 |
agniḥ | prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi # BDh.2.5.9.1. |
 |
agniṃ | tarpayāmi # BDh.2.5.9.5. Cf. agnis tṛpyatu. |
 |
agnis | tṛpyatu # śG.4.9.3; 6.6.10. Cf. agniṃ tarpayāmi. Cf. also for the series of formulas in śG.4.9.3 the corresponding passage of the śāmbavya-Gṛhya, Ind. Stud. xv. 153. |
 |
agne | yaśasvin yaśasemam arpaya (AVP. yaśasā vardhayemam) # AVP.1.53.1a; TS.5.7.4.3a. P: agne yaśasvin Apś.17.10.2. |
 |
aṅgāni | me tarpayata # TS.3.1.8.1. |
 |
aṅgārakaṃ | tarpayāmi # BDh.2.5.9.9. |
 |
atharvāṅgirasaṃ | tarpayāmi # BDh.2.5.9.14. |
 |
anukāmaṃ | tarpayethām # RV.1.17.3a. |
 |
antarikṣaṃ | tarpayāmi # BDh.2.5.9.12. Cf. antarikṣaṃ tṛpyatu. |
 |
antarikṣaṃ | (tṛpyatu) # AG.3.4.1; śG.4.9.3. Cf. antarikṣaṃ tarpayāmi. |
 |
apānaṃ | me tarpayata # VS.6.31; TS.3.1.8.1; MS.1.3.2: 30.6; KS.3.10. Cf. prāṇāpānau me tarpaya. |
 |
abhīpato | vṛṣṭyā (RV. vṛṣṭibhis) tarpayantam # RV.1.164.52c; AVś.7.39.1c; TS.3.1.11.3c; KS.19.14c. |
 |
amātyān | (and amātyapatnīḥ) svadhā namas tarpayāmi # BDh.2.5.10.2. |
 |
amuṃ | tarpayāmy amuṃ tarpayāmi # HG.2.20.4,7. Cf. agniṃ tarpayāmi and the like. |
 |
amuṃ | bhrūṇāny arpaya # AVP.2.85.1c. |
 |
ayaṃ | vajras tarpayatām ṛtasya (AVP. -tāṃ vratena) # AVś.6.134.1a; AVP.5.33.4a. P: ayaṃ vajraḥ Kauś.47.14,18. |
 |
ācāryapatnīḥ | svadhā namas tarpayāmi # BDh.2.5.10.2. |
 |
ācāryān | svadhā namas tarpayāmi # BDh.2.5.10.2. |
 |
ātmānaṃ | me tarpayata # VS.6.31; TS.3.1.8.1; MS.1.3.2: 30.9; KS.3.10; śB.3.9.4.7. |
 |
ādityaṃ | tarpayāmi # BDh.2.5.9.9. |
 |
ādityāṃś | ca tarpayāmi # BDh.2.5.9.3. |
 |
āpastambaṃ | sūtrakāraṃ tarpayāmi # BDh.2.5.9.14. |
 |
āpo | devīr ubhayāṃs tarpayantu # AVś.18.4.39d; HG.2.12.10d; ApMB.2.20.24d. |
 |
āyur | me tarpayata # TS.3.1.8.1; MS.1.3.2: 30.5; KS.3.10. |
 |
ārdrāṃ | jvalantīṃ tṛptāṃ tarpayantīm # RVKh.5.87.4b. |
 |
āśvalāyanaṃ | śaunakaṃ tarpayāmi # BDh.2.5.9.14. See next. |
 |
āśvalāyanam | (sc. tarpayāmi) # AG.3.4.4; śG.4.10.3. See prec. |
 |
itihāsapurāṇaṃ | tarpayāmi # BDh.2.5.9.14. |
 |
indraṃ | somasya tarpayāt # SV.1.190b. |
 |
indraṃ | tarpayāmi # BDh.2.5.9.8. |
 |
īśānaṃ | devaṃ tarpayāmi # BDh.2.5.9.6. |
 |
īśānasya | devasya patnīṃ tarpayāmi # BDh.2.5.9.6. |
 |
īśānasya | devasya sutaṃ tarpayāmi # BDh.2.5.9.6. |
 |
ugraṃ | devaṃ tarpayāmi # BDh.2.5.9.6. |
 |
ugrasya | devasya patnīṃ tarpayāmi # BDh.2.5.9.6. |
 |
ugrasya | devasya sutaṃ tarpayāmi # BDh.2.5.9.6. |
 |
udānarūpe | me tarpaya (VārG. tarpayāmi) # MG.1.9.25; VārG.12.2. |
 |
un | no vīrāṃ arpaya (AVP. īraya) bheṣajebhiḥ # RV.2.33.4c; AVP.1.95.1d. |
 |
ṛgvedaṃ | tarpayāmi # BDh.2.5.9.14. |
 |
ṛṣayaḥ | (sc. tṛpyantu) # AG.3.4.1; śG.4.9.3. See ṛṣīṃs tarpayāmi. |
 |
ṛṣikāṃs | tarpayāmi # BDh.2.5.9.14. |
 |
ṛṣipatnīs | tarpayāmi # BDh.2.5.9.14. |
 |
ṛṣiputrakāṃs | tarpayāmi # BDh.2.5.9.14. |
 |
ṛṣīṃs | tarpayāmi # BDh.2.5.9.14. See ṛṣayaḥ (sc. tṛpyantu). |
 |
ekadantaṃ | tarpayāmi # BDh.2.5.9.7. |
 |
ete | me devāḥ prīyantāṃ prītā māṃ prīṇayantu tṛptā māṃ tarpayantu # MG.2.14.29. |
 |
aitareyam | (sc. tarpayāmi) # śG.4.10.3; AG.3.4.4. |
 |
audavāhim | (sc. tarpayāmi) # AG.3.4.4; śG.4.10.3. |
 |
audumbaraṃ | tarpayāmi # BDh.2.5.9.11. |
 |
kaṇvaṃ | baudhāyanaṃ tarpayāmi # BDh.2.5.9.14. |
 |
kaholaṃ | kauṣītakim (AG. -kam) (sc. tarpayāmi) # AG.3.4.4; śG.4.10.3. |
 |
kāṇḍarṣīṃs | tarpayāmi # BDh.2.5.9.14. |
 |
kāmaṃ | viprasya tarpayanta dhāmabhiḥ # RV.1.85.11d. |
 |
kālaṃ | tarpayāmi # BDh.2.5.9.11. |
 |
kāśyapaṃ | tarpayāmi # BDh.2.5.9.12. |
 |
ketuṃ | tarpayāmi # BDh.2.5.9.9. |
 |
keśavaṃ | tarpayāmi # BDh.2.5.9.10. |
 |
krivir | devīr atarpayat # RV.9.9.6c. |
 |
gaṇān | me tarpayata # VS.6.31; TS.3.1.8.1; KS.3.10; śB.3.9.4.7. |
 |
gatiṃ | tarpayāmi # śG.4.9.3. |
 |
garutmantaṃ | tarpayāmi # BDh.2.5.9.10. |
 |
gāyatrīṃ | tarpayāmi # BDh.2.5.9.14. |
 |
gārgyam | (sc. tarpayāmi) # śG.4.10.3. |
 |
gurupatnīḥ | svadhā namas tarpayāmi # BDh.2.5.10.2. |
 |
gurūn | svadhā namas tarpayāmi # BDh.2.5.10.2. |
 |
gṛhān | me tarpayata # TS.3.1.8.1; MS.1.3.2: 30.10; KS.3.10. |
 |
govindaṃ | tarpayāmi # BDh.2.5.9.10. |
 |
gautamim | (sc. tarpayāmi) # śG.4.10.3. |
 |
cakṣur | me tarpayata (PG. tarpaya) # VS.6.31; TS.3.1.8.1; MS.1.3.2: 30.7; KS.3.10; śB.3.9.4.7; PG.2.6.18. Cf. cakṣuḥśrotre me tarpayāmi. |
 |
cakṣuḥśrotre | me tarpayāmi # VārG.12.2. Cf. cakṣur me tarpayata and śrotraṃ me tarpayata. |
 |
caturmukhaṃ | tarpayāmi # BDh.2.5.9.5. |
 |
candramasaṃ | tarpayāmi # BDh.2.5.9.5. |
 |
ciketati | nṛpāyyam # RV.8.26.14b. |
 |
citraguptaṃ | tarpayāmi # BDh.2.5.9.11. |
 |
chandāṃsi | tarpayāmi # BDh.2.5.9.14. |
 |
chardir | ādityāḥ subharaṃ nṛpāyyam # RV.10.35.12b. |
 |
janas | tarpayāmi # BDh.2.5.9.5; 10.17.37. |
 |
jātūkarṇyam | (sc. tarpayāmi) # śG.4.10.3. |
 |
jñātipatnīḥ | svadhā namas tarpayāmi # BDh.2.5.10.2. |
 |
jñātīn | svadhā namas tarpayāmi # BDh.2.5.10.2. |
 |
tapas | tarpayāmi # BDh.2.5.9.5; 10.17.37. |
 |
tāṃ | vajreṇa sam arpaya # AVś.5.22.6d; AVP.12.1.8d. |
 |
tā | rājānā sukṣitīs tarpayethām # RV.7.64.4d. |
 |
tuṣṭiṃ | tarpayāmi # BDh.2.5.9.10. |
 |
tṛptā | mā tarpayata (MG. māṃ tarpayantu) # KS.3.10; MG.2.14.29. |
 |
tṛptir | asi gāyatraṃ (also jāgataṃ, and traiṣṭubhaṃ) chandas tarpaya mā tejasā brahmavarcasena (also mā prajayā paśubhiḥ, and maujasā [Mś. mendriyeṇa] vīryeṇa) # Apś.4.8.1; Mś.1.2.6.24. |
 |
tṛpyāsma | te vayaṃ tarpayitāraḥ # TS.1.4.22.1. |
 |
te | mā tṛptāḥ kāmais tarpayantu # śB.14.9.3.2d; BṛhU.6.3.2d. |
 |
trivikramaṃ | tarpayāmi # BDh.2.5.9.10. |
 |
dāmodaraṃ | tarpayāmi # BDh.2.5.9.10. |
 |
devarṣīṃs | tarpayāmi # BDh.2.5.9.14. |
 |
devo | vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe # VS.1.1; TS.1.1.1.1; MS.1.1.1: 1.2; 4.1.1: 1.13,14; KS.1.1; 30.10; GB.1.1.29; śB.1.7.1.4,5; TB.3.2.1.4. Ps: devo vaḥ savitā prārpayatu Apś.1.2.4; Mś.1.1.1.18; devo vaḥ Kś.4.2.9. |
 |
dhanvantariṃ | tarpayāmi # BDh.2.5.9.12. |
 |
dhanvantaripārṣadāṃś | ca tarpayāmi # BDh.2.5.9.12. |
 |
dhanvantaripārṣadīś | ca tarpayāmi # BDh.2.5.9.12. |
 |
dharmaṃ | tarpayāmi # BDh.2.5.9.11. |
 |
dharmarājaṃ | tarpayāmi # BDh.2.5.9.11. |
 |
dhṛtiṃ | tarpayāmi # śG.4.9.3. |
 |
nakṣatrāṇi | tarpayāmi # BDh.2.5.9.5. Cf. nakṣatrāṇi (sc. tṛpyantu). |
 |
nārāyaṇaṃ | tarpayāmi # BDh.2.5.9.10. |
 |
nīlaṃ | tarpayāmi # BDh.2.5.9.11. |
 |
ny | arpayataṃ vṛṣaṇā tamovṛdhaḥ # RV.7.104.1b; AVś.8.4.1b; KS.23.11b. |
 |
padmanābhaṃ | tarpayāmi # BDh.2.5.9.10. |
 |
paramarṣīṃs | tarpayāmi # BDh.2.5.9.14. |
 |
parameṣṭhinaṃ | tarpayāmi # BDh.2.5.9.5. |
 |
paśupatiṃ | devaṃ tarpayāmi # BDh.2.5.9.6. |
 |
paśupater | devasya patnīṃ tarpayāmi # BDh.2.5.9.6. Cf. next. |
 |
paśupater | devasya sutaṃ tarpayāmi # BDh.2.5.9.6. |
 |
paśūn | me tarpayata # VS.6.31; TS.3.1.8.1; MS.1.3.2: 30.10; KS.3.10; śB.3.9.4.7. |
 |
pitaro | 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvarāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi # BDh.2.5.9.2. |
 |
pitāmahān | svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
pitāmahīḥ | svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
pitṝn | svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
pīti | (read pītiḥ) prapā saṃpā tṛptis tarpayantī # TB.3.10.1.2. |
 |
putraṃ | pautram abhitarpayantīḥ # AVś.18.4.39a; Kauś.88.24. See putrān pautrān. |
 |
putrān | pautrān abhitarpayantīḥ # ApMB.2.20.24a (ApG.8.21.9); HG.2.12.10a. See putraṃ pautram. |
 |
puṣṭiṃ | tarpayāmi # BDh.2.5.9.10. |
 |
paiṅgyam | (sc. tarpayāmi) # AG.3.4.4; śG.4.10.3. |
 |
pra | kṣiṇīhi ny arpaya # AVś.10.3.15d. |
 |
prajāpatiṃ | tarpayāmi # BDh.2.5.9.5. Cf. prajāpatis tṛpyatu. |
 |
prajāpatis | tṛpyatu # śG.4.9.3; 6.6.10. Cf. AG.3.4.1, and prajāpatiṃ tarpayāmi. |
 |
prajāṃ | me tarpayata # VS.6.31; TS.3.1.8.1; MS.1.3.2: 30.9; KS.3.10; śB.3.9.4.7. |
 |
praṇavaṃ | tarpayāmi # BDh.2.5.9.14. |
 |
pratyañcam | arkaṃ pratyarpayitvā # AVś.12.2.55a. P: pratyañcam arkam Kauś.71.5; 72.13. |
 |
prapitāmahān | (and -mahīḥ) svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
prāṇaṃ | me tarpayata (śś. tṛmpa) # VS.6.31; TS.3.1.8.1; MS.1.3.2: 30.6; KS.3.10; śB.3.9.4.7; śś.7.10.15. |
 |
prāṇāpānau | me tarpaya (VārG. tarpayāmi) # PG.2.6.18; MG.1.9.25; VārG.12.2. Cf. apānaṃ me tarpayata. |
 |
bāṣkalam | (sc. tarpayāmi) # AG.3.4.4; śG.4.10.3. |
 |
budhaṃ | tarpayāmi # BDh.2.5.9.9. |
 |
bṛhaspatiṃ | tarpayāmi # BDh.2.5.9.9. |
 |
brahmapārṣadāṃs | (and -pārṣadīś ca) tarpayāmi # BDh.2.5.9.5. |
 |
brahmarṣīṃs | tarpayāmi # BDh.2.5.9.14. |
 |
brahmāṇaṃ | tarpayāmi # BDh.2.5.9.5. Cf. brahmā (sc. tṛpyatu). |
 |
brāhmaṇāṃs | tarpayitavai (Mś. tarpaya) # Apś.4.16.17; Mś.1.3.5.27; 1.8.4.40; 2.4.1.59. |
 |
bhavaṃ | devaṃ tarpayāmi # BDh.2.5.9.6. Cf. bhavāya devāya. |
 |
bhavasya | devasya patnīṃ tarpayāmi # BDh.2.5.9.6. Cf. next. |
 |
bhavasya | devasya sutaṃ tarpayāmi # BDh.2.5.9.6. |
 |
bhāradvājam | (sc. tarpayāmi) # śG.4.10.3. |
 |
bhīmaṃ | devaṃ tarpayāmi # BDh.2.5.9.6. Cf. bhīmāya devāya. |
 |
bhīmasya | devasya patnīṃ tarpayāmi # BDh.2.5.9.6. Cf. next. |
 |
bhīmasya | devasya sutaṃ tarpayāmi # BDh.2.5.9.6. |
 |
bhuvaḥ | puruṣaṃ tarpayāmi # BDh.2.5.9.5. |
 |
bhuvas | tarpayāmi # BDh.2.5.9.5; 10.17.37. |
 |
bhūḥ | puruṣaṃ tarpayāmi # BDh.2.5.9.5. |
 |
bhūmidevāṃs | tarpayāmi # BDh.2.5.9.12. |
 |
bhūr | bhuvaḥ suvaḥ puruṣaṃ tarpayāmi # BDh.2.5.9.5. |
 |
bhūs | tarpayāmi # BDh.2.5.9.5; 10.17.37. |
 |
matiṃ | tarpayāmi śraddhāmedhe dhāraṇāṃ ca # śG.4.9.3. |
 |
madhusūdanaṃ | tarpayāmi # BDh.2.5.9.10. |
 |
mano | me tarpayata # VS.6.31; TS.3.1.8.1; MS.1.3.2: 30.8; śB.3.9.4.7. |
 |
mahato | devasya patnīṃ tarpayāmi # BDh.2.5.9.6. Cf. next. |
 |
mahato | devasya sutaṃ tarpayāmi # BDh.2.5.9.6. |
 |
maharṣīṃs | tarpayāmi # BDh.2.5.9.14. |
 |
mahas | tarpayāmi # BDh.2.5.9.5; 10.17.37. |
 |
mahākauṣītakam | (śG. -kim) (sc. tarpayāmi) # AG.3.4.4; śG.4.10.3. |
 |
mahādamātram | (sc. tarpayāmi) # śG.4.10.3. |
 |
mahāntaṃ | devaṃ tarpayāmi # BDh.2.5.9.6. Cf. mahate devāya. |
 |
mahāpaiṅgyam | (sc. tarpayāmi) # AG.3.4.4; śG.4.10.3. |
 |
mahāsenāṃ | tarpayāmi # BDh.2.5.9.8. |
 |
mahaitareyam | (sc. tarpayāmi) # AG.3.4.4; śG.4.10.3. |
 |
mahaudavāhim | (sc. tarpayāmi) # AG.3.4.4; śG.4.10.3. |
 |
māṇḍavyam | (sc. tarpayāmi) # AG.3.4.4. |
 |
māṇḍukeyam | (sc. tarpayāmi) # AG.3.4.4; śG.4.10.3. |
 |
mātāmahāṃs | (and mātāmahīḥ) svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
mātuḥ | pitāmahān (also pitāmahīḥ, prapitāmahān, and prapitāmahīḥ) svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
mātṝḥ | svadhā namas tarpayāmi # BDh.2.5.10.1. |
 |
mādhavaṃ | tarpayāmi # BDh.2.5.9.10. |
 |
mitra | indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvarāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi # BDh.2.5.9.3. |
 |
mṛtyuṃjayaṃ | tarpayāmi # BDh.2.5.9.11. |
 |
yaḥ | prāṇena dyāvāpṛthivī tarpayati # AVś.13.3.4a. |
 |
yajurvedaṃ | tarpayāmi # BDh.2.5.9.14. |
 |
yamaṃ | tarpayāmi # BDh.2.5.9.11. |
 |
yamarājaṃ | tarpayāmi # BDh.2.5.9.11. |
 |
yātaṃ | vartir nṛpāyyam # RV.8.26.15b. |
 |
yāṃ | titarpayiṣet kāṃ cit # śG.1.2.7a. |
 |
ye | kīlālena (AVP. kīlālais) tarpayatho (AVś.4.27.5a, and AVP.4.35.5a, tarpayanti) ye ghṛtena # AVś.4.26.6a; 4.27.5a; AVP.4.35.5a; 4.36.5a. |