rodho | nadī, sarit, taraṅgiṇī, śaivalinī, taṭinī, dhunī, srotasvatī, dvīpavatī, sravantī, nimnagā, āpagā, srotasvinī, srotovahā, sāgaragāminī, apagā, nirjhariṇī, sarasvatī, samudragā, kūlaṅkaṣā, kūlavatī, śaivālinī, samudrakāntā, sāgaragā, rodhovatī, vāhinī  jalasya saḥ pravāhaḥ yaḥ parvatāt ārabhya viśiṣṭamārgeṇa sāgaraṃ prati gacchati। parvatapradeśe pāṣāṇasikatādiṣu nadī mārgam ākramati ।/ pāṇineḥ na nadī gaṅgā yamunā na nadī sthalī।
|
rodho | virodhoktiḥ, visaṃvādaḥ, asaṃgatiḥ, asaṅgatiḥ, viruddhatā, visaṃvāditā  dvayoḥ vacanayoḥ vartamānaḥ virodhaḥ। janasya vacaneṣu virodhokteḥ kāraṇāt saḥ aviśvasanīyaḥ bhavati।
|