228 Masculine Singular puṃbhāvaḥ , puṃbhāvakriyā vṛṣaḥ 3.3.229 Masculine Singular āpaḥ ākarṣaḥ 3.3.229 Masculine Singular upādānam akṣam 3.3.229 Neuter Singular aparādhaḥ pauruṣam 3.3.231 Neuter Singular nṛtyam , īkṣaṇam viṣam 3.3.231 Neuter Singular sevā , arthanā , bhṛtiḥ āmiṣam 3.3.231 Masculine Singular śobhā kilmiṣam 3.3.231 Neuter Singular kārtsnyam , nikṛṣṭaḥ varṣam 3.3.232 Masculine Singular adhikṛtaḥ , pratyakṣam prekṣā 3.3.232 Feminine Singular aprema , acikkaṇaḥ bhikṣā 3.3.232 Feminine Singular raviḥ , śvetaḥ , chadaḥ nyakṣam 3.3.233 Masculine Singular tarkaṇaḥ , varṣam adhyakṣaḥ 3.3.233 Masculine Singular sāraṅgaḥ rūkṣaḥ 3.3.233 Masculine Singular rāgaḥ , dravaḥ , śṛṅgārādiḥ , viṣam , vīryam , guṇaḥ haṃsa ḥ 3.3.234 Masculine Singular karṇapūraḥ , śekharaḥ vatsa ḥ 3.3.234 Masculine Singular viṣṇuḥ divaukasa ḥ 3.3.234 Masculine Singular hitāśaṃsā , ahidaṃṣṭraḥ vataṃsa ḥ 3.3.235 Masculine Singular cauryādikarma lālasa m 3.3.237 Feminine Singular dṛṣṭiḥ , bham , dyotam hiṃsā 3.3.237 Feminine Singular pāpam , aparādhaḥ bībhatsa ḥ 3.3.242 Masculine Singular joṣam 3.3.259 Masculine Singular antikam , madhyaḥ doṣā 2.4.6 Masculine Singular naktam prasa hya 2.4.10 Masculine Singular niḥṣamam 2.4.14 Masculine Singular duḥṣamam mṛṣā 2.4.15 Masculine Singular mithyā niśā 3.5.2 Feminine Singular āsa ndī 3.5.9 Feminine Singular rāsa bhā 3.5.9 Feminine Singular lākṣā 3.5.10 Feminine Singular likṣā 3.5.10 Feminine Singular gaṇḍūṣā 3.5.10 Feminine Singular keśaḥ 3.5.12 Masculine Singular niryāsa ḥ 3.5.13 Masculine Singular kasa mardaḥ 3.5.19 Masculine Singular puroḍāśaḥ 3.5.21 Masculine Singular paṭṭiśaḥ 3.5.21 Masculine Singular kulmāṣaḥ 3.5.21 Masculine Singular rabhasa ḥ 3.5.21 Masculine Singular lakṣā 3.5.24 Masculine Singular dāsīsa bham 3.5.27 Neuter Singular nṛpasa bham 3.5.27 Neuter Singular rakṣaḥsa bham 3.5.27 Neuter Singular karpāsa m 3.5.35 Masculine Singular yūṣam 3.5.35 Masculine Singular camasa m 3.5.35 Masculine Singular cikkasa m 3.5.35 Masculine Singular mūṣā 3.5.38 Ubhaya-linga Singular niśā 3.5.40 Masculine Singular śvaniśam 3.5.40 Masculine Singular gośālam 3.5.40 Masculine Singular